हंसदूतम् दुकूलं बिभ्राणो दलितहरितालद्युतिभरं जवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः । तमालश्यामाङ्गो दवहसितलीलाञ्चितमुखः परानन्दाभोगः स्फुरतु हृदि मे कोऽपि पुरुषः ॥१ यदा यातो गोपीहृदयमदनो नन्दसदनान् मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीम् । तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर् अगाधायां बाधामयपयसि राधा विरहिणी ॥२ कदाचित्खेदाग्निं विघटयितुमन्तर्गतमसौ सहालीभिर्लेभे तरलितमना यामुनतटीम् । चिरादस्याश्चित्तं परिचितकुटीरकलनाद् अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥३ तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैः परीणाहात्प्रेमनामकुशलशताशङ्किहृदयैः । दृगम्भोगम्भीरीकृतमिहिरपुत्रीलहरीभिः विलीना धुलीनामुपरि परिवव्रे परिजनैः ॥४ ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनी पलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुम् । परावृतश्वासाङ्कुरचलितकण्ठिं कलयतां सखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥५ निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिता ततो राधां नीराहरणसरणौ न्यस्तचरणा । मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिं ददर्शाग्रे कंचिन्मधुरविरुतं श्वेतगरुतम् ॥६ तदालोकस्तोकोच्छ्वसितहृदया सादरमसौ प्रणामं शंसन्ती लघु लघु समासाद्य सविधम् । धृतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणे वरं दूतं मेने तमतिललितं हन्त ललिता ॥७ अमर्षात्प्रेमेर्ष्यां सपदि दधती कंसमथने प्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ । न तस्या दोषोऽयं यदिह विहगं प्रार्थितवती न कस्मिन् विश्रम्भं दिशति हरिभक्तिप्रणयिता ॥८ पवित्रेषु प्रायो विरचयसि तोयेषु वसतिं प्रमोदं नालीके वहसि विशदात्मा स्वयमसि । ततोऽहं दुःखार्ता शरणमबला त्वां गतवती न याच्ञा सत्पक्षे व्रजति हि कदाचिद्विफलताम् ॥९ चिरं विस्मृत्यास्मान् विरहदहनज्वालविकलाः कलावान् सानन्दं वसति मुखरायां मधुरिपुः । तदेतं सन्देशं स्वमनसि स्वमाधाय निखिलं भवान् क्षिप्रं तस्य शरणपदवीं सङ्गमयतु ॥१० निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवं समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदरम् । अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर् भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥११ स वैदग्धीसिन्धुः कठिनमतिना दानपतिना यया निन्ये तूर्णं पशुपयुवतीजीवनपतिः । तया गन्तव्या ते निखिलजगदेकप्रथितया पदव्या भव्यानां तिलक किल दाशार्हनगरी ॥१२ गलद्बाष्पासारप्लुतधवलगण्डा मृगदृशो विदूयन्ते यत्र प्रमदमदनावेशविवशाः । त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनो ध्रुवं सा चक्राङ्कीरतिसख शताङ्गस्य पदवी ॥१३ पिबन् जम्बूश्यामं मिहिरदुहितुर्वारि मधुरं मृणालीर्भुञ्जानो हिमकरकणाकोमलरुचः । क्षणं हृष्टस्तिष्ठन्निविडविटपे शाखिनि सखे सुखेन प्रस्थानं रचयतु भवान् वृष्णिनगरे ॥१४ बलादाक्रन्दन्ती रतपथिकमक्रूरमिलितं विदूरादाभीरीततिरनुययौ येन रमणम् । तमादौ पन्थानं रचय चरितार्था भवतु ते विराजन्ती सर्वोपरि परमहंसस्थितिरियम् ॥१५ अकस्मादस्माकं हरिरपहरन्नंशुकचयं यमारूढो गूढप्रणयलहरीं कन्दलयितुम् । तवाश्रान्तस्यान्तःस्थगितरविबिम्बः किसलयैः कदम्बः कादम्ब त्वरितमवलम्बः स भविता ॥१६ किरन्ती लावण्यं दिशि दिशि शिखण्डस्तवकिनी दधाना साधीयः कनकविमलज्योतिवसनम् । तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखी जगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥१७ तया भूयः क्रीडारभसविकसद्वल्लववधूर् वपुर्वल्ली भ्रश्यन्मृगमदकणश्यामलिकया । विधातव्यो हल्लीसकदलितमल्ललतिकया समन्तादुल्लासस्तव मनसि रासस्थलिकया ॥