न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः । झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १ ॥ असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवस् ॥ २ ॥ उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितस् । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३ ॥ लोभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितस् । आत्मोत्कर्षो निगमनमनुमानेष्वयं विधिस् ॥ ४ ॥ अभ्यास्यं लज्जमानेन तत्त्वं जिज्ञासुना चिरम् । जिगीषुना ह्रियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिस् ॥ ७ ॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥ ८ ॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजास् ॥ ९ ॥ यदि न क्वापि विद्यायां सर्वथा क्रमते मतिस् । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥ अविलम्बेन संसिद्धौ मान्त्रिकैराप्यते यशस् । विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११ ॥ सुखं सुखिषु दुःखेऽपि जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकास् ॥ १२ ॥ यावदज्ञानतो मौनमाचारो वा विलक्षणस् । तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके अः ॥ १३ ॥ चारान् विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेषामावश्यकं यतस् ॥ १४ ॥ पुत्र इत्येव पितरि कन्यकेति मातरि । गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥ १५ ॥ आयुस्प्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैस् । जीवन्तो बहुमन्यन्ते मृताः प्रक्ष्यन्ति कं पुनस् ॥ १६ ॥ सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि । सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैस् ॥ १७ ॥ निर्धनानां धनावाप्तिं धनिनामधिकं धनम् । ब्रुवाणाः सर्वथा ग्राह्या लोकैर्ज्यौतिषिका जनास् ॥ १८ ॥ शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९ ॥ अपि सागरपर्यन्ता विचेतव्या वसुंधरा । देशो ह्यरत्निमात्रेऽपि नास्ति दैवज्ञवर्जितस् ॥ २० ॥ वारान् के चिद्ग्रहान् के चित्के चिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१ ॥ नैमित्तिकाः स्वप्नदृशो देवतानाम् [[अमी त्रयः]] । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयस् ॥ २२ ॥ स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवस् ॥ २३ ॥ नातिधैर्यं प्रदातव्यं नातिभीतिश्च रोगिणि । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतस् ॥ २५ ॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सदने स्त्रियस् ॥ २६ ॥ जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकास् ॥ २७ ॥ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकास् ॥ २८ ॥ लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः संप्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥ २९ ॥ रोगस्योपक्रमे सान्त्वं मध्ये किं चिद्धनव्ययस् । शनैरनादरस्शान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥ दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभस् ॥ ३१ ॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकस् ॥ ३२ ॥ कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकताम् । सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकरास् ॥ ३३ ॥ न कारणमपेक्षन्ते कवयः स्तोतुमुद्यतास् । किं चिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ ३४ ॥ स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनस् । कीतः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ ३५ ॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥ शब्दाख्यमपरं ब्रह्म संदर्भेण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ ३७ ॥ वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनास् । लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥ प्रशंसन्तो नराभासान् प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनस् ॥ ३९ ॥ यत्सन्दर्भे यदुल्लेखे यद्व्यङ्ग्ये निभृतं मनस् । समाधेरपि तज्ज्यायाः शंकरो यदि वर्ण्यते ॥ ४० ॥ __________________________________________________ [बन्धवः] गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१ ॥ जामातरो भागिनेया मातुला दारबान्धवास् । अज्ञाता एव गृहिणां भक्ष्यन्त्याखुवद्गृहे ॥ ४२ ॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेर्बलम् ॥ ४३ ॥ जामातुर्वक्रता तावद्यावच्छ्यालस्य बालता । प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥ ४४ ॥ भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासीति जामातुर्भाग्यधोरणी ॥ ४५ ॥ भूषणैर्वासनैः पात्रैः पुत्राणामुपलालनैस् । सकृदागत्य गच्छन्ती कन्या निर्मार्ष्टि मन्दिरम् ॥ ४६ ॥ गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बह्वाशान् क्षीरपांस्तस्करानपि ॥ ४७ ॥ भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ ४८ ॥ भार्ये द्वे बहवः पुत्रा दारिद्र्यं रोगसंभवस् । जीर्णौ च मातापितरावेकैकं नरकाधिकम् ॥ ४९ ॥ __________________________________________________ [उत्तमऋणाः] स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमऋणाभिशाब्धितम् ॥ ५० ॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमार्णस्य विद्यते ॥ ५१ ॥ न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्जले । उत्तमार्णमवेक्ष्यैव तथाप्युद्वेजिते मनस् ॥ ५२ ॥ __________________________________________________ [दारिद्र्यम्] शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किं चन ॥ ५३ ॥ शक्तिं करोति संचारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥ ५४ ॥ गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्थुलौ । प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥ ५५ ॥ जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिंचन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ ५६ ॥ नास्य चोरा न पिशुना न दायादा न पार्थिवास् । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुध्यते ॥ ५७ ॥ __________________________________________________ [धनिनः] प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांल्लाक्ष्मीः किं चिदुपस्थिता ॥ ५८ ॥ विडम्बयन्ति ये नित्यं विदग्धान् धनिनो जनास् । त एव तु विडम्ब्यन्ते श्रिया किम्चिदुपेक्षितास् ॥ ५९ ॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६० ॥ शृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ ६१ ॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदस् । स्वैरं हसन्ति+पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ ६२ ॥ स्तोतव्यैः स्तूयन्ते नित्यं सेवनीयैश्च सेव्यते । न बिभेति न जिह्रेति तथापि धनिको जनस् ॥ ६३ ॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदस् । लक्ष्मीमदस्तु मूर्खाणामादेहमनुवर्तते ॥ ६४ ॥ श्रीर्मासमर्धमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं लशुनगन्धवत् ॥ ६५ ॥ कण्ट्ःे मदः कोद्रवजो हृदि ताम्बूलजो मदस् । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ६६ ॥ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मदः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ॥ ६७ ॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिं स्वां वराटाः पञ्चषा करे ॥ ६८ ॥ बिभर्तु भृत्यान् धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधर्म्यं तावल्लोको न मृष्यति ॥ ६९ ॥ __________________________________________________ [पिशुनाः] धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघूकर्तुं यतन्तेऽपरथा स्वतस् ॥ ७० ॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपैस् । द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥ ७१ ॥ गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनस् । राजकर्णे जपः सद्यः सर्वकर्मविनाशनस् ॥ ७२ ॥ न स्वार्थं किम्चिदिच्छन्ति न प्रेर्यन्ते च केन चित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ॥ कालान्तरे ह्यनर्थाय गृध्रो गेहोपरि स्थितस् । खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ ७४ ॥ __________________________________________________ [लोभिनः] शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ ७५ ॥ किं वक्ष्यतीव धनिकाद्यावदुद्विजतेऽधनस् । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततस् ॥ ७६ ॥ सर्वमातिथ्यशास्त्रार्थं साक्षात्कुर्वन्ति लोभिनस् । भिक्षाकबलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥ धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मै चन दित्सते ॥ ७८ ॥ दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनोऽर्थिनस् । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ ७९ ॥ स्वस्मिन्नसति नार्थस्य रक्षकः संभवेदिति । निश्चित्यैवं स्वयमपि भुङ्क्ते लुब्धः कथं चन ॥ ८० ॥ प्रस्थास्यमानः प्रविशेत्प्रतिष्ठेत दिने दिने । विचित्रानुल्लिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरम् ॥ ८१ ॥ __________________________________________________ [धार्मिकाः] प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहस्रं दाम्भिके लोके श्रोत्रिये तु न किम्चन ॥ ८२ ॥ घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । तावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥ ८३ ॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतस् । वक्तव्यं किं चिदित्युक्तं वस्तुतस्तुलसी परा ॥ ८४ ॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणन् । विश्वसंमोहिनी वित्त दायिनीति गुणद्वयम् ॥ ८५ ॥ कौपीनं भसितालेपो दर्भा+रुद्राक्षमालिका । मौनमेकासिका चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुस् । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिस् ॥ ८७ ॥ मन्त्रभ्रंशे संप्रदायः प्रयोगश्च्युतसंकृतौ । देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८८ ॥ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्मं चरेत्सर्वं न वृथा किं चिदाचरेत् ॥ ८९ ॥ सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेति वादश्च सद्यस्प्रत्ययहेतवस् ॥ ९० ॥ आमध्याह्नं नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्च इत्येतद्दम्भस्य जीवितम् ॥ ९१ ॥ तावद्दीर्घं नित्यकर्म यावत्स्याद्द्रष्टृमेलनम् । तावत्संक्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥ ९२ ॥ आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवास् ॥ ९३ ॥ __________________________________________________ [दुर्जनाः] दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥ अदानमीषद्दानं च किम्चित्कोपाय दुर्धियाम् । संपूर्णदानं प्रकृतिर्विरामो वैरकारणम् ॥ ९५ ॥ ज्यायानसंस्तवो दुष्टैरीर्ष्यायै संस्तवः पुनस् । अपत्यसंबन्धविधिः स्वानर्थायैव केवलम् ॥ ९६ ॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमस् ॥ ९७ ॥ परछिद्रेषु हृदयं परवार्तासु च श्रवस् । परमर्मासु वाचं च खलानामसृजद्विधिस् ॥ ९८ ॥ विषेण पुच्छलग्नेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणस् ॥ ९९ ॥ यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमस् ॥ १०० ॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालं प्रपन्नानां कालः किं नः करिष्यति? ॥ १०१ ॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥ इति नीलकण्ठविरचितं कलिविडम्बनं संपूर्णम्