कुशलमिश्र गूढार्थदीपिका, घटखर्परकाव्य १ ओं स्वस्ति ॥ ॥ श्रीगणेशाय नम॥ ॥ ॥ ओं इष्टदेवं नम[=] २ स्कृत्य प्रणवं च विनायकम् ॥ क्षेमङ्करं तथैवाद्यं कुर्वे ३ [ऽ]हं घटखर्परी[[म्]] ॥ १ ॥ क्षेमङ्करप्रपौत्रेण बालकृष्ण[=] ४ सुतेन च ॥ कुशलाख्येन टीकेयं तन्यते गूढदीपिका ॥ २ ॥ ५ एकदा श्रीभोजराजसूनुर्देशान्तरं गत॥ कुतश्चिद्धे[=] ६ तवे (?). ततो [ऽ]नन्तरं श्रीकालिदासस् तत्पत्नीमवलोकितवान् ॥ ७ एतदन्तरे वर्षर्तुरप्यागत॥ ॥ तदा सा च प्रोषितप्रेय[=] ८ सी मेघान् वीक्ष्य वाक्यानि सखीं प्रति निजगाद ॥ ९ महाकवि॥ श्रीकालिदासस्तमेव प्रस्तावं निरूप्य १० वर्षर्तुं वर्ण्<ई>[इ]तुकाम॥ यमकैर्महाकाव्यं घटख[=] ११ र्पराख्यं निबबन्ध ॥ तावत्प्रोषितप्रेयसीलक्षण[=] १२ माह ॥ कुतश्चित्कारणाद्यस्या॥ पतिर्देशान्तरं गत॥ ॥ १३ दत्त्वावधिं, कृताशा सा प्रोषितप्रेयसी मता [श्त्८१] ॥ १ ॥ सा च १४ मेघान् वीक्ष्य, षड्भि॥ श्लोकै॥ प्रथमं सखीं प्रत्यवादीत् ॥ १५ ननु वृत्तीनां सर्गबन्धो हि महाकाव्यस्य लक्षणमि[=] १६ त्युक्तत्वात्, कथं घटखर्परस्या<ऽ>ल्पवृत्तिमात्रस्य महा[=] १७ काव्यत्वम् ॥ २. १ तत्राह ॥ महाकविकृतत्वाद्, गूढार्थत्वात्, श्लोके श्लोके नूतन[=] २ छन्दोभिर्निर्मितत्वाच्च, महाकाव्यत्वम् ॥ ननु ग्रन्थादौ ग्रन्थम[=] ३ ध्ये ग्रन्थान्ते मङ्गलम् <ऽ>आचरणीयमिति शिष्टाचार॥. अत॥ ४ मङ्गलाचरणं विहाय प्रथममेव किमर्थं निचितं ख[=] ५ मुपेत्येत्य्[घ्ख्.१]आदि वर्षर्तुवर्णनम् ॥ तत्राह ॥ ननु मङ्गलकरणं कि[=] ६ मर्थमिति सिद्धान्तिप्रश्नं श्रुत्वा, वादी वदति । मङ्गलकरणं ७ विघ्नविनाशपूर्वकग्रन्थपरिसमाप्त्यर्थम् । तत॥ सिद्धा[=] ८ न्ती वदति ॥ किं मङ्गलादेव विघ्नविनाशपूर्व[[क]]ग्रन्थपरि[=] ९ समाप्तिर्, अन्यस्मादुत वा ॥ यद्याद्य॥ पक्षस्, तर्हि किं यत्र १० यत्र मङ्गलं, तत्र [[तत्र]] विघ्नविनाशपूर्वकग्रन्थसमाप्ति॥, ११ किं वा यत्र यत्र विघ्नविनाशपूर्वकग्रन्थसमाप्तिस्, तत्र १२ तत्र मङ्गलमिति ॥ तत्र नाद्य॥ प्रमाणम् ॥ किरणावल्ल्यादौ १३ मङ्गले सत्यपि अपरिसमाप्तिदर्शनात् ॥ तदनुपप[=] १४ न्ने न द्वितीय॥ ॥ कादम्बर्यादौ विघ्नविनाशपूर्वकग्रन्थ[=] १५ समाप्तौ सत्यामपि तत्प्रारम्भे मङ्गलस्याना<ऽ>विष्कारात्. * १६ अतो न मङ्गलस्य तत्समाप्तौ निर्णीयत्वात् ॥ यत्तावत्त्वयोक्तं १७ ग्रन्थादौ ग्रन्थमध्ये [[ग्रन्थान्ते]] मङ्गलमेव कार्यं [२२-३], किमर्थम् [२४] इत्यादि, ३. १ तदेतत्समस्तं तवाप्रामाणिकत्वमेव प्रमाणयामि ॥ न २ खलु प्रमाणिकीभूय कश्चिद्विपश्चिच्छास्त्रप्रारम्भ[=] ३ सम्भावितं मङ्गलं तिरस्कुर्यात्, शास्त्रप्रारम्भे विद्वद्भि[=] ४ स्तस्यैव प्राक्कृतत्वात् ॥ मङ्गलं त्रिविधम् । नमस्क्रियावस्तु[=] ५ निर्देशा<ऽ>शीरूपं ॥ तेभ्यो मेघैर्<ऽ>आकाशाच्छादनरूपवस्तु[=] ६ निर्देशकं मङ्गलं कृतमेवातो न दोष॥ ॥ किं वाप्यन्यस्माद[=] ७ पीति [२९] पक्षस्य कविभिरुपेक्षितत्वात् ॥ सर्वव्यापिनि[=] ८ यमेन तदुपपत्तेरेव विलोक्यमानत्वात् ॥ किरणावल्ल्या[=] ९ दौ तु विघ्नबाहुल्येन मङ्गलाल्पत्वेन च ग्रन्थसमाप्त्यभाव॥ ॥ १० यावन्मङ्गलं, तावद्विघ्नाभाव इति न्यायात् ॥ कादम्बर्या[=] ११ दौ च ग्रन्थाद्बहिर्मङ्गलकृतत्वेन विघ्नाल्पत्वेन च समाप्ति॥॥ १२ अतोऽदूषणमेव जातम् ॥ अधुना प्रकरणमेव पुनर्वदति ॥ १३ प्रोषितप्रेयसी मेघान् वीक्ष्य षड्भि॥ श्लोकै॥ प्रथमं १४ सखीं प्रत्यवादीदित्य्[११४] उक्तम् ॥ तद्वाक्यानि कवि॥ कुल[क=] १५ तिलकेन प्रकटयति ॥ प्रोषितप्रमदया इदं वच॥ १६ उद्यते इत्युत्तरेण षष्ठ<<म>>श्लोकेन सम्बन्ध॥. इदं किं - हे १७ कुमुदसमानदन्ति इति द्वितीयेन सम्बन्ध॥ इति प्रस्ताव॥ ॥ ४. १ ओं निचितं खमुपेत्य नीरदै॥ प्रियहीनाहृदयावनीरदै॥ [।] २ सलिलैर्निहतं रज॥ क्षितौ रविचन्द्रावपि नोपलक्षि[=] ३ तौ ॥ १ ॥ प्रोषितप्रमदया इदं वच उद्यते । इति षष्ठेना[=] ४ न्वय॥ ॥ इदं किं - हे कुमुदसमानदन्ति इति द्वितीयात्(?) स[=] ५ म्बद्ध्यते ॥ सलिलैर्जलै॥, क्षितौ पृथिव्यां, रजो धूलि॥, ६ निहतं शान्तीकृतम् ॥ तृतीयान्तकर्तृत्वात्प्रथमान्तकर्म प्रति[=] ७ पादितं [व्ग्ल्. स्व्१५०,१], कृदन्तक्रिया । क्षितौ विषयार्थे सप्तमी । रजो रजो[=] ८ गुणे धूल्<ओ>[[औ]] परागे स्त्रीरजस्यपि इति विश्व॥ ॥ किं कृत्वा शान्ती[=] ९ कृतं - खमाकाशम्, उपेत्य प्राप्य । खमाकाशमुदाहृतमित्ये[=] १० काक्षर्यां [?] ॥ मेघैराकाशं प्राप्यते यदा, जलं तदा रज॥[=] ११ शान्त्यै समर्थं भवति । अत॥ खमुपेत्येत्युक्तम् ॥ यद्वा - कृति योग॥ १२ क्वचित्कर्मणि पञ्चमीति भाष्यकारवचनात्पञ्चम्यर्थे १३ द्वितीया. कीदृशं खं - नीरं दद्<अ>[[आ]]तीति नीरदास्, तैर्निचित[=] १४ म् <ऽ>आच्छादितम् । कीदृशैर्नीरदै॥ । प्रियेन हीना या स्त्री, तस्या १५ हृदयमेवा<ऽ>वनी मही, तां रद<<य>>न्ति पीडयन्ति - तै॥ । रद १६ विलेखने [स्व्२२९,८] । अपीति निश्चयेन । रविश्च चन्द्रश्च, तौ रवि[=] १७ चन्द्रौ नोपलक्षितौ । अदर्शनं गतौ इत्यर्थ॥ । हे प्रिये. ई[=] १८ दृशे समये स मां प्रति कथं न समागच्छतीति भाव॥ ॥ ५. १ अस्य श्लोकस्य त्रयोदशपदानि ज्ञेयानि । काव्यरूपान्न २ छेदितानि । एषां रूपा वा । मोहनमन्त्रश्छन्द॥ । तल्लक्षणम् । ३ ससजा गुरुरादिके [ऽ]ग्रिमे । सभरा मोहनमन्त्रकं ल<घ्>[ग्]ऊ ॥ ४ अस्यैव वैतालीयमपि वदन्ति ॥ँ॥ १ ॥ँ॥ हंसा नद[=] ५ न्मेघभयाद्द्रवन्ति निशामुखान्यद्य न चन्द्रवन्ति ॥ नवा[=] ६ म्बुमत्ता॥ शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति ॥ २ ॥ ७ हे कुन्दसमानदन्ति । कुन्दानां मुकुलेनेति शेष॥, समाना ८ दन्ता यस्या॥, सा. तस्या॥ सम्बोधनं. अद्य मेघागमे हंसा॥ ९ द्रवन्ति गच्छन्ति. द्रु गतौ [स्व्२१६,१०]. कस्मात्- नदन्मेघभयात्णद १० वण व्यक्ताव्यक्तशब्दे [स्व्२२९,२९] । नदन्तीति नदन्त॥. अव्यक्तशब्दं कुर्व[=] ११ न्तो ये मेघास्, ते नदन्मेघास्. तेभ्यो यद्भयं - तस्माद्, भयहेत्<उ>[[औ]] पंचमी. १२ हंसा हि मेघागमेन सम्प्रति गच्छन्तीति प्रसिद्धम् ॥ न के[=] १३ वलं हंसा द्रवन्ति ॥ अपि तु अद्य निशामुखान्यपि सन्ध्या[=] १४ प्रभृतीनि, न चन्द्रवन्ति । चन्द्रो विद्यते येषां, येषु वा [व्ग्ल्. स्व्१८९,२१-१९०,१९], तानि एता[=] १५ दृशानि, नेत्यर्थ॥ ॥ पुनरद्य समये, शिखिन॥ मयूरा, नदन्ति । १६ व्यक्तशब्दं कुर्वन्तीति ॥ कथंभूता॥ शिखिन॥ - नवाम्बुमत्ता॥ । १७ नवं यदम्बु, तेन मत्ता॥ । मत्तानां स्वभाव एव व्यक्तशब्द॥. मत्ता॥ १८ सन्तो व्यक्तशब्दं कुर्वन्तीति भाव॥ ॥ अयं भाव॥ - हंससादृश्या[=] ६. १ न्नदन्मेघादहमपि कथं न बिभ्<ई>[[ए]]मि । इष्टसंयोगवत्य॥ २ मयूरसादृश्यात्कथं न हर्षिता भवेयु॥ । हंसानामनिष्ट[=] ३ संयोग॥ ॥ मयूराणामिष्टसंयोग॥ । उक्तं च ॥ इष्टा प्रावृट् ४ मयूराणां हंसानामन्यथा मता इति । अस्य द्वादशपदानि ५ सन्ति । इन्द्रवज्रा छन्द॥ । तल्लक्षणम् । सा चेन्द्रवज्रा ततजास्, ततो ६ गू ॥ँ॥ २ ॥ँ॥ मेघावृतं निशि न भाति नभो वितारं नि[=] ७ द्राभ्युपैति च हरिं सुखसेवितारम् ॥ सेन्द्रायुधश्च जलदो ८ [ऽ]द्य रसन्निभानां संरम्भमावहति भूधरसन्निभानाम् ॥ ३ ॥ ९ हे प्रिये. निशि रात्रौ, नभ आकाशम् । नभो [ऽ]न्तरिक्षं गगनमित्य[=] १० मर॥ [१.२.१]. न भाति न शोभते. भा दीप्तौ [स्व्२७२,८]. अत्र निशि विषयार्थे ११ सप्तमी । भातीति वर्तमाने. अकर्मकत्वात्<॥> नपुंसकवाची १२ प्रथमान्त एव कर्ता प्रतिपादित॥ । अकर्मकाश्चोक्ता लज्जा[=] १३ दि [स्व्३८८,७-८] । दीप्त्यर्थाद्[स्व्३८८,८] अकर्म[[क]]धातु॥ । किंविशिष्टं नभो द्यौर्- आवृत[=] १४ माच्छादितम् । पुन॥ कीदृशं - वितारं विगता तारा यत्र, यस्मा[=] १५ द्वा, तत् । च पुन॥ । अद्य मेघागमे । निद्रा हरिं श्रीकृष्णम् अ[=] १६ भ्युपैति । प्राप्नोति । इण्गतौ [स्व्२७६,३०] । अभि-उपोपसर्गाभ्यां [स्व्१२३,२३-२५] प्राप्त्य[=] १७ र्थं धातुरसौ । यद्वा - ये गत्यर्थास्, ते प्रश्नार्था॥ क्वचित्. कीदृ[=] १८ शं हरिं - सुखं सेवितुं शीलं यस्य, सस्- तम् । शीलेत्य्<अ>[[तृ]]न्प्रत्यय॥ [स्व्४३४,६]. ७. १ सुखमनुभवन्तमित्यर्थ॥ । च पुन॥ । अद्य मेघागमे, जल[=] २ दो मेघ, इभानां हस्तिनां, संरम्भं कोपम्, आवहति उत्पा[=] ३ दयति. आङुपसर्गादुत्पादने [ऽ]र्थे. किं कुर्वन् - रसन् शब्दं ४ कुर्वन् सन्. रस शब्दे [स्व्?॑ ध्पि ७४५]. कथम्भूतानामिभानां - भुवं धरन्ति ५ भूधरास्, तेषां सन्निभास्तुल्यास्- तेषां. कीदृशो मेघ॥ - सेन्द्रा[=] ६ युध॥. इन्द्रायुधेन सह वर्तमान॥. इन्द्रायुधं शक्रधनु[=] ७ रित्यमर॥ [१.२.११] । विंशतिपदान्यस्य. वसन्ततिलका वृत्त्<अ>[[इ]]॥ । व[=] ८ सन्ततिलका तभजा जगौ ग॥ ॥ँ॥ ३ ॥ँ॥ सतडिज्जल[=] ९ दार्पितं नगेषु स्वनदम्भोधरभीतपन्नगेषु ॥ परिधीररवं १० जलं दरीषु प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४ ॥ च पुन॥ । ११ अद्यास्मिन् समये. जलं दरीषु कन्दरासु प्रपतति. पतॢ पतने [स्व्२५०,१५] । १२ अत्रापि मया अकर्मकत्वात्कर्तृ[[क्रि]]ये च प्रतिपादिते, कर्ता १३ च क्रिया, [[ते]] <त्>[[द्]]वे निरूपिते ॥ अकर्मकाश्च विद्वद्भिरुक्ता॥ - सन्तापे १४ क्षरणे चैव शोषे च पतने तथेत्यादि बहव उक्ता॥, मयाल्पा १५ दर्शिता विस्तारभयात्. कीदृशं जलं - नगेषु पर्वतेषु, त[=] १६ डिता विद्युता सह वर्तमानो यो जलदस्, तेनार्पितं दत्तं. १७ कथंभूतेषु नगेषु - स्वनेति । स्वन [स्व्२५१,१३] ध्वन [ध्पि ८५४॑ ८८१] शब्दे । स्वनन्तीति स्वनन्त॥। १८ शब्दं कुर्वन्तो येऽम्भोधरा मेघास्, तेभ्यो भीता॥ पन्नगा॥ भोगिनो, १९ येषु, तेषु । अम्भो धरन्तीति अम्भोधरा॥ । उरग॥ पन्नगो भोगीत्यमर॥ [१.७.८] ॥ ८. १ पुन॥ कीदृशं - परि समन्ताद्, धीरो गम्भीरो, रव॥ शब्दो यस्य - २ तत् । कथंभूतासु दरीषु ॥ अद्भुतं यद्रूपं, तेन सुन्दर्यो मनो[=] ३ हरास्- तासु ॥ अथ वा<ऽ>द्भुतं रूपं यासाम्, ईदृश्य॥ सुन्दर्यो ४ यासु, तासु । अद्भुतरूपसुन्दरीषु । अष्टपदोऽयं ज्ञेय॥ ॥ँ ४ ँ॥ ५ क्षिप्रं प्रसादयति सम्प्रति को [ऽ]पि तानि कान्तामुखानि र[=] ६ तिविभ्रमकोपितानि ॥ उत्कण्ठयन्ति जलदा॥ पथिका[=] ७ न् स्वनन्त॥ शोक॥ समुद्भवति तद्वनितास्वनन्त॥ ॥ ५ ॥ पुन॥ ८ तस्यागमनं व्य<क्त्>[[र्थ्]]अमीक्ष्य गृहस्थानां कामिनामन्यतां कथ[=] ९ यति ॥ अर्धेन मेघपक्षपातं च ॥ अपीति निश्चयेन, क॥ कामी १० पुरुष॥ । सम्प्रतीदानीं वर्षाकाले, तानि कान्तामुखानि, ११ क्षिप्रं शीघ्रं, प्रसादयति । आनन्दमुत्पादयति । षदॢ वि[=] १२ शरणगत्यवसादनेषु [स्व्२४६,१८] ॥ उपसर्गादन्यार्थे सकर्मकधातु॥ [स्व्३८९,२६-२९]. १३ कथंभूतानि मुखानि । रतीति रतौ रतिसमये, विभ्रमो १४ विलासस्, तस्मिन्नतीव कोपितानि वक्रीभूतानि । विशेषे[=] १५ ण भ्रमयति चित्तमिति विभ्रम॥ ॥ विभ्रम॥ संशये भ्रान्तौ १६ शोभायां चेति वैजयन्ती [२.२(पुंश्).६९] । जलदा॥ मेघा॥, स्वनन्त॥ श[=] १७ ब्दं कुर्वन्त॥ सन्त॥ । पथिकान् पथिकमिति पाठो वा, १८ उत्कण्ठयन्ति [[आनंदयंति]] । मेघागमे पान्था यत्र तत्रैव तिष्ठन्ति । अतो १९ मार्गगमनादिदु॥खनिवारणे ना<ऽ>नन्दयन्तीति भाव॥. ९. १ अथ वा - उत्कण्ठयन्ति । उत्कण्ठ्<अ>[[आ]]वत॥ कुर्वन्ति । मार्गे गमना[=] २ दिव्यापारेणा<ऽ>नुत्कण्ठ एव, पुनर्मेघागमे स्थितित्वात् ३ व्यापाराभावाच्च । पान्थानां गृहेषूत्कण्ठा जायते ॥ तदा ४ तद्वनितासु । तेषां पथिकानां वनितास्- तास्व्, अनन्तोऽपार॥ शोक॥ । ५ समुद्भवति । सम्-उद्-उपसर्गाभ्यामन्यार्थे भू<<॥>> [व्ग्ल्.स्व्३८९, २६-२९] ॥ अस्य षोडशप[=] ६ दानि ज्ञेयानि । अत्रापि वसन्ततिलका च्छन्द॥ ॥ँ॥ ५ ॥ँ॥ ७ छादिते दिनकरस्य भावने खाज्जले पतति शोकभावने ॥ ८ मन्मथे हृदि च हन्तुमुद्यते प्रोषितप्रमदयेदमुद्यते ॥ ६ ॥ ९ अथ वा - सुन्दरी प्रियवियोगेना<ऽ>नुरागकातरा सती मेघा[=] १० गमे घनानुपलभ्य, सन्देशान् वक्ष्यति । प्रोषितप्रमदया ११ प्रोषितस्य पथिकस्य प्रमदा ॥ प्रकर्षेण मद्यते पुरुषो [ऽ]नये[=] १२ ति प्रमदा. तया इदं पूर्वदर्शितं वच॥ [घ्ख्१-५], उद्यते कथ्यते ॥ १३ कुलकत्वात्पौनरुक्तेर्न दोष॥. क्व सति वच उद्यते - <<सति>> दिन[=] १४ करस्य दिनं करोतीति, तस्य भावने द्युतिसमूहे, भानां द्युतीनां १५ वनं समूहं - तस्मिन्. स्यु॥ प्रभा रुक्रुचिस्त्विड्भा भाश्छवि द्युति १६ दीप्तय इत्यमर॥ [१.२.३५] । छादिते सति छन्ने सतीत्यर्थ॥ । तथा खा[=] १७ दाकाशात् । खं खगेन्द्रियनाकेष्विति धरणि॥ । जले १८ पतति सति । किंविशिष्टे जले - शोकभावने. शोकं सन्तापं, १९ भावयति वारयति इति । यद्वा - शोकं भावय<<न्>>ति प्रकाशय<<न्>>ति <॥> १०. १ प्रोषितभर्तृकानां इति शोकभावन॥ । उणादिकत्वाद्युण्प्रत्यय॥. २ तस्मिन् शोकोत्पादने इत्यर्थ॥ । यमकत्वाद्व<च>[[ब]]योर्न भेद॥ । बका[=] ३ रस्थान्<अ>[ए] वकार एव पठनीय॥ । इत्यर्थ॥ । उक्तं च वाग्भटाल[=] ४ ङ्कारे [१.२० ब्] । यमक<श्लोकव्यङ्गेषु>[श्श्लेषचित्रेषु] बवयोर्डलयोर्न <स्>[[भ्]]इत् । पुन॥ क्व ५ सति । हृदि अन्त॥, मन्मथे कामदेवे, हन्तुं घातयितुमुद्यते ॥ ६ सति । मथ्नातीति मथ॥ ॥ मनोमथ॥ मन्मथ॥ आकृतिगण[=] ७ त्वात्साधु॥ । तस्मिन्. मदनो मन्मथो मार इत्यमर॥ [१.१.२५] । कलापकं ८ चतुर्भिस्स्यात्, तदूर्ध्वं कुलकं स्मृतम् ॥ सप्तसु रथोद्धता च्छं[[द॥]] ँ६ँ ९ सर्वकालमवलम्ब्य तोयदा आगतास्स्थ दयितो गतो यदा [।] १० निर्घृणेन परदेशसेविना मारयिष्यथ हि तेन मां विना ७ ११ तावन्मेघं प्रति प्रोषितप्रमदोपालम्भं प्रकटयन्नाह । १२ भो तोयदा॥. यदा दयित॥ मम प्रिय॥ देशान्तरं गत॥, तदा १३ पूर्वं सर्वकालं वसन्तग्रीष्मादिकम्, अवलम्ब्य शीघ्रं त्यक्त्वा, १४ आगतास्स्थ । अस्<<अ>> भुवि [स्व्२७८,२९] । मध्यमपुरुषस्य बहुवचनान्त॥ यूय[=] १५ मिति कर्ता <।> प्रत्ययादङ्गीकृत॥ । अकर्मकत्वात्कर्माभाव॥ ॥ १६ हि निश्चयेन । पूर्वं तेन प्रियेण विना मां मारयिष्यथ १७ घातयिष्यथ ॥ विनादियोगे तृतीयापञ्चम्यावपि क्व[=] १८ चिद्वक्तव्याविति कथनाद्[व्ग्ल्. स्व्१४२,२२-२३] विनायोगे तृतीया ॥ कीदृशेन १९ प्रियेण - निर्घृणेन निर्गता घृणा<ऽ>नुकम्पा यस्मात्, स - तेन. ११. १ कृपा दयानुकम्पा स्यात्कारुण्यं करुणा घृणा इत्यमर॥ [१.६.१८] ॥ २ घृणा कृपा जुगुप्सा चेति धरणि॥ [६२७] ॥ पुन॥ कथंभूते[=] ३ न - परस्यान्यजनस्य देश॥ परदेश॥, तं सेवितुं शीलं ४ यस्य, स - तेन । अस्यापि पञ्चदशानि पदानि ज्ञेयानि ँ७ँ ५ ब्रूत तं पथिकपांसुलङ्घना यूयमेव पथि शीघ्र[=] ६ लङ्घना॥ ॥ अन्यदेशरतिरद्य मुच्यतां साथ वा तव वधू॥ कि[=] ७ मुच्यताम् ॥ ८ ॥ अथ सन्देशानाह ॥ भो घना मेघा. ८ यूयमेव तं प्रियं, ब्रूत कथ[[य]]त. कीदृशं - पथिकपांसुलं ९ प्<अ>[[आ]]न्थानुद्धम् । यद्वा । पथिभव॥ पथिक॥ । समासे क्वचिद्वि[=] १० भक्त्<इ>[[ए]]रलुक् ॥ पथिकश्चासौ पांसुरेणुश्च, तं लाति गृ[=] ११ ह्णाति - तम् ॥ अथ वा । पथिकानां पांसुं लातीति - तम् । रेणुर्द्वयो॥ १२ स्त्रियां धूलि[[॥ पांशुर्ना न द्वयो रज॥]]] इत्यमर॥ [२.८.१००] ॥ अथ वा । पथिकनिर्दयं. पांसुलो १३ निर्दये [ऽ]धमे इति धरणि॥ ॥ ननु प्रियाया भर्तारं प्रति १४ एतद्वाक्यमकथनीयं. सत्यम् । कोपोक्तित्वान्न दोष॥. कुत्र - यूयं १५ तत्र गता॥ सन्त॥ पांसुनिवारणं, मत्सन्देशै॥ तच्चित्ताक[=] १६ र्षणं च, करिष्यथ इत्युपकारे कृते भवत्काय॥ प्रकाश॥ १७ कामोद्दीपनं च भविष्यतीति भाव॥ ॥ उक्तं च ॥ विभाति १८ काय॥ करुणापराणां परोपकारेण, न चन्दनेनेति [न्श्६३ द्] ॥ १९ कथंभूता यूयं - पथि मार्गे, शीघ्रं लङ्घयन्त॥ शीघ्रगामिन २० इत्यर्थ॥ ॥ १२. १ क्वचिदतिशीघ्रलङ्घना इत्यपि समीचीन॥ । किं ब्रूम[॥]. २ तदाह - भो पथिक । अद्य वर्षाकाले ॥ त्वया<ऽ>न्यदेशे रति॥, अ[=] ३ थ वा<ऽ>न्यदेशं प्रति रतिर्, मुच्यतां त्यज्यताम् । अथ वा पक्षान्तरे । नो ४ चेन्मुञ्चसि, तर्हि सा तव वधू॥ त्वया वा<ऽ>स्माभि॥ किं पुरुषा[=] ५ न्तरं वाक्यं उच्यतां कथ्यतां इति भाव॥ । अस्याष्टादशपदानि ँ ८ ँ ६ हंसपङ्क्तिरपि नाथ सम्प्रति प्रस्थिता वियति मानस[=] ७ ं प्रति ॥ चातको [ऽ]पि तृषितो [ऽ]म्बु याचते दु॥खिता पथिक ८ सापि या च ते ॥ ९ ॥ हे नाथ. सम्प्रतीदानीं वर्षाकाले. ९ एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा इत्यमर॥ [३.४.२४]. हंसा[=] १० नां पङ्क्तिरपि श्रेण्यपि, वियति आकाशे, मानसं मानसा[=] ११ ख्यं सर॥ प्रति, प्रस्थिता प्रचलिता । वियद्विष्णुपदं वा त्वि[=] १२ त्यमर॥ [१.२.२] । ननु पृथिव्यां हंसा॥ कथं न क्रीडन्ति. तदुक्तं - अस्ति १३ यद्यपि सर्वत्र नीरं नीरज[[मण्डितम् । रमते न]] मरालस्य मानसं [[मानसं]] विना [स्भ्२३१,४]. चात[=] १४ को [ऽ]पि तृषित॥ सन्. तृषा जाता<ऽ>स्येति तृषित॥. [[अंबु जलं याचते प्रार्थ्यते च पुन॥. हे पथिक. सा प्रिया दु॥खिता सती ते तव याचते. वयं कथं ददाम<॥>. अथ वा सा ते प्रिया दु॥खितास्ति]]. एकोनविं[=] १५ शतिपदो [ऽ]यं ँ ९ ँ नीलशष्पमतिभाति कोमलं १६ वारि विन्दति हि चातको [ऽ]मलम् ॥ अम्बुदै॥ शिखिगणो १७ विनाद्यते का रति॥ प्रिय विना मयाद्य ते ॥ १० ॥ हे प्रिय. १८ नीलशष्पं बालतृणं, अतिभाति अतिशोभते ॥ नीलं च १९ तच्छष्पं च ॥ तन्नीलशष्पम् ॥ कर्मधारय उक्त॥ उभयपद[=] २० प्रधानत्वात्[स्व्१५२,३]. [रन्द्ग्लोस्से] उन्मादनस्तापनश्च <ष्>[श्]ओषणस्[स्]तम्ब्[ह्]अनस्तथा सम्मोहनश्च कामस्य पञ्चबाणा॥ मे स्मृत्<अ>[आ]॥ [व्ग्ल्. त्क्श्१.१.४०] १३. १ किंभूतं शष्पं - कोमलं मृदु । हि निश्चितं. चातकस्[स्]तोकक॥ २ सम्<अ>[आ] इत्यमर॥ [२.५.१७] । अमलं मलवर्जितं, वारि जलं, विन्दति ३ प्राप्नोति ॥ वृञावरणे [ध्प्x २७१] । वृणोत्याच्छादयति भूमिमिति ४ वारि ॥ तथा अम्बुदै॥ मेघै॥, शिखिगणो मयूरसमूह॥, ५ विनाद्यते विशेषेण शब्दायते ॥ णद शब्दे [स्व्२२९,२९] ॥ हे प्रिय. ६ अद्य (*वर्षा-)काले, मया विना, ते तव, रति॥ का ॥ न कापीत्यर्थ॥ ॥ ७ रति॥ काम<॥>स्त्रियां रग्<ओ>[[ए]] <सूनृते>[सुरतेऽ]पि रति॥ स्मृत्<अ>[आ] इति धरणि॥ [८६९] ॥ ८ अस्याष्टादशपदानि ज्ञेयानि ॥ँ॥ १० ॥ँ॥ मेघ[=] ९ शब्दमुदिता॥ कलापिन॥ प्रोषिताहृदयशोकलापिन॥ ॥ १० तोयदागमकृशा च साद्य ते दुर्ध्<उ>[[अ]]रेण मदनेन साद्यते ॥ ११ ॥ ११ कलापो वर्हं विद्यते येषामिति कलापिन॥ । यद्वा - कं १२ सुखं, लापितुं परिभाषितुं शीलं येषां, ते [स्व्४१९,५] । क<॥>शब्द इष्टा[=] १३ र्थवाचकश्चोक्त॥ [?] । मयूरा मेघानां शब्देन मुदिता आसन् । १४ यद्यपि कुत्रचिच्छ्लोके साक्षात्क्रिया नास्ति ॥ तथापि कर्तु॥ १५ सकाशात्क्रिया <॥> योज्या मनीषिभि॥ । कीदृशा॥ कलापिन॥ - १६ प्रोषितानां पथिकवनितानां हृदये, शोकं सन्तापं, लापि[=] १७ तुं परिभाषितुं शीलं येषां, ते । अथ वा - प्रोषितानां हृदये १८ शोकाय लपितुं शीलं येषां, ते । यद्वा - प्रोषितानां [[पथिकवनितानां]] हृदयं १९ शोकाय लपितुं शीलं येषां, ते <।> तथोक्ता॥ । च पुनर्, अद्य (*अस्मिन्) समये १४. १ सा ते प्रिया, मदनेन कामेन, साद्यते पीड्यते । षदॢ अवसा[=] २ दने [स्व्२४६,१८] । कर्मणि यक्प्रत्ययात्तृतीयान्तकर्ता<ऽ>त्र [स्व्३८८, २१] । किंविशि[=] ३ ष्टेन मदनेन - दुर्ध्<उ>[[अ]]रेण सोढुमशक्येन, तोयदानां मेघा[=] ४ नां आगम॥, तेन कृशा दुर्बला । अस्यैकादशपदानि ज्ञेयानि ँ ५ किं कृपापि न तवास्ति कान्तया पाण्डुगण्डपतितालका[=] ६ न्तया ॥ शोकसागरजले [ऽ]द्य पातितां त्वद्गुणस्मरणमेव ७ पाति ताम् ॥ १२ ॥ पुनर्यूयं प्रबोधयत ॥ हे पथिक. अ[=] ८ पीति निश्चये, तव किं कृपा, कान्तया हेतुना, नास्ति ॥ ९ कान्तया सह (*किं) नास्तीति वा । न्<अ>[[आ]]दाव्[स्व्११९,२९] अत्रादिशब्दाद्वाक्यादाव[=] १० पि त्<इ>[ए]-वस्-आदयो [स्व्११८,६-७] न भवन्ति [स्व्१२०,६] इत्यनेन तवैव स्यात्. ११ कथंभूतया कान्तया - पाण्डुगण्ड्<अयो॥>[[औ]] पीतकपोल्<अयो॥>[[औ, तयो॥]] १२ पतिता विलग्ना, अलकानामन्त॥ कुन्तलानामग्रं यस्या॥, १३ सा - तथा ॥ गण्ड्<अ>[[औ]] कपोलावित्यमर॥ [२.६.९०]. समे कुन्तलालके इ[=] १४ त्यमर॥ ॥ न च कुर्यात्संस्कृताङ्गानेकवेणीधरा यत॥ ॥ एकवा[=] १५ सा वेषहीना हारोपान्तविलोकिनी ॥ व्रतदेवादिपूजार्हा १६ व्यग्रा तच्चिन्तन्<आद्>[अत्]अनु[॥] ॥ नाशनादिस्पृहां धत्ते प्रोषिता नायि[=] १७ काकृतिरिति ॥ अन्यच्च ॥ देवतापूजनं कुर्याद्, देयाद्बलि[=] १८ भुजे बलिम् ॥ लिखेत्कान्तप्रतिकृतीन्, पाठयेच्छुक<म्>[[स्]]आर्<अ>[इ][=] १९ का॥ ॥ गणयेदावधिदिनं, गीतं गायेत द्<अ>[आ]न्तिकम् । एवंवि[=] १५. १ धेन नोदेन नयेत्कालं वियोगिनी ॥ अद्य वर्षाकाले । तव गु[=] २ णानां स्मरणमेव, तां आतुरां, पाति रक्षति । कीदृशीं - शोक ३ एव सागर॥, तस्य जलं [[अश्रुपातं]], तस्मिन् पातितां क्ष्<इ>[ए]पितां. ४ पञ्चदशपदान्यस्य । रथोद्धता वृत्ति॥ । रो नरौ लघुगुरू ५ रथोद्धता इति लक्षणम् ॥ँ॥ १२ ॥ँ॥ पुनर्दीनमिदं ६ वाक्यं प्रकटयति ॥ँ॥ कुसुमितकुटजेषु काननेषु ७ प्रियरहितेषु समुत्सुकाननेषु ॥ वहति च कलुषं जलं ८ नदीनां किमिति च मां समवेक्षसे न दीनाम् ॥ १३ ॥ अ<<द्याऽ>>[=] ९ स्मिन्मेघागमे, कलुषमाबिलं. कलुषो [ऽ]नच्छ आ<ब्>[व्]इल इत्यमर॥ [१.९.१४] ॥ १० जलं पानीयं नदीनां, वहति प्रापयति । च पुनस्. त्<आं>[[वं]] मां, ११ न समवेक्षसे न विलोकयसि इति किं. महदाश्चर्यमित्यर्थ॥ ॥ १२ यद्यपि जलं कलुषं, तथापि नदीनां प्राप्नोति । त्वमुज्ज्वलो १३ [ऽ]पि मत्त॥ पराङ्मुख इति भाव॥ । कीदृशीं मां - दीनां दु॥खितां, १४ विरहविधुरां वा. केषु सत्स्वपि न समवेक्षसे ॥ वनेषु कु[=] १५ सुमित्[[अकुटज्]]एषु सत्सु । गहनं काननमित्यमर॥ [२.४.