१८ तदन्ते वासन्तीविरचितमनङ्गोत्सवकला चतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः । तदालोकोद्भेदिप्रमदभवविस्मारितगति क्रिये जाते तावत्त्वयि बत हता गोपवनिता ॥१९ मम स्यादर्थानां क्षतिरिह विलम्बाद्यदपि ते विलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदम् । तवेयं व्यर्था भवतु शुचिता कः स हि सखे गुणो यश्चाणूरद्विषि मतिनिवेशाय न भवेत् ॥२० सकृद्वंशीनादश्रवणमिलिताभीर्वनिता रहःक्रीडासाक्षी प्रतिपदलतासद्मसुभगः । स धेनूनां बन्धुर्मधुमथनखट्टायितशिलः करिष्यत्यानन्दं सपदि तव गोवर्धनगिरिः ॥२१ तमेवाद्रिं चक्राङ्कितकरपरिष्वङ्गिरसिकं महीचक्रे शङ्केमहि शिखरिणां शेखरतया । अरातिं ज्ञातीनां ननु हरिहरं यः परिभवन् यथार्थं स्वं नाम व्यधित गोवर्धन इति ॥२२ तमालस्यालोकाद्गिरिपरिसरे सन्ति चपलाः पुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः । शनैस्तासां तापं क्षणमपनयन् यास्यति भवान् अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥२३ तदन्ते श्रीकान्तस्मरणसमरघाटीपुलकिता कदम्बानां वाटी रसिकपरिपाटी स्फुरयति । त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो बभूव व्यर्था ते घनरसनिवासव्यसनिता ॥२४ शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरश् चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् । यदारोढुं दूरान्मिलति किल कैलासशिखरि भ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥२५ रुवन् याहि स्वैरं चरमदशया चुम्बितरुचो नितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः । परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात् तवाध्वानात्तासां बहिरपि गताः क्षिप्रमसवः ॥२६ त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखं दधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ । ततो हंसं बिभ्रन्निखिलनभसश्चित्रमिषया स वर्धिष्णुं विष्णुं कलितदरचक्रं तुलयिता ॥२७ त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलैर् मुहुः सिक्तस्तम्बां चतुर चतुरास्यस्थितिभुवम् । जिहीथाः विख्यातां स्फुतमिह भवद्बान्धवरथं प्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥२८ उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथ स्खलत्पादन्यासप्रणिहितविलम्बाकुलधियः । हरौ यस्मिन्मग्ने त्वरितयमुनाकुलगमन स्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशाम् ॥२९ मुहुर्लस्यक्रीडाप्रमदमिलदाहोपुरुषिका विकाशेन भ्रष्टैः फणिमणिकुलैर्धूमलरुचौ । पुरस्तस्मिन्नीपद्रुमकुसुमकिञ्जल्कसुरभौ त्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे ॥३० तृणावर्तारातेर्विरहदवसन्तापिततनोः सदाभीरीवृन्दप्रणयबहुमानोन्नतिविदः । विधातव्यो नव्यस्तवकभरसंवर्धितशुचस् त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः ॥३१ इति क्रान्त्वा केकाकृतविरुतमेकादशवनं घनीभूतं चुतैर्व्रज मधुवनं द्वादशमिदम् । पुरी यस्मिन्नास्ते यदुकुलभुवां निर्मययशो भराणां धाराभिर्वलितधरित्रीपरिसरा ॥३२ निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैर् अवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना । निविष्टा कालिन्दीतटभुवि तवाधासाति सखे समस्तादानन्दं मधुरजलवृन्दा मधुपुरी ॥३३ वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसं विरिञ्चेरन्यस्मिन् गिलति कलहंसो विसलताम् । क्वचित्क्रोञ्चारातेः कवलयति केकी विषधरं विलीढे शल्लक्या वलरिपुकरी पल्लवमितः ॥३४ अरोधिष्ठाः कायान्न हि विचलितां प्रच्छदपटीं विमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि । अयि श्रीगोविन्दस्मरणमदिरामत्तहृदये सतीति ख्यातिस्ते हसति कुलटानां कुलमिदम् ॥३५ असव्यं बिभ्राणा पदमधूतलाक्षारसमसौ प्रयाताहं मुग्धे विरम मम वेशैः किमधुना । अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद् अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥३६ अयं लीलापाङ्गस्नपितपुरवीथीपरिसरो नवाशोकोत्तंसश्चलति पुरतः कंसविजयी । किमस्मानेतस्मिन्मणिभवनपृष्ठाद्विनुदती त्वमेका स्तब्धाक्षी स्थगयसि गवाक्षावलिमपि ॥३७ मुहुः शून्यां दृष्टिं वहसि ध्यायसि सदा शृणोषि प्रत्यक्षं नवपरिजनविज्ञापनशतम् । ततः शङ्के पङ्केरुहमुखि ययौ श्यामलरुचिः स यूनो मूर्तं सम्भव नयनवीथीपथिकताम् ॥३८ विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरि स्तवापङ्गक्रीडानिविडपरिचर्याग्रहिलताम् । इति स्वैरं यस्यां पथि पथि मुरारेरभिनव प्रवेशे नारीणां रतिरभसजल्पा ववृधिरे ॥३९ सखे साक्षाद्दामोदरवदनचन्द्रावकलन स्फुरत्प्रेमानन्दप्रकरलहरीचुम्बितधियः । मुहुरत्राभीरीसमुदयशिरोन्यस्तविपद स्तवाक्ष्णोरानन्दं विदधीत पुरा पौरवनिताः ॥४० अथ भ्रामं भ्रामं क्रमघटनया सङ्कटतरान् निवासान् वृष्णीनामनुसर पुरीमधवसितम् । मुरारातेर्यत्र स्थगितगगणाभिर्विजयते पताभिः सन्तापितभुवनमन्तःपुरवरम् ॥४१ यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितो मरालामाणिक्यप्रकरघटितत्रौटिचरणाः । सुहृद्बुद्ध्या हंसाः कलितमधुरस्याम्बुजभुवः समर्यादं येषां सपदि परिचर्यां विदधीत ॥४२ चिरान्मृग्यन्तीनां पशुपरमणीनामपि कुलैर् अलब्धं कालिन्दीपुलिनविपिने {लीनमण्डितः} । सदा लोकोल्लासिस्मितपरिचितास्यं सहचरि स्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदम् ॥४३ विषादं मा कार्षीद्रुतिमवितत्थव्याहृतिरसौ समागन्ता राधे धृतनवशिखण्डस्तव सखा । इति ब्रूते यस्यां शुकमिथुनमिन्द्रानुजकृते यदाभीरिवृन्दैरुपधृतमभूदुद्धवकरे ॥४४ घनश्यामा भ्राम्यत्युपरि हरिहर्मस्य शिखिभिः कृतस्तोत्रा मुग्धैरगुरुरचिता धूमलतिका । तदालोकाद्धीर स्फुरति तव चेन्मानसरुचिर् जितं तर्हि स्वैरं जलसहनिवासप्रियतया ॥४५ ततो मध्ये कक्षं प्रति नवगवाक्षस्तवकिनं चलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहम् । भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितो ल्लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयम् ॥४६ अलिन्दे यस्यास्ते मरकतमयी यष्टिरमला शयालुर्यां रात्रौ मदकलकलापी कलयति । निराटङ्कस्त्स्याः शिखरमधिरुह्य श्रमनुदं प्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥४७ निविष्टः पलाङ्के मृदुलतरतुलीधवलिते त्रिलोकलक्ष्मीणां ककुदि दरसातीकृततनूः । अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितो निधायाग्रे तस्मिन्नुपहितकफोनिद्वयभरम् ॥४८ उदञ्चत्कालिन्दीसलिलसुभगं भावुकरुचिः कपोलान्तः प्रेक्ष्यन्मणिमकरमुद्रामधुरिमा । वसानः कौशेयं जितकनकलक्ष्मी परिमलं मुकुन्दस्ते साक्षात्प्रमदसुधया सेक्ष्यति दृशोः ॥४९ विकद्रुः पौराणीरखिलकुलवृद्धो यदुपतेर् अदूरादासीनो मधुरभनितीर्गास्यति सदा । पुरस्तादाभीरीगणभयदनामा स कठिनो मणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ॥५० शिनीनामुत्तंसः कलितकृतवर्माप्युभयतः प्रणेष्यते बालव्यजनयुगलान्दोलनविधिम् । स जानुभ्यामष्टापदभुवनमवष्टभ्य भविता गुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥५१ विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरः कृतासङ्गो भावी प्रजविनि निर्देशेऽर्पितमनाः । छदद्वन्द्वे यस्य ध्वनति मथुरावासिबटवो व्यदस्यन्ते सामस्वरजनितमन्योन्यकलहम् ॥