१] । कुसुमितानि सञ्जा[=] १६ तकुसुमानि प्रफुल्तानि, कुटजानि शक्ताख्यवृक्षविशे[=] १७ षाणि येषु, तेषु. कुटज॥ सक्<त्>[र्]ओ वत्सको गिरिमल्ल्<अ>[इ]क्<अ॥>[[आ]] १८ इत्यमर॥ [२.४.६६] ॥ पुन॥ प्रियरहितेषु - प्रियाभि॥ रहिता हीना १६. १ ये पुरुषास्, तेषु [[समुत्सु]]काननेषु सत्सु ॥ समुत्सुका आननेभ्य॥ समुत्सु[=] २ काननास्, तेषु. क्वचिदामाद्यंतस्य परत्वं वक्तव्यमिति [स्व्१५८,२१] ॥ १३ ॥ ३ मार्गेषु मेघसलिलेन विनाशितेषु कामो धनु॥ स्पृशति ४ तेन विना शितेषु ॥ गम्भीरमेघरसितव्यथिता कदाहं ५ जह्यां सखे प्रियवियोगजशोकदाहम् ॥ १४ ॥ काम॥ ६ पञ्चशर॥, तेन भर्त्रा विना. विनादियोगे तृतीया [स्व्१४२,२२-२३] । धनु॥ चापं ७ स्पृशति । अधिरोप[य]ति । केषु सत्सु - मार्गेषु, मेघानां सलि[=] ८ लेन पयोदकमलेन । सलिलं कमलं जलमित्यमर॥ [१.९.३] ॥ ९ विनाशितेषु निवृत्तेषु, भग्नेषु वा, सत्सु । कीदृशं धनु॥ - शि[=] १० त्<ई>[[ए]]षु । शितास्तीक्ष्णा, इषव॥ पञ्च बाणा॥ । उत्सादनमदन[=] ११ मोहनताडन-उच्च्<अ>[[आ]]टना यस्य, तत्[व्ग्ल्. त्क्श्१.१.४०] ॥ स्पृश स्पर्शने [स्व्३३२,१२], तुदादे[=] १२ र<च्>[॥]प्रत्यय॥ [स्व्३२६,३२]. हे सखे. प्रिय[॥] सखा मित्र<॥>[ं] सहचर इति धरणि॥. १३ प्रियस्य वियोग॥, तस्माज्जातो य॥ शोकस्, तस्य दाह॥ सन्ताप[=] १४ स्, तम् । गम्भीरं यन्मेघरसितं मेघगर्जितं, तेन व्यथिताहं १५ कदा जह्यां त्यजेयम् । ओहाक्त्यागे <।> ह्वादिगणे साध्यते [स्व्२९७, ३०] ॥ १६ स्तनितं गर्जितं मेघनिर्घोषे रसितादि चेत्यमर॥ [१.२.९] ॥ पञ्चद[=] १७ शप्<आ>[[अ]]दो [ऽ]यं. वसन्ततिलका वृत्ति॥. अत्रापि पादान्तस्थं विक[=] १८ ल्पेनेत्युक्तत्वात्द्विप्<अ>[आ]दयो<ऽ>रन्तस्य ष्<अ>[उ]कार[स्य] न ह्<य्>[[र्]]अस्वत्वम् ॥ँ॥ १४ ँ १७. १ कोकिलास्वनवकोककूजिते मन्मथेन सकले [ऽ]पि कू जिते [।] २ निर्गतो [ऽ]सि शठ मासि माधवे नोपयासि शयिते [ऽ]द्य माधवे ॥ १५ ॥ ३ हे शठ । प्रियं वक्ति पुरो, [ऽ]न्यत्र विप्रियं कुरुते भृशम् ॥ युक्त्[[य्]]आप[=] ४ राधचेष्टस्तु शठो [ऽ]सौ कथितो बुधै॥ [व्ग्ल्. श्त्२७] । त्वं माधवे मासि, वैशा[=] ५ खे माधवो राध इत्यमर॥ [१.३.१६] । निर्गतो [ऽ]सि । अकर्मकत्वात्कर्माभाव॥ ॥ ६ क्व सति - मन्मथेन कामेन, सकले सम्पूर्णे [ऽ]पि जनैरिति शेष॥ ॥ ७ कू इति पादपूरणे,ऽवधारणे वा, जिते सति. कूहकार[=] ८ चकाराद्या॥ पादपूर्णे प्रकीर्तिता॥ इति धरणि॥. एवं कू[=] ९ श्च तथा नूनं हि स्यादवधारणे खलु इति वैजयन्ती [?]. सक[=] १० ले जने जिते इत्यपि पाठोऽदोष॥ ॥ कथंभूते माधवे - कोकि[=] ११ लेति कोकिलासु [[सतीषु]] अन्यभृतासु सतीषु, अनवमं श्लाघ्यं, जीर्णं १२ वा, कोकानां चक्रवाकानां, कूजित<॥>[ं] शब्दो यत्र, तत्- तस्मिन्. १३ अथ वा - कोकिलाभि॥ हेतुभि॥, सु [[सु]]तराम् <ऽ>अनवमश्लाघ्यकोक[=] १४ कूजिते यत्रेति. कोकिलाश्<च्>[व्] अनव<व्>[म्]एति पाठे कोकिलाभि[=] १५ राशु शीघ्रं, अनवमकोककूजितं यत्रेति, तस्मिन् । अद्य मेघा[=] १६ गमे, माधवे कृष्णे, शयिते सति । त्वं नोपयासि नागच्छसि ॥ १७ माया लक्ष्म्या, धव॥ पति॥ माधव॥ - तस्मिन्. इन्दिरा लोक[=] १८ माता मा इत्यमर॥ [१.१.२८]. षोडशपदो [ऽ]यं. अत्रापि रथोद्धता च्छन्द॥ ॥ १५ ॥ १९ सुसुगन्धितया वने [ऽ]जितानां स्वनदम्भोधरवातवीजितानाम् [।] १८. १ मदनस्य कृते निकेतनानां प्रतिभांत्यद्य वनानि केतनानाम् १६ २ अद्य वर्षर्तौ, केतनानां केत<क>[[न]]वृक्षविशेषाणां, वनानि समूहानि, ३ प्रतिभान्ति अतिशोभन्ते. भा दीप्तौ [स्व्२७२,८] प्र अति उपसर्गौ [स्व्१२३,२३-२५] प्र अग्रे अति. ४ ह<स्>[ल्]आदेरित्य्[स्व्२१,१०] अकारलोप॥, स्वरहीनं [परेण संयोज्यं] [स्व्१६,२४], यद्वा यस्य लोप॥ [स्व्१२७,२९॑ १२८,७॑१६-२२]. अथ वा केचि[=] ५ त्प्रत्युपसर्ग एव वदन्ति. कथंभूतानां केतनानां - वने कानने,ऽजितानां ६ प्राप्तानां. अज गतौ [स्व्२३४,१]. वनवासिनामित्यर्थ॥. स्वनन्तीति स्वनन्त॥, शब्दं ७ कुर्वन्त॥ येऽम्भोधरा मेघास्, तद्वातेन वीजिता॥ कम्पितास्, तेषां. तथा ८ मदनस्य कामदेवस्य, कृते निमित्ते, निमित्तात्कर्म<सं>योगे [च सप्तमी वक्तव्या] [स्व्१४८,५]]. निके[=] ९ तनानां गृहाणां. कया - सु सुष्ठु, सुगन्धो यस्यासौ सुसुगन्धिस्, तस्य १० भाव॥ [व्ग्ल्. स्व्१८७,१२-२५] - तया. अस्य श्लोकस्यैकादशपदानि ँ १६ ँ तत्साधु ११ यत्त्वां सुतरां ससर्ज प्रजापति॥ कामनिवास सर्ज [।] त्वं मञ्जरी[=] १२ भि॥ प्रवरो वनानां नेत्रोत्सवश्चासि सयौवनानाम् १७ अथ १३ कामार्ता सुतरूनाह ॥ हे कामनिवास. कामस्य निवासो यस्मिन्, स. १४ तस्य सम्बोधनं. पुन॥ - हे सर्ज शालतरो<<॥>>. <श्>[स्]आले <न्>[[त्]]उ सर्जक्[आर्श्याश्वकर्णक्]एत्यमर॥ [२.४.४४] ॥ १५ प्रजापतिर्ब्रह्मा यत्त्वां सुतरां अतिशयेन, ससर्ज सृजति स्म, तत्साधु १६ हितं. सुतरुमिति वा पाठ॥. अत्र [[द्वितीय]]विशेषणं - त्वं मञ्जरीभि॥ कृत्वा, १७ वनानां समूहानां, काननानां वा मध्ये, प्रवरो [ऽ]सि. च पुन॥, सयौव[=] १८ नानां पुंसां, स्त्रीणां वा, नेत्रोत्सव॥ नेत्रानन्ददायक॥ असि । अस्य १९ श्लोकस्य सप्त्<आ>[[अ]]दशपदानि. इन्द्रवज्रा वृत्ति॥ ँ १७ ँ नव[=] २० कदम्ब शिरो[ऽ]वनतास्मि ते वसति ते मदन॥ कुसुमस्मिते [।] कुटज १९. १ किं कुसुमैरुपहास्यते प्रण्<अ>[इ]<य्>[प्]अतामि सुदुष्प्रसहस्य ते ॥ १८ ॥ २ हे नवकदम्ब. नवश्चासौ कदम्बश्च, तत्सम्बोधनं. प्रत्यग्रो [ऽ]भिनवो नव्यो ३ नवीनो नूतनो नव॥ इत्यमर॥ [३.१.७८]. अहं ते तुभ्यं, शिरो[ऽ]वनतास्मि शिरसा<ऽ>[=] ४ वनता नम्रीभूता. विनतेति पाठे विशेषेण नतास्मीत्यर्थ॥. हेतुमाह - ५ मदन॥ काम॥, ते तव, कुसुमस्मिते कुसुम एव ईषद्धास्यं - तस्मिन्, व[=] ६ सति निवासं करोति. हे कुटज. ते कुसुमै॥ किमुपहास्यते, सपुष्पै॥ ७ किं प्रहस्यते, हासं क्रियते. हस्<अ>[ए] हसने [धि ७५७॑ स्व्?]. अहं ते तुभ्यं, प्रणयतामि (!) ८ प्रणामं करोमि. कथंभूतस्य ते [[तव]] - सुदुष्प्रसहस्य. कामालयत्वात् ९ प्रियरहितत्वात्सुतरां दुर्द्धरस्येति नवकदम्बविशेषणम् ॥ १० विरहिणामतिदुष्प्रसहस्य ते इत्यपि पाठो [ऽ]स्ति । कुटजो [ऽ]पि ११ कदम्बके इति केचित्[?]. अस्य श्लोकस्य पञ्चदशपदानि. द्रुतवि[=] १२ लम्बितश्छन्द॥. द्रुतविलम्बितमाह नभौ भराविति लक्षणम् । १८ । १३ तरुवर व्<अ>[[इ]]नतास्मि ते सदाहं हृदयं मे प्रकरोषि किं सदाहम् ॥ १४ तव कुसुममुदीक्ष्य चापदे [ऽ]हं विसृजेयं सहसैव नीप देहम् । १९ । १५ हे तरुवर, तरुषु वर॥, तत्सम्बोधनं. यद्वा - तरूणां मध्ये वर॥ श्रेष्ठ॥ [[तत्संबोधनं]]. १६ वर॥ श्रेष्ठे त्रिषु, क्लीब्<ए>[[अं]] मनाक्प्रिय इत्यमर॥ [३.३.१७३]. अहं सदा विनतास्मि १७ विशेषेण नम्रास्मि. त्वं मे मम, हृदयं सदाहं दाहयुक्तं किं क[=] १८ स्मात्, प्रकरोषि. चित्तं तु चेतो हृदयमित्यमर॥ [१.३.३१]. यद्वा - मम हृदयं १९ सदाहं प्रकरोषि इति किं. महदाश्चर्यमित्यर्थ॥ । हे नीप, हे क[=] २० दम्ब । कदम्बमाहु॥ सिद्ध्यर्थे नीपे चैव कदमबके इति विश्व॥ ॥ २१ अहं सहसैव शीघ्रमेव, देहं विसृजेयं जह्यां. किं कृत्वा - २०. १ ते तव, कुसुमं पुष्पं, च आपदे आपन्निमित्ताय उत्थितं, वीक्ष्य २ दृष्ट्वा, पुष्पजं त्वां वीक्ष्य, ममा<ऽ>न्यपुरुषेच्छा भविष्यतीति भाव॥ । ३ उक्तं च ॥ पुष्पै॥ कामो हि पद्यते इति. [कुसुम][[मुदीक्ष्य तापदेहमिति पाठे तव कुसुमं उदीक्ष्य तापसंयुक्तदेहं विसृजेयमित्यर्थ॥]]. द्वाविंशतिप्<आ>[[अ]]दो [ऽ]सौ ॥ १९ ॥ ४ कुसुमैरुपशोभितां सितै॥ घनमुक्ताम्बुलवप्रभासितै॥ [।] म[=] ५ धुन॥ समव्<ई>[[ए]]क्ष्य कालतां भ्रमरश्चुम्बति यूथ्<अ>[इ]कालताम् ॥ २० ॥ ६ भ्रमु चलने [स्व्२५०,२१]. शतृप्रत्यय॥, नुमागम॥, भ्रमन् सन् [स्व्४३०,२६-२९] अतिशयेन ७ रौति इति, नाम्नि च [स्व्४०६,३०], स्वरहीनं [परेण संयोज्यं] [स्व्१६,२४]. अत्र वर्णस्य नकारस्य नाश॥, भ्र[=] ८ मर॥. यूथ्<अ>[इ]कालतां - यूथ(!)का वृक्षवल्ली, चुम्बति जिघ्रति ॥ ९ किं कृत्वा - मधुन॥ वसन्तस्य, चैत्त्रस्य वा. मधु मद्ये, मधु क्षौद्रे, मधु १० पुष्परसे विदु॥ । मधु चैत्त्रे, मधुश्चैत्त्रे, मधुको [ऽ]पि मधु स्मृत॥ ॥ ११ कालतां नाशतां समवेक्ष्य । समये च नाशे काल॥ कीनाशे १२ काल इत्यपि अमर॥. समवेक्ष्य सम्यग्ज्ञात्वा. कीदृशीं लतां - कु[=] १३ सुमै॥ पुष्पैर्, उपशोभितां रमणीयाम् । कीदृशै॥ कुसुमै॥ - सितै॥ १४ श्वेतै॥ ॥ पुन॥ कीदृशै॥ । घनैर्मेघैर्, मुक्ता ये [ऽ]म्बुलवा जलक[=] १५ णास्, तै॥, प्रभासितानि शोभितानि, तै॥. दशपदान्यस्य. अत्रापि १६ मोहनमन्त्रश्छन्द॥ ॥ २० ॥ एतन्निशम्य विरहानल[=] १७ पीडितायास्तस्या वच॥ खलु दयालुरपीडिताया॥ [।] सा[=] १८ ध्वीभिरेवमुदितं जलदैरमोघै॥ प्रत्याययौ सदनमून[=] १९ दिनैरमोघै॥ २१ खलु निश्चयेन दयालुरपि स पुरु[=] २० षो पि, २१. १ अमोघै॥ सफलै<॥>रूनदिनैर्<ऽ>अल्पदिनै॥, सदनं गृहं, प्रत्या<ऽ>[=] २ ययौ आजगामेत्यर्थ॥ । किं कृत्वा - तस्या॥ प्रियाया॥, एतत्पू[=] ३ र्वोक्तं वचो, निशम्याङ्गीकृत्य । श्रुत्वेत्यर्थ॥ । किंभूतं - अमोघैस्सफलै॥, ४ जलदैर्मेघै॥, साध्वीभिस्सखीभिश्च कृत्वा, एवमुदितं वदि[=] ५ तमित्यर्थ॥ ॥ किंविशिष्टाया॥ विरहेति. विरहादुत्पन्नो यो ६ [ऽ]नल॥ पावक॥, कृशा<ण्>[न्]उ॥ पावको [ऽ]नल इत्यमर॥ [१.१.५५], तेन पीडि[=] ७ ताया॥ दु॥खिताया॥. यद्वा - विरह एव्<ऽ>आनलस्, तेन पीडिताया॥. ८ पुन॥ कीदृश्या॥ - ईडिताया॥. ईड्यते स्तूयते भर्ता अनेनेति, तस्या॥. ९ क्तप्रत्यय्<ए>[अ इ]ट्<अ> च [व्ग्ल्. स्व्२८६,१९-२०]. एकोनविंशतिपदो [ऽ]यम् । एतन्निशम्येत्यादित्रिषु १० वसन्ततिलका च्छन्द॥ ॥ २१ ॥ तासामृतु॥ सफल एव ११ हि या दिनेषु सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु [।] रत्युत्सवं प्रि[=] १२ यतमै॥ सह मानयन्ति मेघागमे प्रियसखीश्च समानयन्ति ॥ २२ ॥ १३ हि निश्चयेन. या॥ स्त्रिय॥, सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु १४ इन्द्रायुधेन सह वर्तते सेन्द्रायुध, एतादृशोऽम्बुधरस्, तस्य गर्जितेन १५ दुर्दिनेषु. प्रियतमै॥ सह रत्युत्सवं मानयन्ति कुर्वन्ति. तासां स्त्रीणां, १६ ऋतु॥ वर्षाकाल॥ सफल एव इति. [[चकारात्मेघागमे ये पुंस॥ प्रियसखी॥ समानयंति अनुभवंति, तेषामपि ऋतु॥ सफल एव इति शेष॥]]. षोडशपदो [ऽ]यम् ॥ २२ ॥ १७ आलभ्य चाम्बु तृषित॥ करकोशपेयं भावानुरक्तवनितासु[=] १८ रतै॥ शपेयम् [।] जीयेय येन कविना यमकै॥ परेण १९ तस्मै वहेयमुदकं घटखर्परेण ॥ २३ ॥ अथ कवि॥ २० काव्यकाठिन्यादात्मगर्वं प्रकटयन् शपथयति - येन परेणा[=] २१ न्येन कविना, २२. १ मदधिकेनेत्यर्थ॥ । अहं यमकै॥ श्लोकै॥ कृत्वा, जीयेय श्लोका[=] २ र्थव्याख्यानेनैव जित॥. जि जये [स्व्२४०,२१] लिङि उत्तमपुरुषैक[=] ३ वचन ईयविभक्तिश्चाग्रे, कर्मणि यक्दीर्घश्च, क्<इ>[अ]त्वाद्गु[=] ४ णप्रतिषेध॥ [स्व्३८८,२-३], अकार्<ऐ>[[ए]]कारयोर्<ऐ>[[ए]]त्वं, जीयेयेति सिद्धम्. अहं ५ न केवलं जित, अपि तु अहं तस्मै कवये, उदकं जलं, व[=] ६ हेयं उपढौकयामीत्यर्थ॥ ॥ वह प्रापणे [स्व्२२८,३१] । यामियं [स्व्२११,२१] एत्वं च. ७ केन - घटखर्परेण कुम्भार्धभागेन । किं कृत्वा । तृषितस्सन् ॥ ८ अम्बु <ऽआ>[[अ]]म्भ॥ [[आलभ्य]] प्राप्येत्यर्थ॥ ॥ तृषितो [ऽ]पि, घटखर्परेण तस्मै <॥> ९ जलम् <ऽ>आदाय, पश्चात्स्वयं पिबामीति काठिन्यम् । अल्पमात्रं <।> १० जलं द्रवणावशेषं आनयिष्यसीति चेत्, तत्राह ॥ किंभूतं <।> ११ अम्बु - करकोशपेयं. करकोशेन हस्तपात्रेण. कोशस्तु कु<ट्>[ड्]म[=] १२ ले पात्रे (!) इति यादव॥ । पेयं पीयते इति [पेयम्], ई[च्] चात[॥] [स्व्४५१,३२], अनेन य[=] १३ प्रत्यय[स्] स्याद्, आकारस्य च्<ओ>[[ए]]कार॥ [स्व्४५१,३२]. अञ्जलिं पूर्य जलं पिबेत् ॥ १४ ईदृशम् <ऽ>आनयेयं, न त्वल्पमिति भाव॥ ॥ यदि नो<ऽ>पढौकया[=] १५ मि <॥> तदाहं, भावेनानुरक्ता या वनिता योषित्, तस्या॥ सुर[=] १६ तानि सम्भोगानि - तै॥, शपेयं शपथं कुर्याम् ॥ शपनं शपथ॥ १७ पुमानित्यमर॥ [१.५.९] ॥ इष्टस्य हि शपथ॥ क्रियते. अत॥ श्री[=] १८ कालिदासस्य भावानुरक्तवनितासुरतमेवेष्टमिति ज्ञायते ॥ २३ ॥ १९ आत्मबुद्ध्यनुसारेण टीकेयं कल्पिता मया ॥ कविश्रीका[=] २० ल्<अ>[[इ]]दासस्याशय्<अं>[ओ] नैव प्रकाश्यते ॥ पाठं विना. मया टीका पद्यानां २३. १ द्विशतानि च ॥ निर्मिता भूमिदेवानां वृन्दं नत्वा गुरूनपि ॥ २ क्षेमङ्करप्रपौत्रेण पङ्क्तोवंशोद्भवेन च । बालकृष्णस्य पुत्रेण । ३ कुशलाख्येन धीमता ॥ ३ ॥ युग्मम् ॥ श्रीपतिर्ज्योतिषां मध्ये यो ४ [ऽ]भूच्छ्रेष्ठो हि शर्मभाक् ॥ तस्य पौत्रेण टिकेयं कृता श्रेष्ठाति[=] ५ भावदा ॥ ४ अतिभावदा<ऽ>तिज्ञानदा ॥ भाद्रके वा सिताष्टम्या[=] ६ मिन्दुर्क्षे चाद्ययोगके ॥ नागवेदाचलाब्जे [१७४८] तु चाब्दे [ऽ]भूद्गूढदीपिका ॥ ५ ॥ ७ इति श्रीमच्छ्रीमहाकविकालिदासकृतघटखर्परोपरि ८ कुशलमिश्रविरचिता गूढदीपिका समाप्ता ॥ संवत्७२ । ९ आषाढ वति १२ पारितेयं मया राजानानन्दरामेणेति शुभमोम् ॥ ँ ॥ २.१. नोतेन् शुं तेxत्