५२ न निर्वक्तुं दामोदरपदकनिष्ठाङ्गुलिनख द्युतीनां लावण्यं भवति चतुरास्योऽपि चतुरः । तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौ प्रवृत्ता तन्मूर्तिस्तवरतिमहासाहसवशे ॥५३ विराजन्ते यस्यव्रजशिशुकुलस्तेयविकल स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः । क्षणं यानालोक्य प्रकटपरमानन्दविवशः स देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशम् ॥५४ सरोजानां व्यूहः श्रियमभिलषन् यस्य पदयो र्ययौ रागाढ्यानां विधुरमुदवासव्रतविधिम् । हिमं वन्दे नीचैरनुचितविधानव्यसनिनां यदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥५५ रुचीनमुल्लासैर्मरकतमयस्थूलकदली कदम्बाहंकारं कवलयति यस्योरुयुगलम् । यदालानस्तम्भद्यूउतिमवललम्बे कलवतां मदादुद्दामानां पशुपरमणीचित्तकरिणीम् ॥५६ सखे यस्याभीरीनयनसफरीजीवनविधौ निदानं गाम्भीर्यप्रसरकलिता नाभिसरसी । यतः कल्पस्यादौ सजलजनकोत्पत्तिवडभी गभीरान्तः कक्षाधृतभुवनमम्भोरुहमभूत् ॥५७ द्युतिं धत्ते यस्य त्रिवलिलतिकासङ्कटतरं सखे दामश्रेणीक्षपणरचनाभिज्ञमुदरम् । यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतं मुखद्वारा वारद्वयमवलुलोके त्रिभुवनम् ॥५८ उरौ यस्य स्फारं स्फुरति वनमालावलयितं वितन्वानं तन्वीजनमनसि सद्यो मनसिजम् । मरीचीभिर्यस्मिन् रविनिवहतुल्योऽपि वहते सदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥५९ समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगल प्रभाजैत्रं केशिद्विजदलितकेयूरललितम् । मदक्लाम्यद्गोपीपटलहटकण्ठग्रहपरं भुजद्वन्द्व,ं यस्य स्फुटसुरभिगन्धं विजयते ॥६० जिहीते साम्राज्यं जगति नवलावण्यलहरी परीपाकस्यान्तर्मुदितमदनावेशमधुरम् । नटद्भ्रूवल्लीकं स्मितनवसुधाकेलिसदनं स्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनम् ॥६१ किमेभिर्व्याहारैः कलय कथयामि स्फुटमहं सखे निःसन्देहं परिचयपदं केवलमिदम् । परानन्दो यस्मिन्नयनपदवीभ्राजि भविता त्वया विज्ञातव्या मधुररव सोऽयं मधुरिपुः ॥६२ विलोकेथाः कृष्णः मदकलमरालीरतिकला विमुग्ध व्यामुग्धं यदि पुरवधूविभ्रमभरैः । तदा नास्मान् ग्राम्याः प्रवणपदवीं तस्य गमयेः सुधापूर्णं चेतः कथमपि न तक्रं मृगयते ॥६३ यदा वृन्दारण्यस्मरणलहरीहेतुरमणं पिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतम् । वहन्ते वा वाताः स्फुरति गिरिमल्लीपरिमला स्तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥६४ पुरातिष्ठन् गोष्ठान्निखिलरमणीभ्यः प्रियतया भवान् यस्यां गोपीरमण विदधे गौरवभरम् । सखी तस्या विज्ञापयति ललिता धीरललित प्रणम्य श्रीपादाम्बुजकनकपीठीपरिसरे ॥६५ प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुलै स्त्वया भूयो यस्याः कृतमहह संवर्धनमभूत् । चिरादूधोभारं स्फुरणपरमाक्रान्तजघना बभूव प्रष्ठौही मुरमथन सेयं कपलिका ॥६६ समीपे नीपानां त्रिचतुरदला हन्त गमिता त्वया या माकन्दप्रियसहचरीभावनियतिम् । इयं सा वासन्ती गलदमलमाध्वीकपटली मिषादग्रे गोपीरमण रुदती रोदयती नः ॥६७ प्रसूतो देवक्या मधुमथन यः कोऽपि पुरुषः स यातो गोपालाभ्युदयपरमानन्दवसतिम् । धृतो यो गान्धिन्या कठिनजठरे सम्प्रति ततः समन्तादेवास्तं शिव शिव गता गोकुलकथा ॥६८ अरिष्टेनोद्धताः पशुपसुदृशो याति विपदं तृणावर्ताक्रान्तो रचयति भयं चत्वरचयः । अमी व्योमीभूता व्रजवसतिभूमी परिसरा वहन्ते सन्तापं मुरहर विदूरं त्वयि गते ॥६९ त्वया नागन्तव्यं कथमपि हरे गोष्ठमधुना लता श्रेणी वृन्दावनभुवि यतोऽभूद्विषमयी । प्रसूनानां गन्धं मधुमथन तदा वातनिहितं भजन् सद्यो मूर्च्छां वहति निवहो गोपसुदृशाम् ॥७० कथं सङ्गोऽस्माभिः सह समुचितः सम्प्रति हरे रयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः । गतः कालो यस्मिन् पशुपरमणीसङ्गमकृते भवान् व्यग्रस्तस्थौ तमसि गृहवाटिविटपिनि ॥७१ वयं त्यक्ताः स्वामिन् यदि तव किं दूषणमिदं निसर्गः श्यामानामयमतितरां दुष्परिहरः । कुहूकण्ठैरण्डावधि सह निवासात्परिचिता विसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥७२ अयं पूर्वो रङ्गः किल परिचितो यस्य तरसा रसादाख्यातव्यं परिकलय तन्नाटकमिदम् । मया प्रष्टव्योऽसि प्रथममिति वृन्दावनपते किमाहा राधेति स्मरसि हतकं वर्णयुगलम् ॥७३ अये कुञ्जद्रोणीकुहरगृहमेधिन् किमधुना परोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः । प्रवीणा गोपीनां तव चरणपद्मेऽपि यदियं ययौ राधा साधारणसमुचितप्रश्नपदवीम् ॥७४ त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् । अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर् दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥७५ तरङ्गैः कुर्वाणा शमनभगिनीलाघवमसौ नदीं कांचिद्गोष्ठे नयनजलपूरैरजनयत् । इतीवास्या द्वेषादभिमतदशाप्रार्थनमयीं मुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥७६ कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी सकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः । हता सेयं प्रेमानलमनु विशन्ती सरभसं पतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥७७ मया वाच्यः किं वा त्वमिह निजदोषात्परमसौ ययौ मन्दा वृन्दावनकुसुमबन्धो विधुरताम् । यदर्थं दुःखाग्निर्विकृशति तमद्यापि हृदयान् न यस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥७८ त्रिवक्राहो धन्या हृदयमिव ते स्वं पुरमसौ समासाद्य स्वैरं यदिह विलसन्ती निवसति । ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखी प्रवेशस्तत्राभूत्क्षणमपि यदस्या न सुलभः ॥७९ किमाविष्टा भूतैः सपदि यदि वाक्रूरफणिना क्षतापस्मारेण च्युतमतिरकस्मात्किमपतत् । इति व्यग्रैरस्यां गुरुभिरभितः कीचकरव श्रवादस्पन्दायां मुरहर विकल्पा विदधिरे ॥८० नवीनेयं सम्प्रत्यकुशलपरीपाकलहरी निरीणर्ति स्वैरं मम सहचरीचित्तकुहरे । जगन्नेत्रश्रेणीमधुरमथुरायां निवसत श्चिरादार्ता वार्तामपि तव यदेषा न लभते ॥८१ जनान् सिद्धादशान्नमति भजते मान्त्रिकगणान् विधत्ते शुश्रूषामधिकविनयेनौषधविदाम् । त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतां मनीषा हि व्यग्रा किमपि शुभहेतुं न मनुते ॥८२ पशूनां पातारं भुजगरिपुपुत्रप्रणयिनं स्मरोद्वर्धिक्रीडं निविडघनसारद्युतिहरम् । सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकं भवन्तं कंसारे भजति भवदाप्त्यै मम सखी ॥८३ भवन्तं सन्तप्ता विदलिततमालाङ्कुररसै र्विलिख्य भ्रूभङ्गीकृतमदनकोदण्डकदनम् । निधासयन्ती कण्ठे तव निजभुजावल्लरीमसौ धरन्यामुन्मीलज्जाडिमनिविडाङ्गी विलुठति ॥८४ कदाचिन्मूढेयं निविडभवदीयस्मृतिमदा दमन्दादात्मानं कलयति भवन्तं मम सखी । तथास्या राधाया विरहदहनाकल्पितधियो मुरारे दुःसाध्या क्षणमपि न बाधा विरमति ॥८५ त्वया सन्तापानामुपरि परिमुक्तातिरभसा दिदानीमापेदे तदपि तव चेष्टां प्रियसखी । यदेषा कंसारे भिदुरहृदयं त्वामवयति सतीनां मूर्धन्या भिदुरहृदयाभूदनुदिनम् ॥८६ समक्षं सर्वेषां विहरसि मदाधिप्रणयिनाम् इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति । सदा कंसाराते भजसि यमिनां नेत्रपदवीम् इति व्यक्तं सज्जीभवति यममालोचितुमपि ॥८७ मुरारे कालिन्दीसलिलदलदिन्दीवररुचे मुकुन्द श्रीवृन्दावनमदन वृन्दारकमणे । व्रजानन्दिन्नन्दीश्वरदयित नन्दात्मज हरे सदेति क्रन्दन्ती परिजनशुचं कन्दलयति ॥८८ समन्तादुत्तप्तस्तव विरहदावाग्निशिखरया कृतोद्वेगः पञ्चाशुगमृगयुवेध व्यतिकरैः । तनूभूतं सद्यस्तनुवनमिदं हास्यति हरे हठादद्य श्वो वा मम सहचरीप्राणहरिणः ॥८९ पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरे दधाने दृग्भङ्ग्या स्मरविजयिरूपं मम सखी । हरे दत्तस्वान्ता भवति तदिमां किं प्रभवति स्मरो हन्तुं किन्तु व्यथयति भवानेव कुतुकी ॥९० विजानीमे भावं पशुपरमणीनां यदुमणे न जानीमः कस्मात्तदपि तव माया रचयति । समन्तादध्यात्मं यदिह पवनव्याधेरलप द्बलादस्यास्तेन व्यसनकुलमेव द्विगुणितम् ॥९१ गुरोरन्तेवासी स भजति यदूनां सचिवतां सखीयं कालिन्दी किल भवति कालस्य भगिनी । भवेदन्यः को वा नरपतिपुरे मत्परिचितो दशामस्याः शंसन् यदुतिलक यस्त्वामनुनयेत् ॥९२ विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकया परीतां भूयस्या सततमुपरागव्यतिकराम् । परिध्वस्तामोदां विरमितसमस्तालिकुतुकां विधो पादस्पर्शादपि सुखय राधाकुमुदिनीम् ॥९३ विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुख स्पृहाधीना शौरे मम सहचरी रक्षितवती । अतिक्रान्ते सम्प्रत्यवधिदिवसे जीवनविधौ हताशा निःशङ्कं वितरति दृशौ चुतमुकुले ॥९४ प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणते र्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः । अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ कलादद्य प्राणानवति भवाशासहचरी ॥९५ अये रासक्रीडारसिक मम सख्यां नवनवा पुरा बद्धा येन प्रणयलहरी हन्त गहना । स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलं यदेतस्या नासानिहितमिदमद्यापि चलति ॥९६ मुकुन्द भ्रान्ताक्षी किमपि यदसंकल्पितशतं विधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति । कदाचित्कल्याणी विलपति य उत्कण्ठितमति स्तदाख्यामि स्वामिन् गमय मकरोत्तंसपदवीम् ॥९७ अभूत्कोऽपि प्रेमा मयि मुररिपोर्यः सखि पुरा परां कर्मापेक्षामपि तदवलम्बान्न गणयेत् । तथेदानीं हा धिक्समजनि तटस्थः स्फुटमहं भजे लज्जां येन क्षणमपि पुनर्जीवितुमपि ॥९८ गरीयान्मे प्रेमा त्वयि परमिति स्नेहलघुता न जीविष्यामीति प्रणयगरिमख्यापनविधिः । कथं नायासीति स्मरणपरिपाटीप्रकटनं हरौ सन्देशाय प्रियसखि न मे वागवसरः ॥९९ अमी कुञ्जः पूर्वं न मम दधिरे कामपि मुदं द्रुमालीयं चेतः सखि न कतिशो नन्दितवती । इदानीं पश्यैते युगपदपतापं विदधते प्रभो मुक्तोपेक्षे भजति न हि को वा विमुखताम् ॥१०० कदा प्रेमोन्मीलन्मदनमदिराक्षी समुदयात् बलादाकर्षन्तं मधुरमुरलीकाकलिकया । मुहुर्भ्राम्यच्चिल्लीचुलुकितकुलस्त्रीव्रतमहं विलोकेयं लीलामदमिलदपाङ्गी मुरभिदम् ॥१०१ ययौ कालः कल्याण्यधिकलितकेली परिमलां विलासार्थी यस्मिन्नचलकुहरे लीनवपुषम् । स मां धृत्वा धूर्तः कृतकपटरोषां सखि हठा दकार्षीदाकर्षन्नुरसि शशिलेखाशतवृताम् ॥१०२ राणद्भृङ्गश्रेणीसुहृदि शरदारम्भमधुरे वनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते । कदा प्रेमोद्दण्डस्मरकलहवैतण्डिकमहं करिष्ये गोविन्दं निविडभुजबन्धप्रणयिनम् ॥१०३ मनो मे हा कष्टं ज्वलति किमहं हन्त करवै न पारं नावारं किमपि कलयाम्यस्य जलधेः । इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां {पतामृष्ये} यस्माद्धृतिकणिकयापे क्षणिकया ॥१०४ प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः । इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥१०५ अनौचित्यं तस्य व्यथयति मनो हन्त मथुरां त्वमासाद्य स्वैरं चपलहृदयं वारय हरिम् । सखि स्वप्नारम्भे पुनरपि यथा विभ्रम मदा दिहायातो धूर्तः क्षपयति न मे किङ्किनिगुणम् ॥१०६ अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया । वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥१०७ अमर्षाद्धावन्तीं गहनकुहरे सूचितपथां तुलाकोटिक्वानैश्चकितपदपातद्विगुणितैः । विधीर्षन्मां हर्षोत्तरलनयनान्तः स कुतुकी न वंशीमज्ञासीद्भुवि करसरोजाद्विगलिताम् ॥१०८ अशक्तां गन्तव्ये कलितनवचेलाञ्चलतया लतालीभिः पुष्पस्मितशवलिताभिर्विरुदतीम् । परीहासारम्भी प्रियसखि स मां लम्बितमुखीं प्रपेदे चुम्बाय स्फुरदधरबिम्बस्तव सखा ॥१०९ ततोऽहं धम्मिल्ले स्थगितमुरलीका सखि शनै रलीकामर्षेण भ्रमदविरलभ्रूरुदचलम् । कचाकृष्टिक्रीडाक्रमपरिचिते चौर्यचरिते हरिर्लब्धोपाधिः प्रसभमनयन्मां गिरिदरीम् ॥११० कदाचिद्वासन्तीकुहरभुवि धृष्टः सरभसं हसन् पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ । दिधीर्षौ जातेर्ष्यं मयि सखि तदीयाङ्गुलिशिखां न जाने कुत्रायं व्रजति कितवानां किल गुरुः ॥१११ अतीतेयं वार्ता विरमतु पुरः पश्य सरले वयस्यस्ते सोऽयं स्मितमधुरिमोन्मृष्टवदनः । भुजस्तम्भोल्लासादभिमतपरीरम्भरभसः स्मरक्रीडासिन्धुः क्षिपति मयि बन्धुककुसुमम् ॥११२ तदुत्तिष्ठ व्रीडावति निविडमुक्तालतिकया वधानेमं धूर्तं सखि मधुपुरीं याति न यथा । इति प्रेमोन्मीलद्भवदनुभवारूढजडिमा सखीनामाक्रन्दं न किल कतिशः कन्दलयति ॥११३ अहो कष्ट्ऽं बाल्यादहमिह सखीं दुष्टहृदया मुहुर्मानग्रन्थिं सहजसरलां ग्राहितवती । तदारम्भाद्गोपीगणरतिगुरो निर्भरमसौ न लेभे लुब्धापि त्वदमलभुजस्तम्भरभसम् ॥११४ अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसते र्वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुराम् । त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥११५ धृतानन्दांवृन्दावनपरिसरे शारदनिशा विलासोल्लासेन ग्लपितकवरीफुल्लकुसुमाम् । तव स्कन्धोपान्ते विनिहितभुजावल्लरिमहं कदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीम् ॥११६ विदूरादाहर्तुं कुसुममुपयामि त्वमधुना पुरस्तीरे तीरे कलय तुलसीपल्लवमिदम् । इति व्याजादेनां विदितभवदीयस्थितिरहं कदा कुञ्जे गोपीरमण गमयिष्यामि समये ॥११७ इति श्रीकंसारेः पदकमलयोर्गोकुलकथां निवेद्य प्रत्येकं भज परिजनेषु प्रणयिताम् । निजाङ्के कादम्बीसहचर वहन्मण्डनतया न यानुच्चैः प्रेमप्रवणमनुजग्राह भगवान् ॥११८ मिलद्भङ्गीं हंसीरमण वनमालां प्रथमतो मुदा क्षेमं पृच्छन्निदमुपहरेथा मम वचः । चिरं कंसारातेरुरसि सहवासप्रणयिनीं किमेनामेनाक्षीं गुणवति विसस्मार भवती ॥११९ इदं किं वा हन्त स्मरसि रसिके खण्डनरुषा परीताङ्गी गोवर्धनगिरिनितम्बे मम सखी । भिया सम्भ्रान्ताक्षं यदिह विचकर्ष त्वयि बला द्गृहीत्वा विभ्रश्यन्नवशिखिशिखं गोकुलपतिम् ॥१२० ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदा भवत्यां कर्तव्यः किमिति कुशलप्रश्नजडिमा । रुचिस्मेरा या त्वं रचयसि सदा चुम्बनकलाम् अपाङ्गेन स्पृष्टा सखि मुररिपोर्गण्डमुकुरे ॥१२१ निवासस्ते देवि श्रवणलतिकायामिति धिया प्रयत्नात्त्वामेव प्रणयहृदया यामि शरणम् । परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरे हरेः काकून्मिश्रां कथय सखि राधाविधुरताम् ॥१२२ परीरम्भं प्रेम्णा मम सविनयं कौस्तुभमणौ ब्रुवाणः कुर्वीथाः पतगवर विज्ञापनमिदम् । अगाधा राधायामपि तव सखे विस्मृतिरभूत् कथं वा कल्याणं वहति तरले हि प्रणयिता ॥१२३ मुहुः कूजत्काञ्चीमणिवलयमञ्जीरमुरली रवालम्बो भ्राम्यद्युवतीकुलगीतैः सुरमणे । स किं साक्षाद्भावी पुनरपि हरेस्ताण्डवरसै रमन्दः कालिन्दीपुलिनभुवि तौर्यात्रिकभरः ॥१२४ नवीनस्त्वं कम्बो पशुपरमणीभिः परिचयं न धत्से राधायाः गुणगरिमगन्धोऽपि न कृती । तथापि त्वां याचे हृदयनिहितं दोहदमहं वहन्ते हि क्लान्ते प्रणयमवदातप्रकृतयः ॥१२५ गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखे सुखेन श्रीवृन्दावनपरिसरे नन्दतु भवान् । कथं वा ते गोष्ठं भवतु दयितं हन्त बलवान् यदेतस्मिन् वेणोर्जयति चिरसौभाग्यमहिमा ॥१२६ इति प्रेमोद्गारप्रवणमनुनीय क्रमवशां परीवारान् भ्रातर्निशमयति चाणूरमथने । पुनः कोपोद्भिन्नप्रणयचटुलं तस्य निकटे कथामाचक्षीथाः दशभिरवतारैर्विलसिताम् ॥१२७ ग्रहीतुं त्वां प्रेमामिषपरिवृतं चित्तवडिशं महामीन क्षिप्रं नाधित रसपूरे मम सखी । विवेकाख्यं छित्त्वा गुणमथ तदग्रासि भवता हताशेयं किं वा शिव शिव विधातुं प्रभवति ॥१२८ वराकीयं दृष्ट्वा सुभगवपुषो विभ्रमभरं तवाभ्यर्णं भेजे परमकुतुकोल्लासितमतिः । तिरोधाय स्वाङ्गं प्रकटयसि यत्त्वं कठिनतां तदेतत्किं न स्यात्तव कमठमूर्तेः समुचितम् ॥१२९ सदा कंसारते स्फुरति चिरमद्यापि भवतः स्फुटं क्रोडाकारे वपुषि निविडप्रेमलहरी । यतः सा सैरन्ध्री मलयरुहपङ्कप्रणयिनी त्वया क्रोडीचक्रे परमरभसादात्मदयिता ॥१३० चिरादन्तर्भूता नरहरिमयी मूर्तिरभित स्तदीयो व्यापारस्तव तु न ययौ विस्मृतिपथम् । विनीतप्रह्लादस्त्वमिह परमक्रूरचरिते प्रसक्तो यद्भूयः परहृदयभेदं जनयसि ॥१३१ यदात्मानं दर्पादगणितगुरुर्वामन मुदा मनोराज्येनाढ्यं त्वयि वलितया कल्पितवती । प्रपेदे तस्येदं फलमुचितमेव प्रियसखी विदूरे यत्क्षिप्ता प्रणयमयपाशे निगडिता ॥१३२ इयं नाथ क्रूरा भृगुपतनमकङ्क्षति ततो यदस्यां कठिनां तव समुचितं तद्भृगुपते । असौ ते दुर्बोधा कृतिरिह भवद्विस्मृतिपथं यतो जातः साक्षाद्गुरुरपि स नन्दीश्वरपतिः ॥१३३ निरानन्दा गावश्चिरमुपसृता दूषणकुलैः खरायन्ते सद्यो रघुतिलक गोवर्धनतटीः । विराधत्वं घोषो व्रजति भवदीयप्रवसना दिदानीं मारीचः स्फुटमिह नरीणर्ति परितः ॥१३४ प्रसन्नः कालोऽयं पुनरुदयितुं रासभजनै र्विलासिन्नद्यापि स्फुटमनपराधा वयमपि । वितन्वानः कान्तिं वपुषि शरदाकाशवलितां कृतो न त्वं सीरध्वज भजसि वृन्दावनमिदम् ॥१३५ न रागं सर्वज्ञ क्वचिदपि विधत्ते रतिपतिं मुहुर्द्वेष्टि द्रोहं कलयति बलादिष्टविधये । चिरं ध्यानासक्ता निवसति सदा सौगतरति स्तथाप्यस्यां हंहो सदयहृदय त्वं न दयसे ॥१३६ परिक्लेशम्लेच्छान् समदमधुपाली मधुरया निकृन्तत्रोन्तप्रणयकलिकाखड्गलतया । त्वमासीनः कल्किन्निह चतुरगोपाहितरतिः सदेशं कुर्वीथाः प्रतिमुदितवीराधिकमिदम् ॥१३७ इति प्रेमोद्घाटसम्पुटितवचो भङ्गिरखिलं त्वमावेद्य क्लिद्यन्मुखपरिसरो लोचनजलैः । ततो गोविन्दस्य प्रतिवचनमाध्वीकपदपी मुपासीनो दृग्भ्यां क्षणमवधीथाः खगपते ॥१३८ प्रणेतव्यो दृष्टेरनुभवपथं नन्दतनयो विधेयो गोपीनां भुवनमहितानामुपकृतिः । इयं यामैर्गम्या चतुर मथुरापि त्रिचतुरै रिति द्वैधं नान्तः कलय कलहंसीकुलपते ॥१३९ अपूर्वा यस्यान्तर्विलसति मुदा सारलरुचि र्विवेक्तुं शक्येते सपदि मिलिते येन पयसी । कथं कारं युक्तो भवतु भवतस्तस्य कृतिना विलम्बः कादम्बीरमण मथुरासङ्गमविधौ ॥१४० प्रपन्नः प्रेमाणं प्रभवति सदा भागवतभाक् पराचीनो जन्मावधिभवरसाद्भक्तिमधुरः । चिरं कोऽपि श्रीमान् जयति विदितः शाकरतया धुरीणो धीराणामधिधरणि वैयासकिरिव ॥१४१ रसानामाधारैरपरिचितदोषः सहृदयै र्मुरारातेः क्रीडानिविडघटनारूपमहितः । प्रबन्धोऽयं बन्धोरखिलजगतां तस्य सरसां प्रभोरन्तः सान्द्रां प्रमदलहरीं पल्लवयतु ॥१४२