भीष्मपर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ६.१ ॥ आसूर्यकिरणाक्रान्ताज्जगतो जनगोचरात् । पुण्यधाम्नि कुरुक्षेत्रे समायातेषु राजसु ॥ ६.२ ॥ एकीभूतेषु सैन्येषु कुरुपाण्डवसंगरे । वृद्धबालावशेषासु दिक्षु यातासु शून्यताम् ॥ ६.३ ॥ दारुणेषु निमित्तेषु प्रादुर्भूतेषु सर्वतः । मिथो दृष्टिपथं याते पताकाभिर्बलद्वये ॥ ६.४ ॥ सोत्साहं दध्मतुः शङ्खं हृषीकेशधनंजयौ । ययोर्गम्भीरघोषेण भुवनानि चकम्पिरे ॥ ६.५ ॥ विषमस्थो न हन्तव्यो न च सेनाविनिर्गतः । न निवृत्ते रणे चेति मर्यादां चक्रिरे नृपाः ॥ ६.६ ॥ अत्रान्तरे समभ्येत्य पाराशर्यो मुनीश्वरः । विषण्णं मन्दिरगतं धृतराष्ट्रमभाषत ॥ ६.७ ॥ वीराणां भूमिपालानामशेषेऽस्मिन्समागमे । क्षत्त्रस्य संक्षयो राजन्विषमः समुपस्थितः ॥ ६.८ ॥ दिव्यं गृहाम नयनं स्वयं युद्धं विलोकय । इत्युक्ते मुनिना राजा जगादाकुलिताशयः ॥ ६.९ ॥ भगवान्बन्धुनिधनं नाहं द्रष्टुं समुत्सहे । भाव्यस्यावश्यभावित्वान्न च वारयितुं क्षमः ॥ ६.१० ॥ इत्युक्तवति भूपाले संजयं वरदो मुनिः । विधाय दिव्यनयनं पुनः क्षितिपमभ्यधात् ॥ ६.११ ॥ अयं ते निखिलं युद्धं कथयिष्यति संजयः । नास्य किंचिदविज्ञातं दिव्यदृष्टेर्भविष्यति ॥ ६.१२ ॥ कृतान्तो जृम्भते राज्ञां धृतराष्ट्र तवानयात् । दृश्यन्ते दुर्निमित्तानि क्षयकर्णेजपानि यत् ॥ ६.१३ ॥ सौरेण पीडिता गाढं रोहिणी ज्वलिता दिशः । विपरीता प्रसूतिश्च कबन्धेनावृतो रविः ॥ ६.१४ ॥ क्रव्यादैरावृतं व्योम मेघा वर्षन्ति शोणितम् । किमन्यद्राजमहिषी हा मही न भविष्यति ॥ ६.१५ ॥ प्रदक्षिणशिखो वह्निः प्रसादो मनसस्तथा । लक्षव्यक्तं जयस्यैतद्धर्मो यत्रास्ति तत्र सः ॥ ६.१६ ॥ शतान्येकेन जीयन्ते नैको जेयः शतैरपि । तरला ह्यसिधारेयं निश्चयो नात्र गण्यते ॥ ६.१७ ॥ इत्युक्त्वान्तर्हिते क्षिप्रं मुनीन्द्रे संजयं नृपः । पप्रच्छ द्वीपसंस्थानं स च पृष्ठोऽभ्यभाषत ॥ ६.१८ ॥ राजन्विशाले शीतांशोर्मण्डले दर्पणाकृतौ । स्फारं सुदर्शनं द्वीपं निखिलं प्रतिबिम्बितम् ॥ ६.१९ ॥ एकतः पिप्पलाच्छायमन्यतः शशकाकृति । द्वीपेऽस्मिन्मण्लाकारे लवणाम्बुधिवेष्टिते । कर्णिकेवाम्बुजे प्रांशुर्मध्ये कनकपर्वतः ॥ ६.२० ॥ शयाना भृधराश्चान्ये पार्श्वयोस्तस्य भूभृतः । स्थिता हिमालयमुखाः स्पृशन्तः पूर्वपश्चिमम् ॥ ६.२१ ॥ हिमवान्हेमकूटश्च निषदश्चेति दक्षिणे । उत्तरे शृङ्गवान्नीलः श्वेतश्चेति महाबलाः ॥ ६.२२ ॥ एषां रत्नविचत्राणामन्तरे वर्षभूमयः । कर्मभूर्भारतं वर्षमन्याश्च फलभूमयः ॥ ६.२३ ॥ हरिवर्षमुखेष्वेव प्रजासर्गः स्मरोपमः । स्थानं सुकृतिनां यत्र विख्याता गण्डिका इति ॥ ६.२४ ॥ जम्बूखण्डं तथा मेरोरधो यत्फलविस्रुता । जाता जम्बूनदी शुभ्रा जाम्बुनदविधायिनी ॥ ६.२५ ॥ उत्तराः कुरवः पीत्वा तामेव गतमृत्यवः । दिवस्पृशस्तरेस्तस्य नाम्नेदं द्वीपमुच्यते ॥ ६.२६ ॥ इत्युक्त्वा संजयो गत्वा कुरुक्षेत्रे राणाङ्गणे । समेत्य धृतराष्ट्राय शशंय स्वभटक्षयम् ॥ ६.२७ ॥ ***** जम्बूखण्डनिर्माणम् ॥ १ ॥ ***** शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः । विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ ६.२८ ॥ वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च ॥ ६.२९ ॥ तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे । दुर्योधनेऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ ६.३० ॥ गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे । शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना ॥ ६.३१ ॥ पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव । सर्वसेनाश्रयः श्रीमान्विजयोऽच्युतसारथिः ॥ ६.३२ ॥ ददर्श कुरुसेनासु गुरुसंबन्धिबान्धवान् । निजप्रतापदहने स तेषां शलभायितम् । मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ ६.३३ ॥ अहो वत विमूढानां राज्यलेशे सुखाय नः । कृष्ण बन्धुवधेऽप्यस्मिन्ससंरम्भोऽयमुद्यमः ॥ ६.३४ ॥ अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् । कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ ६.३५ ॥ इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे । करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ ६.३६ ॥ ***** श्रीमद्भगवद्गीतासु प्रथमोऽध्यायः ॥ २ ॥ ***** तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः । अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ ६.३७ ॥ तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी । निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ ६.३८ ॥ संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् । विश्वमायाप्रपञ्चेऽस्मन्कोऽनुशोचति तत्त्वधीः ॥ ६.३९ ॥ सुखाद्यवस्था देहस्य काले काले यथाविधाः । देहिनोऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ ६.४० ॥ विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् । सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ ६.४१ ॥ अजस्य पुराणस्य देहिनोऽस्याविनाशिनः । जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ ६.४२ ॥ आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः । सत एवास्य सततं न विरामः शरीरिणः ॥ ६.४३ ॥ अयशस्यमतस्त्यक्त्वा संकोचं विपुलाशयः । जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ ६.४४ ॥ आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः । शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ ६.४५ ॥ सर्ववेदेषु विदुषामेतदेव प्रयोजनम् । जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ ६.४६ ॥ निःसङ्गः फलसंन्यासी कुरु कर्म सदोदितः । परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ ६.४७ ॥ यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् । कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ ६.४८ ॥ इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् । पृष्टः समाधिसक्तस्य भगवानित्यभाषत ॥ ६.४९ ॥ ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः । निरस्ताखिलसंकल्पः स्थितप्रज्ञोऽभिधीयते ॥ ६.५० ॥ आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् । विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ ६.५१ ॥ कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना । अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ ६.५२ ॥ निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः । स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ ६.५३ ॥ ***** श्रीगीतासु द्वितीयोऽध्यायः ॥ ३ ॥ ***** श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः । कथमेवं वदन्घोरे समरेऽस्मिन्युनक्षि माम् ॥ ६.५४ ॥ कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो । कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ ६.५५ ॥ श्रेयो वदेत्युक्तवति श्वेताश्वे केशवोऽब्रवीत् । निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता सांख्ययोगयोः ॥ ६.५६ ॥ अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः । श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ ६.५७ ॥ स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि । मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ ६.५८ ॥ श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना । यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ ६.५९ ॥ कर्मस्थितोऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः । आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ ६.६० ॥ कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा । तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ ६.६१ ॥ ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः । विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः ॥ ६.६२ ॥ पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः । तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ ६.६३ ॥ युध्यस्व सर्वकर्माणि मयि संन्यस्य निर्वृतः । तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ ६.६४ ॥ प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु । रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ ६.६५ ॥ श्रुत्वैतदर्जुनोऽवादीत्प्रेरितः केन पातकम् । चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ ६.६६ ॥ इति पृष्टो हृषीकेशो जगाद जगतां पतिः । रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ ६.६७ ॥ लोकसंहारशीलेन कामेन क्रोधबन्धुना । अहंकारेण बलिना घोरेणानेन वैरिणा ॥ ६.६८ ॥ शेवालेनैव सलिलं रजसेवामलं नभः । आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ ६.६९ ॥ मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् । यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ ६.७० ॥ ***** श्रीगीतासु तृतीयोऽध्यायः ॥ ४ ॥ ***** सूर्येणाप्तः पुरा मत्तो योगोऽयं मनुना ततः । य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ ६.७१ ॥ अनेकजन्मसाक्षी त्वं भक्तः सहचरोऽपि मे । न तत्स्मृतिपथं यातं किंतु ते प्राक्तनं वपुः ॥ ६.७२ ॥ अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् । युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ ६.७३ ॥ अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् । त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ ६.७४ ॥ दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् । स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ ६.७५ ॥ कर्मणः फलसंन्यासाद्योऽनुपश्यत्यकर्मताम् । जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ ६.७६ ॥ ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः । निराशीर्निरहंकारो यज्वा ब्रह्मणि लीयते ॥ ६.७७ ॥ ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः । प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ ६.७८ ॥ संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले । तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ ६.७९ ॥ येऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः । प्राणापानादिह विषो धृत्वा नाडीषु धारणम् ॥ ६.८० ॥ समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः । ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ ६.८१ ॥ तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया । अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ ६.८२ ॥ ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि । कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ ६.८३ ॥ नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः । ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ ६.८४ ॥ ***** श्रीगीतासु चतुर्थोऽध्यायः ॥ ५ ॥ ***** निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् । संन्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ ६.८५ ॥ इति पृष्टोऽवदच्छौरिरुभावेतौ विमुक्तये । कर्मयोगस्तु संन्यासाद्विशिष्ट इति मे मतिः ॥ ६.८६ ॥ शृण्वन्तोऽपि वदन्तोऽपि स्पृशन्तोऽपि स्वकर्मणि । सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ ६.८७ ॥ तदेव विहितं किंचित्पुंसां सुकृतदुष्कृतम् । अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ ६.८८ ॥ ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः । ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ ६.८९ ॥ बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे । अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ ६.९० ॥ बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः । नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ ६.९१ ॥ कामरागमदद्वेषभयक्रोधविवर्जितः । अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ ६.९२ ॥ ***** श्रीगीतासु पञ्चमोऽध्यायः ॥ ६ ॥ ***** क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः । आरुरुक्षुदशातीतो योगारूढो विमत्सरः ॥ ६.९३ ॥ कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना । समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ ६.९४ ॥ घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना । युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ ६.९५ ॥ आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः । मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ ६.९६ ॥ आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् । मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ ६.९७ ॥ तथाभ्यासेन बलिना वातस्येव प्रमाथिनः । एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ ६.९८ ॥ लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः । अर्जुनेनेति भगवान्पुनः पृष्टोऽभ्यभाषत ॥ ६.९९ ॥ योगभ्रष्टोऽपि पुरुषः शुभकृत्तु भविष्यति । चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ ६.१०० ॥ भोगिनां योगिनां वापि संभूतो महतां कुले । पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते । तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ ६.१०१ ॥ ***** श्रीगीतासु षष्ठोऽध्यायः ॥ ७ ॥ ***** मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव । अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ ६.१०२ ॥ उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः । सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ ६.१०३ ॥ देवीं मायां दधानं मां न जानाति विमोहितः । ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ ६.१०४ ॥ अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते । प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ ६.१०५ ॥ अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः । वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ ६.१०६ ॥ ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् । साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ ६.१०७ ॥ ***** श्रीगीतासु सप्तमेऽध्यायः ॥ ८ ॥ ***** अच्युतेनेत्यभिहिते शक्रसूनुरभाषत । किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ ६.१०८ ॥ इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् । अनश्वरं परब्रह्म भावोऽध्यात्मा तथात्मनः ॥ ६.१०९ ॥ निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता । अधिदैवोऽहमेवात्र ह्यधियज्ञोऽप्यहं विभुः ॥ ६.११० ॥ अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः । पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ ६.१११ ॥ कविं पुराणं शास्तारमणीयांसमणोरपि । परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ ६.११२ ॥ भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः । ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ ६.११३ ॥ ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते । परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ ६.११४ ॥ वैरञ्चेऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च । भूतान्येकस्तु भगवानव्यक्तो न विनश्यति । तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ ६.११५ ॥ ***** श्रीगीतास्वष्टमोऽध्यायः ॥ ९ ॥ ***** राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण । अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ ६.११६ ॥ सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् । लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ ६.११७ ॥ अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् । असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ ६.११८ ॥ सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् । विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ ६.११९ ॥ त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः । न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ ६.१२० ॥ मदेकशरणा नित्यं कृतिनोऽनन्ययाजिनः । अप्यन्ययोनिसंभूताः स्वयमायान्ति यत्पदम् ॥ ६.१२१ ॥ ***** श्रीगीतासु नवमोऽध्यायः ॥ १० ॥ ***** भूयोऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे । न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ ६.१२२ ॥ चराचरेऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् । तदहं सर्वभूतात्मा न हि किंचिन्मया विना ॥ ६.१२३ ॥ अहं विष्णुरहं सूर्यश्चन्द्रोऽहं मघवानहम् । शंकरोऽहं धनेशश्च वह्निः सुरगुरुस्तथा । अक्षरोऽहमहं कालो जयोऽहं भूतिरप्यहम् ॥ ६.१२४ ॥ ***** श्रीगीतासु दशमोऽध्यायः ॥ ११ ॥ ***** श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत । किंतु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ ६.१२५ ॥ इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः । विश्वाविष्कारकलया विश्वरूपमदर्शयत् ॥ ६.१२६ ॥ तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः । देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ ६.१२७ ॥ अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् । दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः ॥ ६.१२८ ॥ पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् । त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ ६.१२९ ॥ ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् । द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ ६.१३० ॥ भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते । दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ ६.१३१ ॥ को भवान्सर्वसंहारारौद्रेण वपुषासूदनः । अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ ६.१३२ ॥ इत्युक्तवति कौन्तेये जगाद मधुसूदनः । अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ ६.१३३ ॥ कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया । हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ ६.१३४ ॥ तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः । उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ ६.१३५ ॥ कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः । दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ ६.१३६ ॥ नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् । अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ ६.१३७ ॥ क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः । उक्तोऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ ६.१३८ ॥ उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् । चक्रारूढमिवाशेषं पश्यामि निखिलं जगत् ॥ ६.१३९ ॥ प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे । शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ ६.१४० ॥ इति प्रसादितः कृष्णः प्रणतेन किरीटिना । अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ ६.१४१ ॥ देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः । इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ ६.१४२ ॥ ***** श्रीगीतास्वेकादसोऽध्यायः ॥ १२ ॥ ***** अथार्जुनोऽवदत्कृष्णं ये भक्तास्त्वामुपासते । अव्यक्तमक्षरं ये च तेषां केऽधिकयोगिनः ॥ ६.१४३ ॥ पार्थेनेति हरिः पृष्टो विहितानुग्रहोऽवदत् । मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनोऽधिकाः ॥ ६.१४४ ॥ क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् । सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ ६.१४५ ॥ मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् । अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ ६.१४६ ॥ वशे यदि न ते चित्तमभ्यासेन गृहाण तत् । तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ ६.१४७ ॥ अथवा फलसंन्यासं कर्मणां कुरु मत्परः । ज्ञानं हि परमाभ्यासाज्ज्ञानाद्ध्यानमिहोत्तमम् ॥ ६.१४८ ॥ ध्यानाच्च फलसंन्यासस्ततः शान्तिर्विशिष्यते । अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ ६.१४९ ॥ उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम । ***** श्रीगीतासु द्वादशोऽध्यायः ॥ १३ ॥ ***** शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः । क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ ६.१५० ॥ शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् । मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ ६.१५१ ॥ असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा । ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ ६.१५२ ॥ सर्वतः पाणिवदनं सर्वाकारमनामयम् । प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसंगमः ॥ ६.१५३ ॥ प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः । एकस्थानं पृथग्भावं भूतानां योऽनुपश्यति ॥ ६.१५४ ॥ तत्संगमाच्च विस्तारं स याति ब्रह्म शाश्वतम् । परमात्मा गुणातीतो नित्यत्वादयमव्ययः । भौतिकेऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ ६.१५५ ॥ ***** श्रीगीतासु त्रयोदशोऽध्यायः ॥ १४ ॥ ***** सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् । यद्योगो ब्रह्मगर्भेऽस्मिन्संभवन्मूर्तिसंभवः ॥ ६.१५६ ॥ सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः । वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ ६.१५७ ॥ सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः । तमो ह्यावरणं मोहप्रमादाद्यस्य संभवः ॥ ६.१५८ ॥ सततं संकरेणैषां न्यूनाधिक्यविभेदतः । गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ ६.१५९ ॥ मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः । गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ ६.१६० ॥ ***** श्रीकीतासु चतुर्दशोऽध्यायः ॥ १५ ॥ ***** ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् । लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ ६.१६१ ॥ गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् । स्वभावभूमाववृतं जानीते यः स वेदवित् ॥ ६.१६२ ॥ तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम । निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ ६.१६३ ॥ यदंशो जीवलोकेऽस्मिञ्जीवश्चरति सर्वगः । वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ ६.१६४ ॥ तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् । पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ ६.१६५ ॥ भूतसर्गामिवागत्य अक्षरोऽहं सनातनः । मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ ६.१६६ ॥ ***** श्रीगीतासु पञ्चदशोऽध्यायः ॥ १६ ॥ ***** अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः । अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसंपदाम् ॥ ६.१६७ ॥ दम्भमानमदक्रोधपारुष्याज्ञानचापलैः । आसुरी सूच्यते संपन्मोहसोकविवर्धिनी ॥ ६.१६८ ॥ युक्तोऽपि सततं दिव्यसंपदा मा शुचः सखे । आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ ६.१६९ ॥ सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः । मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ ६.१७० ॥ ***** श्रीगीतासु षोडशोऽध्यायः ॥ १७ ॥ ***** आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् । संन्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ ६.१७१ ॥ उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत । काम्यकर्मफलत्यागं संन्यासं संप्रचक्षते ॥ ६.१७२ ॥ सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते । म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ ६.१७३ ॥ नित्यकर्मपरित्यागो मोहात्तामस उच्यते । क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः । कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ ६.१७४ ॥ ***** श्रीगीतासु सप्तदशोऽध्यायः ॥ १८ ॥ ***** कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः । धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ ६.१७५ ॥ यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे । मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ ६.१७६ ॥ इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् । यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ ६.१७७ ॥ कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया । केशवेनेति कथिते बभाषे शक्रनन्दनः ॥ ६.१७८ ॥ भगवन्वीतमोहोऽहं करिष्ये तव शासनम् । उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ ६.१७९ ॥ ***** श्रीगीतास्वंष्टादशोऽध्यायः ॥ १९ ॥ ***** अथोदतिष्ठद्गम्भीरजलदध्वानमन्थरः । युयुत्सुं पार्थमालोक्य सैन्यानां हर्षनिःस्वनः ॥ ६.१८० ॥ पूर्वं ततः सुभटकङ्कटपातिखङ्गटाङ्कारनादमुखरेषु बलेषु राज्ञाम् । धर्मात्मजः कवचचापशरान्विमुच्य देवव्रताभिमुखमुत्सुकधीः ससर्पः ॥ ६.१८१ ॥ धिग्धिङ्नृपं कृपणचेष्ट मनुष्यसंज्ञं भूरुं युधिष्ठिरमलीककृताभिधानम् । याच्ञा कृताञ्जलिरुपैति परान्यदेष शूरास्तदिङ्गितजडाः पृथगित्यवोचन् ॥ ६.१८२ ॥ सोऽप्यच्छकीर्तिरथ भीष्ममुखानुपेत्य प्रह्वः शरीरपणसंश्रितधार्तराष्ट्रान् । तत्पादलग्नमुकुटः प्रकटं प्रणम्य लेभे तदाशिषमशेषमहीपजैत्रीम् ॥ ६.१८३ ॥ अभ्याहतं च रणरङ्गमृदङ्गतूर्ये पार्थान्गुणैकरसिको गुणवान्युयुत्सुः । अभ्याययौ तव सुतः स्वकुरून्निरस्य धावन्ति तुल्यगुममेव नृणां मनांसि ॥ ६.१८४ ॥ अस्मिन्महाक्षयमुखे करवालपट्टसंरक्षितप्रतिमुखे रणरङ्गनाट्ये । व्याकीर्णकीर्तिकुसुमाञ्जलिरर्जुनाग्रनान्दीमिवापठदमन्दधनुर्निनादैः ॥ ६.१८५ ॥ अत्रान्तरे नृपतिचक्रकिरीटकोटिसंपातजातवबुशाकुलविस्फुलिङ्ग । जैत्री त्रिशूलकरशिष्यमुनेरुदग्रा गाङ्गेयशातविशिस्वावलिरुल्ललास ॥ ६.१८६ ॥ संत्राससंकुचितनिश्चलकर्णतालदिक्कुञ्जराकलितकम्पितसर्वलोकम् । क्षुभ्यत्क्षयाम्बुधरभैरवभीमनादं भीमं निशम्य भयमाविरभूद्भटानाम् ॥ ६.१८७ ॥ अथ भीमं समभ्यायात्स्वयं राजा सुयोधनः । भ्रातृभिः सहितो वीरैर्धुनानो विपुलं धनुः ॥ ६.१८८ ॥ ततः प्रवृत्ते संग्रामे दुर्लक्ष्ये शरवृष्टिभिः । स्वयं शान्तनवः श्रीमानभ्यधावद्धनंजयम् ॥ ६.१८९ ॥ सात्यकिं कृतवर्मा च ह्यभिमन्युं बृहद्बलः । दुःशासनोऽपि नकुलं सहदेवं च दुर्मुखः ॥ ६.१९० ॥ युधिष्ठिरं तथा शल्य आचार्यो द्रुपदात्मजम् । सोमदत्तश्च वैराटिं बाह्लिकश्चेदिभूपतिम् ॥ ६.१९१ ॥ रक्षसां प्रवरं वीरं घटोत्कचमलुम्बुसः । शिखण्डिनं द्रोणसुतो मत्स्यं प्राग्ज्योतिषेश्वरः ॥ ६.१९२ ॥ कृपः केकयभूपालं द्रुपदं च जयद्रथः । सुतसोमं विकर्णश्च भीमसेनसुतं बली ॥ ६.१९३ ॥ चेकितानः विकर्णश्च प्रऐतिविन्ध्यं च सौबलः । इरावतश्च विक्रान्तं शतायुः फल्गुणात्मजम् ॥ ६.१९४ ॥ विन्दानुविन्दावावन्त्यौ कुन्तिभोजं यशस्विनम् । कौरवो वीरबाहुश्च विराटसुतमुत्तरम् ॥ ६.१९५ ॥ अन्ये च वीरा राजानो राजसिंहाः प्रहारिणः । उत्साहसत्त्वसंपन्नाः ससैन्याः यमुपाद्रवन् ॥ ६.१९६ ॥ तेषां कङ्कणरत्नांशुपटलाः करनिर्गताः । हेमपुङ्खा शराश्चक्रुर्वह्निव्याप्तं दिगन्तरम् ॥ ६.१९७ ॥ अथोपुङ्खा रजसा गजवाजिरथाकुलम् । वीराणां तुमुलं युद्धं निर्मर्यादमवर्तत ॥ ६.१९८ ॥ ततः शिरोभिर्वीराणां पतितोत्फुल्लितैर्मुहुः । अमन्दकन्दुकक्रीडा बभूवेव रणश्रियः ॥ ६.१९९ ॥ ततः पाण्डवसैन्येषु भीष्मचापच्युतैः शरैः । विदारितेष बहुशः समुत्तस्थौ महारवः ॥ ६.२०० ॥ अथाभिमन्युरभ्येत्य शतमन्युसुतात्मजः । भीष्ममभ्याद्रवद्वीरो मिषतां सर्वभूभुजाम् ॥ ६.२०१ ॥ कृतवर्मप्रभृतिभिः सहितं भीष्ममोजसा । अयोधयत्स विशिश्वैर्ध्वजमस्य चकर्त च ॥ ६.२०२ ॥ हेमताले निपतिते संरब्धोऽथ पितामहः । दिव्यास्रवर्षी सावेगं सौभद्रं समुपाद्रवत् ॥ ६.२०३ ॥ ततो वृकोदरमुखा विनदन्तो महारथाः । सानुगं शन्तनुसुतं समन्तात्पर्यवारयन् ॥ ६.२०४ ॥ भीष्मोऽपि सात्यकिं विद्ध्वा ध्वजं पवनजन्मनः । उन्ममाथ शराग्रेण हैमं केसरिणं रथात् ॥ ६.२०५ ॥ अत्रान्तरे गिरिप्रांशुमारुह्य मदकुञ्जरम् । अयोध्यन्मद्रराजं हृष्टो वैराटिरुत्तरः ॥ ६.२०६ ॥ स कुञ्जरेन्द्रः शल्यस्य पादेन चतुरो हयान् । जघानाकृष्य हस्तेन गर्जञ्जलदनिःस्वनः ॥ ६.२०७ ॥ ततो मद्राधिपः क्रुद्धः शक्तिं शक्तिमतां वरः । प्रदीप्तां प्राहिणोद्वेगादुत्तरायेषुवर्षिणे ॥ ६.२०८ ॥ स तया भिन्नहृदयः पपात गलितायुधः । कर्णिकार इव भ्रष्टः करीन्द्राचलशेखरात् ॥ ६.२०९ ॥ उत्तरं निहतं दृष्ट्वा शङ्खस्तस्यानुजः क्रुधा । चकार शल्यमभ्येत्य शरैर्जटिलविग्रहम् ॥ ६.२१० ॥ तस्य शल्योऽथ गदया विदार्य दलशो रथम् । उन्ननादाभवन्येन दिशः शकलिता इव ॥ ६.२११ ॥ शङ्खो हताश्वः सहसा फल्गुणस्य रथं ययौ । भीष्मोऽथ पाण्डवचमूं व्यगाहत नृपान्तकः ॥ ६.२१२ ॥ मत्स्यकेकयापाञ्चालचेदिसेनासु सर्वशः । भीष्मबाणविभिन्नासु सूर्योऽस्तशिखरं ययौ ॥ ६.२१३ ॥ ततो निवृत्ते संग्रामे शिबिराणि नरेश्वराः । भेजिरे प्रतिसंसन्तो विपुलं भीष्मविक्रमम् ॥ ६.२१४ ॥ ***** प्रथमे युद्धदिवसे उत्तरवधः ॥ २० ॥ ***** दिनान्ते दीर्णपृतनः शोकार्तो धर्मनन्दनः । संहारं निजसैन्यानां प्रदध्यौ भीष्मविक्रमम् ॥ ६.२१५ ॥ स राजमध्ये गोविन्दमुवाच करुणाकुलः । क्षीयमाणस्य समरे सत्यं श्रेयस्तपो मम ॥ ६.२१६ ॥ अलं युद्धेन मे कृष्ण पृथिवीक्षयकारिणा । को मुच्येत रणे प्राप्य भीष्मं भीष्मपराक्रमम् ॥ ६.२१७ ॥ इति ब्रुवाणं राजानमुवाच मधुसूदनः । ध्रुवस्ते विजयो राजन्यस्य योद्धा धनंजयः ॥ ६.२१८ ॥ सात्यकिर्द्रुपदः शैब्यः सिखण्डी पञ्च केकयाः । सौभद्रश्च रणे क्रुद्धो हन्यादेव गणानपि ॥ ६.२१९ ॥ उक्ते जनार्दनेनेति तीव्रं भीष्मपराक्रमम् । मिथः कथयतां तेषां सा जगाम विभावरी ॥ ६.२२० ॥ अथोदिते सहस्रांशौ विहिते पाण्डुनन्दनैः । क्रुञ्चव्यूहे महोत्साहैर्व्यूहमन्येऽपि चक्रिरे ॥ ६.२२१ ॥ ततः प्रवृत्ते समरे तीव्रे भीरुभयंकरे । हृदयाकम्पने नाज्ञां तालकेतुरदृश्यत ॥ ६.२२२ ॥ गम्भीरधीरसंरम्भो वर्जयन्स पृथग्जनम् । चकर्त भूभुजामेव शिरांसि लघुविक्रमः ॥ ६.२२३ ॥ भीष्मेणालोलिते व्यूहे वातोद्धूत इवार्मवे । तमभ्यधावत्संरब्धः श्वेताश्वोऽच्युतसारथिः ॥ ६.२२४ ॥ तमापतन्तं विशखैर्भीष्मः क्षिप्रमपूरयत् । द्रोणदुर्योधनमुखाः सर्वे चान्ये महारथाः ॥ ६.२२५ ॥ पार्थोऽपि सायकैश्चक्रे समन्तात्कुरुवाहिनीम् । तत्पक्षपवनस्फारैर्दीर्णामिव सहस्रधा ॥ ६.२२६ ॥ दुर्योधनप्रेरितोऽथ स्वयं शन्तनुनन्दनः । निन्दन्निजं क्षत्रधर्ममभ्यदावद्धनंजयम् ॥ ६.२२७ ॥ निर्विशेषं तयोस्तत्र सुचिरं युध्यमानयोः । निरुद्धां शरजालेन नादृश्यन्त दिशो दश ॥ ६.२२८ ॥ न ददर्श तयोः कश्चिदन्तरं क्षिपतोः शरान् । धारासारप्रबलयोर्नदतोरिव मेघयोः ॥ ६.२२९ ॥ ततो द्रोणमुखा वीरा धृष्टद्युम्नपुरोगमैः । अयुध्यन्ताभवन्येन सुराः पुलकिता दिवि ॥ ६.२३० ॥ भीभसेनः कलिङ्गानां प्रविश्याथ वरुथिनीम् । पातयन्कुञ्जरांश्चक्रे निःसंचारां वसुंधराम् ॥ ६.२३१ ॥ भीमनिर्भिन्नमत्तेभकुम्भोद्भूतासृगम्भसाम् । प्रवाहैर्ययुराकण्ठं तुरङ्गाः कृच्छगामिनः ॥ ६.२३२ ॥ निहत्य कुञ्जरानीकं कलिङ्गानां प्रहारिणाम् । केतुमन्तं नरपतिं जघान सपदानुगम् ॥ ६.२३३ ॥ निःशेषितकलिङ्गस्य भीमसेनस्य नादतः । घनगम्भीरनादेन पृथिवी समकम्पत ॥ ६.२३४ ॥ ततो भीष्मः समभ्येत्य दृष्ट्वा दीर्णामनीकिनीम् । विधाय विरथं भीमं शैनेयाश्वानपोथयत् ॥ ६.२३५ ॥ दुर्योधनसुतं वीरं लक्ष्मणं शौर्यलक्षणम् । अभिमन्युः शितैर्बाणैः क्षिप्रहस्तमपोथयत् ॥ ६.२३६ ॥ गोचरे पतितं पुत्रं सौभद्रस्य प्रमाथिनः । दृष्ट्वा दुर्योधनो राजा सानुगः स्वयमाद्रवत् ॥ ६.२३७ ॥ कुरुवीरैः परिवृतं विलोक्य सुतमर्जुनः । मण्डलीकृतगाण्डीवस्तूर्णं प्रत्युद्ययौ परान् ॥ ६.२३८ ॥ लाघवादभितस्तस्य सायकाश्चित्रयोधिनः । जह्नुः शिरांसि शूराणां फलानीव महीरुहाम् ॥ ६.२३९ ॥ आखण्डलभुवा चण्डगाण्डीवप्रेरितैः शरैः । विदारितेष्वनीकेषु विध्वस्तरथसादिषु ॥ ६.२४० ॥ रुधिरेणेव गगने संध्यारागेम पूरिते । अवहारं रणे चक्रे वासरान्ते पितामहः ॥ ६.२४१ ॥ ***** दितीयो युद्धदिवसः ॥ २१ ॥ ***** अन्येद्युर्गारुडं व्यूहं दृष्ट्वा भीष्मेण कल्पितम् । अर्धचन्द्रं प्रतिव्यूहं चक्रिरे पाण्डुनन्दनाः ॥ ६.२४२ ॥ ततः प्रवृते समरे भीरूणां धृतिखण्डने । आरूढेव महीव्योम रजसा समलक्ष्यत ॥ ६.२४३ ॥ असृक्प्रवाहैः सहसा प्रशान्ते रेणुमण्डले । सुघोरः संप्रहारोऽभून्नृपाणां त्रिदशेक्षितः ॥ ६.२४४ ॥ भीष्मद्रोणमुखैर्वीरैः। फल्गुणप्रमुखा रणे । संसक्ताः समदृश्यन्त पूर्वदेवैरिवामराः ॥ ६.२४५ ॥ बाणजालेन महता संहतानां समन्ततः । अर्जुनेन निरुद्धासु रिपूणां शस्त्रवृष्टिषु ॥ ६.२४६ ॥ अकम्पितौ कुरुव्यूहे भीमसेनघटोत्कचौ । प्रविश्य चक्रतुर्वीरौ व्याकुलां परवाहिनीम् ॥ ६.२४७ ॥ तावभ्यधावत्संरम्भादमर्षी धृतराष्ट्रजः । कुर्वन्नाजसमाजेन मौलिरद्नारुणा दिशः ॥ ६.२४८ ॥ हैडम्बबाणनिहता वीरास्तस्य पदानुगाः । महावातसमाक्रान्ता द्रुमा इव चकम्पिरे ॥ ६.२४९ ॥ दुर्योधनप्रेरितानां शराणां दीप्ततेजसाम् । वृष्टिमभ्युद्गतां घोरां चिच्छेदाशु वृकोदरः ॥ ६.२५० ॥ भीमोत्सृष्टेन पृथुना पृषङ्के(त्के)नाथ कौरवः । हृदि विद्धो निमग्नेन मुमोह भृशविह्वलः ॥ ६.२५१ ॥ तस्मिन्सारथिना नीते रथेनाकुलकेतुना । दुद्राव सैन्यं तत्सर्वं पश्यतोर्द्रेणभीष्मयोः ॥ ६.२५२ ॥ महारथैर्वारितेऽपि कीर्णे तस्मिन्बलार्णवे । प्रत्युद्ययौ समाश्वस्य तूर्णं राजा सुयोधनः ॥ ६.२५३ ॥ पार्थसात्यकिसौभद्रैः स दृष्ट्वा बहुशश्चमूम् । विद्रावितां समभ्येत्य पितामहमभाषत ॥ ६.२५४ ॥ दारितं पश्य मे सैन्यं लब्धलक्षैररातिभिः । पाण्डुपुत्रेषु कृपया त्वयि माध्यस्थ्यमाश्रिते ॥ ६.२५५ ॥ अलं द्रोमसहायस्य परिस्थातुं पुरस्तव । मदभाग्यवशान्न स्याद्यदि पार्थेषु वः कृपा ॥ ६.२५६ ॥ एतत्सुयोधनेनोक्तं श्रुत्वा सुरसरित्सुतः । ईषत्स्मितसुधाधौतकपोलफलकोऽवदत् ॥ ६.२५७ ॥ उक्तोऽसि बहुशो राजन्नजेयाः पाण्डवा इति । यत्तु शक्यं मया किंचिद्वृद्धेनाद्य करोमि किम् ॥ ६.२५८ ॥ इत्युक्त्वा चापमाकृष्य तालमात्रं महाभुजः । मन्दायमाने दिवसे सममभ्युद्ययौ परान् ॥ ६.२५९ ॥ ततो भीष्मरथोदीर्णैः शरैः सूर्यकरप्रभैः । विदारितान्यनेकानि तमांसीव क्षयं ययुः ॥ ६.२६० ॥ तोमरेष्वातपत्रेषु शरीरेषु च भूभुजाम् । पेतुः पुनरभावाय भीष्मनामाङ्किताः शराः ॥ ६.२६१ ॥ अदृष्टपुङ्खवदनैर्घनश्रेणीकृतैर्मुहुः । तत्सायकैरदृश्याभूत्पाण्डवानामनीकिनी ॥ ६.२६२ ॥ तं युध्यमानं दीप्तास्त्रं वर्जयन्तोऽपि संगरे । दिक्षु भीष्मसहस्राणि ददृशुः सर्वपार्थिवाः ॥ ६.२६३ ॥ व्रजत्सु राजचक्रेषु भीष्मानलपतङ्गताम् । एकेनैकेन बाणेन भिन्नेषु त्रिषु दन्तिषु ॥ ६.२६४ ॥ याते सहस्रधा सैन्ये पाण्डवानां तरस्विनाम् । अनयत्फल्गुणरथं गाङ्गेयान्तिकमच्युतः ॥ ६.२६५ ॥ ततोऽभवद्भीष्मशरैर्भास्वरैः सव्यसाचिनः । क्षणं पञ्चाननस्येव चारुकाञ्चनपञ्जरः ॥ ६.२६६ ॥ निरुद्धशरसंचारो यत्नेन शतमन्युजः । विचित्रैर्विचरन्मार्गैर्युयुधे कृष्णसारथिः ॥ ६.२६७ ॥ तस्यातिमानुषं धैर्यमास्थितस्य पितामहः । साधु पुत्रेति संहृष्टः पराक्रममपूजयत् ॥ ६.२६८ ॥ तत्कङ्कपत्त्रिनिर्भिन्नौ कृष्णावेकरथे स्थितौ । रक्ताशोकाविवोत्फुल्लौ बभतुः क्षतजोक्षितौ ॥ ६.२६९ ॥ ततो निरन्तरैर्बाणैर्भीष्मकार्मुकनिर्गतैः । आक्रान्तभुवनाभोगैर्नादृश्यन्त दिशो दश ॥ ६.२७० ॥ भीष्मे पृथुशरज्वाले कालानल इवोद्यते । दुद्राव पाण्डवचमूः पश्चादभिसृता परैः ॥ ६.२७१ ॥ भग्नेषु भटमुख्येषु बभाषे कैटभान्तकः । क्व नु मानधना यूयमपारयशसो रणे । परित्यज्य कुलाचारं याताः कातरतामिमाम् ॥ ६.२७२ ॥ इत्युक्त्वा तान्समालोक्य विद्रुतानेव केशवः । उवाच सात्यकिं वीरं युध्यमानं प्रयत्नतः ॥ ६.२७३ ॥ तिष्ठन्तु यान्तु वा सर्वे सात्यके पृतनाग्रगाः । एष स्वयं निहन्म्यद्य सानुगं शन्तनोः सुतम् ॥ ६.२७४ ॥ इत्युक्त्वा चण्डमार्तण्डमण्डलाग्रं सुदर्शनम् । स्वयमुद्यम्य कंसारिः स्यन्दनाग्रादवातरत् ॥ ६.२७५ ॥ क्रुद्धस्य तस्य कल्पान्तकरालानलरोचिषः । न रूपं सेहिरे द्रष्टुं सुरा अपि दिवि स्थिताः ॥ ६.२७६ ॥ संरम्भोद्भ्रान्तदोर्दण्डविलसत्पीतवाससा । शोभां भेजे स नीलाद्रेः सर्पत्संध्याभ्रशालिनः ॥ ६.२७७ ॥ तमन्तकमिवायान्तं जगत्संहारदीक्षितम् । धीरः शान्तनवो दृष्ट्वा धुनानो धनुरभ्यधात् ॥ ६.२७८ ॥ एह्येहि भगवन्विष्णो जिष्णो त्रिदशविद्विषाम् । चक्रेण मे शिरश्छिन्धि भवक्लेशकृशानुना ॥ ६.२७९ ॥ भवता नाभिजाम्भोजसमुद्धूतस्वयंभुवा । हतो जगन्निवासेन धन्यतां यात्वयं जनः ॥ ६.२८० ॥ सिद्धसिन्धुसुतेनेति भाषिते नतमौलिना । अवरुह्य रधात्तूर्णमर्जुनः कृष्णमन्वगात् ॥ ६.२८१ ॥ स निष्पीड्य बलात्पादौ पुरस्तात्कालियद्विषः । उवाच संहर विभो कोपं विश्वक्षयोचितम् ॥ ६.२८२ ॥ क्षपयामि रिपून्सर्वान्युधि सत्येन ते शपे । इति प्रसाद्य तं पार्थो रथमारोपयत्पुनः ॥ ६.२८३ ॥ ततो गाण्डीवघोषेण पाञ्चजन्यरवेण च । चक्राते राजचक्राणां कृष्णौ कृष्णाम्बुदभ्रमम् ॥ ६.२८४ ॥ ततो निर्विवरैर्बाणैः शल्यभिरिश्रवःशलाः । अवाकिरन्भीष्ममुखाः फल्गुणं शस्त्रवृष्टिभिः ॥ ६.२८५ ॥ तामायुधमहावृष्टिं छित्त्वा सपदि पाण्जवः । माहेन्द्रमस्त्रं विदधे सर्वलोकक्षयक्षमम् ॥ ६.२८६ ॥ तस्मिन्नुदीर्णे सहसा महास्त्रे दीप्ततेजसि । चण्डवातविकीर्णेव चकम्पे कुरुवाहिनी ॥ ६.२८७ ॥ वध्यमानेषु सैनेषु क्षिप्रं गाण्डीवधन्वना । नरनागाश्वदेहोत्था ससर्प रुधिरापगा ॥ ६.२८८ ॥ छत्त्राच्छफेनपटलां चलच्चामरसारसाम् । केशशेवालशबलां पिशाचास्तां सिषेविरे ॥ ६.२८९ ॥ घोरे नृपक्षये तस्मिन्वर्तमाने रणोत्सवे । संध्यया दिक्षु जातासु शोणितेन भृतास्विव ॥ ६.२९० ॥ यातेऽस्तं चण्डकिरणे प्रत्यग्ररुधिरत्विषि । मांसपिण्ड इव ग्रस्ते घोरेण ध्वान्तरक्षसा ॥ ६.२९१ ॥ विध्वस्तचापकवचा विप्रकीर्णरथध्वजाः । अवहारमकुर्वन्त पाण्डवाः शस्त्रविक्षताः ॥ ६.२९२ ॥ ***** तृतीयो युद्धदिवसः ॥ २२ ॥ ***** पुनः प्रभाते संरब्धा निर्ययुः कुरुपाण्डवाः । विनदन्तो महोत्साहा व्याडव्यूहाग्रवर्तिनः ॥ ६.२९३ ॥ अथ प्रवृत्ते समरे पृथिवीक्षयशंसिनि । सौभद्रप्रमुखा वीरान्भीष्ममुख्यानयोधयन् ॥ ६.२९४ ॥ ततः शरशतासारसंपूरितदिगन्तरः । महारथानतीत्यान्यान्भीष्मोर्ऽजुनमुपाद्रवत् ॥ ६.२९५ ॥ निर्विशेषं तयोः क्षिप्रं पीरयोर्युध्यमानयोः । एको द्रोणिमुखान्वीरानभिमन्युरयोधयत् ॥ ६.२९६ ॥ छिन्नवर्मध्वजरथान्स विधाय महारथान् । शिरःप्रकरमुच्छिन्नं राज्ञां क्षिप्रमपातयत् ॥ ६.२९७ ॥ द्रोणप्रभृतिभिः सर्वैर्दृष्ट्वा सौभद्रमावृतम् । धृष्टद्युम्नश्चमूनाथश्चकर्ताभ्येत्य कौरवान् ॥ ६.२९८ ॥ स हत्वा चामरं शूरः पौरव्यतनयं नृपम् । शिरःसंयमनेः कायाज्जहाराकुलकुण्डलम् ॥ ६.२९९ ॥ अत्रान्तरे गजानीकैर्विपुलैश्च गजाधिपः । भीमदुर्योधनादिष्टो गदापाणिः समाद्रवत् ॥ ६.३०० ॥ भीमसेनोऽथ रभसादवरुह्य रथाद्गजान् । गर्जन्नुरुगदाघातैर्जघान घनविक्रमः ॥ ६.३०१ ॥ गदाप्रहाराभिहतैर्वज्रभिन्नैरिवाचलैः । पतद्भिर्मत्तमातङ्गैश्चकम्पे चकितेव भूः ॥ ६.३०२ ॥ निहते कुञ्जरानीके भीमेन भयदायिना । तमभ्यधावन्संक्रुद्धाः सर्वे दुर्योधनादयः ॥ ६.३०३ ॥ सुयोधनशराघातमूर्छितोऽथ वृकोदरः । समाश्वास्य परानीकं रथेन कुपितोऽविशत् ॥ ६.३०४ ॥ विश्वसंहारसंक्रुद्धं तं कृतान्तमिवोत्थितम् । प्राप्यानुजाः कुरुपतेश्चतुर्दश ययुः क्षयम् ॥ ६.३०५ ॥ सेनापतिं सुषेणं च जयसंधं सुलोचनम् । भीममुग्रं भीमरथं भीमबाहुमलोलुपम् ॥ ६.३०६ ॥ समं ववित्सुं कटकं दुर्मुखं दुष्प्रदर्शनम् । हत्वैनामकरोत्सेनां कौरवाणां सहस्रधा ॥ ६.३०७ ॥ तमभ्यधावन्मत्तेन सुप्रतीकेन दन्तिना । गम्भीरघोरघोषेण भगदत्तः सहानुगैः ॥ ६.३०८ ॥ गजोदयाचलरवेः शरैस्तीक्ष्णैरिवांशुभिः । प्रतापधाम्नस्तस्यारात्स च कोपारिवाहिनी ॥ ६.३०९ ॥ तत्सायकेन विद्धोऽथ हृदि मर्मावभेदिना । ध्वजयष्टिं समालम्ब्य तस्थौ भीमोऽतिमूर्छितः ॥ ६.३१० ॥ ततो घटोत्कचः क्रुद्धो दृष्ट्वा जनकमाकुलम् । भगदत्तमभिद्रुत्य घोरां मायां समाददे ॥ ६.३११ ॥ ऐरावणगतः सोऽथ प्रभिन्नैर्दिग्द्विपैः सह । अपीडयत्सुप्रतीकं दीप्ताभिः शस्त्रवृष्टिभिः ॥ ६.३१२ ॥ तस्य निर्भिद्यमानस्य कुञ्जरेन्द्रस्य गर्जतः । शब्देन तस्थुरालीय सर्वे संकुचिता गजाः ॥ ६.३१३ ॥ घटोत्कचेन संसक्तं दृष्ट्वा प्राग्ज्योतिषेश्वरम् । सह द्रोणादिभिर्वीरैर्भीष्मस्तं देशमाद्रवत् ॥ ६.३१४ ॥ घटोत्कचं कालरूपं नदन्तं वीक्ष्य भैरवम् । संध्यायां दुर्जयं मत्वा भीष्मस्तं भीमविक्रमम् ॥ ६.३१५ ॥ अवहारं सुसैन्यानां विदधे धीमतां वरः । येनाभवन्कालवक्त्रान्निष्क्रान्ता इव कौरवाः ॥ ६.३१६ ॥ ***** चतुर्थो युद्धदिवसः ॥ २३ ॥ ***** ततो निशायामभ्येत्य कुरुराजः पितामहम् । पप्रच्छ पाण्डुपुत्राणां दुःखितो जयकारणम् ॥ ६.३१७ ॥ तमब्रवीच्छान्तनवो राजन्नुक्तोऽसि सर्वदा । देवेन विष्णुना गुप्ता न जेयाः पाण्डवा इति ॥ ६.३१८ ॥ पुरा भूभारशान्त्यर्थं स्वयंभूर्मुनिसंसदि । प्रादुर्भूतं स्वयं विष्णुं तुष्टाव सहसां निधिम् ॥ ६.३१९ ॥ जय विश्वेश विश्वात्मन्विश्वक्सेन सुधानिधे । अमन्दचिद्धनानन्द संवित्समरसद्युते ॥ ६.३२० ॥ नमस्तुभ्यं जगत्सर्गस्थितिसंहारकारिणे । त्रिविक्रमाय महते त्रिगुणाय त्रिमूर्तये ॥ ६.३२१ ॥ नमः प्रचण्डचक्राग्रप्रभाबासुरबाहवे । दैत्यान्धकारसंहारकारिणे मोहदारिणे ॥ ६.३२२ ॥ अवतीर्णा भुवं नाथ दानवा ये हतास्त्वया । तेषां वधाय दृप्तानां मानुषी तनुमाविश ॥ ६.३२३ ॥ इति स्तुताः पद्मभुवा देवो नारायणः प्रभुः । नरेण साकं भूभारशान्त्यै क्षितिमवातरत् ॥ ६.३२४ ॥ स एष कृष्णो भगवाञ्जातो यादवनन्दनः । नरश्च विजयो धीरः प्रवरः सर्वधन्विनाम् ॥ ६.३२५ ॥ देवौ कृष्णार्जुनावेतौ न जेयौ त्रिदशैरपि । इति ज्ञात्वा शमः पुत्र क्रियतां पाण्डुनन्दनैः ॥ ६.३२६ ॥ ***** विश्वेपाख्यानम् ॥ २५ ॥ ***** अथ प्रभाते मकरश्येनव्यूहाग्रवर्तिनः । भीष्मभीममुखा युद्धं चक्रिरे पाण्डुनन्दनाः ॥ ६.३२७ ॥ हतानां हन्यमानानां घ्नतां च समरे मिथः । पततां तत्र वीराणां निःस्वस्तुमुलोऽभवत् ॥ ६.३२८ ॥ भीमफल्गुणसौभद्रमत्स्यसात्यकिपार्षतैः । भीष्ममुख्यैश्च ते सेने भिन्ने संशयमापतुः ॥ ६.३२९ ॥ कबन्धताण्डवश्चण्डे मत्तवेतालसंकुले । तस्मिन्नायोधने घोरे भूतानामुत्सवोऽभवत् ॥ ६.३३० ॥ धन्विनां शरजालेन दिवमुत्पततां मुहुः । रवौ संछादिते राज्ञां व्यर्थोऽभूच्छस्त्रसंग्रहः ॥ ६.३३१ ॥ बीरेण भूरिश्रवसा संसक्तं वीक्ष्य सात्यकिम् । अभ्याद्रबन्धन्विनस्तं देशं सात्यकिसूनवः ॥ ६.३३२ ॥ तेषामापततां पूर्णं सृजतां शरदुर्दिनम् । भूरिश्रवाः शिरांस्यारादुश्चकर्त शितैः शरैः ॥ ६.३३३ ॥ हतेषु तेषु कुपितः प्रदीप्तास्त्रो धनंजयः । चकार कुरुसेनानां संहारं हरिसारथिः ॥ ६.३३४ ॥ हते लक्षचतुर्भागे भूभुजामनिवर्तिनाम् । गाम्डीवधन्वना सैन्यं वासरान्ते न्यवर्तत ॥ ६.३३५ ॥ ***** पञ्चमो युद्धदिवसः ॥ २६ ॥ ***** पुनः प्रभाते संनद्धा निर्ययुः कुरुपाण्डवाः । अलक्ष्यभेदाव्यूहाभ्यां क्रौञ्चेन मकरेण च ॥ ६.३३६ ॥ ततः प्रमथ्य सहसा भीमसेनोऽरिवाहिनीम् । विवेश भृशसंक्रुद्धः समं द्रुपदसूनुना ॥ ६.३३७ ॥ ताभ्यां विदारिते व्यूहे कुपिताः कुरुनन्दनाः । विमुखैः कुञ्जरानीकैस्तौ तूर्णं पर्यवारयन् ॥ ६.३३८ ॥ भीमसेनगदाघातनिष्पिष्टवपुषां रणे । अभूद्व्यतिकरो घोरः पततां गजयोधिनाम् ॥ ६.३३९ ॥ युध्यमानेषु सैन्येषु भीमेन भुजशालिना । अभ्याद्रवत्सानुगस्तं स्वयं राजा सुयोधनः ॥ ६.३४० ॥ छादितं कौरवैर्दृष्ट्वा भीमं विशिखवर्षिभिः । विमोहं विदधे तेषां मोहनास्त्रेण पार्षनः ॥ ६.३४१ ॥ द्रोणेन स्वयमभ्येत्य ज्ञानास्त्रेण विनाशिते । मोहनास्त्रे कुरुपतिं भीमस्तूर्णमुपाद्रवत् ॥ ६.३४२ ॥ मदान्ध क्वाधुना जीवन्मयि जीवति यास्यसि । इत्युक्त्वा ते शरशतैर्वज्रवेगैरवाकिरन् ॥ ६.३४३ ॥ भीमचापच्युतैर्बाणैः सोऽथ कृत्तरथध्वजः । हृदि निर्दारितो भेजे मूर्छां व्यथितमानसः ॥ ६.३४४ ॥ अत्रान्तरे भीष्मशरैर्हन्यमानेषु राजसु । घोरो बभूव संमर्दः कृतान्तसमरोत्सवः ॥ ६.३४५ ॥ द्रौपदेयेषु वीरेषु युध्यमानेषु कौरवैः । अवर्तत रणो घोरो गजवाजिरथक्षयः ॥ ६.३४६ ॥ अथावहारं सैन्यानां चक्रे शन्तनुनन्दनः । राजसेवावृते सूर्ये यातेऽस्तं रुधिरारुणे ॥ ६.३४७ ॥ ***** षष्ठो युद्धदिवसः ॥ २७ ॥ ***** अन्येद्युर्मण्डलव्यूहे भीष्मेण विहिते स्वयम् । युधिष्ठिरः स दुर्भेद्यं वज्रव्यूहमकल्पयत् ॥ ६.३४८ ॥ ततः प्रवृत्ते समरे भीषणे भीष्मपार्थयोः । विराट आद्रवद्द्रोणं गरिष्ठं सर्वधन्विनाम् ॥ ६.३४९ ॥ द्रोमस्तं बाणवर्षेण संछाद्य शरवर्षिणम् । उन्ननाद धनध्वानो रथमस्य जघान च ॥ ६.३५० ॥ स हताश्वं समुत्सृज्य रथं पुत्रस्य संभ्रमात् । आरुरोह हतानीकं शङ्खस्यारूढधन्विनः ॥ ६.३५१ ॥ द्रोणोऽथ तौ पितापुत्रौ विलोक्यैकरथे स्थितौ । शङ्खाय प्राहिणोद्धोरं मृत्युदण्डोपमं शरम् ॥ ६.३५२ ॥ स तेन भिन्नहृदयः पपात क्षतजोक्षितः । वातेनोन्मथितः शैलादुत्फुल्ल इव किशुकः ॥ ६.३५३ ॥ ततः शिखण्डिनं द्रोणः शरैर्विशिखवर्षिणम् । हताश्वे सात्यकिरथं समारूढे शिखण्डिनि । अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा तमाद्रवत् ॥ ६.३५४ ॥ मायया युध्यमानं तं गर्जन्तं राक्षसेश्वरम् । चकार विमुखं कोपाद्रौर्द्रेणास्त्रेण सात्यकिः ॥ ६.३५५ ॥ शैनेयेन जिते तस्मिन्निरावानर्जुनात्मजः । विन्दानुविन्दावभ्यायाज्जम्भारिसमविक्रमः ॥ ६.३५६ ॥ घटोत्कचमथायान्तं कृतान्तमिव भैरवम् । अवारयद्गजेन्द्रेण भगदत्तो नृपाग्रणीः ॥ ६.३५७ ॥ वीरं स हत्वा हैडम्बं पाण्डवानामनीकिनीम् । दर्पाद्विलोडयामास गजेन्द्रो नलिनीमिव ॥ ६.३५८ ॥ माद्रीसुतौ ततः शल्यं विधाय विरथं शरैः । चक्रतुर्विमुखं संख्ये राजचक्रस्य पश्यत ॥ ६.३५९ ॥ स्वयं युधिष्ठिरो राजा नृपं जित्वा श्रुतायुधम् । विगाह्य कौरवानीकं विदधे विमुखं शरैः ॥ ६.३६० ॥ चेकितानेन विजिते गौतमे धन्विनां गुरौ । भीष्मश्चकार कदनं राज्ञामन्यत्र चार्जुनः ॥ ६.३६१ ॥ युधिष्ठिरगिरा वीक्ष्य भीष्माय समभिद्रवत् । शिखण्डिनं मद्रराजो दिव्यैरस्त्रैरवारयत् ॥ ६.३६२ ॥ भीष्मेण हन्यमानेषु भूपालेष्वनिवर्तिषु । पार्थेन च त्रिगर्तेषु जगामास्तं दिवाकरः ॥ ६.३६३ ॥ तमोभिरावृते लोके रणे रक्तासवाकुले । प्रमत्तैरिव वेतालैः शिबिराणि ययुर्नृपाः ॥ ६.३६४ ॥ ***** सप्तमो युद्धदिवसः ॥ २८ ॥ ***** भीष्मेण सागरव्यूहे प्रातर्विरचिते पुनः । शृङ्गाटकं महाव्यूहं चक्रे द्रुपदनन्दनः ॥ ६.३६५ ॥ विदीर्णेष्विव सैन्येषु भीष्मचापच्युतैः शरैः । बभूवाभिमुखः कोपादेक एव वृकोदरः ॥ ६.३६६ ॥ स हत्वा सारथिं बाणैस्तूर्णं शन्तनुजन्मनः । द्रोणस्य च समुद्भ्रान्तपताकं विदधे रथम् ॥ ६.३६७ ॥ लब्धलक्ष्यस्ततो भीमः सप्त दुर्योधनानुजान् । जघान मदसंरब्धान्पञ्चानन इव द्विपान् ॥ ६.३६८ ॥ बह्वाशिनं कुण्डधारं विशालाक्षं सुदुर्जयम् । महोदरं मण्डितकं सुनाभं च निहत्य तान् ॥ ६.३६९ ॥ विद्राव्य कौरवचमूं ननादास्फालयन्दिशः । क्षयाय सर्वजगतां देवै रुद्र इवोदितः ॥ ६.३७० ॥ इरावानथ विक्रान्तो विवेश कुरुवाहिनीम् । उलूपी नागललना फल्गुनाद्यमजीजनत् ॥ ६.३७१ ॥ कार्यं समारसाहाय्यं स्वयमित्यर्जुनेन सः । उक्तः पुरा सुरपुरे तां युद्धभुवमाययौ ॥ ६.३७२ ॥ रत्नकाञ्चनसंनाहैः स पातालतुरङ्गमैः । उह्यमानः शरैश्चक्रे फणिलोकमिवापरम् ॥ ६.३७३ ॥ स गत्वा विपुलानीकान्गान्धारान्हययोधिनः । शकुनेस्तनयान्सप्त जघान घनविक्रमान् ॥ ६.३७४ ॥ ततो दुर्योधनादिष्टो मायावी राक्षसाधिपः । अलम्बुसः समभ्यायादिरावन्तं रणोत्कटः ॥ ६.३७५ ॥ इरावनथ खङ्गेन छित्त्वा सपदि रक्षसः । स निषङ्गं धनुर्दीप्तं ननाद बलिनां वरः ॥ ६.३७६ ॥ ततो मायां समाश्रित्य महतीं मोहनीं नृणाम् । युयुधाते समाविश्य तौ नभो भीमविक्रमौ ॥ ६.३७७ ॥ इरावता निजास्त्रौघैर्हन्यमानस्य रक्षसः । घोरः समुदभून्नादः सर्वप्राणिभयंकरः ॥ ६.३७८ ॥ अथ साहाय्यकं चक्रुर्भुजङ्गा भुजगीभुवः । तद्वमन्तो विषं तीक्ष्णं भोगान्भोगभृतां वराः ॥ ६.३७९ ॥ राक्षसोऽथ भृशं क्रुद्धो रूपमास्थाय गारुडम् । भक्षयित्वाखिलान्सर्पान्भीमं स्वं वपुराददे ॥ ६.३८० ॥ मायाविमोहितस्याथ खङ्गेनारादिरावतः । जहार राक्षसं कायाच्छिरस्तलकुण्डलम् ॥ ६.३८१ ॥ हते धनंजयसुते हैडम्बः क्रोधमूर्छितः । रुराव येन वसुधा चचाल सकुलाचला ॥ ६.३८२ ॥ तमभिद्रुतमालोक्य राजा दुर्योधनः स्वयम् । सह सर्वैर्निजानीकैर्महामायमयोधयत् ॥ ६.३८३ ॥ विद्युज्जिह्वं वेगवन्तं महारौद्रं प्रमाथिनम् । हैडिम्बानुचरान्घोरान्स जघान निशाचरान् ॥ ६.३८४ ॥ शक्तिं घटोत्कचेनाथ प्रेरितां कुरुभुभूजे । महागजेन जग्राह वङ्गानामधिपः पुरः ॥ ६.३८५ ॥ नागे निपतिते तस्मिन्रक्षिते च सुयोधने । संहारं पुरुसैन्यानां चकार पिशिताशनः ॥ ६.३८६ ॥ भगदत्तोऽथ विद्राव्य पाण्डवानामनीकिनीम् । सुप्रतीकेन नागेन घटोत्कचमयोधयत् ॥ ६.३८७ ॥ तनयं निहतं श्रुत्वा कुपितः शतमन्युजः । शिरोभिर्भूमिपालानां दुर्गमां वसुधां व्यधात् ॥ ६.३८८ ॥ भीमोऽपि क्रोधसंतप्तो भ्रातुः पुत्रे निपातिते । सुयोधनानुजान्वीरान्प्राहिणोद्यममन्दिरम् ॥ ६.३८९ ॥ अनाधृष्टिं कुण्डलिनं कुण्डभेदिं सुलोचनम् । विराटं दीर्घबाहुं च सुबाहुं कनकध्वजम् ॥ ६.३९० ॥ हत्वैतान्कौरवानीकं कबन्धशतसंकुलम् । विदधे मत्तवेतालनन्दने दिनसंक्षये ॥ ६.३९१ ॥ विस्रस्तचापकवचे भग्नस्यन्दनकुञ्जरे । रणेऽवहारं सैन्यानां ततश्चक्रुर्महारथाः ॥ ६.३९२ ॥ ***** अष्टमे युद्धदिवसे इरावद्वधः ॥ २९ ॥ ***** ततो निशायामनुजैः सह राजा सुयोधनः । कर्ममानाय्य पार्थानां पराभवमचिन्तयत् ॥ ६.३९३ ॥ वैकर्तनस्तमवदत्क्रियतां मद्वचः सखे । शस्त्रं न्यासय गाङ्गेयमहं जेष्यामि पाण्डवान् ॥ ६.३९४ ॥ एष वृद्धो निरीहश्च सपक्षश्च धनंजये । त्वया न्यस्तोऽतिभारोऽस्मिन्नविचार्यैव केवलम् ॥ ६.३९५ ॥ एतदाकर्ण्य कर्णोक्तं हर्षात्कर्मशतैरिव । उत्थाय भीष्मशिबिरं प्रतस्थे भ्रातृभिः सह ॥ ६.३९६ ॥ मणिदीपसहस्रांशुपिङ्गीकृतदिगन्तरः । नक्तं दीप्तौषधिवनः सकुलाद्रिरिवाबभौ ॥ ६.३९७ ॥ रत्नकुण्डलकेयूरकिरीटद्युतिनिर्जिताः । पुरो निष्प्रतिभा दीपास्तस्यासंल्लज्जिता इव ॥ ६.३९८ ॥ प्रणतान्दृक्त्रिमोदारैः भूमिपालान्विलोकयन् । नामभिर्विक्रभागेन सूचितान्वेत्रिमण्डलैः ॥ ६.३९९ ॥ स बभौ गतिलोलेन हारेण तुहिनात्विषा । सुधाकल्लोलजालेन पाददारेण मन्मथः ॥ ६.४०० ॥ श्रीमान्संप्राप्य शिबिरं शुभ्रं शन्तनुजन्मनः । शयानं रत्नपर्यङ्के प्रणनाम विलोक्य तम् ॥ ६.४०१ ॥ राज्ञेति पूजितस्तेन कृतासनपरिग्रहः । दुर्योधनः क्षणं ध्यात्वा पितामहमभाषत ॥ ६.४०२ ॥ अयं जेता भृगुभुवः कार्मुकप्रमयी तव । भुजस्त्रैलोक्यविजये पर्याप्त इति मे मतिः ॥ ६.४०३ ॥ कारुण्यादानृशंस्याद्वा रक्ष्यास्ते यदि पाण्डवाः । तत्कर्णमनुजानीहि युद्धाय रणकर्कशम् ॥ ६.४०४ ॥ इत्युक्तः कुरुराजेन मर्मणीव समाहतः । प्रभाते द्रक्ष्यसीत्युक्त्वा निःश्वसन्क्ष्मामलोकयत् ॥ ६.४०५ ॥ कौरवोऽपि तमामन्त्र्य निजं शिबिरमाययौ । दिशः शबलयन्क्षिप्तं दीपदीप्तौर्विभूषणैः ॥ ६.४०६ ॥ अथ प्रभाते भीष्मेण द्रोणद्रौणिमुखैः सह । विहिते सर्वतोभद्रे व्यूहे व्यूहाग्रवर्तिना ॥ ६.४०७ ॥ प्रतिव्यूहेष्वनीकेषु नदद्भिः पाण्डुनन्दनैः । अभिमन्युः कुरुचमूरग्रे वीरो व्यदारयत् ॥ ६.४०८ ॥ शरांशुशतदुष्प्रेक्ष्यं निदाघार्कमिवोद्यतम् । न सेहिरे तं भूपाला मानिनः संहता अपि ॥ ६.४०९ ॥ दुर्योधनप्रेरितोऽथ रक्षःपतिरलम्बुसः । तमभ्यधावद्बिभ्राणो मायां त्रैलोक्यमोहिनीम् ॥ ६.४१० ॥ तस्य नादेन महता जगत्प्रलयशंसिना । निपेतुः सहसा योधा बहवो विगतासवः ॥ ६.४११ ॥ द्रौपदेयैः पुरः प्राप्तैः स विधाय रणं क्षणम् । अभिमन्युरधं बाणैः समं देहमिवाकरोत् ॥ ६.४१२ ॥ शरनिर्दारितेनाथ विहितां तेन रक्षसा । सौभद्रस्तामसीं मायां चिच्छेदार्कास्त्रतेजसा ॥ ६.४१३ ॥ अथ द्रौणिप्रभृतिभिः सात्यकिप्रमुखा युधि । संसक्ता गगनं चक्रुर्दिव्यास्त्रदहनाकुलम् ॥ ६.४१४ ॥ अर्जुनो द्रोणमभ्येत्य महास्त्रग्रामदुःसहम् । वायव्यास्त्रेण विदधे जगतां क्षोक्षविभ्रमम् ॥ ६.४१५ ॥ समुदीर्य च शैलास्त्रं द्रौणेन क्षपितेऽनले । धनंजयः कुरुचमूं शरजालैरपूरयत् ॥ ६.४१६ ॥ भीमभीमगदाघातनिर्भिन्ने गजमण्डले । सुस्राव शोणितनदी पताकाफेनमालिनी ॥ ६.४१७ ॥ तस्मिन्नाकुलसंग्रामे वर्तमाने भयंकरे । वेतालदत्ततालेषु नृत्यत्सु च्छिन्नमूर्धसु ॥ ६.४१८ ॥ भीष्मः पृथुशरज्वालादुःसहः सुभटेन्धनः । जज्वाल चापक्रेङ्कारमन्त्रपूत इवानलः ॥ ६.४१९ ॥ तद्भुजप्रेरिताः क्षिप्रं सायका विविशुर्नुपान् । विहङ्गा इव सायाह्ने घनच्छायान्महीरुहान् ॥ ६.४२० ॥ खद्योता इव वृक्षेषु शलभा इव शालिषु । भीष्मबाणा नरेन्द्रेषु पेतुर्हंसाः सहःस्विव ॥ ६.४२१ ॥ निकृत्तैश्चामरोष्णीषैश्छन्नाश्च पृथिवीभुजाम् । चकार समरे भीष्मः स्वयशोविषदा दिशः ॥ ६.४२२ ॥ राज्ञां शिरोभिः पृथिवीमास्तीर्य पुलकोज्ज्वलः । रणलक्ष्म्याः स विदधे केलिपद्माकरानिव ॥ ६.४२३ ॥ शिरस्त्रशरनिर्घर्षजाता वह्निकणा बभुः । राज्ञां हतानां भीष्मेण जीवा इव नभश्चराः ॥ ६.४२४ ॥ घनेन शरजालेन ग्रस्ता लोकेन सर्वतः । स चक्रे सर्वसैन्यानामकण्डरजनीभ्रमम् ॥ ६.४२५ ॥ विदीर्णे पाण्डवबले छिन्नवर्मरथध्वजे । गजानीकेषु भग्नेषु भाघशेषेषु राजसु ॥ ६.४२६ ॥ लज्जामुत्सृज्य यातेषु त्यक्तचापेषु केशवः । सत्यसंधं रणे भीष्मं जहीत्यर्जुनमब्रवीत् ॥ ६.४२७ ॥ धनंजयोऽथ निःश्वस्य विषण्णवदनाम्बुजः । निन्दन्मुहुः क्षत्त्रधर्मं पितामहमुपाद्रवत् ॥ ६.४२८ ॥ दृषट्वा गाण्डीवधन्वानमुद्यतं शरवर्षिणम् । बले तूर्णमुपावृत्ते पुनर्युयुधिरे भटाः ॥ ६.४२९ ॥ भीष्मचापच्युतैर्बाणैश्छादितं वीक्ष्य फल्गुणम् । रथमुत्सृज्य कंसारिस्तमधावद्भुजायुधः ॥ ६.४३० ॥ विलोक्य कुपितं भीष्मः स्वयं कृष्ममभिद्रुतम् । उवाच धन्यतामानी पुलकालंकृताकृतिः ॥ ६.४३१ ॥ पुण्यभाजामहं धुर्यो भगवन्कृतिनां वरः । यस्य त्वं जगतां नाथो वधाय स्वयमुद्यतः ॥ ६.४३२ ॥ इति वादिनि गाङ्गेये रथात्तूर्णं धनंजयः । अवरुह्य ततः कृष्णमानिनाय रथं पुनः ॥ ६.४३३ ॥ अथार्जुनशरासारैराकीर्णे कुरुकानने । पुनः शान्तनवश्चक्रे संहारं पृथिवीभुजाम् ॥ ६.४३४ ॥ घोरे व्यतिकरे तस्मिन्भग्ने सुभटमण्डले । अवहारमकुर्वन्त दिनान्ते पाण्डुनन्दनाः ॥ ६.४३५ ॥ ***** नवमो युद्धदिवसः ॥ ३० ॥ ***** ततो राजन्यां विजने धर्मराजो जनार्दनम् । जगाद राजकं दृष्ट्वा भिन्नं भीष्मेण दुःखितः ॥ ६.४३६ ॥ पश्य कृष्ण प्रबुद्धेन गाङ्गेयवडवाग्निना । सैन्याम्बुधिरपर्यन्ते मम नीतोऽल्पशेषताम् ॥ ६.४३७ ॥ मण्डलीकृतचापस्य सहस्रांशुशतत्विषः । भीष्मस्याखण्डलोप्यग्रे सत्यं परिभावास्पदम् ॥ ६.४३८ ॥ अलं राज्येन मे तावदिति वादिनि धर्मजे । उवाच शौरिर्योत्स्येऽहं स्वयं शन्तनुनन्दनम् ॥ ६.४३९ ॥ नाकार्य मे भवत्कार्यमुत्सृष्टसमयोऽधुना । पालयामि रणे भीष्मं पश्यतां जगतीभुजाम् ॥ ६.४४० ॥ एतदाकर्ण्य कृष्णोक्तं बभाषे पाण्डवाग्रजः । न मिथ्यावादिनं कामात्त्वां कुर्यामहमच्युत ॥ ६.४४१ ॥ जयोपायमितो गत्वा भीष्मं पृच्छामि भूतले । स हि मामाशिषा पूर्वं वात्सल्यात्समयोजयत् ॥ ६.४४२ ॥ इति निश्चित्य कृष्णेन भ्रातृभिश्च सहाशु कृत् । जगाम भीष्मशिबिरं गूढचारी युधिष्ठिरः ॥ ६.४४३ ॥ स प्रमम्यानुजसखः शौर्यराशिं पितामहम् । पप्रच्छ विजयोपायं स च पृष्टस्तमब्रवीत् ॥ ६.४४४ ॥ न तं पश्यामि लोकेषु वीरो मां विजयेत यः । जयलाभे च युष्माकं मयि जीवति का कथा ॥ ६.४४५ ॥ न विशस्त्रेन संत्रस्ते न स्त्रीपूर्वे ममेषवः । पतन्ति तस्मात्क्लीवेन मां घातय शिखण्डिना ॥ ६.४४६ ॥ उक्ते देवव्रतेनेति लज्जाविनमिताननः । अकाम इव दुःखेन ययौ स्वशिबिरं नृपः ॥ ६.४४७ ॥ ततः प्रभाते व्यूहेषु सैन्येषु सुभटैर्मिथः । शिखण्डिप्रमुखा वीरा परानीकमुपाद्रवन् ॥ ६.४४८ ॥ ततो भीष्मशरश्रेणीलुलिते राजमण्डले । शिखण्डी धुतकोदण्डश्चण्डकोपस्तमभ्यधात् ॥ ६.४४९ ॥ तमब्रवीच्छान्तनवः कामं प्रहर पार्षत । ननाम भीष्मविशिखाः पतन्त्यनुजने जने ॥ ६.४५० ॥ इति वादिनमभ्येत्य मण्डलीकृतकार्मुकः । शिखण्डी निःश्वसन्कोपादापगेयमभाषत ॥ ६.४५१ ॥ जेतारं भार्गवस्यापि जानामि त्वां महौजसम् । युधि युध्यस्व वा मा वा न मे जीवन्गमिष्यसि ॥ ६.४५२ ॥ उक्त्वैतद्बाणजालेन पार्षतः समपूरयत् । रक्ष्यमाणः समभ्येत्य पश्चाद्गाण्डीवधन्वना ॥ ६.४५३ ॥ भीष्मोऽपि तमनादृत्य विद्ध्वा कृष्णार्जुनौ शरैः । विवेश पाण्डवचमूं राजवेणुवनानलः ॥ ६.४५४ ॥ धृष्टद्युम्नमुखैर्वीरैः कौरवाणां तरस्विनाम् । दारुणोऽथ प्रहारोऽभूद्रजःपिहितदिड्भुखः ॥ ६.४५५ ॥ ततो द्रोणिप्रभृतयो वीरा द्रोणस्य शासनात् । रक्षन्तः समरे भीष्मं धनंजयमयोधयन् ॥ ६.४५६ ॥ ततः शान्तनवो राज्ञां शरैरशनिगौरवैः । मौलिरत्नांशुशबलं समुन्मथ्य विरोचनम् ॥ ६.४५७ ॥ आक्रीडमिव कालस्य विधाय कदनं रणे । अब्रवीत्कूणितमना दूरादेव युधिष्ठिरम् ॥ ६.४५८ ॥ वधाय कुरु कौन्तेय यत्नं मे नृपतिक्षयात् । विषण्णोऽहं भृशं पुत्र रौद्रेणानेन कर्मणा ॥ ६.४५९ ॥ इति वादिनि गाङ्गेये शिथिलीकृतकार्मुके । सृञ्जयाः सह पाञ्चालैः सोमकैश्च सहाद्रवन् ॥ ६.४६० ॥ ततः कुरुचमूवीराः पाण्डवानां महारथान् । आवार्य भीष्मरक्षायै द्वन्द्वं युद्धानि चक्रिरे ॥ ६.४६१ ॥ अथ गाङ्गेयविशिखैरप्रयत्नोज्झितैरपि । अवर्तत महारौद्रो राजजीवितसंक्षयः ॥ ६.४६२ ॥ तमभ्यधावदाकर्णाकृष्टकोदण्डलः । शिखण्डी खण्डपरशुप्रभावं फल्गुणेरितः ॥ ६.४६३ ॥ स्वयं दुर्योधनेनाथ प्रेरितां वीक्ष्य वाहिनीम् । तस्मिन्स्वभटसंहारे वर्तमाने पितामहः ॥ ६.४६४ ॥ उदीर्य घोरं दिव्यास्त्रमभ्यधावद्धनंजयम् । अथार्जुनस्याग्रमेत्य शिखण्डिनि पुरःस्थिते ॥ ६.४६५ ॥ विमाना इव गाङ्गेयो महास्त्रं संजहार तत् । ब्रह्मलोकाबिकामेषु युध्यमानेषु राजसु ॥ ६.४६६ ॥ वीराणां भीष्मविशिखैरयुतेषु पतत्सु च । दारयन्तं परानीकं तमेत्य वसवोऽब्रुवन् ॥ ६.४६७ ॥ भीष्म संन्यासकालोऽयं तवास्मदभिकाङ्क्षितः । ततः श्लथोद्यमे तस्मिन्प्रसन्ने भुवनत्रये ॥ ६.४६८ ॥ अर्जुनप्रमुखाः सर्वे सायकैस्तमपूरयन् । छिद्यमानेषु बालेषु तस्य तूर्णं किरीटिना ॥ ६.४६९ ॥ शिखण्डी प्राहिणोत्तस्मै हेमपुङ्खशरावलीम् । शैखण्डीं शरमालां तां शैरोषीमिव पेशलाम् ॥ ६.४७० ॥ जग्राह प्रहसन्भीष्मः क्षणं स्थगितकार्मुकः । दुर्योधनसमादिष्टान्भीष्मस्य रथरक्षिणः ॥ ६.४७१ ॥ मोहयन्बाणजालेन फल्गुणस्तमवाकिरत् । विदार्यमाणो नीरन्ध्रैर्गाण्डीवान्निःसृतैः शरैः ॥ ६.४७२ ॥ दुःशासनं पार्श्वगतं भीष्मः सस्मितमब्रवीत् । नैते शिखण्डिनो बाणाः शिलासंघातभेदिनः ॥ ६.४७३ ॥ विशन्ति मम मर्माणि बिलं विषधरा इव । एते ते वज्रसंस्पर्शा निवातकवचच्छिदः ॥ ६.४७४ ॥ शरीरहारिणो घोराः किरातरणसाक्षिणः । इत्युक्त्वा पाण्डुपुत्राय शक्तिं चिक्षेप शक्तिमान् ॥ ६.४७५ ॥ तां च शक्रसुतस्तूर्णं चकार विशिखैस्त्रिधा । सर्वायुधेषु च्छिन्नेषु ततो गाण्डीवधन्वना ॥ ६.४७६ ॥ क्षणाद्बभूव दुर्लक्ष्यो भीष्मो निर्विवरैः शरैः । युध्यमानेषु वीरेषु भूताविष्टेष्विवाकुलम् ॥ ६.४७७ ॥ दारुमे तुमुले तस्मिन्निर्विभागे बलद्वये । अपराह्णे रथाद्भीष्मः सहस्रांशुरिवापरः ॥ ६.४७८ ॥ अस्पृष्टभूमिर्विशिखैः पपात महसां निधिः । तस्मिन्निपतिते वीरे केतौ सर्वधनुष्मताम् ॥ ६.४७९ ॥ महतामपि वीराणां हृदयानि चकम्पिरे । ततो निवृत्ते संग्रामे हाहाकारे नभःस्पृशिः ॥ ६.४८० ॥ दिव्यं भेजे निजं भावमलुप्तात्मा पितामहः । आकम्पमाने भुवने वागुवाचाशरीरिणी ॥ ६.४८१ ॥ भीष्म कालं प्रतीक्षस्व योगवानुत्तरायणम् । सर्वज्ञ धारय प्राणान्स्वच्छन्दनिधनो हृदि ॥ ६.४८२ ॥ श्रुत्वैतत्परमं योगमाससाद सुरव्रतः । ततस्त्रिदशवाहिन्या विसृष्ट हंसरूपिणः ॥ ६.४८३ ॥ तमेवार्थं समभ्येत्य मुनयो भीष्ममब्रुवन् । स्थितोऽस्मीति च गाङ्गेयो निगद्य यशसां निधिः ॥ ६.४८४ ॥ इरतल्पे गतः सर्वान्कुरून्भीतानसान्त्वयत् । प्रणतानथ संप्राप्तान्पुनः कौरवपाण्डवान् ॥ ६.४८५ ॥ अश्रुपूर्णेक्षणानूचे संभाव्य कुरुपुंगवः । धारणं लम्बमानस्य शिरसो मे विधीयताम् ॥ ६.४८६ ॥ श्रुत्वैतदुपधानेषु समानीतेषु राजभिः । जग्राह शासनात्तस्य त्रिभिः पार्थः शरैः शिरः ॥ ६.४८७ ॥ भीष्मस्तत्कर्मतुष्टोऽथ प्रशशंस धनंजयम् । पाण्डवैः क्रियतां संधिरित्युवाच च कौरवम् ॥ ६.४८८ ॥ ***** दशमो युद्धदिवसः ॥ ३१ ॥ ***** ततो रजन्यां यातायामुपाविष्टेषु राजसु । सेव्यमानो मुनिजनैर्भीष्मो जलमयाचत ॥ ६.४८९ ॥ मणिकाञ्चनचित्रेषु कलशेष्वमलाम्भसः । समानीतेषु भूपालैर्व्यधान्मेघास्त्रमर्जुनः ॥ ६.४९० ॥ तदुद्भूतेन पयसा गाङ्गेयस्तेन तर्पितः । नरावतारं प्रीतात्मा सादरं तमपूजयत् ॥ ६.४९१ ॥ महारथेषु यातेषु समामन्त्र्यापगासुतम् । कर्णः प्रसादयामास तदभ्यर्च्य कृताञ्जलिः ॥ ६.४९२ ॥ तमुवाच प्रसन्नात्मा वीतमन्युः पितामहः । भजस्व पार्थेषु शमं वीरास्ते भ्रातरस्तव ॥ ६.४९३ ॥ वैकर्तनस्तदाकर्ण्य जगाद विनताननः । जाने सर्वमवश्यं तु भवितव्यमिदं प्रभो ॥ ६.४९४ ॥ किंतु दुर्योधनस्यार्थे सुहृदो मानकारिणः । अनुजानीहि मां तात समराय समुद्यतम् ॥ ६.४९५ ॥ इति ब्रुवाणो भीष्मेण सोऽनुज्ञातो वरूथिनीम् । प्रययौ कुरुपुत्राणां रथेन घननादिना ॥ ६.४९६ ॥ अथ कुरुवृषबाणामङ्गराजोत्सुकानां परपरिभवदीक्षाभग्नमानादराणाम् । पतिहितमनीकं साम्यमाप द्रुतानां सरयपवनपानीकम्पितानां वनानाम् ॥ ६.४९७ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्या भीष्मपर्व ॥द्रोणपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ७.१ ॥ सुरव्रतं हतं श्रुत्वा धृतराष्ट्रोऽतिदुःखितः । मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम् ॥ ७.२ ॥ पुनः संग्राममालोक्य समायातोऽथ संजयः । पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात् ॥ ७.३ ॥ ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः । अब्धौ भग्ने प्रवहणे वणिजः पतिता इव ॥ ७.४ ॥ वाञ्छितं समरे शर्म ददृशुः कर्णमागतम् । विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि ॥ ७.५ ॥ ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः । कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम् ॥ ७.६ ॥ तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् । स बभौ शक्तिमान्वीरो महासेन इवापरः ॥ ७.७ ॥ वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत । दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम् ॥ ७.८ ॥ आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ । उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः ॥ ७.९ ॥ प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा । साक्षादिव धनुर्वेदः संहारस्यागमावधिः ॥ ७.१० ॥ रेजे रथेन रौक्मेन शोणाश्वेन पताकिना । संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः ॥ ७.११ ॥ विरराज रथे तस्य शातकौम्भः कमण्डलुः । शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः ॥ ७.१२ ॥ आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् । ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः ॥ ७.१३ ॥ जीवग्राहं समादाय राजानं ते युधिष्ठिरम् । हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम् ॥ ७.१४ ॥ एतद्गुरुवचो राजा प्रतिगृह्य कृताञ्जलिः । विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात् ॥ ७.१५ ॥ तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना । क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ ॥ ७.१६ ॥ द्रोमेन शकटव्यूहे निर्मिते भृशसंहते । अवर्तत महद्युद्धं वीराणां देहशातनम् ॥ ७.१७ ॥ ततः सृञ्जयपाञ्चालमत्स्यसेनासु दुःसहाः । शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः ॥ ७.१८ ॥ भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु । रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि ॥ ७.१९ ॥ युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् । अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः ॥ ७.२० ॥ अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् । अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम् ॥ ७.२१ ॥ तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् । शल्यं च विरथं वीरो विदधे बलिनां वरम् ॥ ७.२२ ॥ ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् । गदया वीरवारिन्या भीमश्च तमवारयत् ॥ ७.२३ ॥ तयोः परस्पराघातकीर्णवह्निकणाकुलम् । नृणां विमोहनं घोरं गदायुद्धमवर्तत ॥ ७.२४ ॥ मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ । अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः ॥ ७.२५ ॥ गाढप्रहारसंजातमूर्छाविह्वलमानसौ । तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः ॥ ७.२६ ॥ नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा । भीमसेनः समादाय कुरुसेनामदारयत् ॥ ७.२७ ॥ कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः । आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन् ॥ ७.२८ ॥ ततो रुक्मरथो द्रोणः स्वयं पाञ्चालवाहिनीम् । प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा ॥ ७.२९ ॥ शिखण्डिसात्यकिमुखान्स विदार्य महारथान् । युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम् ॥ ७.३० ॥ युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् । निनाय मृत्युसदन शरैरशनिदारुणैः ॥ ७.३१ ॥ तिष्ठ स्थितोऽह युद्धस्व हतोऽसीति मुहुर्मुहुः । द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः ॥ ७.३२ ॥ द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः । कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ ॥ ७.३३ ॥ स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् । विदधे रक्ततटिनीमावर्तहृतकुञ्जराम् ॥ ७.३४ ॥ ततोऽवहारं सैन्यानां पार्थसायकपीडिताः । यातेऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः ॥ ७.३५ ॥ ***** द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ १ ॥ ***** निशायां संनिविष्टेषु शिबिरे सर्वराजसु । लज्जमान इवाचार्यो दुर्योधनमभाषत ॥ ७.३६ ॥ उक्तमेव मया राजन्रहितं सव्यसाचिना । युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः ॥ ७.३७ ॥ इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ । त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना ॥ ७.३८ ॥ वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा । वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः ॥ ७.३९ ॥ रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः । योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे ॥ ७.४० ॥ इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः । प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः ॥ ७.४१ ॥ ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः । चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः ॥ ७.४२ ॥ तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् । दृष्ट्वा पार्थस्तदाहूतो युधिष्ठिरमभाषत ॥ ७.४३ ॥ अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति । एते मामभिवाञ्चन्ति योद्धुं संघर्षशालिनः ॥ ७.४४ ॥ अयं ते सत्यजिद्वीरः पाञ्चाल्यः प्रवरो रथः । गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः ॥ ७.४५ ॥ इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः । प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः ॥ ७.४६ ॥ तेऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः । फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः ॥ ७.४७ ॥ ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः । दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः ॥ ७.४८ ॥ तस्य शब्देन महता तत्सैन्यं भयकारिणा । अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम् ॥ ७.४९ ॥ अथ सायकजालेन जीवमत्स्यापहारिणा । त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत् ॥ ७.५० ॥ ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः । पिहिते भुवनाभोगे बभूवाकालशर्वरी ॥ ७.५१ ॥ ततः प्रविदधे त्वाष्ट्रं महास्त्रं वज्रिनन्दनः । येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः ॥ ७.५२ ॥ जहाराकर्णकृष्टेन भल्लेन च महौजसः । स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः ॥ ७.५३ ॥ तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा । विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम् ॥ ७.५४ ॥ छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् । त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात् ॥ ७.५५ ॥ ***** संशप्तकयुद्धम् ॥ २ ॥ ***** अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते । व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः ॥ ७.५६ ॥ ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् । धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन् ॥ ७.५७ ॥ रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः । अविभागममर्यादं घोरं युद्धमवर्तत ॥ ७.५८ ॥ अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया । घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम् ॥ ७.५९ ॥ कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् । अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः ॥ ७.६० ॥ युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः । शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम् ॥ ७.६१ ॥ हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् । दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम् ॥ ७.६२ ॥ ततः सत्यजितः कायादाचार्यः शौर्यशालिनः । शिरो जहार भल्लेन चण्डताण्डवकुण्डलम् ॥ ७.६३ ॥ निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् । विद्रुते धर्मतनये व्यदीर्यते वरूथिनी ॥ ७.६४ ॥ ***** सत्यजिद्वधः ॥ ३ ॥ ***** हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् । दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम् ॥ ७.६५ ॥ निघ्नन्रुक्मरथश्चेदिमत्स्यपाञ्चालसृञ्जयान् । विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम् ॥ ७.६६ ॥ विद्रुते पाण्डवबले पीडिते द्रोणसायकैः । कर्णदुर्योधनमुखा भारद्वाजमपूजयन् ॥ ७.६७ ॥ पुनरावर्तिते सैन्ये भीमेन भुजशालिना । संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन् ॥ ७.६८ ॥ ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः । पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः ॥ ७.६९ ॥ नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः । अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः । दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः ॥ ७.७० ॥ अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः । परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत् ॥ ७.७१ ॥ मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ । दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः ॥ ७.७२ ॥ धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् । तुमुले युध्यमानानां रेजिरे काञ्चनोज्ज्वलाः ॥ ७.७३ ॥ आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया । दुर्योधनादयो वीरान्भीममुख्यान्समापतन् ॥ ७.७४ ॥ तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः । द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु ॥ ७.७५ ॥ कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना । वङ्गराजे समातङ्गे भीमसेनेन पातिते ॥ ७.७६ ॥ विद्रुते कौरवबले निहतेष्वभिमानिषु । निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः ॥ ७.७७ ॥ प्रेरितो भगदत्तेन संवर्तकघनप्रभः । सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत ॥ ७.७८ ॥ दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः । ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः ॥ ७.७९ ॥ शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ । स्वमहीपीडनरुषा दष्टः सेषशतैरिव ॥ ७.८० ॥ इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् । इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः ॥ ७.८१ ॥ दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् । इतीव पृथुशूत्कारैर्निःशश्वास मदालसः ॥ ७.८२ ॥ एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः । इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत् ॥ ७.८३ ॥ चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः । हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः ॥ ७.८४ ॥ भगदत्तास्त्रनिष्कृत्तवीरवक्त्राञ्चितां महीम् । गत्वा पदे पदे पश्यन्सस्मार कमलाकरान् ॥ ७.८५ ॥ स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः । गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात् ॥ ७.८६ ॥ मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् । संकोचमापुः सहसा दर्पेणेव विभूतयः ॥ ७.८७ ॥ तेन मन्दरतुल्येन गजेनानीकवारिधेः । समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः ॥ ७.८८ ॥ कुण्डलीकृतशुण्डाग्रः सोऽभ्यधावद्वृकोदरम् । आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः ॥ ७.८९ ॥ संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः । सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात् ॥ ७.९० ॥ स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् । उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके ॥ ७.९१ ॥ तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः । भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान् ॥ ७.९२ ॥ सा सेना भगदत्तेन कुञ्जरस्थेन पीडिता । जनता कृनृपेणेव न लेभे शरणं क्वचित् ॥ ७.९३ ॥ गजानां पत्यमानानां रथानां स्फुटतामपि । हाहाकारैश्च भीतानां निःस्वनस्तुमुलोऽभवत् ॥ ७.९४ ॥ स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः । त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत् ॥ ७.९५ ॥ दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् । प्रेरितो भगदत्तेन क्रुद्धोऽदावद्द्विपाधिपः ॥ ७.९६ ॥ तमन्तकमिवायान्तमपसव्येन केशवः । रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः ॥ ७.९७ ॥ विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः । नारायणास्त्रमसृजत्तच्च जग्राह केशवः ॥ ७.९८ ॥ अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः । निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम् ॥ ७.९९ ॥ तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि । वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः ॥ ७.१०० ॥ नूनं युद्धेष्वयोग्योऽहं येनास्त्रं धृतवानसि । श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः ॥ ७.१०१ ॥ चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया । वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे ॥ ७.१०२ ॥ अमोघमाप्तवांस्तस्माद्देत्यात्सोऽसौ नराधिपः । गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम् ॥ ७.१०३ ॥ उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् । ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत् ॥ ७.१०४ ॥ गिरिवर्ष्म गजारूढो बाणैः प्राग्ज्योतिषेश्वरः । अदूरविद्रुतामर्त्यविमानमकरोन्नभः ॥ ७.१०५ ॥ ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् । आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात् ॥ ७.१०६ ॥ स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः । जघान महीतं सेनां पतिताः पातयन्ति यत् ॥ ७.१०७ ॥ क्रुद्धस्ततोर्ऽधचन्द्रेण हृदि विद्धः किरीटिना । मुक्ताङ्कुशधनुर्बाणो भगदत्तोऽभवद्व्यसुः ॥ ७.१०८ ॥ ***** भगदत्तवधः ॥ ४ ॥ ***** तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् । विजये कुरुसेनानामाशाबन्धः श्लथोऽभवत् ॥ ७.१०९ ॥ विद्रुते कौरवानीके सौबलौ वृषकाचलौ । गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम् ॥ ७.११० ॥ तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ । स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव ॥ ७.१११ ॥ ***** वृषभकाचलवधः ॥ ५ ॥ ***** अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः । कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत् ॥ ७.११२ ॥ अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः । नाकम्पत रणे पार्थस्तस्य मायाशतैरपि ॥ ७.११३ ॥ सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् । प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात् ॥ ७.११४ ॥ यातेर्ऽजुनमयं लोकं मन्यमानेऽथ सौबले । न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी ॥ ७.११५ ॥ ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया । हरन्वक्त्राणि वीराणां पाञ्चालान्समुपाद्रवत् ॥ ७.११६ ॥ वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः । रक्तासवमदेनेव चकम्पे वसुधावधूः ॥ ७.११७ ॥ तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे । पाण्डवानां परेषां च बभूवेति महाध्वनिः ॥ ७.११८ ॥ पाञ्चालेष्वथ भग्नेषु सृञ्जयेषु च सर्वतः । अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः ॥ ७.११९ ॥ तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् । प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः ॥ ७.१२० ॥ आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः । छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः ॥ ७.१२१ ॥ अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः । कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत् ॥ ७.१२२ ॥ भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् । कान्तं शिरोऽहरत्तारायुगयुक्तमिवोडुपम् ॥ ७.१२३ ॥ ***** नीलवधः ॥ ६ ॥ ***** नीले हते पाण्डवानां भग्ने सुभटमण्डले । हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ ॥ ७.१२४ ॥ भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः । भिद्यमाने परानीके निःस्वनस्तुमुलोऽभवत् ॥ ७.१२५ ॥ ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् । घोरो बभूत संमर्दः सर्वलोकभयंकरः ॥ ७.१२६ ॥ निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे । भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत् ॥ ७.१२७ ॥ सोर्ऽजुनं पावकास्त्रेण सात्यकिप्रमुखांस्तथा । चकार घोरदिग्दाहपिङ्गलानिव भूधरान् ॥ ७.१२८ ॥ ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् । कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम् ॥ ७.१२९ ॥ शत्रुंजयं विपाटं च वीरं चावरजं शरैः । कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः ॥ ७.१३० ॥ ***** कर्णानुजवधः ॥ ७ ॥ ***** अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः । कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः ॥ ७.१३१ ॥ ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः । चक्रिरे समरं घोरं गजवाजिरथक्षयम् ॥ ७.१३२ ॥ ततोर्ऽजुनशरासारैर्भिन्नेषु भुजशालिषु । वासरान्ते न्यवर्तन्त पार्थिवा भृशपीडिताः ॥ ७.१३३ ॥ ***** द्वीतीयो युद्धदिवसः ॥ ८ ॥ ***** ततः प्रातः समभ्येत्य गुरुं दुर्योधनोऽब्रवीत् । कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम् ॥ ७.१३४ ॥ अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः । वीरो निष्फलतां यातो धर्मजग्रहणे मम ॥ ७.१३५ ॥ शक्तिमन्त प्रणयिनामभिजाता यशस्विनः । वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः ॥ ७.१३६ ॥ श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः । दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना ॥ ७.१३७ ॥ तथाप्यद्य करोम्येष यथाशक्ति हितं तव । संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम् ॥ ७.१३८ ॥ आचार्येणेति गदिते संशप्तकगणाः पुनः । समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः ॥ ७.१३९ ॥ रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः । संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे ॥ ७.१४० ॥ अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ । व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः ॥ ७.१४१ ॥ नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः । गजानीकेन महता वृतः सर्वैर्महारथैः ॥ ७.१४२ ॥ जयद्रथेन सहितो द्रोणो व्यूहमुखोऽभवत् । त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः ॥ ७.१४३ ॥ तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः । द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः ॥ ७.१४४ ॥ स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् । बभाषे संनिधौ राज्ञां त्रैलोक्यविजयक्षमम् ॥ ७.१४५ ॥ अभिमन्यो तव पिता यातः संशप्तकान्प्रति । तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः ॥ ७.१४६ ॥ कृष्णोर्ऽजुनो रौक्मिणेयस्त्वं वा वज्रिपराक्रमः । प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने ॥ ७.१४७ ॥ श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः । एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया ॥ ७.१४८ ॥ निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः । उक्तेर्ऽजुनसुतेनेति युधिष्ठिरमुखैर्नृपैः ॥ ७.१४९ ॥ तथेत्यभिहिते सूतं सौभद्रः समचोदयत् । स मुक्तशैश्वो वीरः केसरीव त्रिहायनः ॥ ७.१५० ॥ मन्यमानो रणमुखे वराकं सर्वराजकम् । कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः ॥ ७.१५१ ॥ कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः । अकठोरतराकारो वीरो जरठविक्रमः ॥ ७.१५२ ॥ द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् । ततः प्रवृत्ते समरे महतामपि मोहने ॥ ७.१५३ ॥ विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः । लाघवे सौष्ठवे चित्रे यातमेकमनेकताम् ॥ ७.१५४ ॥ दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् । अयं गृहीतो यातोऽयं हतोऽयं हन्त्ययं बहून् ॥ ७.१५५ ॥ इति राज्ञां निनादोऽबूदभिमन्युरथं प्रति । सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः ॥ ७.१५६ ॥ सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः । तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः ॥ ७.१५७ ॥ निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् । वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा ॥ ७.१५८ ॥ तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः । तान्बाणवर्षिणो वीरान्विधाय विमुखाञ्शरैः ॥ ७.१५९ ॥ शिरो जहार भल्लेन सौभद्रोऽश्मकभूपतेः । भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः ॥ ७.१६० ॥ द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः । भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः ॥ ७.१६१ ॥ अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् । क्षिप्रैः शिलीमुखैस्तेषां संच्छन्नोर्ऽजुननन्दनः ॥ ७.१६२ ॥ वसन्तसमये कान्तः कर्णिकार इवाबभौ । तस्य पार्थकुमारस्य कुमारस्येव दानवाः ॥ ७.१६३ ॥ शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः । मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम् ॥ ७.१६४ ॥ कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् । क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः ॥ ७.१६५ ॥ कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् । परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः ॥ ७.१६६ ॥ हेमचापसहस्राणि ददृशुस्तस्य लाघवात् । गजवाजिरथानीके दारिते तेन पत्त्रिभिः ॥ ७.१६७ ॥ चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी । उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले ॥ ७.१६८ ॥ दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव । अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान् ॥ ७.१६९ ॥ अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः । स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात् ॥ ७.१७० ॥ वरं तपः कृशो लेभे तज्जयं फल्गुमं विना । स बभौ पाण्डुतनयान्वारयन्सपदानुगान् ॥ ७.१७१ ॥ वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः । हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम् ॥ ७.१७२ ॥ ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा । तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु ॥ ७.१७३ ॥ अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् । वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम् ॥ ७.१७४ ॥ जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः । तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः ॥ ७.१७५ ॥ असूच्यन्त महीपाला रत्नाभरणरशिमभिः । ततो विजयदायादः केसरीव मदद्विपम् ॥ ७.१७६ ॥ जग्राह सत्यश्रवसं राजानमतुलौजसम् । अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे ॥ ७.१७७ ॥ शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् । स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम् ॥ ७.१७८ ॥ गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् । तेन तुल्यवयोवेशे राजपुत्रशते हते ॥ ७.१७९ ॥ रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना । विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः ॥ ७.१८० ॥ निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः । ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः ॥ ७.१८१ ॥ अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् । लक्ष्मीलताकिसलयं संभोगतरुकन्दरम् ॥ ७.१८२ ॥ तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् । तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम् ॥ ७.१८३ ॥ शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः । कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते ॥ ७.१८४ ॥ सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः । नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान् ॥ ७.१८५ ॥ शरैर्विद्राव्य तरसा वृन्दारकमपातयत् । कोपादापततः सोऽथ कोसलाधिपतेः शिरः ॥ ७.१८६ ॥ बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् । ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः ॥ ७.१८७ ॥ निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव । निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः ॥ ७.१८८ ॥ जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् । दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम् ॥ ७.१८९ ॥ विधाय विरथं शल्यं शरजालैरमोहयत् । शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम् ॥ ७.१९० ॥ सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् । विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम् ॥ ७.१९१ ॥ शिरःफलोच्चयं चक्रे राजचूतवनेषु सः । हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः ॥ ७.१९२ ॥ चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् । स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च ॥ ७.१९३ ॥ एको विश्वक्षयायेव प्रयातो विश्वरूपताम् । तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम् ॥ ७.१९४ ॥ आचार्यमेत्य राधेयो गाढविद्धः समभ्यधात् । बालोऽप्यबालचरितः काकुत्स्थमविक्रमः ॥ ७.१९५ ॥ अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः । विधीयतामत्र नीतिर्दुर्जयोऽयमुपेक्षितः ॥ ७.१९६ ॥ त्वदधीना हि युद्धेऽस्मिन्कौरवाणां जयश्रियः । श्रुत्वैतत्सस्मितो द्रोणः सूतपुत्रमभाषत ॥ ७.१९७ ॥ सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः । अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम् ॥ ७.१९८ ॥ रोमाञ्जकञ्चुकः कायः कस्य नाम न जायते । सकार्मुको न शक्योऽयं सखङ्गरथकङ्कटः ॥ ७.१९९ ॥ सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि । तदस्य क्रियतां यत्नः सर्वायुधविनाशने ॥ ७.२०० ॥ परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते । ततो द्रोणः समाभाष्य कर्णेन सहितो ययौ ॥ ७.२०१ ॥ सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः । स तानापततो वीरान्मण्डलीकृतकार्मुकः ॥ ७.२०२ ॥ शरैश्चकार विमुखान्नदीवेगानिवाचलः । ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः ॥ ७.२०३ ॥ रथं जघान हार्दिक्यः सारथिं तस्य गौतमः । विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन् ॥ ७.२०४ ॥ स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् । मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत ॥ ७.२०५ ॥ चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः । पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः ॥ ७.२०६ ॥ प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा । खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम् ॥ ७.२०७ ॥ छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः । स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम् ॥ ७.२०८ ॥ ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः । तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः ॥ ७.२०९ ॥ हेमाङ्गदगदापाणिः सोऽथ भीम इवापरः । सुबलस्यात्मजं वीरं कालिकेयं जघान सः ॥ ७.२१० ॥ गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् । नृपान्ब्रह्मवसातीयान्गदयापातयद्दश ॥ ७.२११ ॥ निष्पिष्टकेकयरथो गजानीकं चकार सः । वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम् ॥ ७.२१२ ॥ रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् । गदया गजघातिन्या गदापाणिं तमाद्रवत् ॥ ७.२१३ ॥ मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः । गदाभ्यं भीषणाघातजातवह्निकणाकुलौ ॥ ७.२१४ ॥ गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ । सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः ॥ ७.२१५ ॥ सायकाञ्चितसर्वाङ्गं विकीर्णाकुलकुन्तलम् । दौःशासनिस्तमुत्थान गदया मूर्ध्न्यताडयत् ॥ ७.२१६ ॥ तस्मिन्निपतिते वीरे वालचूत इवानिलैः । वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम् ॥ ७.२१७ ॥ प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् । पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः ॥ ७.२१८ ॥ तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् । व्योमगा मुमुचुर्बाष्पं सुरविद्याधराङ्गनाः ॥ ७.२१९ ॥ बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः । हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः ॥ ७.२२० ॥ ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः । गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम् ॥ ७.२२१ ॥ ***** तृतीये दिनेऽभिमन्युवधः ॥ ९ ॥ ***** सहस्रपत्त्रनयने सौभद्रे युधि पातिते । शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात् ॥ ७.२२२ ॥ ततो युधिष्ठिरमुखाः संमुखं हतमाहवे । अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम् ॥ ७.२२३ ॥ समाययौ ततो जिष्णुः शिबिरं विमना इव । प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम् ॥ ७.२२४ ॥ स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् । भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु ॥ ७.२२५ ॥ दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः । मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः ॥ ७.२२६ ॥ कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः । प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः ॥ ७.२२७ ॥ प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् । ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः ॥ ७.२२८ ॥ उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः । श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् । यशोमयीं प्रविष्टोऽसौ वीरः कल्पस्थिरां तनुम् ॥ ७.२२९ ॥ इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः । अहो नु नाभवत्कश्चिन्मत्पुत्रं योऽरिमध्यगम् ॥ ७.२३० ॥ ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः । तं समग्रगुणारामं तनयं रामविक्रमम् ॥ ७.२३१ ॥ द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् । व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः ॥ ७.२३२ ॥ स्वस्रीयः केशव त्वां वा लुप्तधैर्योऽथवा न सः । हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा ॥ ७.२३३ ॥ सर्वातिशयलावण्यगुणविक्रमशालिना । मन्ये तं मन्यते कान्तं तारापतिनिभाननम् ॥ ७.२३४ ॥ नवं मन्मथमायातं दिवि देववधूजनः । परिष्वजस्व हा पुत्र क्व यातोऽसि विहाय माम् ॥ ७.२३५ ॥ इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् । प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम् ॥ ७.२३६ ॥ सुतक्षयप्रकोपाग्निपीतशोकार्णवोऽवदत् । हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम् ॥ ७.२३७ ॥ अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् । ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये ॥ ७.२३८ ॥ विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये । निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः ॥ ७.२३९ ॥ आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये । लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि ॥ ७.२४० ॥ असमाप्तेऽह्नि निखिले न हतश्चेज्जयद्रथः । तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये ॥ ७.२४१ ॥ भुवि वा दिव पाताले मेरुमन्दरकन्दरे । अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः ॥ ७.२४२ ॥ इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा । दध्मौ शङ्खं मही येन चकम्पे सकुलाचला ॥ ७.२४३ ॥ ***** अर्जुनप्रतिज्ञा ॥ १० ॥ ***** अस्मिन्नवसरे चारैर्विज्ञायार्जुनभाषितम् । भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत् ॥ ७.२४४ ॥ कौरवस्तं समादाय द्रोममभ्येत्य सानुगः । प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः ॥ ७.२४५ ॥ जयद्रथो वदत्येष दिनमेकमलक्षितः । गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः ॥ ७.२४६ ॥ इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् । श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि ॥ ७.२४७ ॥ अहं धनंजयं वीरं वारयिष्यामि सायकैः । सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम् ॥ ७.२४८ ॥ उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः । हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना ॥ ७.२४९ ॥ अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् । रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः ॥ ७.२५० ॥ अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् । सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ ॥ ७.२५१ ॥ आश्वासिता केशवेन सुभद्रा बाष्पगद्गदम् । विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम् ॥ ७.२५२ ॥ हा पुत्र नयनानन्द मन्दिरामृतदीधिते । क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः ॥ ७.२५३ ॥ इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया । मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात् ॥ ७.२५४ ॥ नाथे पितरि कृष्णे च भीमे च बलिनां वरे । रणे रेणुभिरकीर्णः शेषे कथमनाथवत् ॥ ७.२५५ ॥ ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् । सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक ॥ ७.२५६ ॥ इति प्रलापमुखरां तां समाश्वास्य माधवः । तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ ॥ ७.२५७ ॥ कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते । पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः ॥ ७.२५८ ॥ सोऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः । दिव्यपर्वतमारूढो देवं चन्द्रार्धसेखरम् ॥ ७.२५९ ॥ तं गोविन्दसखो दृष्ट्वा प्रणम्य रचिताञ्जलिः । भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः ॥ ७.२६० ॥ नमो भवाय भुवनप्रभवाप्यायकारिणे । नमः शर्वाय निःशेषदुष्कर्मविषहारिणे ॥ ७.२६१ ॥ नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे । नमः शिवाय भीमाय श्रीकण्ठाय कपालिने ॥ ७.२६२ ॥ उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे । व्यालाकुलाय सेव्याय निष्कलाय कलाभृते ॥ ७.२६३ ॥ त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये । संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने ॥ ७.२६४ ॥ इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् । धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत् ॥ ७.२६५ ॥ पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः । मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत ॥ ७.२६६ ॥ ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः । प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत ॥ ७.२६७ ॥ अथ स्नाताः कृतावश्यकरणीया हुताग्नयः । रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः ॥ ७.२६८ ॥ ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् । शकटं विकटाटोपं गुप्तं सुभटकोटिभिः ॥ ७.२६९ ॥ महादलं च तन्मध्ये पद्मं नृपतिकेसरम् । तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम् ॥ ७.२७० ॥ कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे । जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत् ॥ ७.२७१ ॥ एवं व्यूढेष्वनीकेषु गुरुणाद्भुतकारिणा । गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत ॥ ७.२७२ ॥ तस्य चण्डकरस्येव शररश्मिसहस्रिणः । सेहिरे न महीपाला द्रष्टुं तेजो महौजसः ॥ ७.२७३ ॥ आकम्पितेऽथ भुवने दुर्निमित्तशताकुले । श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः ॥ ७.२७४ ॥ तयोः शब्देन पवनस्कन्दसंघट्टकारिणा । अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे ॥ ७.२७५ ॥ ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः । व्यालनीलवलतस्वङ्गातरङ्गः संगरोऽभवत् ॥ ७.२७६ ॥ शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः । महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत् ॥ ७.२७७ ॥ स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च । पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत् ॥ ७.२७८ ॥ ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः । द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा ॥ ७.२७९ ॥ लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने । चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ ॥ ७.२८० ॥ ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः । व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलोऽभवत् ॥ ७.२८१ ॥ प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः । बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः ॥ ७.२८२ ॥ वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् । इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः ॥ ७.२८३ ॥ तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया । प्रलयाम्बुधरध्वानधीरोऽभूतस्यन्दन्स्वनः ॥ ७.२८४ ॥ अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे । प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम् ॥ ७.२८५ ॥ कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् । जित्वा यवनकाम्बोजं जघान शतमन्युजः ॥ ७.२८६ ॥ द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् । रुन्धानः समरे चक्रे ज्वालाजालजटं नभः ॥ ७.२८७ ॥ ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः । परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः ॥ ७.२८८ ॥ विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् । अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः ॥ ७.२८९ ॥ शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः । रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम् ॥ ७.२९० ॥ वरुणेन पुरा पित्रा स दत्तामाददे गदाम् । अयोधे पातिता मोहात्तमेवैत्य निहन्ति या ॥ ७.२९१ ॥ स तया केशवं मूढो मृत्युदूत्येव घोरया । अताडयन्महावेगी विचचाल न चाच्युतः ॥ ७.२९२ ॥ तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः । पपात भग्नकटको वज्रेणेव कुलाचलः ॥ ७.२९३ ॥ सरितस्तनये वीरे वर्णमायाः श्रुतायुधे । हते पार्थरथस्याभूदभग्नप्रणया गतिः ॥ ७.२९४ ॥ ***** श्रुतायुधवधः ॥ ११ ॥ ***** जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् । वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम् ॥ ७.२९५ ॥ तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा । राजा सुदक्षिणोऽभ्यायात्काम्बोजः कुरुदक्षिणः ॥ ७.२९६ ॥ तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः । चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम् ॥ ७.२९७ ॥ सोऽथ पार्थशरासारविशरारुतनुर्नृपः । पपात हेममालाङ्को विद्याधर इवाम्बरात् ॥ ७.२९८ ॥ ***** सुदक्षिमवधः ॥ १२ ॥ ***** काम्बोजे निहते वीरे भज्यमाने बलार्णवे । सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत् ॥ ७.२९९ ॥ श्रुतायुषा तोमरेम शूलेनान्येन चाहतः । तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः ॥ ७.३०० ॥ लब्धसंज्ञोऽथ शक्रास्रं समुदीर्य धनंजयः । साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ ॥ ७.३०१ ॥ ***** श्रुतायुर्वधः ॥ १३ ॥ ***** अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः । हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः ॥ ७.३०२ ॥ दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् । शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम् ॥ ७.३०३ ॥ अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः । अवारितगतिर्वीरो विवेशाच्युतसारथिः ॥ ७.३०४ ॥ अथ द्रोणं समभ्येत्य बभाषे कौरवेश्वरः । आचार्य पश्य पार्थेन भूभुजां कदनं कृतम् ॥ ७.३०५ ॥ कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः । शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः ॥ ७.३०६ ॥ दत्ताभयोऽद्य भवता हेलयैव जयद्रथः । प्रवेशितः स्वयं कालकरालवदनोदरे ॥ ७.३०७ ॥ को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् । चरन्तं मम सैन्येषु सामान्यो वारयिष्यति ॥ ७.३०८ ॥ इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् । तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः ॥ ७.३०९ ॥ व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः । प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः ॥ ७.३१० ॥ इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् । भविष्यसि रणे येन देवानामपि दुर्जयः ॥ ७.३११ ॥ घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा । दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सोऽभवत् ॥ ७.३१२ ॥ तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया । बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम् ॥ ७.३१३ ॥ इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् । प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः ॥ ७.३१४ ॥ आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः । गजवाजिरथानीकैः प्रययौ पार्थमोजसा ॥ ७.३१५ ॥ अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखेऽभवन् । द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः ॥ ७.३१६ ॥ पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः । सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः ॥ ७.३१७ ॥ वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः । दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम् ॥ ७.३१८ ॥ दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् । अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम् ॥ ७.३१९ ॥ बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् । मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान् ॥ ७.३२० ॥ अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः । मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम् ॥ ७.३२१ ॥ ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः । कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः ॥ ७.३२२ ॥ अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् । चकार निपतच्छत्रुराजहंसावलीसिताम् ॥ ७.३२३ ॥ शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् । क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः ॥ ७.३२४ ॥ ते हया हेमसंनाहा गाहमाना इवाम्बरम् । जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः ॥ ७.३२५ ॥ हतो गजो रथश्छिन्नः पतितोऽयं नराधिपः । इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः ॥ ७.३२६ ॥ विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् । अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम् ॥ ७.३२७ ॥ तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः । जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही ॥ ७.३२८ ॥ ***** विन्दानुविन्दवधः ॥ १४ ॥ ***** ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ । निजाश्वान्व्यथितान्वीक्ष्य बभाषे कृष्णमर्जुनः ॥ ७.३२९ ॥ कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् । पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो ॥ ७.३३० ॥ उक्त्वेति सोऽवतीर्यशु पादचारी नरेश्वरान् । इदमन्तरमित्याप्तानेकः सर्वानयोधयत् ॥ ७.३३१ ॥ ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः । निघर्षनिःसृतज्वालाकरालमभवन्नभः ॥ ७.३३२ ॥ अर्जुनेन कृते क्षिप्रं शरपञअजरमन्दिरम् । तदस्त्रभिन्नवसुधासंजातविमलोदके ॥ ७.३३३ ॥ परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् । पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत् ॥ ७.३३४ ॥ ते कृष्णाववहन्वाहा जातद्विगुणरंहसः । आरुहन्त इवाकाशं शक्राश्विविजिगीषया ॥ ७.३३५ ॥ अथ स्वल्पावशेषेऽह्नि तूर्णं सैन्धवकाङ्क्षिणः । चकम्पे कौरवचमूः सायकैः सव्यसाचिनः ॥ ७.३३६ ॥ विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने । द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ ॥ ७.३३७ ॥ विलोक्य विपुलानीकं तमायान्तं महौजसम् । उवाच कैटभारातिर्निवातकवचान्तकम् ॥ ७.३३८ ॥ अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् । प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम् ॥ ७.३३९ ॥ इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ । क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम् ॥ ७.३४० ॥ प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् । क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली ॥ ७.३४१ ॥ गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने । किमेतदिति गोविन्दो जगाद पृथुविस्मयः ॥ ७.३४२ ॥ धनंजयस्तमवदत्स्मितधौताधरद्युतिः । ज्ञातं कृष्ण मया येन पापोऽयं प्रतिभां श्रितः ॥ ७.३४३ ॥ वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् । प्रतियोगं च जानेऽहं कृत्स्नमेतद्विनाशने ॥ ७.३४४ ॥ इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् । तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत् ॥ ७.३४५ ॥ द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः । चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम् ॥ ७.३४६ ॥ हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः । लक्ष्याभ्यासमिवासक्तं येनासौ विमुखोऽभवत् ॥ ७.३४७ ॥ ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः । अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः ॥ ७.३४८ ॥ शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः । मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः ॥ ७.३४९ ॥ भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः । हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः ॥ ७.३५० ॥ तेषामापततां तूर्णं लघुहस्तो धनंजयः । चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च ॥ ७.३५१ ॥ शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः । बालातपारुणानीव वपूंषि रुधिरैर्व्यधात् ॥ ७.३५२ ॥ वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु । वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे ॥ ७.३५३ ॥ अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः । महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत् ॥ ७.३५४ ॥ स कृत्वा मत्स्यपाञ्चालचेदिसृञ्जयकेकयान् । अल्पावशेषान्राजानं चकार विरथं शरैः ॥ ७.३५५ ॥ हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् । हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः ॥ ७.३५६ ॥ ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् । ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात् ॥ ७.३५७ ॥ छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः । सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः ॥ ७.३५८ ॥ विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् । ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः ॥ ७.३५९ ॥ केकयोऽथ बृहत्क्षत्रः पाण्डवानीकनायकः । द्रोणानुगं क्षेमधूतिं महीपालमपातयत् ॥ ७.३६० ॥ त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् । विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम् ॥ ७.३६१ ॥ निरपत्यं हातमित्रं सहदेवोऽवधीद्युधि । सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत् ॥ ७.३६२ ॥ विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः । शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत् ॥ ७.३६३ ॥ राक्षसोऽथ बकभ्राता भीमसेनमलम्बुसः । योधयित्वा शरशतैस्तत्सेनां माययावधीत् ॥ ७.३६४ ॥ प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् । त्वाष्ट्रेणास्त्रेण तन्मायां छित्वारमजयत्कृती ॥ ७.३६५ ॥ वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् । अवारयन्महाकायं महाकायो घटोत्कचः ॥ ७.३६६ ॥ स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् । आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम् ॥ ७.३६७ ॥ ***** अलम्बुसवधः ॥ १५ ॥ ***** घटोत्कचेन निहते राक्षसे जम्भविक्रमे । भयमाविरभूद्धोरं समरे सर्वभूभुजाम् ॥ ७.३६८ ॥ अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः । अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितोऽभवत् ॥ ७.३६९ ॥ भीतोऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः । उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम् ॥ ७.३७० ॥ सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा । दोर्दर्पस्य च संप्राप्तः कालोऽयमुचितस्तव ॥ ७.३७१ ॥ स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः । न ज्ञायते प्रणष्टेऽत्र शङ्खशब्दे कथं स्थितः ॥ ७.३७२ ॥ ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् । भारः कस्मिन्नसह्योऽयं धुरंधर निधीयताम् ॥ ७.३७३ ॥ पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् । मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम् ॥ ७.३७४ ॥ धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः । पवनाकम्पिकदलीदलालोलैर्निजासुभिः ॥ ७.३७५ ॥ त्वयि यातेर्ऽजुनं द्रष्टुं द्रोणग्रहणजं भयम् । भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति ॥ ७.३७६ ॥ उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः । सज्जोऽभवत्तथेत्युक्त्वा परानीकबिभित्सया ॥ ७.३७७ ॥ स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः । दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः ॥ ७.३७८ ॥ दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् । भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ ॥ ७.३७९ ॥ स भारद्वाजमासाद्य वैनतेय इवाशुगः । चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम् ॥ ७.३८० ॥ ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः । मोहनं सर्वलोकानां स्कन्दतारकयोरिव ॥ ७.३८१ ॥ द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् । गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे । अस्मिन्नल्पावशेषेऽह्नि न विघ्नं कर्तुमर्हसि ॥ ७.३८२ ॥ श्रुत्वैतच्चापमाकृष्य बभाषे कुम्भसंभवः । न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके ॥ ७.३८३ ॥ इति ब्रुवाणं शैनेयो मनो मारुतरंहसा । रथेन वञ्चयित्वा तं पराहूतं समाविशत् ॥ ७.३८४ ॥ स व्रजन्दुर्जयाञ्जित्वा कृतवर्ममुखान्रणे । घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत् ॥ ७.३८५ ॥ सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् । निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः ॥ ७.३८६ ॥ जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् । भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः ॥ ७.३८७ ॥ शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः । चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः ॥ ७.३८८ ॥ कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् । सावेगं प्रेरितगजः सोऽथ सात्यकिमाद्रवत् ॥ ७.३८९ ॥ जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ । छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः ॥ ७.३९० ॥ तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः । विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः ॥ ७.३९१ ॥ ***** जलसंधवधः ॥ १६ ॥ ***** विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः । दुर्योधनमुखान्वीरानयोधयदसंभ्रमः ॥ ७.३९२ ॥ पराङ्मुखीकृताशेषसुभटः सोऽथ मानिनः । सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः ॥ ७.३९३ ॥ शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् । शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान् ॥ ७.३९४ ॥ दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् । चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम् ॥ ७.३९५ ॥ दुःशासनोऽथ निशितैर्विद्धः सात्यकिना शरैः । विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ ॥ ७.३९६ ॥ तं दृष्ट्वा विह्वलं द्रोणो बभाषे पार्श्वर्तिनम् । कोऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम् ॥ ७.३९७ ॥ अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् । कृतवैरश्च मानी च योद्धव्ये विद्रुतोऽसि किम् ॥ ७.३९८ ॥ एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् । अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः ॥ ७.३९९ ॥ नैषा सभा सा पाञ्चाली यत्र त्वं कृष्टवानसि । इमाः प्राणपणप्राप्या यशोविक्रमभूमयः ॥ ७.४०० ॥ अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः । अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः ॥ ७.४०१ ॥ युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः । भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते ॥ ७.४०२ ॥ इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् । निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते ॥ ७.४०३ ॥ वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् । तथा चित्रर्थं वीरं पाञ्चालानवधीद्युधि ॥ ७.४०४ ॥ धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः । विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत् ॥ ७.४०५ ॥ आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् । खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ ॥ ७.४०६ ॥ लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः । किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत् ॥ ७.४०७ ॥ वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः । प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः ॥ ७.४०८ ॥ ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् । दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत् ॥ ७.४०९ ॥ दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् । चकार च्छिन्नवर्माणं विरथध्वजसायकम् ॥ ७.४१० ॥ संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः । रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम् ॥ ७.४११ ॥ अत्रान्तरे रुक्मरथो विशन्पाञ्चालवाहिनीम् । द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली ॥ ७.४१२ ॥ तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् । चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम् ॥ ७.४१३ ॥ धृष्टकेतौ विनिहते जलसंधसुतो बली । बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम् ॥ ७.४१४ ॥ ***** केकयधृष्टकेतुवधः ॥ १७ ॥ ***** धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः । द्रोणो जघान पाञ्चालान्हेहयानिव भार्गवः ॥ ७.४१५ ॥ भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे । निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः ॥ ७.४१६ ॥ ***** सात्यकिप्रवेशः ॥ १८ ॥ ***** चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः । लम्बमाने रवौ भीमं समभ्येत्याभ्यभाषत ॥ ७.४१७ ॥ यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः । तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः ॥ ७.४१८ ॥ तं वीरममरारातितमोविध्वंसभास्करम् । विना तवानुजं भीम कथं जीवितुमुत्सहे ॥ ७.४१९ ॥ निर्घोषः श्रूयते घोरः पाञ्चजन्यस्य दुःसहः । जानेर्ऽजुनवधक्रोधान्माधवो योद्धुमुद्यतः ॥ ७.४२० ॥ तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः । पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः ॥ ७.४२१ ॥ उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः । राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि ॥ ७.४२२ ॥ को नाम विबुधारातिवधूवैधव्यदायिनः । प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः ॥ ७.४२३ ॥ तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् । चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम् ॥ ७.४२४ ॥ इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना । हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत् ॥ ७.४२५ ॥ स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः । अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः ॥ ७.४२६ ॥ प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः । मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी ॥ ७.४२७ ॥ त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा । इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत् ॥ ७.४२८ ॥ तद्बाणजालनिर्भिन्नो बभाषे च वृकोदरः । यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान् ॥ ७.४२९ ॥ पूजयत्यर्जुनो मान्यान्भीमोऽहं पश्य मामिति । इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम् ॥ ७.४३० ॥ तया द्रोणपरित्यक्तो रथः शकलतां ययौ । अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम् ॥ ७.४३१ ॥ शरैरपूरयद्भीमो भीमसायकवर्षिणम् । क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान् ॥ ७.४३२ ॥ वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् । रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम् ॥ ७.४३३ ॥ निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् । विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत् ॥ ७.४३४ ॥ रथेनाकालजलदध्वनिगम्भीरनादिना । संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः ॥ ७.४३५ ॥ ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् । स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः ॥ ७.४३६ ॥ चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः । भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात् ॥ ७.४३७ ॥ अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः । अथान्तरं समासाद्य दारयन्वरवारणान् ॥ ७.४३८ ॥ पोथयन्रणसंघातान्विवेश पवनात्मजः । पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः ॥ ७.४३९ ॥ निर्लूननालनलिनां कुबेरनलिनीं मुहुः । स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः ॥ ७.४४० ॥ विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः । तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४१ ॥ आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः । तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४२ ॥ मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः । तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना ॥ ७.४४३ ॥ शब्देन साध्वसकृता भुवनानि चकम्पिरे । आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः ॥ ७.४४४ ॥ हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् । भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना ॥ ७.४४५ ॥ कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् । तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः ॥ ७.४४६ ॥ चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् । भग्ने समिति राधेये धौरेये धैर्यशालिनाम् ॥ ७.४४७ ॥ उवाच द्रोणमागत्य म्लानमानः सुयोधनः । अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि ॥ ७.४४८ ॥ तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ । किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते ॥ ७.४४९ ॥ यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः । इत्युक्तः कुरुराजेन बभाषे कुम्भसंभवः ॥ ७.४५० ॥ सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् । रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते ॥ ७.४५१ ॥ अवारिता विशन्त्येव सर्वे पाञ्चालसृञ्जयाः । सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया ॥ ७.४५२ ॥ भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः । पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे ॥ ७.४५३ ॥ अस्मिन्मुहूर्तशेषेऽह्नि गत्वा रक्ष जयद्रथम् । अधुना तत्पणावेव रणद्यूते जयाजयौ ॥ ७.४५४ ॥ इत्युक्तो गुरुणा राजा गत्वा पाञ्चालनन्दनौ । सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः ॥ ७.४५५ ॥ अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् । हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम् ॥ ७.४५६ ॥ ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः । विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः ॥ ७.४५७ ॥ ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् । कर्णो मानी समाश्वस्य रथेन पुनराद्रवत् ॥ ७.४५८ ॥ घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः । बभूव विशिखव्रातैर्नरनागरथक्षयः ॥ ७.४५९ ॥ भीमोऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः । जघान घननिर्घोषं रथं सह मनोरथैः ॥ ७.४६० ॥ विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः । आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत् ॥ ७.४६१ ॥ दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् । तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत् ॥ ७.४६२ ॥ पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् । अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम् ॥ ७.४६३ ॥ तद्बाणदारिततनुः पावनिः कोपकम्पितः । गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात् ॥ ७.४६४ ॥ भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः । आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये ॥ ७.४६५ ॥ वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् । रथादपातयद्भीमो निर्भिन्नहृदयं शरैः ॥ ७.४६६ ॥ आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः । भीमाय प्राहिणोद्बाणाञ्ज्वलितानिव दुःसहान् ॥ ७.४६७ ॥ ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः । अङ्गराजं विनिर्भिद्य शराः पातालमाविशन् ॥ ७.४६८ ॥ स गाढविद्धो दुद्राव जवव्यालोलकेतुना । रथेन कुरुसेनानां धृतिमुन्मूलयन्निव ॥ ७.४६९ ॥ अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः । जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः ॥ ७.४७० ॥ युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् । अपातयन्महावात इव सेन्द्रायुधान्घनान् ॥ ७.४७१ ॥ हतेषु तेषु राधेयो धुनानो विपुलं धनुः । अयोधयत्पुनर्भीमं महाकालेऽप्यसंभ्रमः ॥ ७.४७२ ॥ तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः । नर्दन्करेऽभ्यो वीराणामायुधानि न्यपातयत् ॥ ७.४७३ ॥ विषमे वर्तमानस्य राधेयस्य सुयोधनः । सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम् ॥ ७.४७४ ॥ चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः । उपचित्रः सचित्रश्च चारुचित्रश्च ते समम् ॥ ७.४७५ ॥ आयान्त एव विमुखास्तुल्याभरणवाससः । शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले ॥ ७.४७६ ॥ तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् । कर्णोऽस्रुपूर्णनयनो रथमन्यं समाददे ॥ ७.४७७ ॥ क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः । तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत् ॥ ७.४७८ ॥ कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः । व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः ॥ ७.४७९ ॥ चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा । चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम् ॥ ७.४८० ॥ वीरानभिमुखान्बाणविद्धान्पवननन्दनः । उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव ॥ ७.४८१ ॥ हतेषु राजपुत्रेषु तेषु विक्रमशालिषु । भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः ॥ ७.४८२ ॥ भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् । मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः ॥ ७.४८३ ॥ ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् । एकीभूता इव जवाद्भीमं विस्मयकारिणः ॥ ७.४८४ ॥ सर्वायुधानि संरब्धो विरथस्योपसर्पतः । वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन् ॥ ७.४८५ ॥ क्षीणायुधोऽथ द्विरदान्हयांश्च पवनात्मजः । प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः ॥ ७.४८६ ॥ विषमस्थं रणे कर्णो न जघान वृकोदरम् । वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः ॥ ७.४८७ ॥ तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः । महद्भिर्मूढमा युद्धमकृतास्त्रः पुनः कृथाः ॥ ७.४८८ ॥ हंहो बहुभुजो नेयमुचिता तव युद्धभूः । मांसास्तिकूटकुट्टाक सूदशालासु शोभसे ॥ ७.४८९ ॥ अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः । युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः ॥ ७.४९० ॥ इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् । विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत् ॥ ७.४९१ ॥ ततो मुहूर्तगणने हेमरेखानुकारिणी । तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत् ॥ ७.४९२ ॥ खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् । व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः ॥ ७.४९३ ॥ ***** भीमसेनप्रवेशः ॥ १९ ॥***** आरूढे सात्यकिरथं कोपतप्ते वृकोदरे । कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना ॥ ७.४९४ ॥ वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् । दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः ॥ ७.४९५ ॥ अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् । सोऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत् ॥ ७.४९६ ॥ ततः कनकपृष्ठानां शराणां धनुषां तथा । रश्मिभिः कोपरचना रटन्तमिव राजकम् ॥ ७.४९७ ॥ विदारयन्नाससाद सूचिव्यूहं धनंजयः । आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः ॥ ७.४९८ ॥ अत्रान्तरे शरज्वालीञक्षितिपकाननम् । अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत् ॥ ७.४९९ ॥ तं राजवरमायान्तं पूरयन्तं शरैर्दिशः । अवारयन्महानीकं सात्यकिः सत्यपौरुषः ॥ ७.५०० ॥ तयोः काञ्चनपुङ्खाभिः शरमालाभिरावृताः । सिक्ता वीररसेनेव दिशः पल्लविता बभुः ॥ ७.५०१ ॥ ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः । मौलिशोणमणिच्छायाच्छुरितेन समाहरन् ॥ ७.५०२ ॥ निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् । शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः ॥ ७.५०३ ॥ क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् । अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम् ॥ ७.५०४ ॥ तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः । गर्जितं चकिताः सर्वे राजहंसा न सेहिरे ॥ ७.५०५ ॥ तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः । विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ ॥ ७.५०६ ॥ छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च । खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ ॥ ७.५०७ ॥ जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः । तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः ॥ ७.५०८ ॥ ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः । हत्वा वक्षसि पादेन सौमदत्तिरपातयत् ॥ ७.५०९ ॥ खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् । उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः ॥ ७.५१० ॥ प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् । पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे ॥ ७.५११ ॥ अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ । यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम् ॥ ७.५१२ ॥ एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः । समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः ॥ ७.५१३ ॥ उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् । भल्लेन भूरिश्रवसो जहार कपिकेतनः ॥ ७.५१४ ॥ कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना । कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः ॥ ७.५१५ ॥ पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः । निनादैरिव कौन्तेयं तारतारैरतर्जयत् ॥ ७.५१६ ॥ तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः । प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते ॥ ७.५१७ ॥ त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् । उवाचानल्पसंकल्पो यूपकेतुर्धनंजयम् ॥ ७.५१८ ॥ अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया । येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः ॥ ७.५१९ ॥ उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः । जाता हृद्यार्थलोभेन कूटयुद्धविग्धता ॥ ७.५२० ॥ इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः । उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः ॥ ७.५२१ ॥ हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः । तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम् ॥ ७.५२२ ॥ ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् । विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया ॥ ७.५२३ ॥ हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि । तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे ॥ ७.५२४ ॥ एकोऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः । श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः ॥ ७.५२५ ॥ इत्युक्तवति कौन्तेये लब्धसंज्ञोऽथ सात्यकिः । ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः ॥ ७.५२६ ॥ खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः । वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत् ॥ ७.५२७ ॥ स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् । क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते ॥ ७.५२८ ॥ धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः । सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि ॥ ७.५२९ ॥ ***** भूरिश्रवसो वधः ॥ २० ॥ ***** स तेन निर्जितः पूर्वं सोमदत्तोऽतिमन्युना । आराध्य तपसा देवं रूद्रं त्रिपुरदारणम् ॥ ७.५३० ॥ लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् । शेखरं सर्ववीराणां वदान्यं बहुयाजिनम् ॥ ७.५३१ ॥ तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः । तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम् ॥ ७.५३२ ॥ अस्ताद्रिचूडामणितां गन्तुमिच्छति भास्करे । ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः ॥ ७.५३३ ॥ आकर्णाञ्चितगाण्डीवस्तं दूराद्दुःसहागमम् । दृशैव कोपारुणया तस्य दाहमिवाकरोत् ॥ ७.५३४ ॥ ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ । हतो हतः सिन्धुराजो बभूवेति महास्वनः ॥ ७.५३५ ॥ अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः । सह सर्वैर्महीपालैर्धनंजयमयोधयत् ॥ ७.५३६ ॥ तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् । पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत् ॥ ७.५३७ ॥ जयद्रथोऽपि विजयं विलोक्याच्युतसारथिम् । स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत् ॥ ७.५३८ ॥ ततोऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् । छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा ॥ ७.५३९ ॥ वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः । पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति ॥ ७.५४० ॥ समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः । तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम् ॥ ७.५४१ ॥ इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् । शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत् ॥ ७.५४२ ॥ अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ । वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः ॥ ७.५४३ ॥ ***** जयद्रथवधः ॥ २१ ॥***** तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा । गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः ॥ ७.५४४ ॥ ततो विघटिते व्यूहे कुरुराजवरूथिनी । नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता ॥ ७.५४५ ॥ भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् । प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः ॥ ७.५४६ ॥ अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः । नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः ॥ ७.५४७ ॥ निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये । द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम् ॥ ७.५४८ ॥ भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः । आरुरोह रथं वीरो वितीर्ण हरिणा निजम् ॥ ७.५४९ ॥ मारुतेरवमानं च कलयञ्शतमन्युजः । पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात् ॥ ७.५५० ॥ ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ । मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम् ॥ ७.५५१ ॥ कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः । तुष्टाव जगतां नाथं विष्णुं विजयकारणम् ॥ ७.५५२ ॥ बाष्पाकुलस्ततो राजा द्रोणमेत्य सुयोधनः । ऊचे त्वया कृताश्वासो निहतः स जयद्रथः ॥ ७.५५३ ॥ श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः । त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः ॥ ७.५५४ ॥ आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः । प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः ॥ ७.५५५ ॥ अथांशुमति यातेऽस्तं दिनकृत्कमलत्विषि । शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः ॥ ७.५५६ ॥ नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे । हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले ॥ ७.५५७ ॥ तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः । दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः ॥ ७.५५८ ॥ विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः । चक्रिरे समरं घोरं दुर्योधनमुखाः परैः ॥ ७.५५९ ॥ अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः । द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत ॥ ७.५६० ॥ अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् । बभौ साक्षादिवायाता कालरात्रिर्विभावरी ॥ ७.५६१ ॥ प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च । प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च ॥ ७.५६२ ॥ गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा । अवर्तमानमानेन तमसेव विदारिता ॥ ७.५६३ ॥ दत्तवेतालतालोऽभूदकाण्डधृतिखण्डनः । कबन्धोद्दण्डदोर्दण्डताण्डवाडम्बरोत्सवः ॥ ७.५६४ ॥ शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः । तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव ॥ ७.५६५ ॥ तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् । आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः ॥ ७.५६६ ॥ भीमसेनोऽपि कालिङ्गं राजपुत्रं तरस्विनम् । रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना ॥ ७.५६७ ॥ तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले । फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः ॥ ७.५६८ ॥ कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः । ध्रुवं च जलधारं च राजपुत्रावदारयत् ॥ ७.५६९ ॥ विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् । निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः ॥ ७.५७० ॥ सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः । तं पुत्रशोकविधुरं चकार विमुखं शरैः ॥ ७.५७१ ॥ दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् । दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत् ॥ ७.५७२ ॥ क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् । निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः ॥ ७.५७३ ॥ तस्य नादेन महता दिशः समभिपूरिताः । स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत् ॥ ७.५७४ ॥ अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे । कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम् ॥ ७.५७५ ॥ शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः । न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे ॥ ७.५७६ ॥ अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् । तटायुधानि दलयन्नेको द्रौणिरयोधयत् ॥ ७.५७७ ॥ छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् । जघानाञ्जनपर्वाणं तत्पुत्रं घोरविक्रमम् ॥ ७.५७८ ॥ ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः । छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे ॥ ७.५७९ ॥ कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् । जघान राजपुत्राणां द्रौणिः काल इवाकुलः ॥ ७.५८० ॥ अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः । गदया वीरघातिन्या निष्पिपेषाशु मौलिनः ॥ ७.५८१ ॥ ततो जघान संरब्धान्दश दुर्योधनानुजान् । वीरबाहुं दृढरथं नागदन्तमयोभुजम् ॥ ७.५८२ ॥ प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा । हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान् ॥ ७.५८३ ॥ निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् । ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणोऽप्ययोधयत् ॥ ७.५८४ ॥ ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया । अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः ॥ ७.५८५ ॥ सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् । मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः ॥ ७.५८६ ॥ कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः । विरावं वध्यमानानां सैन्यानां च तरस्विनाम् ॥ ७.५८७ ॥ तुमुलेऽस्मिन्निरालोके विषमे समुपस्थिते । तेजसामाश्रयः शूर त्वमेवैकः परायणम् ॥ ७.५८८ ॥ प्रणयादिति राधेयो भूभुजा स्वयमर्थितः । उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः ॥ ७.५८९ ॥ वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् । राजन्भारः क्रमायातो ममैवायं किमुच्यते ॥ ७.५९० ॥ अद्य वीरव्रतहरं हरस्यापि किरीटिनम् । पातयाम्येष समरे शक्त्या वासवदत्तया ॥ ७.५९१ ॥ इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः । लोके सूत्यमवीरेऽस्मिन्नेकस्त्वं वीरतां गतः ॥ ७.५९२ ॥ अहो नु मिथ्या राधेय कथितेन तावमुना । सततं सर्ववीराणां श्रवणौ बधिरीकृतौ ॥ ७.५९३ ॥ कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी । यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा ॥ ७.५९४ ॥ दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च । बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः ॥ ७.५९५ ॥ इति शारद्वतेनोक्ते कोपाद्वैकर्तनोऽब्रवीत् । गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः ॥ ७.५९६ ॥ त्वं तु वृद्ध निराचारो मोहादेवं प्रभाषसे । अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति ॥ ७.५९७ ॥ ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति । छेतस्यामि जिह्वां कटुकां तदनेनासिना तव ॥ ७.५९८ ॥ इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् । करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत् ॥ ७.५९९ ॥ रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् । न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम् ॥ ७.६०० ॥ द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः । विवेश पाण्डवचमूं सह सर्वैर्महारथैः ॥ ७.६०१ ॥ आकर्णाञ्चितकोदण्डमुक्तैः कर्णशरैस्तथा । अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः ॥ ७.६०२ ॥ शरत्वालाकरालं तं कर्णपावकमुत्कटम् । अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत् ॥ ७.६०३ ॥ क्षणादथार्जुनशरच्छिन्नचापरथध्वजः । कर्णः कृपस्यारुहोह रथं भग्नमनोरथः ॥ ७.६०४ ॥ दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः । जघान पाञ्चालचमूं द्रौणिराहवदुर्मदः ॥ ७.६०५ ॥ सहस्रशो वध्यमानाः क्षत्रकाननवह्निना । पाञ्चाला द्रोणपुत्रेण हतशेषा दिशो ययुः ॥ ७.६०६ ॥ धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् । द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम् ॥ ७.६०७ ॥ भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः । विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत् ॥ ७.६०८ ॥ सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् । अयोधवदसंभ्रान्तः कुमार इव तारकम् ॥ ७.६०९ ॥ तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः । शरेणाशनितुल्येन विदार्य तमपातयत् ॥ ७.६१० ॥ ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे । बभौ रक्ताम्बरवती कालरात्रीव शर्वरी ॥ ७.६११ ॥ ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः । सैन्यानां भज्यमानानां बभूव भयदो रवः ॥ ७.६१२ ॥ ततो दुर्योधनादेशाद्गाढे तमसि संततैः । दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः ॥ ७.६१३ ॥ ते सेने दीपनिकरैरभितो बभतुः क्षणात् । हतानां कणशो यातैस्तेजोभिरिव भूभुजाम् ॥ ७.६१४ ॥ विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः । ज्वलितानि वनानीव नक्तमोषधिमण्डलैः ॥ ७.६१५ ॥ दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः । तमःकषणपाषाणे हेमलेखा इवाबभुः ॥ ७.६१६ ॥ ततो विमर्दनष्टेषु तेषु दीपेषु संगरे । निशीथो यौवनं प्राप वैराण्यपनयैरिव ॥ ७.६१७ ॥ निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि । स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे ॥ ७.६१८ ॥ मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् । न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः ॥ ७.६१९ ॥ ततः कर्णसुतो वीरो वृषसेनोऽरिवाहिनीम् । विवेशास्त्रावलीज्वालालीढक्षत्त्रियकाननः ॥ ७.६२० ॥ विद्रावितेषु वीरेषु वृषसेनेन सायकैः । कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत् ॥ ७.६२१ ॥ वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः । धृष्टद्युम्नोऽवधीद्वीरं द्रुमसेनं नराधिपम् ॥ ७.६२२ ॥ ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् । कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव ॥ ७.६२३ ॥ धृष्टद्युम्नमुखाञ्जित्वा क्षपितानीकनायकः । विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम् ॥ ७.६२४ ॥ तं कर्णं सायकानेन किरन्तं तेजसां निधिम् । न सेहिरे परे द्रष्टुं रणे तपनसंभवम् ॥ ७.६२५ ॥ भज्यमानेष्वनीकेषु कर्णेन रणशालिना । जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ ॥ ७.६२६ ॥ अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः । अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन् ॥ ७.६२७ ॥ तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने । वाहिन्यः शतधा जग्मुः प्रतापपतिता इव ॥ ७.६२८ ॥ स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः । स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत् ॥ ७.६२९ ॥ आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् । सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम् ॥ ७.६३० ॥ दशहस्तपरीणाहं दधानो भासुरं धनुः । दावानलप्रज्वलितं महासालमिवानलः ॥ ७.६३१ ॥ विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः । तमःशैलशिखासज्जो बभौ विघटयन्निव ॥ ७.६३२ ॥ अट्टहासपटुर्नादस्तस्याभूत्तमसामिव । तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः ॥ ७.६३३ ॥ विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु । राधेयगिरिरेवास्य जग्राह शरदुर्दिनम् ॥ ७.६३४ ॥ अथाङ्गराजरक्षायै जटासुरसुतो बली । कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः ॥ ७.६३५ ॥ ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा । घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः ॥ ७.६३६ ॥ तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः । ऊर्जितैः शतशो योधा गर्जितैर्व्यसवोऽभवत् ॥ ७.६३७ ॥ रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् । दोर्भ्यां मित्त्रमिवालिङ्ग्य गाढगाढमपीडयत् ॥ ७.६३८ ॥ तस्य निष्पीड्यमानस्य निर्ययुः स्रोतसां मुखैः । सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः ॥ ७.६३९ ॥ ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः । उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ ॥ ७.६४० ॥ तमुवाच हतोऽयं ते मया बन्धुर्निशाचरः । प्रियस्य पातय शिरः पुनरेव नृपाधम् ॥ ७.६४१ ॥ उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः । चण्डानिलसमुद्धूतः कालमेव इवाकुलः ॥ ७.६४२ ॥ ***** अलम्बुसवधः ॥ २२ ॥ ***** ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः । रामरावणसंग्राममस्मरन्विबुधा दिवि ॥ ७.६४३ ॥ स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव । विद्धोऽपि रक्षसा कर्णो न चचाल महाशयः ॥ ७.६४४ ॥ अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः । निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम् ॥ ७.६४५ ॥ प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् । चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः ॥ ७.६४६ ॥ ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् । पिष्ट्वा सूतध्जरथं विशालमविशन्नभः ॥ ७.६४७ ॥ शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले । व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः ॥ ७.६४८ ॥ मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः । सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः ॥ ७.६४९ ॥ भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् । विसृजन्कुरुसेनासु वैकर्तनमयोधयत् ॥ ७.६५० ॥ ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा । निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः ॥ ७.६५१ ॥ हेडिहन्पाण्डव यातुधानान्सहस्रशः । कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः ॥ ७.६५२ ॥ अष्टाष्टचक्रामशनिं कालजिह्वविभीषणाम् । भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम् ॥ ७.६५३ ॥ विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी । सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात् ॥ ७.६५४ ॥ ततोऽपरं समास्थाय स्यन्दनं सूतनन्दनः । पिशाचवदनानन्याञ्जघान पिशिताशिनः ॥ ७.६५५ ॥ विरथः कोपहुतभुग्ज्वालावलयितेक्षणः । घटोत्कचो महामायः पुनरन्तरधीयत ॥ ७.६५६ ॥ अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा । सुयोधनाभ्यनुज्ञातो बीममायादलायुधः ॥ ७.६५७ ॥ हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् । युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम् ॥ ७.६५८ ॥ तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् । सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम् ॥ ७.६५९ ॥ आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा । राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया ॥ ७.६६० ॥ तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् । नदन्नकालजलदध्वानधीरः खमाविशत् ॥ ७.६६१ ॥ अलायुधेन संसक्तं रजन्यां कूटयोधिना । भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितोऽभवत् ॥ ७.६६२ ॥ ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् । अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः ॥ ७.६६३ ॥ तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः । अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः ॥ ७.६६४ ॥ चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः । दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः ॥ ७.६६५ ॥ अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् । अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः ॥ ७.६६६ ॥ ***** अलायुधवधः ॥ २३ ॥ ***** तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः । द्रुतं कर्णं समभ्येत्य शिलवर्षैरताडयत् ॥ ७.६६७ ॥ वैकर्तनोऽपि पार्थानां क्षपयित्वा वरूथिनीम् । घटोत्कचसंभ्रान्तः शरजालैरपूरयत् ॥ ७.६६८ ॥ अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः । त्रिजगन्मोहनीं मायां समादायाविशन्नभः ॥ ७.६६९ ॥ उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा । स जघान महाघोषः कौरवाणामनीकिनीम् ॥ ७.६७० ॥ निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा । दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः ॥ ७.६७१ ॥ संहारे सर्वयोधानां तस्मिन्नतिभयंकरे । निष्कम्पः समरे कर्णः सायकैः खमपूरयत् ॥ ७.६७२ ॥ गगने विध्यमानानां शिलानां कर्णमार्गणैः । ज्वालाजालजटालानामभूच्चटचटारवः ॥ ७.६७३ ॥ ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः । सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः ॥ ७.६७४ ॥ कर्णानने राक्षसेन प्रास्त विषमयोधिना । चक्रिरे कौरवानीकं हतं कालशतैरिव ॥ ७.६७५ ॥ विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि । विद्यमाने निराधारे राधेये धैर्यशालिनि ॥ ७.६७६ ॥ स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु । अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया ॥ ७.६७७ ॥ युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः । अवदत्सर्वसंहारसंत्रासायासकातरः ॥ ७.६७८ ॥ त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका । अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत् ॥ ७.६७९ ॥ एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् । एकवीरवधायत्तां सुचिरं परिरक्षिताम् ॥ ७.६८० ॥ दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले । यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत् ॥ ७.६८१ ॥ तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा । जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा ॥ ७.६८२ ॥ दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः । पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम् ॥ ७.६८३ ॥ ***** रात्रियुद्धे घटोत्कचवधः ॥ २४ ॥ ***** हते घटोत्कचे वीरे दशकण्ठपराक्रमे । प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन् ॥ ७.६८४ ॥ शक्तिहीने ततः कर्णे नदत्कालियसूदनः । विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः ॥ ७.६८५ ॥ वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः । स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः ॥ ७.६८६ ॥ तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः । कोऽयं विषादसमये प्रहर्षस्ते जनार्दन ॥ ७.६८७ ॥ श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णोऽधुना सखे । हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः ॥ ७.६८८ ॥ शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः । एकलव्यजरासंधशिशुपालादयो मया ॥ ७.६८९ ॥ पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः । एवमेव रणे कर्णो न जेयस्त्रिदशैरपि ॥ ७.६९० ॥ किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया । त्वयि नोत्सृष्टवाञ्शक्तिं सततं मोहितो मया । कर्ण प्रतिनिशं पापैः प्रेर्यमाणोऽपि कौरवैः ॥ ७.६९१ ॥ इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः । निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः ॥ ७.६९२ ॥ हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः । आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत् ॥ ७.६९३ ॥ नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् । अभ्येत्य भगवान्व्यासो धर्मराजमभाषत ॥ ७.६९४ ॥ दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् । अधुना वीर युध्यस्व निःसंरम्भमनाकुलः ॥ ७.६९५ ॥ इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः । धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः ॥ ७.६९६ ॥ इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः । चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः ॥ ७.६९७ ॥ सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् । सहस्रयामतां याता त्रियामाबून्महीभुजाम् ॥ ७.६९८ ॥ ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते । दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः ॥ ७.६९९ ॥ मुहुर्तेऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः । क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः ॥ ७.७०० ॥ इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् । क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम् ॥ ७.७०१ ॥ निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः । अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः ॥ ७.७०२ ॥ अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः । चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः ॥ ७.७०३ ॥ ततः समस्तवीराणां संमुखाहवपातिनाम् । यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत् ॥ ७.७०४ ॥ तुषारहररुचिरैः किरणैरमृतत्विषः । चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः ॥ ७.७०५ ॥ शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु । हरेषु फुल्लितो राज्ञां शङ्खेषु फलितोऽभवत् ॥ ७.७०६ ॥ प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः । बभौ संध्यासवेनेव घूर्णमानारुणच्छविः ॥ ७.७०७ ॥ ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि । उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः ॥ ७.७०८ ॥ ***** चतुर्थदिवसे रात्रियुद्धम् ॥ २५ ॥ ***** दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः । ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा ॥ ७.७०९ ॥ पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये । द्रोणेन वध्यमानानामानन्दस्तुमुलोऽभवत् ॥ ७.७१० ॥ तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना । संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः ॥ ७.७११ ॥ चेदिसोमकपाञ्चालमत्स्यकेकयसृञ्जयाः । न शर्म लेभिरे वीराः पीडिता द्रोणसायकैः ॥ ७.७१२ ॥ ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः । संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम् ॥ ७.७१३ ॥ द्रोणोऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् । कण्ठाञ्जहार भल्लाभ्यां विराटद्रुपदौ समम् ॥ ७.७१४ ॥ ***** विराटद्रुपदवधः ॥ २६ ॥ ***** मत्स्यपाञ्चालसेनासु भग्नासु पवनात्मजः । धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत् ॥ ७.७१५ ॥ कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः । भीमपार्षतसैनेयफल्गुनाद्यानयोधयन् ॥ ७.७१६ ॥ संघट्टः सर्ववीराणां तुमुले संप्रहारिणि । आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी ॥ ७.७१७ ॥ पाञ्चालचेदिमत्स्यानां कुर्वाणां कदनं रणे । द्रोणं विलोक्य कंसारिर्बभाषे पाण्डुनन्दनम् ॥ ७.७१८ ॥ जामदग्न्यस्य शिष्योऽयं प्रवृद्धः क्षत्रियानलः । दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते ॥ ७.७१९ ॥ सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः । उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत् ॥ ७.७२० ॥ पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते । तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम् ॥ ७.७२१ ॥ श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते । कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ ॥ ७.७२२ ॥ अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् । उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः ॥ ७.७२३ ॥ लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् । दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा ॥ ७.७२४ ॥ स प्रविश्याथ पाञ्चालान्धृष्टद्युम्नजिघांसया । जघान वीरयोधानां रथानामयुतानि षट् ॥ ७.७२५ ॥ चेदिपाञ्चालमत्स्यानां ब्रह्मस्त्रेणोग्रविक्रमः । प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः ॥ ७.७२६ ॥ निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः । चतुर्वर्षशतो दर्पाद्युवेव विचचार सः ॥ ७.७२७ ॥ ऋषयोऽथ समभ्येत्य तं क्रूरतरकारिणम् । तस्मादवारयन्घोराल्लोकसंहारवैशसात् ॥ ७.७२८ ॥ मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् । युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम् ॥ ७.७२९ ॥ गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये । युधिष्ठिरस्तदेवोक्त्वा स्वैरं हस्तीत्यभाषत ॥ ७.७३० ॥ अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् । ते नीचगामिनस्तूर्णमसत्यगुरवोऽभवन् ॥ ७.७३१ ॥ ततः सविषनाराचैर्निर्भिन्न इव मर्मसु । निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत् ॥ ७.७३२ ॥ तं जिह्वादीप्तविशिखो धृष्टद्युम्नोऽवदद्द्रुतम् । अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः । करोषि कलुषं कर्म निहतेऽपि प्रिये सुते ॥ ७.७३३ ॥ तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा । दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम् ॥ ७.७३४ ॥ तस्य षट्कोशसंघस्य संपुटत्रयपातनात् । ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत् ॥ ७.७३५ ॥ अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः । क्रोधान्धः पाण्डुतनयैर्वार्यमाणोऽपि संभ्रमम् ॥ ७.७३६ ॥ गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः । शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः ॥ ७.७३७ ॥ ***** द्रोणवधः ॥ २७ ॥ ***** हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् । संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः ॥ ७.७३८ ॥ भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः । किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम् ॥ ७.७३९ ॥ तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे । तत्प्रेरितः पितृवधं गौतमोऽस्मौ न्यवेदयत् ॥ ७.७४० ॥ श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ । पाञ्चाल्येन नृशंसेन जज्वाल क्रोधवह्निना ॥ ७.७४१ ॥ तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः । संरम्भः सर्वभूतानां बभूवातिभयंकरः ॥ ७.७४२ ॥ निष्पिष्यपाणिना पाणिं सोऽब्रवीत्साश्रुलोचनः । अहो ममापि जनकः केशग्रहणमाप्तवान् ॥ ७.७४३ ॥ घातयित्वा मृषावादी गुरुं राजा बकव्रतः । मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम् ॥ ७.७४४ ॥ अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके । भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः ॥ ७.७४५ ॥ कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् । अकृष्णपार्थां पृथिवीमेषोऽहं कर्तुमुद्यतः ॥ ७.७४६ ॥ पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् । तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः ॥ ७.७४७ ॥ इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः । येनाश्वत्थदलालोला विचचालजगत्त्रयी ॥ ७.७४८ ॥ ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् । द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव ॥ ७.७४९ ॥ ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः । जगाद धर्मतनयं श्वसन्ननुशयाकुलः । व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः ॥ ७.७५० ॥ इति प्रलापमुखरे सुरराजसुते गुरोः । कोपादाताम्रनयनः प्रोवाच पवनात्मजः ॥ ७.७५१ ॥ न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि । घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते ॥ ७.७५२ ॥ अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते । त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते ॥ ७.७५३ ॥ इत्युक्ते भीमसेनेन पार्षतोर्ऽजुनमब्रवीत् । लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया ॥ ७.७५४ ॥ ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः । सर्वोपायैः स हन्तव्योऽसुरवद्विश्वकण्टकः ॥ ७.७५५ ॥ त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः । पितुः सखा किमेतेन गहना वीरवृत्तयः ॥ ७.७५६ ॥ धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः । निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनोऽब्रवीत् ॥ ७.७५७ ॥ लज्जानते धर्मसुते मूकीभूतेषु राजसु । सात्यकिः कोपसंतप्तो धृष्टद्युम्नमभाषत ॥ ७.७५८ ॥ बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् । स्वस्तिवत्प्रतिभाषन्ते हन्तव्यं त्वां प्रयत्नतः ॥ ७.७५९ ॥ इत्युक्तवति शैनेये जगाद द्रुपदात्मजः । अहो नु परदोषज्ञो निर्देष इव भाषसे ॥ ७.७६० ॥ भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना । नृशंस पतिताचार केनान्येन निपातितः ॥ ७.७६१ ॥ नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः । करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम् ॥ ७.७६२ ॥ इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ । नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः ॥ ७.७६३ ॥ ततः क्षणात्समावृत्ते कुरुराजबलार्णवे । द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश ॥ ७.७६४ ॥ नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः । बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी ॥ ७.७६५ ॥ तस्मिन्नायुधसंघर्षजातज्वालाशताकुले । घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः ॥ ७.७६६ ॥ उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् । पलायन्तामितः सर्वे महद्भयमुपस्थितम् ॥ ७.७६७ ॥ माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः । येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः ॥ ७.७६८ ॥ सत्यजित्प्रमुखा येन हतास्ते ते महारथाः । दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः ॥ ७.७६९ ॥ क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते । एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः ॥ ७.७७० ॥ इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः । उच्चैरुवाच भूपालाञ्ज्वलितान्स्त्रतेजसा ॥ ७.७७१ ॥ भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् । अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः ॥ ७.७७२ ॥ इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि । भीमो बभाषे भूपालानभयं कर्तुमर्हथ ॥ ७.७७३ ॥ एषोऽहं समयप्रख्यां गदामादाय दंशितः । द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः ॥ ७.७७४ ॥ इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः । हसन्मूढोऽयमित्युक्त्वा शरजालैरपूरयत् ॥ ७.७७५ ॥ ततो नारायणास्त्रेण दह्यमानाः समन्ततः । अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः ॥ ७.७७६ ॥ रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् । अस्त्रज्वालावलीचक्रमेकीभूतं समापतत् ॥ ७.७७७ ॥ प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् । अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत् ॥ ७.७७८ ॥ नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् । मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे ॥ ७.७७९ ॥ महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् । अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम् ॥ ७.७८० ॥ शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् । वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ ॥ ७.७८१ ॥ अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये । ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम् ॥ ७.७८२ ॥ द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः । शरैश्वकार पाञ्चालमत्स्यकेकयसंक्षयम् ॥ ७.७८३ ॥ स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् । जघान पौरवं वीरं राजानं च सुदर्शनम् ॥ ७.७८४ ॥ पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् । अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः ॥ ७.७८५ ॥ प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् । आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः ॥ ७.७८६ ॥ अथ काञ्चनसंनाहौरिव सर्वे समावृताः । महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः ॥ ७.७८७ ॥ अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः । दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये ॥ ७.७८८ ॥ अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ । दृष्ट्वा द्रोणसुतः क्रुद्धो धिगस्त्राणीत्यभाषत ॥ ७.७८९ ॥ अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः । सरस्वतीमानसराजहंसः कृष्णोऽप्यकृष्णो मुनिराजगाम ॥ ७.७९० ॥ रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः । अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि ॥ ७.७९१ ॥ पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः । वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी ॥ ७.७९२ ॥ षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् । नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा ॥ ७.७९३ ॥ स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः । द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः ॥ ७.७९४ ॥ एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः । धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत ॥ ७.७९५ ॥ ततोऽवहारे सैन्यानां विहिते कुरुपाण्डवैः । निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत् ॥ ७.७९६ ॥ तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः । दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः ॥ ७.७९७ ॥ तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः । कुरुसेना मया दृष्टा दह्यमाना समन्ततः ॥ ७.७९८ ॥ क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः । पृष्टो धनंजयेनेति हृष्ये द्वैपायनोऽब्रवीत् । ७.७९९ ॥ स देवस्त्रिपुरारातिर्गजासुरविमर्दनः । रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः ॥ ७.८०० ॥ यं नमस्कृत्य वरदं राजन्ते दिवि देवताः । अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः ॥ ७.८०१ ॥ स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् । विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम् ॥ ७.८०२ ॥ क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् । शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम् ॥ ७.८०३ ॥ हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते । भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः ॥ ७.८०४ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व ॥कर्णपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ८.१ ॥ हते द्रोणे कुरुक्षेत्रे पुनरभ्येत्य संजयः । राज्ञे न्यवेदयद्युद्धमाश्चर्यं कर्णपार्थयोः ॥ ८.२ ॥ ततो दुर्योधनः कर्णं चित्तसंकल्पशालिनम् । चक्रे द्रौणिगिरा हृष्टः शूरं सेनासु नायकम् ॥ ८.३ ॥ अभिषिक्तो मणिमयैः कलशैर्यशसां निधिः । मनोरथसुधावर्षी सोऽभवत्कुरुभूपतेः ॥ ८.४ ॥ विधाय मकरव्यूहं स्थितो वैरिकुलेषु सः । चक्रिरे पाण्डवा व्यूहमर्धचन्द्रमतन्द्रितम् ॥ ८.५ ॥ ततः शस्त्रास्त्रसंघर्षकीर्णवह्निकणाकुले । घोरे प्रवृत्ते समरे निर्धोषस्तुमुलोऽभवत् ॥ ८.६ ॥ भीमोऽथ कुञ्जरारूढो मत्तमातङ्गमास्थितम् । चतुर्दन्तं जघानोग्रं कुलूतनृपतिं रणे ॥ ८.७ ॥ ततः कर्णान्तनिर्मुक्तैः कर्णचापच्युतैः शरैः । निर्भिन्नाः कुञ्जराः पेतुश्छिन्नपक्षा इवाचलाः ॥ ८.८ ॥ पार्थसात्यकिपाञ्चालद्रौपदेयशिखण्डिनः । कृपद्रौणिमुखैश्चक्रुः परं नवमिवाहरम् ॥ ८.९ ॥ पार्थः संशप्तकान्हत्वा निनाय भ्रातरौ नृपौ । दण्डाधारं सदण्डं च दण्डाधारपुरं शरैः ॥ ८.१० ॥ अथ पाण्ड्यः कुरुचमूं दारयञ्जगतीभुजाम् । भल्लैः शिरांसि चिच्छेद लब्धलक्ष्यः प्रहारिणाम् ॥ ८.११ ॥ भीष्मद्रोणार्जुनस्पर्धां दर्पज्वरभवां नयः । सहते नित्यमात्मानं मन्यमानो बलाधिकम् ॥ ८.१२ ॥ दक्षिणापथनाथेन कर्णाटीस्मितकीर्तिना । लाटीनेत्रशितास्त्रेण तेन बाणैर्निपीडिता ॥ ८.१३ ॥ द्रौणिना सूतपूत्रेण सौबलेन कृपेण च । वार्यमाणापि दुद्राव कुरुराजवरूथिनी ॥ ८.१४ ॥ तमभ्येत्य जवाद्द्रौणिर्विशिखाशनिवर्षिणम् । अयोधयदसंभ्रान्तो जम्भारिरिव शम्बरम् ॥ ८.१५ ॥ तस्य लीलावतीलोललोचनभ्रमराम्बुजम् । द्रौणिः शिरो जहाराथ भल्लेनान्देलिकुण्डलम् ॥ ८.१६ ॥ पाण्ड्यसंज्ञे हते वीरे मौलिरत्ने महीभुजाम् । पाण्डुसेना न शुशुभे शशिहिनेव शर्वरी ॥ ८.१७ ॥ ***** पाण्ड्यवधः ॥ १ ॥ ***** ततो गाढनिषक्तेषु शस्त्रवृष्टिं पिबत्सिव । आविष्टेष्विव वीरेषु युधि मानेष्ववारितम् ॥ ८.१८ ॥ मिश्रीभूतेषु भूपानां रथेषु च गजेषु च । नष्टालोकेषु लोकेषु वपुर्गाढेन पांसुना ॥ ८.१९ ॥ म्लेच्छराजं महानीकं नकुलः क्रूरयोधिनम् । जघान राक्षसाचारं सर्वायुधविशारदम् ॥ ८.२० ॥ विमर्दे निबिडे तस्मिन्नकुलं वधगोचरम् । स्मरन्कुन्तीवचः कर्णो नावधीत्सत्यविक्रमः ॥ ८.२१ ॥ ततः कर्णमुखैर्वीरैः कीर्णाः पाञ्चालसॄञ्जयाः । न लेभिरे परित्राणं कुरवश्चार्जुनादिभिः ॥ ८.२२ ॥ हतवीरेषु भग्नेषु च्छिन्नध्वजरथेषु च । गाढविद्धस्रवद्दन्तिघटानिष्पिष्टपत्तिषु ॥ ८.२३ ॥ अकाण्डताण्डवाविद्धकबन्धाकुलवर्त्मसु । विशालशोणितनदीमञ्जत्कुञ्जरवाजिषु ॥ ८.२४ ॥ हतशेषेषु सैन्येषु श्रान्तेषु कुरुपाण्डवाः । अवहारं दिनापाये चक्रुः शिथिलकार्मुकाः ॥ ८.२५ ॥ ***** प्रथमो युद्धदिवसः ॥ २ ॥ ***** अथ प्रभाते संनद्धे संनिकृष्टे बलद्वये । ऊचे दुर्योधनं कर्णः पाण्डुसेनां व्यलोकयन् ॥ ८.२६ ॥ त्वत्प्रसादप्रणयिनो मानस्य विभवस्य च । अद्याहमनृणो भूत्वा रणे गच्छामि निर्वृतिम् ॥ ८.२७ ॥ अद्य गाण्डीवधन्वानं हत्वा सारं भवद्द्विषाम् । सफलं ते करोम्येष संकल्पं चिरसंभृतम् ॥ ८.२८ ॥ निन्द्यं सर्वात्मना लोके सतां स्वगुणकीर्तनम् । किंतु कर्तव्यकालेषु न प्रशंसन्ति मूकताम् ॥ ८.२९ ॥ अहमभ्यधिकः पार्थाद्विद्यया विक्रमेण च । एतावदधिकं कृष्णो यदनर्घोऽस्य सारथिः ॥ ८.३० ॥ कृष्णादभ्यधिकः शल्यो विदितः सर्वभूभुजाम् । तेन सारथिना जिष्णुं विजेतुमहमुत्सहे ॥ ८.३१ ॥ इति वैकर्तनेनोक्ते हृष्टो राजा सुयोधनः । तदेवाभ्येत्य विनयान्मद्रराजमभाषत ॥ ८.३२ ॥ ततो मद्राधिपः क्रुद्धः संरम्भलुलितांशुकः । सासूयं वीक्ष्य राधेयं कौरवाधिपमभ्यधात् ॥ ८.३३ ॥ अहो सरलता राजन्नवमानाय केवलम् । यदहं दीर्घसंघाभ्यां सारथ्ये गदितस्त्वया ॥ ८.३४ ॥ किमहं पाण्डवान्सर्वान्हन्तुं शक्ते न संगरे । नृपं मां सूतपुत्रस्य सूतं कर्तुं यदिच्छसि ॥ ८.३५ ॥ उक्त्वेति सहसा शल्ये सानुगे हन्तुमुद्यते । प्रसाद्य तं कुरुपतिर्वक्तुं समुपचक्रमे ॥ ८.३६ ॥ मद्रराज ज संरम्भमस्थाने कर्तुमर्हसि । अधिकस्त्वं हि गोविन्दादतोऽस्माभिरिहार्थ्यते ॥ ८.३७ ॥ अर्जुनादधिकः कृष्णः सारथिर्विहितः परैः । त्वं कर्णादधिकस्तस्मात्सारथ्ये मा हठं कृथाः ॥ ८.३८ ॥ त्रैलोक्योपप्लवे दैत्यैः प्रजापतिवरोर्जितैः । राजतायससौवर्णस्वच्छन्दपुरवासिभिः ॥ ८.३९ ॥ वध्यमानेषु लोकेषु देवाः शक्रपुरोगमाः । पुरा पिनाकिनं देवं शंकरं शरणं ययुः ॥ ८.४० ॥ विश्वत्राणाय विश्वेशस्त्रिदशैरर्थितस्ततः । सर्वदेवमयं कृत्वा रथं विष्णुं च सायकम् ॥ ८.४१ ॥ उवाच देवान्संनद्धः सारथिः कल्प्यतां मम । मत्प्रभावाधिकः कश्चिद्येन हन्तास्मि दानवान् ॥ ८.४२ ॥ ततः शक्रमुखा देवा विचार्य सुचिरं धिया । ब्रह्माणं विश्वकर्तारं सारथ्ये पर्यकल्पयन् ॥ ८.४३ ॥ तेनोङ्कारप्रतोदेन गृहीते स्यन्दने हरः । एकीभूतान्पुरे दैत्यान्ददाह विशिखाग्निना ॥ ८.४४ ॥ ***** त्रिपुरवधोपाख्यानम् ॥ ३ ॥ ***** इति रुद्रस्य धातापि स्वयं सूतोऽभवत्पुरा । तथा त्वमपि कर्मस्य नावज्ञां कर्तुमर्हसि ॥ ८.४५ ॥ ऐश्वर्यस्याभिजन्यस्य गुणानां विक्रमस्य च । सन्तः फलं हि मन्यन्ते मित्रप्रणयपूरणम् ॥ ८.४६ ॥ उक्ते दुर्योधनेनेति मद्रराजः स्मिताननः । स्वच्छन्दवादी सूतोऽहं भविष्यामीत्यभाषत ॥ ८.४७ ॥ ***** शल्यसारथ्यस्वीकारः ॥ ४ ॥ ***** ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः । तप्तकाञ्चनसंनाहे कर्णस्य रुचिरे रथे ॥ ८.४८ ॥ जग्राह हेलया शल्यो रश्मिममालां सुशिक्षिताम् । प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः ॥ ८.४९ ॥ युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम् । जयं हस्तगतं मेने कुरुराजः सहानुगः ॥ ८.५० ॥ नदस्तु कुरुसैन्येषु शङ्खदुन्दुभिनिःस्वनैः । मौर्वीमास्फालयन्कर्णो मद्रराजमभाषत ॥ ८.५१ ॥ अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम् । दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात् ॥ ८.५२ ॥ अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः । भीष्मद्रोणवधायासवैफल्यात्परितप्यताम् ॥ ८.५३ ॥ इति ब्रुवाणं राधेयं कर्ण मद्राधिपोऽब्रवीत् । मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत्कृथाः ॥ ८.५४ ॥ गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते । येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः ॥ ८.५५ ॥ मानिनामात्तशस्त्रभाणां तस्मिन्गोग्रहविग्रहे । युष्मद्विधानां सहसा हृता येनांशुकावली ॥ ८.५६ ॥ आखण्डलः सानुचरः खाण्डवे येन निर्जितः । तं समुत्सहसे जेतुं कर्ण कर्णोऽसि किं न वा ॥ ८.५७ ॥ इति शल्येन सहसा शल्येनेवार्दितो मुहुः । संस्तम्भ्य कोपं राधेयो द्रक्ष्यसीति तमभ्यधात् ॥ ८.५८ ॥ ततो व्यूहेष्वनीकेषु सव्यसाचिरणोत्सुकः । अग्रेसरो रथाग्र्याणां कर्णः पप्रच्छ सैनिकान् ॥ ८.५९ ॥ क्वासौ जयद्रथारातिर्वीरो वानरकेतनः । तं विना रभसादेते ताम्यन्त्येव ममेषवः ॥ ८.६० ॥ विधत्ते लोचनपथं मम यस्तूर्णमर्जुनम् । ददामि तस्मै वासांसि चित्राण्याभरणानि च ॥ ८.६१ ॥ रथान्समत्तमातङ्गान्गाः सुवर्णं पुराणि च । कान्ताश्च विविधं चान्यद्द्रविणं यावदिच्छति ॥ ८.६२ ॥ एतदाकर्ण्य सोत्प्रासं बभाषे मद्रभूपतिः । हासो दुःखाय जायेत राधेय त्वद्विचेष्टितैः ॥ ८.६३ ॥ मूमूर्षुरिव निष्पुत्रो द्रविणं चिरसंभृतम् । अविचार्यैव किं मोहात्परेषु त्यक्तुमिच्छसि ॥ ८.६४ ॥ स्वयमर्जुनमायान्तं वशः सितसटाभरम् । द्रष्टासि बाणनखरैः कुरङ्ग इव कातरः ॥ ८.६५ ॥ श्रुत्वैतत्कुपितः कर्णो जगाद भ्रुकुटीमुखः । निर्गुणस्त्वं न जानीषे न मां न च धनंजयम् ॥ ८.६६ ॥ अहमेवार्जुनं जाने प्रतिमल्लं पिनाकिनः । स च मां वेत्ति तत्त्वेन त्वं मिथ्या तु प्रगल्भसे ॥ ८.६७ ॥ अयं मित्रोपधिः शत्रुः केनापि प्रेषितोऽसि नः । कुदेशजस्य वा नैतत्तव कौटिल्यमद्भुतम् ॥ ८.६८ ॥ मद्रकाः कुत्सिताचाराः सत्यशीलार्जवोज्झिताः । मानं प्रचक्षते लोके सर्ववेदविदो जनाः ॥ ८.६९ ॥ निर्लज्जाः सर्वगामिन्यो लोभमोहमदाकुलाः । अनार्या मद्रिकायास्ताः स्वसारो मातरश्च ते ॥ ८.७० ॥ राधेयेनेति संरम्भाद्भाषितो मद्रभूपतिः । उवाच मूढ बहुशो हितमुक्तं न बुध्यसे ॥ ८.७१ ॥ स्मर्तासि विगलद्दर्पो निर्जितः सव्यसाचिना । हितोपदेशवाक्यानां शोचन्ननुशयाकुलः ॥ ८.७२ ॥ समुद्रकूलनिलयः पुरा वैश्यो महाधनः । बह्वपत्योऽभवद्राज्ञा रक्षितो निरुपद्रवः ॥ ८.७३ ॥ तत्पुत्राणामभूत्काकः सततोच्चिष्टभोजनः । पुष्टाङ्गो यो धनाढ्यानां प्रणयी पुत्रवत्प्रियः ॥ ८.७४ ॥ ततः कदाचिदायाता हंसा मानसगामिनः । सोऽवदज्जातसंघर्षस्तुल्या यूयं न मे जवे ॥ ८.७५ ॥ जाने पातशतं पूर्णं विडीनोड्डीनभेदतः । ज्ञायते तुल्यपातान्मे युष्माकं च तरस्विता ॥ ८.७६ ॥ इत्युच्छिष्टभुजा तेन राजहंसा विवल्गिताः । आहूता विहसन्तोऽन्तर्वीरा नो किंचिदूचिरे ॥ ८.७७ ॥ एकस्तु हंसो जलधौ व्रजाव इति संविदा । काकेन सार्धं शरवन्निपपात स्मिताननः ॥ ८.७८ ॥ तेन वातजवेनाब्धौ वायसः खे व्रजन्समम् । स च क्रोशार्धमात्रेऽभूद्धस्तपक्षोऽतिविह्वलः ॥ ८.७९ ॥ तेनैव भग्नदर्पोऽथ तीरे न्यस्तः कृपावता । रक्तष्ठीवी चिरात्प्राप संज्ञां ज्ञातखगान्तरः ॥ ८.८० ॥ ***** हंसकाकीयम् ॥ ५ ॥ ***** एवं त्वमपि राधेय कौरवैः परिवारितः । अर्जुनं समरे प्राप्य हीनदर्पो भविष्यसि ॥ ८.८१ ॥ श्रुत्वैतन्मद्रराजेन कथितं मर्मदारणम् । ऊचे वैकर्तनो वीरः पृथुकोपोऽप्यविक्रियः ॥ ८.८२ ॥ युष्मद्विधानां वचसा जायते न भयं मम । पश्यार्जुनं मया शल्य समरे विनिपातितम् ॥ ८.८३ ॥ लक्ष्याभ्यासे मया वत्सः पुरा बाणेन दारितः । प्रच्छन्नस्तरुखण्डेन होमधेनोर्द्विजन्मनः ॥ ८.८४ ॥ तच्छापाद्रथचक्रं मे पर्यन्तं साधयिष्यति । इत्येतच्छिद्रमेकं मे दुर्जयोऽहमतोऽन्यथा ॥ ८.८५ ॥ त्वं तु केवलयानेन नृपेण वाहिना वृतः । मया स्वयं संनिकर्षे द्विजिह्वः कुटिलो वृतः ॥ ८.८६ ॥ मद्रकाणां कुवृत्तानां पापदेशनिवासिनाम् । तीर्थाचारविहीनानामधिपोऽसि किमुच्यते ॥ ८.८७ ॥ अभक्ष्यं भुञ्जते नित्यमपातव्यं पिबन्ति ये । अगम्यासु रमन्ते च ते मद्रास्तव बान्धवाः ॥ ८.८८ ॥ सर्वसाधारणा योषाः सर्वभक्ष्या द्विजातयः । सर्वपातकसंपृक्ता मद्रा येषु भवान्नृपः ॥ ८.८९ ॥ ***** मद्रकुत्सनम् ॥ ६ ॥ ***** इति कर्णेन गदिते मद्रराजोऽप्यभाषत । कर्ण राजा त्वमङ्गानां मातुल्यत्यागपापिनाम् ॥ ८.९० ॥ विक्रीयन्ते सदा यत्र दाराः पुत्राश्च मानवैः । तस्मिन्प्रणेता विषये नैवं मे वक्तुमर्हसि ॥ ८.९१ ॥ ***** अङ्गकुत्सनम् ॥ ७ ॥ ***** इत्युक्ते मद्रराजेन चोदितास्ते तुरङ्गमाः । दारयन्त इव क्षोणीं जातपक्षा इवोद्ययुः ॥ ८.९२ ॥ अथादृश्यत शुभ्राश्वो जिष्णुरच्युतसारथिः । अग्रे समग्रसैन्यानां व्यग्रः शत्रुनिबर्हणे ॥ ८.९३ ॥ ततः प्रवृत्ते वीराणां समरे प्राणहारिणि । धनुषां कूजतां शब्दे छादिते तूर्यनिःस्वनैः ॥ ८.९४ ॥ उवाच शल्यो राधेयं धनंजयरणोत्सुकम् । पश्य गाण्डीवधन्वानं भिन्दानं कुरुवाहिनीम् ॥ ८.९५ ॥ एते संशप्तकाः पार्थशरश्रेणीशतार्दिताः । हतद्विपघटाकूटकुटीषु निभृतं स्थिताः ॥ ८.९६ ॥ पश्यार्जुनशरोत्कृत्तकण्ठानां मौक्तिकावली । पतिता भूमिपालानामश्रुमाला इव श्रियः ॥ ८.९७ ॥ इति मद्राधिपेनोक्ते क्व यास्यति धनंजयः । मद्बाणगोचरं यातो हर्षादित्यवदन्नृपः ॥ ८.९८ ॥ ततो वैकर्तनशरैः पूरिते भुवनोदरे । चकम्पे पाण्डवानीकं वातैरिव महद्वनम् ॥ ८.९९ ॥ धृष्टद्युम्नमुखान्वीरान्कुर्वाणो विरथान्मुहुः । अयुतानि क्षणात्कर्णो वीराणामवधीद्दश ॥ ८.१०० ॥ चेदिमागधपाञ्चालसैन्ये भग्ने युधिष्ठिरः । महारथैरनुगतः स्वंय राधेयमाद्रवत् ॥ ८.१०१ ॥ राजवल्लभ वाग्युद्धं नेदं यत्र प्रगल्भसे । इत्युक्त्वा धर्मतनयः शरैः कर्णमपूरयत् ॥ ८.१०२ ॥ अथ कर्णो नरपतेश्चक्ररक्षौ महारथौ । हत्वा शरैरुन्ममाथ ध्वजं चापं चकर्त च ॥ ८.१०३ ॥ ततः शक्तिं निशाताग्रां कालदंष्ट्रामिवोत्कटाम् । प्राहिणोत्सूतवृत्राय स निर्ह्नादां युधिष्ठिरः ॥ ८.१०४ ॥ भित्त्वा वैकर्तनः शक्तिं तां घण्टाक्रन्दिनीं मुहुः । जातरूपमयं वर्म चकर्त नृपतेः शरैः ॥ ८.१०५ ॥ मुहूर्तं तं समापूर्य च्छिन्नवर्माणमाशुगैः । दन्तवर्णाञ्जघानास्य कृष्णबालांस्तुरङ्गमान् ॥ ८.१०६ ॥ विद्रुतं धर्मतनयं दृष्ट्वा क्रोधी वृकोदरः । कर्णं पराङ्मुखं चक्रे शरैरशनिदारुणैः ॥ ८.१०७ ॥ दुर्योधनानुजान्वीरानायातान्भ्रातुरज्ञया । विदधे विपुलैर्बाणैर्भीमः प्रेतपुराश्रयान् ॥ ८.१०८ ॥ नन्दोपनन्दौ दुर्धर्षं धनुर्ग्राहं महाभुजम् । जरासंधं श्रुतर्वाणं दुर्दिनं सनिषङ्गिणम् ॥ ८.१०९ ॥ पाशहस्तं कवचिनं क्रोधं च स महाभुजम् । हत्वा प्रविश्य पृतनां नागानीकमपोथयत् ॥ ८.११० ॥ ततः सात्यकिपाञ्चालमाद्रीसुतयुधिष्ठिराः । अयोधयन्कर्णमुख्यांस्तस्मिन्सुभटसंक्षये ॥ ८.१११ ॥ वृषसेनमुखैर्वीरैर्भिद्यमाने बलार्णवे । उदभूच्चण्डगाण्डीवध्वनिराघट्टिताम्बरः ॥ ८.११२ ॥ हत्वा संशप्तकान्सर्वान्प्रत्यावृत्ते धनंजये । आवर्तनर्तितेवाभूत्सहसा कुरुवाहिनी ॥ ८.११३ ॥ भग्ने सुशर्मप्रमुखे पार्थास्त्रैर्नृपमण्डले । कर्णः पाण्डवसैन्येषु काललीलायितं व्यधात् ॥ ८.११४ ॥ अयुतानि गजेन्द्राणां सप्त हत्वा तरस्विनाम् । तावन्त्येव रथानां च चक्रे भूमिभुजां क्षयम् ॥ ८.११५ ॥ व्याघ्रकेतुं जयं शङ्कुं रुद्रमुग्रायुधं परम् । सिंहसेनं रोचमानं शुक्तं चित्रायुधं हरिम् ॥ ८.११६ ॥ देवापिं जिष्णुकर्माणं शलभं चित्रदण्डकौ । अन्यांश्च भूमिपान्हत्वा पाञ्चालकदनं व्यधात् ॥ ८.११७ ॥ वध्यमानेऽथ कर्णेन विदीर्णे च सहस्रधा । बभूव पाण्डवे सैन्ये घोरो व्यतिकरो नवः ॥ ८.११८ ॥ कर्णेन द्रोणपुत्रेण कृपेण कृतवर्मणा । किरीटिना पार्षतेन शैनेयेन शिखण्डिना ॥ ८.११९ ॥ कुपितेन च भीमेन ते सेने प्रविदारिते । बभूवतुर्विप्रकीर्णे विध्वस्तकवचायुधे ॥ ८.१२० ॥ दिव्यास्त्रवर्षिणं द्रौणिं दिव्यास्त्रेणैव फल्गुणः । जित्वा ददर्श कर्णेन वध्यमानान्महारथान् ॥ ८.१२१ ॥ तमब्रवीन्मधुरिपुर्विस्मितः कर्णाविक्रमात् । पश्य कौन्तेय कर्णास्त्रवह्निदग्धां वरूथिनीम् ॥ ८.१२२ ॥ पश्य कालकटाक्षेण लक्षितः सूतनन्दनः । कटाक्षेण मदाध्मातः सारथ्ये मां यदैक्षत ॥ ८.१२३ ॥ क्षणेन निखिलां स्यूतां तां सेनां कुरुते नृपः । पश्यास्य शरजालेन नीरन्ध्रेणावृता दिशः ॥ ८.१२४ ॥ इत्युक्त्वा केशवस्तूर्णं रथेन घननादिना । निनाय शक्रतनयं भीमसेनरथान्तिकम् ॥ ८.१२५ ॥ ततो भीमगिरा ध्यात्वा धर्मराजं धनंजयः । कर्णसायकनिर्भिन्नं प्रयातं शिबिरं शनैः ॥ ८.१२६ ॥ निःश्वसन्भृशसंतप्तः केसरीव तलाहतः । प्रययौ भ्रातरं द्रष्टुं सह कालियविद्विषा ॥ ८.१२७ ॥ स हेमपुङ्खैर्निर्भिन्नं कर्णनामाङ्कितैः शरैः । शयानं धर्मतनयं ददर्श च्छिन्नकङ्कटम् ॥ ८.१२८ ॥ तस्याभिवाद्य चरणौ निषण्णौ केशवार्जुनौ । चिन्तासंतापिततनू तस्थतुः क्षणमाकुलौ ॥ ८.१२९ ॥ युधिष्ठिरस्तं विज्ञाय कर्णं हत्वा समागतम् । उत्थाय निर्व्यथो हर्षाज्जयादपृथुविस्मयः ॥ ८.१३० ॥ प्रायो निःशेषिताः सेना येनास्त्रदहनेन नः । स दिष्ट्या समरे पार्थ त्वया कर्णो निपातितः ॥ ८.१३१ ॥ वीराः स विद्विषां हन्ता धौरेयः सर्वधन्विनाम् । रामशिष्यस्त्वया ब्रूहि कथं वैकर्तनो हतः ॥ ८.१३२ ॥ इति पृष्टो नृपतिना बभाषे श्वेतवाहनः । युध्यमानस्य सुचिरं द्रौणिना रुद्रतेजसा ॥ ८.१३३ ॥ संशप्तकैश्च विघनोऽभून्मम कर्णनिपातने । भीमसेनमवस्थाप्य प्रत्यनीके महाभुजम् ॥ ८.१३४ ॥ प्रहारविक्षतं देव त्वामहं द्रष्टुमागतः । अधुना त्वदनुज्ञातः कौरवाणां परायणम् ॥ ८.१३५ ॥ कथाशेषं करोऽप्येष कर्णं कर्णायतैः शरैः । इति ब्रुवाणं बिभत्सुं मोघसंकल्पदुःखितः ॥ ८.१३६ ॥ उवाच सायकाकीर्णः कोपतप्तो युधिष्ठिरः । भारं विन्यस्य विपुलं भीमसेने धनुर्धरः ॥ ८.१३७ ॥ अपयातोऽसि कर्णस्य सत्यं दृष्ट्वा पराक्रमम् । मिथ्यैव कुन्त्या गर्भे त्वं क्षत्रियव्यञ्जनो धृतः ॥ ८.१३८ ॥ पूरकः पुत्रसंख्यायां बाणस्तृणमयो यथा । त्रयोदश समास्ते ते संकल्पा विहितास्त्वयि ॥ ८.१३९ ॥ सर्वे प्रयाता वैफल्यमुपकारा इवाधमे । क एव नाम जानीते कर्णाद्भीतो धनंजयः ॥ ८.१४० ॥ अपयास्यति संग्रामाद्यो वर्तेत तथा विधिम् । एतत्प्रयच्छ कस्मैचिद्गाण्डीवं शौर्यशालिने ॥ ८.१४१ ॥ समरे कर्णसंत्रासं योऽस्माकमपनेष्यति । एतदाकर्ण्य बीभत्सुर्मर्मणीव समाहतः ॥ ८.१४२ ॥ एतद्गिरा ददौ खड्गे क्रुद्धः साश्रुलवा दृशः । तं कोपसंकटो घोरे दुःखाग्नौ च निरन्तरे ॥ ८.१४३ ॥ पतितं वीक्ष्य गोविन्दः सर्वव्यापी तमभ्यधात् । जाने ते हृद्गतं पार्थ येन दोलायसे मुहुः ॥ ८.१४४ ॥ गाण्डीवं वितरान्यस्मै त्वां ब्रूयाद्यः स ते ध्रुवम् । वध्य इत्युचिताचार प्रतिज्ञा तव विश्रुता ॥ ८.१४५ ॥ तदर्थमसि कोपान्धो निहन्तुं किंस्विदग्रजम् । आत्मानं वा व्रतभ्रंशभयात्खङ्गं निरीक्षसे ॥ ८.१४६ ॥ श्रुयतामत्र सत्येन केवलेन विमुह्यसे । धर्माधर्मौ न जानीषे सत्यमात्रदृढव्रतः ॥ ८.१४७ ॥ असत्यं धर्मतां याति सत्यमायात्यधर्मताम् । कदाचित्कर्मभेदेन तद्विचार्यं धिया बुधैः ॥ ८.१४८ ॥ धर्मोऽपि गहनः सूक्ष्मो ज्ञायते न यथा तथा । पुरा बभूव विपिने बलाको नाम लुब्धकः ॥ ८.१४९ ॥ घोरसत्त्वं कदाचित्स गोब्राह्मणगणान्तकम् । हत्वा शरेण सहसा शक्रलोकमवाप्तवान् ॥ ८.१५० ॥ कौशिको नाम विप्रः प्राक्सत्यवाक्यकृतव्रतः । विद्रुतान्धनिकान्पृष्टो दस्युभिः क्व गता इति ॥ ८.१५१ ॥ अदर्शयत्सत्यवादी स तान्गुणदयाश्रयान् । दृष्टांश्च दस्यवो जघ्नुस्तूर्णं तान्द्रविणाशया ॥ ८.१५२ ॥ कौशिकोऽप्यथ कालेन पतितो नरकं ययौ । इत्येवं गहना पार्थ प्रवृत्तिः सत्यधर्मयोः ॥ ८.१५३ ॥ तस्मात्त्वमग्रजे राज्ञि धर्मनिष्ठे युधिष्ठिरे । मोहादसांप्रतं किंचिन्न चिन्तयितुमर्हसि ॥ ८.१५४ ॥ श्रुत्वैतत्खड्गमाकृष्य हन्तुमात्मानमुद्यतम् । प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णोऽब्रवीत्पुनः ॥ ८.१५५ ॥ अवमानेन निहतो गुरुर्भवति सर्वथा । भवत्यात्मा च निहतः श्लाघया गुरुसंसदि ॥ ८.१५६ ॥ रक्षन्प्रतिज्ञामज्ञानं निरस्य क्रोधसंभवम् । तस्मादेतद्वधायाद्य निवृत्तो भव फल्गुण ॥ ८.१५७ ॥ इत्युक्तवति दाशार्हे तथेत्युक्त्वा धनंजयः । भीरुः प्रमादी क्रूरस्त्वमित्युवाच युधिष्ठिरम् ॥ ८.१५८ ॥ मयैकेन हताः सर्वे संहता दैत्यदानवाः । धुर्योऽहं कार्मुकभृतामित्यात्मानमुवाच च ॥ ८.१५९ ॥ ततो धर्मसुतं दुःखात्काननं गन्तुमुद्यतम् । यत्नात्प्रसादयामास गृहीत्वा चरणौ हरिः ॥ ८.१६० ॥ पार्थं च पादपतितं साश्रुनेत्रं युधिष्ठिरः । रुरोध गाढमालिङ्ग्य विगलन्मन्युविप्लवः ॥ ८.१६१ ॥ कृतशौचौ ततो वीरौ धर्मराजधनंजयौ । रथावारुह्य संनद्धौ जग्मतुः समराङ्गणम् ॥ ८.१६२ ॥ अथार्जुनशरव्रातकृत्तवक्त्रैर्नरेश्वरैः । क्षणं बभूव पतितैः सा कबन्धमयीव भूः ॥ ८.१६३ ॥ अत्रान्तरे भीमसेनो हत्वा दुर्योधनानुजान् । दुःशासनं युध्यमानमाससादेभविक्रमम् ॥ ८.१६४ ॥ निष्पिष्य गदया तस्य रथं साश्वायुधध्वजम् । आचकर्ष रणे ध्वस्तं तं हिडिम्बापतिर्बलात् ॥ ८.१६५ ॥ प्रियापरिभवं घोरं स्मरन्नथ वृकोदरः । प्रकोपराक्षसाविष्टः कोष्णं शोणितमापपौ ॥ ८.१६६ ॥ घोरं तत्कर्म भीमस्य दृष्ट्वा स्रस्तासिकार्मुकाः । त्रस्ता महारथाः सर्वे मीलिताक्षाकम्पिरे ॥ ८.१६७ ॥ असृक्प्रसरगर्वितः पुलकदण्डगण्डाननो मदादतिविशृङ्खलः स्खलितपादचारक्रमः । बभौ भयदविभ्रमभ्रमितभीमभास्वद्गदः प्रियाचिकुरसंयमोद्यतमतिः समीरात्मजः ॥ ८.१६८ ॥ अपूर्वेणैव विधिना हते दुःशासने तथा । महतामपि भूतानामभूत्कण्टकिता तनुः ॥ ८.१६९ ॥ ***** ***** दुःशासनवधः ॥ ८ ॥ ***** ***** अत्रान्तरे पाण्डवानां वृषसेनशरार्दिते । सैन्ये बभूव निर्घोषः पततां गजवाजिनाम् ॥ ८.१७० ॥ संहता अपि भूपाला भीमसात्यकिरक्षिताः । न सेहिरे रणे दीप्तं कर्णसूनोः पराक्रमम् ॥ ८.१७१ ॥ स सात्यकिं भीमसेनं माद्रीपुत्रौ किरीटिनम् । धृष्टद्युम्नं नृपाश्चान्यान्वीरस्तुल्यमयोधयत् ॥ ८.१७२ ॥ आश्चर्ययोधिनस्तस्य स्मयमान इवार्जुनः । भुजौ शिरश्च चिच्छेद कमलाकमलोपमम् ॥ ८.१७३ ॥ ***** वृषसेनवधः ॥ ९ ॥ ***** वृषसेने हते कर्णः पुरो गाण्डीवधन्वना । सस्मार साश्रुनयनः सौभद्रं बहुभिर्हतम् ॥ ८.१७४ ॥ अथामर्षाज्यसिक्तेन भ्रुकुटीधूमकेतुना । क्रोधाग्निना दह्यमानः कर्णोऽधावद्धनंजयम् ॥ ८.१७५ ॥ मनोरथशताभ्यस्ते प्रवृत्ते समरे तयोः । बभूव कौतुकायातसुरसिद्धाकुलं नभः ॥ ८.१७६ ॥ कर्णार्जुनरणे तस्मिन्स्वपुत्रजयशंसिनोः । जाते विवादे सहसा दिवि सूर्यसुरेन्द्रयोः। भ्म्ज्_८.१७७ ॥ पृष्टो द्विधा स्थितैर्देवैर्वृषाङ्ककमलोद्भवौ । कृष्णो यत्र जयस्तत्रेत्यूचतुर्निश्चितं पुरा ॥ ८.१७८ ॥ अथ गम्भीरनिर्घोषौ शङ्खौ कर्णकिरीटिनौ । दध्मतुः शौरिशल्यौ च यैश्चकम्पे जगत्त्रयी ॥ ८.१७९ ॥ ततो धवलपक्षाग्राः स्वयशोभिरिवाङ्किताः । वैकर्तनः पाण्डवाय प्राहिणोद्विशिखावलीः ॥ ८.१८० ॥ पार्थध्वजेनाभिहतः कर्णकेतुरकम्पत । कृष्णस्य दृक्त्रिभागश्च शल्यं शल्यमिवाविशत् ॥ ८.१८१ ॥ अथार्जुनशरैर्दिक्षु पूर्यमाणासु संततम् । बाणपातमतिक्रम्य तस्थुः कौरवसैनिकाः ॥ ८.१८२ ॥ दुर्योधनप्रयुक्तानां राधेयरथरक्षिणाम् । महारथानां वक्त्राणि जहाराथ कपिध्वजः ॥ ८.१८३ ॥ असंभ्रान्तस्ततः कर्णो मुष्टिमूले किरीटिनः । प्रयुज्यमानमसकृच्चिच्छेद शरमण्डलम् ॥ ८.१८४ ॥ ततो भीमोऽब्रवीत्पार्थमच्युतश्चातिविस्मितः । दुर्जयः समरे कर्णः स्थिरो युध्यस्व फल्गुण ॥ ८.१८५ ॥ कैराते खाण्डवे वीर कालकेयवधेऽपि वा । योऽभवत्तव संरम्भो गृहाणाभ्यधिकं ततः ॥ ८.१८६ ॥ एतदाकर्ण्य विजयो वेल्लन्मुखरकङ्कणः । गाढमाकृष्य गाण्डीवं दिव्यास्त्रैर्द्यामपूरयत् ॥ ८.१८७ ॥ भार्गवास्त्रेण हत्वा तामस्त्रवृष्टिं किरीटिनः । तं च भीमं च कृष्णं च कर्णो बाणैरपूरयत् ॥ ८.१८८ ॥ ततः कर्णशरासारैरर्जुनास्त्रैश्च सर्वतः । पाण्डुकौरवसेनासु बभूव विपुलः क्षयः ॥ ८.१८९ ॥ अथ सर्पमुखं दीप्तं कीर्णचन्दनशालिनम् । अस्त्रं कर्णो महाभोगं प्राहिणोत्सव्यसाचिनः ॥ ८.१९० ॥ विसृष्टे भुजगे तस्मिन्शल्योऽङ्गपतिमभ्यधात् । नायं प्राप्नोति पार्थस्य कण्ठं नागस्त्वयेरितः ॥ ८.१९१ ॥ पुनः संधानयोग्यस्ते राधेय यदि मन्यसे । अकर्णोऽस्यथ वा कर्णहितवाक्येषु सर्वदा ॥ ८.१९२ ॥ इति तेजोवधायोक्तः शल्येन तपनात्मजः । उवाच द्विर्न संधत्ते कर्ण इत्यमलाशयः ॥ ८.१९३ ॥ कर्णच्युतं महाघोरमापतन्तं विषोल्बणम् । व्यालं दृष्ट्वा हरिश्चक्रे वपुर्मन्दरगौरवम् ॥ ८.१९४ ॥ जानुभिर्वसुधां याते ततो हयचतुष्टये । फणी जग्राह नम्रस्य किरीटाग्रं किरीटिनः ॥ ८.१९५ ॥ किरीटखण्डे पतिते मुक्तारत्नाट्टहासिनि । सोऽविशद्वसुधां सर्पो विप्रलब्धो विनिःश्वसन् ॥ ८.१९६ ॥ ततः कृष्णार्जुनौ विध्यन्कालदण्डोपमैः शरैः । कर्णः कर्णायतोऽसृष्टैरुन्ननाद हसन्मुहुः ॥ ८.१९७ ॥ अथ शक्रसुतः कोपाद्दिव्यरत्नविराजितम् । वर्म चिच्छेद कर्णस्य शरैश्चापूरयद्वपुः ॥ ८.१९८ ॥ खाण्डवे कृतवैरं तं खं व्रजन्तं महोरगम् । छित्त्वा षड्भिः शरैः पार्थः कर्णं पुनरताडयत् ॥ ८.१९९ ॥ वैकर्तनेन निहते ब्रह्मास्त्रे शाक्रमर्जुनः । प्रादुश्चक्रे विघाताय वज्राशनिशताकुलम् ॥ ८.२०० ॥ हत्वा तमस्त्रं राधेयो ज्यां चिच्छेद किरीटिनः । क्षणादभिनवां मौर्वी विदधे च धनंजयः ॥ ८.२०१ ॥ ततो रौद्रं स्फुरज्ज्वालाजटालं संदधेर्ऽजुनः । अस्त्रं येनाभवद्व्योम घोरदिग्दाहभीषणम् ॥ ८.२०२ ॥ अत्रान्तरे मही स्वयं रथचक्रं विधेर्वशात् । जग्राह समये तस्मिन्नङ्गराजस्य संगरे ॥ ८.२०३ ॥ ततस्तच्चक्रमुद्धर्तुमुद्यतो विषमस्थितः । उवाच कर्णः कौन्तेयं मुहूर्तं क्षमतां भवान् ॥ ८.२०४ ॥ उद्धृतेऽस्मिन्मया चक्रे महास्त्रं मुञ्च फल्गुण । व्यसनस्थे विशस्त्रे च नहि शूरा भवादृशः ॥ ८.२०५ ॥ एतच्छ्रुत्वावदत्कर्णं हसन्कालियसूदनः । दिष्ट्याद्य कर्ण जानीषे धर्मं वीरव्रते स्थितः ॥ ८.२०६ ॥ बहुभिर्निहतो बालः सौभद्रः किं नु विस्मृतः । गण्यतां तच्च यत्कृष्णां सभायामुक्तवानसि ॥ ८.२०७ ॥ विषवह्निप्रदानेषु च्छिन्नधर्मः स्मृतस्त्वया । नूनं विपदि नीचानां नृपाणां धर्मवृत्तयः ॥ ८.२०८ ॥ उक्ते जनार्दनेनेति मन्युना प्रज्वलन्निव । ब्रह्मास्त्रं कर्णविहितं ब्राह्मेण विजयोऽवधीत् ॥ ८.२०९ ॥ आग्नेयमर्जुनोत्सृष्टं वारुणेनाङ्गभूपतिः । अस्त्रेणास्त्रं समाहृत्य ग्रस्तचक्रो व्यलम्बत ॥ ८.२१० ॥ अथोन्ममाथ बाणेन ध्वजं कनकभास्वरम् । कर्णस्याखण्डलसुतो मनोरथमिवोन्नतम् ॥ ८.२११ ॥ ततोऽञ्जलिकमादाय शरं काञ्चनभूषितम् । अभिमन्त्र्य समाकृष्य मृत्युदंष्ट्रासिताननम् ॥ ८.२१२ ॥ रुद्रादयोऽस्त्रगुरवस्तुष्टा मे तपसा यदि । तदनेन रिपुं हन्यामित्युक्त्वासृजदर्जुनः ॥ ८.२१३ ॥ निर्भिन्नस्तेन सहसा कण्ठे हारपरिष्कृते । राधेयः क्रकचोत्कृत्तहेमताल इवापतत् ॥ ८.२१४ ॥ हते धनुष्मतां धुर्ये कौरवानीकनायके । कर्णे द्रुतं ययौ शल्यः शल्ययन्हृदयाननम् ॥ ८.२१५ ॥ प्राप्तं रथेन शून्येन दृष्ट्वा मद्रनरेश्वरम् । हतो दुर्योधनः कर्णो जीवतीत्यूचिरे नृपाः ॥ ८.२१६ ॥ दुर्योधनोऽर्जुनशरैरङ्गराजे निपातिते । उत्तमाङ्ग इवाज्ञासीन्न किंचिद्विहतोन्द्रियः ॥ ८.२१७ ॥ तेजस्ततस्तरलदीधितिकर्णदेहादभ्युद्गतं तरणिमण्डलमाविवेश । येनावकाशविशरारुविमानमासीज्ज्वालाकलापजटिलं क्षणमन्तरिक्षम् ॥ ८.२१८ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां कर्णपर्व ॥ शल्यपर्व ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ९.१ ॥ एवं जम्भ इवेन्द्रेण हते कर्णे किरीटिना । युद्धं न्यवेदयद्राज्ञे पुनरभ्येत्य संजयः ॥ ९.२ ॥ शेखरे सर्ववीराणामर्थिनां कल्पपादपे । हते वैकर्तने राजन्सर्वाशारजनीकृति ॥ ९.३ ॥ तदात्मना गते क्वापि निजजीव इवाकुलः । दुर्योधनो निरुच्छ्वासो मेने शून्या दिशो दश ॥ ९.४ ॥ चचार रथिनां मध्ये पाण्डवान्योद्धुमुद्यतः । परेणैव शरीरेण परलोकगतो नरः ॥ ९.५ ॥ ततो द्रौणिगिरा कृत्वा शल्यं सेनापतिं नृपः । रणं वितर(?)राज्यार्थे विवेश त्रिदशालयम् ॥ ९.६ ॥ रथानामयुतं साग्रं तावदेव च दन्तिनाम् । लक्ष्यद्वयं द्वयानां च तिस्रः कोट्यः पदातिनाम् ॥ ९.७ ॥ सैन्यशेषमभूदेतत्कुरुराजस्य संगरे । अतोर्ऽधं पाण्डवानां च हतशेषमभूद्बलम् ॥ ९.८ ॥ अस्मिन्नायोधने घोरे राज्ञां संहारमण्डले । मस्तिष्ककर्दमलुठत्पत्तिस्यन्दनकुञ्जरे ॥ ९.९ ॥ आकीर्णवक्त्रकमले रङ्गोद्भङ्गरथाङ्गके । विस्रस्ताराजंसौघे खङ्गखण्डोत्पलाकुले ॥ ९.१० ॥ केशशेवालजम्बालशेषकीलालपिच्छिले । अकालकालकरिणा सरसीव विलोडिते ॥ ९.११ ॥ स्रस्तवराश्वकर्णाङ्के भग्नबाणासनावृते । कदलीशकलालोले वने वज्रैरिवाहते ॥ ९.१२ ॥ उत्पलावयवापूर्णव्यक्तशक्त्यासवोदिते । उद्यान इव कालस्य कपालचषकाकुले ॥ ९.१३ ॥ पुनः प्रवृत्ते समरे शल्यहार्दिक्यसौवलाः । विविशुः पाण्डवचमूं कृपद्रौणिसुयोधनाः ॥ ९.१४ ॥ पार्थपार्षतशैनेयद्रौपदेयशिखण्डिनः । जघ्नुस्त्रिगर्तगान्धारकपिनाथवरूथिनीः ॥ ९.१५ ॥ अमर्यादे रणे तस्मिन्क्षीबा इव महारथाः । क्रुद्धा युयुधिरे घोरं हतबन्धुसुहृद्गणाः ॥ ९.१६ ॥ सत्यसेनं सुषेणं च चित्रसेनं च कर्णजम् । जघान नकुलो वीरान्कर्णतुल्यपराक्रमान् ॥ ९.१७ ॥ ततः शल्येन बलिना गजेनेव सरोजिनी । मृद्यमाना सनिर्घोषा चकम्पे पाण्डुवाहिनी ॥ ९.१८ ॥ शल्येन रिपुशल्येना वध्यमानां वरूथिनीम् । दृष्ट्वा भीमो गदापाणिर्भीमकोपस्तमाद्रवत् ॥ ९.१९ ॥ स हत्वा गदया तस्य रथं रथशतच्छिदः । मुमूर्षोर्दण्डमुद्यम्य तस्थौ काल इवाग्रतः ॥ ९.२० ॥ आदाय मद्रराजोऽपि गदां चामीकराङ्गदाम् । भीमं भीमबलः कोपाद्दर्पोद्धतमयोधयत् ॥ ९.२१ ॥ मण्डलानि चरन्तौ तावभिपत्य परस्परम् । घातजातस्फुलिङ्गाभ्यां गदाभ्यामभिजघ्नतुः ॥ ९.२२ ॥ तयोर्मूर्च्छितयोः क्षिप्रं मोहात्पतितयोर्भुवि । सानुगास्तूर्णमाजग्मुः संरब्धाः कुरुपाण्डवाः ॥ ९.२३ ॥ संज्ञामवाप्य सहसा यथावत्स्थितयोस्तयोः । दुर्योधनमुखा वीराः पार्थमुख्यानयोधयन् ॥ ९.२४ ॥ ब्रह्मलोकाभिकामेषु युध्यमानेषु राजसु । सुयोधनश्चेकितानमवधीद्भूभुजां वरम् ॥ ९.२५ ॥ मद्रराजस्ततः क्रुद्धः पाण्डूपुत्रान्सहानुगान् । अवारयद्बलादेकः पूज्यमानो नभश्चरैः ॥ ९.२६ ॥ शस्त्रवृष्टिं तदुत्सृष्टां छित्त्वा बाणैरसंभ्रमः । मुहुर्ताद्विदधे शल्यस्तानदृश्यान्पतत्रिभिः ॥ ९.२७ ॥ छादिते शरजालेन सैन्ये मद्रमहीभुजा । क्रुद्धोऽवधीत्सहस्रे द्वे रथानां धर्मनन्दनः ॥ ९.२८ ॥ दृष्ट्वानुगान्हतान्राज्ञा शल्यो युधि युधिष्ठिरम् । शिलीमुखशतैः पूर्णमथाशोकमिवाकरोत् ॥ ९.२९ ॥ पीडिते धर्मतनये नकुलः कोपकम्पितः । भीमसात्यकिमुख्याश्च शरैः शल्यमवाकिरन् ॥ ९.३० ॥ ततः शरान्धकारेण स्थगयन्भुवनोदरम् । उन्ममाथः घनध्वानः शल्यः पार्थवरूथिनीम् ॥ ९.३१ ॥ आकुलः समरे तस्मिञ्जिष्णुर्द्रैणिमयोधयत् । दुर्योधनं भीमसेनो नकुलः सुबलात्मजम् ॥ ९.३२ ॥ क्षपिताशेषनृपतेः शल्यस्याथ युधिष्ठिरः । छित्त्वायुधानि सर्वाणि तिलशो विदधे रथम् ॥ ९.३३ ॥ अपरं रथमास्थाय मद्रराजः क्रुधा ज्वलन् । चकार धर्मतनयं कृत्तचापरथध्वजम् ॥ ९.३४ ॥ भीमसेनोऽथ विरथं दृष्ट्वा राजानमाकुलः । चकर्त मद्रराजस्य रथं सर्वायुधैः सह ॥ ९.३५ ॥ खड्गहस्तस्ततः शल्यो निघ्नन्स्यन्दनकुञ्जरान् । चचारालक्षिततनुर्मर्गैर्गरुडविक्रमः ॥ ९.३६ ॥ अथ ज्वालायमानेन शोणपट्टेन गुण्ठिताम् । भ्राजिष्णुरत्नखचितां मृत्योर्दन्तावलीमिव ॥ ९.३७ ॥ एतदन्तं कुरुबलं युद्धमेवंविधं कुतः । इतीव घण्टापटलैः क्रोशन्तीमशनिस्वनाम् ॥ ९.३८ ॥ युधिष्ठिरः सहस्रघ्निं दीप्तां षण्मुखविक्रमः । प्राहिणोन्मद्रराजाय शक्तिं शक्तिमतां वरः ॥ ९.३९ ॥ स तया भिन्नहृदयः पपात क्ष्माभृतां वरः । श्रोत्रनासास्यविवरस्रवद्रुधिरनिर्झरः ॥ ९.४० ॥ ***** शल्यवधः ॥ १ ॥ ***** शल्ये हते कौरवाणामाशा शेषावलम्बने । रथिनो दुद्रुवुः सर्वे भग्नमानमनोरथाः ॥ ९.४१ ॥ ततः शल्यानुजः क्रुद्धो विचित्रकवचाभिधः । अभ्यायायौ धर्मराजं दारयन्तमनीकिनीम् ॥ ९.४२ ॥ पृषत्कवर्षिणस्तस्य चित्ररत्नोज्ज्वलं शिरः । रोहणाद्रेरिवोत्तुङ्गं शृङ्गं चिच्छेद धर्मजः ॥ ९.४३ ॥ तस्मिन्हते भज्यमानां नाथहीनां पताकिनीम् । परावृत्य कृपद्रौणिहार्दिक्यास्तूर्णमाययुः ॥ ९.४४ ॥ नदद्भिश्चेदिपाञ्चालैर्लब्धलक्ष्यैर्महारथाः । ते मुहूर्तं युयुधिरे प्रयाता बहुतामिव ॥ ९.४५ ॥ ततः स्वामिवधामर्षाद्युधिष्ठिरमभिद्रुतान् । हत्वा शेषानहो मद्रानमद्रां पृथिवीं व्यधात् ॥ ९.४६ ॥ अथ भीमो गदापाणिर्निपुणः क्षयकर्मसु । निष्पिष्य म्लेच्छान्सर्वांश्च रणं शून्यमिवाकरोत् ॥ ९.४७ ॥ ततः सात्यकिना वीरे सत्यराजे निपातिते । स्वयं दुर्योधनोऽभ्येत्य पाण्डुपुत्रानयोधयत् ॥ ९.४८ ॥ न रथो न गजो नाश्वो न योधः पाण्डवेष्वभूत् । हैमनामाङ्कितैर्व्याप्तो यो न दुर्योधनेषुभिः ॥ ९.४९ ॥ चकम्पे कुञ्जरकुलं तस्य नाराचवर्षिणः । मणिकाञ्चनझाङ्कारतारमौर्वीरवैर्मुहुः ॥ ९.५० ॥ दुर्योधने युध्यमाने लब्धलक्ष्यैररातिभिः । आययुर्द्रैणिहार्दिक्यसुशर्मकृपसौबलाः ॥ ९.५१ ॥ घोरे रणव्यतिकरे तेषां निबिडपातिनाम् । निरालोकोऽभवल्लोको रजसा संवृते रवौ ॥ ९.५२ ॥ कुञ्जरेन्द्रतटाघातक्षमे रजसि दुःसहे । विभागो नाभवत्कश्चित्कल्पापाय इवागते ॥ ९.५३ ॥ क्व द्रौणिः क्व च गान्धारः क्व च राजा सुयोधनः । इत्यभूद्विपुलः शब्दः पाण्डुसेनासु सर्वतः ॥ ९.५४ ॥ तस्मिन्मुहूर्ते प्रलयावर्तसंक्रान्तगोचरे । जघान मारुतसुतः शेषान्दुर्योधनानुजान् ॥ ९.५५ ॥ महाबाहुं भूरिबलं जैत्रं दुर्दर्शनं शलम् । सुनादं च स हत्वा तानुन्ननाद क्षयोचितान् ॥ ९.५६ ॥ ततो मामग्रहीद्वीरः सात्यकिर्विनरले रणे । संजयोऽयं मया लब्धो निगद्येति ससंभ्रमम् ॥ ९.५७ ॥ अथार्जुनः सुशर्माणं सपुत्रं सपदानुगम् । हत्वा संशप्तकानीकं निःशेषं विशिखैर्व्यधात् ॥ ९.५८ ॥ द्यूते रणाभिधे तस्मिन्सायकाक्षान्क्षिपन्मुहुः । सहदेवोर्ऽधचन्द्रेण जहार शकुनेः शिरः ॥ ९.५९ ॥ ***** शकुनिवधः ॥ २ ॥ ***** उलूकं तत्सुतं हत्वा गान्धाराणामनीकिनीम् । जघान माद्रीतनयो वनवासदशां स्मरन् ॥ ९.६० ॥ अथ निःशेषिते सैन्ये श्रान्तो निहतवाहनः । अपसृत्य रणात्प्रायात्पद्भ्यां राजा सुयोधनः ॥ ९.६१ ॥ कृतवर्मकृपद्रौणिशेषे तस्मिन्महारणे । क्षणादशेषतां याते भूतवेतालमण्डले ॥ ९.६२ ॥ धृष्टद्युम्नस्य वचसा मां निहन्तुं समुद्यते । शैनेये भगवान्व्यासो ररक्ष करुणानिधिः ॥ ९.६३ ॥ ततो दिनान्ते शोकार्तः प्रस्थितोऽहं सुयोधनम् । अपश्यं वज्रहृदयं प्रयान्तं चक्रवर्तिनम् ॥ ९.६४ ॥ स पादचारी मां दृष्ट्वा लज्जाकुटिलकन्धरः । ऊचे संजयराजानं ब्रूयास्त्वं जनकं मम ॥ ९.६५ ॥ तेन कर्णेन सुहृदा तैश्च वीरैर्विना कृतः । ह्रदं प्रविष्टः पुत्रस्ते हीनो दुःशासनादिभिः ॥ ९.६६ ॥ मामित्युक्त्वा स संस्तम्भ्य सलिलं दैत्यमायया । ह्रदं विवेश विपुलं प्रौढशोकानलाकुलः ॥ ९.६७ ॥ तं स्तम्भितोरुसलिले सरसि प्रविष्टं ज्ञात्वा गिरा मम गुरोस्तनयः कृपश्च । भोजश्च भूपतिशिखामणिलीढपादं लक्ष्मीविलाससदनं शुशुचुस्तमेत्य ॥ ९.६८ ॥ अक्षौहिणीपरिवृतोऽथ विसृज्य गेहं रात्रौ युयुत्सुमखिलैः सह राजदारैः । धर्मात्मजस्तमृणशेषमिव प्रदध्यौ दुर्योधनं सह धनंजयभीममुख्यैः ॥ ९.६९ ॥ यत्पादपद्मनखचन्द्रमरीचिमाला माला इव क्षितिभृतां बभुरुत्तमाङ्गे । सोऽप्येक एव कुरुराजसुतः पदातिर्यातो धिगास्थिरविलासविकासि दैवम् ॥ ९.७० ॥ यस्या वशाद्बत नतोन्नतभाञ्जि भावचक्राणि हन्त विशरारुदशां विशन्ति । संक्रन्दनानि यतिविभ्रममुद्रितानि तस्यै नमोऽस्तु सततं भवितव्यतायै ॥ ९.७१ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां शल्यपर्व ॥गदापर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १०.१ ॥ ततो द्रौणिमुखा वीराः समभ्येत्य रथास्त्रयः । ह्रदं प्रविष्टं राजानमूचुर्मानधनं शरैः ॥ १०.२ ॥ राजन्नुत्तिष्ठ संग्रामे जहि शत्रुं धनुर्धर । सहास्माभिरयं कालो विक्रमस्य यशोभुवः ॥ १०.३ ॥ इति श्रुत्वा कुरुपतिः प्रशंसंस्तत्पराक्रमम् । ऊचे प्रातः समाश्वास्य मम क्षत्रोचिता गतिः ॥ १०.४ ॥ इति तेषां समालापं श्रुत्वा ज्ञात्वा सुयोधनम् । शशंसुर्भीमसेनाय लुब्धका धनलुब्धकाः ॥ १०.५ ॥ भीमसेनगिरा राजा ससैन्योऽथ युधिष्ठिरः । कृष्णप्रधानैः सहितस्तं देशं तूर्णमाययौ ॥ १०.६ ॥ गर्जद्गजरथानीकैः पार्थान्वीक्ष्य समागतान् । नरेन्द्रसूचनभयात्प्रययुर्गौतमादयः ॥ १०.७ ॥ तस्य कृष्णस्य वचसा धर्मसूनुः सुयोधनम् । ततः स सलिलान्तःस्थमुवाच क्ष्माभृतां वरः ॥ १०.८ ॥ राजन्रजतकर्पूररजनीपतिसुन्दरम् । अहो वीर यशः शुभ्रं भवता मलिनीकृतम् ॥ १०.९ ॥ घातयित्वा नरपतींल्लक्ष्मीकुलगृहान्रणे । प्राणरक्षापरो मानी कथं जीवन्न लज्जसे ॥ १०.१० ॥ उत्तिष्ठ युद्धे स्वां लक्ष्मीं त्रिदिवं वा समाप्नुहि । लाक्षः समो हि वीराणां विजयो निधनं नु वा ॥ १०.११ ॥ इति यौधिष्ठिरं श्रुत्वा वचो मन्युविषाकुलः । प्राह दूर्योधनस्तोये स्तम्भेरमिव श्वसन् ॥ १०.१२ ॥ एवमेतद्यथात्थ त्वं श्रियं निधनमेव मे । बन्धुस्वजनहीना तु लक्ष्मीः कस्य मनः स्पृशेत् ॥ १०.१३ ॥ ध्वजिनी वीरहीनेन गोष्ठीव बुधवर्जिता । स्वजनेन विना लक्ष्मीः कस्य प्रीणाति मानसम् ॥ १०.१४ ॥ स कर्णः सुहृदामग्र्यः स गुरुः स पितामहः । विना तपोवनमहो सुमुनेः कस्य विस्मरेत् ॥ १०.१५ ॥ बन्धुमित्त्रवियुक्तानां भूतयो हि विडम्बनाः । अन्धानामिव सौन्दर्यविचित्राश्चित्रमालिकाः ॥ १०.१६ ॥ भुङ्क्ष्व भुक्तां मया पृथ्वीं वीररत्नविवर्जिताम् । वैराग्यमुक्ताभरणां जरतीमिव योषितम् ॥ १०.१७ ॥ इत्याकर्ण्य पृथासूनुर्धार्तराष्ट्रमभाषत । दिष्ट्या तपोवनरुचिः शान्तोऽसि वसुधापते ॥ १०.१८ ॥ सूच्यग्रमपि न त्याज्यं पाण्डवान्प्रति ते भुवः । समग्रां पृथिवीमद्य दातुमिच्छसि कौतुकम् ॥ १०.१९ ॥ उत्तिष्ठ युद्धमेकेन तवास्तु विजितः स चेत् । जिताः सर्वे त्वया राजन्मा प्रलापैः कृशो भव ॥ १०.२० ॥ उदतिष्ठन्निशम्यैतत्पार्थवाक्यं नृपः क्रुधा । सावलेपं वचः श्रुत्वा न सहन्ते हि मानिनः ॥ १०.२१ ॥ हेमाङ्गदगदापाणिः सुमेरुरिव शृङ्गवान् । उत्थितः स बभौ राजा दण्डधार इवापरः ॥ १०.२२ ॥ कृष्णवाक्यात्स संनद्धो गदापाणिर्वृकोदरः । तस्य तस्थौ पुरः कृष्णानिकारगणनापरः ॥ १०.२३ ॥ ***** दुर्योधनाविर्भावः ॥ १ ॥ ***** अत्रान्तरे हलधरः कुरुपाण्डवसंक्षये । बन्धुनाशभयोद्विग्नस्तीर्थयात्रागतः शनैः ॥ १०.२४ ॥ तदाभ्येत्य कुरुक्षेत्रं तावपश्यद्गदायुधौ । शिष्ययोः समरं पश्यञ्शृण्वन्निव गिरो मिथः ॥ १०.२५ ॥ स पूजितः कृष्णमुख्यैः पार्थैः शशिशतद्युतिः । उपाविशन्नीलवासा हिमवानिव साम्बुदः ॥ १०.२६ ॥ इत्याकर्ण्य कथापध्ये पप्रच्छ जनमेजयः । तीर्थयात्रां हलभृतो वैशम्पायनमादरात् ॥ १०.२७ ॥ सोऽब्रवीत्प्रस्तुते युद्धे कुरुपाण्डवभूभुजाम् । आमन्त्र्य कृष्णं प्रययौ क्षयाशङ्की प्रलम्बहा ॥ १०.२८ ॥ पुष्पेण निर्गतो रामो द्विजेभ्यः सर्वकामदः । सरस्वतीमवाप्याथ प्रभासं शयनेन सः ॥ १०.२९ ॥ यत्र तारापतिं तारा रोहिणीसक्तमानसम् । खिन्ना न्यवेदयत्पित्रे तच्छापात्सोऽभवत्क्षयी ॥ १०.३० ॥ क्षणेन शापात्प्रक्षीणे शशलक्ष्मणि यक्ष्मणा । सर्वक्षयभयोद्विग्नैर्दैवैर्दिष्टं तदा ययौ ॥ १०.३१ ॥ तत्प्रभासं हसंस्तूर्णं तत्रापि प्राप पूर्णताम् । तत्र भराद्वजः स्नात्वा त्रितकूपं समाययौ ॥ १०.३२ ॥ उपेक्षितः पुरा यत्र भ्रातृभ्यां नृपतिस्त्रितः । स चक्रे मानसं यज्ञं ततो देवाः समभ्ययुः ॥ १०.३३ ॥ ततो वरात्सकूपोऽभूत्सोमपानफलप्रदः । तस्मिन्सरस्वतीतीरे सस्ने रामेण सादरम् ॥ १०.३४ ॥ ततो विनशनं पुण्यं प्राप यत्र सरस्वती । शूद्रभीरुकविद्विष्टा विनष्टा दुष्टनाशिनी ॥ १०.३५ ॥ स भूमिकं ततः प्रायाद्बली यत्राप्सरःसखा । क्रीडन्ति सुरगन्धर्वा नृत्यगीतविनोदनैः ॥ १०.३६ ॥ दुर्गस्रोतः शङ्खतीर्थं पुण्यं द्वैतवनं तथा । अवाप्य नगधन्वानं वसतिर्यत्र वासुकेः ॥ १०.३७ ॥ विवेश नैमिष रामो यत्र प्राची सरस्वती । मुनीनां दर्शनं यत्र नैमिषारण्यवासिनाम् ॥ १०.३८ ॥ सप्त सारस्वतं प्रायाद्यत्र चङ्कणको मुनिः । ननर्त गात्रादालोक्य निजाच्छाकरसं स्रुतम् ॥ १०.३९ ॥ नृत्यतस्तस्य सावेगं सखेलं वरकाननम् । मुनेस्तपःप्रभावेन जगत्सर्वं ननर्त च ॥ १०.४० ॥ देवैरथार्थितोऽभ्येत्य तस्य शम्बरदर्शनात् । स्वकरान्निःसृतं भस्म तेनाभून्निर्मदो मुनिः ॥ १०.४१ ॥ तस्मै स्तुतिकृते तुष्टस्तपोवृद्धिं ददौ विभुः । सप्तसारस्वते तीर्थे संनिधानं च शंकरः ॥ १०.४२ ॥ कपालमोचनं प्राप तीर्थमौशनसं बलः । यत्र जङ्घाग्रहान्मुक्तो मुनिर्घोरान्महोदरः ॥ १०.४३ ॥ राघवेषुनिकृत्तस्य राक्षसस्य शिरः पुरा । महोदरस्य जङ्घायां लग्नं किल विसर्पदम् ॥ १०.४४ ॥ सर्वतीर्थनिमग्नोऽपि तत्रैव स्वास्थ्यमाप सः । उत्तङ्काश्रममासाद्य पृथूदकमवाप च ॥ १०.४५ ॥ वसिष्ठेन जितः पूर्वं धेनुहृद्ब्रह्मतेजसा । राजन्यवंश्यो यत्राप ब्रह्मतां कौशिको मुनिः ॥ १०.४६ ॥ तत्र रामो ददौ भूरि धनं वार्ष्णेयनन्दनः । ततः सारस्वते कुञ्जे यत्रेन्द्रो नमुचेर्वधात् ॥ १०.४७ ॥ ब्रह्महत्याकुलो मुक्तस्तं प्राप दारुणं शनैः । सोमतीर्थं ततः प्राप यत्रेष्टममृतत्विषा ॥ १०.४८ ॥ तारकख्यो हतो यत्र षण्मुखेन महासुरः । स्कन्दाभिषेकात्स्नात्वाथ वह्नितीर्थं समाययौ ॥ १०.४९ ॥ यत्रानलो भृगोः शापान्नष्टोऽभून्निर्वृतः पुनः । कौबेरमिन्द्रतीर्थं च यामुनं चाच्युताग्रजः ॥ १०.५० ॥ देवलस्याश्रमं प्राप्य जैजीषव्यः सुयोगवित् । यत्र सर्वगतं ब्रह्म देवलाय जगौ मुनिः ॥ १०.५१ ॥ ततः सारस्वतं तीर्थमाससाद हलायुधः । अपसरोदर्शनात्पूर्वं शुक्रं निपतितं जले ॥ १०.५२ ॥ दधीचस्य मुनेस्तेन पुत्रं लेभे सरस्वती । दधीचस्यास्थिनिचये महेन्द्रायुधतां गते ॥ १०.५३ ॥ अनावृष्ट्यां स तनयस्तया मत्स्याशनैर्वृतः । सारस्वतः सुतो वेदान्स सस्मार महामतिः ॥ १०.५४ ॥ दुर्भिक्षकर्षिता नाम विस्मृतेऽध्ययने ततः । सर्वेषां मुनिमुख्यानां बभूव गुरुरर्थितः ॥ १०.५५ ॥ तस्मिंस्तीर्थे बलः स्नात्वा ययौ यत्र पुरा वपुः । सनत्कुमारी तपसा स्वर्गाय त्यक्तुमुद्यता ॥ १०.५६ ॥ नारदः प्राह नोद्वाहं विना स्वर्गो भवेदिति । सा गालवसुतायैव दिनभोग्यां तनुं ददौ ॥ १०.५७ ॥ कृत्वा ललितमाकारं त्रिदिवं च ययौ ततः । तत्र स्नात्वा च दत्वा च प्लक्षप्रस्रवणे तथा ॥ १०.५८ ॥ अवाप कारपवनं तीर्थान्यालोकयञ्शनैः । नारदात्तत्र शुश्राव कुरुक्षेत्रे नृपक्षयम् ॥ १०.५९ ॥ ***** रामतीर्थयात्रा ॥ २ ॥ ***** पृष्टोऽथ धृतराष्ट्रेण संजयो युद्धमब्रवीत् । भीमसेनस्य विरथं कौरवस्य च मानिनः ॥ १०.६० ॥ समन्तपञ्चकं गत्वा पद्भ्यामेव सुयोधनः । तस्थावकम्पो महतामधिकं धैर्यमापदि ॥ १०.६१ ॥ ततो दुर्योधनोऽवादीद्धर्मपुत्रं सहानुगाः । उपविश्य निरीक्षन्तां भवन्तो युध्यमानयोः ॥ १०.६२ ॥ अजातशत्रुः श्रुत्वैतत्सह पाञ्चालसैनिकैः । उपाविशत्कृष्णसखः परिवार्य हलायुधम् ॥ १०.६३ ॥ अथ भीमं गदापाणिं बद्धकक्षस्तरस्विनम् । आजुहाव वचोयुद्धे प्रवृत्ते कुरुनन्दनः ॥ १०.६४ ॥ ततस्तयोर्गदाघातजाता वह्निकणावली । विदधे संभ्रमावृत्तहेमाभरणविभ्रमम् ॥ १०.६५ ॥ सुरैरापूरिते व्योम्नि युद्धदर्शनलालसैः । बभूव नाककान्तानां कोऽपि कौतुकविभ्रमः ॥ १०.६६ ॥ आक्षेपे वर्जने मोक्षे राजवृत्तौ निवर्तके । धावने समवस्थाने विप्लुते समविप्लुते ॥ १०.६७ ॥ तौ प्रगल्भतया वीरौ चित्रमण्डलचारिणौ । सनिर्घोषं महावेगः पार्श्वदेशमताडयत् ॥ १०.६८ ॥ ततो भीमः समाधूय गदामशनिनिःस्वनाम् । भ्रामयामास येनाभूद्धोरो घरघरारवः ॥ १०.६९ ॥ ततस्तां प्रहिणोद्भीमो गिरिगुर्वीं गदां जवात् । अकम्पितस्ताडितोऽपि पुनर्भीमोऽसृजद्गदाम् । पुनर्मोघीकृता राज्ञा सापतत्कम्पितावनिः ॥ १०.७० ॥ अथ वक्षस्तटे भीमः कौरवेण समाहतः । न विवेद क्षणं किंचिन्मूर्छाव्याकुलिताशयः ॥ १०.७१ ॥ पाञ्चालसृञ्जयानीके संदेहाकुलिते ततः । शनैर्भीमः समाश्वस्य पार्श्वे नृपमताडयत् ॥ १०.७२ ॥ गाढप्रहाराभिहतः पतितः कौरवेश्वरः । उत्थाय तूर्णमाहत्य भुवि भीममपातयत् ॥ १०.७३ ॥ अथापतत्सुरोत्सृष्ट पुष्पवृष्टिर्यशःसिता । साधुवादावली मूर्धि सूनवे कुरुभूपतेः ॥ १०.७४ ॥ अथोत्थिते भीमसेने परिमृज्याशु शोणितम् । कोऽनयोरधिको योद्धा पप्रच्छेत्यर्जुनो हरिम् ॥ १०.७५ ॥ सोऽब्रवीद्बलवान्भीमो भीमवीर्यः किमुच्यते । उपदेशे गदायुद्धे किंतु युद्धपराक्रमे ॥ १०.७६ ॥ स प्रयत्नः कुरुपतिर्भीमसेनाद्विलोक्यते । तस्मान्न धर्मयुद्धेन भीमः शक्तो निपातने ॥ १०.७७ ॥ मायया निहता दैत्या मायावध्या हि मायिनः । ऊरुभङ्गमतो भीमो विदधात्वस्य मायया ॥ १०.७८ ॥ अन्यथा दुर्जयो राजा त्रयोदशसमाव्यधात् । एष लोकभयं भीमो(मे) विधाय गदया श्रमम् ॥ १०.७९ ॥ व्यायामचतुरो वेगादूर्ध्वचारी सुयोधनः । महाशैलेयभङ्गोऽस्मिन्सुकरश्छिद्रदर्शनात् ॥ १०.८० ॥ उक्ते जनार्दनेनेति भीमश्चिक्षेप भीषणाम् । गदां तां कुरुराजोऽपि विलङ्घ्य तमताडयत् ॥ १०.८१ ॥ व्यथां संस्तम्भ्य भीमोऽथ घूर्णमानतनुः क्षणम् । गदां रन्ध्रं विचिन्त्यास्मै प्राहिणोत्कनकाङ्गदाम् ॥ १०.८२ ॥ पुष्पायुधपुरोदारहेमाभरणविभ्रमे । ऊरुयुग्मे भुजङ्गीव सा पपात महीपतेः ॥ १०.८३ ॥ निर्घातघोरघनघोषगदानिपातनिष्पेषजर्जरतरत्रुटितोरुसंधिः । दुर्योधनोऽथ निपपात दिवं विलोक्य वज्रावपातहतपक्ष इवाद्रिराजः ॥ १०.८४ ॥ अक्षौहिणीपतिनरेश्वरमौलिरत्नरश्मिच्छटापटलपाटलपादपीठे । अस्मिन्महीपरिवृढे पतिते च भूमौ कैर्निन्दितं न भवभङ्गुरभङ्गि जन्म ॥ १०.८५ ॥ ***** गदायुद्धम् ॥ ३ ॥ ***** तस्मिन्नेकादशचमूनाथे भुवि निपातिते । चकम्पे लोलतटिनीरशना वसुधावधूः ॥ १०.८६ ॥ बभूव भयदैर्व्याप्तं दुर्निमित्तशतैर्जगत् । प्रशंसन्तश्च तद्युद्धं प्रययुर्व्योमचारिणः ॥ १०.८७ ॥ भीमो निकारगणनां कुर्वन्कुरुपतेः शिरः । चरणेनास्पृशल्लक्ष्मीविलाससदनं ततः ॥ १०.८८ ॥ तं विलोक्य रुरोदेव पतितं चक्रवर्तिनम् । त्वङ्गद्गदाङ्गदच्छिन्नहारमुक्ताश्रुभिर्मही ॥ १०.८९ ॥ भीमं निरस्य गर्जन्तं धर्मराजः सुयोधनम् । ऊचे राजंस्तवैवायमनयात्सुहृदां क्षयः ॥ १०.९० ॥ दृष्ट्वा शिरः पदा स्पृष्टं भीमेन जगतीभुजः । प्राहोत्तालहलः कोपकरालस्ताललाञ्छनः ॥ १०.९१ ॥ प्रतापतापितरिचोर्यशः शत्रुहृतश्रियः । शिरो व्याजहतस्यास्य कः स्पृशेदपशुः पदा ॥ १०.९२ ॥ इत्युक्त्वा क्रोधशिखिना तं भीमं दग्धुमुद्यतम् । शमयामास कंसारिस्तैस्तैर्विनयभाषितैः ॥ १०.९३ ॥ विषद्युताग्निदोषाणां प्रभावोऽसीति वादिनम् । कृष्णं दुर्योधनोऽवादीत्संस्तम्भ्य रुजमुत्कटाम् ॥ १०.९४ ॥ गोपालबाल मूर्खाणां संज्ञां कृत्वास्मि वञ्चितः । त्वया भीष्ममुखा वीरास्ते व्याजैरेव पातिताः ॥ १०.९५ ॥ भुक्तं सुहृद्भिर्विहृतं कान्ताभिर्हुतमग्र्यजैः । वधः क्षत्रोचितः प्राप्तः कोऽन्योऽस्ति सदृशो मया ॥ १०.९६ ॥ भ्रूभङ्गेन निवासिता वनभुवं शुष्यन्मुखाः शत्रवो दृष्टा श्रीः स्वयमर्पिताग्र्यसुहृदामुष्णीषहारस्मिता । संग्रामेऽप्यपराङ्मुखस्य निधनं दिक्षु प्ररूढं यशः कर्तव्य स्पृहणीयमन्यदिचितं युक्तं किमस्त्यायुषः ॥ १०.९७ ॥ इत्याकर्ण्य वचस्तस्य लज्जिता इव मानिनः । नृपैः सह ययुः पार्था नादयन्तो रथैर्जयम् ॥ १०.९८ ॥ अथावरोप्य प्रथमं फल्गुणं मधुसूदनः । रथादवातरत्पस्चाज्जज्वाल स रथस्ततः ॥ १०.९९ ॥ द्रोणकर्णास्त्रदग्धोऽयमत्यन्तं ज्वलितो रथः । इति पृष्टोऽवदत्पार्थं विस्मितं कालियान्तकः ॥ १०.१०० ॥ श्रुत्वेति संजयाद्राजा दारुणं मोहविह्वलः । शुशोच पुत्रान्वाक्यानि विदुरस्य स्मरन्मुहुः ॥ १०.१०१ ॥ ततः कृष्णमुनौ प्राप्ते कुरुवेश्म हरिर्नृपम् । गान्धारीं चावदत्प्राप्य विसृष्टोऽजातशत्रुणा ॥ १०.१०२ ॥ याचितोऽपिशमं नैच्छत्कौरवो निजदुर्नयात् । न च धर्माच्च्युताः पार्थास्तेन तेन पदं रुषः ॥ १०.१०३ ॥ पुत्रास्ते युवयोरद्य पाण्डुपुत्राः सुरत्विषः । युवाभ्यामेव चोक्तं प्राग्यतो धर्मस्ततो जयः ॥ १०.१०४ ॥ इति प्रसाद्य तौ याते वृष्णिवीरेऽम्बिकासुतः । मुनावाश्वास्य याते च शेषं पप्रच्छ संजयम् ॥ १०.१०५ ॥ सोऽब्रवीदथ पुत्रस्ते वेष्य(प)मानो महीतले । मामूचे पश्य सूदेन माययाहं निपातितः ॥ १०.१०६ ॥ अत्रान्तरे समभ्येत्य द्रौणिहार्दिक्यगौतमाः । ददृशुः कौरवपतिं नीतं कालेन तां दशाम् ॥ १०.१०७ ॥ ततो गुरुसुतः कोपाद्विनिष्पिष्य करे करम् । निःशेषशत्रुनिधने प्रतिज्ञां निःश्वसन्व्यधात् ॥ १०.१०८ ॥ अथ वीरं तमालिङ्ग्य चक्रे सेनापतिं नृपः । न ह्यहंकारशैथिल्यं पर्यन्तेऽप्यभिमानिनाम् ॥ १०.१०९ ॥ प्रलयाम्बुदनिर्घोषं विनद्य द्रोणनन्दनः । निशायां तां रुजा राजा विषमामगमद्दशाम् ॥ १०.११० ॥ ततो गौतमहार्दिक्यगुरुपुत्रा महावनम् । विविशुः कलयन्तोऽन्तः श्रियः कल्लोललोलताम् ॥ १०.१११ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां गदापर्व ॥सौप्तिकपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ११.१ ॥ प्रतापधाम्नि यातेऽस्तं रवौ कमलिनीप्रिये । शोकावकीर्णकेशेन तमोभिरभवन्मही ॥ ११.२ ॥ क्षयं कालेन नीतेऽह्नि शान्ते संध्याचितानले । अस्थिशेषैरिवापूर्णं तारकाभिरभून्नभः ॥ ११.३ ॥ श्यामा प्रत्यग्रदुःखेन प्रसरत्तिमिराञ्जना । बभार तारतरलां नक्षत्राश्रुकणावलीम् ॥ ११.४ ॥ घोरे तस्मिन्निशावक्त्रे घोरसत्त्वघने वने । श्रमान्निद्रामुपगते कृपे स कृतवर्मणि ॥ ११.५ ॥ ध्यायन्दुर्योधनवधं मन्युहालाहलाकुलः । प्रतिज्ञां शत्रुनिधने द्रौणिरेको व्यचिन्तयत् ॥ ११.६ ॥ अत्रान्तरे ददर्शोच्चन्यग्रोधशिखराश्रयम् । वध्यमानमुलूकेन वायसानां च मण्डलम् ॥ ११.७ ॥ काकान्कालबलेनैत्य दृष्ट्वा घूकेन पातितान् । तामेव पाण्डववधे नीतिं द्रौणिरचिन्तयत् ॥ ११.८ ॥ क्रुधा क्रूरां धियं कृत्वा कृपभोजौ विबोध्य सः । उवाच निःश्वसन्दीर्घं दह्यमान इव क्रुधा ॥ ११.९ ॥ राजा राजसहस्राणामेकाकी विषमस्थितिः । व्याजादस्मासु जीवत्सु भीमसेनेन पातितः ॥ ११.१० ॥ शस्त्रं वहद्भिर्मिथ्यैव दृष्टोऽस्माभिः स भूतले । अश्रुपातप्रतीकाराक्षमैः क्लीबतरैरिव ॥ ११.११ ॥ देशकालौ समाश्रित्य वध्यः सर्वात्मना रिपुः । तस्मात्प्रसुप्तानद्यैव सानुगान्हन्मि पाण्डवान् ॥ ११.१२ ॥ श्रुत्वैतत्कूणितमनाः प्रसुप्तवधपातकम् । कृपः कृपाकुलो निन्दन्नभाषत सुतं स्वसुः ॥ ११.१३ ॥ धिगेतत्कुत्सितं युद्धं निश्चेष्टो यत्र हन्यते । भग्नधैर्येऽपि नो वीराः प्रहरन्ति यशस्विनः ॥ ११.१४ ॥ भवानहं च भोजश्च कर्तारः प्रातरेव तत् । पुनर्येन न यास्यामो दुर्योधनवधव्यथाम् ॥ ११.१५ ॥ सुराणामपि पर्याप्ताः संहताः समरे वयम् । प्रवेक्ष्यामो वैरिवनं ज्वलिता इव पावकाः ॥ ११.१६ ॥ गौतमेनेत्यभिहिते संमते कृतवर्मणः । निःश्वसन्साश्रुन्यनः पुनर्द्रैणिरभाषत ॥ ११.१७ ॥ मायोपमा विदग्धेषु निकृत्याविचरस्तु ये । स्पृशन्त्यधर्ममर्यादां न ते तत्फलभागिनः ॥ ११.१८ ॥ अर्जुनेन हतः कर्णः स च शान्तनवो यथा । तत्किं न विदितं लोके शेषं वक्तुं न पार्यते ॥ ११.१९ ॥ अधुना स्वस्ति धर्माय रचितोऽस्मै मयाञ्जलिः । पराभवमिमं तावन्न सहे मर्मदारणम् ॥ ११.२० ॥ द्रौणिर्दारुणसंकल्पमित्युक्त्वा कृतनिश्चयः । रथेन तमसि प्रायाच्छिबिरं कौरवद्विषम् ॥ ११.२१ ॥ कृष्णस्य शासनात्पूर्वं यातेषु शिबिरान्तरम् । सह सात्यकिना योधैः पाण्डवेषु विनानुगैः ॥ ११.२२ ॥ कृपभोजावतिक्रम्य जवाद्द्रौणिरुपागतः । शिबिरद्वारमासाद्य महद्भूतं व्यलोकयत् ॥ ११.२३ ॥ हरिश्मश्रुजटानेत्रं ज्वालानामिव संचयम् । तमसामिव संघातमञ्जनाचलसंनिभम् ॥ ११.२४ ॥ सहस्रशीर्षनयनं सहस्रचरणाद्भुतम्। सर्पयज्ञोपवीताङ्गं सर्पकेयूरकङ्कणम् । भयंकरं भयस्यापि कृतान्तस्येव दैवतम् ॥ ११.२५ ॥ तद्दृष्ट्वा घोरसंरम्भो द्रौणिर्दुर्जयविक्रमः । सर्वायुधावली तस्मै प्राहिणौद्धैर्यभूधरः ॥ ११.२६ ॥ तान्यायुधानि सहसा ज्वलितान्येव तेजसा । बृम्भमाणं महद्भूतं तदासाद्य क्षयं ययुः ॥ ११.२७ ॥ द्रौणिस्ततस्तदाकारमरीचिभ्यो व्यलोकयत् । चक्रायुधसहस्रणि निःसृतानि स विस्मयः ॥ ११.२८ ॥ क्षणाद्ग्रस्तायुधस्तेन गाढानुशयतापितः । प्रस्तुतं मलिनं कर्म निनिन्द स्वयमाकुलः ॥ ११.२९ ॥ स रथादवतीर्याथ प्रयतस्त्रिपुरान्तकम् । शूलिनं शरणं प्रायात्तत्स्तोत्रमुखराननः ॥ ११.३० ॥ आत्मोपहारं रुद्राय तस्मिन्दातुं समुद्यते । ज्वालाकुला हेमवेदी पुरस्तात्प्रत्यदृश्यत ॥ ११.३१ ॥ तदुद्भूतैर्गणैर्घोरैर्नानाप्राणिमुखोदरैः । नानाप्रहरणैर्दीप्तैर्व्योम क्षिप्रमपूरयत् ॥ ११.३२ ॥ ततो वेद्यां महावह्नौ ज्वलिते द्रोणनन्दनः । भक्त्यात्मानं त्रिनेत्राय निवेद्याभ्यपतत्स्वयम् ॥ ११.३३ ॥ तुष्टोऽथ भगवानेत्य स्वयमन्धकसूदनः । तमुवाच स्वमेवांशमुत्तिष्ठाङ्गिरसां वर ॥ ११.३४ ॥ संस्थानाय मयैतावत्कृतं कैटभविद्विषः । आत्गानं विद्धि मे कृष्णं स मे बहुमतः सदा ॥ ११.३५ ॥ कालपक्वास्तु पाञ्चाला नैषां रक्षास्ति कुत्रचित् । गृहाण खड्गमेतेन दारयैतानशङ्कितः ॥ ११.३६ ॥ इत्युक्त्वा भैरवे दीप्तं खड्गं दत्वा तिरोहिते । तदा विकाराद्दुष्प्रेक्ष्यो द्रौणिः शिबिरमाविशत् ॥ ११.३७ ॥ द्वारि भोजकृपौ धृत्वा विद्रुतानां वधाय सः । प्रविश्य शयने शुभ्रे धृष्टद्युम्नं व्यलोकयत् ॥ ११.३८ ॥ तारहारांशुनखरं दीप्तकेसरिसंनिभम् । घूर्णमानशिखैर्दीपैर्विस्मयादिव वीक्षितम् ॥ ११.३९ ॥ अनेकरणसंमर्दश्रान्तैर्निद्राविमोहितैः । अधिष्ठितं बहुभटैर्मुक्तपर्याणवाहनैः ॥ ११.४० ॥ तं दृष्ट्वा कोपशिखिना दह्यमानः स्मरन्पितुः । उत्तिष्ठ रे गुरुघ्नेति द्रौणिरुक्त्वा पदास्पृशत् ॥ ११.४१ ॥ बोधितः सहसा तेन संभ्रमस्वीकृतायुधः । द्रोणपुत्रं परिज्ञाय चकम्पे द्रुपदात्मजः ॥ ११.४२ ॥ द्रौणिस्तमुत्थितं वेगान्माल्यवद्भिः शिरोरुहैः । आकृष्यापातयत्कण्ठे गाढं निष्पीड्य विह्वलम् ॥ ११.४३ ॥ निष्पिष्यमाणः संरम्भाद्रक्तोद्गाराकुलाननः । कुपित्वा पादयोर्द्रैणिं नखैर्दन्तैश्च विस्फुरन् ॥ ११.४४ ॥ शस्त्रेण छिन्धि मां तूर्णं मा पदेनेति गद्गदम् । कण्ठरुद्धस्वरः श्वासादस्फुटाक्षरमभ्यधात् ॥ ११.४५ ॥ तमब्रवीद्द्रोणसुतः पाप पद्भ्यां निहन्यसे । लोकानां शस्त्रपूतानां न पापं गुरुघातिनाम् ॥ ११.४६ ॥ इत्युक्त्वा चरणाघातैर्जर्जरं तमपोथयत् । तस्मिन्हते तद्विमर्दशब्देन बुबुधे जनः ॥ ११.४७ ॥ ***** धृष्टद्युम्नवधः ॥ १ ॥ ***** ततो द्रौणिं समालेक्य रिपुरक्तच्छटाङ्कितम् । पाञ्चाला द्रौपदेयाश्च कालोऽयमिति मेनिरे ॥ ११.४८ ॥ निद्राशेषारुणदृशां शस्त्राण्यानयतां मिथः । क्रोशतां वर्म वर्मेति तेषामासीन्महास्वनः ॥ ११.४९ ॥ क्व गजः क्व रथः क्वाश्वः क्व चापं क्व शिलीमुखाः । इति ब्रुवाणान्खङ्गेन द्रौणिश्चिच्छेद तान्क्रुधा ॥ ११.५० ॥ हत्वोत्तमौजसं पद्भ्यां कण्ठे कठिनविक्रमः । गदाहस्तं युधामन्युं निष्पिपेष विराविणम् ॥ ११.५१ ॥ ततः खङ्गेन शूराणां शिरांसि भुवि पातयन् । कालरात्र्याः स विदधे विनोदं कन्दुकैरिव ॥ ११.५२ ॥ कृष्णासुतानापततो द्रौपदेयानसंभ्रमात् । चकार करवालेन स कालकवलोचितान् ॥ ११.५३ ॥ प्रतिविन्ध्ये हते वीरे सुतसोमे निपातिते । श्रुतकीर्तै शतानीके छिन्ने च श्रुतवर्मणि ॥ ११.५४ ॥ शिखण्डी कृष्टकोदण्डः शरैर्द्रैणिमपूरयत् । द्रोणपुत्रोऽपि खड्गेन क्रुद्धस्तं विदधे द्विधा ॥ ११.५५ ॥ ***** द्रौपदेयशिखण्डिवधः ॥ २ ॥ ***** कोपादाचार्यपुत्रेण वध्यमानाः प्रभद्रकाः । मत्स्यसृञ्जयपाञ्चालाः कालं ददृशुरन्तिके ॥ ११.५६ ॥ असितं रक्तवसनं रक्तमाल्यानुलेपनम् । हसन्तं वीक्ष्य तं वीराः संहारं मेनिरे स्फृटम् ॥ ११.५७ ॥ घनान्धकारे वीराणां रथकुञ्जरवाजिनाम् । योधानां च क्षयं द्वारि चक्रतुर्भोजगौतमौ ॥ ११.५८ ॥ एवमक्षौहिणीं हत्वा वसारक्तानुलेपनः । निर्ययौ रौद्रचरितो द्रौणिर्भैरवविग्रहः ॥ ११.५९ ॥ स गत्वा सहितस्तूर्णं हार्दिक्येन कृपेण च । ददर्श भुवि राजानं भग्नशक्तिं सुयोधनम् ॥ ११.६० ॥ वारयन्तं गदाग्रेण मुहुः क्रव्यादमण्डलम् । व्यथया मर्मदिन्या भक्षयन्तं वसुंधराम् ॥ ११.६१ ॥ शोणितं वदनोद्वान्तं परिमृज्याशु तस्य ते । सर्वपाञ्चलसंहारकथया ववृषुः सुधाम् ॥ ११.६२ ॥ स किंचिच्छेषजीवोऽपि तच्छ्रुत्वा वृत्तकन्धरः । पर्यन्तग्रसिताव्यक्तभाषितैः प्रशशंस तान् ॥ ११.६३ ॥ स परिष्वज्य यत्नेन द्रौणिं साश्रुविलोचनम् । पुनर्नः संगमः स्वर्गे भूयादित्यवदच्छनैः ॥ ११.६४ ॥ अङ्गे विधाय दयितां स गदां सदैव भुक्तां चिरं वसुमतीमवगूह्य दोर्भ्याम् । कर्णावलम्बितबलोद्गतजीवचारो वीरः शनैः सुरवधूप्रणयी बभूव ॥ ११.६५ ॥ ***** दुर्योधनस्वर्गगमनम् ॥ ३ ॥ ***** अत्रान्तरे प्रयातायां क्षपायां क्षपितारयः । जज्ञिरे पाण्डवाः कर्म दारुणं द्रौणिना कृतम् ॥ ११.६६ ॥ मुक्तान्महाभयात्तस्मात्कृष्णा श्रुत्वा हतान्सुतान् । अनुजांश्च सपाञ्चालान्पपात भुवि मूर्च्छिता ॥ ११.६७ ॥ शनकैर्लब्धसंज्ञा सा विलपन्ती सुलोचना । पार्थानां शोकविधुरा हृदयानि व्यदारयत् ॥ ११.६८ ॥ यावन्न विशिखैः कृत्तमुत्तमाङ्गं विकर्मणः । द्रौणेर्दृष्टं मया तावज्जीवितस्यायमञ्जलिः ॥ ११.६९ ॥ इत्युक्त्वा द्रौपदी दुःखाद्वीक्षमाणा वृकोदरम् । नोवाच किंचित्संतापान्मरणे कृतनिश्चया ॥ ११.७० ॥ ततो भीमः प्रियाशोकशूलेनाभ्याहतो हृदि । प्रययौ रथमारुह्य द्रोणपुत्रजिघांसया ॥ ११.७१ ॥ व्रजतस्तस्य कालग्नेरिव लोकान्दिधक्षतः । धूममालाभ्रमं चक्रे ललाटे भ्रुकुटिः क्षणम् ॥ ११.७२ ॥ रौद्रो रुद्राश्रयो द्रौणिः क्रुद्धश्च पवनात्मजः । गच्छामः पृष्ठतस्तस्मादित्यूचे पाण्डवान्हरिः ॥ ११.७३ ॥ ततः किरीटिप्रमुखाः सह सात्यकिना ययुः । रथिनः सेषवः सर्वे पाण्डुपुत्रा युयुत्सवः ॥ ११.७४ ॥ ततस्ते द्रौणिमासाद्य प्रसुप्तवधपातकात् । ध्वस्तच्छायं क्रियाहीनं कोपेनाकुलतां ययुः ॥ ११.७५ ॥ अभिद्रुते भीमसेने द्रौणिं नकुलसारथौ। पादचारी घृताभ्यक्तः सरस्वत्यास्तटे क्षणम् । अपाण्डवं जगत्कर्तुं ब्रह्मशीर्षास्त्रमाददे ॥ ११.७६ ॥ तद्विनाशाय पार्थोऽपि ब्रह्मास्त्रमसृजत्कृती । येनाभवन्दिशो व्याप्ताः कम्पातङ्कतरङ्गिताः ॥ ११.७७ ॥ अत्रान्तरे समभ्यायान्नारदेन सह स्वयम् । मुनिः सत्यवतीसूनुर्भगवान्भूतभावनः ॥ ११.७८ ॥ सोऽब्रवीद्द्रोणतनयं जिष्णुं च क्षयशङ्कितः । अयं दिव्यास्त्रसंमर्दे हतवीरं जगद्दहेत् ॥ ११.७९ ॥ पार्थ संहर दिव्यास्त्रं त्वं च द्रौणे गिरा मम । अकाण्डे मा भवन्त्वेते लोकाः प्रलयभागिनः ॥ ११.८० ॥ इत्युक्ते मुनिना क्षिप्रं संजहारास्त्रमर्जुनः । द्रौणिः प्रयोगकुशलो नेशोऽभूदस्त्रसंहृतौ ॥ ११.८१ ॥ ततः प्रज्वलिते लोके व्यथिते सुरमण्डले । अभिमन्युवधूगर्भे द्रौणिरस्त्रमपातयत् ॥ ११.८२ ॥ भूयस्तत्प्रतिषेधाय पुत्रसंतानवाञ्छया । निन्दन्द्रोणसुतं पार्थस्तदस्त्रं कुपितोऽसृजत् ॥ ११.८३ ॥ ततः कृष्णोऽवदज्जिष्णुं विषण्णं संततिक्षयात् । मा शुचो धैर्यजलधे न ते वंशो विनङ्क्ष्यति ॥ ११.८४ ॥ जात्वेनं जीवयिष्यामि दग्धमप्यस्त्रतेजसा । उत्तरायाः स्थितं गर्भे सौभद्रतनयं शिशुम् ॥ ११.८५ ॥ इति ब्रुवाणे गोविन्दे पार्थास्त्रे ज्वलिते भुवि । उवाच द्रोणतनयं व्यासो देवर्षिणा सह ॥ ११.८६ ॥ त्यज चूडामणिं रक्ष जीवरत्नं महास्त्रतः । अशक्तश्च प्रमादी च जानीषे न यथोचितम् ॥ ११.८७ ॥ वत्सराणां सहस्र त्वं विस्ररोगी समाहितः । दुर्भिक्षव्यञ्जको दुःखी विजने विचरिष्यसि ॥ ११.८८ ॥ इति शप्तो गुरुसुतः कोपाद्व्यासमभाषत । व्यसने पतितः कस्मात्क्षिप्तोऽहं संकटे त्वया ॥ ११.८९ ॥ यत्र यत्र भविष्यामि तत्र तत्र ममानुगः । त्वमपि प्रतिशापेन मुने नित्यं भविष्यसि ॥ ११.९० ॥ इत्युक्त्वास्त्रोपहाराय चूडारत्नं वितीर्य सः । प्रययौ द्रोणतनयो मुनिश्च मुनिना सह ॥ ११.९१ ॥ ततः प्रशान्ते ब्रह्मास्त्रे पाण्डवाः सह शौरिणा । चूडारत्नं समादाय याज्ञसेन्यै न्यवेदयन् ॥ ११.९२ ॥ ***** ऐषीकमस्त्रम् ॥ ४ ॥ ***** एवं प्रसाद्य पाञ्चालीं शोकार्ताः पाण्डुनन्दनाः । पाञ्चालकदनं घोरं ध्यायन्तो न ययुर्वृतिम् ॥ ११.९३ ॥ संजयेनेति कथिते श्रुत्वा राजाम्बिकासुतः । पपात मूर्च्छितो मोहाल्लीनशोकानलः क्षणम् ॥ ११.९४ ॥ तं शीतसलिलापूरैराश्वास्योवाच संजयः । मन्त्रिणश्च प्रियान्पुत्राञ्शोचन्तं व्यथितेन्द्रियम् ॥ ११.९५ ॥ स्वप्नमायाविलसितैः पर्यन्ते शोकमोहदैः । संसारविभ्रमैर्धीराः स्पृश्यन्ते न मनीषिणः ॥ ११.९६ ॥ देवैन्द्रजालिककृतैश्छायाक्रीडनकैरिव । पुत्रैर्धनैश्च दारैश्च न मुह्यन्ति मदाशयाः ॥ ११.९७ ॥ उपेक्षितस्त्वयैवायं दुर्नयाद्बान्धवक्षयः । वृत्ते तस्मिन्नमिथ्यैव शोकं कर्तुमिहार्हसि ॥ ११.९८ ॥ प्रभावप्रभवैर्भावैर्मायाविभवभावितैः । अभावनिष्ठापर्यन्तैः सतां न क्रियते भ्रमः ॥ ११.९९ ॥ स्वकर्ममुद्रिते लोके नियतौ प्रलयोदधौ । कलयामि न कालस्य कश्च तावति वर्तते ॥ ११.१०० ॥ इत्यादि संजयमुखा नृपमुग्रमोहभग्नं स्वयं विहितदुर्नयदृष्टपारम् । हेलावलत्कलभच्ञ्चलकर्णताललोलां भवस्थितिकथामसकृत्तमूचुः ॥ ११.१०१ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां सौप्तिकपर्व ॥स्त्रीपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १२.१ ॥ गान्धारी धृतराष्ट्रश्च राजा व्याकुलमानसौ । हतावथ सुतान्द्रष्टुं सोत्कण्ठाविव जग्मतुः ॥ १२.२ ॥ तत्र तौ विलपन्तौ च क्षिपन्तौ च तनुं भुवि । भगवानथ चाभ्येत्य पाराशर्यो व्यलोकयत् ॥ १२.३ ॥ स दीनं पतितं भूमौ हतपुत्रं नरेश्वरम् । विदुरेण सहोवाच कृष्णेन च कृपाकुलः ॥ १२.४ ॥ अभावः प्राक्च पश्चाच्च देहिनां सततं स्थितः । तेषु मध्यविकारेषु कः श्नेहं कर्तुमर्हसि ॥ १२.५ ॥ अपारेऽस्मिन्भवाम्भोधौ भवन्ति न भवन्ति च । जलबुद्बुदवत्सर्वे कर्मयोगेन जन्तवः ॥ १२.६ ॥ सत्यं भूभारशान्त्यर्थमजायत सुयोधनः । स च यातस्तथा कृत्वा कस्त्वं तस्य स कस्तव ॥ १२.७ ॥ नरेन्द्र मा कृथाः शोकं प्रवृत्तेऽस्मिन्महालये । प्रतीपमेति यातानां कणिकापि न पार्षदाम् ॥ १२.८ ॥ आयासाय प्रयासोऽयं शोकव्यसनसंभवः । अधुना दुःखवृक्षाणां स्नेहो मूलं निवार्यताम् ॥ १२.९ ॥ नमः कालाय यः कोऽपि विद्यते मृत्युना वृतः । कायो वार्धकमायाति स्वयं येन शरीरिणाम् ॥ १२.१० ॥ आत्मापराधात्पुत्रास्ते कालेन कवलीकृताः । तस्मान्न पाण्डपुत्रेभ्यः किल्बिषात्क्रोद्धमर्हसि ॥ १२.११ ॥ धर्मनित्याः कृतधियस्ते धर्मेण क्षतास्तव । पाण्डवा भ्रातरं स्मृत्वा कालुष्यं तेषु मा कृथाः ॥ १२.१२ ॥ गान्धारीं ब्रूहि सहसा मोहे मज्जति नो यथा । एषैवोक्तवती पूर्वं जये धर्मो निबन्धनम् ॥ १२.१३ ॥ इति तेषां गिरा क्षिप्रं समोहं कौरवेश्वरम् । द्रष्टुमभ्याययुः पार्था लज्जानम्रशिरोधराः ॥ १२.१४ ॥ आलिलिङ्ग ततो राजा प्रज्ञाचक्षुर्युधिष्ठिरम् । भीमं मायामयं पश्चात्कृष्णबुद्ध्या विवर्धितम् ॥ १२.१५ ॥ आययौ मारुतिर्द्वेषाद्भुजाभ्यां तेन पीडितः । प्रययौ कणशस्तेन सर्वे विस्मयमाययुः ॥ १२.१६ ॥ धर्मसूनुस्ततो वृद्धां प्रणनाम पतिव्रताम् । गान्धारीं भर्तृसादृश्यात्सदा वस्त्रावृतेक्षणाम् ॥ १२.१७ ॥ अधो निपतितस्तस्याः पादयोर्धर्मनन्दनः । ददाहाङ्गुष्ठयुगलं दृष्टिकोपानलाकुलः ॥ १२.१८ ॥ ततो हतानां दुःखार्ता वल्लभा जगतीभुजाम् । रणमध्यं प्रतिययुर्गान्धारी च स्नुषाकुला ॥ १२.१९ ॥ विलप्य करुणं तत्र विह्वला सुबलात्मजा । बभाषे केशवं सास्रा दिव्यदृष्टिः पतिव्रता ॥ १२.२० ॥ पश्यैतान्कृष्ण मत्पुत्रान्सीमन्तिन्यो रणे हतान् । शोचन्ति याः पुरा दृष्टा न सूर्येण न चेन्दुना ॥ १२.२१ ॥ पश्यान्तःपुरचारीभिरप्सरोभिरिवावृतः । संमुखं निहतः शूरो भग्नोरुस्तनयो मम ॥ १२.२२ ॥ हतनागां हताश्वां च सुयोधनवधूरियम् । क्ष्मां सपत्नीमिवालोक्य पश्य मूर्च्छामुपागता ॥ १२.२३ ॥ लब्धसंज्ञा शनैरेषा परिमृज्य रजश्चिरम् । राजराजस्य महिषी परिपृच्छति वल्लभम् ॥ १२.२४ ॥ उत्सङ्गे मामिवादाय रत्नांशुकवतीं गदाम् । दोर्भ्यां च भुवमालिङ्ग्य कथं सुप्तोऽसि भूपते ॥ १२.२५ ॥ न ते कनकपर्यङ्के विलासशयने वृता । अस्मिन्नरपते सुप्ता रक्तक्षीबा कथं शिवा ॥ १२.२६ ॥ एषः दुःशासनः शेते प्रियो रम्यस्तवानुजः । निपीतं राक्षसेनेव यस्य भीमेन शोणितम् ॥ १२.२७ ॥ अयं ते दयितः पुत्रो लक्ष्मणः शत्रुणा हतः । सजीव इव वक्तुं त्वं नाथ किंचित्समीहते ॥ १२.२८ ॥ दन्तस्तम्भाविव भ्रष्टावनङ्गङ्गनतोरणौ । सरलौ पातितावत्य(?) मन्येते कालदन्तिना ॥ १२.२९ ॥ अयं ते मौलिरुचितश्चिरं मूर्ध्नि सुखोषितः । रोचिष्णुरिह विभ्रष्टः स्पृष्टः कान्तिपरिक्षयात् ॥ १२.३० ॥ पादाभ्यां रुधिरार्द्राभ्यां रणसंचारिणस्तव । वान्तेव सतता पीता राजचूडामणिच्छविः ॥ १२.३१ ॥ लोकपाले त्वयि दिवं याते नन्दनकौतुकात् । धन्याभिमानितेवैका कीर्तिस्त्वदनुयायिनी ॥ १२.३२ ॥ भ्राजिष्णुरत्नवलये दोष्णि कर्पूरपाण्डुरे । कस्यान्यस्य मही यातु शेषविश्रान्तिनिर्वृतिम् ॥ १२.३३ ॥ यः स कङ्कण्झाङ्कारैर्व्यजनैर्विजितो नृपः । क्रव्यादपक्षिवातेने सोऽयमद्यापि वीज्यते ॥ १२.३४ ॥ इति दुर्योधनवधूं क्रोशन्तीं कौरवस्त्रियः । समाकृष्य विवेष्टन्ते पतिताः पश्य भूतले ॥ १२.३५ ॥ इतः सुभद्रा सौभद्रं पुत्रकं पुत्रवत्सला । परिमार्ष्टि रजोदिग्धं स्तनौ दातुमिवोद्यता ॥ १२.३६ ॥ अङ्के शशाङ्कसदृशं कृत्वेयं पत्युरुत्तरा । वदनं बाष्पधाराभिः प्रक्षाल्य परिपृच्छति ॥ १२.३७ ॥ अयि नाथ तथा तत्तदुक्त्वा प्रणयपेशलम् । भूमिमालिङ्ग्य किं शेषे प्रियामद्य विहाय माम् ॥ १२.३८ ॥ गाण्डीवधन्वनः पुत्रश्चक्रपाणेः स्वसुः सुतः । त्वं शक्रसदृशः शौर्ये कथमेको हतः परैः ॥ १२.३९ ॥ इदं ते वदनं कान्तं कमलाकमलोपमम् । नूनमापास्यति स्मेरं धन्यः स्वर्गवधूजनः ॥ १२.४० ॥ नन्वनङ्गतयानङ्गस्त्वय्यभून्नोपमास्पदम् । सोऽयमङ्गवधात्कान्त त्वयाद्य सफलीकृतः ॥ १२.४१ ॥ शशाङ्कशङ्कया शङ्के त्वयि त्रिदिवगामिनि । करोति तारकापङ्क्तिः कण्ठे मुक्तावलीभ्रमम् ॥ १२.४२ ॥ याहं त्वया नववधूः प्रत्यालापं पुरार्थिता । त्वां स्वयं भाष्यमाणां मां कथं न प्रतिभाषसे ॥ १२.४३ ॥ क्व नु सर्वगुणग्रामगणनीयस्य ते गतम् । दाक्षिण्यं स्वर्गललनासक्तो यन्मामुपेक्षसे ॥ १२.४४ ॥ पुनः कर्तुमशक्येऽस्मिन्धातुः सौभाग्यवर्णने । प्रहृतं त्वच्छरीरे यौर्धिक्तान्दग्धविलोचनान् ॥ १२.४५ ॥ कुसुमायुधतुल्यस्य कुसुमायुधतैव ते । नूनं रणेऽभूत्त्वां वीराः सेहिरे कथमन्यथा ॥ १२.४६ ॥ एवं विलापिनीं बालां बलादाकृष्य पुत्रिकाम् । विराटपत्न्यो यान्त्येता रुदन्त्यः पत्युरन्तिकम् ॥ १२.४७ ॥ सानुजः स सुतामात्यो विराटनृपतिर्हतः । वधूभिरावृतो भूमौ दिवीवाप्सरसां गणैः ॥ १२.४८ ॥ एषा द्रोणशच्छिन्नं सुदोष्णा भर्तुराननम् । विलोक्य तारं क्रोशन्ती रुद्धा सख्येव मूर्च्छया ॥ १२.४९ ॥ क्रव्यादलुप्तावयवं पश्य कर्णं वधूजनः । परायणं कौरवाणामालिङ्ग्यालिङ्ग्य शोचति ॥ १२.५० ॥ नाम्नि संकीर्तिते यस्य प्रापुर्निद्रां न शत्रवः । स त्वमद्य हतः शेषे धिक्कालस्य दुरन्तताम् ॥ १२.५१ ॥ जम्भारिरभवद्यस्य वर्मकुण्डलयाचकः । सत्यसंधः कथं कणः कर्णशेषीकृतः खगैः ॥ १२.५२ ॥ निसर्गविसरः सर्गः सर्वथा हतवेधसः । कृत्वा यः शक्रतुल्यत्वं न चक्रे कल्पसाक्षिणम् ॥ १२.५३ ॥ इति प्रकीर्णाभरणाः क्रन्दन्त्यः कर्णयोषितः । दारयन्ति कुचाभोगं वृषसेनस्य मातरः ॥ १२.५४ ॥ पश्य जामातरं कृष्ण हतं मम जयद्रथम् । बाला शोचिति मत्पुत्री न च जानाति शोचितुम् ॥ १२.५५ ॥ एष शल्यो हतः संख्ये रिपुशल्यपराक्रमः । शल्यतामधुना यातः पश्यान्तःपुरयोषिताम् ॥ १२.५६ ॥ पश्यास्य कृष्यते जिह्वा मद्रराजस्य वायसैः । राधेयस्यैष विदधे युधि तेजोवधं यया ॥ १२.५७ ॥ पश्य द्रोणस्य समरे वह्नेः शान्तार्चिषो यथा । संस्कारः क्रियते विप्रैः क्रिमीनुत्सार्य मूर्च्छितान् ॥ १२.५८ ॥ एष भूरिश्रवा वीरः सोमदत्तसुतो हतः । महिष्या शोच्यते वीरश्छिन्नबाहुः किरीटिना ॥ १२.५९ ॥ रणयज्ञमहीयूपे यूपध्वजभुजे तव । निकृते जिष्णुना मन्ये यशो निर्लूनमात्मनः ॥ १२.६० ॥ लक्ष्मीकरेणुकालाने भूभारभुजगेश्वरे । शिवाकृष्टे विरौतीव दोष्णि ते कङ्कणावली ॥ १२.६१ ॥ चन्द्रिकाभरणे हर्म्ये त्वत्प्रेमाभरणाः स्त्रियः । आलिलिङ्ग पुरा सोऽयं विलासाभरणो भुजः ॥ १२.६२ ॥ अर्थिकल्पद्रुमे दोष्णि च्छिन्नेऽस्मिञ्शत्रुयोषिताम् । वैधव्यदीक्षागुरुतां वीर यास्यति कोऽपरः ॥ १२.६३ ॥ हठकण्ठग्रहः प्रौढः को नाम हरिणीदृशाम् । केयूरकान्तिकलिकां कर्णपूरीकरिष्यति ॥ १२.६४ ॥ इति प्रलापिनी वक्ति विह्वला कमलेश्वरम् । प्रवरं भूरियशसं भूरिश्रवसमात्मना ॥ १२.६५ ॥ हितोपदेशविद्वेषी शुकुनिः पश्य भक्ष्यते । शिवाभिरशिवाचारो वेश्याभिरिव वित्तवान् ॥ १२.६६ ॥ पृथिवी क्षपिता क्षिप्रं क्षुद्रैः कर्णान्तगामिभिः । इतः पूर्वमनेनाक्षैरितो बाणैः किरीटिना ॥ १२.६७ ॥ इतः सुदक्षिणस्यैताः प्रियाः काम्बोजभूपतेः । हृदयानि प्रलापेन दारयन्त्यश्मनामपि ॥ १२.६८ ॥ सौभद्रशरनिर्भिन्नं राजपुत्रं बृहद्बलम् । एताः कोमलकामिन्यः शोतन्ति शशिरोचिषम् ॥ १२.६९ ॥ धृष्टद्युम्नसुता दीप्तहेममालाविभूषिताः । भान्त्येते द्रोणनिहता भ्रष्टा विद्याधरा इव ॥ १२.७० ॥ केकयो धृष्टकेतुश्च जयत्सेनश्च मागधः । वृद्धश्च राजा द्रुपदः सामात्यसुतबान्धवः ॥ १२.७१ ॥ अलायुधोऽलम्बुसश्च भगदत्तः श्रुतायुधः । विन्दानुविन्दावावन्त्यौ जलसंधः सुलोचनः ॥ १२.७२ ॥ प्रवराः पार्थिवाश्चान्ये हता वीराः सहस्रशः । लब्धजीवा इवाभान्ति कान्ताभिः परिवारिताः ॥ १२.७३ ॥ शक्तेनापि त्वया कृष्ण यस्मात्कामादुपेक्षिताः । सर्वक्षयाद्वा द्वेषाद्वा सर्वज्ञेन च लीलया ॥ १२.७४ ॥ षङ्विंशे वत्सरे प्राप्ते वृष्णीनां समरे मिथः । तस्मात्तावापि भविता विपुलो बान्धवक्षयः ॥ १२.७५ ॥ तवाप्यनुचितः कोऽपि वधहेतुर्भविष्यति । इत्युक्त्वा तारकरुणं रुरोद सुबलात्मजा ॥ १२.७६ ॥ तामुवाच हसन्कृष्णः स्वेच्छासृष्टलयोदयः । विधिनैतत्पुरादिष्टं पुनरुक्तं त्वयोदितम् ॥ १२.७७ ॥ अवश्यभाविनि शुचं क्षयेऽस्मिन्मा वृथा कृथाः । अवश्यं क्षत्रियसुते हन्ताहं किल विद्विषाम् ॥ १२.७८ ॥ इत्युक्तवति दाशार्हे धृतराष्ट्रो युधिष्ठिरम् । गतिं पप्रच्छ वीराणां परिमाणं च संक्षये ॥ १२.७९ ॥ तमब्रवीद्धर्मराजो लक्षणामधुरं रणे । विंशतिश्च सहस्राणि कोट्यः षडधिकाश्च षट् ॥ १२.८० ॥ वीराणां गणनार्हाणामस्मिन्नायोधने हताः । अप्रहृष्टा हता ये च ते गन्धर्वपुरं गताः ॥ १२.८१ ॥ भयात्पराङ्मुखा ये च ते यक्षत्वमुपागताः । ये त्वखण्डितसत्त्वस्थास्ते ब्रह्मभुवनं श्रिताः ॥ १२.८२ ॥ मेरुपार्श्वं प्रयातास्ते ये पद्भ्यां वाहनैर्हताः । प्रसादाल्लोमशस्यैतन्मुनेः पश्यामि दिव्यदृक् ॥ १२.८३ ॥ इत्युक्त्वा धर्मतनयो हतानां जगतीभुजाम् । बन्धूनां चादिदेशाशु संस्कारं विभवोचितम् ॥ १२.८४ ॥ इन्द्रसेनमुखाः सूताः संजयो विदुरस्तथा । युयुत्सुश्च गिरा तस्य तेषामन्त्यविधौ ययुः ॥ १२.८५ ॥ माल्यैर्वस्त्रैरंलकारैर्भूषितास्ते महारथाः । चितानलेषु निहिताः स्वप्रतापमिवाविशन् ॥ १२.८६ ॥ अथोदतिष्ठन्नारीणां संहतानामितस्ततः । मिथः कण्ठविलग्नानां करुणो रोदनध्वनिः ॥ १२.८७ ॥ धृतराष्ट्रेण सहितः सानुगोऽथ युधिष्ठिरः । अनुयातो नृपस्त्रीभिर्ययौ स्नातुमथापगाम् ॥ १२.८८ ॥ श्रावितः कर्णवृत्तान्तं स मात्रा गूढसंभवम् । भ्रात्रे दुःखाद्ददौ तस्मै बाष्पमिश्रां जलाञ्जलिम् ॥ १२.८९ ॥ स यथाविधि बन्धूनां विधाय स्वोचितां क्रियाम् । आदिदेश नृपस्त्रीणां क्रियायौ पटमण्डपान् ॥ १२.९० ॥ ता भूमिपालललना सरलायताक्ष्यो नेत्राम्बुनिर्झरविनिर्जिततारहाराः । भागीरथीमथ ययुः कलहंसमञ्जुकाञ्चीविराविपुलिनोरुनितम्बबिम्बाः ॥ १२.९१ ॥ इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्त्रीपर्व ॥शान्तिपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १३.१ ॥ कृतोदकं कृताशौचं स्थितं सुरसरित्तटे । मुनयोऽभ्याययुर्द्रष्टुं नारदाद्या युधिष्ठिरम् ॥ १३.२ ॥ तेषु प्राप्तासनार्घ्येषु पूजितेषु पुरोधसा । प्रीत्या प्रोवाच देवर्षिः पृष्ट्वा नृपमनामयम् ॥ १३.३ ॥ दिष्ट्या विराजसे राजन्कुशली निहताहितः । दिष्ट्या शल्यादयो वीरा याता वृत्रसमा क्षयम् ॥ १३.४ ॥ कच्छिन्न बन्धुविरहादवस्थां कातरोचिताम् । मोहादालम्ब्य धैर्यघ्नीं विजयं नाभिनन्दसि ॥ १३.५ ॥ इत्युक्ते दिव्यमुनिना निःश्वस्योवाच धर्मजः । श्मशानसदृशे राज्ये कोऽस्मिन्मोदेत मादृशः ॥ १३.६ ॥ गुरवः सुहृदः पुत्रा भृत्याः संबन्धिबान्धवाः । शरीरशेषैरस्माभिर्घातिता विभवार्थिभिः ॥ १३.७ ॥ यदर्थं राज्यमीहन्ते राजानो हतकण्टकम् । ते हताः स्वजनाः सर्वे गतो निष्फलतां श्रमः ॥ १३.८ ॥ इदं दहति मे चेतो यत्कर्णो विनिपातितः । स हि मे कथितः कुन्त्या भ्राता तपनसंभवः ॥ १३.९ ॥ पुरा विकारजः क्रोधस्तस्मिन्मम पुरःसरः । कुन्त्याः सदृशपादोऽसाविति मार्दवमाययौ ॥ १३.१० ॥ ऐश्वर्यलुब्धैरस्माभिर्निहतः स सहोदरः । नरकापरपर्यायं धिग्राज्यमधुना मम ॥ १३.११ ॥ अस्मदर्थे रहो मात्रा याचितः स महायशाः । काले काले ररक्षास्मान्पतितान्वधगोचरे ॥ १३.१२ ॥ श्रोतुमिच्छामि भगवंस्तस्य शापो यथाभवत् । इति राज्ञा विषण्णेन पृष्टः प्रोवाच नारदः ॥ १३.१३ ॥ युष्मद्देषात्पुरा कर्णो भारद्वाजमयाचत । ब्रह्मास्त्रं तच्च न ददौ द्रोणोऽस्मै फल्गुणप्रियात् ॥ १३.१४ ॥ ज्ञातव्यं ब्राह्मणेनैतदित्युक्तस्तेन दुःखितः । विप्रवेषं विधायाशु जामदग्न्याश्रमं ययौ ॥ १३.१५ ॥ अन्येवासी भृगुभुवः सोऽथ ब्रह्मास्त्रयाचकः । विचचार चिरं धन्वी महेन्द्रगिरिसानुषु ॥ १३.१६ ॥ तं कदाचिद्दिजः कश्चिदज्ञानावाप्तकिल्बिषम् । शशापात्यन्तकुपितो होमधेनुनिकारतः ॥ १३.१७ ॥ मोहादपकृतं यस्माद्धोमधेनोर्मम त्वया । सक्तस्य शत्रुणा तस्माद्भूस्ते चक्रं ग्रसिष्यति ॥ १३.१८ ॥ इति शप्तः स विप्रेण दह्यमान इवानिशम् । आराध्य रामं ब्रह्मास्त्रमवाप विपुलश्रमः ॥ १३.१९ ॥ ततः कदाचित्संजातविस्रमवाप भृगुसंभवः । कर्णस्याङ्के शिरः कृत्वा सुष्वाप व्रतकर्षितः ॥ १३.२० ॥ अत्रान्तरे कृमिस्तीक्ष्णदंष्ट्रोष्ठचरणः कृशः । अदशद्दारुणः कर्णमलर्को नाम दुःसहः ॥ १३.२१ ॥ गुरुप्रबोधचकितो यावत्सेहे स तद्व्यथाम् । तावत्तद्रुधिरासिक्तो निद्रां तत्याज भार्गवः ॥ १३.२२ ॥ किमेतदिति संभ्रान्तः शोणितस्पर्शकूणितः । दष्टं राधेयमालोक्य ददर्श विकृताकृतिम् ॥ १३.२३ ॥ रामेण दृष्टमात्रोऽथ भस्मीभूतः कृमिः क्षणात् । राक्षसो लोहितग्रीवः प्रदीप्ताक्षो बभूव सः ॥ १३.२४ ॥ सोऽब्रवीद्भृगुभार्यायां चापलादभिलाषुकः । गृध्रो नाम सुरारातिः शप्तेऽहं मुनिना पुरा ॥ १३.२५ ॥ तच्छापान्निरयं यातः पापां योनिमिमां विभो । त्वत्संदर्शनपर्यन्तां प्रपन्नः क्षपिता च सा ॥ १३.२६ ॥ इत्युक्त्वा राक्षसे याते कर्णं पप्रच्छ भार्गवः । कस्त्वं नासि द्विजो नूनं क्षत्त्रस्तीव्रव्यथासहः ॥ १३.२७ ॥ श्रुत्वैतच्चकितः कर्णो निजं तस्मै न्यवेदयत् । कुलं नाम च येनाशु तं शशाप रुषा गुरुः ॥ १३.२८ ॥ ब्राह्मणच्चद्मना यस्माद्ब्रह्मास्त्रं प्राप्तवानसि । तस्मात्तवैतत्पर्यन्ते विनाशमुपयास्यति ॥ १३.२९ ॥ निरस्तो भार्गवेणेति कर्णः प्राप्य सुयोधनम् । युष्मत्संघर्षसौहार्दात्तेनाङ्गेषु कृतः पतिः ॥ १३.३० ॥ चित्राङ्गदस्य तनयां कलिङ्गनृपतेः पुरा । तद्बाहुबलमाश्रित्य जहार धृतराष्ट्रजः ॥ १३.३१ ॥ तस्मिन्स्वयंवरे कर्णः कुपितं राजमण्डलम् । याते दुर्योधने पूर्वमेको दर्पदयोधयत् ॥ १३.३२ ॥ जित्वा समस्तभूपालाञ्जरासंधं यशोनिधिः । संदेहदोलामनयन्नियुद्धेन बलोद्धतः ॥ १३.३३ ॥ जरासंधो ददौ तस्मै मालिनीं नगरीं जितः । अन्ये च तत्यजुर्वीरा भागं भागं नरेश्वराः ॥ १३.३४ ॥ वञ्चितः स सुरेन्द्रेण वर्मकुण्डलहारिणा । शप्तः पूर्वं द्विजेन्द्रेण गुरुणा भार्गवेन च ॥ १३.३५ ॥ प्राज्ञयामन्त्रितः कुन्त्या गाङ्गेयेन तिरस्कृतः । शल्येन तेजसः शान्त्यै श्रावितः परुषा गिरः ॥ १३.३६ ॥ हतः कृष्णधिया धीरो दिव्यास्त्रैः शक्रजन्मना । अन्यथा समरे हन्यात्कस्तमूर्जितविक्रमम् ॥ १३.३७ ॥ नारदेनेति कथिते शोकार्तं धर्मनन्दनम् । उवाच कुन्ती धैर्येण विधूय तनयव्यथाम् ॥ १३.३८ ॥ रविणाप्यर्थितः संधिं बुबुधे न विधेर्वशात् । युष्मद्द्वेषी स सततं मया स्वयमुपेक्षितः ॥ १३.३९ ॥ यातः स सूर्यसदनं संमुखं समरे हतः । मा शुचः प्राप्तमधुना भुङ्क्ष्व राज्यमनाकुलः ॥ १३.४० ॥ न लेभे शर्म विपुलान्कर्णस्य कलयन्गुणान् । सोऽब्रवीद्गूहनान्मातुरज्ञातोऽस्माभिरग्रजः ॥ १३.४१ ॥ यस्मात्तस्माद्भविष्यन्ति च्छिन्नसत्त्वा सदा स्त्रियः । भैक्ष्येण फलमूलैर्वा वृत्तयः सन्त्यवारिताः ॥ १३.४२ ॥ तास्त्यक्ताः कथमस्माभिर्घोरः सर्वक्षयः कृतः । लोभाद्धर्मं परित्यज्य प्रज्ञाहीनैरभिक्षवत् ॥ १३.४३ ॥ ध्यात्वास्माभिः कुलाचारं विक्रीता त्रिदिवे गतिः । अहो श्वभिरिवास्माभिर्घोरः सर्वक्षयः कृतः ॥ १३.४४ ॥ अङ्गक्षयावधि क्षुद्रैः कलहो विपुलः कृतः । मित्त्रबनधुवियोगोग्रग्राहसंसारवारिधिम् ॥ १३.४५ ॥ संगत्यागप्लवो नैष तरामि वितरस्पृहः । अर्जुनः पृथिवीं वीरो रक्षत्वस्मासु गौरवात् ॥ १३.४६ ॥ त्यजाम्यायासविरसामेतां कुत्सितजीविकाम् । इत्युक्त्वति संतप्ते धर्मपुत्रे धनंजयः ॥ १३.४७ ॥ उवाच कोपताम्राक्षः क्षणमालोकयन्क्षितिम् । अहो नु देवशप्तानां दुःखान्यन्ते सुखान्यति ॥ १३.४८ ॥ तत्सर्वेष्वपि शोचन्ति सर्वथा विधिवञ्चिताः । हासाय साधुगोष्ठीषु संन्यासोऽयं तवाधुना ॥ १३.४९ ॥ नष्टामर्थयमानस्य प्राप्तां च त्यजतः श्रियम् । अवस्थाविपरीतेषु क्लीबकार्येषु मज्जताम् ॥ १३.५० ॥ संन्यासो दीर्घसूत्राणामालस्यमभिधीयते । लज्जाकरमतो लोके किमन्यत्प्राज्ञगर्हितम् ॥ १३.५१ ॥ यत्सर्वं त्यजति क्षिप्रं नरः क्षीब इवाम्बरम् । अपूर्वमिदमारब्धं भवता व्यसनाधिकम् ॥ १३.५२ ॥ न कदाचिच्छ्रुतोऽस्माभिः किल भिक्षाशनो नृपः । क्रमप्राप्तामिमां लक्ष्मीं भज राजन्नविक्रियः ॥ १३.५३ ॥ धनिनामेव धन्यानां यज्ञदानादिकाः क्रियाः । यथा हि शोच्यस्त्यक्तार्थो न तथा त्यक्तजीवितः ॥ १३.५४ ॥ व्यसुर्मुहूर्तं निधनो निर्धनस्तु सदा मृतः । इमां वसुमतीं राजन्मान्धातृनहुषोपमः ॥ १३.५५ ॥ अवाप्य विविधैर्यज्ञैर्यजस्व बहुदक्षिणैः । इति शक्रसुतेनोक्तो धर्मसूनुरभाषत ॥ १३.५६ ॥ श्रोतुमर्हसि मे पार्थ हित्वा ग्राम्यसुखस्पृहाम् । शीर्णपर्णलवाहारः समः शान्तप्रियाप्रियः ॥ १३.५७ ॥ स ब्रह्मचारी विपिने कुरङ्गाणां विहारिणाम् । धिया न चिन्तये किंचिन्मौनी विगलिताग्रहः ॥ १३.५८ ॥ निराहारो भविष्यामि संसारोच्छित्तये मुनिः । इति ब्रुवाणं राजानमभ्यधान्मारुतात्मजः ॥ १३.५९ ॥ बत देव जडस्येव बुद्धिस्ते दुर्ग्रहे दृढा । अघातयित्वा पृथिवीं किं नैषा धीस्त्वया कृताः ॥ १३.६० ॥ किं जलाहृतयन्त्रेण निर्दग्धे नगरेऽग्निना । राजन्न पश्चिमवयाः सर्वत्यागी न शोभसे ॥ १३.६१ ॥ मधुमासु इवाशोकः सहसा शुष्कपल्लवः । पाप्तां पाणपणेनाथ श्रमेण पृथिवीमिमाम् ॥ १३.६२ ॥ त्यजतस्तव सावज्ञं मोहादन्यत्किमुच्यते । विधूय विघ्नसंमर्दमास्थाय स चिरान्निधिम् ॥ १३.६३ ॥ पदा क्षिपसि किं राजन्गतं न प्राप्यते पुनः । तैस्तैः प्राणपरित्यगैः कान्तमाहृत्य गत्वराम् ॥ १३.६४ ॥ मधुमत्तो यथा शेते तथा त्वं कर्तुमुद्यतः । संन्यासविप्रलब्धात्मा न स्थितिं हातुमर्हसि ॥ १३.६५ ॥ मुक्ता वृक्षा न दृश्यन्ते मोक्षश्चेत्त्यक्तकर्मणाम् । किं वान्यत्पतिताः सर्वे तदैव व्यसने वयम् ॥ १३.६६ ॥ यदैव त्वं ग्रामकामस्त्वं धात्रा ज्येष्ठः कृतोऽसि नः । पुरा वने ग्रामकामस्त्वं ग्रामेऽद्य वनोत्सुकः ॥ १३.६७ ॥ तिष्ठत्यङ्के न च स्कनधे कष्टं बाल इवातुरः । सत्त्वशीलाः स्वकर्मस्था मुच्यन्ते गृहमेधिनः ॥ १३.६८ ॥ वने कुरङ्गमातङ्गा न तु दृष्टा दिवं गताः । इत्युक्ते बीमसेनेन पुनरूचे धनंजयः ॥ १३.६९ ॥ राजन्नस्ति गृहे मोक्षो धन्यानां विघसाशिनाम् । अजातश्मश्रवो बालाः पुरा ब्राह्मणपुत्रकाः ॥ १३.७० ॥ अकाले श्रितवैराग्या वनमेत्य प्रवव्रजुः । संजातकरुमस्तेषु पक्षिरूपी पुरंदरः ॥ १३.७१ ॥ प्रशशंस तदभ्यासे गृहस्थान्विघसाशिनः । हिरण्मयस्य शुकनेस्ते श्रुत्वा भाषितं द्विजाः ॥ १३.७२ ॥ आत्मानं मेनिरे मूर्खाः प्रहृष्टा विघसाशिनम् । शकुनिः सोऽथ तैः पृष्टो जगाद विहसन्निव ॥ १३.७३ ॥ रूक्षाः कृशा मलादिग्धा विपिने कष्टवृत्तयः । दुःखैकभागिनो नित्यं न यूयं विघसासिनः ॥ १३.७४ ॥ सायं प्रातर्विभज्यान्नं विधिवद्गृहमेधिनः । भृत्यार्थिशेषं येऽश्नन्ति ते धन्या विघसाशिनः ॥ १३.७५ ॥ तेषां पुण्यैरपर्यन्तैर्दिवि लोकाः सनातनाः । गृहादाश्रमिणः सर्वे जीवन्त्यभ्रादिव प्रजाः ॥ १३.७६ ॥ एवं ते बोधिता युक्त्वा स्वगरूपेण वज्रिणा । वनवासं परित्यज्य द्विजाः स्वगृहमाययुः ॥ १३.७७ ॥ गतिज्ञः सर्वधर्माणामाचार्याणां च तत्त्ववित् । त्वमप्येवं महीपाल न स्थितिं त्यक्तुमर्हसि ॥ १३.७८ ॥ अर्जुनेनेति कथिते माद्रीपुत्रावथोचतुः । भज राज्यमनायासमिदमुद्धृतकण्टकम् ॥ १३.७९ ॥ साम्राज्यविजयी यज्वा पाहि भूमिपते प्रजाः । यमाभ्यामित्यभिहिते प्रिया प्रणयिनी प्रियम् ॥ १३.८० ॥ द्रौपदी धर्मतनयं बभाषे वल्गुवादिनी । त्वदाज्ञाकारिणो वीरा भ्रातरस्त्रिदशत्विषः ॥ १३.८१ ॥ अनुत्साहेन ते पश्य लिखन्त्येते मृषा भुवम् । यदेतैर्दुष्करं कर्म समरे कृतमोजसा ॥ १३.८२ ॥ तदद्य राज्यभागेन सफलं कर्तुमर्हसि । अधोमुखानां श्वसतां निष्फलारम्भदुःखिनाम् ॥ १३.८३ ॥ प्रणयैर्मानयैतेषामभिननद्य पराक्रमम् । अक्लीबचरितो राजन्राज्यं निजभुजार्जितम् ॥ १३.८४ ॥ भजस्व विजयोत्थानां न क्लीबाः संपदां पदम् । इत्युक्ते कृष्णया जिष्णुः पुनर्नृपमभाषत ॥ १३.८५ ॥ लोकस्य पालनात्सम्यग्राजानः स्वर्गगामिनः । स्वधर्मेषु प्रवर्तन्ते राजदण्डभयात्प्रजाः ॥ १३.८६ ॥ मिथो मत्स्या इवाश्नन्ति जना दण्डविवर्जिताः । यत्र संनिहितो दण्डः श्यामो लोहितलोचनः ॥ १३.८७ ॥ तत्र वेदैश्च यज्ञैश्च वर्धन्ते धर्मसंपदः । तैस्तैस्तपोभिरुचितैर्यत्फलं शान्ततोजसाम् ॥ १३.८८ ॥ तदेव दण्डधारस्य धर्मभ्रातुर्महीभृतः । जनकं राज्यविमुखं यियासुं काननं पुरा ॥ १३.८९ ॥ उवाच पत्नी प्रणयान्मधुरं धर्मवादिनी । राजन्वने न मोक्षोऽस्ति बन्धो नास्ति गृहेषु च ॥ १३.९० ॥ स्वकर्मणि प्रवृत्तानामपवर्गो विवेकिनाम् । अमुण्डितस्पृहा मुण्डा बहिरन्तः कषायिणः ॥ १३.९१ ॥ दम्भधर्मध्वजा लोके कथ्यन्ते धर्मवादिभिः । तस्माद्राज्येऽपि भवता वर्तमानेन सर्वदा ॥ १३.९२ ॥ लभ्यः सत्यमसक्तेन सुखिना संसृतिक्षयः । इत्युक्तो मैथिलः पत्न्या जीवन्मुक्तदशां श्रितः ॥ १३.९३ ॥ ययावत्यक्तराज्योऽपि परमं धाम शाश्वतम् । फल्गुणेनेति कथिते देवस्थाने प्रशंसति ॥ १३.९४ ॥ मुनिः प्रवृत्तधर्मं च कृष्णद्वैपायनोऽब्रवीत् । प्रजानां पालनं सम्यक्स्वधर्मस्ते महीपते ॥ १३.९५ ॥ अरण्यगमनं राज्ञामकाले स्थितिविप्लवः । सिद्धिं प्रकृतिनो(तो) याताः सुद्युम्नप्रमुखा नृपाः ॥ १३.९६ ॥ तपःक्लेशैरसंस्पृष्ट यथावद्दण्डधारणात् । भ्रातरौ प्राड्मुनिवरौ श्रुतिस्मृतिविशारदौ ॥ १३.९७ ॥ अभूतां शङ्खलिखितावाचारनिशितव्रतौ । कदाचिदाश्रमे भ्रातुः स्वयमादाय पादपात् ॥ १३.९८ ॥ फलानि लिखितो मोहाद्भुक्तवान्प्रणयादिव । तमभ्येत्याब्रवीच्छङ्खो धर्मभ्रंशभयाकुलः ॥ १३.९९ ॥ स्तैन्यमेतन्न जानीषे कस्मात्परफलाशनम् । गच्छ पापं कृतं भ्रातः स्वयं राज्ञे निवेदय ॥ १३.१०० ॥ इत्युक्तो लिखितस्तेन सुद्यम्नं वसुधाधिपम् । श्रुत्वाचचक्षे दण्डार्थीं स स्वयं फलभक्षणम् ॥ १३.१०१ ॥ तमभ्यधात्क्षितिपतिर्भगवन्विपुलव्रताः । यूयं प्रमाणं धर्माणां शुचिर्गच्छ वरान्मम ॥ १३.१०२ ॥ इत्युच्यमानो राज्ञापि दण्डमेव पुनः पुनः । सोऽयाचत सदाचारभ्रंशभीरुर्नरेश्वरम् ॥ १३.१०३ ॥ ततस्तस्य करच्छेदमादिदेश महीपतिः । छिन्नहस्तः स च ययौ प्रहृष्टो भ्रातुरन्तिकम् ॥ १३.१०४ ॥ तद्गिरा च पुनर्दद्यां स्नात्वा जातकरद्वयः । स बभूव तपोयोगात्प्रशान्तानुशयज्वरः ॥ १३.१०५ ॥ सुद्युम्नोऽपि प्रजानाथः सम्यग्दण्डस्य धारणात् । तपःसमुचितांल्लोकानवाप यशसां निधिः ॥ १३.१०६ ॥ ***** सुद्युम्नोपाख्यानम् ॥ १ ॥ ***** तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः । क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः ॥ १३.१०७ ॥ भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल । लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः ॥ १३.१०८ ॥ उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना । दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम् ॥ १३.१०९ ॥ शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् । दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम् ॥ १३.११० ॥ दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् । फलानामिव कालज्ञः कोऽनुशोचति तत्त्वधीः ॥ १३.१११ ॥ जनकेन पुरा पृष्टो जगाद ब्राह्मणोऽश्मकः । स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः ॥ १३.११२ ॥ न कश्चिद्दृश्यतेऽत्येतुं स्थावरेषु चरेषु च । शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत् ॥ १३.११३ ॥ धनमायुः शरीरं च जातिस्तरुणता तथा । भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम् ॥ १३.११४ ॥ उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः । भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च ॥ १३.११५ ॥ हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् । यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा ॥ १३.११६ ॥ स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः । जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः ॥ १३.११७ ॥ धनिनो व्याधिसंतप्ता दरिद्राश्च निरामयाः । आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम् ॥ १३.११८ ॥ मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः । भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः ॥ १३.११९ ॥ अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः । न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः ॥ १३.१२० ॥ श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् । तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः ॥ १३.१२१ ॥ कालानिलविलोलानां देहिनां भवकानने । द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः ॥ १३.१२२ ॥ अकस्मात्संगतो नाम यद्यकस्माद्विनश्यन्ति । शोकः किं तत्र जन्तूनां सततं हि गतागतम् ॥ १३.१२३ ॥ न वियोगेषु संतापः कार्यः किल विवेकिभिः । अभावानुभवे भावा भवे हि क्षणभङ्गिनः ॥ १३.१२४ ॥ अश्मकेनेति कथितं कथयित्वा मुनीश्वरः । विरराम समालोक्य गाढशोक युधिष्ठिरम् ॥ १३.१२५ ॥ ***** अश्मकगीता ॥ २ ॥ ***** अथार्जुनेन प्रणयात्प्रेरितः पुष्करेक्षणः । भगवान्कैटभारातिर्धर्मसूनुभाषत ॥ १३.१२६ ॥ विषादं मा वृथा राजञ्शरीरोच्छोषणं कृथाः । तेषां हतानां वीराणां न शोकात्पुनरागमः ॥ १३.१२७ ॥ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १३.१२८ ॥ नूनमक्षयमात्मानं मोहात्सर्वोऽभिमन्यते । यत्पुरःस्थितनाशोऽपि नष्टञ्शोचति नश्वरः ॥ १३.१२९ ॥ ते जनास्ते प्रभावाश्च ताश्च प्रज्वलिताः श्रियः । हेलया किल कालेन प्रापिताः स्मृतिशेषताम् ॥ १३.१३० ॥ सृञ्जयं नाम भूपालं भगवानेष नारदः । कृपयाश्वासयन्नूचे पुत्रशोकाकुलं पुरा ॥ १३.१३१ ॥ राजन्प्राप्तावधिं पुत्रं यातं किमनुशोचसि । सर्वं जगत्सहास्माभिः पर्यन्ते न भविष्यति ॥ १३.१३२ ॥ मतुत्तः पृथिवीपालः कालेन निधनं गतः । यस्यासन्भुवि गीर्वाणाः सेन्द्रा यज्ञसभासदाः ॥ १३.१३३ ॥ ववर्ष कनकं यस्मै वत्सरं पाकशासनः । अभूद्बृहस्पतिभ्राता संवर्तो यस्य याजकः ॥ १३.१३४ ॥ सुहोत्रश्च महीनाथः कथाशेषत्वमागतः । यो यथार्थां वसुमतीं चक्रे काञ्चनवृष्टिभिः ॥ १३.१३५ ॥ बृहद्रथश्च नृपतिर्यातोऽस्तं रथिनां वरः । यस्य यज्ञे सुरपतिः सोमं पीत्वा मुदं ययौ ॥ १३.१३६ ॥ शिबिरौशीनरः पृथ्वीमेकच्छत्रां शशास यः । स धुर्यः सर्वदात्तॄणां प्रयातः कीर्तिशेषताम् ॥ १३.१३७ ॥ सहस्रेणाश्वमेधानां राजसूयशतेन च । ईजे यः सोऽपि भरतः कालेन त्रिदिवं गतः ॥ १३.१३८ ॥ स च दाशराथी रामो दशकण्ठकुलान्तकः । यातः पर्यन्तपदवीं गीयमानगुणः सुरैः ॥ १३.१३९ ॥ भगीरथश्च भूपालस्तपसा यस्जाह्नवी । अवाप शंकरशिरः स कालस्येच्छया गतः ॥ १३.१४० ॥ सोऽपि स्मृतिदशां प्राप्तो दिलीपः पृथिवीपतिः । यूपे हिरण्मये यस्य ननृतुस्त्रिदिवौकसः ॥ १३.१४१ ॥ अयोनिजश्च मांधाता स सर्वविजयी नृपः । गतः शक्रादयो देवा यस्यासन्कान्तविक्रमे ॥ १३.१४२ ॥ ययातिरपि कालेन क्ष्मापालः प्रलयं गतः । देवासुररणे वीरो यो जघानामरद्विषः ॥ १३.१४३ ॥ यशः शरीरमविशत्सोऽम्बरीषश्च पार्थिवः । यस्य शासनमम्लानं नृपा माल्यमिवावहन् ॥ १३.१४४ ॥ शशबिन्दुर्नरपतिः सोऽप्यन्तपदमाश्रितः । अभूत्कोटिशतं यस्य पुत्राणां शक्रवर्चसाम् ॥ १३.१४५ ॥ गतो गयश्च नृपतिर्यः काञ्चनमयीं महीम् । प्रददौ यस्य संख्यां च यज्ञानां न प्रचक्षते ॥ १३.१४६ ॥ प्रयातो रन्तिदेवश्च यज्ञेषु पशुचर्मभिः । स्रुतैः प्रवर्तिता तेन पुण्या चर्मण्वती नदी ॥ १३.१४७ ॥ अतीतः स च भूपालः सगरो येन सागराः । षष्ट्या पुत्रसहस्राणां कृतास्तुरगरक्षिणाम् ॥ १३.१४८ ॥ वैन्यश्च यो धनुष्कोट्या पर्वतान्करोत्पृथक् । सोऽपि शक्राधिपो राजा प्रियं तत्याज विग्रहम् ॥ १३.१४९ ॥ एते चान्ये च भूपालाः कालेन कवलीकृताः । मा शचस्तव मद्वाक्यात्पुत्रः सृञ्जय जीवतु ॥ १३.१५० ॥ इत्युक्त्वा नारदो राज्ञः कनकष्ठीविनं सुतम् । तं सहस्रायुषं चक्रे जीवयित्वा कृपानिधिः ॥ १३.१५१ ॥ ***** षोडशराजकीयम् ॥ ३ ॥ ***** कथं स काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् । पृष्टो धर्मसुतेनेति पुनरुचे चतुर्भुजः ॥ १३.१५२ ॥ सृञ्जयस्य क्षितिपतेस्तथा नारदपर्वतौ । देवर्षी तस्थतुर्गेहे मर्त्यलोकविहारिणौ ॥ १३.१५३ ॥ वक्तव्यं हृद्गतं सर्वं मिथस्ताविति संविदम् । चक्रतुस्तत्र सहितौ प्रीत्या प्रणयशालिनौ ॥ १३.१५४ ॥ सॄञ्जयस्तत्सपर्यायै कन्यां लावण्यभूषणाम् । यथार्थनाम्नीं तनयां सुकुमारीं समादिशत् ॥ १३.१५५ ॥ बालां परिचरन्तीं तां हरिणीहारिलोचनाम् । निर्वर्णयन्ननिमिषो नारदोऽबूत्स्मराकुलः ॥ १३.१५६ ॥ तं तस्य हृद्गतं भावं गूहमानस्य लज्जया । स्वस्रीयः पर्वतः क्षिप्रं बुबुधे ज्ञानचक्षुषा ॥ १३.१५७ ॥ मर्यादाभ्रंशकुपितः स शशापाथ मातुलम् । पतिर्वानररूपोऽस्याः सुकुमार्या भविष्यसि ॥ १३.१५८ ॥ इति तेन रुषा शप्तः कोपात्तमपि नारदः । शशापाश्वर्गगो भूयाद्भवानिति सुतं स्वसुः ॥ १३.१५९ ॥ वितीर्णां सृञ्जयेनाथ कन्यां कालेन नारदः । तां प्राप्योद्वाहसमये क्षणाच्चासीत्तथविधः ॥ १३.१६० ॥ सापि तद्विधमासाद्य भर्तारं नारदं सती । अनन्यमनसा मेने तं नेत्रामृतनिर्झरम् ॥ १३.१६१ ॥ शमयित्वा मिथः शापं प्रशान्ते मन्युविप्लवे । प्रीत्या बभूवतुः स्वस्थौ तौ परित्यज्य विक्रियाम् ॥ १३.१६२ ॥ त्यक्तवानररूपं च सुकुमारी पतिव्रता । शङ्किता नारदं भेजे चिरेण ज्ञाततत्कथा ॥ १३.१६३ ॥ अतः शेषां कथामेष स्वयं वदतु नारदः । इत्युक्त्वा विरते कृष्णे तमपृच्छद्युधिष्ठिरः ॥ १३.१६४ ॥ मुनिस्तेनाब्रवीत्पृष्टस्तथाहं पर्वतानुगः । उषित्वा सृञ्जयगृहे परितोषमुपागतः ॥ १३.१६५ ॥ अस्मद्वरात्ततो राज्ञः सृञ्जयस्य सुतो गतः । यथार्थं काञ्चनष्ठीवी न सेहे तं शतक्रतुः ॥ १३.१६६ ॥ तं शिशुं जाह्नवीतीरे केलिसक्तं यदृच्छया । अघातयत्सुरपतिर्वज्रेण व्याघ्ररूपिणा ॥ १३.१६७ ॥ सृञ्जयस्तं हतं दृष्ट्वा पुत्रं राजीवलोचनम् । शुशोच विषमायासमूर्छाविह्वलमानसः ॥ १३.१६८ ॥ प्रलापमुखरं क्ष्मापं तं विलोक्याहमाकुलम् । कृपयाजीवयं तस्य स्वर्णष्ठीविनमात्मजम् ॥ १३.१६९ ॥ मद्वरात्स सहस्रायुर्भुक्त्वा वसुमतीमिमाम् । कालेन यातस्त्रिदिवं स्थायिनो न हि देहिनः ॥ १३.१७० ॥ ***** स्वर्णष्ठीव्युपाख्यानम् ॥ ४ ॥ ***** नारदेनेति कथिते व्यासेनापि मुहुर्मुहुः । बोधितो धर्मतनयः शोकार्तः पुनरब्रवीत् ॥ १३.१७१ ॥ लोभान्धं पतितं धिङ्भामस्मिन्किल्बिषसंकटे । भोगाशया कृतो येन गुरुबन्धुसुतक्षयः ॥ १३.१७२ ॥ पुनः पुनरिमां हुत्वा वह्नौ पातकिनीं तनुम् । क्षयं यास्यति मन्ये नो न भीष्मवधपातकम् ॥ १३.१७३ ॥ इति शोकानलक्रान्तं विलपन्तं युधिष्ठिरम् । उवाच लोकस्थितये पराशरसुतो मुनिः ॥ १३.१७४ ॥ संग्रामजीविनां राज्ञां धर्मः शत्रुवधः सदा । कृत्वा कुलोचितं कर्म मा विषादं वृथा कृथाः ॥ १३.१७५ ॥ कीर्तनैरनुतापैश्च प्रायश्चित्तैर्महाबलैः । दानैस्तीर्थाभिषेकैश्च पापानामस्ति निष्कृतिः ॥ १३.१७६ ॥ निजधर्मपरित्यागात्त्वं तु राजन्सकल्मषः । यजस्व हयमेधेन मिथ्या यदि विशङ्कसे ॥ १३.१७७ ॥ प्रजाः पालय विस्रब्धं हतनाथाश्च योषितः । निहातारातिपुत्राणां पुत्रवत्पश्य कन्यकाः ॥ १३.१७८ ॥ इति ब्रुवाणो भगवान्राज्ञा पृष्टो मुनिः पुनः । उवाच सर्वपापानां प्रशान्तिं शान्तविप्लवः ॥ १३.१७९ ॥ सत्कर्मणामकरणान्निन्दितानां च सेवनात् । पश्चात्तापमनासाद्य प्रायश्चित्तं नरोर्ऽहति ॥ १३.१८० ॥ कपाली द्वादश समाश्चरन्भैक्ष्यमसंवृतः । ब्रह्महत्याभयात्तीव्राद्व्रतान्ते मुच्यते नरः ॥ १३.१८१ ॥ एतत्तुल्यानि पापानि यज्ञैर्विपुलदक्षिणैः । गोसहस्रप्रदानैश्च तरन्ति किल देहिनः ॥ १३.१८२ ॥ सुरापैश्चेर्यत पापं पीत्वाग्निसदृशीं सुराम् । वह्निवर्णशिखाशायी मुच्यते गुरुतल्पगः ॥ १३.१८३ ॥ भृगुवह्निनिपातेन महाप्रस्थानकेन च । महीदानेन दातॄणां क्षीयते गुरुपातकम् ॥ १३.१८४ ॥ प्रायश्चित्तं न तु स्त्रीणां रजसा संवृता हिताः । महौघेनेव वाहिन्यो भवन्ति विमलाशयाः ॥ १३.१८५ ॥ भक्ष्याभक्ष्यविचारेण कार्याकार्यविभेदतः । विहिताविहितोदीर्णः सूक्ष्मोऽयं धर्मसंकरः ॥ १३.१८६ ॥ अभिनन्द्य निजं राज्यं स्वीकृत्य प्रकृतीस्तथा । गच्छ शान्तनवं भीष्मं स ते धर्मान्प्रवक्ष्यति ॥ १३.१८७ ॥ इति द्वैपायनेनोक्तः कृष्णेन च विबोधितः । धृतराष्ट्रं पुरस्कृत्य नगरं सानुगोऽविशत् ॥ १३.१८८ ॥ पूज्यमानः प्रकृतिभिर्गीयमानश्च मागधैः । राजधानीं समासाद्य विवेश रुचिरां सभाम् ॥ १३.१८९ ॥ उपस्थितान्स्वयं तत्र ब्राह्मणान्विपुलाशिषः । अपूजयत्पुरस्कृत्य धौम्यं धुर्यं पुरोधसाम् ॥ १३.१९० ॥ ***** युधिष्ठिरनगरप्रवेशः ॥ ५ ॥ ***** अत्रान्तरे त्रिदण्डाङ्कस्त्रिशिखः कपटो मुनिः । सुहृद्दुर्योधनस्यायाच्चार्वाको नाम राश्रसः ॥ १३.१९१ ॥ सोऽब्रवीद्धर्मजं राजन्वच्मि त्वां ब्राह्मणाज्ञया । बन्धुमित्त्रद्रुहः किं ते राज्येन ध्वस्ततेजसः ॥ १३.१९२ ॥ इति ब्रुवाणे चार्वाके विषण्णे च युधिष्ठिरे । ब्राह्मणास्ते क्रुधाविष्टा जज्ञिरे ज्ञानचक्षुषः ॥ १३.१९३ ॥ सखा दुर्योधनस्यायं चार्वाको नाम राक्षसः । उक्त्वेति तं द्विजाश्चक्रुर्हुंकारेणैव भस्मसात् ॥ १३.१९४ ॥ तस्मिन्ब्राह्मणकोपेन निर्दग्धे रजनीचरे । उवाच विहसञ्शौरिरमृतं विकिरन्निव ॥ १३.१९५ ॥ अवध्यः सर्वभूतानां तपस्वी वेधसो वरात् । एधो ब्राह्मणकोपाग्नेर्बभूवैष निशाचरः ॥ १३.१९६ ॥ सोऽयं दिष्ट्या हतः पापस्तेजसा ब्रह्मवादिनाम् । इत्युक्तवति गोविन्दे सभायामुत्सवोऽभवत् ॥ १३.१९७ ॥ ***** चार्वाकनिग्रहः ॥ ६ ॥ ***** अथाभिषेको दिव्येन विधिना धर्मजन्मनः । अवर्तत हते वृत्रे देवस्येव शतक्रतोः ॥ १३.१९८ ॥ सुमेरुविपुले पीठे परिष्वक्तो जयश्रिया । प्रदीपसंध्यारुचिरो दिवाकर इवाबभौ ॥ १३.१९९ ॥ धृत्वा दैवतवत्पूर्वं धृतराष्ट्रं वधूसखम् । निधाय मारुतसुतं यौवराज्ये महाभुजम् ॥ १३.२०० ॥ विदुरं मन्त्रकार्येषु दिग्जयेषु धनंजयम् । संजयं व्ययचिन्तासु नकुलं सैन्यपालने ॥ १३.२०१ ॥ धौम्यं ब्राह्मणचिन्तासु सहदेवं च संनिधौ । उचितेषु च कार्येषु वृद्धामात्यानकल्पयत् ॥ १३.२०२ ॥ ***** युधिष्ठिराभिषेकः ॥ ७ ॥ ***** ततः स्तुत्वा हृषीकेशं दुर्योधननिवेशनम् । महार्हरत्नरुचिरं ददौ भीमाय धर्मजः ॥ १३.२०३ ॥ वृतं दासीसहस्रैश्च दुःशासनगृहं नृपः । अर्जुनाय ददौ रत्नकाञ्चनोदारमन्दिरम् ॥ १३.२०४ ॥ अन्येभ्योऽपि विलभ्यैवं कौरवावसथावलीम् । लब्धप्रशमनं चक्रे चक्रायुधमते स्थितः ॥ १३.२०५ ॥ ततो विधाय बन्धूनां राजा श्राद्धं यथाविधि । प्रपाकूपनिपानाङ्कास्तेभ्यो धर्मानकल्पयत् ॥ १३.२०६ ॥ अथ प्रभाते भूपालः पूजयित्वाम्बिकासुतम् । गान्धरीं स्वां च जननीं प्रणम्य रचिताञ्जलिः ॥ १३.२०७ ॥ विश्रान्तं पुण्डरीकाक्षं स्तितमर्जुनमन्दिरे । सानुगः प्रययौ द्रुष्टुं ब्रह्मणमिव वासवः ॥ १३.२०८ ॥ तमासाद्य नभःश्यामं व्याप्तं कौस्तुभकान्तिभिः । दिनेशकिरणोदारवासरारम्भविभ्रमम् ॥ १३.२०९ ॥ सुमेरुकूटविकटे निषण्णं कनकासने । तत्कान्तिवलयेनेव संवीतं पीतवाससा ॥ १३.२१० ॥ ध्यायन्तं किमपि प्रह्वो जगाद जगतीपतिः । तद्दर्शनानन्दसुधां दन्तकान्त्या किरन्निव ॥ १३.२११ ॥ सुखेन कच्चिद्भगवन्व्यतीता तव शर्वरी । त्वद्योगनिद्रासरसीविलास्रमरावली ॥ १३.२१२ ॥ इत्युक्तः कमलाकान्तः किमपि ध्यानमास्थितः । न जगाद यदा किंचित्तदा राजावदत्पुनः ॥ १३.२१३ ॥ अहो न सर्वभूतात्मन्ध्येयस्त्वं तत्त्वदर्शिनाम् । विमलं ध्यानमालम्ब्य विस्मयं विदधासि नः ॥ १३.२१४ ॥ कुशलं जगतां कच्चिदिति वादिनि भूपतौ । ईषदुन्मील्य नयने विश्वरूपी तमभ्यधात् ॥ १३.२१५ ॥ शरशय्यागतो भीष्मः प्रवृत्तः स्तोतुमद्य माम् । तमहं मनसा यातो मान्यं सर्वमनीषिणाम् ॥ १३.२१६ ॥ स मे बहुमतः श्रीमान्योगिनं चिन्तयामि तम् । ये मां स्मरन्ति सततं देहत्यागे स्मरामि तान् ॥ १३.२१७ ॥ उत्तराशाप्रणयितां यातः प्रायो दिवाकरः । देवव्रतस्य कालेऽयं मुमुक्षोर्देहमुक्तये ॥ १३.२१८ ॥ श्रुत्वैतद्धर्मतनयः प्रणयावर्तिताञ्जलिः । उवाच भगवन्भीष्मस्त्वत्संदर्शनमर्हति ॥ १३.२१९ ॥ तदेहि सर्वे गच्छामस्तं द्रुष्टुं तेजसां निधिम् । अशेषसंशयच्छेत्ता स मे ज्ञानं प्रवक्ष्यति ॥ १३.२२० ॥ इत्युक्तो धर्मराजेन सहितः फल्गुणेन च । भीमसात्यकिमुख्यैश्च प्रतस्थे स्यन्दने हरिः ॥ १३.२२१ ॥ अस्मिन्नवसरे भीष्मः सर्वैर्मुनिगणैर्वृतः । तुष्टाव प्रयतो ध्यात्वा विष्णुं जिष्णुं जगद्धिषाम् ॥ १३.२२२ ॥ संसारमरुसंतापनिर्वाणसुरशाखिने । मोहस्तम्भेरमघटाहरये हरये नमः ॥ १३.२२३ ॥ स्फुरत्संविन्मणिशिखां चित्तप्राङ्गनचन्द्रिकाम् । प्रपद्ये भगवद्भक्तिमानन्दोद्यानवाहिनीम् ॥ १३.२२४ ॥ फुल्लोल्लसत्समुत्साहशक्तिव्याप्तजगत्त्रयाम् । या पूर्वकोटिर्भावानां सत्तां तां वैष्णवीं नमः ॥ १३.२२५ ॥ पवनाघट्टिताम्भोजवनपर्यन्तलम्बिनाम् । जलानामिव जन्तूनां स्थैर्यमेको हरिः स्मृतः ॥ १३.२२६ ॥ नमः सूर्यात्मने तस्मै संवित्किरणशालिने । हृत्कुशेशयकोशश्रीसमुन्मेषविधायिने ॥ १३.२२७ ॥ नमस्तस्मै यमीक्षन्ते ज्ञानिनो गतमृत्यवः । परमं पुरुषं पारे तमसां महसां तथा ॥ १३.२२८ ॥ यज्ञाय यज्ञहविषे यज्ञसोममयात्मने । नमः सरस्वतीवाहहंसायाखिलरूपिणे ॥ १३.२२९ ॥ सत्याय धर्मनिधये क्षेत्रज्ञायामृतात्मने । सांख्ययोगप्रतिष्ठाय नमो मोक्षैकहेतवे ॥ १३.२३० ॥ घोराय मायानिधये सहस्रशिरसे नमः । योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥ १३.२३१ ॥ नमः सलिलरूपाय कारणाय जगत्स्थितौ । दुष्टकालाय वलिने जीवाय पवनात्मने ॥ १३.२३२ ॥ कालाय धाम्ने वर्णानां सर्वलोकमयात्मने । लोकप्राणाय भूतानां नमो विश्वाय वेधसे ॥ १३.२३३ ॥ तृप्ताय सिंहवपुषे दैत्यसंहारकारिणे । वीर्यायानन्तमहसे जगद्भारभृते नमः ॥ १३.२३४ ॥ संसारकर्त्रे मोहाय ज्ञानाय तिमिरच्छिदे । अचित्यधाम्ने गुह्याय रुद्राय जटिने नमः ॥ १३.२३५ ॥ शान्ताय शान्तकल्लोलकैवल्यपदशायिने । सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥ १३.२३६ ॥ इन्दीवरवनश्यासमे स्फुरत्किञ्जिल्कविभ्रमे । बिभ्राणं वाससी विष्णुं नौमि नेत्ररसायनम् ॥ १३.२३७ ॥ इत्युक्त्वा निर्भरानन्दः प्रणम्य मनसा हरिम् । दध्यौ शान्तनवः सास्त्रैः स्तूयमानो महर्षिभिः ॥ १३.२३८ ॥ अथ पाण्डुसुतैः सार्धं रथैर्गम्भीरनादिभिः । आययौ सात्यकिसखः संजयाद्यैश्च केशवः ॥ १३.२३९ ॥ आयात्कृष्णः कुरुक्षेत्रं तान्पश्यन्भार्गवह्रदान् । युधिष्ठिरायाकथयद्धर्म्यं रामपराक्रमम् ॥ १३.२४० ॥ ततः सुरसरित्सूनुं ददर्श शरशायिनम् । सानुगः शौरिरभ्येत्य स्वांशुजालैरिवावृतम् ॥ १३.२४१ ॥ तरुणार्कोपमापात्रं वृद्धं वृद्धेन तेजसा । रुद्धं सिंहमिव स्फारशरकाञ्चनपञ्जरे ॥ १३.२४२ ॥ अवरुह्य रथात्कृष्णः सानुगश्च युधिष्ठिरः । प्रणम्योपाविशन्सर्वे प्रशंसन्तः पितामहम् ॥ १३.२४३ ॥ ततोऽब्रवीच्छान्तनवं शरश्रेणीवृथाकुलम् । सादरं पुण्डरीकाक्षो दृशा निर्वापयन्निवष ॥ १३.२४४ ॥ कञ्चित्ते विमलं ज्ञानं परमं ब्रह्मदर्शनम् । वज्राग्रदारुणशरस्यूतस्य न विलुप्यते ॥ १३.२४५ ॥ निधानं गुणरत्नानां शेखरं शौर्यशालिनाम् । धन्यता मानिनी मन्ये वहति त्वां वसुंधरा ॥ १३.२४६ ॥ गाढानुशयसंतप्तस्त्वयि वीर शरार्दिते । व्यथितो धर्मतनयो न क्वापि लभते धृतिम् ॥ १३.२४७ ॥ सर्वज्ञ धर्मानखिलान्कथयास्मै गिरा मम । प्रसन्नकरणज्ञानपटुर्भव गतव्यथः ॥ १३.२४८ ॥ क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः । करामृतकरालुप्तव्यथं चक्रे सुरव्रतम् ॥ १३.२४९ ॥ अथापतत्पुष्पवृष्टिर्मूर्ध्नि गाङ्गेयकृष्णयोः । व्यासनारदमुख्याश्च प्रशशंसुः स्मयेन तौ ॥ १३.२५० ॥ श्वो वक्तास्म्यखिलान्धर्मानित्युक्तेऽथ जनार्दनः । जाह्ववीसुतमामन्त्र्य प्रतश्थे पाण्डवैः सह ॥ १३.२५१ ॥ उषित्वा रजनीं शौरिः पार्थाश्च निजवेश्मनि । रथैः शान्तनवं द्रुष्टुं प्रातः सर्वे समाययुः ॥ १३.२५२ ॥ ते विहाय रथांस्तूर्णं प्रणिपत्य पितामहम् । परिवार्योपविविशुः सेव्यमानं महर्षिभिः ॥ १३.२५३ ॥ ततः पृष्टो हरिर्भीष्मं शान्तव्यथमनामयम् । उवाच कथ्यतां दिद्वन्स्वधर्मान्धर्मसूनवे ॥ १३.२५४ ॥ भवत्प्रसादात्स्वर्थोऽहं वक्ष्यामि तव शासनात् । किं तु पृच्छतु मां राजा धर्मनिष्ठो युधिष्ठिरः ॥ १३.२५५ ॥ वृत्ते क्षत्रोचिते कार्ये न लज्जा कर्तुमर्हति । उक्ते पितामहेनेति कृष्णवाक्याद्युधिष्ठिरः ॥ १३.२५६ ॥ अभ्येत्य भीष्मचरणौ ववन्दे ह्रीनताननः । स तेन मूर्ध्न्युपाघ्राय पृच्छ मामिति चोदितः ॥ १३.२५७ ॥ प्रजानां पालने धर्मं पूर्वं पप्रच्छ धर्मजः । ततो जगाद गाङ्गेयः प्रणम्य मनसा हरिम् ॥ १३.२५८ ॥ शृणु पुत्र यथा राज्ये विराजन्ते नरेश्वराः । परमं संशयस्थानमाधिपत्यं प्रमादिनाम् ॥ १३.२५९ ॥ अतिकङ्कणकेयूरहारं राज्ञां विभूषणम् । नित्यं द्विजातिमान्यत्वं प्रजापालनरञ्जनम् ॥ १३.२६० ॥ परमं दैवतं विप्रा निग्रहानुग्रहाय च । राज्ञां श्रियो हि तद्वाक्याद्भवन्ति न भवन्ति च ॥ १३.२६१ ॥ जातं ब्राह्मणतः क्षत्त्रं सलिलाच्च हुताशनः । शस्त्रं तथाश्मतो यानि क्षत(य)मेते स्वजन्मसु ॥ १३.२६२ ॥ राजवृत्तिरियं पूर्वा यन्न तीव्रं न मार्दवम् । रूढिर्विषामृतस्फारैर्भीमः सेव्यश्च सागरः ॥ १३.२६३ ॥ हितैर्मान्यैश्च रक्ष्यन्ते भृत्यैर्नृपतिसंपदः । तानेव नाभिमन्यन्ते राजानो हि निरङ्कुशाः ॥ १३.२६४ ॥ सुनयो राजवृत्तीनां विनयो गुणसंपदाम् । लावण्यमिव नारीणां विभूषणमकृत्रिमम् ॥ १३.२६५ ॥ स नृपः कमलाकेलिधामकर्णाब्जषट्पदः । पिशुनैर्नाभिमन्यन्ते यस्मिन्संभृतवृत्तयः ॥ १३.२६६ ॥ सिद्धये संयतधियां सन्मन्त्रबलशालिनाम् । समस्तचित्तग्रहणं योगिनामिव भूभुजाम् ॥ १३.२६७ ॥ मृदुं बालमिवाधैर्यं विनोदरसिकं सदा । राजानं हास्यसंपन्नं मन्यन्ते सेवकास्तृणम् ॥ १३.२६८ ॥ नर्मसाचिव्यमाप्तास्ते भूपतेर्लघुचेतसः । तां तामुत्क्रम्य मर्यादां वर्तन्ते कामचारिणः ॥ १३.२६९ ॥ राजस्रीसंगमं यान्ति राजतुल्यविभूषणाः । सुषिरं कुर्वते राज्यं स्वां स्वनिं मूषिका इव ॥ १३.२७० ॥ हयं रथं गजं वासो राजयोग्यं तथासनम् । आरुह्य राज्ञा स्पर्धन्ते विस्मरन्ति च भृत्यताम् ॥ १३.२७१ ॥ बहु दत्तं न मन्यन्ते याचन्ते दुर्लभान्यपि । निन्दन्ति स्वाभिचरितं बहिर्मन्त्रं किरन्ति च ॥ १३.२७२ ॥ राजदेयं हरन्तश्च लज्जन्ते निजकर्मसु । प्रथयन्ति च मिथ्यैव लोके भूपालवश्यताम् ॥ १३.२७३ ॥ स्वामिना केलिसक्तेन शनकैर्मर्मदर्शिनः । किमन्यत्पेशलधिया खेलन्ते राजवल्लभाः ॥ १३.२७४ ॥ मन्त्रैर्भूतानि शाम्यन्ति दानैर्मृत्युर्निवर्तते । प्रजानां दलने सक्ता न तु ते राजसंमताः ॥ १३.२७५ ॥ सुसहायः स्थिरारम्भो गूढमन्त्रः सदोद्यतः । प्रजाहितोऽप्रमत्तश्च राजा राज्ये विराजते ॥ १३.२७६ ॥ को हि पश्येदिमं लोकं गाढेन तमसा वृतम् । राज्ञः शशाङ्कयशसः प्रतापो यदि न स्फुरेत् ॥ १३.२७७ ॥ अवश्यमेकचरणो धर्मोऽस्मिन्कलिकर्दमे । प्रस्खलेद्भूमिपालानां विना दण्डावलम्बनम् ॥ १३.२७८ ॥ अराजके पुरा लोके प्रवृत्ते धर्मविप्लवे । सुरार्थितेन विधिना नयोपाये प्रवर्तते ॥ १३.२७९ ॥ चतुर्वर्गफले शास्त्रे भागैरात्ते मुनीश्वरैः । असृजन्मानसं जिष्णुं तुमुलं विरजं सुतम् ॥ १३.२८० ॥ स नियुक्तो भगवता प्रजानां परिपालने । तच्छासनमनादृत्य संन्यासविरतोऽभवत् ॥ १३.२८१ ॥ कीर्यामानोऽपि तत्पुत्रस्तथैव तपसे गतः । तत्सुतः कर्दमाख्यश्च विरक्तः काननं ययौ ॥ १३.२८२ ॥ अनङ्गनाम्नस्तत्सूनोस्तनयोऽतिबलस्ततः । राजाभून्मृत्युतनयां मुनीनां प्राप यः प्रियाम् ॥ १३.२८३ ॥ वेनं नाम सुतं तस्यां संप्राप्य तपसे ययौ । ततः क्रूरोऽभवद्राजा वेनः कोपविषोल्बणः ॥ १३.२८४ ॥ मुनयो मन्त्रपूतैस्तं जघ्नुर्वज्रशितैः कुशैः । तस्योरुं दक्षिणं मन्त्रैस्ते निर्मथ्य महर्षयः ॥ १३.२८५ ॥ ह्रस्वं देहं तदुद्भूतं ददृशुर्विकृतं नरम् । स तैरुक्तो निषीदेति निषादजनकोऽभवत् ॥ १३.२८६ ॥ वेनस्य दक्षिणं पाणिं निर्मथ्य मुनयः पुनः । अपश्यन्वैन्यमुदितं सायुधं शक्रविक्रमम् ॥ १३.२८७ ॥ स दण्डनीतिमासाद्य शशास मुनिशासनात् । प्राप्तां रत्नप्रदां साक्षात्पृथ्वीं सगिरिसागराम् ॥ १३.२८८ ॥ तमाविवेश भगवांल्लोकपालसखो हरिः । नरदेवा इति ख्यातास्ततः प्रभृति भूमिपाः ॥ १३.२८९ ॥ राजमानगुणे तस्मिन्राजनि क्ष्मां प्रशासति । स्वधर्मनिरतास्तस्थुः सम्यग्दण्डभयात्प्रजाः ॥ १३.२९० ॥ तेनेयं विहिता राज्ञां स्थितये दण्डधारता । यथा लोकाः प्रकाशन्ते न सूर्येण न चेन्दुना ॥ १३.२९१ ॥ ***** राजोत्पत्तिः ॥ ८ ॥ ***** सम्यग्व्यवसिते त्रातुं राज्ञि धर्मपरे प्रजाः । स्थितयो न विलुप्यन्ते चातुर्वर्ण्यविभागजाः ॥ १३.२९२ ॥ यथाविधिप्रयातानामाश्रमादाश्रमान्तरम् । चातुराश्रम्यविहिता सिद्धिर्विघ्नैर्न हन्यते ॥ १३.२९३ ॥ मांधातुर्नृपतेः पूर्वं यज्ञदर्शनकाङ्क्षिणः । शक्ररूपधरो विष्णुर्भगवान्स्वयमाययौ ॥ १३.२९४ ॥ पृष्टो जिज्ञासया तेन स राजा प्रणिपत्य तम् । उवाच सर्वधर्माणां प्रतिष्ठिः राजशान्तये ॥ १३.२९५ ॥ राजनीत्या प्रवर्तन्ते खकर्मसु सदा प्रजाः । श्रुतिस्मृतिसदाचारे कारणं राजवृत्तयः ॥ १३.२९६ ॥ त्राता धर्मगतस्यास्य यस्मात्किल नरेश्वरः । गौरवादात्मतुल्यं तं स्वधर्मस्थममन्यत ॥ १३.२९७ ॥ पिता प्रजानां नृपतिर्जगत्सीदत्यराजकम् । वस्तव्यं म्लेच्छमध्येऽपि साधुभिर्न त्वराजके ॥ १३.२९८ ॥ दुर्बलं घ्नन्ति बलिनः सेवन्ते च परस्त्रियः । मांसं मिथश्च खादन्ते राष्ट्रे राजविवर्जिते ॥ १३.२९९ ॥ अराजकाः प्रजाः पूर्वं निमग्नाः स्थितिविप्लवे । चक्रिरे राजभागार्थं मनुं निमग्नाः स्थितिविप्लवे । चक्रिरे राजभागार्थं मनुं वैवस्वतं नृपम् ॥ १३.३०० ॥ राज्ञा सुमनसा पूर्वं कौसल्येन बृहस्पतिः । पृष्टो बभाषे लोकानां दण्डधारं परायणम् ॥ १३.३०१ ॥ नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः । न च धर्माः प्रवर्तन्ते न च वर्षति वासवः ॥ १३.३०२ ॥ कुतो धनं कुतो दाराः शरीरं च कुतो नृणाम् । सर्वदेवमयस्त्राता यावन्न वसुधाधिपः ॥ १३.३०३ ॥ सर्वावलोकने सूर्यः पापानां निग्रहे यमः । कुबेरो भरणे राजा प्रायश्चित्तेषु पावकः ॥ १३.३०४ ॥ आच्छेत्ता राजवित्तानां हन्ता मर्षयितापि वा । सर्वे प्रयान्ति नरकं यथा ब्रह्मस्वहरिमः ॥ १३.३०५ ॥ यज्वनां धर्मशीलानां वैराग्यन्यस्तकर्मणाम् । तुल्यमाप्नोति भूपालः फलं लोकानुपालनात् ॥ १३.३०६ ॥ इति देवगुरोर्वाक्यं निशम्य स महीपतिः । चिरं प्रजाः स्वधर्मस्थाः पालयित्वा दिवं ययौ ॥ १३.३०७ ॥ कोशेदुर्गबलादीनां क्षयं शत्रुषु(ष्व)निर्दिशन् । अप्रमत्तः सद राजा कुर्यात्संश्रयमात्मनः ॥ १३.३०८ ॥ सर्वतो गुप्तमन्त्राणां गूढप्रणिधिचक्षुषाम् । स्वस्थप्रकृतिसाराणां राज्ञां लक्ष्मीरनश्वरा ॥ १३.३०९ ॥ सेवेत धर्मानद्वेषस्त्यजेत्प्रीतिमदारुणः । अकर्कशो लभेतार्थान्कामी स्यादमदोद्धतः ॥ १३.३१० ॥ प्रियं वदेददैन्यश्च विक्रान्तश्चाविकत्थनः । दयादानमकामश्च पटुः स्यादकटुर्गिराम् ॥ १३.३११ ॥ मैत्त्रः स्यादखलासङ्गी युध्येत न तु बन्धुभिः । विद्ध्येत शत्रुन्नानास्त्रैः कुर्यात्सर्वमहिंसकः ॥ १३.३१२ ॥ ज्ञानं दिशेन्न चासत्सु गुणाञ्श्लाघेत नात्मनः । हरेदर्थान्न साधुम्भः संश्रयेत न दुर्जनम् ॥ १३.३१३ ॥ दण्डयेन्नाविचारेण मन्त्रसेन्न न संसदि । पूरयेन्न कदर्यांस्तु विश्वसेन्न च वैरिषु ॥ १३.३१४ ॥ रक्षेद्दारान्नहीर्ष्यालुः कलावान्स्यादवञ्चकः । भजेन कान्ता नात्यन्तमद्यात्साधु न चाहितम् ॥ १३.३१५ ॥ सेवेतार्च्यान्न तु स्तब्धो भवेच्छिष्यो न मायया । यजेत देवान्नो दम्भादिच्छेद्भूतिमनिन्दिताम् ॥ १३.३१६ ॥ प्रीतिं भजेन्नातिनयो दक्षश्चारभसो भवेत् । आशां सृजेन्न विफलां विभजेत न विष्ठुरम् ॥ १३.३१७ ॥ प्रहर्ता स्तान्न सर्वत्र हन्याच्छत्रून्नशेषकृत् । प्रकुप्येन्न त्वदोषेभ्यः पेशलः स्यान्न शत्रुषु ॥ १३.३१८ ॥ एतैर्युक्ताः किल गुणैः पार्थिवाः पृथुवंशजाः । यशःशुभ्रा प्रयान्त्येव सततं हारतां श्रियः ॥ १३.३१९ ॥ ***** गुणषट्रिंत्रशकाः ॥ ९ ॥ ***** ब्राह्मणाः सर्वदा राज्ञा मूर्ध्नि कार्या बुभूषता । ब्राह्मेण तेजसा युक्तं बलं क्षात्रं हि दुःसहम् ॥ १३.३२० ॥ ऐडेन भूभुजा पृष्टः पुरा प्रोवाच मारुतः । ब्राह्मणानामियं पृथ्वी धनं वा जातु रक्षितम् ॥ १३.३२१ ॥ अनिवेद्य महीं तस्माद्विप्रेभ्यः पृथिवीपतिः । स्वयमप्यर्जितं वीरो न कामाद्भोक्तुमर्हति ॥ १३.३२२ ॥ पुरोधसा ब्राह्मणेन संयुक्तः श्रेयसां नृपः । जेता भवति शत्रूणां सर्वलोकाभयंकरः ॥ १३.३२३ ॥ मुचुकुन्दः पुरा राजा विजित्य सकला दिशः । ययौ वयस्यं रुद्रस्य कुबेरं जेतुमोजसा ॥ १३.३२४ ॥ ततः प्रवृत्ते समरे गुह्यका बलवत्तराः । पृथुना मुचुकुन्दस्य तेजसा च क्षयं ययुः । क्षणादलक्ष्यमन्त्रस्य वीरास्ते यक्षराक्षसाः ॥ १३.३२५ ॥ ततः प्राप्ताः कुबेरेण दत्तां वसुमतीं नृपः । त्यक्त्वा पराक्रमेणैव स जग्राह बलोत्कटः ॥ १३.३२६ ॥ इति राजबलं ब्रह्मबालानुप्राणितं सदा । अभग्नप्रणयां धत्ते त्रैलोक्यविजयश्रियम् ॥ १३.३२७ ॥ ***** मुचुकुन्दोपाख्यानम् ॥ १० ॥ ***** ब्राह्मणान्पुरतः कृत्वा प्रजा धर्मेण पालयेत् । चतुर्भागहरो राजा प्रजानां पुण्यपापयोः ॥ १३.३२८ ॥ तस्य संवृतमन्त्रस्य प्रजाकार्याणि पश्यतः । वदान्यस्यानृशंसस्य क्वचिद्धर्मो न लुप्यते ॥ १३.३२९ ॥ विप्राः पूज्याः सदा राज्ञा यथोक्ताचारवर्तिनः । शूद्रवत्क्रूरकर्मार्हा दण्ड्यास्त्वाचारवर्जिताः ॥ १३.३३० ॥ पुरा केकयभूपालो गृहीतो रक्षसा वने । आश्वासयन्निजं चेतो जगाद धृतिसागरः । न भेतव्यं त्वया चित्त राष्ट्रे मे नास्ति विप्लवः ॥ १३.३३१ ॥ नायज्वा न विकर्मस्थो न पापी न कुलच्युतः । विद्यते नगरे कश्चित्क्षत्त्रधर्मे स्थितस्य मे ॥ १३.३३२ ॥ इति ब्रुवाणं नृपतिं स तत्याज निशाचरः । सत्यशीलाः स्वधर्मस्था लभन्ते न पराभवम् ॥ १३.३३३ ॥ विश्वसेन् च सर्वत्र न च शङ्केत पार्थिवः । विश्वासी चातिशङ्की च सर्वथा विपदां पदम् ॥ १३.३३४ ॥ आप्तेष्वपि न विश्वासः कर्तव्यः किल भूभुजा । न शरीराणि चेतांसि स्थिराणि न हि देहिनाम् ॥ १३.३३५ ॥ तस्मात्कोशश्च मन्त्रश्च रक्षणीयः प्रयत्नतः । काले काले स्वयं राज्ञा द्रष्टव्यश्चाप्रमादिना ॥ १३.३३६ ॥ पुरा बभाषे भगवान्नारदं गरुडध्वजः । वृष्णीनामाह्निकं राज्ञां चिन्ताभरमहं सहे ॥ १३.३३७ ॥ गुणविक्रमसंपन्नाः साभिमाना मता न मे । न शृण्वन्ति न मन्यन्ते गिरा मां व्यथयन्निव ॥ १३.३३८ ॥ एतच्छ्रुत्वा सुरमुनिः केशवं प्रत्यभाषत । सत्वसारा वहन्त्येव गणकार्यं महाशयाः ॥ १३.३३९ ॥ दानेन क्षमया शक्त्या मार्दवेनार्जवेन च । वशे तिष्ठन्ति धीराणां गुणबद्धा महागुणाः ॥ १३.३४० ॥ आर्जवं न तु कोशेषु प्रशंसन्त्यर्थदर्शिनः । श्रुत्वैतन्नारदेनोक्तं तथेति हरिरभ्यधात् ॥ १३.३४१ ॥ ***** हरिनारदसंवादः ॥ ११ ॥ ***** सर्वात्मना विशुद्धेषु सचिवेषु नरेश्वरः । चारैः सदा तदाचारं जानन्कार्याणि निक्षिपेत् ॥ १३.३४२ ॥ कोशाध्यक्षः स्वयं राजा परिरक्ष्यः शुचिः सदा । अमात्या न सहन्ते तं गोप्तारं कोशहारिणः ॥ १३.३४३ ॥ कोसलाधिपतेः पूर्वं नगरे क्षेमदर्शिनः । मुनिः कालकवृक्षे(क्षी)यो यदृच्छाभ्यागतोऽवसत् ॥ १३.३४४ ॥ पञ्जरे काकमादाय सा राजा सर्वपक्षिणाम् । संचरन्बुबुधे सर्वं स्ववृत्तं राजजीविनाम् ॥ १३.३४५ ॥ मन्त्रश्रावमकार्यं च कोशलोपं च मन्त्रिणाम् । स निवेद्य सदा राज्ञे प्रत्यक्षं समदर्शयत् ॥ १३.३४६ ॥ ते सर्वे कण्टकं मत्वा संहत्य नृपजीविनः । सुप्तं तं वायसं रात्रौ जघ्नुर्बाणेन निर्जने ॥ १३.३४७ ॥ काकं निहतमालोक्य नृपमेत्याब्रवीन्मुनिः । स्वस्ति गच्छामि भूपाल भयात्त्वदनुवीविनाम् ॥ १३.३४८ ॥ स तैर्मे निहतः काकः प्राह यो मां भव द्वितम् । काको निपतितो दैवान्मदर्थं प्रेरितः शरः । विभेद्य पातयामात्यानित्युक्त्वा विरराम सः ॥ १३.३४९ ॥ राजापि तद्गिरा काले शोषयित्वा क्रमेण तान् । दानेन भेदयित्वा च चक्रे निष्कण्टकां श्रियम् ॥ १३.३५० ॥ ***** काकपञ्जरिका ॥ १२ ॥ ***** तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् । भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः ॥ १३.३५१ ॥ दासाधिपशतस्यैको भवेदुपरिचिन्तकः । तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत् ॥ १३.३५२ ॥ घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः । क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः । मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः ॥ १३.३५३ ॥ शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः । क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः ॥ १३.३५४ ॥ तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् । नगराण्येव चुलकं गलगर्तगलद्गिराम् ॥ १३.३५५ ॥ तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः । येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः ॥ १३.३५६ ॥ यौवनाश्वं नरपतिं प्रागुतथ्योऽवदन्मुनिः । पृथिवीपालने राजन्कुरु कण्ठकशोधनम् ॥ १३.३५७ ॥ अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् । राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति संपदः ॥ १३.३५८ ॥ अर्थोऽप्यनर्थतां याति भूभुजां जनपीडनात् । जनापवादपरशुं सहते श्रीलता कथम् ॥ १३.३५९ ॥ वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः । अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः ॥ १३.३६० ॥ उतथ्येनेति कथिते मांधाता पृथिवीपतिः । तथा शशास यशसा यथा जीवन्निव स्थितः ॥ १३.३६१ ॥ ***** उतथ्यगीताः ॥ १३ ॥ ***** उवाच कोसलाधीशं वामदेवः पुरा मुनिः । धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ १३.३६२ ॥ सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः । धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ १३.३६३ ॥ शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् । नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ १३.३६४ ॥ नातः परतरं किंचिद्राज्ञः किल्बिषकारणम् । प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ १३.३६५ ॥ इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः । वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ १३.३६६ ॥ ***** वामदेवगीताः ॥ १४ ॥ ***** विषमस्थैरसंनद्धैः क्षीणसैन्यैर्भयार्दितैः । न युध्यते क्षत्रियो यः स धर्मविजयी नृपः ॥ १३.३६७ ॥ तथा मन्ये न शोच्यः श्वा मृतो विण्मूत्रकर्दमे । निहतः स्वजनस्याग्रे क्षत्रियः शयने यथा ॥ १३.३६८ ॥ परैर्विदारिते सैन्ये हते भृत्यजने पुरः । ये स्वयं क्षेमिणो यान्ति धिक्तान्क्षत्रियपांसनान् ॥ १३.३६९ ॥ यस्य पृष्ठं न पश्यन्ति युध्यमानस्य शत्रवः । स हतः स्वर्गमासाद्य शक्रेण स्पर्धते नृपः ॥ १३.३७० ॥ ***** विजिगीषमाणवृत्तम् ॥ १५ ॥ ***** अम्बरीषः पुरा राजा यज्वा प्राप्य सुरालयम् । सुदेवाख्यं चमूनाथं ददर्शाभ्यधिकं श्रिया ॥ १३.३७१ ॥ उपर्युपरि गच्छन्तं सर्वेषां पुण्यशालिनाम् । तं दृष्ट्वा विस्मितः शक्रं पप्राच्छ स महीपतिः ॥ १३.३७२ ॥ यथाधर्मं यथाशास्त्रं पालयित्वा वसुंधराम् । इष्ट्वा दत्वा च तप्त्वा च प्राप्तोऽहं त्वत्पुरीमिमाम् ॥ १३.३७३ ॥ मम सेनापतिरयं सुदेवः केन कर्मणा । प्रभाभिरभिभूयास्मानुच्चैः सूर्य इव स्थितः ॥ १३.३७४ ॥ इति राज्ञा सुरपतिः पृष्टस्तं प्रत्यभाषत । शृणु येनाधिको राजंस्त्वत्तोऽयं पृतनापतिः ॥ १३.३७५ ॥ शस्त्रानले रणमखे रुधिराज्ये धनुःस्रवे । कबन्धयूपे कृतिना हुतानेन निजा तनुः ॥ १३.३७६ ॥ सोऽयं विराजते वीरस्तेजसा कृतमण्डलः । निष्कम्पः समरे कृत्तस्रस्तानामभयप्रदः ॥ १३.३७७ ॥ श्रुत्वैतद्विस्मितो राजा प्रशंसन्वीरविक्रमान् । विस्मितश्च प्रहृष्टश्च मनसा तमपूजयत् ॥ १३.३७८ ॥ ***** शक्राम्बरीषसंवादः ॥ १६ ॥***** पृष्टः पुरा सुरेन्द्रेण राजनीतिं बृहस्पतिः । उवाच श्रीर्यथा राज्ञां न करोति तडिद्भ्रमम् ॥ १३.३७९ ॥ वचसा मधुरेणैव कुर्यान्मूलक्षयं रिपोः । घोरेण कलहेनाप्तो जघन्यो हि जयः स्मृतः ॥ १३.३८० ॥ संदेहायोद्धृतं शस्त्रं वाग्युद्धं कण्ठशोषणम् । शत्रुं हन्यात्प्रियालापैः कुरङ्गमिव लुब्धकः ॥ १३.३८१ ॥ प्रणमेद्देशकालज्ञो बलिनं रिपुमुद्यतम् । तमेवापचिते काले हन्यादेष नयक्रमः ॥ १३.३८२ ॥ साम्ना सेवेत बलिनं लुब्धं दानेन साधयेत् । भेदेन कुपितामात्यं हीनं दण्डेन पातयेत् ॥ १३.३८३ ॥ प्रमादिनं सहानीकं कोशदुर्गबलोचितम् । सर्वोपायविहीनं च तूष्णीं दण्डेन योजयेत् ॥ १३.३८४ ॥ सदा विबुध्येत निजान्विरक्ताननुजीविनः । आत्मनस्तांश्च गूहेत च्छिद्रं यच्चिन्तयेदरेः ॥ १३.३८५ ॥ न भाषते वेपते च लक्षितः क्ष्मां निरीक्षते । न चतुष्पतिदानेन विरक्तहृदयो जनः ॥ १३.३८६ ॥ गुरुणा कथितं श्रीमान्निशम्यैतत्पुरंदरः । आत्मगुप्तः परान्वेषी बभूवावहितः सदा ॥ १३.३८७ ॥ ***** इन्द्रबृहस्पतिसंवादः ॥ १७ ॥ ***** दैवादवाप्तो विपदं न शोचेद्वसुधाधिपः । अनिर्वेदेन लभ्यन्ते हारिता अपि संपदः ॥ १३.३८८ ॥ मुनिः कालकवृक्षीयः क्ष्माभुजा क्षेमदर्शिना । विभ्रष्टेन पुरा पृष्टो जगाद नयकोविदः ॥ १३.३८९ ॥ विद्युद्विलासतरलाः सुराणामपि संपदः । राजन्न नित्यमायुश्च यत्कृते श्रियमीहसे ॥ १३.३९० ॥ तथापि यदि ते वाञ्छा स्वे राज्ये शत्रुणा हते । गत्वा तमेव सेवस्व मौनं कृत्वा कृताञ्जलिः ॥ १३.३९१ ॥ तावच्च सेवको भूत्वा सर्वथा व्यसनालसम् । यावत्कोशे च मित्रे च शनकैरुपचीयसे ॥ १३.३९२ ॥ प्रविश्य च मनः प्रीत्या प्रियवादी यथा तथा । प्रोत्साहानामकार्येषु कुर्वीथा दुस्तेरष्वरेः ॥ १३.३९३ ॥ ततस्तं संशयापन्नं द्रुतकोशं प्रमादिनम् । तैस्तैरुपायैर्द्रव्यैर्वा कुर्वीथाः क्षणसाधनम् ॥ १३.३९४ ॥ इत्युक्ते मुनिना राजा कुत्सिताचारकूणितः । मानी नैतत्करोमीति जगादाभिजनोज्ज्वलः ॥ १३.३९५ ॥ तस्य सत्यवतो भावमुपलभ्य मुनिस्ततः । दूतो भूत्वा स्वयं संधौ तस्य शत्रुमयोऽजयत् ॥ १३.३९६ ॥ संधाय मुनिवाक्येन वैदेहः क्षेमदर्शिना । विततार सुतां तस्मै विभवं च यथोचितम् ॥ १३.३९७ ॥ ***** कालकवृक्षीयम् ॥ १८ ॥ ***** पालयेत्स्वगणं राजा परेषां भेदयेद्गणम् । सम्यग्वृत्तेन सत्येन वर्तन्ते हि गणाः सदा ॥ १३.३९८ ॥ गणैर्विजयते राजा चिन्तितैः स्वभृतैस्तथा । उपेक्षितैः संहतैश्च तैरेवाशु विपद्यते ॥ १३.३९९ ॥ प्रशाम्यति बहिः कोपो राज्ञां सामादिभिः क्षणात् । गूढस्तु वेश्मनीवाग्निर्नान्तः कोपो गणोद्भवः ॥ १३.४०० ॥ ***** गणवृत्तम् ॥ १९ ॥ ***** दैवतं पितरो यस्य धर्मो यस्य प्रजाहितम् । सम्यग्दण्डो व्रतं यस्य स राजा यज्वनां वरः ॥ १३.४०१ ॥ न सत्यं केवलं सत्यमनृतं न तथानृतम् । हितं यत्सर्वलोकस्य तत्सत्यं शेषमन्यथा ॥ १३.४०२ ॥ अनृतेनानृताचारश्चिकित्स्यः किल भूभुजा । सत्येन सत्यशीलश्च सेव्यो विभवमिच्छता ॥ १३.४०३ ॥ ***** सत्यानृतकम् ॥ २० ॥ ***** याजिनः शुद्धसंकल्पास्त्यागिनः पात्रवर्षिणः । त्रातारः सर्वधर्माणं कर्तारः पुण्यकर्मणाम् ॥ १३.४०४ ॥ श्रोतारः साधुवचसां भेत्तारो धनहारिणाम् । तरन्ति घोरदुर्गाणि परत्रेह च भूमिपाः ॥ १३.४०५ ॥ सदाचारास्तपोयुक्ताः प्रशान्ताः सत्यवादिनः । संतरन्ति च दुर्गाणि नारायणपरायणाः ॥ १३.४०६ ॥ ***** दुर्गातितरणम् ॥ २१ ॥ ***** असौम्याः सौम्यचरिता मृदवः क्रूरकारिणः । भवन्ति पुरुषा लोके तांश्च बुध्येत भूमिपः ॥ १३.४०७ ॥ पुरा बभूव भूपालः प्रेरकः पूरिकापतिः । दारुमः पुरुषः क्षुद्रः पिशिताशनचेष्टितः ॥ १३.४०८ ॥ कालेन पञ्चतां यातः स च प्राप्तः शृगालताम् । जन्मान्तरकृतैः पुण्यैर्जातं सस्मार दुःखितः ॥ १३.४०९ ॥ आपन्नः कुत्सितं सर्गं निर्वेदाच्छातमानसः । परैरप्याहृतं मांसं नाददे फलभोजनःछ ॥ १३.४१० ॥ श्मशाननिलयं कोपात्तं विलोक्य शुचिव्रतम् । ऊत्चुर्गोमायवः सर्वे निन्दन्तस्तद्विचेष्टितम् ॥ १३.४११ ॥ वसतापि श्मशानेऽस्मिन्हारितं जडबुद्धिना । त्वया मूढव्रतेनेदं स्वादु मांसरसायनम् ॥ १३.४१२ ॥ विपरीतमिदं सर्वं दुनोति हृदयं सताम् । अस्मिन्पितृवने घोरे शृगालो यदमांसभुक् ॥ १३.४१३ ॥ भुङ्क्ष्वेति तैरभिहितः सोऽवदद्विमलाशयः । न शीलकारणं जातिर्नाश्रमः पुण्यकारणम् ॥ १३.४१४ ॥ किमाश्रमे प्राणिवधः पातकं न प्रचक्षते । मनः शुद्धिकृतं सर्वं प्रमाणं कर्म देहिनाम् ॥ १३.४१५ ॥ इति ब्रुवाणं तं सर्वे विज्ञाय दृढनिश्चयम् । नोचुः किंचिदमर्शेन किंत्वतप्यन्त केवलम् ॥ १३.४१६ ॥ ततः कदाचित्तद्वृत्तं श्रुत्वा व्याघ्रोऽभिपत्य तम् । उवाच मम साचिव्यं शुद्धात्मा भजतां भवान् ॥ १३.४१७ ॥ गोमायुरथ तच्छ्रुत्वा बभाषे विनयानतः । स्वाच्छन्द्यममृतं त्यक्त्वा कः सेवां विकटां श्रयेत् ॥ १३.४१८ ॥ संतोषद्रविणं त्यक्त्वा निरायासमनश्वरम् । अभ्यर्थयेत कः सेवां दैव्यातङ्ककलङ्किताम् ॥ १३.४१९ ॥ अथवा यदि निर्बन्धात्तत्करोमि भवद्वचः । मयैवेकेन भृत्येन भवितव्यं सदा त्वया ॥ १३.४२० ॥ त्वदेकसंश्रयं भक्त्या न च संघातवासिनम् । विनाशयन्ति पिशुना न यथा मां तथा कृथाः ॥ १३.४२१ ॥ एवमुक्त्वा शममयं निष्कामः पूज्यगौरावत् । तथेति वादिनस्तस्य व्याघ्रस्यामात्यतां ययौ ॥ १३.४२२ ॥ तमाश्वास्य भुवं नीतमेकं सर्वाधिपं कृतम् । व्याघ्रेण वीक्ष्य दुःखाब्धौ पेतुस्तदनुजीविनः ॥ १३.४२३ ॥ व्याघ्राय कल्पितं मांसं निन्युर्गोमायुकेतनम् । क्व मांसमिति ते पृष्टा व्याघ्रेण क्षुद्रकारिणः । ऊचुश्चौर्येण तन्नीतं शुचिना तव मन्त्रिणा ॥ १३.४२४ ॥ मिथ्याचारं विदित्वा तं दृष्ट्वा मांसं च तद्गृहे । क्रोधान्धो हन्तुकामस्तं व्याघ्रः संरम्भमाययौ ॥ १३.४२५ ॥ तमभ्येत्याब्रवीन्माता व्याघ्री पिशुनशङ्किता । शुद्धाय तस्मै भृत्याय विमोहात्पुत्र मा क्रुधः ॥ १३.४२६ ॥ बहवः संहता धूर्ताः संमतं सचिवं नवम् । मिथ्यादोषेण लिम्पन्ति निर्देषं क्षुद्रपण्डिताः ॥ १३.४२७ ॥ स्वरूपं विकृतो द्वेष्टि शूरं भूरुर्बुधं जडः । कुलीनं हीनजन्मा च दुःशीला च पतिव्रताम् ॥ १३.४२८ ॥ एवं विबोधितो मात्रा तत्त्वमन्विष्य चारतः । शुद्धं विज्ञाय तं व्याघ्रः प्रसाद्यसीद्विलज्जितः ॥ १३.४२९ ॥ तमब्रवीच्छृगालोऽथ स्वस्ति गच्छाम्यहं विभो । विमानितस्त्वया वस्तुं नोत्सहे त्यक्तसंविदा ॥ १३.४३० ॥ गुमवानिति संसत्सु यः स्तुतः साधुभिः पुरा । सत्यप्रतिज्ञैर्देषेऽपि न स वाच्योऽन्यथा पुनः ॥ १३.४३१ ॥ भिन्न तथास्मिन्संश्लेषे पुनः प्रीतिः सुदुर्लभा । इत्युक्त्वा व्याघ्रमामन्त्र्य गोमायुस्तपसे ययौ ॥ १३.४३२ ॥ स कालेन निराहारः शान्तसंसारवासनः । वने कलेवरं त्यक्त्वा त्रिदिवं प्रययौ कृती ॥ १३.४३३ ॥ ***** व्याघ्रगोमायुसंवादः ॥ २२ ॥ ***** आस्थाय वैतसीं वृत्तिं देशकालौ समीक्ष्य ये । न सन्ति तिष्ठन्त्युच्चैर्वा न ते यान्ति पराभवम् ॥ १३.४३४ ॥ सागरः सरितः सर्वाः पुरा पप्रच्छ कौतुकात् । युष्मत्प्रवाहेष्वखिलान्पश्याम्युन्मूलितान्द्रुमान् ॥ १३.४३५ ॥ एते विशन्ति मां वृक्षा हृता कूलंकषैर्जलैः । वेतसं न तु पश्यामि कस्मादत्र तटोद्भवम् ॥ १३.४३६ ॥ समुद्रेणेति पृष्ठासु नदीषु प्राह जाह्नवी । ह्रियमाणः सदाम्भोभिर्विनमत्येव वेतसः ॥ १३.४३७ ॥ हन्तुं न शक्यास्ते वृक्षा महौघैर्विनमन्ति ये । त्रुट्यन्ति त्रासादेवान्ये द्रुमा मूर्खा इवोद्धताः ॥ १३.४३८ ॥ एतद्गाङ्गं वचः श्रुत्वा तथेत्यूचे सरित्पतिः । मेने च वैतसीं वृत्तिं श्रेयसे देशकालयोः ॥ १३.४३९ ॥ ***** सरित्सागरसंवादः ॥ २३ ॥ ***** राज्ञां धनं निजा बुद्धिर्दाक्ष्यं चोत्साहशालिनाम् । अलसा बुद्धिहीनाश्च सर्वथा विपदां पदम् ॥ १३.४४० ॥ उष्ट्रः परेण तपसा प्रजापतिवरात्पुरा । आलस्योपहतो ग्रीवामवाप शतयोजनीम् ॥ १३.४४१ ॥ आसने चोपविष्टोऽथ तया पीलुवनेषु सः । प्राणयात्रां सदा चक्रे मन्यमानो महत्सुखम् ॥ १३.४४२ ॥ दुर्दिनाभिहते काले कदाचित्तस्य जम्बुकैः । क्षुत्क्षामैर्भक्षिता ग्रीवा दीर्घा सा मण्डलीकृता ॥ १३.४४३ ॥ ***** उष्ट्रग्रीविकम् ॥ २४ ॥ ***** कुलीनान्विदिताचारान्राजा कर्मसु योजयेत् । पदे महति विन्यस्ताः संशयायैव दुर्जनाः ॥ १३.४४४ ॥ उवास श्वा कृपापात्रमाश्रमे कस्यचिन्मुनेः । स दृष्ट्वा द्वीपिनं घोरं कदाचिदवदद्भयात् । भगवन्नेष मां द्वीपी क्षुधितो हन्तुमागतः ॥ १३.४४५ ॥ पाहि पाहिति तेनोक्तः स मुनिः करुणानिधिः । एतत्तुल्यो भवेत्युक्त्वा तं चक्रे द्वीपिविग्रहम् ॥ १३.४४६ ॥ सोऽपि श्वा द्वीपितां प्राप्तस्त्रस्तो व्याघ्रात्पुनर्मुनिम् । त्रायस्वेत्यभिधायैव व्याघ्रातां तद्गिरा ययौ ॥ १३.४४७ ॥ सोऽपि मत्तगजाद्भीतः कालेन मदमन्थरात् । मुनिना कल्पितां प्रीत्या प्राप्तौ मत्तगजेन्द्रताम् ॥ १३.४४८ ॥ सोऽपि पञ्चाननाद्भीतः करालात्तालकेसरात् । यातस्तच्छासनादेव सहसा मृगराजताम् ॥ १३.४४९ ॥ अष्टपादं महादंष्ट्रं दृष्ट्वा शरभमागतम् । स विषण्णो मुनिगिरा बभूव शरभः क्षणात् ॥ १३.४५० ॥ कालेन शरभाकारः सर्वप्राणिभयंकरः । स जातदर्पः सहसा तं मुनिं हन्तुमुद्ययौ ॥ १३.४५१ ॥ अपध्वस्तस्ततस्तेन मुनिना हुंकृतेन सः । स बभूव पुनर्दीनः क्षणादशुचिविग्रहः ॥ १३.४५२ ॥ इत्यविज्ञातशीलेभ्यो हीनेभ्यो वितरञ्श्रियम् । कुलाचारमनालोच्य राजा पतति संशये ॥ १३.४५३ ॥ ***** श्वऋषिसंवादः ॥ २५ ॥ ***** नयमेवांविधं ज्ञात्वा राजदण्डेन गामिमाम् । सर्वकामदुघां वीरः पालयेन्न तु पीडयेत् ॥ १३.४५४ ॥ वसुहोमोऽङ्गनृपतिर्हिमविच्छिखरे पुरा । अवदद्यौवनाश्वेन पृष्टो दण्डस्य संभवम् ॥ १३.४५५ ॥ धृतो वर्शसहस्रं प्राङ्भूर्ध्ना गर्भः प्राजासृजा । क्षुतेन सहसोऽत्सृष्टः स श्रीमान्क्षुप इत्यभूत् ॥ १३.४५६ ॥ अत्रान्तरे जगत्सर्वमाशासनमयन्त्रणम् । निर्मर्यादं विलोक्येदं व्याकुलोऽभूत्प्रजापतिः ॥ १३.४५७ ॥ अथास्य वचसा रुद्रः प्रययौ दण्डतां स्वयम् । दंष्ट्री चतुर्भुजो दीप्तः श्यामोष्ठचरणो जटी ॥ १३.४५८ ॥ देवस्तं विष्णवे प्रादाद्विष्णुरङ्गिरसे ददौ । सोऽपि शक्रमरीचिभ्यां मरीचिर्भृगवे ततः ॥ १३.४५९ ॥ स मुनिभ्यो ददौ तेऽपि दिक्पतिभ्यो क्षुपाय ते । क्षुपश्च मनवे प्रादाद्दण्डं धर्मस्य गुप्तये ॥ १३.४६० ॥ तस्मिन्सम्यक्प्रणिहिते रक्षायै पूततेजसि । लभन्ते शाश्वतं वीरा यशः स्वर्गं च भूमिपाः ॥ १३.४६१ ॥ इत्युक्तमङ्गराजेन मांधाता पृथिवीपतिः । निशम्योत्फुल्लनयनः सादरं तमपूजयत् ॥ १३.४६२ ॥ ***** वसुहोमोपाख्यानम् ॥ २६ ॥ ***** कामलोभोद्भवं पापं राज्ञो ब्राह्ममसेवया । पुनश्चाकरणाद्दानात्कीर्तनाच्च विनश्यति ॥ १३.४६३ ॥ त्रयी त्राता ततो धर्मं भजते त्यक्तकिल्विषः । इत्यरिष्टेन पृष्टः प्राङ्भुनिः कामर्दकोऽब्रवीत् ॥ १३.४६४ ॥ ***** कामन्दारिष्टसंवादः ॥ २७ ॥ ***** शीलमाभरणं राज्ञां सौजन्यं विदुषामिव । शीलेन राजते लक्ष्मीर्वसन्तेनेव मञ्जरी ॥ १३.४६५ ॥ राजसूये श्रियं दृष्ट्वा तव द्वेषविपाकुलः । दुर्योधनः पुरा पित्रे द्यूते कामं न्यवेदयत् ॥ १३.४६६ ॥ धृतराष्ट्रस्तमवदत्पुत्र मा भव विप्लुतः । प्रवर्तन्तां तवाप्यन्ते यज्ञा विपुलसंपदः ॥ १३.४६७ ॥ शीलवान्प्राप्स्यसि सदा लक्ष्मीं पाण्डुसुताधिकः । न हि शीलवतः किंचिद्विद्यते भुवि दुर्लभम् ॥ १३.४६८ ॥ शीलं राज्ञां दिशां चनन्द्रस्तारुण्यं बहरिणीदृशाम् । मधुमासश्च वृक्षाणां मनोहार्यं विभूषणम् ॥ १३.४६९ ॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं तु निखिलं धनम् ॥ १३.४७० ॥ शीलवित्तोचितं शक्रः प्रदीप्तविभवं पुरा । बृहस्पतिपुरः प्रायात्प्रह्लादं ब्राह्मणाकृतिः ॥ १३.४७१ ॥ श्रेयो वदेति विनयाद्दैत्येन्द्रस्तेन शिष्यवत् । पृष्टो बभाषे कालेन प्राजाकार्यैकसक्तधीः ॥ १३.४७२ ॥ त्रैलोक्यराज्यं संप्राप्तं मया शीलवता सदा । शृणोति विद्या विदुषां कवीनां संशये वचः ॥ १३.४७३ ॥ अनिर्णीतमसंस्पृष्टमनाख्यातमचिन्तितम् । सहसा न भजेत्किंचिदपि स्वादु विचारधीः ॥ १३.४७४ ॥ एतदेव हितं विप्र सर्वेषामपि देहिनाम् । वरं गृहाण तुष्टोऽहं तव प्रणयसेवया ॥ १३.४७५ ॥ इत्युक्तो दानवेन्द्रेण तुष्टः प्रोवाच वृत्रहा । सर्वं देहि निजं मह्यां शीलं शीलवतां वर ॥ १३.४७६ ॥ श्रुत्वैतत्सत्यवाग्दैत्यो ददानीति तमब्रवीत् । शक्रोऽपि तद्गिरा प्राप्य प्रययौ द्विजवेशभृत् ॥ १३.४७७ ॥ गते तस्मिन्महोत्साहे छायारूपो वराकृतिः । प्रह्लादविग्रहात्तूर्णं निर्ययौ पुरुषो बहिः ॥ १३.४७८ ॥ कोऽसीति पृष्टस्तेनाथ सोऽवदद्दैत्यभूपतिम् । वितीर्णोऽद्य त्वया कामादहं शीलाभिधो गुणः ॥ १३.४७९ ॥ उक्त्वेति शक्रं यातेऽस्मिन्नपरो निरगात्ततः । सोऽपि पृष्टोऽवदद्दैत्यं धर्मोऽहं शीलमार्गगः ॥ १३.४८० ॥ विनिःसृतस्तृतीयोऽपि सत्यमरमीत्युवाच ताम् । अवदद्वित्तमस्मीति चतुर्थोऽप्यथ निर्गतः । अहं बलमिति क्षिप्रं निर्यातः पञ्चमोऽवदत् ॥ १३.४८१ ॥ ततः कमलपर्यङ्कस्थिता कमललोचना । प्रह्लादवक्रान्निर्गत्य जगाद कमला स्वयम् ॥ १३.४८२ ॥ व्रजाम्यहं हसस्राक्षं यस्ते शिष्योऽभवद्द्विजः । तस्मै त्वया वितीर्णं हि शीलं शीलविभूषण ॥ १३.४८३ ॥ शीलादनुगतो धर्मः सत्यं तदनुयायि च । यातं वित्तं च तन्मूलं बलं चैतन्निबन्धनम् ॥ १३.४८४ ॥ एतेषु सुरराजस्य प्रविष्टेषु क्रमाद्वपुः । शीलाश्रयां श्रियं विद्धि मामपि प्रस्थितां विभो ॥ १३.४८५ ॥ इत्युक्त्वा शक्रसदनं ययौ लक्ष्मीर्विहाय तम् । एवं शीलोद्भवाः सर्वा दुर्योधनविभूतयः ॥ १३.४८६ ॥ इत्युक्तोऽप्याम्बिकेयेन न शशाम सुयोधनः । पूज्येषु विमुखा मोहात्सर्वथा हि मुमूर्षवः ॥ १३.४८७ ॥ ***** शीलवर्णनम् ॥ २८ ॥ ***** एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् । स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ १३.४८८ ॥ आशा ममाभूद्विपुला सततं धृतराष्ट्रजे । यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ १३.४८९ ॥ सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने । आशा विफलतां नीता सा तेन मम संवृता ॥ १३.४९० ॥ तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः । निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ १३.४९१ ॥ पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् । आशा सुमहती पार्थ दशा जीवितहारिणी ॥ १३.४९२ ॥ हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने । जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ १३.४९३ ॥ समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च । मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ १३.४९४ ॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९५ ॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे सस्मिताननः । राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ १३.४९६ ॥ भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् । विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ १३.४९७ ॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९८ ॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ १३.४९९ ॥ राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् । भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ १३.५०० ॥ तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः । दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ १३.५०१ ॥ न विद्यते जनः कश्चिदाशया यो न हीयते । न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ १३.५०२ ॥ कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च । आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ १३.५०३ ॥ धिक्तां कृशतरामाशां कायशोषविधायिनीम् । प्रतिश्रुतमसंप्राप्य हृदयात्परिवर्तते ॥ १३.५०४ ॥ पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा । आशा दहति गात्राणि सा कृशापि महीयसी ॥ १३.५०५ ॥ वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः । स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ १३.५०६ ॥ भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा । हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ १३.५०७ ॥ इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः । अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ १३.५०८ ॥ ***** ऋषभगीताः ॥ २९ ॥ ***** आशापाशान्परित्यज्य योगीव विजितेन्द्रियः । पातुर्महसि कौन्तेय पृथ्वीं पृथुरिवापरः ॥ १३.५०९ ॥ कोशमूलं बलं राज्ञां तस्मिन्क्षीणे यथा तथा । अब्राह्मणधनैः कार्यात्तद्वृद्धिर्धर्मसंपदे ॥ १३.५१० ॥ ***** राजधर्माः ॥ ३० ॥ ***** वक्तारं सर्वधर्माणां सिद्धसिन्धुसुतं नृपः । क्षीणकोशसहायानां वृत्तिं पप्रच्छ भूभुजाम् ॥ १३.५११ ॥ बलिभिर्विजितो राजा भिन्नमन्त्रो निराश्रयः । निरुत्साहतया भ्रष्टः किं श्रेयः संश्रयेदिति ॥ १३.५१२ ॥ भीष्मोऽवदन्नरपतिः क्षीणः संधाय वैरिभिः । शनैः कोशबलादीनां यत्नात्कुर्याद्विवर्धनम् ॥ १३.५१३ ॥ तूर्णं वर्तेत साम्ना वा त्यक्तात्मा वारणं व्रजेत् । उभयोरन्तरे तिष्ठन्दीर्घसूत्रो विनश्यति ॥ १३.५१४ ॥ विपदानां मूलघाती योऽयं कोशापरिक्षयः । उत्थानोपहतास्तेन प्रभवन्ति न ताः किल ॥ १३.५१५ ॥ गृध्राः प्रयान्त्येव शवं दग्धमङ्गारकाष्ठकम् । न तु दारिद्र्यसंस्पष्टं कश्चित्स्पृशति पूरुषम् ॥ १३.५१६ ॥ अपि क्लिन्नसिराजालं पूतिर्युषितं शवम् । न तथा वर्जयन्त्याराद्धनहीनं यथा जनम् ॥ १३.५१७ ॥ विलुप्तविभवोद्भ्रान्तचेतसां विषमे पदे । अनश्वरमनाक्रम्यं मर्यादा मानिनां धनम् ॥ १३.५१८ ॥ अप्यनुत्सृष्टमर्यादो दस्युः स्यान्न विशृङ्खलः । मर्यादा संपदां धाम मूढता विपदामिव ॥ १३.५१९ ॥ पुरा दस्युपतिर्वीरः कोपव्यो गुरुपूजकः । अपरित्यक्तमर्यादः प्राप सिद्धिमनुत्तमाम् ॥ १३.५२० ॥ रक्षिता न्यस्तशस्त्राणां द्विजानां योषितां तथा । निःशेषदानवसखः स लेभे विपुलं यशः ॥ १३.५२१ ॥ ***** कोपव्यचरितम् ॥ ३१ ॥ ***** न तज्जगति नामास्ति यदनाक्रम्यमापदाम् । शरीररक्षा प्रथमं तासां बुद्धिश्च भेषजम् ॥ १३.५२२ ॥ प्राप्तज्ञो दीर्घदर्शी च दीर्घसूक्षत्रश्च सानुगाः । बहुपुत्राः पुरा मत्स्या न्यवसन्सलिलाशये ॥ १३.५२३ ॥ स्राव्यमाणो जले तत्र धीर्वरैस्तज्जिघृक्षया । दीर्घदर्शी परानूचे गच्छामो मानसान्तरम् ॥ १३.५२४ ॥ इत्यर्थितौ तेन यदा तौ विमोहान्न जग्मतुः । दीर्घदर्शी तदा पूर्वं स्वयं प्रायात्सरः परम् ॥ १३.५२५ ॥ ततः स्रुतजले दाशैः कृष्टे मत्स्यकदम्बके । ललम्बे कृतकं धाम्नि प्राप्तज्ञो मृतवत्स्वयम् ॥ १३.५२६ ॥ सोऽफालानखिलान्मत्स्यान्हत्वा प्रोतानथापरान् । जलान्तरे क्षालंनाय विक्षिपुर्जालजीविनः ॥ १३.५२७ ॥ न्यस्तेषु तेषु निःशङ्खैर्नदीष्वम्भसि धीवरैः । अलक्षितो ययौ तूर्णं प्राप्तज्ञो धीमतां वरः ॥ १३.५२८ ॥ अर्धजीवस्तु विचलन्दीर्घसूत्रो महाकृतिः । व्यपाद्यत निषादेन लगुडैर्जर्जरीकृतः ॥ १३.५२९ ॥ ***** दीर्घदर्शीयम् ॥ ३२ ॥ ***** बहुनां गोचरं यातो वैरिणां विषमे स्थितः । कुर्याद्बलाधिकं तेभ्यो मित्रं किंत्वतिशङ्कितः ॥ १३.५३० ॥ न्यग्रोधमूलनिलयः प्रलयो मूषिकः पुराः । लोमशं नाम मार्जारं जालबद्धं व्यलोकयत् ॥ १३.५३१ ॥ बद्धे तस्मिन्गताशङ्कः स जिघ्रंश्चपलाननः । भक्ष्यं निशि चचाराखुर्विलिखन्नखरैर्महीम् ॥ १३.५३२ ॥ हरितं नाम सोऽपश्यन्नकुलं लोहिताननम् । चन्द्रकाख्यमुलूकं च कूजन्तं घोरलोचनम् ॥ १३.५३३ ॥ तौ दृष्ट्वा बलिनौ भीतः संप्राप्ते प्राणसंशये । मूषिकः कलयन्सर्वा दिशः क्षणमचिन्तयत् ॥ १३.५३४ ॥ नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् । संशये विषमस्थानां संधिस्त्राणं हि शत्रुणा ॥ १३.५३५ ॥ स निश्चित्येति तत्पाशच्छेदायोद्यतमानसः । मार्जारमवदन्नीलकाचकाचरलोचनम् ॥ १३.५३६ ॥ अमित्रो मित्त्रतां याति मित्त्रमायात्यमित्रताम् । कालेन तस्माच्छेत्स्यामि पाशं ते मित्त्रतां गतः ॥ १३.५३७ ॥ श्रुत्वैतन्मधुरं हृष्टो मार्जारः सुहृदं व्यधात् । गाढमङ्के परिष्वज्य मूषिकं विपदि स्थितः ॥ १३.५३८ ॥ तद्दृष्ट्वा नकुलोलूकौ निराशावाश्वभक्षणे । बभूवतुर्भुग्नमुखौ बलवत्प्रीतिशङ्कितौ ॥ १३.५३९ ॥ शनैः शनैर्मुषिकोऽथ चिच्छेद स्नायुबन्धनम् । तं तूर्णं तूर्णमित्यूचे मार्जारश्चिरकारिणम् ॥ १३.५४० ॥ स्वार्थमुद्दिश्य लम्बन्ते ये क्षणं प्रीतितन्तुभिः । धूर्तांस्तान्कार्यशेषेण यापयेत्कार्ययाचकान् ॥ १३.५४१ ॥ एतद्ध्यात्वा धियैवाखुर्लुब्धकागमनावनधि । एकपाशांशशेषं तं चकार नयकोविदः ॥ १३.५४२ ॥ प्रातर्घोरतरे प्राप्ते चण्डाले परिघाभिधे । जालनिक्षिप्तनयने सशस्त्रे पाशजीविनि ॥ १३.५४३ ॥ पाशशेषं चकर्ताखुश्छित्वा च बिलमाविशत् । यातो व्याधो निराशश्च मार्जारे विद्रुते द्रुतम् ॥ १३.५४४ ॥ तस्मान्म्हाभयान्मुक्तः कालेनाभ्येत्य मूषिकम् । अन्तःस्थितं बिलद्वारान्मार्जारः प्रणतोऽवदत् ॥ १३.५४५ ॥ अहं स ते परं मित्त्रमुपकारवशीकृतः । भृशमुत्कण्ठितां प्राप्तः सखे निर्गम्यतामितः ॥ १३.५४६ ॥ इति ब्रुवाणं मार्जारं दृष्ट्वा भक्षणदीक्षितम् । शुक्लतीक्ष्णाद्रदशनं श्मश्रुसूचीचिताननम् ॥ १३.५४७ ॥ जिघ्रान्तं मुषिकामोदमर्धोन्मीलितलोचनम् । उच्चैकपादनिभृतं तमभाषत मूषिकः ॥ १३.५४८ ॥ सौहार्देनोपयुक्तः प्राक्तव चाहं भावंश्च मे । गम्यतां स गतः कालो न भूमिर्वञ्चनेष्वहम् ॥ १३.५४९ ॥ यद्भवान्मधुरं वक्ति तन्मह्यं नाद्य रोचते । याचकः कार्यकालोऽसावधुना नास्ति संगतम् ॥ १३.५५० ॥ निजप्रयोजनापेक्षापेशलप्रियभाषणण् । दुर्बलः क्रूरमनसं धीरः दूरादेवार्यचेतसम् । न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५१ ॥ कृतज्ञ भवसे मित्त्रं दूरादेवार्यचेतसम् । न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५२ ॥ निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषिकः । बिलं तत्याजा कालेन दृष्टं धूर्तेन शत्रुणा ॥ १३.५५३ ॥ ***** मार्जारमूषिकसंवादः ॥ ३३ ॥ ***** एवमेष नयः प्राज्ञैर्ज्ञातव्यः शत्रुसंधिषु । न विश्वसेत्प्रियगिरां विशेषेण कृतागसाम् ॥ १३.५५४ ॥ काम्पिल्ये नगरे पूर्वं ब्रह्मदत्तस्य भूपतेः । उवास पूतना नाम विहगी जीवजीविका ॥ १३.५५५ ॥ सा राजभवने जातविस्रम्भाजीजनत्सुतम् । तत्पुत्रतुल्यजन्मा च पुत्रोऽभूत्तस्य भूभुजः ॥ १३.५५६ ॥ वितीर्य सागरद्वीपसंजातं सा फलद्वयम् । स्वपुत्रं राजुपत्रं च बाल्येऽपि बलिनौ व्यधात् ॥ १३.५५७ ॥ ततः कदाचिद्विहगं शिशुं राजसुतो बली । आदाय केलिसंसक्तं चकार गतजीवितम् ॥ १३.५५८ ॥ विलोक्य निहतं पुत्रं समभ्येत्याथ पूतना । तुण्डेन राजपुत्रस्य क्रुद्धा नेत्रे व्यदारयत् । प्रतिकृत्य निकारेण दुःखिता गन्तुमुद्ययौ ॥ १३.५५९ ॥ व्रजन्तीं ब्रह्मदत्तस्तां हर्म्यादालोक्य संभ्रमात् । विदारिताक्षं पुत्रं च जगादाच्छाद्य विक्रियाम् ॥ १३.५६० ॥ अपकारे प्रतिकृते वैरं वैरेण पातितम् । कोपः साम्यादपक्रान्तो मा गमः पुत्रि पूतने ॥ १३.५६१ ॥ तच्छ्रुत्वोवाच विहगी नेदानीमस्ति संगतम् । कृतप्रतिकृतं वैरमभ्यासाद्द्विगुणं भवेत् ॥ १३.५६२ ॥ श्रुत्वा च गुरुवृद्धेभ्यः पुराणमपि विस्मृतम् । सहसा नवतां याति वैरं कोटरवह्निवत् ॥ १३.५६३ ॥ कृतापकारे विश्वासं मोहाद्यो याति बालिशः । स विस्मृतात्मा सहसा याति कालविधेयताम् ॥ १३.५६४ ॥ गीतेनेव कुरङ्गाणमामिषेणेव पक्षिणाम् । बडिशेनेव मत्स्यानां विश्वासनव्यथा नृणाम् ॥ १३.५६५ ॥ प्रियवाद्यैर्विभिन्नानां संश्लेषः किल दुर्लभः । मुक्ताफलानां भग्नानां जतुलेशैर्न संधयः ॥ १३.५६६ ॥ धिक्तं कुदेशः यत्रात्मा न शेतेऽशाङ्कितः सुखम् । प्रवादः किल सत्योऽयं यदात्मार्थे महीं त्यजेत् ॥ १३.५६७ ॥ इति ब्रुवाणा सा राज्ञा प्रार्थितापि पुनः पुनः । अविश्वासभयात्प्रायात्त्यक्त्वा प्रणयगौरवम् ॥ १३.५६८ ॥ ***** ब्रह्मदत्तपूतनासंवादः ॥ ३४ ॥ ***** आपत्काले घृणां त्यक्त्वा कृतस्नेहेषु गौरवैः । प्रतिकूलेषु वर्तेत प्रतिकूलतरं धिया ॥ १३.५६९ ॥ राज्ञा शत्रुन्तपाख्येन वृत्तिं नीतिं च भूभुजाम् । कणिङ्कनामा नीतिज्ञः पुरा पृष्टोऽब्रवीन्मुनिः ॥ १३.५७० ॥ मूलच्छेदं रिपोः कुर्यादथवा न प्रकोपयेत् । अन्यथासौ विनाशाय पादस्पृष्ट इवोरगः ॥ १३.५७१ ॥ जनं विश्वसयेद्वाचा शौचं दम्भेन दर्शयेत् । प्रगाणैः शपथैः शास्त्रैः शत्रुं सेवेत शम्बरैः ॥ १३.५७२ ॥ अतीतशान्तये स्नेहै समं जडमनागतैः । प्रत्यक्षैरुपपत्रैश्च पिण्डितैः फलवर्जितैः ॥ १३.५७३ ॥ तूलवत्सहसा क्षिप्रं ज्वलेदवसरे क्वचित् । मन्दप्रतापो धूमाङ्को न भवेद्द्रुमवह्निवत् ॥ १३.५७४ ॥ प्रयोजनार्थिनः कुर्यादाशाबन्धान्सदा मदा । न हि कश्चित्कृते कार्ये कर्तारमनुमन्यते ॥ १३.५७५ ॥ लोकापवादादुद्वेगो मार्दवं चिरकारितम् । असंवृत्तिः स्वमन्त्रे वा मूलच्छेदोर्ऽथसंपदाम् ॥ १३.५७६ ॥ प्रसुप्तो बधिरोऽन्धो वा काले स्यात्स्वार्थसिद्धये । प्रपातमधुवत्तिष्टेद्दुर्लभः सर्वदेहिनाम् ॥ १३.५७७ ॥ दारुणः स्यान्मुखे स्वादुर्गुडलिप्त इवोपलः । विशेदन्तश्च शत्रूणां मधुदिग्ध इव क्षुरः ॥ १३.५७८ ॥ दीर्घमाशामिषं दातुं चिन्तयेज्ज्ञानसंग्रहम् । आशां निघ्नैर्नमित्तैश्च हेतुभिश्च तथा वदेत् ॥ १३.५७९ ॥ न यथा रतिमायाति संवत्सरशतैरपि । अतृप्तिजनका प्रीतिर्दद्यात्स्वस्यान्तरं नृणाम् ॥ १३.५८० ॥ काकवत्परिशङ्केन नाशयेन्मृगमुग्धताम् । चारैर्भवेच्च सर्वज्ञः प्रहरेद्व्यसने रिपौ ॥ १३.५८१ ॥ पूर्वं मायाभिघाती स्याद्धतं शोचेत्स्वबन्धुवत् । न कुर्यान्निष्फलं वैरं न हरेदप्यपुष्कलम् ॥ १३.५८२ ॥ दन्तानां शातनं मिथ्या शुष्कास्थिपरिचर्वणम् । शृणवद्व्याधिवच्छेषं न शत्रोः परिवर्जयेत् ॥ १३.५८३ ॥ अपि पुत्रं स्वयं हन्यादर्थविघ्नविधायिनम् । गृध्रवद्दीर्घदर्शी स्याद्बकवत्कपटव्रतः ॥ १३.५८४ ॥ शार्दूलवन्महोत्साहः कुटिलश्च भुजङ्गवत् । भेदनाय सदा कुर्यात्परेषां पौरसान्त्वनम् ॥ १३.५८५ ॥ गणांश्चोपजपेत्पूर्वं धनैराकृष्य वल्लभान् । पण्डितैर्वैरमुत्पाद्य न निःशङ्कः सुखं चरेत् ॥ १३.५८६ ॥ एतद्बुद्ध्वैव निखिल ननु सेवेत सज्जनम् । सुवेरराजः श्रुत्वैतद्भारद्वाजेन भाषितम् । कणिङ्कख्येन मुनिना बभूव नयकोविदः ॥ १३.५८७ ॥ ***** कणिङ्कोपाख्यानम् ॥ ३५ ॥ ***** आपदं कालदौरात्म्याद्देवदोषेण वा बुधः । संप्राप्तो दैवदिष्टाद्वा धिया वर्तेत संकटे ॥ १३.५८८ ॥ अयमेव सदोपायो भावि कल्याणसंपदाम् । त्रिवर्गसाधनं देहं रक्षेदापत्सु यद्बुधः ॥ १३.५८९ ॥ अनावृष्टिहते काले पुरा द्वादशवार्षिके । कथाशेषेषु तोयेषु दुर्भिक्षक्षपिते जने ॥ १३.५९० ॥ उत्सन्ने धर्मसंताने शवाकीर्णे महीतले । त्यक्त्वाग्निदैवताः सर्वे मुनयो लुप्तसंयमाः ॥ १३.५९१ ॥ बभ्रमुर्नष्टसंकेता निर्दग्धाश्रमकाननाः । विश्वामित्रोऽथ विचरन्नवाप श्वपचालयम् ॥ १३.५९२ ॥ कृत्तप्राणिवसाविस्रं शुष्कमांसास्थिभालिकम् । आयासनियमावासं श्वचर्मास्तीर्णपक्कणम् ॥ १३.५९३ ॥ शोणितापूर्णपिठरं सरमासङ्गसंकुलम् । स्नायुप्रलम्बसंबाधं कङ्कालशकलाकुलम् ॥ १३.५९४ ॥ क्षुत्क्षामकुक्षिस्तत्रापि मुनिर्भिक्षामयाचत । अर्थमानोऽपि स यदा ततो लोभेन किंचन ॥ १३.५९५ ॥ तदा कृच्छ्रां दशां यातः पपात भुवि मूर्छितः । सोऽचिन्तयदहो कष्टमियमापदुपस्थिता ॥ १३.५९६ ॥ श्वमांसलेशमथवा हरामि निशि चौरवत् । प्राणार्थी सर्वमादद्यात्सर्वतः स्थितिविप्लवे ॥ १३.५९७ ॥ आपदि प्राणरक्षा हि धर्मस्य प्रथमाङ्कुरः । एतच्चिन्तयतस्तस्य कृष्णरात्रिः प्रवर्तिता ॥ १३.५९८ ॥ श्वपाकवञ्चितानेककाकपक्षैरिवावृता । स सक्तिकां स्नायुतत्त्रीं लम्बमानां विचिन्त्य सः ॥ १३.५९९ ॥ कुटीद्वारं शनैः प्राप्य सकम्पो हर्तुमुद्ययौ । अन्तः प्रसुप्तो निर्निद्रः श्लेष्मव्यालग्नलोचनः ॥ १३.६०० ॥ वृद्धः श्वजीवी प्रोवाच तं कासोद्धर्घरस्वरः । स्नायुराकृष्यते केन नास्मि निद्रावशं गतः ॥ १३.६०१ ॥ एष शस्त्रेण सहसा हन्यते योऽत्र लम्बते । विश्वामित्रो निशम्यैतत्तमूचे दुर्बलस्वरः ॥ १३.६०२ ॥ कौशिकोऽहं मुनिः प्राणरक्षायै चौरतां गतः । अलब्धभैक्षः क्षुत्क्षामो हराम्येनां श्वजाघनीम् ॥ १३.६०३ ॥ अधर्मो नातुरस्यास्ति घोरं कृच्छ्रं गतस्य च । मूलं च जीवो धर्मस्य तस्मिन्नापत्सु रक्ष्यते ॥ १३.६०४ ॥ प्रवर्तन्ते पुनः सर्वाः सदाचारोचिताः क्रियाः । इत्युक्तो मुनिना वृद्धः समुत्थाय जगाद सः ॥ १३.६०५ ॥ अहो नु भगवन्प्राणलोभात्पापं प्रशंससि । युष्माभिरेव विहितो भक्ष्याभक्ष्येषु निर्णयः ॥ १३.६०६ ॥ स कथं जीवितभ्रंशभयात्पापे प्रवर्तसे । न वारयामि ते मांसं वितरामि न ते स्वयम् ॥ १३.६०७ ॥ वक्तासि सर्वधर्माणां मोहान्मा निरयं गमः । एतत्स मुनिनाकर्ण्य जगाद प्रस्खलन्मुहुः ॥ १३.६०८ ॥ यस्मिंस्तपश्च सत्यं च स्वज्ञान च प्रतिष्ठितम् । शरीरे रक्षिते तस्मिन्सर्वं भवति रक्षितम् ॥ १३.६०९ ॥ अभक्ष्यं भक्षयित्वापि विमुक्तः प्राणसंशयात् । व्रततीर्थेषु पुण्येन क्षपयिष्यामि पातकम् ॥ १३.६१० ॥ इत्युक्त्वा तां समादाय ययौ तूर्णं श्वजाघनीम् । अस्मिन्नवसरे मेघा ववर्षुः सस्यसंपदः ॥ १३.६११ ॥ इत्येवं प्राणरक्षायै मुनिनाप्यतिगर्हिते । श्वमांसे विहिता बुद्धिस्तस्मात्त्रायेत जीवितम् ॥ १३.६१२ ॥ ***** विश्वामित्रश्वपचसंवादः ॥ ३६ ॥ ***** धर्मसूनुर्निशम्यैतद्भीष्मं पप्रच्छ विस्मितः । पितामह गतिं ब्रूहि शरणागतरक्षिणाम् ॥ १३.६१३ ॥ एतत्पृष्टो नृपतिना प्राह शन्तनुनन्दनः । पृष्टः पूर्वं जगादेदं मुचुकुन्देन भार्गवः ॥ १३.६१४ ॥ विपुले दुर्दिनायासे लुब्धकः कानने पुरा । शीतसंपिण्डितो रात्रौ मूले सुष्वाप शाखिनः ॥ १३.६१५ ॥ स्कन्दे विटपिनस्तस्य कपोतः कृतसंश्रयः । वासरान्तेऽपि नायातां स्मृत्वा भार्यामतप्यत ॥ १३.६१६ ॥ विललाप स संतप्तः प्रियाविरहकातरः । कपोती तच्च शुश्राव बद्धा व्याधेन पञ्जरे ॥ १३.६१७ ॥ सा तमूचे सुकृतिनो न प्रयान्ति विषण्णताम् । प्रथमं सुकृतमेतच्छरणागतरक्षणम् ॥ १३.६१८ ॥ लुब्धको वृक्षमूलेऽस्मिन्सुप्तो ह्यस्मै यथोचितम् । पूजां विधत्स्व शीतार्तः शरणं ह्येष वाञ्छति ॥ १३.६१९ ॥ प्रयस्या वचनं श्रुत्वा लुब्धकं विहगोऽब्रवीत् । भद्र मद्गृहमाप्तोऽसि वितरामि तवेप्सितम् ॥ १३.६२० ॥ शीतार्दितस्तदाकर्ण्य लुब्धकस्तमयाचत । वह्निं सोऽपि खगस्तूर्णं मानिनाय दिवोऽन्तिकम् ॥ १३.६२१ ॥ तृणपर्णसुसिद्धेऽग्नौ ज्वलिते लुब्धकस्ततः । विनष्टशीतः क्षुत्क्षामस्तमयाचत भोजनम् ॥ १३.६२२ ॥ मां भक्षयेति कारुण्यान्निगद्य विहगः स्वयम् । विवेश वह्निं तदद्दृष्ट्वा व्याधोऽप्यनुशयं ययौ ॥ १३.६२३ ॥ स त्यक्त्वा कूटयन्त्राणि समुत्पाट्य च पञ्जरम् । विरक्तः काननं प्रायाद्विहितानशनव्रतः ॥ १३.६२४ ॥ कपोते त्रिदिवं याते विमानेनार्कवर्चसा । भर्तारमनुशोचन्ती कपोती वह्निमाविशत् ॥ १३.६२५ ॥ तस्यां निवसमानायां भर्त्रा सह सुरालये । दावानले तनुं त्यक्त्वा लुब्धकोऽपि दिवं ययौ ॥ १३.६२६ ॥ ***** लुब्धककपोतीयम् ॥ ३७ ॥ ***** पापमर्जितमज्ञानात्कथं नश्यति देहिनाम् । पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ॥ १३.६२७ ॥ इन्दोताख्यं मुनिवरं राजा पारिक्षितिः पुरा । ब्रह्महत्याकुलः प्रायाद्विश्वस्तः शरणं वने ॥ १३.६२८ ॥ मुहुस्तेन निरस्तोऽपि पापसंसर्गभीरुणा । निनाय करुणैर्वाक्यैस्तं राजा करुणार्द्रताम् ॥ १३.६२९ ॥ तस्य कीर्तयतः पापं तप्तस्यानुशयाग्निना । तीर्थाप्लुतस्य शनकैः स मुनिर्याजकोऽभवत् ॥ १३.६३० ॥ अश्वमेधेन विधिवत्पूतात्मा सोऽथ भूपतिः । तारितः किल्बिषाद्धोरादिन्दोतेन कृपालुना ॥ १३.६३१ ॥ ***** इन्दोतपारिक्षितीयम् ॥ ३८ ॥ ***** व्ययसायेन बुद्ध्या च निश्चयेन च देहिनः । तरन्ति नरकं बालं शुशुचुर्बान्धवाः पुरा ॥ १३.६३२ ॥ तान्समेत्याब्रवीद्गृध्रो गम्यतां त्यज्यतां शिशुः । इमामवस्थां पर्यन्ते को नाम न गमिष्यति ॥ १३.६३३ ॥ मा तिष्ठत चिरं घोरे श्मशाने प्रेतबान्धवाः । इह मर्त्यसहस्राणि ययुर्यास्यन्ति च क्षयम् ॥ १३.६३४ ॥ श्रुत्वैतद्बालकं त्यक्त्वा शनैस्तान्गन्तुमुद्यताम् । उवाच जम्बुकोऽभ्येत्य धिग्युष्मान्निर्घृणाशयान् ॥ १३.६३५ ॥ अहो नु दारुणा यूयं त्यक्त्वा गच्छन्ति ये सुतम् । गतासवोऽपि जीवन्ति कदाचित्सुप्तभौतिकाः ॥ १३.६३६ ॥ किंत वो भयं श्मशानेऽस्मिन्यातोऽस्तं न दिवाकरः । तिरश्चामपि बालेऽस्मिञ्जायते करुणाकणः ॥ १३.६३७ ॥ शृगालेनेति गदिते पुनः शवभृतश्च तान् । गृध्रो जगाद चित्रं वो जम्बुकस्य गिरा भ्रमः ॥ १३.६३८ ॥ जीवरत्नभृतो यूयं काष्ठलोष्ठोपमाकृतेः । स्नेहेन पातजीवस्य शिशोः किं यात मूढताम् ॥ १३.६३९ ॥ वनं व्रजत वैराग्यात्तपः कुरुत वा महत् । वियोगसारे संसारे सत्यान्नान्यत्परायणम् ॥ १३.६४० ॥ अन्येन वर्त्मना पुत्रः पिता चान्येन गच्छति । स्वकर्मभिः परे लोके त्यजत स्नेहविक्रियाम् ॥ १३.६४१ ॥ यान्त्येव वृद्धास्तरुणा बाला गर्भगतास्तथा । क्रियते किं विचारोऽस्ति न कालस्य प्रमाथिनः ॥ १३.६४२ ॥ बन्धूनामिदमानृण्यं स्थितिज्ञानं प्रचक्षते । मृतः प्रलापं बाष्पं च न शृणोति न पश्यति ॥ १३.६४३ ॥ वत्सराणां सहस्रं मे साग्रं जातस्य वर्तते । निर्गतासुर्मया दृष्टः प्रलापैर्नोत्थितः क्वचित् ॥ १३.६४४ ॥ इत्युक्त्वा विरते गृध्रे गोमायुः पुनरब्रवीत् । दयां कुरुत कान्तेऽस्मिन्बाले कमललोचने ॥ १३.६४५ ॥ शम्बुकस्य वधात्पूर्वं मृतोऽपि ब्राह्मणात्मजः । दशकण्ठद्विषो राज्ये जीवितं प्राप दुर्लभम् ॥ १३.६४६ ॥ कराभ्यां शिशुनानेन वितीर्णं सलिलाञ्जलिम् । कदाचित्पास्यति पिता सुकृती परलोकगः ॥ १३.६४७ ॥ भाषिते जम्बुकेनेति गृध्रः पुनरुवाच तान् । सन्तः शोकामये नॄणां न प्रशंसन्ति भेषजम् ॥ १३.६४८ ॥ दिनान्ते दारुणतरा भवत्येषा श्मशानभूः । कङ्कालमालाकलितैर्भूतवेतालमण्डलैः ॥ १३.६४९ ॥ क्षणेन हि न गीर्यन्ते सहस्राणि भवादृशाम् । मा कुरुध्वं प्रयासेऽस्मिन्व्यसने कलहे मतिम् । वपुषां जीवितानां च गतानामगमः कुतः ॥ १३.६५० ॥ इति गृध्रस्य वचसा निवृत्तान्वीक्ष्य बान्धवान् । उवाचाभ्येत्य गोमायुः पुनः स्वार्थैकपण्डितः ॥ १३.६५१ ॥ अबान्धवेऽस्मिन्नधुना न संसारे मतिर्मम । गच्छन्ति काष्ठवत्त्यक्त्वा पुत्रकं यत्र मानुषाः ॥ १३.६५२ ॥ वृद्धः प्रयात्यात्मभयाद्विजने त्यज्यते शिशुः । कोऽस्मिन्प्रत्ययमाधत्तां जनः स्वार्थपरे जने ॥ १३.६५३ ॥ इत्यूचतुस्तौ भक्ष्यार्थं क्षुत्क्षामौ गृध्रजम्बुकौ । दिवा गृध्रस्य भोज्यं यद्रात्रौ गोमायुकस्य तत् ॥ १३.६५४ ॥ अत्रान्तरे समभ्येत्य भगवानम्बिकासुतः । स्वेच्छाविहारी वरदस्तं बालकमजीवयत् ॥ १३.६५५ ॥ शतायुषं स्कन्दवरात्ते ययुः प्राप्य तं सुतम् । प्रापतुश्चेश्वरदृशा कुशलं गृध्रजम्बुकौ ॥ १३.६५६ ॥ इत्यनिर्वेदशीलानां धीमतां व्यवसायिनाम् । अभीप्सितानि सहसा सिध्यन्तीश्वरशासनात् ॥ १३.६५७ ॥ ***** गृध्रगोमायुसंवादः ॥ ३९ ॥ ***** न कुर्याद्बलिना वैरं दुर्बलो दर्पमाश्रितः । विनष्टः स्पर्धया वायोर्महाञ्शल्मलिपादपः ॥ १३.६५८ ॥ विस्तीर्णशाखाविपुलः संतप्ताध्वन्यसंश्रयः । बभूव हिमवत्प्रस्थे शल्मलिश्चुम्बिताम्बरः ॥ १३.६५९ ॥ पप्रच्छ नारदः प्रीत्या तं यदृच्छागतो मुनिः । अहो नु तव नीरन्ध्राः पत्त्रपुष्पफलश्रियः ॥ १३.६६० ॥ मन्ये तव परं मित्त्रं वायुर्येनासि रक्ष्यसे । तरवस्तद्बलाक्रान्ता विशीर्यन्ते पतन्ति च ॥ १३.६६१ ॥ श्रुत्वैतदूचे दर्पान्धः शल्मलिः स्कन्दबन्धुरः । चित्त्रं मुने न जानीषे बले तुल्यो न मेऽनिलः ॥ १३.६६२ ॥ कत्थनेनेत्यभिहिते बहुशस्तेन शाखिना । तदेव नारदो गत्वा पवनाय न्यवेदयत् ॥ १३.६६३ ॥ तद्गिरा क्रोधविधुरः स्फारः प्रलयमारुतः । श्वो द्रष्टासीति तं वृक्षं समभ्येत्य तदाब्रवीत् ॥ १३.६६४ ॥ रजन्यामथ संत्रासात्स संचिन्त्यैव शल्मलिः । प्रभञ्जनं महावेगं धीमान्खयमशीर्यत ॥ १३.६६५ ॥ ततः प्रातः शकलिताशेषशाखासमाकुलम् । अपश्यद्वायुरभ्येत्य विशीर्णं शल्मलिं स्वयम् ॥ १३.६६६ ॥ अहो नु धन्यमन्त्रोऽसि बुद्ध्या त्वं रक्षितस्तरो । इत्युक्त्वा विगतक्रोधो वायुः प्रायाद्यथागतम् ॥ १३.६६७ ॥ ***** नारदशल्मलिसंवादः ॥ ४० ॥ ***** लोभे एव महत्पापं ज्ञानमेव परं महः । दम एव परा शान्तिस्तप एव परं पदम् ॥ १३.६६८ ॥ सत्यमेव परं पुण्यं श्रेयः क्रोधाभिनिग्रहः । आनृशंस्यं परो धर्मः सारोऽयं धर्मवादिनाम् ॥ १३.६६९ ॥ ***** अध्यायः ॥ ४१ ॥ ***** श्रुतिस्मृतिकृतैस्तैस्तैः प्रायश्चित्तैः शरीरिणाम् । कीर्तनात्तीर्थसेवाभिः पापं दानैश्च नश्यति ॥ १३.६७० ॥ ब्रह्महा द्वादश समाः कपालाङ्को व्रतं चरेत् । संमुखः खड्गलितो भ्रूणहा मुच्यते युधि ॥ १३.६७१ ॥ ब्राह्मणार्थे हताः पापं तरन्ति गुरुतल्पगाः । मुच्यन्ते सर्वपापेभ्यो हयमेधेन भूमिपाः ॥ १३.६७२ ॥ ***** प्रायाश्चित्तविधिः ॥ ४२ ॥ ***** धर्मात्मजोपदेशेषु नकुलेन कथान्तरे । अथ पृष्टोऽब्रवीद्भीष्मः करवालस्य संभवम् ॥ १३.६७३ ॥ असुराभिहते काले हिमवच्छिखरे पुरा । स्वयंभूर्भगवान्खङ्गो धात्रा ध्यातः समाययौ ॥ १३.६७४ ॥ प्रांशुर्नीलोत्पलश्यामो भुवनानि विलोकयन् । स बभूव त्रिनेत्रस्य ब्रह्मवाक्यात्कराग्रगः ॥ १३.६७५ ॥ तेन निष्कण्टकं कृत्वा रुद्रो रौद्रेण कतेजसा । जगच्छिवाकृतिः पश्चाद्बभूव शशिभूषणः ॥ १३.६७६ ॥ तं खड्गं लेभिरे भूपा मनुप्रभृतयः क्रमात् । यस्य धारानिपातेन पुनर्जन्म न देहिनाम् ॥ १३.६७७ ॥ ***** खड्गोत्पत्तिः ॥ ४३ ॥ ***** श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् । विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ १३.६७८ ॥ तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः । शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ १३.६७९ ॥ ***** षड्गीताः ॥ ४४ ॥ ***** समभ्येत्याथ पप्रच्छ पुनर्भीष्मं युधिष्ठिरः । सौहार्दं केन न चलेदिति पृष्टोऽब्रवीच्च सः ॥ १३.६८० ॥ कृतज्ञैः साधुभिः सभ्यैः कुलीनैरनपायिभिः । सतां न नश्यति प्रीतिर्गुणादानैकतत्परैः ॥ १३.६८१ ॥ मित्रद्रुहः कृतघ्नांश्च वर्जयेत्कुटिलाशयान् । कृतघ्नतासमं राजन्न हि पश्यामि पातकम् ॥ १३.६८२ ॥ दर्पवान्मलिनाचारो वेदाध्यापनवर्जितः । मध्यदेश्योऽसिततनुः शीलाचारपराङ्मुखः ॥ १३.६८३ ॥ गौतमो नाम कलुषो ब्रह्मबन्धुरभूत्पुरा । स वसञ्शबरीसक्तः पर्यन्तेषु धनार्थिताम् । बिभ्रद्भ्रान्त्वा वसुमतीं सार्थभ्रष्टोऽविशद्वनम् ॥ १३.६८४ ॥ तस्मिन्स्निग्धतरुच्छाये प्रसन्नहरिकुञ्जरे । न्यग्रोधपादपस्याग्रे छायार्थी समुपाविशत् ॥ १३.६८५ ॥ नाडीजङ्घाभिधस्तूर्णं बकः सुगतसद्व्रतः । विलोक्य तं कृपाविष्टो दुर्गतं विनतोऽब्रवीत् ॥ १३.६८६ ॥ ब्रह्मन्दारिद्र्यमुन्निद्रं तवैतत्प्रदहाम्यहम् । सुहृदं मे विरूपाक्षं राक्षसेन्द्रमितो व्रज ॥ १३.६८७ ॥ कार्तिक्यां स हि दातॄणां धुर्यो दास्यति ते धनम् । मदीयमिति तच्छ्रुत्वा स गत्वा करुणाकुलात् ॥ १३.६८८ ॥ तस्मात्कनकमासाद्य बहुलं तूर्णमागतः । बकं विलोक्य तत्रैव धनतुष्टो व्यचिन्तयत् ॥ १३.६८९ ॥ न ह्येतद्भक्ष्यते हेम वने विगतविक्रिये । सांप्रतं बकमेवाद्य पातयामि सुपीवरम् ॥ १३.६९० ॥ इति संचिन्त्य सुचिरं पाथेयार्थी द्विजाधमः । हेमभारनतः सुप्तं जघान सरलाशयम् ॥ १३.६९१ ॥ अदर्शनेन तस्याथ खिन्नो राक्षसभूपतिः । शङ्काकुलश्चारचक्रं विसृज्य प्राप तं द्विजम् ॥ १३.६९२ ॥ हतं तेन बकं ज्ञात्वा निजग्राह तमुत्कटम् । आकाशधुनिफेनैश्च जीवितं प्राप खेचरः ॥ १३.६९३ ॥ अपराधहतं दृष्ट्वा नाडीजङ्घोऽपि गौतमम् । अजीवयद्दुराचारं न मन्युरधमे सताम् ॥ १३.६९४ ॥ एवं कृघ्नचरितो गौतमः सुगतव्रतम् । जघान पापे पापानां निःशङ्कं रमते मनः ॥ १३.६९५ ॥ न्यासापहारिणो धेनुस्त्रीगुरुब्राह्मणान्तकाः । धर्मिष्ठा इव यस्याग्रे स कृतघ्नो विचार्यताम् ॥ १३.६९६ ॥ ***** आपद्धर्माः ॥ ४५ ॥ ***** अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् । कथं समाश्रयेद्धर्मं विनष्टधनबान्धवः ॥ १३.६९७ ॥ स तेन पृष्टः प्रोवाच शृणु सेनजितं नृपम् । पुत्रशोकाकुलं कश्चिज्ज्ञात्वाभ्येत्यावदद्द्विजः ॥ १३.६९८ ॥ अभावायैव जायन्ते भवेऽस्मिन्सर्वजन्तवः । शोच्यस्त्वमपि कालेन कथं शोचसि पार्थिव ॥ १३.६९९ ॥ यदृच्छया संगतश्चेत्प्रतियातो यदृच्छया । संसाराध्वनि तत्कोऽयं वियोगे मोहविभ्रमः ॥ १३.७०० ॥ जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् । ममायमिति मुग्धानां न स तेषां न तस्य ते ॥ १३.७०१ ॥ शोचन्त्यलुब्धं वाञ्छन्तः प्राप्तं शोचन्ति दुर्भगम् । नष्टं शोचन्ति दुःखार्ता जन्तवः सुखिनः कदा ॥ १३.७०२ ॥ धनपुत्रकलत्रेषु न स्निह्यन्ति विपश्चितः । अवश्यं विप्रयोगो हि तैः परैश्च नृणां सदा ॥ १३.७०३ ॥ को नाम प्रियसंयोगान्न मन्येतामृतोपमान् । मर्मच्छिदो वियोगेषु यदि न स्युर्विषोत्कटाः ॥ १३.७०४ ॥ पिङ्गला दत्तसंकेतं कान्तं वाराङ्गना पुरा । अनागतं चिरं ध्यात्वा स्वयमेकाब्रवीन्निशि ॥ १३.७०५ ॥ आगतेनापि किं तेन वियोगे दुःखदायिना । भजे कान्तमिहान्तस्थामनश्वरमशोचकम् ॥ १३.७०६ ॥ इति संतोषपीयूषशान्ता शापापवेदना । प्रतिबुद्ध्वैव सुष्वाप परमे धाम्नि पिङ्गला ॥ १३.७०७ ॥ ***** सेनजिद्गीताः ॥ ४६ ॥ ***** अस्मिन्प्रवाहवद्याति नृणामायुषि किं सुखम् । पृष्टो युधिष्ठिरेणेति पुनरूचे पितामहः ॥ १३.७०८ ॥ मेधाविना पुरा पृष्टः पुत्रेणैतद्द्विजः पिता । उवाचाध्ययनं कृत्वा ब्रह्मचारी ततो गृही ॥ १३.७०९ ॥ पुत्रैः पितॄणामनुणो भूत्वा पीत्वानिलान्वने । मुनिस्तुल्यसुहृद्द्वेष्यः प्रयाति परमं पदम् ॥ १३.७१० ॥ तच्छ्रुत्वोवाच तनयः सर्वमेतदनिन्दितम् । श्लाघ्याय श्रेयसे कर्म यदि कालः प्रतीक्षते ॥ १३.७११ ॥ असमाप्तस्वकार्याणामायुः स्वल्पममुद्रितम् । अहोरात्रगणैरेव स्रवयेतदलक्षितम् ॥ १३.७१२ ॥ मुहूर्तमपि जन्तूनां कालोऽयं कलिताखिलः । सार्थः सुदूरगामीव नार्थितोऽपि विलम्बते ॥ १३.७१३ ॥ क्षणार्धमपि कार्येषु न विलम्बेत पण्डितः । न जानीमः कदा कस्मिन्कृतान्तो निपतिष्यति ॥ १३.७१४ ॥ न वात्सल्यान्न कारुण्यान्नोपयोगान्न गौरवात् । प्रतीक्षां क्षमते कालः कार्यशेषेषु देहिनाम् ॥ १३.७१५ ॥ मृत्युना यस्य सौहार्दं यो न वेत्त्यायुषोऽवधिम् । श्वः कर्तास्मीदमित्येषा वाणी तस्यैव शोभते ॥ १३.७१६ ॥ अहो नु मोहमुग्धस्य लोकस्येयं प्रमादिता । यद्बालं मृतमालोक्य वृद्धस्तिष्ठति निर्भयः ॥ १३.७१७ ॥ नवे वयसि भोगार्हे नवेषु विभवेषु च । नवोढेषु च दारेषु ह्रियते मृत्युना जनः ॥ १३.७१८ ॥ तस्मात्कुशलमेवादौ कार्यं संसारशान्तये । तरत्तरङ्गलोलो हि देहिदेहसमागमः ॥ १३.७१९ ॥ ***** पितापुत्रसंवादः ॥ ४७ ॥ ***** धनिनां निर्धनानां च विभागं सुखदुःखयोः । पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ १३.७२० ॥ शम्पाको नामवान्विप्रः पुरा धीमानभाषत । वितृष्णयातिपीड्यन्ते संतोषोऽमृतनिर्झरः ॥ १३.७२१ ॥ भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः । निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ १३.७२२ ॥ सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते । संतोषवान्निरायासो निरपायो निरामयः ॥ १३.७२३ ॥ धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः । कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ १३.७२४ ॥ चौरो भूपालभीतस्य वृद्ध्यार्थं पापकारिणः । अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ १३.७२५ ॥ लोभशुष्ककलत्रस्य दुःखैकफलभागिनः । स्पर्धाकथैव का नित्यमाकिंचन्यामृताशिभिः ॥ १३.७२६ ॥ मन्यते तावदात्मानं शक्रवैश्रवणोपमम् । गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ १३.७२७ ॥ धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् । निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ १३.७२८ ॥ ***** शम्पाकगीताः ॥ ४८ ॥ ***** याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः । एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवोऽवदत् । श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम् ॥ १३.७२९ ॥ मङ्किर्नाम द्विजः पूर्वमीहमानोऽसकृद्धनम् । प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय ॥ १३.७३० ॥ क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् । स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः ॥ १३.७३१ ॥ अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः । जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ ॥ १३.७३२ ॥ युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना । वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः ॥ १३.७३३ ॥ अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ । कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ ॥ १३.७३४ ॥ इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः । तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः ॥ १३.७३५ ॥ दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् । विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम् ॥ १३.७३६ ॥ अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् । नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते ॥ १३.७३७ ॥ कामोर्ऽथेषु विपन्मूलं संतोषः परमं सुखम् । निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ ॥ १३.७३८ ॥ सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च । विकलश्चेति लोकेन निर्धनश्च न गण्यते ॥ १३.७३९ ॥ तस्मात्संत्यक्तकामानां संतोषधनशालिनाम् । क्षयोदयव्ययायासैर्न चेतः परिभूयते ॥ १३.७४० ॥ इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया । इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ १३.७४१ ॥ अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च । वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः ॥ १३.७४२ ॥ त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा । दह्यमानेऽपि नगरे नाभजद्दुःखविक्रियाम् ॥ १३.७४३ ॥ इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः । आशापाशं परित्यज्य परं पदमवाप्तवान् ॥ १३.७४४ ॥ ***** मङ्किगीताः ॥ ४९ ॥ ***** एतद्धर्मसुतः श्रुत्वा पुनः शन्तनुनन्दनम् । समभ्यधात्कथं जन्तुर्वीतशोकश्चरेदिति ॥ १३.७४५ ॥ सोऽब्रवीच्छृणु भूपाल प्रह्लादो दानवाधिपः । नित्यानन्दं पुरा विप्रमूचे स्वच्छन्दचारिणाम् ॥ १३.७४६ ॥ सुखदुःखशतावर्ते विपुलेऽस्मिन्धनार्णवे । अविलुप्तः कथं ब्रह्मन्नित्यतुष्टोऽभिलक्ष्यसे ॥ १३.७४७ ॥ केयं श्लाध्यतरा वृत्तिः को वायं विभवो धियः । क्रीडाविहारी लोकेऽस्मिन्यदसक्तो न लिप्यसे ॥ १३.७४८ ॥ इति पृष्टो द्विजस्तेन बभाषे विपुलाशयः । तटस्थः सर्वभावेषु नित्यतृप्तश्चराम्यहम् ॥ १३.७४९ ॥ मायाविलसितं सर्वं जानन्संसारविभ्रमम् । क्षयोदयेषु भूतानां न दुःखं न सुखं भजे ॥ १३.७५० ॥ आयुषां विभवानां च भावानां च स्वभावतः । पश्यन्नसारतामेतान्नानुशोचामि निर्व्यथः ॥ १३.७५१ ॥ भुञ्जानो विविधान्भोगान्निराहारोऽथवा क्वचित् । नग्नश्चीराम्बरो वापि महार्हवसनोऽपि वा ॥ १३.७५२ ॥ भुजोपधानः क्ष्माशायी पर्यङ्कशयनोऽपि वा । समः शमदमाभ्यां च धराम्याजगरं व्रतम् ॥ १३.७५३ ॥ परावरज्ञो भावानां कूटस्थो विगतस्पृहः । त्यक्तमोहभयद्वेषश्चराम्याजगरं व्रतम् ॥ १३.७५४ ॥ पाप्तं गिरत्यजगरः कुरङ्गं महिषं गजम् । असंप्राप्तेष्वनुद्वेगं विधत्ते निश्चलस्थितिः ॥ १३.७५५ ॥ एतामाजगरीं वृत्तिमाश्रित्य विमलाशयः । न चिन्तयामि सत्त्वस्थो लाभालाभौ सुखासुखे ॥ १३.७५६ ॥ ब्राह्मणेनेति कथितं श्रुत्वा विस्मितमानसः । जीवन्मुक्तदशां तस्य प्रह्लादः प्रशशंस ताम् ॥ १३.७५७ ॥ ***** प्रह्लादब्राह्मणसंवादः ॥ ५० ॥ ***** एतत्पाण्डुसुतः श्रुत्वा पुनर्भीष्ममभाषत । कुलकर्मार्थबुद्धीनां पितामह किमुत्तमम् ॥ १३.७५८ ॥ इति पृष्टो नृपतिना बभाषे जाह्नवीसुतः । अतिक्रम्य गुणान्सर्वान्प्रज्ञैवोपरि वर्तते ॥ १३.७५९ ॥ वैश्यौ धनमदाध्मातः स्यन्दनेन पुरा व्रजन् । अपातयत्कृशतरं मुनिं वर्त्मनि कश्यपम् ॥ १३.७६० ॥ ललत्कुण्डलगण्डेन स तेन भुवि पातितः । शोचन्दरिद्रमात्मानं निश्चयं निधने व्यधात् ॥ १३.७६१ ॥ तं पांसुशायिनं दीनं प्राणत्यागकृतव्रतम् । शक्रः शृगालरूपेण कृपया वक्तुमाययौ ॥ १३.७६२ ॥ सोऽवदद्बत संतोषः संसारे नास्ति कस्यचित् । मुने यदुज्ज्वलाचारो नात्मानं बहु मन्यसे ॥ १३.७६३ ॥ धन्या मनुष्याः संसारे यैः स्वहस्तेन भुज्यते । कण्डूर्निवार्यते कीटकण्टकादिर्विकृष्यते ॥ १३.७६४ ॥ अहो सुकृतिनां राजा त्वं यन्मानुषयोनिजः । ब्राह्मणश्च तपस्वी च स्पृहणीयोऽसि कश्यप ॥ १३.७६५ ॥ अहो धन्योऽसि यन्नास्वुर्न मण्डूको न कुक्कुटः । न पुक्कसो न चाण्डालो न कुष्टी न जडोऽसि वा ॥ १३.७६६ ॥ दृश्यन्ते दीर्घरोगार्ता दुःखाद्दुःखतरं श्रिताः । शोचन्तस्तामसीं योनीं प्रपन्नास्तान्विलोकय ॥ १३.७६७ ॥ मनुष्यः परिपूर्णाङ्गो व्याधिव्यसनवर्जितः । ब्राह्मणश्च त्वमुदितस्त्वत्तो धन्यतरोऽस्ति कः ॥ १३.७६८ ॥ असंतोषे मतिं मोहान्मा कृथा विभवाशया । प्राप्येन्द्रतामपि जनस्ततोऽप्याधिक्यमीहते ॥ १३.७६९ ॥ तृष्णेयं सतताभ्यासाद्वर्धमाना शरीरिणाम् । अन्त्रस्नायुमयी तन्त्री कृष्टेवायाति दीर्घताम् ॥ १३.७७० ॥ तस्मात्स्वधर्मनिरतः स्पृहणीयः कुलोद्गतः । परस्य विभवं दृष्ट्वा न कामान्मर्तुमर्हसि ॥ १३.७७१ ॥ अहं कुतार्किको भूत्वा धूमाग्निप्रायवादभृत् । वेदद्वेषी नास्तिकश्च पापयोनिमिमां श्रितः ॥ १३.७७२ ॥ अस्मिञ्शरीरे बहुशो निर्विण्णोऽपि भयादहम् । न त्यजामि तनुं पाप योनयः सन्त्यतोऽधिकाः ॥ १३.७७३ ॥ इति बुद्ध्या सुरपतिर्वीतशोकं विधाय तम् । रूपं च दर्शयित्वास्मै प्रययौ त्रिदशालयम् ॥ १३.७७४ ॥ ***** इन्द्रकश्यपसंवादः ॥ ५१ ॥ ***** श्रुत्वैतदूचे कौन्तेयः केन सृष्टमिदं जगत् । जीवश्च कीदृशो देहे स च यातः क्व तिष्ठति ॥ १३.७७५ ॥ भीष्मोऽब्रवीदेतदेव पुरा कैलासशेखरे । भारद्वाजेन मुनिना पृष्टो भृगुरभाषत ॥ १३.७७६ ॥ पृथिवीपद्मसंस्थस्य मानसस्य प्रजापतेः । आकाशः पूर्वसर्गोऽयं विष्णोर्व्यक्ताकृतिस्पृशः । वृक्षाणां मानुषाणां च समानं पाञ्चभौतिकम् ॥ १३.७७७ ॥ तेनैवास्मिन्महासर्गे चित्राश्च व्यक्तयः कृताः । प्राणापानादिरूपेण वायुना सहितोऽनलः ॥ १३.७७८ ॥ उत्तरे हिमवत्पार्श्वे फलभूमिर्निरामया । तां पुण्यकारिणो यान्ति विपरीता विपर्ययम् ॥ १३.७७९ ॥ इहापि लोके दृश्येते सुखहर्षधनादिभिः । दारिद्र्यक्लेशदुःखैश्च जन्तूनां शुभदुष्कृते ॥ १३.७८० ॥ ***** भृगुभरद्वाजसंवादः ॥ ५२ ॥ ***** अथाब्रवीत्सदाचारो राज्ञा पृष्टः पितामहः । प्रातः प्रबुद्धो विजने मलं त्यक्त्वा शुचिः सदा ॥ १३.७८१ ॥ देवपूजारतो होता दाता मोनी च भोजने । ऋतुकालाभिगामी च ज्येष्ठानां प्रणतः क्षमी । यो नरः स सदाचारः प्राप्नोति पदमुत्तमम् ॥ १३.७८२ ॥ ***** आचारविधिः ॥ ५३ ॥ ***** पुनः क्षितिभुजा पृष्टः किमध्यात्मेति सर्ववित् । ऊचे शान्तनवस्तत्त्वं ध्यात्वा हृदि सनातनम् ॥ १३.७८३ ॥ क्षेत्रज्ञस्त्रिगुणः क्षेत्रे रश्मिवत्प्रसृतेन्द्रियः । असक्तः सक्तवद्भाति च्छन्नो व्यवहितैरपि ॥ १३.७८४ ॥ निवातदीपनिष्कम्पमानसः शान्तधीः समः । अयत्नात्तेन्द्रियो मौनी स्थाणुभूतस्तमीक्षते ॥ १३.७८५ ॥ ब्राह्यवृत्तिनिरोधेन मनसो नियमेन च । रागशोकभयद्वेषत्यागात्सद्भिः स दृश्यते ॥ १३.७८६ ॥ तडित्तरङ्गतरलं चरत्यारतचञ्चलम् । चित्तं वातवदुद्भ्रान्तं भवत्येवासमर्थिनाम् ॥ १३.७८७ ॥ अभ्यासेन समीभूते निस्तरङ्ग इवोदधौ । चेतस्यचलतां याते प्रशान्ताशेषविप्लवे ॥ १३.७८८ ॥ प्रकाशतमसोः पारे पुरुषं शाश्वतं शिवम् । ध्यानेनात्यन्तसुखदं परं पश्यन्ति योगिनः ॥ १३.७८९ ॥ ***** अध्यात्मसंकीर्तनम् ॥ ५४ ॥ ***** एतदाकर्ण्य कौन्तेयः पितामहमभाषत । पातकानां फलावाप्तिः कीदृशी गतयश्च काः ॥ १३.७९० ॥ इति पृष्टः क्षितिभुजा गाङ्गेयः पुनरब्रवीत् । अभिध्यासदृशी पुंसां फलावाप्तिरपायिनी ॥ १३.७९१ ॥ अहंकारप्रवृत्तानां भौगैश्वर्यसुखार्थिनाम् । निरयेष्वेव निलयः कामिनां कामसंनिभः ॥ १३.७९२ ॥ पारिजातलतालोला मन्दारोदारसौरभाः । हेमाब्जसरसी रम्या नाकनायकसेविताः ॥ १३.७९३ ॥ वेल्लद्विमानसुलभास्तास्तास्त्रिदशभूमयः । नियतावधयः सर्वा निरयः संप्रचक्षते ॥ १३.७९४ ॥ अनादिनिधनं धाम गुणत्रयविवर्जितम् । अस्पृष्टं कालकलया निष्कामेनैव लभ्यते ॥ १३.७९५ ॥ प्रयतः संहिताजापी कामरागोञ्झितः पुरा । उवास ब्राह्मणः कश्चित्पादे तुहिनभूभृतः ॥ १३.७९६ ॥ तस्य पर्षसहस्रान्ते दिव्यज्ञानस्य जापिनः । जपवृद्धिं ददौ तुष्टा सावित्री स्वयमागता ॥ १३.७९७ ॥ अथ कालेन भगवान्धर्मोऽभ्येत्य तमब्रवीत् । त्यक्त्वा शरीरमागच्छ दिव्यं दिव्यवपुः पदम् ॥ १३.७९८ ॥ तच्छ्रुत्वा सोऽवदन्नैतां त्यजेऽहं सहजां तनुम् । स्वर्गस्पृहा न मे काचिद्द्यौर्मही च समे मम ॥ १३.७९९ ॥ न वाञ्छा न च मे द्वेषः स्वर्गेऽप्यस्त्यवशं मया । सर्वथा यदि गन्तव्यं तत्सदेहेन नान्यथा ॥ १३.८०० ॥ इत्युक्ते तेन भगवान्यमो मृत्युश्च तां भुवम् । कालश्चाभ्येत्य जगदुर्विप्रं धर्मो यदुक्तवान् ॥ १३.८०१ ॥ अस्मिन्नवसरे श्रीमानिक्ष्वाकुः पृथिवीपतिः । तीर्थयात्राप्रसङ्गेन तमाश्रममुपाययौ ॥ १३.८०२ ॥ स तं जापकमभ्येत्य बभाषे तेजसां निधिम् । गृहण मे धनं विप्र पात्रं त्वत्सदृशोऽस्ति कः ॥ १३.८०३ ॥ तच्छ्रुत्वा जापकोऽवादीन्निवृत्तोऽहं महीपते । प्रवृत्तधर्मनिरता विप्राः पात्रं प्रतिग्रहे ॥ १३.८०४ ॥ समीहितमहं तुभ्यं ददान्येवाविलम्बितम् । ब्राह्मणेनेति कथिते जगाद पृथिवीपतिः ॥ १३.८०५ ॥ जपस्यास्य फलं देहि यत्त्वया समुपार्जितम् । इत्युक्तो भूभुजा विप्रो गृहाणेति तमभ्यधात् ॥ १३.८०६ ॥ राजावदद्वचोयुद्धैरजेयः सत्त्ववान्भवान् । न ममैतज्जपफलं त्वद्दत्तमुपयुज्यते ॥ १३.८०७ ॥ इति ब्रुवाणो विप्रोणाभ्यर्थितोऽपि सकृन्नृपः । न तज्जग्राह दाताहं भूभृदित्यभिमानवान् ॥ १३.८०८ ॥ अत्रान्तरे तमभ्येत्य कामक्रोधौ विवादिनौ । विरूपौ विकृताकारौ न्यायं पप्रच्छतुर्मुदा ॥ १३.८०९ ॥ एकोऽवदद्धेनुफलं देयमस्मै ददाम्यहम् । दत्तं मया पुनर्ग्राह्यं नेत्युवाच तथा परः ॥ १३.८१० ॥ राजा विचार्य सुचिरं तयोर्विवदमानयोः । उवाच दीयमानं यो न गृह्णासि जितोऽथ सः ॥ १३.८११ ॥ अथाब्रवीन्नृपं विप्रस्त्वं न गृह्णासि किं मम । परोपदेशेष्वथवा सर्वो भवति पण्डितः ॥ १३.८१२ ॥ जापकेनेति गदिते कामक्रोधौ विलोक्य तौ । सह भोक्तव्यमित्युक्त्वा जग्राह नृपतिः फलम् ॥ १३.८१३ ॥ ततः स्वर्गे स विबुधे प्राप्ते स ब्रह्मणि स्वयम् । विवेश जापकस्त्यागसमाधिं भूभुजा सह ॥ १३.८१४ ॥ प्राणे मनः समावेश्य पश्यन्नासापुटद्वयम् । आपूर्य व्योम षट्कोशं प्रकाशेनान्तरं नभः ॥ १३.८१५ ॥ भ्रूमध्यनिहितज्योतिरुद्धाट्य ब्रह्मसंपुटचम् । क्षिप्रमुत्क्रान्तसूर्योऽभूदतिसूर्यानलद्युतिः ॥ १३.८१६ ॥ तालुरन्ध्रसमुत्थं तत्तेजो द्विजमहीभुजोः । ब्रह्माणमविशत्साक्षात्प्रादेशपुरुषाकृति ॥ १३.८१७ ॥ ***** जापकोपाख्यानम् ॥ ५५ ॥ ***** ज्ञानयोग्यस्य वेदानां नियमस्य च भूभुजा । फलं स्वर्गं च भूतानां भीष्मः पृष्टोऽब्रवीत्पुनः ॥ १३.८१८ ॥ प्रजापतिर्मनुः पूर्वमेतदूचे बृहस्पतिम् । सुखदुःखादिकं कर्म हेयोपादेयलक्षणम् ॥ १३.८१९ ॥ सुखमस्त्यसुखं यस्मात्प्रवृत्तिरिति कर्मणः । सुखदुःखोज्झितं ज्ञातं कामरागविवर्जितम् ॥ १३.८२० ॥ श्रौतं कर्म सुखायैव विरुद्धमसुखाय च । शुद्धाः समाधिनियमैर्भान्ति दानादिकाः क्रियाः ॥ १३.८२१ ॥ नराः कर्मफलैस्तैस्तैस्तत्तदाकारभेदतः । सुखदुःखेषु सीदन्ति रागमोहवशीकृताः ॥ १३.८२२ ॥ मायेयं जगदुत्पत्तिस्थितिसंहारकारिणी । कृता महाभूतमयी छायेवाकाशदर्शिनी ॥ १३.८२३ ॥ दृष्ट्वा शरीरान्तरगो मोहाद्यैर्न विलोक्यते । स्रधूम इव काष्ठान्तः सदा संनिहितोऽनलः ॥ १३.८२४ ॥ हेम्नीव कटकादित्वं काष्ठे वा सालभञ्जिका । आत्मन्येवाखिलं भाति सदप्यसदिव स्थितम् ॥ १३.८२५ ॥ ज्ञानेन गृह्यते ज्ञानं गजेनेव वने गजः । तदेवास्य गतिं वेत्ति सर्पपादानिवोरगः ॥ १३.८२६ ॥ ***** मनुबृहस्पतिसंवादः ॥ ५६ ॥ ***** स्वरूपं वैष्णवं पृष्टः पार्थेनाथ पितामहः । उवाच ज्ञाननयनैः कथितं नारदादिभिः ॥ १३.८२७ ॥ भगवान्पुण्डरीकाक्षः केशवो नाभिपङ्कजात् । सृष्ट्वा चतुर्मुखं चक्रे जगन्निखिलमीश्वरः ॥ १३.८२८ ॥ हत्वा मधुमुखान्दैत्यान्विदधे शाश्वतीं स्थितिम् । संकर्षणः सर्वहरः प्रलये याति रुद्रताम् ॥ १३.८२९ ॥ सर्गस्थितिविनाशानामित्येष किल कारणम् । मृणालीलीलया येन वराहेणोद्धृता मही ॥ १३.८३० ॥ वासुदेवः परं धाम शाश्वतं ध्रुवमव्ययम् । निवृत्तधर्माय गुरुः शिष्यायेति न्यवेदयत् ॥ १३.८३१ ॥ विचित्रमायया विष्णोर्मोहिताः किल जन्तवः । रागद्वेषमदग्रस्ताः पुनरायान्ति यान्ति च ॥ १३.८३२ ॥ शुक्रशोणितसंभूता यान्ति संसारिणस्ततः । तान्मोहयन्ति ललना विपाकविषमभ्रमाः ॥ १३.८३३ ॥ स्त्रियो हि नाम संसारकारामन्दिरशृङ्खलाः । रादद्वेषविषादानां संगतिग्रन्थिरज्जवः ॥ १३.८३४ ॥ स्नेहाद्वा क्षयमायान्ति स्वाङ्गजैः कृमिभिः सुतैः । जन्तवः संततिमयाः क्लिन्नचर्मलवा इव ॥ १३.८३५ ॥ यतेन्द्रियेच्छा मुच्यन्ते संसाराद्ब्रह्मचारिणः । मूलबीजपरिप्लोषा येषु कामो न जायते ॥ १३.८३६ ॥ संकल्पजं वहन्त्येताः सिराः श्वभ्रं मनोवहाः । तच्छ्रुष्यति विरागेण येषां ते परमं गताः ॥ १३.८३७ ॥ तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् । सहजोऽन्तःस्थितो हन्तुं निःशेषं च न शक्यते ॥ १३.८३८ ॥ समैर्युक्तसमाचारैर्विशुद्धगगनप्रभम् । हृदि नारायणं दृष्ट्वा शान्तिः शान्तैरवाप्यते ॥ १३.८३९ ॥ ***** वैष्णवाध्यात्म ॥ ५७ ॥ ***** मोक्षं प्रयातो जनकः कथमित्यथ भूभुजा । देवव्रतोऽवदत्पुष्टो मिथिलाधिपतेः कथाम् ॥ १३.८४० ॥ जनकस्याभवत्पूर्वमाचार्यशतसेविनः । गुरुः पञ्चशिखो नाम कपिलो ब्रह्मनैष्ठिकः ॥ १३.८४१ ॥ स राजानमुवाचेदमाचार्यशतसंनिधौ । स्फुरन्निःसारसंसारविकारपरिहारधीः ॥ १३.८४२ ॥ स गलज्जातिनिर्बन्धः कर्मबद्धोऽप्यवासनः । विशरारुसमाहारसर्वग्रहपरिग्रहः ॥ १३.८४३ ॥ अहंकारविकारेषु मूलच्छेदविधायिनाम् । अवधानलवादेव भिद्यते भवविभ्रमः ॥ १३.८४४ ॥ मयि सर्वमिदं भाति सर्वत्राहमवस्थितः । इत्यसंसारिणामेव सतां वृत्तिर्महीयसी ॥ १३.८४५ ॥ सत्यं संक्षयनिष्ठानां जरामरणधर्मिणाम् । क्रमेणेन्द्रियवैकल्याच्छरीरं याति पञ्चधा ॥ १३.८४६ ॥ एते शब्दादयः पञ्च येषु तत्त्वार्थनिश्चयः । अव्ययं परमं चक्रं बुद्धिश्चेति परं महत् ॥ १३.८४७ ॥ असम्यग्दर्शिनामेषां दुःखतत्परमन्यथा । त्यागा एवं परं तत्त्वं मुक्तानां न्यस्तकर्मणाम् । मिथ्याप्रयातचित्तानां फलन्ति हृदयभ्रमाः ॥ १३.८४८ ॥ द्रव्यत्यागः कर्म हन्ति भोगत्यागो व्रतक्रियाम् । सुखत्यागस्तपोयोगं सर्वत्यागप्तु शान्तये ॥ १३.८४९ ॥ गुणत्रयविमुक्तोऽसौ क्षेत्रज्ञः शाश्वतोऽव्ययः । यैर्दृष्टस्ते न लिप्यन्ते पङ्के शशिकरा इव ॥ १३.८५० ॥ नष्टे फले तोषजुषि क्षीणयोः पुण्यपापयोः । अव्यङ्गा गगनाकारा महत्पश्यन्ति सूरयः ॥ १३.८५१ ॥ चरन्मृगः शृङ्गमिव त्वचं वृद्धमिवोरगः । पक्षीवोन्मथितं सालं बन्धं मुञ्चति सात्त्विकः ॥ १३.८५२ ॥ इत्याकर्ण्य वचो राजा जनको मिथिलां पुरा । दग्धामदग्धां नाज्ञासीत्तृष्णारागविवर्जितः ॥ १३.८५३ ॥ ***** जनकराजानं प्रति पञ्चशिखाचार्योपदेशः ॥ ५८ ॥ ***** सुखं किमिति पारथेन भीष्मः पृष्टोऽब्रवीत्पुनः । इहामुत्र च दान्तानां सुखं संतोषशालिनाम् ॥ १३.८५४ ॥ दमो धृतिर्दमस्तेजो जमः कीर्तिर्दमो रतिः । पुंसां दमप्रसक्तानां शत्रुर्नाम न विद्यते ॥ १३.८५५ ॥ ***** दान्ताध्यायः ॥ ५९ ॥ ***** किं तपो वा न वेत्येतदुपवासादिकं व्रतम् । पृष्टः प्रोवाच कौन्तेयं पुनः शन्तनुनन्दनः ॥ १३.८५६ ॥ भुञ्जानोऽप्युपवासी स्याद्युक्ताहारो नरः सदा । उपवासो हि मूर्खाणां केवलं प्राणशषणम् ॥ १३.८५७ ॥ सदा रतः स्वदारेषु ब्रह्मचारी भवेन्नरः । यज्ञोपयुक्तमांसाशी भवेन्मांसविवर्जकः ॥ १३.८५८ ॥ अतिथिद्विजभृत्यानां शेषमश्नाति यः सदा । अमृताशी स विज्ञेयः सुरा नाम्नामृताशिनः ॥ १३.८५९ ॥ ***** अमृतप्राशिका ॥ ६० ॥ ***** नरः कर्मफले कर्ता किं न वेत्ति क्षमाभुजा । भीष्मः पृष्टोऽब्रवीच्छक्रः पुरा प्रह्लादमब्रवीत् ॥ १३.८६० ॥ स्थानाच्च्युतस्त्वं दैत्येन्द्र हतास्ते बान्धवा मया । शोकस्थानं कथं स्वस्थो निराकुल इवेक्ष्यसे ॥ १३.८६१ ॥ श्रुत्वेति दैत्यस्तं प्राह शक्र किं कत्थसे वृथा । भावाः स्वभावचपलाः पुरुषार्थो निरर्थकः ॥ १३.८६२ ॥ मूर्खो बुद्धिमतां धुर्यः सुरूपो रूपवर्जितः । प्रमत्ता नयसंपन्ना यान्त्येते हेतुरत्र कः ॥ १३.८६३ ॥ न हि शोकः सुखभ्रंशे कर्तव्यो वृद्धसेविभिः । भवेदभावः सद्भावे भावा भ्रूभङ्गभङ्गुराः ॥ १३.८६४ ॥ इति श्रुत्वा ययौ शक्रस्तत्प्रज्ञानोपदेशतः । प्रहृष्टा बुद्धिसाराणामद्वेष्टारो हि साधवः ॥ १३.८६५ ॥ ***** शक्रप्रह्लादसंवादः ॥ ६१ ॥ ***** अकालवह्निना दग्धे राज्ञामैश्वर्यकानने । किं धैर्यमिति पृष्टोऽथ पार्थेनाह पितामहः ॥ १३.८६६ ॥ भ्रष्टराज्येषु दैत्येषु प्राप्तैश्वर्यः शतक्रतुः । पप्रच्छ गत्वा ब्रह्माणं नष्टे वैरोचनं पुरा ॥ १३.८६७ ॥ विभवं लोकपालानामभिभूय निजश्रिया । यो बभूव जगन्नाथः स बडिः(लिः) क्वाद्य वर्तते ॥ १३.८६८ ॥ इति पृष्टः सुरेन्द्रेण जगाद कमलोद्भवः । शून्यागारे खरो भूत्वा भ्रष्टैश्वर्यो बडिः(लिः) स्थितः ॥ १३.८६९ ॥ श्रुत्वैतन्मुदितः शक्रस्तूर्ण तं द्रष्टुमाययौ । ऐरावणं समारुह्य कैलासमिव जङ्गमम् ॥ १३.८७० ॥ स गत्वा शून्यनिलये ददर्श खररूपिणम् । तुषाशिनं बलिं को वा विपद्भिर्नैव पीड्यते ॥ १३.८७१ ॥ दृष्ट्वा तमूचे त्रैलोक्यनाथो भूत्वैशासनः । त्वमिमां गतिमापन्नः कथं शोच्यां न शोचसि ॥ १३.८७२ ॥ लक्ष्मीविलासहासाच्छं क्व तच्छत्रं क्व चामरम् । तालव्यालोलवलयं गीतमप्सरासं क्व तत् ॥ १३.८७३ ॥ ब्रह्मदत्ता क्व सा हेममाला मौलिमतस्तव । क्षपास्वपि यया दिक्षु बभुर्बालातपश्रियः । अथवा यान्ति चेतांसि महतां सह भूतिभिः ॥ १३.८७४ ॥ अपि स्मरसि किं दैत्य भास्वतस्तव शासनात् । अकृष्टपच्या पृथिवी यदभूद्भूरियाजिनः ॥ १३.८७५ ॥ यश्चातपत्रे यात्रायां शीतांशुधवले तव । गन्धर्वाणां सहस्राणि ननृतुर्हेममालिनाम् ॥ १३.८७६ ॥ ऐरावणगतस्येति श्रुत्वा शक्रस्य भाषितम् । अवुलुप्तमनाः प्राह बडि(लिर्)वामनवञ्चितः ॥ १३.८७७ ॥ तरङ्गतरला लक्ष्मीर्यद्यायाति च याति च । कृतमस्माभिरिति कि तत्प्रनृत्यन्ति शत्रवः ॥ १३.८७८ ॥ न शोचामि स्वसत्वस्थो निस्तरङ्ग इवोदधिः । दृष्ट्वा कालेन महता कथाशेषीकृताः श्रियः ॥ १३.८७९ ॥ अवश्यं विधिदौरात्म्याद्विपदन्ता हि संपदः । लक्ष्मीं विनश्वरः शोचेत्कः कालकवलीकृताम् ॥ १३.८८० ॥ अनतिक्रमणीयोऽयं कालः सर्वत्र जृम्भते । तुषैः कल्पितवृत्तिर्यत्प्रयातः स्वरतामहम् ॥ १३.८८१ ॥ विकोशाशापलाशेऽस्मिन्संसारोरुसरोरुहे । कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥ १३.८८२ ॥ जगद्ग्रासगरिष्ठस्य तस्य कालस्य शासनात् । स्मृतिशेषदशां शक्र समेष्यति भवानपि ॥ १३.८८३ ॥ किं न विप्लवायन्त्येता हरिण्यः शीघ्रगाः क्षणम् । स्फीतफेनसितच्छत्त्रास्तरङ्गिण्यो विभूतयः ॥ १३.८८४ ॥ प्रयाति तरला लक्ष्मीः स्रवत्यायुरलक्षितम् । इति वस्तुस्वभावेऽस्मिन्को नु शोचति मद्विधः ॥ १३.८८५ ॥ आयुः केनाक्षयं लब्धं वियोगः कस्य वा प्रियः । कस्मिन्वा चपला लक्ष्मीर्निषण्णा चरवीक्षिता ॥ १३.८८६ ॥ अलीकलीलाचटुलैः संगमैर्दृष्टनष्टया । अनया सर्वगामिन्या कियन्तो न विडम्बिताः ॥ १३.८८७ ॥ ऐश्वर्यसौरभभरान्गुणभृङ्गसङ्गान्कान्तालतावलयितानभिमानवृक्षान् । उत्फुल्लकीर्तिकुसुमान्फलपूरिताशान्सर्वकषो हरति कालमहाप्रवाहः ॥ १३.८८८ ॥ तस्यैतद्वदतः कार्याल्ललनं ललिताकृतिम् । ददर्शनिर्गतां शक्रो दृष्ट्वापृच्छच्च विस्मितः ॥ १३.८८९ ॥ लीलाशिखण्डाभरणा का त्वं हरिणलोचने । किमर्थमसि निष्क्रान्ता दैत्याधिपतिविग्रहात् ॥ १३.८९० ॥ सा तच्छ्रुत्वावदच्छक्रं त्वामहं समुपस्थिता । त्यक्त्वैनं विस्मृताचारमुच्छिष्टस्पृष्टसर्पिषम् ॥ १३.८९१ ॥ अहं सुभटखड्गाग्रधाराजलनिवासिनी । कमलापूतमह्गल्या कमलाकरवासिनी ॥ १३.८९२ ॥ एतदुक्त्वा चुर्भिः श्रीर्भूम्यम्भोवह्निवायुषु । पादैः संनिधिमादाय सहस्राक्षमुपाययौ ॥ १३.८९३ ॥ ***** श्रीसंनिधानम् ॥ ६२ ॥ ***** श्रीविहीनं पुरा शक्रो नमुचिं नाम दानवम् । पप्रच्छ शोककालेऽस्मिन्किं न शोचसि दानव ॥ १३.८९४ ॥ इति पृष्टोऽवद्दैत्यो निःस्यन्दोदधिधैर्यभूः । नष्टाः शोकेन नश्यन्ति द्विषदानन्ददायिनः ॥ १३.८९५ ॥ शोकदग्धशरीराणां प्ररोहः क्व पुनः श्रियः । शोकेन नश्यति प्रज्ञा प्रज्ञानाशो विपत्तये ॥ १३.८९६ ॥ शोकेन स्पृष्टचित्तानां नष्टानामुद्भवः कुतः । स्वकृतं भुज्यते कर्म परिपाके शुभाशुभम् । सतामम्लानवक्त्राणां नान्तरज्ञास्तु शत्रवः ॥ १३.८९७ ॥ ***** शक्रनमुचिसंवादः ॥ ६३ ॥ ***** भूतिमासाद्य शक्रेण बडिः(लिः) स्वपदविच्युतः । पुनरेवावदत्पृष्टो व्यसनेऽप्यविलुप्तधीः ॥ १३.८९८ ॥ अवश्यमेव शूराणां स्थितौ जयपराजयौ । कर्मायत्तौ न कर्ता त्वं कालप्राप्तमिदं भज ॥ १३.८९९ ॥ कालो न याति यास्यन्ति सहस्राणि भवादृशाम् । गन्ता त्वमपि कालेन किं धैर्येण विकत्थसे ॥ १३.९०० ॥ न तल्लोकेषु पश्यामि विचिन्वानोऽपि सूक्ष्मधीः । दुष्प्रापं यदयत्नेन न लीढं कालजिह्वया ॥ १३.९०१ ॥ कथावशेषविभवाः कालेन भुवनाधिपाः । श्रूयन्ते विहितास्ते ते किं वृथा शक्र माद्यसि ॥ १३.९०२ ॥ शक्तोऽस्मि जेतुं त्वामेकः सानुगं दर्पमोहितम् । किंतु न क्षमते कालो वेलेवाब्धेर्बलं मम ॥ १३.९०३ ॥ कालेनायान्ति विपदः कालेनायान्ति संपदः । पुंसां स्वकर्ममुद्राणां शोकस्यावसरोऽत्र कः ॥ १३.९०४ ॥ निशम्यैतत्सहस्राक्षो विरतोऽमर्षसाहसात् । स तमूचे कालवशं त्वं यथात्थ तथैव तत् ॥ १३.९०५ ॥ यदा लोका भविषअयन्ति निर्मर्यादाः कलिस्पृशः । तदा त्वं दारुणैः पाशैर्मुक्तः स्वास्थ्यां गमिष्यसि ॥ १३.९०६ ॥ ***** बडि(लि)वासवसंवादः ॥ ६४ ॥ ***** शुभाशुभस्य पृष्टोऽथ पूर्वं रूपं महीभुजा । जगाद भीष्मो जन्तूनां विनाशोदयलक्षणम् ॥ १३.९०७ ॥ आकाशतटिनीतीरे पुरा शक्रः सनारदः । विलोक्य लक्ष्मीं पप्रच्छ विकासिकमलाननाम् ॥ १३.९०८ ॥ देवि शंस यथा तत्त्वमिहागमनकारणम् । इति पृष्टा महेन्द्रेण सावदत्कमलेक्षणा ॥ १३.९०९ ॥ त्यक्त्वा दैत्यानहं शक्र नष्टाचारान्विशृङ्खलान् । सुराणां सद्म साधूनां संप्राप्ता तव चान्तिकम् ॥ १३.९१० ॥ असुराः पूर्वमभवन्सदाचारविभूषणाः । स्नाता हुताग्नयश्चासन्निजिताः स्त्रीभिरर्चिताः ॥ १३.९११ ॥ दातारो निःस्पृहाः क्षान्ताः प्रभाते घृतदर्शिनः । न निशीथे न चोत्सङ्गे दधिसक्तुभुजोऽभवन् ॥ १३.९१२ ॥ अवन्ध्यरतिसर्गाश्च तेनाहं तानभूषयम् । अद्य तूत्सन्नमर्यादास्त्यक्तास्ते दुर्मदा मया ॥ १३.९१३ ॥ आयत्ताः पतयः स्त्रीणां शण्टीनामद्य तत्परे । प्रत्युत्थानादिकं तांश्च कुर्वन्त्युच्चैर्वदन्ति च ॥ १३.९१४ ॥ तरुणा धूर्तसचिवा वृद्धानां वचनं वयः । विडम्बयन्ति दर्पान्धा हेलोल्लोलितकुन्तलाः ॥ १३.९१५ ॥ अशौचोच्छिष्टसूदैश्च विहितं भक्षयन्ति ते । गुप्तोद्यानेषु देवार्थिभृत्यस्वजनवर्जिताः ॥ १३.९१६ ॥ धान्यं पयोन्नं विवृतं स्वोच्छिष्टस्पृष्टसर्पिषम् । गृहे तेषां न वीक्षन्ते हासकेलिरताः स्त्रियः ॥ १३.९१७ ॥ स्त्रीयोग्यं पुरुषो धत्ते केशांशुकविभूषणम् । आचारगतिसंलापं पौरुषं स्त्री बिभर्ति च ॥ १३.९१८ ॥ इत्थं तेषां मदान्धानां वसतिं पापिनामहम् । त्यक्त्वान्तिकमवाप्ता त्वां सत्यशीले मं स्थितिः ॥ १३.९१९ ॥ आशा श्रद्धा धृतिः क्षान्तिः कान्तिर्वृत्तिर्जितिर्मतिः । युष्मानेव समायाता देव्योऽष्टौ मत्पुरःसराः ॥ १३.९२० ॥ इति ब्रुवाणां तां शक्रः प्राप्य प्रायात्त्रिविष्टपम् । निमित्तमेतत्प्रथमं सुभाशुभफलं नृणाम् ॥ १३.९२१ ॥ ***** श्रीवासवसंवादः ॥ ६५ ॥ ***** राज्ञा ब्रह्मपदं पृष्टः पुनरूचे पितामहः । असितो देवलः पूर्वं जैगीषव्यमभाषत ॥ १३.९२२ ॥ वन्दितो निन्दितश्चासि समस्तुल्यप्रियाप्रियः । त्यक्तरागभयद्वेषो लक्ष्यसे केन हेतुना ॥ १३.९२३ ॥ इति पृष्टो मुनीन्द्रेण जैगीषव्यः स्वतन्त्रवित् । उवाच शान्तमनसः सत्यं जातमिदं मम ॥ १३.९२४ ॥ विद्यानलसमुद्भूतविवेकव्यस्तविप्लवाः । न हृष्यन्ति न शोचन्ति सन्तः संतोषनिर्भराः ॥ १३.९२५ ॥ मानावमानयोस्तुल्या न स्निग्धा न च वैरिणः । ममायमिति नो येषामहमस्येति वा क्वचित् ॥ १३.९२६ ॥ मात्सर्यमनुरागो वा निरपायसुखस्पृशाम् । सर्वबन्धविनिर्मुक्ता निर्भयाः संचरन्ति ये । प्रबुद्धाः स्वप्नमायासु लभन्ते ब्रह्मणः पदम् ॥ १३.९२७ ॥ ***** जैगीषव्यसंवादः ॥ ६६ ॥ ***** प्रियः सर्वत्र पूज्यश्च कोऽस्तीति जगतीभुजा । भीष्मः पृष्टोऽवदत्कृष्णो यदाहान्धकभूपतिम् ॥ १३.९२८ ॥ एक एवास्ति निखिलप्रियः पूज्यश्च नारदः । स्वच्छन्दचारी सुखितः सोद्योगो विजितेन्द्रियः ॥ १३.९२९ ॥ असंनिरुद्धप्रसरो निःसङ्गो बहुसंगतः । क्रीडारतिर्जगद्द्रष्टा कामक्रोधविवर्जितः ॥ १३.९३० ॥ श्रुत्वेति पृष्टः पार्थेन भूतानां प्रभवोऽप्ययम् । कालस्य च गतिं भीष्मो बभाषे विश्वतत्त्ववित् ॥ १३.९३१ ॥ पुरा शुकेन भगवान्व्यासः पृष्टोऽब्रवीदिदम् । सर्गास्थितिं च कालं च यच्च कृत्यं द्विजन्मनाम् ॥ १३.९३२ ॥ सहस्रयुगपर्यन्तेष्वव्यक्तो व्यक्ततां गतः । ब्रह्म सृजति शब्दात्तु व्योमादिक्ष्मान्तपञ्चकम् ॥ १३.९३३ ॥ तदुद्भुते पुनः सर्गे कालेनाकाशशेषताम् । गते व्योमादि विलयं प्रयात्यव्यक्तसंज्ञके ॥ १३.९३४ ॥ इत्ययं सर्गसंक्षेपः शृणु कृत्यं द्विजन्मनाम् । संस्कृतो जातकर्माद्यैर्ब्रह्मचारी भवेद्गृही ॥ १३.९३५ ॥ आत्मानमात्मना पश्यन्वानप्रस्थस्ततो यतिः । ब्राह्मं कर्मेति कथितं ज्ञानिनां वृत्तिरुच्यते ॥ १३.९३६ ॥ अनादरविरक्तेच्छो विद्युत्तरलमात्मना । पश्यन्नन्तः परं ज्योतिः सर्वव्यापी समीरवत् ॥ १३.९३७ ॥ शून्यस्थानैकनिलयः समो ब्रह्मणि लीयते । कर्मणा याति संसारं निःसंसारस्तु विद्यया ॥ १३.९३८ ॥ निजोद्भवविलीनेच्छः संविद्विकचमानसः । सततं स्वान्तविश्रान्तः परमामृतमश्नुते ॥ १३.९३९ ॥ ***** व्यासशुकसंवादः ॥ ६७ ॥ ***** श्रुत्वेति भीष्मं पप्रच्छ य एते पृथिवीश्वराः । याता मृत्युवशं तेषां को मृत्युरिति पाण्डवः ॥ १३.९४० ॥ भीष्मोऽब्रवीत्पुरा प्राह राजानमनुकम्पकम् । नारदः पुत्रशोकार्तं शत्रूणां वशमागतम् ॥ १३.९४१ ॥ सर्वमेतद्विधिः सृष्ट्वा प्रजा विपुलतां गताः । आवर्तमाने भुवने दृष्ट्वा क्रोधं समाययौ ॥ १३.९४२ ॥ तत्क्रोधाद्दीप्तशिखिना दह्यमानेषु जन्तुषु । कृपावांरुयम्बको देवश्चतुर्मुखमयाचत । शंभुनाभ्यर्थितो धाता कोपाग्निं संजहार तम् ॥ १३.९४३ ॥ संहृतात्क्रोधदहनात्कन्या कमललोचना । उदतिष्ठन्नभःश्यामा रक्ताम्बरविभूषणा ॥ १३.९४४ ॥ उवाच तां ततो ब्रह्मा त्वं शनैः संहर प्रजाः । अप्सु प्रतिष्ठिता ह्येषा भूमिर्भारेण मज्जति ॥ १३.९४५ ॥ तच्छ्रुत्वा दारुणं धातुः कृपया नेत्रजं जलम् । निजं जग्राह पाणिभ्यां निन्दन्ती जन्म दुःखिता ॥ १३.९४६ ॥ कथं तव सुता देव घोरे कर्मणि मद्विधा । योग्या बन्धुवियुक्तानां न सहे दुःखिनां गिरः ॥ १३.९४७ ॥ इत्युक्त्वा विपुलं चक्रे दुष्करं विविधं तपः । सा मृत्युः सर्वसंहारभीता कारुण्यशालिनी ॥ १३.९४८ ॥ तस्यै वरं ददौ धाता व्याधयस्तेऽश्रुबिन्दवः । भविष्यन्ति जनान्ताय त्वां न ज्ञास्यन्ति मोहिताः ॥ १३.९४९ ॥ इति मृत्युः पुरा सृष्ट्वा ब्रह्मणा सर्वसंहृतिः । मा शुचः पृथिवीपाल सा हि कं नोपसर्पति ॥ १३.९५० ॥ ***** मृत्युप्रजापतिसंवादः ॥ ६८ ॥ ***** धर्मतत्त्वं पुनः पृष्टो धर्मजेन पितामहः । शशंस सारं धर्मस्य सत्यं परहितं तथा ॥ १३.९५१ ॥ गतिर्धर्मस्य विविधा सूक्ष्मा ज्ञातुं न शक्यते । विपरीतविचाराणामधर्मो याति धर्मताम् ॥ १३.९५२ ॥ अन्तर्जलतपाः पूर्वमभवज्जाजलिर्मुनिः । जटासु यस्य विश्वासात्कुलायाः पक्षिभिः कृताः ॥ १३.९५३ ॥ स दृष्ट्वा पक्षिणां मूर्ध्नि निर्वृत्ताञ्शावकाञ्शनैः । बभूव धर्मसंमत्तस्तमूचुरथ राक्षसाः ॥ १३.९५४ ॥ तुलाधरस्य समातामनासाद्यैव किं मुने । माद्यसि स्फारतपसां व्ययं कर्तुमिहोद्यतः ॥ १३.९५५ ॥ इति श्रुत्वा समन्विष्य गत्वा वाराणसीं मुनिः । तुलाधरं ददर्शाथ मांसविक्रयजीवितम् ॥ १३.९५६ ॥ ज्ञानदृष्ट्या स्वयं ज्ञात्वा तस्यागमनकारणण् । तुलाधरोऽब्रवीद्ब्रह्मन्धर्मो हि गगनात्मकः ॥ १३.९५७ ॥ अभीतैः सर्वभूतेभ्यो भूतानामभयप्रदैः । असक्तैः कर्मनिपुणैर्धर्मस्यासाद्यते गतिः ॥ १३.९५८ ॥ अहिंसा परमो यज्ञः पुण्यैर्यष्टुं स शक्यते । पश्य पापं कृशाप्राप्यं गोपशुप्राणपीडनात् ॥ १३.९५९ ॥ आत्मयज्ञाप्तपुण्यानामात्मतीर्थैकसेविनाम् । त्यक्ताभिमानस्पर्धानां नैव शोचन्ति बान्धवाः ॥ १३.९६० ॥ इति मानमहामोहं जाजलेः स तुलाधरः । निवार्यासक्तकर्मस्थः प्रययौ परमां गतिम् ॥ १३.९६१ ॥ ***** तुलाधरजाजलिसंवादः ॥ ६९ ॥ ***** गीतं विचरव्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा । अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ १३.९६२ ॥ पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः । मांसमत्स्यमधुप्रआयं धूर्तैर्भोगाय कल्पितम् ॥ १३.९६३ ॥ लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते । पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ १३.९६४ ॥ रलानिं शरीरं नायाति यथा न मरणं भवेत् । तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ १३.९६५ ॥ ***** विचरव्नुगीताः ॥ ७० ॥ ***** कार्याकार्यविमर्शाय राज्ञा पृष्टः पितामहः । उवाच चिरकारीति बभूवाङ्गिरसो मुनिः ॥ १३.९६६ ॥ चिरं विचार्य कर्मामि स करोति यदा तदा । अलसो दीर्घदर्शी च मूर्खैरिति विडम्ब्यते ॥ १३.९६७ ॥ स कदाचित्स्वयं पित्रा प्रेरितो जननीवधे । चिरं निदध्यौ संदेहदोलाविश्लथमानसः ॥ १३.९६८ ॥ अविलङ्घ्यं गुरुवचो दुःसहो जननीवधः । इत्यभूद्दुःखकलुषः पतितो धर्मसंशये ॥ १३.९६९ ॥ तावच्चिन्तापरः सोऽभूद्यावत्तस्य पिता स्वयम् । पश्चात्तापमनुप्राप्तो निजामाज्ञामवारयत् ॥ १३.९७० ॥ चिरकारी विमर्शेन ररक्षेति स्वयं मुनिः । मातरं गुरुवाक्यं च विमर्शो हि शुभास्पदम् ॥ १३.९७१ ॥ ***** चिरकारिचरितम् ॥ ७१ ॥ ***** राजा रक्षेत्सदाचारं कथं लोकानपीडयन् । इति पृष्टो नरेन्द्रेण पुनः शान्तनवोऽब्रवीत् ॥ १३.९७२ ॥ द्युमत्सेन पुरा पुत्रं साल्वराजो महामतिः । बभाषे सत्यवान्नाम वध्यान्वीक्ष्यातिपीडितान् ॥ १३.९७३ ॥ राजन्धर्मगतिः सूक्ष्मा किमेते दस्यवस्त्वया । असामर्थ्येन विप्राणां निगृह्यन्ते यथा तथा ॥ १३.९७४ ॥ एकस्य हि वधेनैव ते भार्यापुत्रबान्धवाः । हता भवन्ति बहवस्तस्माद्दण्डो विवेच्यते ॥ १३.९७५ ॥ द्युमत्सेनो निशम्येति प्राह दण्ड्यानदण्डयन् । राजा क्षिपत्यगाधेऽस्मिन्प्रजा भयमहावटे ॥ १३.९७६ ॥ लघुदण्डाः पुराभूवन्मृदवोऽल्पद्रुहो जनाः । अद्य कालविपर्यासाद्वध्यदण्डेऽप्यसंयताः ॥ १३.९७७ ॥ इत्यासीद्राजपुत्रस्य राज्ञश्च परिभाषणम् । निवृत्ते च प्रवृत्ते च धर्मे धर्मविदां वर ॥ १३.९७८ ॥ ***** द्युमत्सेनोपाख्यानम् ॥ ७२ ॥ ***** निवृत्तं च प्रवृत्तं च धर्मं पृष्टोऽथ भूभुजा । व्याजहारोभयोस्तत्त्वं द्रष्टा शन्तनुनन्दनः ॥ १३.९७९ ॥ नहुषस्य पुरा सौरे सत्त्रे गां यूपसंगताम् । स्वेच्छाचारो द्विजो योगी विलोक्य कपिलोऽब्रवीत् ॥ १३.९८० ॥ अहो नु हिंसा दुर्वृत्तैर्धर्माय परिकल्पिता । परोपघाते नन्दन्ति लुब्धाः कामफलेप्सवः ॥ १३.९८१ ॥ इत्याकर्ण्य द्विजस्तत्र स्यूमरश्मिः प्रविश्य गाम् । अवदद्वेदवचनप्रामाण्यं नेष्यते त्वया ॥ १३.९८२ ॥ यजेत दद्यादित्येषा न श्रुता किं श्रुतिः स्मृतिः । गार्हस्थ्यलक्षणो धर्मो यज्ञाङ्गो ह्यखिलाश्रयः ॥ १३.९८३ ॥ श्रुत्वेति कपिलः प्राह शुद्धज्ञानमयः क्रतुः । तारयत्येव तमसो द्रव्ययागो हि बन्धनम् ॥ १३.९८४ ॥ स्यूमरश्मिर्निशम्यैतत्प्रोवाच क्रियया पुनः । विशुद्धेऽचिर्मणौ ज्ञानं प्रतिमामाश्रयेदिति ॥ १३.९८५ ॥ ***** गौकापिलीयम् ॥ ७३ ॥ ***** वरं धर्मार्थेकामानां किमिति क्ष्माभुजा पुनः । पृष्टोऽब्रवीच्छान्तनवस्त्रिवर्गगतिकोविदः ॥ १३.९८६ ॥ धनार्थी ब्राह्मणः कश्चिद्देवानाराध्य निष्फलः । सिषेवे कुण्डधाराख्यं भक्त्या ज्ञानधरं चिरम् ॥ १३.९८७ ॥ तुष्टे तस्मिन्ददर्शाथ स्वप्ने वैश्रवणालये । मणिभद्रं धनचयान्वितरन्तं यथोचितम् ॥ १३.९८८ ॥ कुण्डधारस्तमभ्येत्य ब्राह्मणार्थमयाचत । कुण्डधारस्य योगेन ब्राह्मणो हितकारिणा ॥ १३.९८९ ॥ वरान्निर्वेदमापन्नो धर्मवांस्तपसे ययौ । नभश्चरो दिव्यदृष्टिः सोऽभवत्तपसा कृती ॥ १३.९९० ॥ एवं सारस्त्रिवर्गस्य धर्मः शुभफलप्रदः । अर्थकामप्रसक्तानां नृपाणां नरके स्थितिम् । निशम्य कुर्यात्को नाम न धर्मोपार्जने मतिम् ॥ १३.९९१ ॥ ***** कुण्डधारोपाख्यानम् ॥ ७४ ॥ ***** अहिंसा परमो धर्मो निर्वेदो ज्ञानदेशकः । सर्वत्यागः परा शान्तिः कामिनां त्वन्यथाखिलम् ॥ १३.९९२ ॥ असितो देवलः पृष्टो नारदेनाब्रवीत्पुरा । अष्टादशात्मकः सोष्मा संगतः पाञ्चभौतिकः ॥ १३.९९३ ॥ क्षेत्रज्ञेन पुनर्याति संगमं वृक्षपक्षिवत् । अक्षीणवासनातन्तुर्भिन्नोऽपि न विमुच्यते ॥ १३.९९४ ॥ विच्छिन्नकर्मा निर्द्वन्द्वः पुण्यपापविवर्जितः । देही देहवियोगे स्वं ब्रह्म गच्छति निर्गुणः ॥ १३.९९५ ॥ ***** नारदासितसंवादः ॥ ७५ ॥ ***** प्रक्षीणवासनाजालो माण्डव्यं जनकोऽब्रवीत् । धुर्योऽहमस्मि सुखिनामेक एवार्थवर्जितः । दह्यमानेऽपि नगरे यस्य किंचिन्न दह्यते ॥ १३.९९६ ॥ संसारमरुतप्तानां तृष्णामूर्च्छितचेतसाम् । भेषजं परमं नाम संतोषामृतवारिदः ॥ १३.९९७ ॥ धनेन वर्धने तृष्णा लावणेनेव वारिणा । शोको विवृद्धतृष्णाया गोः शृङ्गमिव वर्धते ॥ १३.९९८ ॥ तां त्यक्त्वा गतसंसर्गो निर्दुःखपदमाश्रितः । कूर्माङ्गवत्संहृतेच्छः स्वेच्छाचारी विमुच्यते ॥ १३.९९९ ॥ जनकस्येति वचसा माम्डव्यः स्रस्तसंसृतिः । ब्रह्मप्रकाशमविशद्ध्रुवं शान्तमनामयम् ॥ १३.१००० ॥ ***** माण्डव्यजनकसंवादः ॥ ७६ ॥ ***** यतेन्द्रियेच्छः संन्यासी निर्भयो जनिताभयः । अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ १३.१००१ ॥ अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते । बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ १३.१००२ ॥ ***** हारीतगीताः ॥ ७७ ॥ ***** भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत । जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके । पर्यायेण भवन्त्येव संपदो विपदस्तथा ॥ १३.१००३ ॥ निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् । न यास्याम्यधुना रागमवर्णो वर्णसंगमात् ॥ १३.१००४ ॥ इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः । सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ १३.१००५ ॥ स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् । सोऽयं नारायणः कृष्णः संबन्धी तव पाण्डव ॥ १३.१००६ ॥ ***** वृत्रगीताः ॥ ७८ ॥ ***** राज्ञा वृत्रकथां पृष्टः पुनः प्राह पितामहः । पुरा वृत्रेण विजितो रणे जम्भनिसूदनः ॥ १३.१००७ ॥ स बोधितो वसिष्ठेन गर्वज्वरविमोहितम् । विष्णुतेजो दधद्वज्रं तं जघान महाकृतिम् ॥ १३.१००८ ॥ हतस्य कायाद्वृत्रस्य ब्रह्महत्या विनिर्गता । मुक्तकेशी कृशा घोरा मलदिग्धा कपालिनी ॥ १३.१००९ ॥ सा विद्रुतं सहस्राक्षां चिरमन्विष्य सर्वतः । विलोक्य कण्ठे जग्राह निश्चलाभयकम्पितम् ॥ १३.१०१० ॥ तं तया गूढमाक्रान्तं चिराय चतुराननः । विलोक्य कृपया हत्यां ययाचे शक्रमुक्तये ॥ १३.१०११ ॥ विरता ब्रह्मणो वाक्याद्ब्रह्महत्या सुरेश्वरम् । तत्याज स्थितिमासाद्य चतुर्धा घोरदर्शना ॥ १३.१०१२ ॥ योऽग्नौ प्रज्वलिते यत्नान्न बीजादिकमर्पयेत् । यः पर्वकाले विटपिच्छेत्ता यश्च रजस्वलाम् ॥ १३.१०१३ ॥ कामयेच्च जले यश्च क्षिपेच्छ्लेष्ममलादिकम् । स पदं ब्रह्महत्यायाः स्वयंभूरित्यभाषत ॥ १३.१०१४ ॥ ***** वृत्रवधः ॥ ७९ ॥ ***** ज्वरोत्पत्तिं पुनः पृष्टो भीष्मः पार्थमभाषत । सुमेरुशृङ्गे भगवान्स्थितो गौरीवपतिः पुरा । शुश्राव यज्ञं दक्षस्य देवाकीर्णं प्रजापतेः ॥ १३.१०१५ ॥ अभागार्हेऽसि किं यज्ञेष्विति गौरीगिरा हरः । अनाहूतश्चकाराथ दक्षयज्ञक्षये मतिम् ॥ १३.१०१६ ॥ क्रुद्धस्य तस्य लालाटस्वेदवारिकणात्क्षणात् । समुद्ययौ ज्वरो दीप्तस्त्रिशिरास्ताम्रलोचनः ॥ १३.१०१७ ॥ ब्रह्मणा दुःसह सोऽथ विन्यस्तः किल भागशः । तेषु तेषूत्कटो यत्नादेकः को नु सहेत तम् ॥ १३.१०१८ ॥ संतापं गजकुम्भेषु पर्वतेषु शिलाजतु । निर्मोकपट्टं सर्पेषु नीलिकां सलिलेषु च ॥ १३.१०१९ ॥ गोषु खोरकनिःश्वासमूषिरं क्षेत्रभूमिषु । पादरोगं तथाश्वेषु नेत्ररोगं पिकेषु च ॥ १३.१०२० ॥ मेषेषु पित्तभेदं च हिक्काश्वासं शुकेषु च । शिखाभेदं मयूरेषु श्रमं पञ्चाननेषु च ॥ १३.१०२१ ॥ जन्मन्यन्ते विवाहे च मनुष्येषु ज्वरं तथा । बहुधावस्थितं घोरं सततं च प्रचक्षते ॥ १३.१०२२ ॥ रुद्रोऽथ वीरभद्राख्यं ससर्ज गणमुत्कटम् । भद्रकालीं तथा देवीं कालानलशिखोपमाम् ॥ १३.१०२३ ॥ तौ गत्वा चक्रतुर्यज्ञं बहुद्रव्यं प्रजापतेः । भिन्नभिन्नापविद्धाङ्गं निहत्य मृगरूपिणम् ॥ १३.१०२४ ॥ ततः प्रजापतिः पूर्वं देवाहितविनाशकम् । विरूपाक्षमनेकाक्षं त्र्यक्षं यक्षपतिप्रियम् ॥ १३.१०२५ ॥ सर्वात्मना सर्वगतं सर्वाकारमनामयम् । तुष्टाव शंकरं दक्षो गूढार्थैर्दिव्यनामभिः ॥ १३.१०२६ ॥ नमो यज्ञाय विज्ञेयतत्त्वानुभवशालिने । सर्ववेदमयोङ्कारवाच्याय वृषकेतवे ॥ १३.१०२७ ॥ अनवच्चिन्नरूपाय व्यापिने विश्वमूर्तये । सर्वतः पाणिशिरसे नमः सर्वान्तरात्मने ॥ १३.१०२८ ॥ उग्रायोदग्रमहसे शर्वायागर्वशालिने । रुद्रायोदग्रयशसे वन्द्यायेन्दुभृते नमः ॥ १३.१०२९ ॥ ततस्तुष्टे भगवति त्र्यम्बके त्रिपुरान्तके । फलं यज्ञसहस्रस्य दक्षोऽलभत तद्वरात् ॥ १३.१०३० ॥ ***** दक्षयज्ञध्वंसः ॥ ८० ॥ ***** कथं विजितलोकानां भयं मृत्योर्निवर्तते । इति प्रृष्टो नरेन्द्रेण व्याजहार पितामहः ॥ १३.१०३१ ॥ नारदेन पुरा पृष्टः समङ्गः सर्वतत्त्ववित् । प्राणेन्द्रियजयान्नूनं शोको मृत्युश्च नश्यति ॥ १३.१०३२ ॥ पञ्चेन्द्रियहितं तुष्ट्यै तुष्टिरुत्सेककारिणी । उत्सेको विनिपाताय संसारसरणौ सदा ॥ १३.१०३३ ॥ अरागमोहो हृष्टात्मा चराम्यनुपलक्षितः । अशोकश्चामृतश्चाहं तेन नारद पश्य माम् ॥ १३.१०३४ ॥ ***** समङ्गनारदसंवादः ॥ ८१ ॥ ***** शास्त्रनिःसंशयं श्रेयो राज्ञा पृष्टोऽब्रवीत्पुनः । भीष्मो यद्गालवं प्राह नारदः सर्वदर्शिनम् ॥ १३.१०३५ ॥ हिते वर्तेत भूतानामहंकारं परित्यजेत् । प्रख्यापयेन्न संसत्सु स्वोत्कर्षं परनिन्दया ॥ १३.१०३६ ॥ पैशुन्यं लौल्यमालस्यं रात्रिचर्यां च वर्जयेत् । न दर्पाद्बहुभाषी स्यान्नेन्द्रियाणां हितं चरेत् ॥ १३.१०३७ ॥ नानुशोचेत्सुखभ्रंशे कामयेत न दुर्लभम् । जानन्नपि न कुर्वीत कौटिल्यं न च विश्वसेत् ॥ १३.१०३८ ॥ सतां सङ्गे मतिं कुर्यात्सदाचारपुरे वसेत् । सहसा संत्यजेत्पापं न कुर्यादनुतापदम् ॥ १३.१०३९ ॥ ***** नारदगालवसंवादः ॥ ८२ ॥ ***** मुक्तिः शनैः कथमिति भीष्मः पृष्टोऽब्रवीत्पुनः । अरिष्टनेमिः सगरं यद्बभाषे विमुक्तये ॥ १३.१०४० ॥ आशालतावलयितं बद्धमूलमविद्यया । न हि पातयितुं शक्तः सुखेन भवपादपम् ॥ १३.१०४१ ॥ को हि जन्मसहस्रोक्तां वासनाभ्यासजां निजाम् । प्रीतितं वारयितुं शक्तो ललनाधनबन्धुषु ॥ १३.१०४२ ॥ समारूढः श्रियं कान्तां ललनाम्भोजषटूपदः । त्यजेति विषसंकाशं को नाम वचनं पिबेत् ॥ १३.१०४३ ॥ धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो । अवसन्ना विनश्यन्ति क्षुद्राः क्षौद्ररसेष्विव ॥ १३.१०४४ ॥ शिशूनं वृत्तिमालोक्य व्यस्तां देवेन कल्पिताम् । को हि तद्वर्तनादानैरात्मानमवसादयेत् ॥ १३.१०४५ ॥ परिच्छिन्नाशिनः किं ते कोटिभिर्भूमिसंचयैः । न पश्यसि मृतः किंचित्कोऽयं सर्वग्रहस्तव ॥ १३.१०४६ ॥ काञ्चने लोष्टशकले पर्यङ्के पांसुसंस्तरे । चीनांशुके वल्कले च समानः किल मुच्यते ॥ १३.१०४७ ॥ अन्तवत्कलयन्सर्वं निर्वेदं परमं गतः । तटस्थः सर्वभावेषु भवत्येवाभवो नरः ॥ १३.१०४८ ॥ गणयन्दुर्दशामन्ते समानः काञ्चनाश्मनोः । अविद्याग्रन्थिभेदेन मुच्यते निर्ममः सुखम् ॥ १३.१०४९ ॥ ***** सगरारिष्टनेमिसंवादः ॥ ८३ ॥ ***** अथ शुक्रकथां पृष्टो राज्ञा प्राह सुरव्रतः । पुरा योगीश्वरः शुक्रो भृगुसूनुर्धनप्रभोः । गुह्यकाधिपतेर्देहं प्रविश्याक्रम्य सर्वतः ॥ १३.१०५० ॥ धनं भूरि जहाराशु तच्च दुःखाद्धनाधिपः । पिनाकिने दस्युवृत्तं वयस्याय न्यवेदयत् ॥ १३.१०५१ ॥ कुपितस्त्रिपुरारातिरादाय भृगुनन्दनम् । पपौ स चोदरे शंभोर्बभ्राम विपुले चिरम् ॥ १३.१०५२ ॥ स रुद्रधारणावह्निदह्यमानोऽन्तरस्थितः । रुद्धेषु सर्वस्रोतःसु तस्य तुष्टाव वल्लभाम् ॥ १३.१०५३ ॥ ततः स शुक्रद्वारेण निर्गतः शुक्रतां ययौ । सतीसंरक्षितो लेभे न च वै पूर्ववत्स्थितिम् ॥ १३.१०५४ ॥ ***** शुक्रोत्पत्तिः ॥ ८४ ॥ ***** श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः । पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ १३.१०५५ ॥ मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः । न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ १३.१०५६ ॥ रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् । तमसे दुःखमेवैषां बन्धाय महते तमः ॥ १३.१०५७ ॥ सतां भोगवियोगेषु निर्वेदो नाम जायते । निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ १३.१०५८ ॥ सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् । स्वकर्मसक्तमनसां स्वयमायान्ति संपदः ॥ १३.१०५९ ॥ ***** पराशरगीताः ॥ ८५ ॥ ***** प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा । क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ १३.१०६० ॥ दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च । जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ १३.१०६१ ॥ ***** हंसगीताः ॥ ८६ ॥ ***** पृष्टः किमक्षरमिति प्राह भीष्मो नरेश्वरम् । भगवाञ्जनकं पूर्वं वसिष्ठो यदभाषत ॥ १३.१०६२ ॥ चतुर्दशविधः सर्गो गुणाः कर्माणि चोदनाः । सर्वमेतत्क्षरं विद्यादक्षरं परमं पदम् ॥ १३.१०६३ ॥ अक्षरक्षरसङ्गोऽयं देहिदेहसमागमः । देहताम्रकलादाहे हेमवद्दृश्यतेऽभरम् ॥ १३.१०६४ ॥ ***** वसिष्ठजनकसंवादः ॥ ८७ ॥ ***** पुनः पृष्टोऽवदद्भीष्मो याज्ञवल्क्यो गुरुः पुरा । प्रोवाच शिष्यं जनकं परमाक्षरनिर्णयम् ॥ १३.१०६५ ॥ अध्यात्मचिन्तागन्तव्यमधिभूते च कारणम् । गुणत्रयविनिर्मुक्तमक्षरं वेद्यवर्जितम् ॥ १३.१०६६ ॥ सांख्ययोगोदितं शान्तं शाश्वतं ध्रुवमव्ययम् । निस्तरङ्गोदधिनिभि युक्ताः पश्यन्ति निर्भयाः ॥ १३.१०६७ ॥ सूर्यप्रसादाद्वदनं प्रविष्टा मे सरस्वती । तयास्मि वेदकृद्भूत्वा सारमेव पदं श्रितः ॥ १३.१०६८ ॥ षङ्विशो मुच्यते व्यक्तं प्रलीनं पञ्चविंशके । इति गन्धर्वभूपालो विश्वावसुमबोधयत् ॥ १३.१०६९ ॥ ***** याज्ञवल्क्यजनकसंवादः ॥ ८८ ॥ ***** तिष्ठन्गृहे को नु मुक्तः पार्थेनेति सुरव्रतः । पृष्टो बभाषे सुलभा यदूचे जनकं पुरा ॥ १३.१०७० ॥ त्रिदण्डधारिणी मुक्ता सुलभा नाम भिक्षुकी । मिथिलां जनकं द्रष्टुं पुरा प्रायाद्विहायसा ॥ १३.१०७१ ॥ यौवनाभरणं रूपं दधती सा सुमध्यमा । ददर्श जनकं कान्ता लावण्यललिताकृतिः ॥ १३.१०७२ ॥ तां विलोक्य सुधासारसिक्ताङ्ग इव मैथिलः । चक्रे समुचितां पूजां तस्मै पापासनादिभिः ॥ १३.१०७३ ॥ ततः सुखोषिता तत्र मुक्तात्तरमुपेत्य सा । सभायां जनकं चक्रे रश्मिभिः स्वीकृतान्तरम् ॥ १३.१०७४ ॥ नेत्राभ्यां चारुनयना विशन्ती तमलक्षिता । अन्तरङ्गा क्षणमभूत्सा सुप्तेव सुधानदी ॥ १३.१०७५ ॥ तद्भावस्पृष्टभावोऽथ बभाषे दन्तकान्तिभिः । जनको निर्गुणां कुर्वन्विमुक्तां हारवल्लरीम् ॥ १३.१०७६ ॥ अयि चित्तसुधासिन्धुचन्द्रिका कासि कस्य वा । कुतस्त्वमनवद्याङ्गि नयनामृतवर्षिणी ॥ १३.१०७७ ॥ शिष्यः पञ्चशिखस्याहं सांख्यवेदविदो मुनिः । विवेकास्त्रविदां श्रेष्ठो मोक्षं प्राप्तो जनाधिपः ॥ १३.१०७८ ॥ किरीटी कङ्कणधरश्छत्त्रव्यजनवाहनः । मुण्डितेच्छः शमारण्यो मनः कर्मप्रसादनः ॥ १३.१०७९ ॥ स्वान्तबोधकपालेऽस्मिन्प्लुष्टं पञ्चशिखेन मे । ज्ञानबीजस्य सामर्थ्याद्विषयेषु न जायते ॥ १३.१०८० ॥ नैकान्तवासिता शान्त्यै न गेहं बन्धनाय च । सर्वत्र विहिता नाम मुक्तिर्निर्लेपचेतसाम् ॥ १३.१०८१ ॥ अन्तःप्रवेशः किमयं त्वया मे योगतः कृतः । वर्णगोत्राश्रमादीनां विभेदादेष संकरः ॥ १३.१०८२ ॥ जेतुमिच्छसि चेदस्मान्सिद्धो मानस्तदेष ते । अयं स्वशास्त्रदोषश्च तव स्पृशसि यत्परान् ॥ १३.१०८३ ॥ सर्वाङ्गसङ्गं कुरुषे सती भूत्वा न लज्जसे । कारणं ब्रूहि सुभगे न मिथ्या वक्तुमर्हसि ॥ १३.१०८४ ॥ इति पृष्टातिपरुषं न धैर्यात्संचचाल सा । ईषदुन्नमितैकभ्रूर्हासपल्लविताधरा ॥ १३.१०८५ ॥ सा बभाषे प्रविष्टापि च्छायेव पुरतः स्थिता । पूर्वापरहितं वाक्यं नदन्सज्जनसंसदि । मुक्तश्च भेदवक्ता चेत्यहो राजन्न राजसे ॥ १३.१०८६ ॥ कासि कस्य कुतो वा त्वं यदेवमभिधीयते । तत्र किं न श्रुतं काष्ठजन्तुवद्गुणभौतिकम् ॥ १३.१०८७ ॥ त्रिंशद्गुणकलाकारो व्यक्तो व्यक्तत्वमागतः । संघातस्तत्त्वचक्रस्य सोऽयं कस्य न कस्य वा ॥ १३.१०८८ ॥ शुक्रसेकाद्यवस्थास्ता न लक्ष्यन्ते जरावधि । दीपस्येवार्चिषो याता यस्य सोऽयं कुतः कथम् ॥ १३.१०८९ ॥ स्वाङ्गैरपि न संबन्धः संबन्धो जगतामिव । किमुतात्मनि नात्मानं मुक्तः पश्यसि बिम्बवत् ॥ १३.१०९० ॥ विकल्पं पृच्छतो नैषा मुक्तता तव शोभते । समरारावभग्नस्य जयमालेव दन्तिनः ॥ १३.१०९१ ॥ इदं राज्यमपर्यन्तं तिष्ठतस्ते विमुक्तता । न मन्येऽहं मरुतटे तप्तस्येव वितृष्णता ॥ १३.१०९२ ॥ चामरैर्लोलयन्त्येव च्छत्त्रैराच्छादयन्ति च । विवेकं मदकल्लोलैर्हरन्ति च नृणां श्रियः ॥ १३.१०९३ ॥ हताः सेनाः पुनर्युद्धे राजपुत्रो निपातितः । इति साधारणैर्देषैर्भूभुजामेव दुःखिता ॥ १३.१०९४ ॥ धनं कोशे गजाः शाले स्वगृहेषु च मन्त्रिणः । शय्याविभागे महिषी त्रियामायां त्वमेककः ॥ १३.१०९५ ॥ अकङ्कणमहारं च शय्यायां वर्तते वपुः । उच्छ्वासशेषो विमुखः स्वप्ने धावसि चान्यतः ॥ १३.१०९६ ॥ भिक्षुकी शून्यनिलया शून्येऽस्मिंस्तव विग्रहे । निवसामि क्षपामेकां का नु ते नृपते क्षतिः ॥ १३.१०९७ ॥ अस्पृशन्ती वपुस्तेऽहं प्रविष्टा यदि योगतः । तत्कथं नृपते मुक्तः स्पर्शं वेत्सि सरागवत् ॥ १३.१०९८ ॥ वर्णसंकरभीरोस्ते कथं पञ्चशिखो गुरुः । वृथा तदधुना जातं यत्त्वयोक्तं नरेश्वर ॥ १३.१०९९ ॥ नैवाङ्कुरसमर्थं मे ज्ञानबीजं प्ररोहति । विषयेष्विति तद्राजन्स्वयमुक्तं न पश्यसि ॥ १३.११०० ॥ अविभिन्ना वयं सर्वे समाश्रयिसमाश्रयात् । तरौ लता तत्र पुष्पं तस्मिन्षट्चरणा इव ॥ १३.११०१ ॥ सर्वात्मना पृथक्त्वं चेदिति भागं विपश्यसि । तदेकान्तविभिन्नस्य कस्य केनात्र संकरः ॥ १३.११०२ ॥ स त्वं प्रवृत्तिविमुखो न च प्राप्तो निवृत्तताम् । त्रिशङ्कुरिव मध्यस्थो न दिवं न भुवं श्रितः ॥ १३.११०३ ॥ सर्वमेतन्मम न वा यत्सर्वमहमेव वा । निष्ठामेतामनासाद्य कथं मुक्तोऽसि पार्थिव ॥ १३.११०४ ॥ इत्यवाप्तोपदेशार्थः सुलभावचसा नृपः । न हृष्टो नापहृष्टश्च तूष्णीं नभ इवाभवत् ॥ १३.११०५ ॥ ***** सुलभाजनकसंवादः ॥ ८९ ॥ ***** राज्ञा शुकस्य वैराग्यं भीष्मः पृष्टोऽब्रवीत्पुनः । यदुवाच शुकं पुत्रं पराशरसुतो मुनिः ॥ १३.११०६ ॥ पुत्र संसारमरणौ सरतामविवेकिनाम् । पश्य शीतातपव्याधिमरणावधिदुःस्थितिम् ॥ १३.११०७ ॥ अस्मिन्शरीरकुसुमे भृङ्गवज्जीविते स्थिते । चपलेषु च बावेषु ताटस्थ्यं पुत्र नोचितम् ॥ १३.११०८ ॥ यथा लिखितमेवायुः क्षणरात्रिं दिवं ततः । कोटिभिः प्राप्तकालानां मुहूर्तमपि दुर्लभम् ॥ १३.११०९ ॥ वासनाक्षौद्रपटले नानाभावरसाहृते । स्वयमुत्पादिते मग्नः क्षुद्रः को नाम मुच्यते ॥ १३.१११० ॥ अपर्याप्तमनःस्वेच्छास्त्यक्त्वा दारान्धनं सुतान् । कालव्यालसमाकृष्टा हन्त गच्छन्ति जन्तवः ॥ १३.११११ ॥ असिपत्त्रवनं घोरं तप्ता वैतरणी नदी । परत्रोष्णकटाहाश्च सन्ति गेहं न बान्धवाः ॥ १३.१११२ ॥ न यावदेतत्तारुण्यं गलत्यनुपलक्षितम् । न यासि यावत्संकोचं जरया तप्तचर्मवत् ॥ १३.१११३ ॥ हिक्काश्वासविपर्यस्तो यावत्स्वप्नविलोचनः । कुलालचक्रवद्भ्रान्तो न पश्यसि दिशो दश ॥ १३.१११४ ॥ हिरण्यवर्णां वसुधां यावद्वीक्ष्य विशृङ्खलम् । न गच्छसि तमो दीर्घं सूच्यभेद्यमबान्धवः ॥ १३.१११५ ॥ यावच्छुभाशुभाक्रान्तो न हृष्यसि विरौषि वा । तावत्समाधिविबुधो विनिवृत्तभवो भव ॥ १३.१११६ ॥ श्रुत्वेत्यवाप्तनिर्वेदः शुकस्त्यक्त्वा स्वमाश्रयम् । आमन्त्र्य पितरौ योगी ययौ श्रेयःसमाधये ॥ १३.१११७ ॥ ***** यावत्कम् ॥ ९० ॥ ***** कर्ममूलं निशम्याथ नृणां सुकृतदुष्कृतम् । राज्ञा शुककथां पष्टः पुनराह पितामहः ॥ १३.१११८ ॥ कर्णिकारवने मेरोः पुरा शीतांशुशेखरः । विजहार हरो हारफणिरत्नांशुपिञ्जरः ॥ १३.१११९ ॥ तत्रोग्रतपसा युक्तो व्यासः सत्यवतीसुतः । पुत्रकामो वरं प्राप दास्यमीति महेश्वरात् ॥ १३.११२० ॥ ततः कालेन स मुनिर्वह्न्यर्थमरणीं स्वयम् । ममन्थाप्सरसं पश्यन्धृताचीमग्रचारिणीम् ॥ १३.११२१ ॥ तस्य शुक्रं पपाताशु शुकीभूतां विलोक्य ताम् । अरण्यामरतस्यापि तत्रास्य तनयोऽभवत् ॥ १३.११२२ ॥ अरण्या गर्भसंभूतः सोऽभूद्व्याससुतः शुकः । शुक्रः कमण्डलुं यस्मै द्यौश्च दण्डाजिनं ददौ ॥ १३.११२३ ॥ वेदानधीत्य साकारानवाप्य च बृहस्पतेः । तपसा ब्रह्मचर्येण मान्योऽभूत्स दिवौकसाम् ॥ १३.११२४ ॥ उपदेशं पितुः प्राप्य तद्गिरा जनकं ययौ । मोक्षधर्मार्थनिपुणं द्रष्टुं पद्भ्यां नभश्चरः ॥ १३.११२५ ॥ मेरुवर्षानतिक्रम्य मिथिलां प्रविवेश सः । निवार्यमाणोऽप्यक्रोधो द्वाःस्थैः परुषवादिभिः ॥ १३.११२६ ॥ परं जनकराजस्य कक्ष्याद्वयमतीत्य सः । मन्त्रिप्रवेशितस्तस्थौ पूजितोऽन्तःपुरे मुनिः ॥ १३.११२७ ॥ ततः पर्यचरन्कान्तास्तमुत्पलविलोचनाः । यासां स्मितामृतैः कामः शिवदग्धोऽपि जीवति ॥ १३.११२८ ॥ वराहर्(ह)शयने तत्र योगी ध्यानपरायणः । निनाय रात्रिं प्रातश्च नृपो द्रष्टुं तमाययौ ॥ १३.११२९ ॥ गुरोर्व्यासस्य तनयो जनकेन स पूजितः । रत्नासनोपविष्टोऽथ पप्राच्छ मिथिलेश्वरम् ॥ १३.११३० ॥ विसृष्टोऽहं भगवता पित्रा व्यासेन तेऽन्तिकम् । गुरूपदेशसंबन्धं वद ज्ञानमनामयम् ॥ १३.११३१ ॥ जनकः प्राह शनकैः क्रियासोपानपङ्क्तिभिः । आरुह्योच्चैः परं धाम विसुद्धं शुद्धचेतसा ॥ १३.११३२ ॥ ज्ञानानिलहृताशेषविकल्पघनडम्बरः । द्वन्द्वत्रियामाविरतौ दृश्यते बोधभास्करः ॥ १३.११३३ ॥ सर्वमात्मनि सर्वत्र तमात्मानं विलोकयन् । गुणत्रयविनिर्मुक्तो मुनिश्चरति निर्ममः ॥ १३.११३४ ॥ तस्योत्सृष्टकलङ्कस्य प्रसन्नासक्तचेतसः । सर्वत्र विजितो मोक्षः सर्वकर्तृपदस्पृशः ॥ १३.११३५ ॥ स्पृहाग्रन्थिं पुरो मुक्त्वा ततो रागं ततः शुचम् । अहंकारपरित्यागाद्योगी ब्रह्ममयो भवेत् ॥ १३.११३६ ॥ सर्वान्तरात्मतां यातः सर्वज्ञपदमास्थितः । युक्तो विमिश्रतां याति शैलेषु सलिलेषु च ॥ १३.११३७ ॥ अहमित्येव संसारो नाहमित्येव तत्क्षयः । देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३८ ॥ भावस्नेहं परित्यज्य देहमानं समाश्रयेत् । देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३९ ॥ निरस्य प्राणमानं च विश्वाहंकारमाश्रयेत् । शून्यतां चिन्तयेत्पश्चाद्यया ब्रह्मणि लीयते ॥ १३.११४० ॥ इत्यादि मिथिलेन्द्रस्य निशम्य विशदं वचः । तमामन्त्र्य कृती प्रायाच्छुकस्तुहिनभूधरम् ॥ १३.११४१ ॥ अत्रान्तरे सुरमुनिर्नारदो द्रष्टुमाययौ । हिमाचलं लतालास्यविलासमणिमन्दिरम् ॥ १३.११४२ ॥ विद्याधरघटाजुष्टनिर्झरोदारकन्दरम् । हेमपङ्कजिनीकुञ्जकूजन्मञ्जुविहङ्गमम् ॥ १३.११४३ ॥ शुकोऽथ तत्र पितरं शिष्यान्विनयशालिनः । अध्यापयन्तमभ्येत्य स्ववृत्तान्त न्यवेदयत् ॥ १३.११४४ ॥ सुमन्तुः पैलसहितो वैशम्पायनजैमिनी । ते व्यासशिष्याः प्रमदात्परिषस्वजिरे शुकम् ॥ १३.११४५ ॥ कदाचिदथ यातेषु कृष्णद्वैपायनं गुरुम् । वैशंपायनमुख्येषु समामन्त्र्य महीतलम् ॥ १३.११४६ ॥ एक एव शुकस्तस्थौ तत्र ध्यानपरायणः । अधीयानः परं ब्रह्म व्यस्तं व्यासेन धीमता ॥ १३.११४७ ॥ अथ प्रवाति पवने कृते चाध्ययने शुकः । समीरणगतीस्तास्ताः शुश्राव गुरुणोदिताः ॥ १३.११४८ ॥ दिव्यो वायुः समानाख्यस्तस्योदानः सुतो बली । व्यानश्च तस्य तनयः ख्यातोऽपानश्च तत्सुतः ॥ १३.११४९ ॥ तत्संभवः प्राणनामा तेषां सप्त गतिक्रमाः । कर्म चैषां बहुविधं नाम्ना सदृशमुच्यते ॥ १३.११५० ॥ प्रवहो नाम तद्रूपो धूमाभ्रप्रेरकोऽनिलः । आवहो नाम पवनस्तडिद्विभ्रमकृन्मुनेः ॥ १३.११५१ ॥ जलं वहति मेघेषु यश्चोदीरयति ग्रहान् । उद्वहो नाम स ज्ञेयः सर्वसागरघस्मरः ॥ १३.११५२ ॥ विमानवाही देवानां संगर्जः संवहाभिधः । व्योमगङ्गाम्बुधर्ता च निवहः पञ्चमोऽनिलः ॥ १३.११५३ ॥ पूरयत्यमृतेनेन्दुं षष्ठः परिवहः स्मृतः । अन्त्योऽन्तकृच्च भूतानां घोरो वायुः परावहः ॥ १३.११५४ ॥ स एव वायुर्निःश्वासो वहत्स्वेतेषु नो पते(ठे)त् । एतदुक्त्वा नभोगङ्गां कृष्णद्वैपायने गते ॥ १३.११५५ ॥ शुक्रमेकाकिनं प्रीत्या नारदः समुपाययौ । आदराद्व्यासतनयस्तं प्रणम्य सुखस्थितम् ॥ १३.११५६ ॥ अपृच्छदैहिकं श्रेयः पृष्टस्तेन स चाब्रवीत् । विद्याचक्षुस्तपः सत्यं त्यागरागौ सुखासुखे ॥ १३.११५७ ॥ क्रोधश्च मृत्युरित्येतद्यो वेत्ति न स शोचति । अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ॥ १३.११५८ ॥ सङ्गत्यागः पदं मुक्तेर्भोगाभ्यासो गृहं शुचः । विप्रयोगे महाञ्शोषस्तापकृद्यैः प्रजायते ॥ १३.११५९ ॥ आपातरमणीयांस्तान्भावान्साधुर्न चिन्तयेत् । बहु मन्येन न धनं संतोषं शममास्थितः ॥ १३.११६० ॥ संसारसारवैचित्र्यं गणयन्बहुबाधकम् । न विस्मयं न संतापं वानुरागं भजेत च ॥ १३.११६१ ॥ अलसा दीर्घसूत्राश्च दृश्यन्ते विभवैर्युताः । ईहमानाश्च दक्षाश्च न क्वचिद्धनभागिनः ॥ १३.११६२ ॥ अनिच्छतां संततिं च जायन्ते बहवः सुताः । लभन्ते पुत्रकामाश्च पातं वा नैव वा सुतम् ॥ १३.११६३ ॥ दुर्जराः सहसा यस्मिञ्जीर्यन्ते क्षिप्रमास्थिताः । तस्मिन्नेवोदरे गर्भो मासान्दश विवर्धते ॥ १३.११६४ ॥ व्याधिदग्धा विपद्यन्ते नरा वैद्यशतैर्वृताः । रोगानतितरन्त्यन्ये रथ्याकर्दमशायिनः ॥ १३.११६५ ॥ रूपबुद्धिविहीनानां दासाः स्वाकृतयो बुधाः । शोचन्त्यन्यत्र विधवा गतभार्यास्तथा क्वचित् ॥ १३.११६६ ॥ इत्येवं विविधां मायां कलयन्नखिलां धिया । भवस्वभाववैरी स्यान्न तु सज्जेत पण्डितः ॥ १३.११६७ ॥ नारदेनेति कथितं निशम्य व्यासनन्दनः । ध्यायन्संसारसरणिं निर्वेदान्न धृतिं ययौ ॥ १३.११६८ ॥ सर्वत्यागधृतोद्योगः स समामन्त्र्य नारदम् । व्यासमेत्य सरित्तीरे ववन्दे हर्षनिर्भः ॥ १३.११६९ ॥ तस्मै निवेद्य विनयान्निर्वेदं गतवासनः । प्रदक्षिणीकृत्य गुरुं गन्तुमभ्युद्ययौ शुकः ॥ १३.११७० ॥ क्षणं पुत्र प्रतीक्षख यावत्त्वद्दर्शनामृतैः । प्रीणामि निर्भरं चेतस्तमित्यूचे पिता ततः ॥ १३.११७१ ॥ निरक्षेपः स गत्वाथ समारुह्य गिरेः शिरः । निःशब्दः स समे देशे सर्वज्ञः समुपाविशत् ॥ १३.११७२ ॥ उल्लङ्घनाक्रमेणैव ग्रन्थिबन्धान्विमुच्य सः । तेजस्येकरसे तेजो धृत्वा हेम्नीव काञ्चनम् ॥ १३.११७३ ॥ रविं वायुं जलं भूमिं प्रविश्य गगनं तथा । विश्वाविष्कारकलया शून्याशून्यसमाश्रयः ॥ १३.११७४ ॥ विहस्योत्पत्य सहसा सशरीरोऽप्यदेहवत् । समीरवदसक्ताङ्गः खे ययौ वैनतेयवत् ॥ १३.११७५ ॥ तं प्राप्तं परमां सिद्धिं देवगन्धर्वयोषितः । अवाकिरन्पुष्पवर्षैः सर्वे च व्योमचारिणः ॥ १३.११७६ ॥ सोऽब्रवीद्देवताः सर्वा विचिन्वानस्य मां पितुः । प्रलापिनः प्रतिवचो देयं सर्वाभिराश्रमे ॥ १३.११७७ ॥ इत्युक्त्वा स समुल्लङ्घ्य क्षिप्रमष्टविधं तमः । त्यक्त्वा रजः सप्तविधं सत्त्वं चोत्सृज्य केवलम् ॥ १३.११७८ ॥ उल्कापातैः स दिग्दाहैः कम्पिते भुवनत्रये । निर्व्यञ्जनं निर्गुणं च ब्राह्मं तेजः समाविशत् ॥ १३.११७९ ॥ स व्रजन्विपुलायामं द्विशृङ्गं दिव्यभूधरम् । द्विधा व्यधादलग्नाङ्गस्ततो देवाः स्वयं ययुः ॥ १३.११८० ॥ अथ मन्दाकिनीतीरे कचत्काञ्चनपङ्कजे । उत्फुल्लोदारमन्दारपारिजातमनोहरे ॥ १३.११८१ ॥ स्नानकेलीरता लोलदृशस्त्रिदशयोषितः । हेमकुम्भोपमकुचाः पीनोरुश्रोणिमण्डलाः ॥ १३.११८२ ॥ श्यामरोमलताकान्ततनुमध्या विवाससः । वीतरागं शुकं दृष्ट्वा तस्थुर्विस्मयनिश्चलाः ॥ १३.११८३ ॥ तं कामकञ्चुकोत्तीर्णं ताः समुन्मुक्तकञ्चुकाः । कान्तं ददृशुरेकाग्रमसंकोचकुञ्चिताः ॥ १३.११८४ ॥ वातस्कन्धानतिक्रम्य याते तस्मिन्सुतप्रियः । तमन्वेष्टुं समभ्यायाद्व्यासस्तूर्णं विहायसा ॥ १३.११८५ ॥ हा पुत्रेति पितुर्वाचं श्रुत्वा सर्वान्तरात्मताम् । अवाप्तः शुद्धचिन्मात्रो भोःशब्दमकरोच्छुकः ॥ १३.११८६ ॥ शून्याकारस्य शब्देन तस्य प्रतिरवं नगाः । चक्रुः सैव स्थितिरभूत्प्रतिश्रुत्वा स भूभृताम् ॥ १३.११८७ ॥ लीने ततः परे धाम्नि शुके तनयवत्सलः । व्यासो न्यषीदद्द्युसरित्तीरे हेमशिलातले ॥ १३.११८८ ॥ तं दृष्ट्वाप्सरसो वारिक्रीडासक्ताः परस्परम् । गात्रे निधाय वासांसि ह्रिया संकोचमाययुः ॥ १३.११८९ ॥ ततः शोकसमाक्रान्तं तमपि ज्ञानभास्करम् । समेत्याश्वास्य विदधे वीतशोकं शिवः स्वयम् ॥ १३.११९० ॥ ***** शुकातिपातनम् ॥ ९१ ॥ ***** एक एव परो देवः को वेद्य इति भूभुजा । पृष्टोऽब्रवीच्छान्तनवो ध्यात्वा नारायणं हृदि ॥ १३.११९१ ॥ नारदेन पुराभ्येत्य बदर्याश्रममीश्वरः । नारायणो दर्शनाय प्रार्थितस्तमभाषत ॥ १३.११९२ ॥ विष्णोरव्यक्तरूपस्य चतुर्धा व्यक्तरूपिणः । इच्छामात्रसमुन्मेषो नरश्चाहं च नारद ॥ १३.११९३ ॥ एकायनैरेकदेवैरकव्रतधरैः सदा । स विभुर्दृश्यते युक्तैर्ज्ञाननिर्धूतकल्मषैः ॥ १३.११९४ ॥ श्वेतद्वीपमितो गत्वा विष्णुरूपाननामयान् । विष्णुध्यानपराञ्शुभ्रान्पश्य श्रीवत्सलक्षणान् ॥ १३.११९५ ॥ इति श्रुत्वा मुनिरभूत्तच्चित्तस्तत्परायणः । प्रययौ च परं द्रष्टुं कारणं विष्णुमव्ययम् ॥ १३.११९६ ॥ एकतेन द्वितेनापि त्रितेन च तपस्विना । वस्त्रयज्ञसदस्यैर्यः श्वेतद्वीपे पुरा स्तुतः ॥ १३.११९७ ॥ श्वेतद्वीपं समासाद्य नारदो रुचिरान्नरान् । ददर्श शशिकर्पूरतुषाररजताप्रभान् ॥ १३.११९८ ॥ तान्प्राणम्य स सत्त्वस्थैर्मनसा तैश्च वन्दितः । दिव्यैर्मन्त्रपदैर्विष्णुं तुष्टाव रचिताञ्जलिः ॥ १३.११९९ ॥ ओं जय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभव महाविभव निरतिशय निरञ्जन निर्लेप निष्प्रपञ्च निरुपम निर्विकार निर्गुण नित्योदित विश्व विश्वरूप विश्वेश्वर विश्वसमुद्धरण शुद्धसूक्ष्म ध्रुनव शाश्वत शान्त संवित्स्वरूप परमानन्दमन्दिर भक्तिमन्दाकिनीमराल स्वेच्छाशक्तिव्यक्तीकृतनिजप्रसार लक्ष्मीलतावसन्त मधुवधूगण्डपाण्डिताखण्डल कौस्तुभप्रभारचितकमलाकुचकुङ्कुमभङ्ग अपरिष्वङ्गसङ्गमाकुलीकृतस्वर्भानुभामिनीलोक दंष्ट्रेन्दुकलालेखायितवसुधाभिराममहावराह हिरण्यकशिपुकाननदवानल वामनलीलासंपदवामनीकृतसुरैश्वर्य चरणनखमयूखायितस्वर्वाहिनीप्रवाह क्षत्रक्षयाध्वरोद्दीपितकुठारानल दशवदनवदनकन्दुकविनोदानन्दित कालियकुलकमलिनीकुञ्जर रुक्मिणीकपोलदन्तपत्त्रीकृतपाञ्चजन्यप्रभापुर विद्रुमद्रुमायितकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्मपद्माकरतुरगमुखखलीनखनखनायमानसामवेदोच्चार । इत्यादिभिः स्तुतिशतैर्दिव्यैर्गुह्यैश्च नामभिः । नानावर्णं ततोऽपश्यज्जयोतीरूपं सनातनम् ॥ १३.१२०० ॥ जितन्ताद्येन मन्त्रेण स्तूयमानं सितैर्नरैः । तं विश्वव्यापिनं दृष्ट्वा कृतकृत्यो ययौ मुनिः ॥ १३.१२०१ ॥ इत्येवं नारदादन्यो न ददर्श तमीश्वरम् । सोऽव्यक्तः परमो विष्णुर्भूतानां प्रभवोऽव्ययः । अनादिनिधनः शुद्धो वेद्यः सूक्ष्मो निरञ्जनः ॥ १३.१२०२ ॥ ***** नारायणीयम् ॥ ९२ ॥ ***** निवृत्तधर्ममाकर्ण्य शान्तये धर्मजन्मना । पुनराश्रमिणां धर्मं पृष्टः प्राह सुरव्रतः ॥ १३.१२०३ ॥ गङ्गातीरे द्विजः कश्चिदतिथिं गृहमागतम् । किमग्र्यं सर्वधर्माणामित्यपृच्छदुदारधीः ॥ १३.१२०४ ॥ पद्मो नाम महान्नागो नैमिषे गोमतीतटे । स जानातीति विप्रेण स पृष्टोऽतिथिरब्रवीत् ॥ १३.१२०५ ॥ ततस्तद्वचसा गत्वा गोमतीतीरमग्र्यजः । वारेण सूर्यरथगं न ददर्श भुजङ्गमम् ॥ १३.१२०६ ॥ स्थित्वा तत्र निराहारो दिनानि कतिचिद्द्विजः । नागं ददर्श तं प्राप्तं दृष्ट्वा पप्रच्छ कौतुकम् ॥ १३.१२०७ ॥ ब्रूहि तावदिदं नाग त्वया रविरथस्थितौ । दिवि दृष्टं किमाश्चर्यं पश्चाद्धर्म प्रवक्ष्यसि ॥ १३.१२०८ ॥ इत्याकर्ण्याब्रवीन्नागो दृष्टं मार्तण्डवर्त्मनि । रथस्य चक्रं वारेण बलेन वहता मया ॥ १३.१२०९ ॥ अंशुशाखासहस्रेषु रवेः शकुनयो यथा । तिष्ठन्ति देवाः सिद्धाश्च मुनयश्चेति कौतुकम् ॥ १३.१२१० ॥ करैर्गृहीत्वा त्यजति पयो भूमौ प्रविश्य च । पश्यत्यलक्षितः सर्वं भगवानिति कौतुकम् ॥ १३.१२११ ॥ स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् । तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः । पृष्टः कोऽयमिति श्रीमान्हर्षपूर्णोऽब्रवीद्रविः ॥ १३.१२१२ ॥ स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् । तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः । पृष्टः कोऽयमिति श्रीमान्हर्,पूर्णोऽब्रवीद्रविः ॥ १३.१२१३ ॥ उञ्छवृत्तिरयं सिद्धः कापोतीं वृत्तिमाश्रितः । मदीयं धाम यातोऽसावित्येतदपि कौतुकम् ॥ १३.१२१४ ॥ श्रुत्वेति नागाद्विप्रोऽभूत्प्रहर्षविकचाननः । अवान्तरकथावाप्तस्वाभिधेयोपदेशवाक् ॥ १३.१२१५ ॥ आमन्त्र्य पन्नगं विप्रो विधाय च्यवनं गुरुम् । उञ्छव्रतो ययौ सिद्धिं गीयमानः सुरैर्दिवि ॥ १३.१२१६ ॥ च्यवनान्नारदेनैतत्तस्माज्जम्भलद्विषा । शक्राच्च वसुभिस्तेभ्यो मया मत्तस्त्वया श्रुतम् ॥ १३.१२१७ ॥ ***** मोक्षधर्माः ॥ ९३ ॥ ***** शमं विविधमाकर्ण्य धर्मराजः पितामहम् । बभाषे शोकविवशश्चिन्तयन्बान्धवक्षयम् ॥ १३.१२१८ ॥ अहो बताहं संसारे धुर्यः किल्बिषकारिणाम् । सर्वस्वजनसंहारे नीतो दैवेन हेतुताम् ॥ १३.१२१९ ॥ जायेत मादृशः कोऽन्यः सदृशो मम दुष्कृती । पितामह शरैर्यस्त्वां घातयित्वा निरीक्षते ॥ १३.१२२० ॥ धन्यः सुयोधनस्तात धिङ्मां पुण्यैर्निराकृतम् । बनधूनां त्वत्प्रधानानां यः क्षये साक्षितां गतः ॥ १३.१२२१ ॥ शैशवे क्षौमवसनं यस्याङ्के लडता मया । म्लापितं राज्यलुब्धेन स एव निहतो भवान् ॥ १३.१२२२ ॥ श्रुत्वा युधिष्ठिरेणैतद्वक्तुं शन्तनुनन्दनः । तमूचे मा कृथाः पुत्र मिथ्यैवानुशयव्यथाम् ॥ १३.१२२३ ॥ परतन्त्रमिदं सर्वं जगत्स्वयमनीश्वरम् । स्वकर्ममुद्रितो लोकः प्राप्नोत्येव भवाभवम् ॥ १३.१२२४ ॥ ब्राह्मणी गौतमी नाम पुत्रकं पुत्रवत्सला । दष्टं ददर्श सर्पेण गतासुं कानने पुरा ॥ १३.१२२५ ॥ तां दृष्ट्वा पुत्रशोकार्तां लुब्धकोर्ऽजुनकाभिधः । बद्ध्वा तं सर्पमादाय जगादाभ्येत्य गौतमीम् ॥ १३.१२२६ ॥ अयं पुत्रस्य ते हन्ता मया बद्धो भुजङ्गमः । ब्रूहि यावत्क्षिपाम्येनं वह्नौ शस्त्रेण हन्मि वा ॥ १३.१२२७ ॥ श्रुत्वैतल्लुब्धकवचो विविग्ना प्राह गौतमी । वराकः पन्नगो नायमज्ञानाद्वधर्महति ॥ १३.१२२८ ॥ अन्तवन्त्येव भूतानि नियतावधि मुद्रया । उपयान्ति स्वयं मृत्युं हन्ता कश्चिन्न कस्यचित् ॥ १३.१२२९ ॥ तस्मादस्मिन्न कोपो मे कुतः कोपेऽपि निग्रहः । जड व्याध विमुञ्चैनं हतः कालेन मे सुतः ॥ १३.१२३० ॥ इत्युक्तोऽप्यसकृद्व्याधस्तया सर्पवधे मतिम् । न तत्याज यदा कोपात्तदा दीनोऽवदत्फणी ॥ १३.१२३१ ॥ हतोऽयं मृत्युना बालो यो मां प्रेरितवान्स्वयम् । अस्वतन्त्रस्य का शक्तिस्तदा ज्ञातिक्रमान्मम ॥ १३.१२३२ ॥ पन्नगेनेत्यभिहिते लुब्धकः पुनरब्रवीत् । कारणेन त्वया सर्प नीतोऽयं मृत्युना शिशुः ॥ १३.१२३३ ॥ न हि नाम स्वयं कश्चित्करेणाकृष्य मृत्युना । नीतो भवद्विधा यावद्याताः सर्प न हेतुताम् । वध्योऽसि सर्वथा तस्माद्विनाशे कारणं शिशोः ॥ १३.१२३४ ॥ इति ब्रुवाणे बहुशः कोपाद्व्याधे भुजङ्गमम् । स्वयमनिग्रहान्मृत्युरभ्येत्य तमभाषत ॥ १३.१२३५ ॥ नाहमस्य शिशोर्हन्ता न चायं भुजगो जड । प्रेरको भगवान्कालः सर्वं क्षयति संक्षये ॥ १३.१२३६ ॥ कालेन कलितास्ते ते भावास्त्रैलोक्यवर्तिनः । स्पृशन्त्यभावपदवीं भवन्ति च पुनः पुनः ॥ १३.१२३७ ॥ इत्युक्ते मृत्युना कालः स्वयमेत्य तमभ्यधात् । नाहं न मृत्युर्नो सर्पः प्रभुर्बालनिपातने ॥ १३.१२३८ ॥ स्वकर्मभिरयं लोको लभते निधनोदयौ । कर्मसूत्रैर्विचेष्टन्ते नरा यन्त्रमया इव ॥ १३.१२३९ ॥ जायते वर्धते भुङ्क्ते प्रसूते मोदते पुनः । जीर्यते क्षीयते वापि न जन्तुः कर्मणा विना ॥ १३.१२४० ॥ इति कालेन कथिते सर्पं तत्याज लुब्धकः । पृथग्ययुश्च ते सर्वे नष्टशोका च गैंतमी ॥ १३.१२४१ ॥ इत्येवं स्वकृतैरेव क्षीयन्ते कर्मभिर्जनाः । कर्मणा निधनं यातान्मा शुचः पृथिवीधरान् ॥ १३.१२४२ ॥ ***** गौतमीसर्पमृत्युलुब्धकसंवादः ॥ ९४ ॥ ***** गृहाश्रमे केन मृत्युर्वर्तमानेन धर्मतः । जितः पाण्डुसुतेनेति पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१२४३ ॥ इक्ष्वाकुवंशजो राजा माहिष्मत्यामभूत्पुरा । श्रीमान्सुयोधनो नाम स्मरेन्द्रधनदोपमः ॥ १३.१२४४ ॥ तं नर्मदा नदी दृष्ट्वा स्नातं कमललोचनम् । अकामयत कामार्ता विलासललिताकृतिम् ॥ १३.१२४५ ॥ तस्यामजीजनत्कन्यां राजा राजीवलोचनाम् । कान्तां सुदर्शनां नाम नयनानन्दिदर्शनाम् ॥ १३.१२४६ ॥ तां यौवनवतीं काले भगवान्वीक्ष्य पावकः । स्मराकुलो नरपति ययाचे ब्राह्मणाकृतिः ॥ १३.१२४७ ॥ निर्धनावज्ञया तस्मै तां यदा न ददौ नृपः । तदा तस्य स यज्ञेऽग्निः प्रायात्कोपाददर्शनम् ॥ १३.१२४८ ॥ ऋत्विग्भिरथ सप्तार्चिर्नियमेन प्रसादितः । स्वप्ने जगाद तं मह्यं कन्यैषा दीयतामिति ॥ १३.१२४९ ॥ ततः प्रत्यक्षवपुषे तस्मै राजा सुदर्शनात् । प्रहृष्टस्तनयां प्रादात्प्राप्य तत्संनिधिं मखे ॥ १३.१२५० ॥ राज्ञा तेनार्थितोऽद्यापि माहिष्मत्यां हुताशनः । आस्ते सदा संनिहितः क्षपयन्सर्वविप्लवान् ॥ १३.१२५१ ॥ सुदर्शनायां नयो बभूवाथ विभावसोः । कान्तः सुदर्शनो नाम गुणरत्नमहोदधिः ॥ १३.१२५२ ॥ सुता मोघवतो राज्ञः कान्तां मोघवतीं युवा । स लेभे क्षीणावाणस्य नवा शक्तिं मनोभुवः ॥ १३.१२५३ ॥ तया सह कुरुक्षेत्रे गृही धर्मपदे स्थितः । चक्रे मृत्युजये यत्नं सोऽर्थिकल्पद्रुमस्तदा ॥ १३.१२५४ ॥ अभग्नप्रणयाः कार्याः सर्वथार्थिमनोरथाः । इत्यूचे स सदा जायां धर्मसब्रह्मचारिणीम् ॥ १३.१२५५ ॥ धर्मादच्यवतस्तस्य च्छिद्रपेक्षी सदाभवत् । प्रच्छन्नः सर्वतो मृत्युर्न चान्तरमवाप्तवान् ॥ १३.१२५६ ॥ ततः कदाचिदिध्मार्थं स्वयं याते सुदर्शने । अतिथिः कश्चिदभ्येत्य तद्भार्यां ब्राह्मणोऽब्रवीत् ॥ १३.१२५७ ॥ आतिथ्यं क्रियतां सुभ्रु राजपुत्रि मम त्वया । यदि धर्मः प्रमाणं ते तन्मां भज सुलोचने ॥ १३.१२५८ ॥ इति ब्रुवाणः स तया वारितोऽप्यपैरर्वरैः । त्वां निना नार्थये किंचिदित्युवाचासकृद्द्विजः ॥ १३.१२५९ ॥ धर्म्यं ततः सा वचनं स्मृत्वा भर्तुः पतिव्रता । तथेत्युक्त्वाकरोत्सर्वं ब्राह्मणस्य समीहितम् ॥ १३.१२६० ॥ अस्मिन्नवसरे गेहद्वारमेत्य सुदर्शनः । एहीत्याहूय दयितां सोत्कण्ठोऽपि व्यलम्बत ॥ १३.१२६१ ॥ सा भर्त्रा सहसाहूता न च प्राप्ता द्विजान्तिकम् । दोलाविलोलहृदया तस्थौ लज्जाकुला क्षणम् ॥ १३.१२६२ ॥ ततो गृहान्तराद्विप्रः सुदर्शनमभाषत । इयं मया तव वधूरर्थितातिथिना रतम् ॥ १३.१२६३ ॥ प्राप्ता नाद्यापि शयनं प्राप्तश्च त्वं गृहाधिपः । किमत्र मन्यसे युक्तमित्युक्त्वा विरराम सः ॥ १३.१२६४ ॥ अत्रान्तरे छन्नवपुर्मृत्युरादाय मुद्गरम् । लब्धोऽवकाश इत्युक्त्वा बभूवानन्दनिर्भरः ॥ १३.१२६५ ॥ ततः सुदर्शनो विप्रमुवाचाविकृताशयः । निःशङ्को मद्गिरा ब्रह्मन्रमस्व मम भार्यया ॥ १३.१२६६ ॥ इत्युक्ते वह्निपुत्रेण गगनात्साधु साध्विति । शब्दो बभूव विपुलः सहसा त्रिदिवौकसाम् ॥ १३.१२६७ ॥ अतिथिर्विप्ररूपं स परित्यज्य महाकृतिः । उवाच महसां राशिः प्रीत्याभ्येत्य सुदर्शनम् ॥ १३.१२६८ ॥ धर्मोऽहं दम्पती प्राप्तो युवां जिज्ञासुराश्रमे । अंखण्डितं च युवयोर्दृष्टं सत्त्वमिदं मया ॥ १३.१२६९ ॥ अधृष्ट तेजसा चेयं त्वद्भार्या केन लङ्घ्यते । द्विधात्मानं विभज्यैषा योगेनौघवती नदी । भविष्यति क्षितौ पुण्या नित्यं त्वां चानुयास्यति ॥ १३.१२७० ॥ इत्युक्त्वान्तर्दधे धर्मो मृत्युश्च विमुखो ययौ । स च वीरो दिवं प्राप सभार्यश्च सुदर्शनः ॥ १३.१२७१ ॥ ***** सुदर्शनोपाख्यानम् ॥ ९५ ॥ ***** विश्वामित्रेण संप्राप्तं ब्राह्मण्यं दुर्लभं कथम् । पृष्टो युधिष्ठिरेणेति गाङ्गेयः पुनरब्रवीत् ॥ १३.१२७२ ॥ कुशिकस्य पुरा राज्ञः श्रीमान्गाधिः सुतोऽभवत् । पुत्री सत्यवती नाम तस्याभून्मृगलोचना ॥ १३.१२७३ ॥ ऋचीकस्तां मुनिवरः शुल्कलभ्यामवाप्तवान् । हयानां श्यामकर्णानां सहस्रेणेन्दुवर्चसाम् ॥ १३.१२७४ ॥ स तया शीलशालिन्या यत्नदाराधितो मुनिः । याचितस्तु वरं तुष्टः पुत्रं मातुस्तथात्मनः ॥ १३.१२७५ ॥ त्वमश्वत्थं समालिङ्ग्य तव माताप्युदुम्बरम् । चरुं च प्राप्य मद्दत्तं पुत्रिणीत्यवदन्मुनिः ॥ १३.१२७६ ॥ वरमेवं समासाद्य हृष्टा मात्रे न्यवेदयत् । तद्गिरा व्यत्ययं चक्रे वृक्षयोः पायसे तथा ॥ १३.१२७७ ॥ तच्च ज्ञात्वा मुनिर्जायामुवाच ज्ञानलोचनः । त्वन्मातुर्ब्राह्मणः पुत्रः क्षत्रात्मा ते भविष्यति ॥ १३.१२७८ ॥ तच्छ्रुत्वा दुःखसंतप्ता ययाचे सा मुनिं पुनः । क्षत्राचारस्तु मे पौत्रो मा पुत्र इति मूर्छिता ॥ १३.१२७९ ॥ एवमस्त्विति तेनोक्ते लेभे सत्यवती सुतम् । जमदग्निं सुतश्चास्य रामोऽभूत्क्षत्रियोचितः ॥ १३.१२८० ॥ गाधिपत्नी च कालेन विश्वामित्रमजीजनत् । वृक्षपायसयोर्योऽभूद्व्यत्ययाद्ब्राह्मणाग्रणीः ॥ १३.१२८१ ॥ ***** विश्वामित्रोत्पत्तिः ॥ ९६ ॥ ***** आनृशंस्यगुणं राज्ञा पुनः पृष्टः सुरव्रतः । उवाच कानने पूर्वं घनच्छायोऽभवद्द्रुमः ॥ १३.१२८२ ॥ स विद्धो विषदग्धेन शरेम मृगगामिना । लुब्धकेन ययौ शोषं स्पृष्टो दावानलैरिव ॥ १३.१२८३ ॥ तं परित्यज्य यातेषु निष्फलं सर्वपत्रिषु । एक एव शुकस्तश्थौ सातं प्रीतिरचञ्चला ॥ १३.१२८४ ॥ निदाघप्लोषपरुषे फलपुम्पविवर्जिते । स्थितं तत्र शुकं वीक्ष्य शक्रोऽभ्येत्य तमब्रवीत् ॥ १३.१२८५ ॥ स्वच्छच्छायाफलाद्येषु वृक्षेषु विगतद्युतिः । किं त्वयायं श्रितः शाखी त्यक्त्वैनः चर निर्वृतः ॥ १३.१२८६ ॥ अथोवाच शुकः शक्रं नेदं सदृशमुच्यते । समाना सुखदुःखेषु सज्जनैः सह संगतिः ॥ १३.१२८७ ॥ यत्रोषितं च भुक्तं च विहृतं च यथासुखम् । तस्मिन्कालहतैश्वर्ये पलायन्ते न साधवः ॥ १३.१२८८ ॥ मघवानेतदाकर्ण्य तोषाद्वृक्षं सुधाकणैः । चकार सहसोद्दीर्णपत्रपुष्पफलाकुलम् ॥ १३.१२८९ ॥ आनृशंस्यात्स च शुकः प्रययौ परमां गतिम् । एवं दाक्षिण्यसदृशो नापरो विद्यते गुणः ॥ १३.१२९० ॥ ***** शुकशक्रसंवादः ॥ ९७ ॥ ***** दैवं सपौरुषं राज्ञा भीष्मः पृष्टोऽब्रवीत्पुनः । उभयोः संगमः सिद्ध्यै वियोगो निष्फलोऽनयोः ॥ १३.१२९१ ॥ अनुप्तबीजे कृष्टेऽपि दैवं क्षेत्रे करोति किम् । पौरुषं कर्म पुरुषैर्यथा यत्र यदा कृतम् । तथा तत्र तदाभ्येत्य विसंवादो न दृश्यते ॥ १३.१२९२ ॥ दातॄणां पुण्यशीलानां व्रतिनां सत्यवादिनाम् । दृश्यन्ते धन्यतास्तास्ता राज्यस्वर्गतिभूतिभिः ॥ १३.१२९३ ॥ ***** दैवपुरुकारीयम् ॥ ९८ ॥ ***** के पूज्या इति पार्थेन पृष्टोऽवादीत्सुरव्रतः । सदा द्विजातयः पूज्यास्ते सर्वत्र परायणम् ॥ १३.१२९४ ॥ नरौ जन्मान्तरे पूर्वं कपिजम्बुकतां गतौ । जातिस्मरौ ददृशतुः श्मशानं सुहृदौ मिथः ॥ १३.१२९५ ॥ तत्रोचे वानरः प्रेम्णा शृगालं स्विन्नमानसः । कर्मणा केन यातोऽसि शवमांसाशितामिति ॥ १३.१२९६ ॥ प्रतिश्रुत्य मया पूर्वं न वितीर्णं द्विजन्मने । सार्गालीं योनिमापन्नस्तेनाहमिति सोऽब्रवीत् ॥ १३.१२९७ ॥ एतदेव शृगालेन पृष्ट प्रोवाच वानरः । ब्राह्मणानवमन्याहं प्रयान्तः कपितामिति ॥ १३.१२९८ ॥ ब्राह्मणातिक्रमेणैव भजन्ते तामसीं दशाम् । तस्मात्सर्वात्मना विप्राः पूज्याः कुशलमिच्छता ॥ १३.१२९९ ॥ ***** ब्राह्मणमाहात्म्यम् ॥ ९९ ॥ ***** असवर्णोपदेष्टारः किं न स्युः श्रेयसां पदम् । विप्रा इति पुनः पृष्टो राज्ञा शान्तनवोऽब्रवीत् ॥ १३.१३०० ॥ पुरा वने शूद्रमुनेर्ब्रह्मर्षिरभवत्सखा । कदाचित्सोऽर्थितः श्राद्धे शूद्रेणागात्तदाश्रमम् ॥ १३.१३०१ ॥ पितृकर्मणि तस्यासौ हव्यकव्योपदेशकृत् । पूर्वं शेषां वृसीमेतां कुरुष्वेत्यवदन्मुनिः ॥ १३.१३०२ ॥ ततः कालेन महता क्षपयित्वा कलेवरम् । कर्मशेषोपभोगाय तौ जन्मान्तरमापतुः ॥ १३.१३०३ ॥ स सूद्रोऽभूत्क्षितिपतिः स ब्रह्मर्षिः पुरोहितः । तस्य राज्ञोऽभवल्लप्तज्ञानो नष्टाखिलस्मृतिः ॥ १३.१३०४ ॥ स्वस्तिपुण्याहवादेषु नृपो जातिस्मरः सताम् । सदा जहास तच्चासौ नृपं पप्रच्छ लज्जितः ॥ १३.१३०५ ॥ पृष्टः शपथदानेन भूपतिर्हासकारणम् । पुरोहितं रहः प्राह शूद्रोऽहमभवं पुरा ॥ १३.१३०६ ॥ ब्रह्मर्षिश्च भवान्मह्यमुपदेशं व्यधात्सकृत् । तेनाद्य सुरवन्द्योऽपि प्राप्तोऽस्यनुचितां दशाम् ॥ १३.१३०७ ॥ श्रुत्वैतत्सहसा स्मृत्वा तपसे स ययौ मुनिः । एवं नैवोपदेष्टा स्यादवराणां द्विजोत्तमः ॥ १३.१३०८ ॥ ***** गुरूपदिष्टम् ॥ १०० ॥ ***** कः श्रियो भाजनमिति क्ष्माभुजा जाह्नवीसुतः । पृष्टः प्राह हरेरग्रे रुक्मिणीं श्रीः पुराभ्यधात् ॥ १३.१३०९ ॥ सुभगेषु प्रगल्भेषु दक्षेषूज्ज्वलकर्मसु । जितेन्द्रियेषु वीरेषु प्रीत्या मे शाश्वती स्थितिः ॥ १३.१३१० ॥ उत्सेकलोभसंत्रासदैन्यक्रोधविनाकृताः । कृतज्ञाः केलिसदनं सदाचाराः सदा मम ॥ १३.१३११ ॥ पतिव्रतामकलहामलौल्यामकुतूहलाम् । अविप्रकीर्णभाण्डां च गतनिद्रां भजे स्त्रियम् ॥ १३.१३१२ ॥ मत्तेषु कुञ्जरेन्द्रेषु हयेषु वृषभेषु च । फुल्लारविन्दवृन्देषु शरच्चन्द्रकरेषु च ॥ १३.१३१३ ॥ नदीषु हंसहासासु राजद्राजरणेषु च । वनेषु मुनिपुण्येषु यज्ञेषु च वसाम्यहम् ॥ १३.१३१४ ॥ एतच्छ्रुत्वा पुनर्भीष्ममपृच्छत्पाण्डुनन्दनः । स्पर्शाधिक्यं किमु स्त्रीणां नृणां वा संगमेष्विति ॥ १३.१३१५ ॥ सोऽब्रवीदभवद्यज्वा भृङ्गाश्वो नाम भूपतिः । यशः कुसुमवल्लीषु योऽभूत्संततमाधवः ॥ १३.१३१६ ॥ प्रतिकूलं स शक्तस्य यज्ञमग्निष्टुतं पुनः । आजहार जगामास्य शत्रुतां येन वासवः ॥ १३.१३१७ ॥ स कदाचिन्मृगप्रेप्सुर्वाजिना विपिने व्रजन् । इन्द्रेण मोहितो वत्स नाज्ञासीत्तृष्णयार्दितः ॥ १३.१३१८ ॥ सोऽपश्यदग्रे विपुलं सरः स्फटिकनिर्मलम् । लोलकल्लोलदोलाङ्कं केलिवेश्म हिमत्विषः ॥ १३.१३१९ ॥ तस्मिन्स सहसा स्नातः पाययित्वा तुरङ्गमम् । अभवल्ललनारूपः पीनश्रोणिपयोधरः ॥ १३.१३२० ॥ स लज्जादुःखविवशो गत्वाश्वेन निजां पुरीम् । निवेद्य निजवृत्तान्तं राज्ये पुत्रशतं व्यधात् ॥ १३.१३२१ ॥ स्त्रीरूपः सोऽथ विजनं त्यक्तराज्यस्तपोवनम् । प्रययौ कलयन्नन्तर्विधेरुत्साहवामताम् ॥ १३.१३२२ ॥ तत्र तं कामिनीरूपमकामयत तापसः । पतन्ति षट्पदास्तत्र यत्र यत्र सरोजिनी ॥ १३.१३२३ ॥ तस्मादसूत पुत्राणां स शतं बलशालिनाम् । कान्तावपुरभून्नित्यं तेषु चात्यन्तवत्सलः ॥ १३.१३२४ ॥ पूर्वपुत्रानथाभ्येत्य पुंस्त्वजातानुवाच सः । स्त्रीत्वजातैः सुतैस्तैस्तैर्वसुधा सह भुज्यताम् ॥ १३.१३२५ ॥ तद्गिरा मिश्रतां यातं ततः पुत्रशतद्वयम् । बुभुजे भुवमम्लानयशोविक्रमशासनाम् ॥ १३.१३२६ ॥ अत्रान्तरे समभ्येत्य विप्ररूपी शतक्रतुः । भेदेन राजपुत्राणां विदधे कलहोदयम् ॥ १३.१३२७ ॥ ततस्ते युधि संनद्धा राज्यहेतोः परस्परम् । कृत्वा सैन्यक्षयं घोरं निःशेषाः प्रलयं ययुः ॥ १३.१३२८ ॥ भेदात्प्रयाते निधनं युधि पुत्रशतद्वये । भृङ्गाश्वो ललनारूपः शुशोच करुमस्वनम् ॥ १३.१३२९ ॥ तमिन्द्रो ब्राह्मणवपुर्दृष्ट्वा श्रुत्वा च तत्कथाम् । प्रलीनमन्युः कारुण्यादुवाच विहसन्मुहुः ॥ १३.१३३० ॥ शक्रोऽहं तव पुत्रास्ते मया विप्रियकारिणः । भेदिता नाधुना वैरमापन्ने त्वयि मे नृप ॥ १३.१३३१ ॥ पुत्राणां शतमेकं ते मद्वरादद्य जीवतु । यत्त्वमिच्छसि जातं प्राक्पुंसः स्त्रीवपुषोऽथवा ॥ १३.१३३२ ॥ इत्युक्ते देवराजेन भृङ्गाश्वस्तमयाचत । जीवितं स्त्रीत्वजातानां पुत्राणां प्रणताननः ॥ १३.१३३३ ॥ तमब्रवीत्सुरपतिः पुंस्त्वजातान्कथं सुतान् । त्यक्त्वा स्त्रीत्वप्रजातेषु पुत्रेषु स्निह्यति भवान् ॥ १३.१३३४ ॥ इति पृष्टो मघवता बभाषे स्त्रीवपुर्नृपः । स्नेहवात्सल्यरागाणां ललना एव मन्दिरम् ॥ १३.१३३५ ॥ श्रुत्वैतदवदच्छक्रः सर्वे जीवन्तु ते सुताः । स्त्रीरूपं तु परित्यज्य पुरुषो भव मद्वरात् ॥ १३.१३३६ ॥ इत्युक्तो पार्थिवोऽवादीत्स्त्रीत्वं नैव त्यजाम्यहम् । स्त्रीणां स्पर्शेषु या प्रीतिः सा पुंभिर्लभ्यते कुतः ॥ १३.१३३७ ॥ दैवात्समनुभूयेदं सुचिरं प्रकृतिद्वयम् । एतावदेव जानेऽहं यत्प्रीतेर्भाजनं स्त्रियः ॥ १३.१३३८ ॥ कामस्य सारं सुरतं रतस्य स्पर्शामृतं तच्च सुलोचनानाम् । सर्वात्मना निर्वृतिजीवशून्यं भवे भवे जीवितमेव कान्ताः ॥ १३.१३३९ ॥ यथार्थमिति तेनोक्तं निशम्य विबुधाधिपः । जगाम जीवयित्वास्य प्रीतः पुत्रशतद्वयम् ॥ १३.१३४० ॥ ***** भृङ्गाश्वोपाख्यानम् ॥ १०१ ॥ ***** श्रुत्वैतद्धर्मतनयः पुनर्गाङ्गेयमब्रवीत् । माहात्म्यं श्रोतुमिच्छामि देवस्य त्रिपुरद्विषः ॥ १३.१३४१ ॥ इति पृष्टो नरेन्द्रेण व्याजहार पितामहः । माहात्म्यं देवदेवस्य वक्तुमर्हति केशवः ॥ १३.१३४२ ॥ हरिरेव हरं वेत्ति हरो वेत्ति तथा हरिम् । एकैव मूर्तिरनयोः कारणाद्द्वैतमाश्रिता ॥ १३.१३४३ ॥ इति देवव्रतेनोक्ते मुरारिर्ध्रमजन्मना । पृष्टः शशाङ्कचूडस्य प्रभावं प्रयतोऽवदत् ॥ १३.१३४४ ॥ पुत्रार्थिनी जाम्बवती प्रिया प्रोवाच मां पुरा । प्रद्युम्नसदृशं देव त्वत्तः पुत्रगुणोचितम् । प्राप्तुमिच्छामि संकल्पः पूर्यतामेष मे त्वया ॥ १३.१३४५ ॥ इत्युक्तोऽहं दयितया तया बालमृगीदृशा । ध्यात्वा मुहूर्तं पुत्रार्थी प्रयातमुपसेवनम् ॥ १३.१३४६ ॥ अथारुह्य गिरेः शङ्के पुरा मुनितपोवनम् । अपश्यं तेजसां राशिमुपमन्युं निजाश्रमे ॥ १३.१३४७ ॥ प्रहृष्टं ज्येष्ठवयसं पिनाकिवरभूषितम् । दीप्तं तपोभिर्विविधैः पूर्णलावण्यविग्रहम् ॥ १३.१३४८ ॥ प्रशान्तरमणीयेन सत्वेनानन्ददायिना । किरन्तं मधुरोदारनिर्वाणामृतवाहिनीम् ॥ १३.१३४९ ॥ तं विलोक्य प्रणम्याहं पूजामादाय तत्कृताम् । तत्संभाषणसंजातपरानन्दमयोऽभवम् ॥ १३.१३५० ॥ स मामुवाच प्रणतं प्रीत्या ज्ञानविलोचनः । देवं गिरिशमाराध्य तुल्यं पुत्रमवाप्स्यसि ॥ १३.१३५१ ॥ ते ते त्रैलोक्यजयिनः सुकेशिप्रमुकाः पुरा । श्रूयन्ते शंकरवरात्प्राप्ताः शक्राधिकं पदम् ॥ १३.१३५२ ॥ पुरास्मिन्व्याघ्रपादस्य महर्षेः पितुराश्रमे । सकृदास्वाद्य गोक्षीरं याचिता जननी मया ॥ १३.१३५३ ॥ पयसोऽसंभवान्मात्रा दत्तं पिष्टरसं ततः । पीत्वाहं विरसं दुःखादभवं साश्रुलोचनः ॥ १३.१३५४ ॥ अथाब्रवीन्मां जननी वने पुत्र पयः कुतः । श्रीकण्ठं न ह्यनाराध्य लभ्यतेऽभिमतं क्वचित् ॥ १३.१३५५ ॥ इति मातुर्वचः श्रुत्वा प्रयातोऽस्मि तपोवने । यत्नादकरवं तीव्रं तपो वार्षसहस्रिकम् ॥ १३.१३५६ ॥ नान्यतः प्रार्थये शक्रवरं प्राप्तमपि स्वयम् । पीयूषकिरणोत्तंसाद्देवादन्यत्र धूर्जटेः ॥ १३.१३५७ ॥ तेनालं सुरराज्येन किं मोक्षेणापि तेन मे । निर्व्याजभक्तिदयितो दाता यस्मिन्न शंकरः ॥ १३.१३५८ ॥ इत्युक्तो बहुशः शक्रो मया भर्गानुरागिणा । रूपमैन्द्रं परित्यज्य बभूव वृषभध्वजः ॥ १३.१३५९ ॥ शूलिनं जटिनं देवं वीक्ष्य चन्द्रकलाधरम् । अभवं निर्भरानन्दप्रसरद्बाष्पनिर्झरः ॥ १३.१३६० ॥ ततः स्तुतो मया शंभुर्मह्यं क्षीरोदधिं ददौ । आदधे चाश्रमे तस्मिन्संकल्पान्मम संनिधिम् ॥ १३.१३६१ ॥ तं त्वमाराध्य वरदं तपसा पार्वतीपतिम् । लभख तनयं कृष्ण तस्यात्मा त्वं स वा तव ॥ १३.१३६२ ॥ उक्त्वैवमुपमन्युर्मां दीक्षितं शिवशासने । आदिदेश तपोयोगे रहस्यं गृह्यतामिति ॥ १३.१३६३ ॥ मन्त्रेण तद्वितीर्णेन तपसा च समाहितः । ततोऽपश्यमहं काले देवं चन्द्रार्धशेखरम् ॥ १३.१३६४ ॥ मेघजालसमारूढं व्योम्नि सोमशतोज्ज्वलम् । तं विलोक्याभिनन्द्याहं स्तुत्वा हर्षपरोऽभवम् ॥ १३.१३६५ ॥ ततो यथेप्सितान्दत्त्वा वरान्मह्यं महेश्वरः । अन्तर्दधे सुधापूरैरापूर्येव दिशो दशा ॥ १३.१३६६ ॥ अथोपमन्युर्मामेत्य प्रकृष्टं हृष्टमब्रवीत् । तण्डिप्रोक्तानि नामानि शृणु माधव धूर्जटेः ॥ १३.१३६७ ॥ तण्डिर्नाम मुनिः पूर्वं गुह्यैर्गीतैः स्वयंभुवा । त्रिनेत्रं प्रयतं नाम्नां तुष्टाव दशभिः शतैः ॥ १३.१३६८ ॥ स्थाणो स्थिरस्थिते शंभो शर्व भानो वरप्रद । हर रुद्र स्मराराते विश्व विश्वेश्वरेश्वर ॥ १३.१३६९ ॥ भव भर्ग शिवाश्वास भवानीवल्लभ प्रभो । शशाङ्कशकलोत्तंस शिव शान्त महेश्वर ॥ १३.१३७० ॥ नमस्तुभ्यं जगत्सर्गास्थितिसंहारकारिणे । ब्रह्मोपेन्द्रेन्द्रवपुषे त्रिगुणाय त्रिमूर्तये ॥ १३.१३७१ ॥ इति स्तुतिपदैर्दिव्यैर्वेदप्रोक्तैश्च नामभिः । सहस्रसंख्यैः स मुनिस्तुष्टाव शशिशेखरम् ॥ १३.१३७२ ॥ एवमीश्वरसंबद्धाः कृत्वाहं मुनिना कथा । अगमं गरुडारूढो द्वारकं हर्षनिर्भरः ॥ १३.१३७३ ॥ जाम्बवत्यास्ततः श्रीमान्वंशमुक्तामणिः सुतः । साम्बोऽभवद्गुणान्यस्य जानीषे धर्मनन्दन ॥ १३.१३७४ ॥ इति कृष्णेन कथितं श्रुत्वा भीष्मसभासदः । मुनयो मनसा देवं नीलकण्ठं ववन्दिरे ॥ १३.१३७५ ॥ ***** मेघवाहनपर्व ॥ १०२ ॥ ***** चपलाः सहचारिण्यः कथं जाया नृणामिति । पुनः पृष्टः क्षितिभुजा बभाषे जाह्निवीसुतः ॥ १३.१३७६ ॥ अष्टावक्रो मुनिः पूर्वं विवाहार्थी सुलोचनाम् । अपश्यत्सुप्रभां नाम वदन्यस्य मुनेः सुताम् ॥ १३.१३७७ ॥ इन्दुकुन्दाङ्कुराकारसुकुमारतराकृतिम् । स तामालोक्य सुमुखीं ययाचे सोत्सुको मुनिम् ॥ १३.१३७८ ॥ तं वदन्योऽवदद्गच्छ विशालां दिशमुत्तराम् । अतिक्रम्य कुबेरस्य भवनं भवसेवितम् ॥ १३.१३७९ ॥ ततः प्रतिनिवृत्ताय तुभ्यं दास्यामि सुप्रभाम् । इत्युक्तः स वदन्येन प्रतश्ते तां दिशं शनैः ॥ १३.१३८० ॥ ततो हिमाद्रिमुल्लङ्ख्य बाहुदां च महानदीम् । अशोके विमले स्नात्वा रुद्राणी कूपमाप्तवान् ॥ १३.१३८१ ॥ स कैलासतटं प्राप्य ददर्श धनदालयम् । हेमपङ्कजिनीतीरलसत्कल्पलतावनम् ॥ १३.१३८२ ॥ सादरं पूजितस्तेन राज्ञा वैश्रवणेन सः । उवास वत्सरं साग्रं विलासमणिवेश्मसु ॥ १३.१३८३ ॥ चिरमप्सरसां नृत्तैर्गीतैर्गन्धर्वयोषिताम् । प्रीतिमासाद्य विपुलामामन्त्र्य धनदं ययौ ॥ १३.१३८४ ॥ तो गिरीन्द्रानुल्लङ्घ्य समां मणिमयीं भुवम् । अवतीर्य घनच्छायं पाप रत्नलतावनम् ॥ १३.१३८५ ॥ हेमपुष्करिणीशीते स तस्मिन्दिव्यकानने । मणिमौक्तिकजालाङ्गं ददर्शोदारमन्दिरम् ॥ १३.१३८६ ॥ सोऽथ द्वाराग्रमभ्येत्य तस्य वैडूर्यवेश्मनः । प्राप्तोऽहमतिथिर्दूरादित्यूचे संश्रयाशया ॥ १३.१३८७ ॥ ततः सप्त विनिर्गत्य कन्याः कमललोचनाः । दिव्यभूषणसंपन्नास्तस्यातिथ्यं प्रचक्रिरे ॥ १३.१३८८ ॥ गृहं प्रवेशितस्ताभिर्हेमरत्नासनोज्ज्वलम् । ददर्श मणिपर्यङ्के वृद्धां भास्वरभूषणाम् ॥ १३.१३८९ ॥ तया मधुरवादिन्या प्राप्य निर्दिष्टमासनम् । गतक्लमः क्षणं तस्थौ मुनिर्विस्मयनिश्चलः ॥ १३.१३९० ॥ दिनान्ते सोऽथ ताः प्राह यान्तु सर्वाः स्वमालयम् । एकैव शान्तहृदया परिचर्यां करोतु मे ॥ १३.१३९१ ॥ इत्युक्ते मुनिना सर्वाः प्रययुस्ताः सुलोचनाः । एकैव जरती तत्र स्थौ शशिसितांशुका ॥ १३.१३९२ ॥ अष्टावक्रोऽथ सुष्वाप शयने स्पर्शशालिनि । वितानालम्बिमन्दारदाम्नि स्वच्छोत्तरच्छदे ॥ १३.१३९३ ॥ द्वितीयशयनाद्वृद्धा समुत्थाय ततः शनैः । मुनेः शय्यान्तिकं पायान्निभृता ब्रह्मचारिणः ॥ १३.१३९४ ॥ कम्पमानतनुः साथ शय्यामारुह्य विक्लवा । मुनिं शीतापदेशेन निबिडं परिषस्वजे ॥ १३.१३९५ ॥ आलिङ्ग्यमानः स तया तस्थौ काष्ठमिवाचलः । परदारपरिष्वङ्गशङ्कासक्तचिताशयः ॥ १३.१३९६ ॥ साथ तं स्पर्शविमुखं प्रणयान्मञ्जुवादिनी । उवाच भोगसंकल्पभङ्गं मा मे कृथाः प्रभो ॥ १३.१३९७ ॥ इदं मे रत्नभवनं चारुरत्नलतावनम् । त्वदधीनमकस्मान्मे चेतो हि रमते त्वयि ॥ १३.१३९८ ॥ न ते दोषोऽस्ति मत्सङ्गे त्याज्या नैव तु योषितः । दुर्गमं नाभिजानन्ति गणयन्ति न च श्रमम् ॥ १३.१३९९ ॥ प्रयान्ति पुरुषानेव रागवागुरया स्त्रियः । नैताः कुलानुरोधेन निवर्तन्ते न चेर्ष्यया ॥ १३.१४०० ॥ रामास्वरुद्धप्रसरः सर्वथा मकरध्वजः । स्त्री सतीति प्रवादोऽयमेकसक्तेति का कथा ॥ १३.१४०१ ॥ नरान्तरं प्रयान्त्येता निम्नाम्नमिवापगाः । मन्मथप्रेरिता नारी विमर्षं भजते कथम् ॥ १३.१४०२ ॥ यासां प्राणपणेनापि वल्लभं सुरतामृतम् । इत्यर्थमानोऽपि तया नाब्यनन्दत्स तां मुनिः ॥ १३.१४०३ ॥ अन्येद्युरपि सा रात्रौ तथैव तमभाषत । भजस्व स्वयमायातां दुःसहो मे स्मरज्वरः ॥ १३.१४०४ ॥ निषेधो रतिवाञ्छासु निधनं किल योषिताम् । इत्युक्त्वा निर्विकारं तं सा दृष्ट्वा पुनरब्ररवीत् ॥ १३.१४०५ ॥ मामुत्तरां दिशं विद्धि स्त्रीवृत्तान्तं प्रदर्शितम् । अधुना तां वदन्यस्य गत्वा प्राप्नुहि कन्यकाम् ॥ १३.१४०६ ॥ एतदाकर्ण्य स मुनिस्तामामन्त्र्य सविस्मयः । शनैः प्रतिययौ ज्ञानस्त्रीवृत्तो निजमाश्रमम् ॥ १३.१४०७ ॥ ततो वदन्यमभ्येत्य स्त्रीवृत्तान्तं निवेद्य तम् । अवापोद्वाहविधिना वितीर्णां तेन सुप्रभाम् ॥ १३.१४०८ ॥ ***** अष्टावक्रदिक्संवादः ॥ १०३ ॥ ***** अथ विध्यनुगं श्राद्धं पात्रापात्रक्रमं तथा । राज्ञा गतिं च तीर्थं च पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१४०९ ॥ यजेत देवान्पूर्वाह्णे शुचिः शुक्लो जितेन्द्रियः । मङ्गलालंकृतं स्रग्वी भोगौः सुद्धैर्मनोरमैः ॥ १३.१४१० ॥ वित्र्यं कर्मापराह्णे तु कुर्यात्प्रयतमानसः । तेषु तेषु च कालेषु देशेषु च यताविधि ॥ १३.१४११ ॥ देशकालादिरहितं श्वावलीढं रसच्युतम् । कीटकोशास्थिसंस्पृष्टं श्राद्धमश्नन्ति राक्षसाः ॥ १३.१४१२ ॥ उन्मत्ताः कृपणाः काणाः कुष्ठिनो वृषलीवराः । चिकित्सका वार्धुषिका गीतनृत्यादिजीविनः ॥ १३.१४१३ ॥ हीनाधिकाङ्गा गुरवो ब्रह्मविक्रयिणोऽनृताः । अनग्नयः सत्त्रभुजः क्षत्त्रियाः क्षेत्रजीविनः ॥ १३.१४१४ ॥ पिशुना व्रतहीनाश्च वेदविद्याविवर्जिताः । परिहार्याः सदा विपाः श्राद्धाघ्ना हैतुकास्तथा ॥ १३.१४१५ ॥ परस्वहारिणां पुंसां परदाराभिगामिनाम् । भग्नव्रतानां लुब्धानां निषिद्धक्रय्यजीविनाम् ॥ १३.१४१६ ॥ वृत्तिच्छेदं सुहृच्छेदं भर्तृच्छेदं च कुर्वताम् । विहिताचारहीनानां निरयो निलयोऽक्षयः ॥ १३.१४१७ ॥ करुणापूर्णमनसां त्यागिनां पात्रवर्षिणाम् । क्षमावतामाश्रमिणां प्रपाकूपसभाकृताम् ॥ १३.१४१८ ॥ याजिनां तीर्थपूतानां विदुषां सत्यवादिनाम् । मद्यमांसविरक्तानां स्वर्गमार्गो निरर्गलः ॥ १३.१४१९ ॥ गौतमेन पुरा पृष्टः सर्वविन्मुनिरङ्गिराः । उवाच पुण्यं तीर्थानां तपोयोगेन सस्मितम् ॥ १३.१४२० ॥ चन्द्रभागा वितस्ता च कश्मीरसरितस्तथा । मुनितुल्यां गतिं पुंसां प्रयच्छन्त्येव सेविताः ॥ १३.१४२१ ॥ भागीरथीं कौशिकीं च रामणीं नर्मदां तथा । प्रयागं नन्दिकुण्डं च विपाशं मानसं सरः ॥ १३.१४२२ ॥ पुण्यतीर्थानि चान्यानि नरः प्राप्य जितेन्द्रियः । सर्वतीर्थफलं दाता लभते प्रागुपोषितः ॥ १३.१४२३ ॥ गङ्गा तु सर्वतीर्थानां प्रवरं तीर्थमुच्यते । अस्थिमात्रे यया स्पृष्टे नृणां स्वर्गतिरक्षया ॥ १३.१४२४ ॥ न ते देशा न ते शैला न ते जनपदाः क्षितौ । पताका यस्य पुण्यस्य जाह्नवी न विभाव्यते ॥ १३.१४२५ ॥ किमपायमयैर्यज्ञैः किं तपोभिः श्रमप्रदैः । जह्नुकन्यापयःपूतं यदि पुण्यवतां वपुः ॥ १३.१४२६ ॥ व्योमश्रीमौक्तिकलता श्रीकण्ठोत्तंसमालिका । याता स्मृतिपदं येषां भङ्गायैवाखिलैनसाम् ॥ १३.१४२७ ॥ गङ्गाजलेन स्पृष्टानां फलमल्पं सुरालयः । शिलोञ्छवृत्तिना पूर्वं सिद्धः पृष्टोऽब्रवीदिति ॥ १३.१४२८ ॥ एतदङ्गिरसा प्रोक्तं निशम्य किल गौतमः । स्मृत्वा ववन्दे सानन्दः पुण्यां मन्दाकिनीं मुनिः ॥ १३.१४२९ ॥ ***** आङ्गिरसीयम् ॥ १०४ ॥ ***** कथं प्राप्यं मनुष्येण ब्राह्मण्यमिति भूभुजा । पृष्टो देवव्रतः प्राह ब्राह्मण्यं दुर्लभं नृप ॥ १३.१४३० ॥ पितुर्नियोगाद्यज्ञार्थं मतङ्गख्यो द्विजन्मनः । व्रजन्वाहं प्रतोदेन खरं गाढमताडयत् ॥ १३.१४३१ ॥ गर्दभी व्यथितं दृष्ट्वा पुत्रं दुःखादुवाच तम् । ब्राह्मण्यं नास्य तेनैष जातश्चण्डालचेष्टितः । वहैनमिति तच्छ्रुत्वा प्रियः पप्रच्छ तां पुनः ॥ १३.१४३२ ॥ तया निवेदितां जातिं निजां ज्ञात्वा स दुःखितः । मेरोः शृङ्गादिव श्वभ्रे पतितो विललाप सः ॥ १३.१४३३ ॥ पित्रे निवेद्य तत्पापं मातुः स तपसे वनम् । गत्वा ब्राह्मण्यकामोऽभूत्स्थाणुभूतः शतं समाः ॥ १३.१४३४ ॥ शक्रादपि स्वयं प्राप्तान्नैव ब्राह्मण्यमाप्तवान् । ततो गत्वा गयां चक्रे सहस्राब्दं परंतपः ॥ १३.१४३५ ॥ पुनः पुनः स तपसा धूमायितजगत्त्रयः । इन्द्रादवाप देवत्वं न तु ब्राह्मण्यमुत्तमम् ॥ १३.१४३६ ॥ छन्दोदेव इति ख्यातः स मतङ्गाभिधः पुरा । खेचरोऽभून्मृगाक्षीणां पूज्यः परमवल्लभः ॥ १३.१४३७ ॥ ***** इन्द्रमातङ्गम् ॥ १०५ ॥ ***** वीतहव्यस्य नृपतेर्ब्राह्मण्यं श्रूयते किल । तद्वदेति पुनः पृष्टो राज्ञा प्राह पितामहः ॥ १३.१४३८ ॥ वीतहव्यसुतैः पूर्वं हेहयैर्बलवत्तरैः । हर्यश्वो नाम समरे काशिराजो निपातितः ॥ १३.१४३९ ॥ कालेन तस्य पुत्रोऽपि पुनस्तैरेव संगरे । स देवः काशिनगरे लब्धलक्ष्यैर्निपातितः ॥ १३.१४४० ॥ तत्सुतोऽपि दिवोदासस्तैरेव युधि निर्जितः । भरद्वाजप्रसादात्स लेभे पुत्रं प्रतर्दनम् ॥ १३.१४४१ ॥ स वीतहव्यतनयान्सर्वानभ्येत्य संगरे । जघान परमास्त्रज्ञो भरद्वाजवरोऽर्जितः ॥ १३.१४४२ ॥ वीतहव्यो हतसुतः प्रनष्टबलवाहनः । प्रतर्दनेनानुसृतः प्रययौ शरणं भृगुम् ॥ १३.१४४३ ॥ भृगोराश्रममासाद्य वीतहव्यवधोद्यतः । प्रतर्दनो मुनिं प्राह मुञ्चैनमिति दुर्मदः ॥ १३.१४४४ ॥ तच्छ्रुत्वा क्षत्रियो नेह कश्चित्सर्वे द्विजा वयम् । इत्युवाच भृगुर्भीतस्ततोऽसत्यादकम्पत ॥ १३.१४४५ ॥ क्षत्त्राभिधानात्प्रभ्रष्टं शत्रुं ज्ञात्वा प्रतर्दने । याते भृगुर्वीतहव्यं सत्यवाग्ब्राह्मणं व्यधात् ॥ १३.१४४६ ॥ ***** वीतहव्योपाख्यानम् ॥ १०६ ॥ ***** के प्रणम्या इति पनः पृष्टः शान्तनवोऽब्रवीत् । स्वकर्मधर्मनिरता हंसारागविवर्जिताः ॥ १३.१४४७ ॥ प्रणम्या ब्राह्मणा एव पवित्रचरितव्रताः । यैषां कोपप्रसादाभ्यां शोषः पोषश्च भूभुजाम् ॥ १३.१४४८ ॥ भूमिदेवाः सदा पूज्या यत्प्रसादाद्धुताशनः । हव्यं कव्यं च वहति कृष्णमित्याह नारदः ॥ १३.१४४९ ॥ जेय बलं भये रक्षा भेषजं व्यसनामये । परलोकेऽस्तु वो विप्राः शक्रमित्याह शम्बरः ॥ १३.१४५० ॥ ***** ब्राह्मणप्रशंसा ॥ १०७ ॥ ***** स्त्रीणां निसर्गलोलानां स्वभावं पाण्डुसूनुना । पृष्टो दुर्लक्ष्यचित्तानां व्याजहार पितामहः ॥ १३.१४५१ ॥ स्त्रीस्वभावं पुरा पृष्टा नारदेन सुराङ्गना । जगाद पञ्चचूलाख्या यथार्थं शापकम्पिता ॥ १३.१४५२ ॥ स्त्री सती स्त्रीस्वभावं च मादृशी वक्तुमर्हति । शासनात्तव भीताहं किंतु वक्ष्यामि तत्त्वतः ॥ १३.१४५३ ॥ संघर्षक्षोभकारिण्यः सोद्वेगाः कलुषाशयाः । मत्ता हरन्त्येव वपुर्निम्नगा इव निम्नगाः ॥ १३.१४५४ ॥ अप्यन्विष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च । वासना इव संसारे मोहनैकरताः स्त्रियः ॥ १३.१४५५ ॥ प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया । रागिण्योऽपि प्रियं घ्नन्ति को हि तां वेत्ति योषितम् ॥ १३.१४५६ ॥ न कुलेन न मानेन न धनेन न सेवया । मर्यादामनुवर्तन्ते ललनाश्चपलाशयाः ॥ १३.१४५७ ॥ सुवेशं सुभगं कान्तं त्यक्त्वा परिचितं चिरम् । निन्द्येनादृष्टपूर्वेण रमन्ते स्वेच्छया स्त्रियः ॥ १३.१४५८ ॥ संभाषिताश्चेन्मधुरं सस्मितं चेद्विलोकिताः । यन्त्रिताः स्वजनेनापि तदा साध्या न योषितः ॥ १३.१४५९ ॥ अर्थिनामप्यलाभेन दुःखदैन्यश्रमेण वा । अकस्मादेव नारीणां सतीत्वं जायते क्वचित् ॥ १३.१४६० ॥ नानापुरुषसंवासहासोल्लासविलासिनीम् । वेश्यायोषां निरीक्षन्ते सस्पृहं कुलयोषितः ॥ १३.१४६१ ॥ निषेधादेव नारीणमभिलाषो विवर्धते । परसङ्गेष्वपथ्येषु बालानामिव रोगिणाम् ॥ १३.१४६२ ॥ अच्छिन्नप्रसरः कामो नैवासां क्षमते धृतिम् । मिथो यावत्प्रवर्तन्ते पुरुषासंभवे स्त्रियः ॥ १३.१४६३ ॥ क्रूंराणां क्षणरागाणां संध्यानामिव योषिताम् । सततासन्नदोषाणां धीमान्को नाम विश्वसेत् ॥ १३.१४६४ ॥ सर्वथा न भवत्येव कारुण्यमिव पापिनाम् । अनुत्सेक इवाढ्यानामार्जवं हरिणीदृशाम् ॥ १३.१४६५ ॥ उपरोधैर्बहुविधैरपि साध्व्यो नियन्त्रिताः । कान्तं पुरुषमालोक्य यान्त्येव सहसार्द्रताम् ॥ १३.१४६६ ॥ सुरशङ्कास्पदमभूत्पुरा वन्द्यो वधूजनः । ततः सुरार्थितो धाता कृत्यासर्गाद्व्यधात्स्त्रियः ॥ १३.१४६७ ॥ लज्जां लभन्ते ललनाः पुंसां कौतुकवृद्धये । पत्युर्विश्वासनोपायं कृतकं च सतीव्रतम् ॥ १३.१४६८ ॥ नृत्यन्ति शोचन्ति पतन्ति यान्ति हसन्ति गायन्ति वदन्ति यच्च । तद्योषितः स्वप्नसमानचेष्टं मायामयं सर्वमसत्यमेव ॥ १३.१४६९ ॥ ***** नारदपञ्चचूडासंवादः ॥ १०८ ॥ ***** ताः स्त्रियो लोलमतयः कथं रक्ष्या नरैरिति । पृष्टो युधिष्ठिरेणाह पुनस्त्रिपथगासुतः ॥ १३.१४७० ॥ देवशर्मां मुनिः पूर्वं यज्ञार्थं गन्तुमुद्यतः । शशास शिष्यं विपुलं बहुमायं शतक्रतुम् ॥ १३.१४७१ ॥ ज्ञात्वा रुचिं शरीरान्तः प्रविश त्वं समीरवत् । गात्रैर्गात्राण्यवष्टभ्य तस्यास्तस्थौ स यत्नवान् ॥ १३.१४७२ ॥ अत्रान्तरं समासाद्य सहस्राक्षः समाययौ । स ददर्श रुचिं चारुलोचनामचलां पुनः ॥ १३.१४७३ ॥ हेमस्तनोरुजघनां काञ्चनीमिव पुत्रिकाम् । आखण्डलमथासाद्य सा संजातमनोभवा ॥ १३.१४७४ ॥ वक्तुं विपुलसंरुद्धा न शशाक सुलोचना । आकीर्णहासकुसुमा विलोलालकषटूपदम् । लतामिव निवातस्थां सकम्पकरपल्लवाम् ॥ १३.१४७५ ॥ दृष्ट्वा तां विस्मितः शक्रः प्रायाद्विपुलतर्जितः । अभ्येत्य देवशर्माथ सर्वं तद्बुबुधे मुनिः ॥ १३.१४७६ ॥ तस्मादवाप्य विपुलस्ततस्तुष्टाद्गुरोर्वरान् । चचार कृतकृत्यः क्ष्मां पूज्यमानो नृपैर्द्विजैः ॥ १३.१४७७ ॥ अत्रान्तरे स्वसुर्भर्त्रा रुचिरङ्गमहीभुजा । निमन्त्रिता गृहेऽपश्यद्भगिनीं पुष्पभूषिताम् ॥ १३.१४७८ ॥ विसृष्टस्तद्गिरा शिष्यः पुष्पार्थं देवशर्मणा । ददर्श मिथुनं षट्च देविनः कितवान्पथि ॥ १३.१४७९ ॥ तेषां विवादे शुश्राव शपथं विपुलार्जितान् । स लोकानाप्नुयाद्यश्च प्रचलेत्संविदमिति ॥ १३.१४८० ॥ तच्छ्रुत्वा दुःखितोऽभ्येत्य गुरवे स न्यवेदयत् । शङ्कमानो गुरुवधूगात्रसंस्पर्शपातकम् ॥ १३.१४८१ ॥ गुरुस्तमूचे मिथुनमहोरात्रं तदुच्यते । ऋतवः षट्च कितवास्ते नृणां कर्मसाक्षिणः ॥ १३.१४८२ ॥ न शक्या रक्षितुं नार्यो रक्षिता च त्वया रुचिः । असत्येन तवोदीर्णं तस्मान्नश्यतु पातकम् ॥ १३.१४८३ ॥ इत्येवं रक्षैता पूर्वं विपुलेन गुरोः प्रिया । न त्वेता रक्षितुं शक्तः कश्चिल्लोलविलोचनाः ॥ १३.१४८४ ॥ ***** विपुलोपाख्यानम् ॥ १०९ ॥ ***** विवाहधर्मं पृष्टोऽथ राज्ञा भीष्णोऽब्रवीत्पुनः । कन्या गुणवते देया कुलीनायातिरूपिणे ॥ १३.१४८५ ॥ शूद्रायेव श्रुतिः कन्या हीनाय प्रतिपादिता । कुलद्वयं दहत्येव तस्मात्पात्रं विचारयेत् ॥ १३.१४८६ ॥ अशास्त्रोक्तैः परिणयैर्जायते वर्णसंकरः । संयोगैर्विषमैः पुंसां पतति व्यसने कुलम् ॥ १३.१४८७ ॥ ***** विवाहधर्माः ॥ ११० ॥ ***** दर्शने सहवासे च सतां पृष्टो महीभुजा । माहात्म्यं च गवां बीष्मः सर्वज्ञः पुनरब्रवीत् ॥ १३.१४८८ ॥ गङ्गायमुनयोर्मध्ये च्यवनोऽन्तर्जलव्रतः । तस्थौ मुनीन्द्रः सुचिरं स्थाणुभूतो महातपाः ॥ १३.१४८९ ॥ आघ्राय पुण्यमामोदं तस्य कारुण्यशालिनः । आलीय तस्थुर्गात्रेषु मत्स्या वलयलीलया ॥ १३.१४९० ॥ ततः कालेन महता जालेनाकृष्य धीवराः । विपुलं मत्स्यसंघातं तन्मध्ये ददृशुर्मुनिम् ॥ १३.१४९१ ॥ शैवालनालवलितं शङ्खिकङ्कणमालितम् । हरिश्मश्रुजटापिङ्गं तेजसामिव संचयम् ॥ १३.१४९२ ॥ तं वीक्ष्य कम्पिताः सर्वे सहसा जालजीविनः । निमीलिताक्षं जगदुः प्रसीद भगवन्निति ॥ १३.१४९३ ॥ ततः स करुमाविष्टो मत्स्येषु सहवासिषु । निषादानवदत्पश्यन्दृशानुग्रहवाञ्छया ॥ १३.१४९४ ॥ विक्रीय मां विमुच्यन्तां युष्माभिः सलिलौकसः । दयिताः सहवासान्मे मत्स्या यूयं च दर्शनात् ॥ १३.१४९५ ॥ इत्युक्ते मुनिना दाशास्तूर्णं गत्वा महीभुजे । वेपमानाः स्ववृत्तान्तं नहुषाय न्यवेदयन् ॥ १३.१४९६ ॥ ततः स्वयं स नृपतिः पूजामादाय सत्वरः । पुरोहितं पुरस्कृत्य च्यवनं द्रष्टुमाययौ ॥ १३.१४९७ ॥ कृतप्रणामं नहुषं मुनिर्वीक्ष्य कृताञ्जलिम् । यथोचितेन मूल्येन मां गृहाणेत्यचोदयत् ॥ १३.१४९८ ॥ धीवरेभ्यः सहस्राणि कोटिकोटिशतानि च । राज्यार्धमथवा राज्यं ददानीत्यब्रवीन्नृपः ॥ १३.१४९९ ॥ नैतन्ममोचितं मूल्यं चिन्त्यतां मुनिभिः सह । नृपं दाशेषु कारुण्यादित्युवाचासकृन्मुनिः ॥ १३.१५०० ॥ ततो विषण्णं नहुषं शापभीतमधोमुखम् । गवि जातो द्विजवरो बभाषे धीमतां वरः ॥ १३.१५०१ ॥ मूल्यं मुनीश्वरस्यास्य तुल्यं गौरेव यत्परम् । तस्मादेनं गवा राजन्गृहाण भव निर्वृतः ॥ १३.१५०२ ॥ ब्राह्मणेनेत्यभिहिते प्रहृष्टः पृथिवीपतिः । मुक्तये मत्स्यसंघानां गवा जग्राह भार्गवम् ॥ १३.१५०३ ॥ ततो दर्शनवात्सल्याच्च्यवनः करुणानिधिः । दाशेभ्यः प्रतिजग्राह धेनुं तत्कुशले स्थितः ॥ १३.१५०४ ॥ मुनीन्द्रेण गृहीतायां विधिवद्गवि धीवराः । तद्दृष्टिपातान्मत्स्याश्च सशरीरा दिवं गताः ॥ १३.१५०५ ॥ अमृतायतनं गावः पवित्रा रुद्रमातरः । स्मृतिमात्रेण मुष्णन्ति किल्बिषं किल देहिनाम् ॥ १३.१५०६ ॥ ***** च्यवनोपाख्यानम् ॥ १११ ॥ ***** कुशिकस्य क्षितिपतेर्जातो विप्रः कथं कुले । भृगोर्नृपश्चेति राज्ञा पृष्टोऽवादीत्सुरव्रतः ॥ १३.१५०७ ॥ पुरा भाविकथाभिज्ञश्च्यवनस्तेजसां निधिः । मन्दिरे पूजितस्तस्थौ कुशिकस्य महीपतेः ॥ १३.१५०८ ॥ स भूभुजा सभार्येण परिचर्याव्रते धृते । भुक्त्वा सुष्वाप निश्चेष्टः सप्तरात्रत्रयं मुनिः ॥ १३.१५०९ ॥ पादसंवाहनं तस्य निराहारो वधूसखः । राजा चकार निभृतो निद्राभङ्गभयाकुलः ॥ १३.१५१० ॥ ततो मुनिः समुत्थाय मौनी गत्वा मनोजवः । अन्तर्दधे सभार्येण नृपेणानुसृतः पथि ॥ १३.१५११ ॥ तस्मिन्नन्तर्हिते राजा निराहारोऽतिमूर्च्छितः । पतितः क्षणमाश्वास्य विवेश स्वगृहं पुनः ॥ १३.१५१२ ॥ तौ दम्पती ददृशतुर्मूकं काष्ठमिवाचलम् । एकपार्श्वेन सुप्तस्य क्षपास्तस्यैकविंशतिम् । तस्थतुस्तौ निराहारौ पादसंवाहने पुनः ॥ १३.१५१३ ॥ प्रतिबुद्धोऽथ तैलेन शतपातेन भुभुजा । भक्त्या निर्वर्तितस्नानो भेजे सिंहासनं मुनिः ॥ १३.१५१४ ॥ ततो नानाविधं भोज्यं राजयोग्यं स्वयं कृतम् । दत्तं राज्ञा सभार्येण ददाह भृगुनन्दनः ॥ १३.१५१५ ॥ पुनरन्तर्हितो भूत्वा पुनः कृत्वास्य संनिधिम् । निर्विकारं सभार्यं तं दृष्ट्वाभूद्विस्मितो मुनिः ॥ १३.१५१६ ॥ अविक्रियं निराहारं स राजानं वधूसखम् । रथेन सांयुगीनेन वह मामित्यचोदयत् ॥ १३.१५१७ ॥ इत्युक्त्वा दम्पती धृत्वा तौ रथे विचचार सः । त्रिकण्ठककषाघातसंजातकृतजोक्षितौ ॥ १३.१५१८ ॥ अदर्शयत्ततश्चित्रहेमवल्लीमनोहरम् । स्वर्गं सनन्दनोद्यानं मुनिस्तौ मोहयन्मुहुः ॥ १३.१५१९ ॥ दृष्टनष्टैर्बहुविधैर्मायाचटुलविभ्रमैः । मुनिना विहितैर्मोहं दम्पती तौ न जग्मतुः ॥ १३.१५२० ॥ वेपमानौ निराहारौ दूराध्वश्रमकर्षितौ । तुष्टश्चिरानमुनिवरो रथान्मुक्त्वा जगाद तौ ॥ १३.१५२१ ॥ प्रीतोऽहं युवयोर्भक्त्या गृह्णीतमधुना वरम् । पौत्रस्ते ब्राह्मणो राजन्भविष्यति महातपाः ॥ १३.१५२२ ॥ तद्वंशजैर्विरोधोऽयं भार्गवानामुपस्थितः । तस्मात्क्षत्रियविच्छेदधिया त्वं पीडितो मया ॥ १३.१५२३ ॥ गतक्लमो निवृत्तश्च पीयूषैरिव पूरितः । भव मद्वचसा धन्यः सभार्यः पृथिवीपते ॥ १३.१५२४ ॥ इत्युक्त्वान्तर्हिते तस्मिंस्तस्य कालेन भूपतेः । अजायत कुले श्रीमान्विनश्वामित्रस्तपोनिधिः ॥ १३.१५२५ ॥ भार्गवश्च यथा जातो रामः क्षत्रक्षयोऽर्जितः । ऋचीकस्य प्रभावेण तन्मया कथितं पुरा ॥ १३.१५२६ ॥ ***** च्यवनकुशिकसंवादः ॥ ११२ ॥ ***** श्रुत्वैतद्भूभुजा पृथ्वीक्षयपातकशङ्किना । पुनः पृष्टोऽवदद्भीष्णो दानानां फलमुत्तमम् ॥ १३.१५२७ ॥ तपसा लभ्यते सर्वमाचारेण दमेन च । आनृशंस्येन सत्येन दानेन च समीहितम् ॥ १३.१५२८ ॥ दत्त्वा विभूषितां धेनुं कपिलां कांस्यदोहनीम् । पृथिवीदानसदृशं फलं प्राप्नोति मानवः ॥ १३.१५२९ ॥ प्रयाति वसुलोकं च तिलधेनुप्रदो नरः । कन्याभूमिप्रदः शक्रलोकमासाद्य मोदते ॥ १३.१५३० ॥ भूताभयप्रदानं तु दानानां प्रवरं स्मृतम् । निजाभिमतदानं च सर्वकामफलप्रदम् । सुवर्णदानेन नृणां क्षीयते किल पातकम् ॥ १३.१५३१ ॥ सर्वं सूते वसुमती धत्ते च निखिलं जगत् । ज्ञेयः सर्वप्रदस्तस्माद्दातॄणां भूमिदो वरः ॥ १३.१५३२ ॥ अन्नं शरीरिणां प्राणास्तस्मात्प्राणप्रदोऽन्नदः । अन्नदानसमं लोके नास्तीति प्राह नारदः ॥ १३.१५३३ ॥ पानीयदानममृतं प्राणिनां संप्रचक्षते । विच्छायतापज्वलिताः परलोके हि भूमयः ॥ १३.१५३४ ॥ तिलप्रदानं शंसन्ति क्षयाय निखिलैनसाम् । तुष्टो यमः पुरा विप्रं तिलान्देहीत्यचोदयत् ॥ १३.१५३५ ॥ ब्रह्मस्ववर्जं सर्वस्वं दत्त्वा दुर्गाणि संतरेत् । ब्रह्मस्वशल्यं हि नृणां तीव्रपातं प्रचक्षते ॥ १३.१५३६ ॥ द्वारवत्यां महाकूपे पुरा गुल्मतृणावृते । कृकलासं महाकायं ददृशुः सर्ववृष्णयः ॥ १३.१५३७ ॥ स तैः पृष्टः समुद्धर्तुमशक्तैरवदच्छनैः । नृगोऽहं नृपतिर्ब्रह्मशापाद्यातो दशामिमाम् ॥ १३.१५३८ ॥ विप्रेभ्यो गृहमेधिभ्यो निखर्वाणि पुरा गवाम् । हेमकोटिप्रदो दत्त्वा यातोऽहं निर्वृतिं पराम् ॥ १३.१५३९ ॥ ततः कदाचिन्मद्दत्तधेनुं विप्रस्य मन्दिरे । निजां चौरहृतां दृष्ट्वा जग्राह ब्राह्मणोऽपरः ॥ १३.१५४० ॥ राज्ञा ममेयं प्राग्दत्ता हृतेयं दस्युना परः । एवं विवदमानौ तौ मत्सभामभिजग्मतुः ॥ १३.१५४१ ॥ तद्वृत्तान्तमहं श्रुत्वा प्रार्थना बहुशस्तयोः । धनैर्गोभिर्नरैरश्वैर्यत्नादकरवं पृथक् ॥ १३.१५४२ ॥ तथाप्येको न तत्याज गां प्रतिग्रहपालनात् । द्वितीयश्च गृहे जातां तां स्नेहभयकातरः ॥ १३.१५४३ ॥ अथ कालेन यातोऽहं धर्मराजनिकेतनम् । बहुदानार्जितांल्लोकान्दिव्यानश्रौषमात्मनः ॥ १३.१५४४ ॥ किंतु ब्रह्मस्वविभ्रंशान्ममेमां कृकलासताम् । शौरिदर्शनपर्यन्तामादिदेश स्वयं यमः ॥ १३.१५४५ ॥ इति ब्रुवाणः कृष्णस्य दशा विध्वस्तपातकः । नृगो जगाम त्रिदिवं त्यक्त्वा तां कृकलासताम् ॥ १३.१५४६ ॥ ***** नृगोपाख्यानम् ॥ ११३ ॥ ***** उद्दालकस्य ब्रह्मर्षेः पितुः कोपान्महामुनिः । नासिकेताभिधः प्राणांस्तत्याजाभिहतो दृशा ॥ १३.१५४७ ॥ पुत्रं निपतितं दृष्ट्वा शान्तक्रोधो मुनिः शनैः । अजीवयन्मन्त्रनिधिः कारुण्यात्साश्रुलोचनः ॥ १३.१५४८ ॥ ततः स्वप्नोत्थित इव प्राप्तजीवो मुनेः सुतः । पित्रा पृष्टोऽवदत्सर्वं दृष्टं यद्यममन्दिरे ॥ १३.१५४९ ॥ रत्नस्तम्भशतोदारे पितृराजसभातले । अवापं विपुलां पूजां पाद्यमर्ध्यं तथासनम् ॥ १३.१५५० ॥ तत्रापश्यं विमानेषु सूर्येन्दुद्युतिकान्तिषु । भास्वराभरणस्मेरान्नरान्सुकृतशालिनः ॥ १३.१५५१ ॥ घृतक्षीरामृतजला दृष्टास्तत्र मयापगाः । हेमाब्जपुञ्जकुञ्जाग्रकूजन्मणिविहङ्गमाः ॥ १३.१५५२ ॥ दिव्यान्भोगान्मया दृष्ट्वा पृष्टो वैवस्वतः स्मयात् । एताः पीयूषवाहिन्यः केषां स्वेच्छापरिग्रहाः ॥ १३.१५५३ ॥ यमोऽब्रवीद्गोप्रदानामेताः क्षीरघृतापगाः । नादत्त्वा पुरुषो धेनुं परमामृतमश्नुते ॥ १३.१५५४ ॥ असंभवे गवां यावत्सलिलेन तिलेन च । घृतेन वा कल्पयित्वा धेनुं दद्यात्सुधाशया ॥ १३.१५५५ ॥ गोदानसदृशं लोके दानमन्यन्न विद्यते । सादरं मां पुतृपतिर्जगादेति पुनः पुनः ॥ १३.१५५६ ॥ इत्युक्ते नासिकेतेन मुनिर्मुनिशतैर्वृतः । गोप्रदानं महत्पुण्यं प्रशशंस मुहुर्मुहुः ॥ १३.१५५७ ॥ ***** नासिकेतोपाख्यानम् ॥ ११४ ॥ ***** सर्वलोकानतिक्रम्य गवां लोकः प्रकशते । यत्सत्यं निरयायन्ते तत्र स्वर्गसुखश्रियः ॥ १३.१५५८ ॥ गोप्रदा एव गोलोकं प्रायन्ति सुकृतोज्ज्वलाः । इत्युवाच पुरा पृष्टः शक्रेण कमलासनः ॥ १३.१५५९ ॥ वसिष्ठाद्य मुनिवरा नृपा दशरथादयः । सुराश्च शक्रप्रमुखा गोतुल्यं न प्रचक्षते ॥ १३.१५६० ॥ निवासार्थं पुरा गावः प्रार्थिता बहुशः श्रिया । निगद्य चपलासीति प्रददुर्न प्रतिश्रयम् ॥ १३.१५६१ ॥ अभाषत ततो लक्ष्मीर्भवतीभिरनादरात् । त्यक्ता निन्द्या भविष्यामि तस्माद्याचे पुनः पुनः ॥ १३.१५६२ ॥ अथादिष्टा श्रियो गोभिर्हेलया गोमये स्थितिः । तस्मादेताः परं पुण्यं पवित्रं नास्त्यतः परम् ॥ १३.१५६३ ॥ ***** गोप्रदानम् ॥ ११५ ॥ ***** हेमदानं दहत्येवं सर्वपापानि देहिनाम् । तेजो हि परमं पुत्र काञ्चनं जातवेदसः ॥ १३.१५६४ ॥ पुराहं जाह्नवीकूले श्राद्धे पिण्डप्रद पितुः । अपश्यं शन्तनोः पाणिमुत्थितं रत्नकङ्कणम् ॥ १३.१५६५ ॥ पिण्डो मया कुशेष्वेव तं विलोक्य समर्पितः । तुष्टस्तदा मे जनकं स्वप्ने प्रोवाच मामिदम् ॥ १३.१५६६ ॥ शास्त्रानुवर्तिना पुत्र त्वया धन्योऽस्मि सूनुना । कनकं देहि विप्रेभ्यो दानानामुत्तमं हि तत् ॥ १३.१५६७ ॥ जामदग्न्यः पुरा रामः कृत्वा निःक्षत्रियं जगत् । मुनिभिर्दापितो हेम तस्मात्पापादमुच्यत ॥ १३.१५६८ ॥ तारकोषप्लुता देवाः पुरा शीतांशुशेखरम् । स्कन्दोत्पत्तिमयाचन्त कथां विज्ञाय भाविनीम् ॥ १३.१५६९ ॥ ततो गौरीपतिवीर्यं वदने जातवेदसः । रतिविघ्नकृतो देवस्तत्याज परमं महः ॥ १३.१५७० ॥ वह्निनाथ धृतो गर्भः श्रीमान्संवत्सरायुतम् । गङ्गायां निहितः सापि निदधे तं गिरेस्तटे ॥ १३.१५७१ ॥ स कार्तिकेयो भगवाञ्जातः शरवने शिशुः । सुराणां शक्तिमानासीत्सेनानीस्तारकान्तकः ॥ १३.१५७२ ॥ तस्य जन्मनि यत्पूर्वं संजातं जातवेदसः । मही वसुमती येन तत्सुवर्णं प्रचक्षते ॥ १३.१५७३ ॥ ***** सुवर्णोत्पत्तिः ॥ ११६ ॥ ***** अथ श्राद्धविधिं पृष्टो राज्ञा शान्तनवोऽब्रवीत् । तिलप्रदानं विज्ञेयं श्राद्धं मधुघृताप्लुतम् ॥ १३.१५७४ ॥ माषमत्स्यैडशशकच्छागवाराहशाकुनैः । पार्षतन्यङ्गुगवयमाहिषैर्वै नवैरपि ॥ १३.१५७५ ॥ मांसैर्विवृद्ध्या मासानां क्रमात्संवत्सरं सदा । तृप्तिं पितॄणां श्राद्धेषु वदन्ति श्रुतिकोविदाः ॥ १३.१५७६ ॥ वाघ्रीणसस्य मांसेन द्वादशाब्दमुशन्ति च । खङ्गमांसैर्लोहपृष्ठैः कालशाकैस्तथा क्षयम् ॥ १३.१५७७ ॥ न तेषां पितरः शोच्यास्त्रयोदश्यां मधासु च । वर्षासु विहितं श्राद्धं पायसे न ससर्पिषा ॥ १३.१५७८ ॥ गायकूपे वटतले छायायां कुञ्जरस्य वा । अनन्तं कलयन्त्येव श्राद्धं पुण्यदिनेषु च ॥ १३.१५७९ ॥ विधिनक्षत्रयोगेषु काम्यं श्राद्धं विनिर्दिशेत् । सदाचारोर्ऽहति श्राद्धं विप्रो निर्देषविग्रहः ॥ १३.१५८० ॥ वैश्वदेवेन विधिना संस्कृतेनन च वह्निना । रक्ष्यते ब्राह्मणैः श्राद्धं विष्णुपूजापुरःसरैः ॥ १३.१५८१ ॥ श्राद्धे निषिद्धं सततं सगुडं लवणत्रयम् । अजाजीहिङ्गुसौवीरपलाण्डुलशुनानि च ॥ १३.१५८२ ॥ ***** श्राद्धविधिः ॥ ११७ ॥ ***** दातृप्रतिग्रहीतॄणां विशेषं जगतीभुजा । पृष्टः सुरसरित्सूनुर्ध्यात्वा पुनरभाषत ॥ १३.१५८३ ॥ अनावृष्टिहते काले पुरा निर्दग्धपादपे । अरुन्धतीसखाश्चेरुः शान्ताः सप्तर्षयः क्षितौ ॥ १३.१५८४ ॥ दासः पशुसखो नाम दासी चण्डा च तद्वधूः । तानेवानुप्रययतुः क्षुत्तृष्णापरिपीडितौ ॥ १३.१५८५ ॥ राज्ये सुराज्ञः शैब्यस्य गतासुं तनयं ततः । मुनयस्ते क्षुधाक्रान्ताः स्थाल्यां पक्तुं समुद्ययुः ॥ १३.१५८६ ॥ अथ राजा वृषादर्भिर्दृष्ट्वा वैश्रवणोपमः । व्यग्रान्मुनीन्विषण्णात्मा तानुवाच कृताञ्जलिः ॥ १३.१५८७ ॥ यथेच्छं गृह्यतां मत्तः सर्वं वा विविधं वसु । जुगुप्सा जननी वृत्तिर्भवद्भिस्त्यज्यतामियम् ॥ १३.१५८८ ॥ इत्युक्ते भूमिपालेन प्रत्यूचुर्मुनिपुंगवाः । तपःक्षयकरो राजन्घोरो राजप्रतिग्रहः ॥ १३.१५८९ ॥ प्रतिग्रहाग्निग्धानां सकृद्ब्राह्मणशाखिनाम् । किल्बिषाज्ञानशेषाणां पुनः पुण्यफलं कुतः ॥ १३.१५९० ॥ एतदुक्त्वा परित्यज्य स्तालीं ते काननं ययुः । प्राणपीडापणेनापि प्रतिग्रहपराङ्भुखाः ॥ १३.१५९१ ॥ वने तेषां वृषादर्भिः फलान्यौदुम्बराण्यथ । मन्त्रिभिर्हेमगर्भाणि कारयित्वाक्षिपत्पुरः ॥ १३.१५९२ ॥ तान्यपि ज्वलितान्येव भीतास्त्यक्त्वा मुनीश्वराः । ययुर्मिथः प्रशंसन्तः पुण्यसंतोषशीलताम् ॥ १३.१५९३ ॥ तत्प्रकोपाद्वृषादर्भिर्हुत्वा सपदि पावकम् । कृत्यामुत्पाद्य भयदामादिदेश मुनिक्षये ॥ १३.१५९४ ॥ अत्रान्तरे ते मुनयश्चरन्तः कानने सुखम । ददृशुः पीवराकारं परिव्राजं शुनःसखम् ॥ १३.१५९५ ॥ विलोक्य तमरुन्धत्या पृष्टास्तत्पुष्टिकारणम् । ऊचुर्मुनिवरा नायं क्रियाव्यग्रो यथा वयम् ॥ १३.१५९६ ॥ अग्निहोत्रं न वेदाश्च शास्त्रकन्था न दुःसहा । नानेन्धनप्रयत्नश्च न कलत्रं न याचकाः ॥ १३.१५९७ ॥ शुनःसखस्य स्वच्छन्दचारिणः सुखशालिनः । शरीरं पीवरमिदं चिन्ताशून्यस्य वर्धते ॥ १३.१५९८ ॥ इत्युक्त्वा तेन संजातसौहार्दा मुनयो वने । ददृशुर्नलिनीं फुल्लकमलोत्पलशालिनीम् ॥ १३.१५९९ ॥ वृषादर्भिप्रयुक्ता सा यातुधानीभि(वि)सार्थिनः । तत्र तानवदद्धोरा रक्षामि नलिनीमिमाम् ॥ १३.१६०० ॥ निवेद्य निजनामानि गृह्यन्तां तु मृणालिकाः । अज्ञातनामधेयानां नेह मत्संनिधौ गतिः ॥ १३.१६०१ ॥ एतदत्रिप्रभृतयः श्रुत्वा ते मुनयः क्रमात् । गूढनिर्वचनैस्तैस्तैर्नामान्यस्यै न्यवेदयन् ॥ १३.१६०२ ॥ तुल्याक्षरपदक्षोभं नाम तेषां निरुक्ततः । श्रुत्वा निष्प्रतिभा कृत्याभि(वि)सरक्ष्यामवारयत् ॥ १३.१६०३ ॥ शुनःसखोदितं नाम पुनः पप्रच्छ सा यदा । तदा क्रुद्धास्तु दण्डेन विदधुस्तां च भस्मसात् ॥ १३.१६०४ ॥ ततः शशिकराकाराः समुद्धृत्य मृणालिकाः । तीरे निक्षिप्य मुनयः स्नात्वा चक्रुर्जलक्रियाम् ॥ १३.१६०५ ॥ अथोत्थाय विसाहारसादरास्ते श्रमाकुलाः । विसानि तानि नापश्यन्न्यस्तानि नलिनीतटे ॥ १३.१६०६ ॥ परस्परं शङ्किताश्च चक्रिरे शपथं क्रमात् । सहसाभिमतोच्छेदो महतामपि दुःसहः ॥ १३.१६०७ ॥ वृथापाको वृथाचारः कूटसाक्षी निषिद्धकृत् । दृशंसः कामचरितश्चौरो वेदविवर्जितः ॥ १३.१६०८ ॥ पदा स्पृशतु गां वह्निमप्सु श्लेष्माभियच्छतु । परदाराभिगामी च गरदः सोमविक्रयी । पिशुनश्चास्त्वसौ येन हृतं नो विसभोजनम् ॥ १३.१६०९ ॥ इत्युक्ते मुनिभिः पश्चात्तानुवाच शुनःसखः । याजिने छन्दसां धाम्ने शुद्धाय ब्रह्मचारिणे ॥ १३.१६१० ॥ देयात्स कन्यकां येन हतान्यत्र भि(वि)सानि नः । श्रुत्वैतदूचुर्मुनयस्त्वया भाषितमीप्सितम् ॥ १३.१६११ ॥ त्वयैव हृतमस्माकं सर्वथाभि(वि)सभोजनम् । इति तेषु ब्रुवाणेषु हसन्प्राह शुनःसखः ॥ १३.१६१२ ॥ मयैवेह विसस्तैन्यं कृतं वो हितकारिणा । सा च कृत्या हता घोरो देवोऽहं त्रिदशेश्वरः ॥ १३.१६१३ ॥ इत्युक्त्वा निजमास्थाय रूपं सप्तर्षिभिः सह । वेल्लद्विमानमालाङ्कं नाकं नाकपतिर्ययौ ॥ १३.१६१४ ॥ प्रतिग्रहनिवृत्तानामेवमुज्ज्वलचेतसाम् । विभात्यलौल्याभरणा वृत्तिः संतोषशालिनाम् ॥ १३.१६१५ ॥ ***** विसस्तैन्यम् ॥ ११८ ॥ ***** मुनयः कश्यपमुखा नृपाश्च नहुषादयः । शतक्रतुं पुरस्कृत्य तीर्थानि प्रययुः पुरा ॥ १३.१६१६ ॥ ते स्नात्वा पुण्यतीर्थेषु पुष्कराहरिणीं ययुः । तत्रागस्त्यमुनिर्न्यस्तं नापश्यन्निजपुष्करम् ॥ १३.१६१७ ॥ ततस्ते शपथं चक्रुः क्रमेण गुरुपातकम् । इन्द्रस्तु प्राह धन्योऽस्तु स हृतं येन पुष्करम् ॥ १३.१६१८ ॥ ***** पुष्करस्तैन्यम् ॥ ११९ ॥ ***** छत्त्रोपानत्प्रधा(दा)नं च भीष्मः पृष्टो महीभुजा । उवाचेह परं पुण्यं परत्र त्राणमिष्यते ॥ १३.१६१९ ॥ जमदग्निः पुरा धन्वी लक्ष्याभ्यासरतो वने । ससर्ज सायकश्रेणीं रश्मिमालामिवांशुमान् ॥ १३.१६२० ॥ विसृष्टान्विशिखान्भर्त्रा रेणुका तत्र तद्गिरा । आनिनायेन्दुवदना सुकुमारा पुनः पुनः ॥ १३.१६२१ ॥ तां चण्डकिरणस्फारसंतापायासमूर्च्छिताम् । स जायां वीक्ष्य मध्याह्ने क्रुद्धः सूर्यमुदैक्षत ॥ १३.१६२२ ॥ ततो दिव्यास्त्रविकटं खे प्रहर्तुं समुद्यतम् । रविः प्रसादयामास भयादेत्य कृताञ्जलिः ॥ १३.१६२३ ॥ गतक्रोधस्य तस्याथ छत्त्रमातपवारणम् । उपानहौ च प्रददौ प्रीतये वासरेश्वरः ॥ १३.१६२४ ॥ छत्त्रोपानत्प्रधा(दा)नं तद्दानानामुत्तमं स्मृतम् । संतापशमनं नॄणामस्मिंल्लोके परत्र च ॥ १३.१६२५ ॥ ***** छत्त्रोत्पत्तिः ॥ १२० ॥ ***** तडाककूपदानं च पुण्यं शर्म शरीरिणाम् । परत्र मरुसंतप्ते पानीयं किल दुर्लभम् ॥ १३.१६२६ ॥ अपारतिमिरे घोरे परलोके निराश्रये । आलोकदुर्लभस्तस्माद्दीपं दद्यान्नरः सदा ॥ १३.१६२७ ॥ प्रीणाति सकलांल्लोकान्सुमनोवलिधूपदः । असुरेन्द्रमिति प्राह पुरा शुक्रः कथान्तरे ॥ १३.१६२८ ॥ पुष्पधूपप्रदः स्वर्गे दुर्धर्षो नहुषोऽभवत् । आखण्डलस्यासनं च प्रापाखण्डितशासनः ॥ १३.१६२९ ॥ यदा पस्पर्श पादेन सर्पेति मुनिपुंगवम् । दृप्तोऽगस्त्यं समाविश्य भृगुणा पातितस्तदा ॥ १३.१६३० ॥ भीमबाहुग्रहकृतो घोराजगररूपिणः । अरण्ये भवता यस्य शापमोक्षः पुरा कृतः ॥ १३.१६३१ ॥ ***** पुष्पादिदानम् ॥ १२१ ॥ ***** पुनः पृष्टो नृपतिना गतिं ब्रह्मस्वहारिणाम् । ऊचे शान्तनवो राजन्ब्रह्मस्वं विषमं विषम् ॥ १३.१६३२ ॥ जातिस्मरः पुरा कश्चिद्राजपुत्रः सकौतुकः । कुजातिहेतुं पप्राच्छ चण्डालं सोऽप्यभाषत ॥ १३.१६३३ ॥ श्रूयतां कारणं येन प्राप्तश्चण्डालतामहम् । ब्राह्मणस्य पुरा गावो हृताः प्रबलदस्युभिः ॥ १३.१६३४ ॥ तासां रजो यज्ञभूमौ सोममध्येऽपतत्क्वचित् । तत्पीत्वा नरकं विप्रा दीक्षितेन सहाययुः ॥ १३.१६३५ ॥ भिक्षापात्रे निपतितं तद्रेणु ब्रह्मचारिणः । तद्रेणु तत्स्थितं चान्नं मोहान्मे भक्ष्यतां ययौ ॥ १३.१६३६ ॥ ब्राह्मणः श्रोत्रियश्चाहं ब्रह्मचारी जितेन्द्रियः । तेनावस्तामिमां प्राप्तः पश्य ब्रह्मस्वगौरवम् ॥ १३.१६३७ ॥ इत्युक्त्वा क्षत्रियगिरा ब्राह्मणार्थे रणानले । हुत्वा शरीरं चण्डालः प्राप पुण्यं पुनर्गतिम् ॥ १३.१६३८ ॥ ***** राजन्यचण्डालसंवादः ॥ १२२ ॥ ***** नाना गतीः पुण्यकृतां भीष्मः पृष्टो महीभुजा । उवाच कर्मवैचित्र्यात्ते ते लोकाः शरीरिणाम् ॥ १३.१६३९ ॥ गौतमेनाश्रमे पूर्वं शिशुर्हस्ती विवर्धितः । होमावशेषपयसा नीवारप्रसवेन च ॥ १३.१६४० ॥ ततो मदजलश्यामकपोलालीनषट्पदः । लीलालसः स कालेन बभूवाचलसंनिभः ॥ १३.१६४१ ॥ इध्मदर्भफलाहारी निर्जराश्रमपालकः । मुनेः पुत्र इव प्रीत्या स बभूव महागजः ॥ १३.१६४२ ॥ तं प्रवृद्धं तथा नागं स्वयमेत्य शतक्रतुः । जहार रूपमास्थाय धृतराष्ट्रस्य भूपतेः ॥ १३.१६४३ ॥ पुनः पुनर्याच्यमानो मुनिना स यदा नृपः । न तत्याज गजं दर्पात्तदा तं गौतमोऽवदत् ॥ १३.१६४४ ॥ गत्वा यत्र शरीरान्ते नराः कालवशीकृताः । नन्दन्ति शोचन्त्यथवा तत्र दास्यसि मे गजम् ॥ १३.१६४५ ॥ पापात्मानो विशस्यन्ते यत्र तैर्भ्रकुटीमुखैः । वैवस्वतसमादिष्टैस्तत्र दास्यसि मे गजम् ॥ १३.१६४६ ॥ समाना भीरवः शूरा दुर्बला बलिनस्तथा । यत्र मुग्धा विदग्धाश्च तत्र दास्यति मे गजम् ॥ १३.१६४७ ॥ धनदस्य पुरे रम्ये मेरौ वा नन्दने वने । धाम्नि शीतमयूखस्य सहस्रकिरणस्य वा ॥ १३.१६४८ ॥ वरुणास्य सुरेन्द्रस्य सुरभीणां स्वयंभुवः । लोके वा दास्यसि गजं न तत्र बलवानसि ॥ १३.१६४९ ॥ एतच्छ्रुत्वावदद्राजा नरकं यान्ति नास्तिकाः । नरा व्यामिश्रकर्माणः प्रयान्ति यममन्दिरम् ॥ १३.१६५० ॥ धनदस्य पुरं यान्ति व्रतिनोऽतिथिपूजकाः । यष्टारो नन्दनं यान्ति दातारः सोममण्डलम् ॥ १३.१६५१ ॥ खाध्यायिनः सूर्यलोकं नियतास्तीर्थसेविनः । यान्ति प्रशान्ताः संसारात्परं धाम स्वयंभुवः । नाहं क्वचिद्गमिष्यामि क्व नु दास्यामि ते गजम् ॥ १३.१६५२ ॥ इत्युक्त्वा कुञ्जरं तस्मै दत्त्वा दिव्यां तथा गतिम् । स्वं वपुर्दर्शयित्वा च हसन्निन्द्रो ययौ दिवम् ॥ १३.१६५३ ॥ ***** हस्तिकूटीयम् ॥ १२३ ॥ ***** सशरीरः पुरा राजा ब्रह्मलोकं भगीरथः । ययौ महीगोवृषदः कन्याग्रामपुरप्रदः ॥ १३.१६५४ ॥ सदाचाराः सत्यवन्तो ज्येष्ठशुश्रूषवो नराः । गुरुपूजारताः क्षान्ता भवन्तीह शतायुषः ॥ १३.१६५५ ॥ उपवासव्रतजुषां तिथिनक्षत्रयोगतः । नियमा दिव्यफलदा जगादेत्यङ्गिराः पुरा ॥ १३.१६५६ ॥ श्रुत्वेति धर्मतनये देहि देहगतिं पुनः । प्रष्टुं समुद्यते साक्षाद्बृहस्पतिरथाययौ ॥ १३.१६५७ ॥ स पूजितो मुनिवरैर्भीष्मेण विदुरेण च । धृताराष्ट्रेण कृष्णेन भेजे रत्नोज्ज्वलासनम् ॥ १३.१६५८ ॥ युधिष्ठिरोर्ऽचयित्वा तं प्रयातो भीष्मशासनात् । पप्रच्छाचारसंसारमरणं देहदेहिनोः ॥ १३.१६५९ ॥ ततोऽब्रवीत्सुरगुरुः शरीरं पाञ्चभौतिकम् । पञ्चधा यातमुत्सृज्य स्वप्नवच्चेष्टते नरः ॥ १३.१६६० ॥ देहभङ्गे निरालोकं गत्वा देशमबान्दवम् । देही वासनया विद्धस्तत्तद्वेत्ति शुभाशुभम् ॥ १३.१६६१ ॥ त्यक्त्वा कलेवरं जन्तुर्निर्मोकमिव पन्नगः । धर्माधर्मयुतो याति सामोद इव मारुतः ॥ १३.१६६२ ॥ तत्तद्भुक्त्वा निराकारः कर्मपुर्यष्टकाशश्रयः । भूतैः समागमं याति पुनः शुक्रमुखाच्च्युतः ॥ १३.१६६३ ॥ कर्मभिः शवलैस्तत्र मधुवल्लिप्यते पुनः । चक्रवत्पशुकोटीनां लिप्तो भ्राम्यति योनिषु ॥ १३.१६६४ ॥ दत्त्वा च विपुलं दानं मोदते पुण्यवान्सुखी । अहिंसया याति दिवं तृष्णया कष्टमश्नुते ॥ १३.१६६५ ॥ गृहीत्वा पतितो विप्रश्चिरं भवति गर्दभः । सूकरः कृकवाकुश्च जम्बुकः श्व स जायते ॥ १३.१६६६ ॥ गुरोर्निकारं कृत्वा च भवति श्वा ततो वृकः । ततश्च रासभो घोरो नरकावर्तनिर्गतः ॥ १३.१६६७ ॥ पित्रोः कृतापकारश्च श्वा कूर्मः शल्यकस्तथा । व्याडो दासश्च भवति क्रमात्कर्मक्षयावधि ॥ १३.१६६८ ॥ भर्तृद्वेषी कपिर्भूत्वा मूषिकः श्वापि जायते । निक्षेपहर्ता दुःखाय भ्रान्त्वा योनिशतं शनैः ॥ १३.१६६९ ॥ अमेध्यावर्तकलिले जायते कुत्सितः क्रिमी । परनिन्दारतः शार्ङ्गो मत्स्यो विश्वस्तगातकः ॥ १३.१६७० ॥ मृगश्छागोऽथ कीटश्च क्रमाद्भवति दुष्कृती । सस्यहर्ता भवत्याखुः क्रोडः कौलेयकस्तथा ॥ १३.१६७१ ॥ क्रव्यादजातिं विविधां भजते पारजायिकः । शूद्रो विप्रवधूं गत्वा क्रिमिराखुश्च जायते ॥ १३.१६७२ ॥ कृतघ्नः कालपुरुषैर्नरकेष्वाहतो भृशम् । कृमिर्भूत्वा ततो गर्भशतेष्वन्तर्विपद्यते ॥ १३.१६७३ ॥ कृमिस्त्रिःसप्तकृत्वश्च भवति भ्रूणहा नरः । मक्षिका भोजनहरो मूषिकश्च यवान्नहृत् ॥ १३.१६७४ ॥ चीरी च ललनस्तेनो दधिहर्ता तथा बकः । वर्ही वर्णहरो रक्तवस्त्रहृज्जीवजीवकः ॥ १३.१६७५ ॥ पिप्लस्तैलहरणात्फलस्तैन्यात्पिपीलकः । मिष्टान्नचौर्याद्धूकश्च वस्त्रचौर्यात्कपोतकः । छच्छुन्दरिर्गन्धहरी मत्स्यो भवति निह्नवी ॥ १३.१६७६ ॥ एवं बहुविधैस्तैस्तैश्चित्रपाकैः कुकर्मभिः । तां तां तमोमयीं योनिं संसरन्ति शरीरिणः ॥ १३.१६७७ ॥ ***** संसारचक्रम् ॥ १२४ ॥ ***** एवंविधानि पापानि प्रायाश्चित्तैर्विना नृणाम् । दानेन किल शाम्यन्ति दानं हि परमा गतिः ॥ १३.१६७८ ॥ अन्नमेव परं प्राणा भूतानाममृतोद्गतिः । अन्नदानं महत्तस्मात्पात्रं यत्र न गण्यते ॥ १३.१६७९ ॥ अन्नप्रदः सुधावर्षी जायते धनवान्सदा । श्रीमान्पुनर्ददान्यन्नं प्राक्संस्कारधियैव सः ॥ १३.१६८० ॥ लभते पुनरैश्वर्यमित्येव चक्रलीलया । परिवर्तिनि कालेऽस्मिन्पुण्यवान्नापचीयते ॥ १३.१६८१ ॥ ***** कालचक्रम् ॥ १२५ ॥ ***** इत्युक्त्वा भगवान्साक्षात्पूज्यमानो महर्षिभिः । तेजोरञ्जितदिक्चक्रो दिवमाचक्रमे गुरुः ॥ १३.१६८२ ॥ अहिंसालक्षणं धर्मं सर्वभूताभयप्रदम् । अजातशत्रुण पृष्टः पुनः शान्तनवोऽब्रवीत् ॥ १३.१६८३ ॥ अमांसभक्षणं नॄणामश्वमेधशतैः समम् । मांसं हि जायते घोरान्नान्यत्र वधपातकात् ॥ १३.१६८४ ॥ मांसादेव समुत्पन्नं मांसं मांसमयो नरः । तुल्यव्यथेऽस्मिन्संसारे भुञ्जानः किं न लज्जते ॥ १३.१६८५ ॥ कण्टकेनापि संस्पृष्टा यान्ति कामपि विक्रियाम् । तेऽपि शस्त्रनिकृत्तस्य पशोरश्नन्ति विग्रहम् ॥ १३.१६८६ ॥ भयमाकम्पनं तीव्रं देहिनां देहसंक्षये । दृष्ट्वा को नाम मांसेभ्यः स्पृहां कुर्यादराक्षसः ॥ १३.१६८७ ॥ अमांसाशी जगद्बन्धुः प्राणिनामभयप्रदः । प्रयाति निर्भयं धाम पुण्यकारुण्यसागरः ॥ १३.१६८८ ॥ क्रतुर्निर्विघ्नसंभारस्तीर्थमध्वश्रमोञ्झितम् । अहिंसा नाम परमं व्रतमत्यक्तभोजनम् ॥ १३.१६८९ ॥ ***** अमांसभक्षणम् ॥ १२६ ॥ ***** प्राणाः प्रियतराः पुंसां यैर्हुतास्ते रणानले । तद्गतिं कथयेत्युक्तो राज्ञा भीष्मोऽवदत्पुनः ॥ १३.१६९० ॥ एवमेतत्प्रियाः प्राणा दुःखिनामपि देहिनाम् । शक्नोति कस्तान्सहसा त्युक्तं सत्त्ववतो विना ॥ १३.१६९१ ॥ सर्वथा जीविताभ्रंशे भीरवो भयविक्लवाः । तृणाञ्चितेऽपि नयने मीलयन्त्येव कातराः ॥ १३.१६९२ ॥ पुरा शकटसंत्रासाद्विद्रुतं पथि कीटकम् । व्यासो विलोक्य पप्रच्छ सस्मितं ज्ञानलोचनः ॥ १३.१६९३ ॥ अस्मिन्नपि शरीरे ते रक्षार्थं कोऽयमाग्रहः । तत्सर्वं मरणं मन्ये तव कुत्सितजीविनः ॥ १३.१६९४ ॥ एतच्छ्रुत्वा मुनिवचस्तं कीटः प्रत्यभाषत । नास्ति कायसमं किंचिद्देहिनां वल्लभं विभो ॥ १३.१६९५ ॥ कीटिकाप्रेमबद्धस्य सूक्ष्मकीटकपुत्रिणः । विवरान्तरगेहे मे शक्रस्येव सुखं दिवि ॥ १३.१६९६ ॥ स्नेहस्यायतनं प्राणाः कः स्वयं त्यक्तुमीश्वरः । मुहूर्तमपि लभ्यन्ते नैते मेरुशतैरपि ॥ १३.१६९७ ॥ शूद्रोऽहं बहुभिः पापैः कीटयोनिमिमां श्रितः । पित्रोः शुश्रूषया किंतु मुने जातिं स्मराम्यहम् ॥ १३.१६९८ ॥ तच्छ्रुत्वा करुणाम्भोधिर्भगवान्भूतभावनः । तस्मै नृपपदं व्यासो ददौ जन्मान्तरे क्रमात् ॥ १३.१६९९ ॥ विप्रोऽथ तद्गिरा भूत्वा स ययौ परमां गतिम् । आपत्सु महतामेव दर्शनं कल्पपादपः ॥ १३.१७०० ॥ तस्मादतिप्रियाः प्राणा यैस्त्यक्ताः संमुखैर्युधि । धैर्याब्धयस्ते त्रिदिवे स्पर्धन्ते विबुधाधिपम् ॥ १३.१७०१ ॥ ***** कीटकोपाख्यानम् ॥ १२७ ॥ ***** विद्यायास्तपसो वापि दानाद्वा किं विशिष्यते । इति पृष्टः क्षितिभुजा बभाषे जाहनवीसुतः ॥ १३.१७०२ ॥ वाराणस्यां पुरा व्यासो मैत्रेयेण निमन्त्रितः । भुक्त्वा प्रहृष्टः प्रोवाच कथान्ते तपसां निधिः ॥ १३.१७०३ ॥ तेजः परं तपो नाम दिव्यमेव बलं तपः । पश्यन्ति सन्तस्तपसा ज्ञानं हि तपसः फलम् ॥ १३.१७०४ ॥ अस्मिन्भवमहामोहतप्तो व्याप्ते जगत्त्रये । विद्यैव परमं चक्षुरक्षुण्णा लोककारणम् ॥ १३.१७०५ ॥ किंतु सर्वमतीत्यैतद्दानमेव विशिष्यते । दानात्परं न संसारे देहिनां शर्म विद्यते ॥ १३.१७०६ ॥ अन्नदानैः सुकृतिनः प्रयाताः परमं पदम् । मुनिप्राप्यमनायासलीलया सत्त्वशालिनः ॥ १३.१७०७ ॥ अन्नं हविः सुधा पाणास्तद्दाता जीवितप्रदः । इत्युक्त्वा मुनिमामन्त्र्य जगाम मुनिपुंगवः ॥ १३.१७०८ ॥ ***** मैत्रेयभिक्षा ॥ १२८ ॥ ***** पृष्टोऽथ योषितां राज्ञा सदाचारः पितामहः । उवाच सततं स्त्रीणां सदाचारः सतीव्रतम् ॥ १३.१७०९ ॥ कैकेयी सुमना नाम सुरलोकस्थितां पुरा । पप्रच्छ शाण्डिलीं दीप्ततेजःपुञ्जजितामराम् ॥ १३.१७१० ॥ सुभगे केन तपसा दानेन चरितेन वा । भासि दिव्यविमानेऽस्मिन्ममूर्तेवांशुमतः प्रभा ॥ १३.१७११ ॥ कुतूहलेनेति तया पृष्टा प्रोवाच शाण्डिली । नाहं व्रतैर्न संन्यासैर्न दानेन दिवं श्रिता ॥ १३.१७१२ ॥ पूजितः सततं भक्त्या मया दैवतवत्पतिः । न हि सन्तः प्रशंसन्ति तपः स्त्रीणामतः परम् ॥ १३.१७१३ ॥ निष्कुटे द्वारि हर्म्ये वा राजमार्गावलोकिनी । नाभवं प्रोषिते वापि पत्यौ व्रतविवर्जिता ॥ १३.१७१४ ॥ छायेवानपगा(नुगता) भर्तुः कोपे भीता हितैषिणी । भूत्वाहं त्रिदिवं प्राप्ता मनोवाक्कर्मभिः सती ॥ १३.१७१५ ॥ इत्युक्त्वा शाण्डिली प्रायात्ततो निषधमुन्नतम् । तस्मात्सतीव्रतादन्यन्नारीणां न परायणम् ॥ १३.१७१६ ॥ ***** शाण्डिलीसुमनासंवादः ॥ १२९ ॥ ***** अधिकं प्रीयते किंस्वित्साम्ना दानेन वा जनः । पृष्टो युधिष्ठिरेणेति पुनर्देवव्रतोऽब्रवीत् ॥ १३.१७१७ ॥ पुरा वने द्विजः कश्चिद्गृहीतो रक्षसा बलात् । सर्वोपायविहीनत्वात्साम्ना मुक्तिमचिन्तयत् ॥ १३.१७१८ ॥ निशाचरस्तमवद्वञ्चनाय वधोद्यतः । पाण्डुरो दुर्बलश्चाहं केनैत्कथ्यतामिति ॥ १३.१७१९ ॥ विप्रस्तमूचे नूनं ते दूरीभूतः सुहृज्जनः । निःसहायेन चाप्ता श्रीस्त्वया तेनासि पाण्डुरः ॥ १३.१७२० ॥ आराध्यमानो यत्नेन ते व्यक्तमनिमित्ततः । विरक्तः स्वजनो यासि तेन वा परिशुष्यसि ॥ १३.१७२१ ॥ त्वत्तो हीनगुणानन्यान्व्यक्ते पश्यसि पूजितान् । ऐश्वर्यमानसुभगांस्तेन वा दुर्बलो भवान् ॥ १३.१७२२ ॥ व्यक्तं त्यागी दरिद्रोऽसि गुणैर्नूनं न पूज्यसे । प्राज्ञस्य ते न शृण्वन्ति साधुर्वा वञ्च्यसे खलैः ॥ १३.१७२३ ॥ मूर्खो वा शास्त्ररसिको मानी हीनकुलोऽसि वा । दुःखं स्वपिषि मन्येऽहं चिन्तया हरिणः कृशः ॥ १३.१७२४ ॥ श्रुत्वैतदाशयग्राही ब्राह्मणोक्तं निशाचरः । प्रीतस्तत्याज तं साम्ना को हि सान्त्वैर्न तुष्यति ॥ १३.१७२५ ॥ ***** हरिमकृशीयम् ॥ १३० ॥ ***** कृष्णप्रभावं पृष्टोऽत राज्ञा शान्तनवोऽब्रवीत् । पुरा तपःस्थितं शौरिं मुनयो द्रष्टुमाययुः ॥ १३.१७२६ ॥ ददृशुस्ते ततस्तत्र विष्णुवक्त्रोत्थिताग्निना । दग्धं वनं महत्पश्चात्तेनैवाप्यायितं दृशा ॥ १३.१७२७ ॥ तद्दृष्ट्वा नारदमुखाद्दिव्यं बुबुधिरे परम् । तद्गिरा वैष्णवं धाम विप्लुष्टाचलशेखरम् ॥ १३.१७२८ ॥ ततो नानाकथाख्यानकोविदः कैटभत्विषा । कथान्ते नारदः पृष्टः प्रस्तावोचितमभ्यधात् ॥ १३.१७२९ ॥ पुरा हिमगिरौ गौरी धूर्जटेः किल लीलया । नेत्रे कराभ्यां पिदधे स तेनाभूत्त्रिलोचनः ॥ १३.१७३० ॥ तृतीयनयनोद्भूतवह्निना सोऽभवद्गिरिः । प्लुष्यत्साललताजालज्वालावलयिताम्बरः ॥ १३.१७३१ ॥ ततो गौरीगिरा चक्रे पुनर्गौरीगुरुं गिरिम् । स्मेरपुष्पलतावृक्षं दृशा शीतांशुशेखरः ॥ १३.१७३२ ॥ तत्र पृष्टो बहुविधाः कथाः प्रणयलालसः । देव्या कथान्ते भगवानूचे धर्मार्थनिर्णयम् ॥ १३.१७३३ ॥ प्रवृत्तानां सदाचारं वर्णाश्रमविभागजम् । निवृत्तानां च निःसङ्गक्रियानिर्वाणजं फलम् ॥ १३.१७३४ ॥ ततः शशाङ्कचूडेन पृष्टा देवी मृगीदृशाम् । शशंस पुण्यं चरितं वराराधनदैवतम् ॥ १३.१७३५ ॥ अथाब्रवीन्नीलकण्ठः पृष्टः सर्वैर्मुनीश्वरैः । कारणं परमं विष्णुं भूतानां प्रभवाप्यये ॥ १३.१७३६ ॥ वसुदेवस्य तनयो भविष्यति हरिः क्षितौ । अंशावतीर्णो विबुधारातिसंहारतत्परः ॥ १३.१७३७ ॥ स सूर्यः स च शीतांशु सोऽहं स च चतुर्मुखः । सर्वदेवमयः शौरिः कंसकेशिनिषूदनः । उमापतेरपि पुरः श्रुतमस्माभिरीश्वरात् ॥ १३.१७३८ ॥ एतच्छ्रुत्वा मुनिवचो द्वारकामेत्य केशवः । अवाप पुत्रं रुक्मिण्यां स्वेच्छासृष्टजगत्त्रयः ॥ १३.१७३९ ॥ धन्योऽसि यस्य ते राजन्कमलावल्लभो विभुः । विश्वरक्षामणिः सोऽयं गोप्ता गरुडलाञ्छनः ॥ १३.१७४० ॥ ***** उमामहेश्वरसंवादः ॥ १३१ ॥ ***** कथयित्वेति गाङ्गेये मुहूर्तं मौनमास्थिते । ऊचे मुनिसभामध्ये शनकैर्धर्मनन्दनः ॥ १३.१७४१ ॥ दैवतं परमं शर्म किमेकं सर्वदेहिनाम् । कस्मिन्प्रतिष्ठितं विश्वं स्तुत्या मुक्तिप्रदश्च कः ॥ १३.१७४२ ॥ इत्युक्ते धर्मपुत्रेण बभाषे जाह्नवीसुतः । मनसा पुण्डरीकाक्षं नत्वा विष्णुमनामयम् ॥ १३.१७४३ ॥ अनन्तो भगवान्विष्णुर्देवदेवो जगत्प्रभुः । स्तुतो नामसहस्रेण मोक्षदो गरुडध्वजः ॥ १३.१७४४ ॥ जगत्प्रतिष्ठितं तस्मिन्दैवतं परमं च सः । नाम्नां सहस्रं मुनयो यस्य गायन्ति मुक्तये ॥ १३.१७४५ ॥ विश्वं विष्णुर्वषट्कारो भूतभव्यभवात्मनः । प्रभोर्भूतभृतो भूतभावनस्य भवच्छिदः ॥ १३.१७४६ ॥ पत्युः पुंसः पुराणस्य क्षेत्रत्रेत्रज्ञसाक्षिणः । भुवः स्वयंभुवः शंभोर्विधातुर्वेधसो विधेः ॥ १३.१७४७ ॥ हरेर्हिरण्यगर्भस्य श्रीपतोर्विश्वकर्मणः । वृषाकपेरमोघस्य सहस्राक्षस्य गोपतेः ॥ १३.१७४८ ॥ सहस्रशिरसो विष्णोर्व्यापिनः प्रणवात्मनः । स्तोत्रं नामसहस्राङ्कं मन्त्रराजं प्रचक्षते ॥ १३.१७४९ ॥ इत्युक्त्वा वैदिकैर्दिव्यैर्गौणमुख्यैश्च नामभिः । सहस्रसंख्यैस्तुष्टाव देव भीष्मः सनातनम् ॥ १३.१७५० ॥ श्रुत्वैतत्प्रयतः कृष्णं वन्दित्वा धर्मनन्दनः । प्रभावं भूमिदेवानां पप्रच्छ द्युनदीसुतम् ॥ १३.१७५१ ॥ सोऽवदद्ब्रह्मनिष्ठानां ब्राह्मणानां भयात्किल । उदेति सोमः सूर्यश्च प्रयाति च समीरणः ॥ १३.१७५२ ॥ दत्तात्रेयवरावाप्तसहस्रभुजमुन्मदम् । कार्तवीर्यं पुरा प्राह वायुर्जितगत्त्रयम् ॥ १३.१७५३ ॥ ब्राह्मणेभ्यः परो नास्ति राजेन्द्र बलवत्तरः । भवादृशा दृशा येषां भवन्ति न भवन्ति च ॥ १३.१७५४ ॥ सोमपुत्र्या वृतः पूर्वमुत्तस्थे यादसां प्रभुम् । तत्काममपिबत्कोपाद्दयितामाजहार च ॥ १३.१७५५ ॥ निर्जिताखिलगीर्वाणगन्धर्वा दानवाः पुरा । सृष्टोऽत्रिणा शीतकरः शक्रं च च्यवनोऽजयत् ॥ १३.१७५६ ॥ सुराणां दैत्यसमरे रक्षिता तिमिरे पुरा । सृष्टोऽत्रिणा शीतकरः शक्रं च च्यवनोऽजयत् ॥ १३.१७५७ ॥ इति ब्राह्मणमाहात्म्यं श्रुत्वा हैहयभूपतिः । अर्जुनोऽपुजयन्नित्यं भूमिदेवानानन्यधीः ॥ १३.१७५८ ॥ ***** पवनार्जुनसंवादः ॥ १३२ ॥ ***** अतः परं ब्राह्मणानां प्रभावं केशवो विभुः । जानाति नाभिनलिनस्वेच्छासृष्टचतुर्मुखः ॥ १३.१७५९ ॥ इति भीष्मेण कथिते हृषीकेशं युधिष्ठिरः । पप्रच्छ विप्रमाहात्म्यं स च पृष्टस्तमभ्यधात् ॥ १३.१७६० ॥ पुराहं रौक्मिणेयेन पृष्टः शक्तिं द्विजन्मनाम् । अवदं तपसा येषां कम्पन्ते दैवतान्यपि ॥ १३.१७६१ ॥ पुत्र सर्वप्रयत्नेन पूजय ब्राह्मणान्सदा । एते क्रोधप्रसादाभ्यां जीवयन्ति दहन्ति च ॥ १३.१७६२ ॥ प्रतिश्रायर्थी दुर्वासाः पुरा दीप्ताक्षिमूर्धजः । उवास मद्गृहे तैस्तैः सेव्यमानः प्रियैर्मया ॥ १३.१७६३ ॥ स भुक्त्वा पायसं तप्तमुच्छिष्टेन रुषा ज्वलन् । लिम्पाङ्गानीति मामाह तच्चास्म्यकरवं भयात् ॥ १३.१७६४ ॥ रुक्मिणीं स रथे कृत्वा बभ्राम बहुयोजनम् । निर्विकारं च मां दृष्टाव तुतोष परुषाश्रयः ॥ १३.१७६५ ॥ स मामूचे तवोच्छिष्टलिप्तं वज्रमयं वपुः । भविष्यति विना पादौ तौ निलिप्तौ यतस्त्वया ॥ १३.१७६६ ॥ ***** दुर्वाससो भिक्षा ॥ १३३ ॥ ***** एतत्कृष्णवचः श्रुत्वा पार्थः शान्तनवात्पुनः । शुश्राव देवराजर्षिवंशान्कल्मषनाशनान् ॥ १३.१७६७ ॥ कण्वैरभ्यवक्रीतवसिष्ठभृगुकश्यपान् । दुःष्यन्तरामनहुषालर्कश्वेतभगीरथान् ॥ १३.१७६८ ॥ कथयित्वा क्षणं स्थित्वा तूष्णीं निःशब्दस । पुरं व्यासाज्ञया पार्थं विससर्ज सुरव्रतः ॥ १३.१७६९ ॥ कृष्णेन सह कौन्तेयो भ्रातृभिश्च सहानुगैः । धृतराष्ट्रं पुरस्कृत्य प्रययौ हस्तिनापुरम् ॥ १३.१७७० ॥ पूज्यमानः सुरैर्दाता स्थित्वा तत्र युधिष्ठिरः । दृष्ट्वोत्तरं स संप्राप्तं पुनरायात्पितामहम् ॥ १३.१७७१ ॥ सानुगः स समभ्येत्य गाङ्गेयं शरशायिनम् । प्रणम्य पाण्डवोऽस्मीति निगद्य समुपाविशत् ॥ १३.१७७२ ॥ मुनीन्द्रजुष्टे सदसि ब्रह्मलोक इवापरे । जाते निःशब्दसंचारे भीष्मवक्त्रावलोकिनि ॥ १३.१७७३ ॥ शनैरुन्मील्य नयने पाण्डवान्वीक्ष्य सानुगान् । वाग्गमी गम्भीरमवदद्गाङ्गेयः पाण्डवाग्रजम् ॥ १३.१७७४ ॥ काले दिष्ट्या भवान्प्राप्तः परिवृत्ते दिवाकरः । मासद्वयमतीतं मे निशातशरशायिनः । त्वामामन्त्र्य व्रजाम्येष पुत्र लोकान्सनातनान् ॥ १३.१७७५ ॥ इत्युक्त्वा सत्यदुग्धाब्धिः किंचिदावृत्तकंधरः । उवाच विदुरस्याग्रे धृतराष्ट्रं पितामहः ॥ १३.१७७६ ॥ राजन्विद्यामयं चक्षुरक्षुण्णां तव लक्ष्यते । मा गमः पुत्रशोकार्त्या मोहं कालो हि दुर्जयः ॥ १३.१७७७ ॥ पुत्रवत्पश्य भूपालमनृशंसं युधिष्ठिरम् । प्रयातु शेषः कालेऽयं तव संतोषशालिनः ॥ १३.१७७८ ॥ एतदुक्त्वा हृषीकेशं स्तुत्वा मूर्ध्ना प्रणम्य च । बभाषे भगवन्गन्तुमनुजानीहि मामिति ॥ १३.१७७९ ॥ अथ कृष्णाभ्यनुज्ञातो निस्तरङ्ग इवोदधिः । मुहूर्तमभवद्भीष्मो दधानः प्राणधारणाम् ॥ १३.१७८० ॥ अन्तः स्पर्शरसात्तस्य गात्राणि त्यजतो बहिः । विशल्यानि शनैः सर्वे ददृशुर्विस्मयाकुलाः ॥ १३.१७८१ ॥ स गलितसकलान्तःस्वान्तविश्रान्तिमूलोद्गतनिजबलशक्तिस्फोटिताशेषचक्रम् । वितततरलतारस्फारतेजःप्रकारप्रसृतमरुदुदञ्चन्मध्यनाडिक्रमेण ॥ १३.१७८२ ॥ ललितदलसरोजप्रोच्चटज्जीवहंसो दृशमतिशशिसूर्यां भ्रूविभागे निवेश्य । गलितकरणवृत्तिग्रामनिःस्यनादलक्ष्यः सपदि किमपि भीष्मश्चिन्तयन्संबभूव ॥ १३.१७८३ ॥ ***** भीष्मोत्क्रान्तिः ॥ १३४ ॥ ***** अथ ज्योतिस्तडित्पुञ्जरांशुशताचितम् । भित्त्वा भीष्मस्य मूर्धानं विवेश विमलं नभः ॥ १३.१७८४ ॥ ततोऽस्य रत्नाभरणैर्वासोभिः कुसुमैस्तथा । धर्मराजः सविदुरश्चक्रे वैमानिकं स्वयम् ॥ १३.१७८५ ॥ छेत्त्रं तस्य यशः शुभ्रं युयुत्सुस्तूर्णमग्रहीत् । चामरे सत्त्वधवले भीमसेनार्जुनावपि ॥ १३.१७८६ ॥ सबाष्पं भरतस्त्रीभिस्तालवृन्तानिलेन सः । वीज्यमानश्चितां प्राप श्रीखण्डागुरुकल्पिताम् ॥ १३.१७८७ ॥ सजीव इव संलीने गाङ्गेये स्फारतेजसि । युधिष्ठिरमुखाश्चक्रुः साश्रुनेत्रा जलक्रियाम् ॥ १३.१७८८ ॥ तत्र मन्दाकिनीतीरे विषण्णो राज्ञि सानुगे । जलमध्यात्समुत्तस्थौ जाह्नवी साश्रुलोचना ॥ १३.१७८९ ॥ सा विह्वला शोकवती विषण्णैः परमर्षिभिः । व्यासनारदकण्वाद्यैर्मुहुरालोकितावदत् ॥ १३.१७९० ॥ हा पुत्र त्रिपुरारातिशिष्यस्य क्षत्रियद्विषः । जेता तस्यापि रामस्य निहतोऽसि कथं परैः ॥ १३.१७९१ ॥ अहो नु त्वयि कालेन यातेऽस्तं यशसां निधौ । शोच्येयं पृथिवी शून्या वीररत्नविना कृता ॥ १३.१७९२ ॥ का नाम जननी पापा मद्विधान्या भविष्यति । निहतं त्वादृशं पुत्रं या श्रुत्वापि न दीर्यते ॥ १३.१७९३ ॥ अहो बत वराकेण हतो भीष्मः शिखण्डिना । कुपितः कुञ्जरारातिर्जम्बुकेन निपातितः ॥ १३.१७९४ ॥ इति प्रलापमुखरां जह्नुकन्यां जनार्दनः । शनैराश्वासयन्नूचे मेघगम्भीरनिःस्वनः ॥ १३.१७९५ ॥ विज्ञातपरमार्थापि वसुशापेऽपि साक्षिणी । सामान्यजननीव त्वं कथं देवि विमुह्यसे ॥ १३.१७९६ ॥ न हि शान्तनवं भीष्मं त्रिपुरारिपराक्रमम् । हन्तुं शिखण्डिनः शक्तिर्विना कालाद्बलीयसः ॥ १३.१७९७ ॥ स यातः परमं धाम स्वच्छन्दनिधनः स्वयम् । अशोच्यं मा शुचः पुत्रं कोऽन्यो जायेत तद्विधः ॥ १३.१७९८ ॥ इति व्यासादिभिः सार्धं कृष्णेनाश्वासिता शनैः । निःस्यन्दमीनमकरा क्षणं मन्दाकिनी बभौ ॥ १३.१७९९ ॥ ततो युधिष्ठिरमुखास्तां समामन्त्र्य सानुगाः । दुःखाकुला न्यवर्तन्त यातेऽस्तं वासरेश्वरे ॥ १३.१८०० ॥ इति शान्तिपर्वणि दानधर्माः समाप्ताः समाप्तं शान्तिपर्व ॥ाश्वमेधिकं पर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १४.१ ॥ यशः शशाङ्कोशेषेऽस्तं प्रयाते भीष्मभास्वति । पपात धर्मतनयः शोकम्लानमुखाम्बुजः ॥ १४.२ ॥ मोहमूर्च्छाकुले तस्मिन्विषण्णे सह बान्धवैः । शुचं संस्तम्भ्य शनकैर्धृतराष्ट्रस्तमब्रवीत् ॥ १४.३ ॥ उत्तिष्ठ पृथिवीपाल न धैर्यं हातुमर्हसि । संसारासारचरितं मुनिभ्यः श्रुतवानसि ॥ १४.४ ॥ शोकस्यावसरो नायं स्वधर्मादच्युतस्य ते । पाहि सत्त्वसुधासिन्धो प्रजापतिरिव प्रजाः ॥ १४.५ ॥ शोचितव्यो ममैवायं कालः समुचितोऽधुना । विदुरस्य गिरो येन न श्रुताः सुनयोज्ज्वलाः ॥ १४.६ ॥ इत्युक्ते धृतराष्ट्रेण कृष्णः क्ष्मापालमभ्यधात् । मा शुचः क्षत्रधर्मेण लब्धां भुङ्क्ष्व महीमिमाम् ॥ १४.७ ॥ दुःखिभ्यो हि पलायन्ते धैर्यायत्ता विभूतयः । यजस्व विजयी राजन्पापशङ्कापनुत्तये ॥ १४.८ ॥ अश्वमेधेन विधिना यातस्तद्योग्यतामसि । एतन्मुनिवचः श्रुत्वा यज्ञे बद्धमनोरथः ॥ १४.९ ॥ धनमूलां क्रियं मत्वा राज्यकोशमचिन्तयत् । सोऽथ सर्वान्समाहूय कोशाध्यक्षान्मखोत्सुकः ॥ १४.१० ॥ तेभ्यः शुश्राव सर्वस्वं क्षयितं युधि कौरवैः । अश्वमेधे निराशं तं विज्ञाय द्रविणं विना ॥ १४.११ ॥ उवाच करुणासिन्धुर्व्यासो निर्वापयन्निव । मरुत्तस्य क्षितिपतेर्यज्ञशेषं हिमाचले ॥ १४.१२ ॥ काञ्चनं विद्यते भूरि यज्ञार्थं तदवाप्स्यसि । श्रुत्वैतत्पाण्डुपुत्रेण मरुत्तस्य महीपतेः ॥ १४.१३ ॥ महायज्ञकथां पृष्टः प्रोवाच मुनिपुंगवः । महीयसि मनोर्वंशे महतां यशसां निधिः ॥ १४.१४ ॥ करंधमकुले श्रीमान्मरुत्तोऽभून्महीपतिः । तमन्द्रः स्पर्धते नित्यं न स शक्नोति चेष्टितैः ॥ १४.१५ ॥ यदा तदा मन्युतप्तो रहः प्राह बृहस्पतिम् । करंधमोऽभवद्याज्यस्त्वत्पितुः पृथिवीपतिः ॥ १४.१६ ॥ क्रमात्तवापि तत्सूनुर्मरुत्तस्तद्गुणाधिकः । किंतु तद्दर्पसंघर्षाद्भवन्तमहमर्थये ॥ १४.१७ ॥ न याजकपदं तस्य गन्तव्यं भवताधुना । इत्यर्थितो मघवता तथेत्यूचे बृहस्पतिः ॥ १४.१८ ॥ अद्यप्रभृति मर्त्यो मे न याज्य इति संविदा । अत्रान्तरे नरपतिर्मरुत्तो विपुलं क्रतुम् ॥ १४.१९ ॥ आहर्तुं कृतसंकल्पो बृहस्पतिमुपाययौ । स तेनाभ्यर्थितो यत्नाद्याजकोऽस्तु भवानिति ॥ १४.२० ॥ न चकाराभ्युपगमं शक्रप्रणययन्त्रितः । प्रत्याख्यातः स गुरुणा राजा लज्जानताननः ॥ १४.२१ ॥ व्रजन्विनष्टसंकल्पो ददर्श पथि नारदम् । नारदोऽपि तमालोक्य पृष्ट्वा श्रुत्वा च तत्कथाम् ॥ १४.२२ ॥ उवाच त्यज संतापं मा राजन्विमना भव । संवर्ताख्यो निधिर्धाम्नामनुजोऽस्ति बृहस्पतेः ॥ १४.२३ ॥ स्वच्छन्दचारी योगीन्द्रो वाराणस्यां स वर्तते । संवर्तः स परिज्ञेयो व्रजेथाः शरणं तु तम् ॥ १४.२४ ॥ निवेदितोऽहं केनेति पृष्टस्तेन त्वमानतः । ब्रवीथा नारदो मह्यं त्वामिहस्थं न्यवेदयत् ॥ १४.२५ ॥ कथयित्वा प्रहृष्टश्च ज्वलितं जातवेदसम् । इत्युक्त्वा प्रार्थयेथास्तं याजकं यज्वनां वरः ॥ १४.२६ ॥ नारदेनेत्यभिहिते भूपालो हर्षनिर्भरः । तदुक्तं विदधे सर्वं गत्वा वारणसीं स्वयम् ॥ १४.२७ ॥ संत्यक्तोन्मत्तरूपं स प्राप्य तं याजकं नृपः । चकार तदनुज्ञातस्तपो हिमगिरेस्तटे ॥ १४.२८ ॥ तपसा यज्ञवित्तार्थी देवमाराध्य शंकरम् । अनेकमेरुविपुलं लेभे हेम स पार्थिवः ॥ १४.२९ ॥ हैमेषु सर्वभाण्डेषु रचितेष्वथ शिल्पिभिः । संपूर्णो यज्ञसंभारः प्रावर्तत महीभुजः ॥ १४.३० ॥ समृद्धिमतुलां तस्य यज्ञे ज्ञात्वा बृहस्पतिः । संवर्तकं याजकं च संतप्तस्तनुतां ययौ ॥ १४.३१ ॥ स शोककारणं पृष्टः शक्रेण म्लानमानसः । मरुत्तयज्ञविभवं भ्रातृस्पर्धाकुलोऽवदत् ॥ १४.३२ ॥ ततः शतक्रतुस्तस्य प्रीत्ये गुरुवत्सलः । उवाच वह्निमाहूय मरुत्तं व्रज पार्थिवम् ॥ १४.३३ ॥ गत्वा मद्वचसा वाच्यः स च राजा त्वया क्रतौ । यथा संवर्तकं त्यक्त्वा भवेद्याज्यो बृहस्पतेः ॥ १४.३४ ॥ इत्युक्तः सुरराजेन गत्वा वह्निर्नराधिपम् । शक्रसंदेशमवदन्न च राजाभ्यमन्यत ॥ १४.३५ ॥ ततः प्रतिनिवृत्तोऽथ पुनर्गच्छेति वज्रिणा । प्रेरितः पावकोऽवादीत्संवर्तभयकम्पितः ॥ १४.३६ ॥ स तत्र ब्रह्मचारी मामूचे संवर्तकः क्रुधा । तेजोराशिः शपेयं त्वां समेष्यसि पुनर्यदि ॥ १४.३७ ॥ श्रुत्वैतत्कातरोऽसीति तं जगाद पुरंदरः । ज्वलनः प्रत्युवाचाथ तं कोपहविषा ज्वलन् ॥ १४.३८ ॥ अहो नु ब्रह्मकोपाग्निरहल्यावल्लभस्य ते । प्रमादादथ कोपाद्वा मोहाद्वा शक्र विस्मृतः ॥ १४.३९ ॥ स यदा च्यवनः कोपान्महादंष्ट्रं महासुरम् । असृजत्त्वद्वधायोग्रं तदा धैर्यं क्व ते गतम् ॥ १४.४० ॥ दुःसहा ब्राह्मणरुषो निर्दहन्ति जगत्क्षणात् । उक्ते हुताशनेनेति न शक्तः किंचिदब्रवीत् ॥ १४.४१ ॥ विसृष्टः पुनरिन्द्रेण गन्धर्वाधिपतिर्नृपम् । ऊचे गुरुं भजस्वेति न च राजा तमग्रहीत् ॥ १४.४२ ॥ ततः क्रुद्धः स्वयं वज्री गर्जन्गम्भीरनिःस्वनः । यज्ञाङ्गनं नरपतेर्व्योम्ना मेघैर्वृतो ययौ ॥ १४.४३ ॥ प्रभावेनाथ महता संवर्तस्योग्रतेजसः । शतमन्युसमुत्सृष्टं वज्रं मेघान्समाविशत् ॥ १४.४४ ॥ तन्मन्त्रशक्त्या विवशः समाहूतोऽथ वृत्रहा । आययौ सह भागार्हैस्त्रिदशैः सोमपीथिभिः ॥ १४.४५ ॥ पूजितोऽथ मरुत्तेन शान्तमन्युः शतक्रतुः । यज्ञक्रियापरिकरे परिचर्यापरोऽभवत् ॥ १४.४६ ॥ तदाज्ञया सुराः सर्वे यज्ञसंभारकारिणः । बभूवुर्भूमिपालस्य निदेशवशगाश्चिरम् ॥ १४.४७ ॥ एवं तस्येन्द्रजयिनो राज्ञः संवर्ततेजसा । निर्विघ्नः पूर्णतां प्राप यज्ञः कनकवर्षिणः ॥ १४.४८ ॥ तच्छेषद्विणेन त्वं हयमेधमहामखम् । प्रयतः प्राप्नुहीत्युक्ताव विरराम मुनीश्वरः ॥ १४.४९ ॥ ***** संवर्तमरुत्तीयम् ॥ १ ॥ ***** कृष्णेनाश्वारस्यमानोऽथ मुनिभिर्भ्रातृभिस्तथा । अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ १४.५० ॥ द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने । अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ १४.५१ ॥ हेमरत्नलताकान्ते विकासिकनकाम्बुजे । अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ १४.५२ ॥ कथान्ते तत्र कंसारिं सुभद्रावल्लभोऽवदत् । युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ १४.५३ ॥ विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् । इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवोऽब्रवीत् ॥ १४.५४ ॥ अहो त्वयावधानेन न श्रुतं तदबुद्धिना । न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ १४.५५ ॥ ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः । सिद्धः पृष्टोऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ १४.५६ ॥ अस्मिन्नसत्यसंघाते भूतानां पाञ्चभौतिके । गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ १४.५७ ॥ अहंकारैकसाराणां देहिनां विस्मृतात्मनाम् । चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ १४.५८ ॥ देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः । तारारूपा विमानानि भजन्ते नरकाणि वा ॥ १४.५९ ॥ ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् । शुक्ररूपो विशत्यात्मा योन्यां शोणितसंप्लुतः ॥ १४.६० ॥ निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे । निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ १४.६१ ॥ यथा वा कुसुमामोदः प्रविशत्यन्तरेऽनिले । रागः संक्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ १४.६२ ॥ तथा दुर्लक्ष्यसंचारो गर्भमात्मा प्रधावति । बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ १४.६३ ॥ जातस्य जायते तस्य वर्धमानस्य वर्धते । तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ १४.६४ ॥ विवेकाद्दुःखसंयोगाद्वैराग्यं गाढमाश्रितः । नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ १४.६५ ॥ पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु । निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ १४.६६ ॥ सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् । आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ १४.६७ ॥ इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत । इदमन्यच्च कौन्तेय श्रेयसे प्रयतः शृणु ॥ १४.६८ ॥ उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा । गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ १४.६९ ॥ इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः । अग्निर्वैश्वानरो नाम स्थितोऽन्तः किल देहिनाम् ॥ १४.७० ॥ इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः । विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः । तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ १४.७१ ॥ इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा । परस्परोपकारेण प्रीयते देहसंगमे ॥ १४.७२ ॥ मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा । अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ १४.७३ ॥ जितेन्द्रियस्य नो किंचिदिदं तस्यैव चाखिलम् । विषया विषयस्येति जनको विप्रमभ्यदात् ॥ १४.७४ ॥ तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया । त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ १४.७५ ॥ गतिस्तवापि कल्याणि मद्भावसदृशी सदा । ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ १४.७६ ॥ एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी । क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ १४.७७ ॥ श्रुत्वैतदर्जुनः कृष्णं बभाषे विस्मयाकुलः । योगीन्द्रो ब्राह्मणः कोऽसौ क्वास्ते वा सा च तद्वधूः ॥ १४.७८ ॥ इत्युक्तः कैटभारातिः पुनरूचे धनंजयम् । शिष्येण पृष्टः सर्वज्ञः पुरा गुरुरभाषत ॥ १४.७९ ॥ बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः । श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयंभुवा ॥ १४.८० ॥ गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् । भावोऽयं प्राणिनां शश्वदल्पोऽप्यायात्यनल्पताम् ॥ १४.८१ ॥ विचित्रः किल सर्गोऽयमहंकाराद्विनिर्गतः । तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ १४.८२ ॥ जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः । अहंकारः स मनसो लीलया केन भेद्यते ॥ १४.८३ ॥ अविद्या तानवेनैव शनैः संन्यस्तकर्मणः । विकल्पद्वंद्वविरतौ ज्ञानालोकः प्रजायते ॥ १४.८४ ॥ ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् । सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ १४.८५ ॥ इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा । नानानिदर्शनोपेतं कथितं भवशान्तये ॥ १४.८६ ॥ अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम । इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ १४.८७ ॥ ***** अनुगीताः ॥ २ ॥ ***** ततो विहृत्य सुचिरं प्रीत्या कृष्णः किरीटिना । द्वारकागमने चक्रे मतिं बन्धुजनोत्सुकः ॥ १४.८८ ॥ स गत्वा नृपमामन्त्र्य धृतराष्ट्रं च सानुगम् । आश्वास्य कृष्णां कुन्तीं च प्रणम्यादाय चानुजाम् ॥ १४.८९ ॥ अश्वमेधे समेष्यामि पुनः कृत्वेति संविदम् । दारुकप्रेरितरथः प्रतस्थे गरुडध्वजः ॥ १४.९० ॥ स व्रजन्सात्यकिसखस्तेजोरञ्जितदिङ्मुखः । उत्तङ्कं तपसां राशिमालुलोके मुनिः पथि ॥ १४.९१ ॥ तं दृष्ट्वा सादरं शौरिः प्रणम्य रचिताञ्जलिः । कुशलं वीतवैराणां पप्रच्छाश्रमवासिनाम् ॥ १४.९२ ॥ उत्तङ्कोऽपि हरिं दृष्ट्वा प्रीतिपूर्वमनामयम् । ऊचे कच्चित्त्वया साम्ना रक्षितं भारतं कुलम् ॥ १४.९३ ॥ कच्चिद्दुर्योधनो राजा धर्मपुत्रश्च सानुगौ । स्थितौ विगतसंघर्षौ त्वद्बुद्ध्या पैत्रिके पदे ॥ १४.९४ ॥ इत्युत्तङ्केन गोविन्दः पृष्टस्तं प्रत्यभाषत । भारतानां मुने यत्नः परः संधौ कृतो मया ॥ १४.९५ ॥ हितमुक्तोऽपि बहुशः कौरवो विदुरादिभिः । न जग्राह कृतान्तेन दैवेन च विमोहितः ॥ १४.९६ ॥ निर्बन्धात्कुरुराजस्य राधेयमुनिवर्तिनः । निहताः पार्थिवाः सर्वे शेषाः पञ्चैव पाण्डवाः ॥ १४.९७ ॥ एत्च्छ्रुत्वा मुनिः कोपाज्ज्वलितानलसंनिभः । तमूचे वक्रमनसा ते त्वयैव निपातिताः ॥ १४.९८ ॥ शक्तेनापि त्वया कृष्ण यस्मात्पार्थहितैषिणा । उपेक्षितः क्षयो घोरस्तस्माच्छापं ददानि ते ॥ १४.९९ ॥ उत्तङ्केनेत्यभिहिते बभाषे कैटभान्तकः । जानामि तेजसां राशिं त्वामुत्तङ्क तपोनिधिम् ॥ १४.१०० ॥ किंतु नार्हसि कोपेन तीव्रं कर्तुं तपोव्ययम् । तमो हि दुःसहं घोरं क्रोधो मृत्युः शरीरिणाम् ॥ १४.१०१ ॥ नाद्यापि नष्टमोहोऽसि ननु नाद्यापि पश्यसि । किं न जानासि मां सर्वं सर्वव्यापिनमव्ययम् ॥ १४.१०२ ॥ सर्वदेवमयः कर्ता विश्वात्मा जगतामहम् । इत्युक्ते पुष्कराक्षेण शान्तकोपोऽब्रवीन्मुनिः ॥ १४.१०३ ॥ जाने त्वां किं तु तद्दिव्यं द्रष्टुमिच्छामि ते वपुः । इत्यर्थितो मुनीन्द्रेण विश्वाविष्कारलीलया ॥ १४.१०४ ॥ शक्तिप्रकाशपरिपूरितसंविदग्रे रेखास्फुरद्द्रुहिणरुद्रमहेन्द्रचन्द्रम् । धामत्रयोत्तरमनश्वरमैश्वरं त द्दृष्ट्वा वपुर्मुनिवरोऽभवदस्तमोहः ॥ १४.१०५ ॥ ततः स्तोत्रैरुत्तङ्केन विष्णुर्भक्त्या नमस्कृतः । तद्गिरा स्ववपुः सौम्यं तदेव पुनराददे ॥ १४.१०६ ॥ संनिधि ते विधास्यामि सर्वतः स्मरणान्मुने । इत्युक्त्वा तं समामन्त्र्य प्रायाद्गरुडकेतनः ॥ १४.१०७ ॥ ततः कदाचित्स मुनिर्जलार्थी मरुधन्वसु । चरन्ददर्श चण्डालं धनुष्पाणिं जलप्रदम् ॥ १४.१०८ ॥ गृहाणेत्यसकृत्तेन प्रार्थितोऽपि मुनिर्यदा । न जग्राहाशुचि जलमुत्तङ्कोऽन्तर्दधे तदा ॥ १४.१०९ ॥ ततः समेत्य भगवान्स्वयं विष्णुस्तमब्रवीत् । मुने मद्वचसा शक्रः सुधां त्वां दातुमाययौ ॥ १४.११० ॥ जलदो न स चाण्डालो मिथ्या शङ्का तवाभवत् । प्रत्याख्यातः स यन्मोहान्न तद्युक्तं त्वया कृतम् ॥ १४.१११ ॥ अधुना मद्वरात्तेऽस्तु सामृतैर्जलनिर्झरैः । पूरितेयं मरुमही निगद्येति ययौ हरिः ॥ १४.११२ ॥ एवं महाप्रभावोऽसावुत्तङ्को यशसां निधिः । दुर्लभं दर्शनं विष्णोः सानुग्रहमवाप्तवान् ॥ १४.११३ ॥ आसाद्य परमं ज्ञानं यः पुरा गुरुसेवया । तद्दक्षिणार्थी प्रययौ राज्ञः पौषस्य मन्दिरम् ॥ १४.११४ ॥ कुण्डले प्राप्य रुचिरे वितीर्णे पौषभार्यया । हृते च दृष्ट्वा नाशेन जीवितेशरसातलम् ॥ १४.११५ ॥ जित्वा नागान्समासाद्य ते पुरा रत्नकुण्डले । यो ददौ गुरुभार्यायै कृतकृत्यो बभूव च ॥ १४.११६ ॥ ***** उत्तङ्कविश्वरूपदर्शनम् ॥ ३ ॥ ***** याते द्वारवतीं कृष्णे यादवानन्ददायिनि । युधिष्ठिरः सहामात्यो यज्ञकार्यमचिन्तयत् ॥ १४.११७ ॥ स गत्वा सानुजः शैलं श्रीकण्ठदयितं शनैः । आराध्य तपसा रुद्रं देवदेवं पिनाकिनम् ॥ १४.११८ ॥ उपहारेण विधिना मुहूर्ते शुभशंसिनि । अभ्यर्च्य गुह्यकाधीशं मणिभद्रं च सानुगम् ॥ १४.११९ ॥ मुनिभिस्तर्पिते वह्नौ धौम्येन च पुरोधसा । लेभे पाणडुसुतः श्रीमान्मरुत्तनिहितं निधिम् ॥ १४.१२० ॥ पृथुप्रमाणरूपाणि भास्वन्ति विविधानि च । हेमभाण्डसहस्राणि रत्नभारशतानि च ॥ १४.१२१ ॥ उष्ट्राणां शकटानां च हयानां करिणां तथा । दशलक्षाणि तद्वित्तमनयद्धस्तिनापुरम् ॥ १४.१२२ ॥ महिषाणां स्वराणां च पुरुषाणां गवां तथा । न बभूव तदा संख्या वहतां भूरि काञ्चनम् ॥ १४.१२३ ॥ अक्षय्यं कोशमादाय प्राप्तेऽथ स्वपुरं नृपे । सहितो वृष्णिभिः सर्वैराययौ मधुसूदनः ॥ १४.१२४ ॥ एतस्मिन्नेव समये सौभद्रमहिषी सुतम् । द्रोणपुत्रास्त्रनिर्दग्धमसूत गतजीवितम् ॥ १४.१२५ ॥ उत्तरायाः सुतो जातः स्त्रीणामित्युत्सवस्वनः । व्यसुर्व्यसुश्चेत्यभवत्स एव रोदनध्वनिः ॥ १४.१२६ ॥ बालप्रवालकलिकाकोमलावयवे शिशौ । जाते निर्जीविते शोकान्मुमोह जननीजनः ॥ १४.१२७ ॥ ततः कुन्ती सुभद्रा च समेत्य करुणानिधिम् । बाष्पसंदिग्धया वाचा रुक्मिणीपतिमूचतुः ॥ १४.१२८ ॥ स्वस्रेयस्य यशोमूर्तेरभिमन्योः प्रियस्य ते । बालस्य बालस्तनयो जातोऽद्य गतजीवनः ॥ १४.१२९ ॥ करुणार्द्रे निशम्यैतद्भगवान्भूतभावनः । विवेश सूतिकावेश्म शौरिः कलशभूषितम् ॥ १४.१३० ॥ रत्नदीप्तांशुकपिशं दीप्तौषधिशताचितम् । मन्त्रैर्भिषग्भिः शिखिना शस्त्रैरस्त्रैश्च रक्षितम् ॥ १४.१३१ ॥ अथोत्तरा प्राप्य संज्ञां शीतवारिभिरुक्षिता । तमङ्के शिशुमादाय विललाप हरेः पुरः ॥ १४.१३२ ॥ ततो जलदगम्भीरघोषः शौरिरभाषत । दृशा पीयूषवर्षिण्या विलोक्य शनकैः शिशुम् ॥ १४.१३३ ॥ सत्याद्द्विजेभ्यो धर्माच्च यथा नान्यत्प्रियं मम । तेन सत्येन बालोऽयमस्त्रमुक्तोऽद्य जीवतु ॥ १४.१३४ ॥ माधवेनेत्यभिहिते लब्धजीवः स बालकः । सूर्यांशुभिरिव स्पृष्टो बभूवाम्बुजकोरकः ॥ १४.१३५ ॥ ततः प्रवृत्ते विपुले सहसा नगरोत्सवे । नभश्चराणामप्यासीत्यसाधु साध्विति निःस्वनः ॥ १४.१३६ ॥ परिक्षीणे कुरुलये यस्माज्जातोऽयमर्भकः । तस्मात्परीक्षिन्नाम्नास्तु जगादेत्यथ केशवः ॥ १४.१३७ ॥ ***** पिरक्षिज्जन्म ॥ ४ ॥ ***** व्यासाज्ञया ततो राज्ञो यज्ञयोग्यो महाधनः । प्रावर्ततोरुरत्नाढ्यः संभारो बहुकौतुकः ॥ १४.१३८ ॥ अथोत्सृज्य विधानेन कृष्णशारं तुरङ्गमम् । रक्षितं पाण्डुपुत्रेण स्वयं गाण्डीवधन्वना ॥ १४.१३९ ॥ बभूव चैत्रशुक्लान्ते दीक्षितो धर्मनन्दनः । हेममालाधरो दण्डी मुण्डः कृष्णाजिनावृतः ॥ १४.१४० ॥ ततस्त्रिगर्तविषयं प्राप्ते यज्ञतुरङ्गमे । राजपुत्रैरभूद्युद्धं तुमुलं सव्यसाचिनः ॥ १४.१४१ ॥ युधिष्ठिराज्ञा तस्याभून्न हन्तव्या नृपा इति । तां स्मरन्नावधीद्भूपान्स विजिग्ये तु केवलम् ॥ १४.१४२ ॥ प्राग्ज्योतिषेश्वरं वीरं भगदत्तात्मजं युधि । त्रिभिर्दिनैर्वज्रदत्तं जित्वा कुञ्जरयोधिन्म् ॥ १४.१४३ ॥ सैन्धवैरकरोद्युद्धं सुचिरं क्रूरयोधिभिः । पादचारी रणे पार्थो रथकुञ्जरवर्तिभिः ॥ १४.१४४ ॥ पौत्रं जयद्रथस्याथ शिशुमादाय दुःशला । सव्यसाचिनमासाद्य बभाषे साश्रुलोचना ॥ १४.१४५ ॥ भ्रातस्त्वयि समायाते त्वन्नामैव निशम्य मे । पुत्रो जायद्रथिर्यातः पञ्चतां स्फटिताशयः ॥ १४.१४६ ॥ तत्सुतो मम पौत्रोऽयं स्वस्रयतनयस्तव । रक्ष्यः सर्वात्मनेत्युक्त्वा रुरोद धृतराष्ट्रजा ॥ १४.१४७ ॥ विषण्णास्तां समाश्वास्य पार्थो बाष्पार्द्रलोचनः । निन्दन्निजां क्षत्त्रजातिं जगाम तुरगानुगः ॥ १४.१४८ ॥ श्वेताश्वमश्वगोप्तारं मणिपूरपुरं ततः । प्राप्तं प्रत्युद्ययौ राजा तत्पुत्रो बभ्रुवाहनः ॥ १४.१४९ ॥ पूजामादाय तनयं नम्रं दृष्ट्वा पुरः स्थितम् । युद्धार्थी शक्रतनयो नाभ्यनन्दत्कृताञ्जलिम् ॥ १४.१५० ॥ दृष्ट्वा मां सायुधं प्राप्तं साम्ना प्रत्युद्यतोऽसि किम् । धिक्त्वामक्षत्त्रियं भीरुमित्यूचे तं धनंजयः ॥ १४.१५१ ॥ अत्रान्तरे महीं भित्त्वा समुत्थायोरगाङ्गना । भर्तुः पाण्डुसुतस्याग्रे बभाषे बभ्रुवाहनम् ॥ १४.१५२ ॥ युद्धेन तुष्यति पिता तवायं सुभटप्रियः । वीरसंतानसफला शौर्यश्रीरभिमानिनाम् ॥ १४.१५३ ॥ इत्युक्तः स तया धन्वी रथं हेमहरिध्वजम् । आरुह्यामुक्तकवचः पितरं योद्धुमाययौ ॥ १४.१५४ ॥ ततः शरशतैर्विद्धस्तेन श्रान्तो धनंजयः । आनन्दनिर्भरस्तस्य प्रशशंस पराक्रमम् ॥ १४.१५५ ॥ गाण्डीवधन्वना मुक्तान्नाराचान्वज्रगौरवान् । अप्राप्तानेव चिच्छेद शरैश्चित्राङ्गदासुतः ॥ १४.१५६ ॥ अथोन्ममाथ पुत्रस्य स्यन्दनं शक्रनन्दनः । हेमपत्त्रलताचित्रमुद्यानमिव मारुतः ॥ १४.१५७ ॥ विलोक्य विरथं पुत्रं युध्यमानमसंभ्रमम् । मन्दप्रयत्नशिथिलान्प्राहिणोद्विजयः शरान् ॥ १४.१५८ ॥ अथ तीक्ष्णेन हृदये पत्त्रिणा बभ्रुवाहनः । वज्रेणेवाचलभिदा जघान श्वेतवाहनम् ॥ १४.१५९ ॥ अवध्ये सर्वभूतानां पुत्रेण निहतेर्ऽजुने । नादो बभूव गगने हा हेति त्रिदिवौकसाम् ॥ १४.१६० ॥ पितरं पतितं दृष्ट्वा शक्रकेतुमिव क्षितौ । मुमोह निन्दन्नात्मानं त्यक्तचापोर्ऽजुनात्मजः ॥ १४.१६१ ॥ अथ चित्राङ्गदाभ्येत्य पुत्रेण निहतं पतिम् । विलोक्य शोकसंपन्ना विललाप सुमध्यमा ॥ १४.१६२ ॥ अहो बत चिरादेत्य जायाया मम मन्दिरम् । आर्यपुत्र त्वयातिथ्यं प्राप्तं पुत्राद्बलीयसः ॥ १४.१६३ ॥ अहो नु हतभाग्याहं चिरविप्रोषितं पतिम् । त्वां प्राप्तं नयनानन्दं पश्यामि निहतं क्षितौ ॥ १४.१६४ ॥ इत्युक्त्वा गाढमालिङ्ग्य सा पतिं बाष्पगद्गदा । उलूपी नागतनया भुवि चित्राङ्गदापतत् ॥ १४.१६५ ॥ लब्धसंज्ञोऽथ शोकार्तः प्रलपन्बभ्रुवाहनः । शरीरत्यागनियमं चक्रे किल्बिषकूणितः ॥ १४.१६६ ॥ ततः प्रदध्यौ मनसा नागी संजीवनं मणिम् । स च ध्यातस्तया सत्या नागलोकात्समाययौ ॥ १४.१६७ ॥ स्पृष्टोऽथ हृदये तेन जीवितं प्राप्य फल्गुणः । चित्राङ्गदा च सहसा शोकं त्यक्त्वा ह्रियं ययौ ॥ १४.१६८ ॥ ततो निवेद्य वृत्तान्तं जगाद भुजगात्मजा । उलूपी धैर्यलधिं सुप्तोत्थिचमिवार्जुनम् ॥ १४.१६९ ॥ शापो भीष्मवधादेष दत्तस्ते वसुभिः पुरा । कोऽन्यथा त्वां रणे शक्तो जेतुं निर्जितधूर्जटिम् ॥ १४.१७० ॥ मत्पिता मयि वात्सल्याच्छापिता वसवश्च ते । ऊचुस्त्वच्छापनिर्वाणं रत्नमेतन्महाप्रभम् ॥ १४.१७१ ॥ श्रुत्वैतद्विस्मितः पार्थो नागीं चित्राङ्गदां तथा । परिसान्त्व्य शनैः पूजां जग्राह तनयार्पिताम् ॥ १४.१७२ ॥ ततस्तं दयितं वीरः पुत्रमामन्त्र्य पाण्डवः । हयानुसारी बभ्राम वसुधामब्धिमेखलाम् ॥ १४.१७३ ॥ स जित्वा मगधाधीशं जरासंधात्मजात्मजम् । वङ्गान्पुण्ड्रान्किरातांश्च दाक्षिणात्यान्समागधान् ॥ १४.१७४ ॥ गान्धारान्सौबलसुतान्राजपुत्रान्प्रहारिणः । आगन्तव्यं मखे राज्ञः सर्वैरित्यादिदेश तान् ॥ १४.१७५ ॥ ततः प्रतिनिवृत्तेन तुरगेन सहार्जुनः । विवेश पूजितः पौरौर्विजयी हस्तिनापुरम् ॥ १४.१७६ ॥ ***** हयोत्सर्गः ॥ ५ ॥ ***** ततः प्रवृत्ते विधिवद्यज्ञे कनकवर्षिणः । राज्ञो मुनिजनाकीर्णे प्राप्तेष्वखिलराजसु ॥ १४.१७७ ॥ जनन्या सह भूपाले संप्राप्ते बभ्रुवाहने । सादरं फल्गुणप्रीत्या पूजिते पाण्डुनन्दनैः ॥ १४.१७८ ॥ निःशेषकल्मषप्लोषदिव्यदीक्षाकृतक्षणः । क्रियामहीनां विदधे स्वयं सत्यवतीसुतः ॥ १४.१७९ ॥ हैमं तत्राभवत्सर्वमिष्टकाचयनादिकम् । यूपभाण्डघनस्थालीपर्यङ्कगृहतोरणम् ॥ १४.१८० ॥ देवर्षिसिद्धगन्धर्वकिंनरा मङ्गलं जगुः । कर्मान्तरेषु यज्ञस्य ननृतुश्चाप्सरोगणाः ॥ १४.१८१ ॥ शमिते पशुसङ्घे च तुरगं ब्राह्मणोत्तमाः । आलभन्त यथाशास्त्रमुपसंरोध्य पार्षतीम् ॥ १४.१८२ ॥ ततस्ते याजकास्तत्र वपामुद्धृत्य वाजिनः । श्रपयित्वा शुभं धूमं पाण्डवेभ्यो न्यवेदयन् ॥ १४.१८३ ॥ ततः पूर्णे न विधिना व्यासाय पृथिवीपतिः । चतुःसमुद्ररसनां पृथिवीं दक्षिणां दधौ ॥ १४.१८४ ॥ दत्त्वाथ हेमकोटीनां कोटिं तद्वचसा नृपः । ब्राह्मणेभ्यः पुनः क्षोणीं जग्राह मुनिनार्पिताम् ॥ १४.१८५ ॥ पूजयित्वा नरेन्द्रेण मानार्हेष्वथ राजसु । विसृष्टेष्वभवत्कोऽपि ब्रह्मसङ्घमहोत्सवः ॥ १४.१८६ ॥ बभूवुस्तत्र वाहिन्यो मधुनः क्षीरसर्पिषाम् । बभुश्च कुलशैलाभा भक्ष्या मोदकराशयः ॥ १४.१८७ ॥ द्विजेभ्यो दीयमानेषु हेमरत्नेषु भूभुजा । शक्रायुधैरिव व्याप्ता दिशो दश चकाशिरे ॥ १४.१८८ ॥ धृतराष्ट्रः सविदुरः सञ्जयः सुबलात्मजाः । तस्थुर्दैवतवत्तत्र पूज्यमाना महीभुजा ॥ १४.१८९ ॥ ***** यज्ञः ॥ ६ ॥ ***** अत्रान्तरे हेमचित्रपार्श्वो बिलमुखोद्गतः । नकुलो लघुसंचारो यज्ञभूमिमुपाययौ ॥ १४.१९० ॥ स मनुष्यगिरा प्राह जनयञ्जनकौतुकम् । अहो नु सक्तृप्रस्थेन न तुल्योऽयं महामखः ॥ १४.१९१ ॥ नूनं दानकणः शुद्धः कृशोऽपि प्रथते नृणाम् । नूनं बहुद्रविणता मिथ्यैवोत्सवडम्बरः ॥ १४.१९२ ॥ इति ब्रुवाणः पृष्टोऽसौ विप्रैर्विस्मयनिर्भरैः । उवाच स्रक्तुप्रस्थस्य माहात्म्यं श्रूयतां द्विजाः ॥ १४.१९३ ॥ शिलोच्छवृत्तिरभवत्कुरुक्षेत्रे पुरा द्विजः । विशुद्धसत्त्वद्रविणः कृशो बहुकुटुम्बकः ॥ १४.१९४ ॥ घोरे कदाचिद्दुर्भिक्षे क्षीणवृत्तिश्चिरेण सः । कृच्छ्रात्क्षेत्रशतं भ्रान्त्वा सक्तुप्रस्थमवाप्तवान् ॥ १४.१९५ ॥ बैश्वदेवेन विधिना स कृत्वावश्यकं गृहे । कलत्रसहितो भोक्तुं प्रस्थितोऽपश्यदर्थिनम् ॥ १४.१९६ ॥ क्षुत्परीतः क्षुधाक्रान्तं स तं दृष्ट्वातिथिं द्विजः । ददौ स्वमशनं तस्मै संतोषविषदाशयः ॥ १४.१९७ ॥ तद्भुक्त्वा नाभवत्तस्य क्षुन्नवृत्तिर्यदार्थिनः । तद्भार्या तत्सुतश्चास्मै तत्स्नुषा च ददौ तदा ॥ १४.१९८ ॥ सर्वेषां भोजनेनाथ तृप्तः सोऽतिथिरब्रवीत् । धर्मस्तुष्टोऽस्मि सत्त्वेन महती सिद्धिरस्तु वः ॥ १४.१९९ ॥ इत्युक्त्वान्तर्हिते तस्मिन्विमानैस्तरणिप्रभैः । सशरीरा दिवं प्रापुः सर्वे ते श्लाघ्यवृत्तयः ॥ १४.२०० ॥ अथाहं सक्तुगन्धेन समाहूतो बिलाश्रयः । तामुच्छिष्टभुवं प्राप्तो भुक्तवान्यत्र सोऽतिथिः ॥ १४.२०१ ॥ तत्पात्रसलिलस्पृष्टमेकं पार्श्वमिदं मम । लुठितं हेमरुचिरं जातं पुण्यैरिवाप्लुतम् ॥ १४.२०२ ॥ द्वितीयपार्श्वचिन्ता मे कथं हैमं भवेदिति । बभूव सुचिरं तस्मात्प्राप्तोऽहं वसुधाधिपम् ॥ १४.२०३ ॥ द्विजलक्षसहस्राणामिह भोजनभूमिषु । भ्रान्तस्यापि न संजातः कोऽपि कान्तो लवस्तनौ ॥ १४.२०४ ॥ तस्मान्न सक्तुप्रस्थस्य समतामर्हति क्रतुः । इत्युक्त्वा नकुलः प्रायाच्चित्रकान्तिरदर्शनम् ॥ १४.२०५ ॥ एवं यज्ञसहस्रेभ्यः श्रेयसी भावशुद्धता । मनसः किल वैमल्यं परं ब्रह्म प्रचक्षते ॥ १४.२०६ ॥ अगस्त्यस्य पुरा सत्रे विप्रा द्वादशवार्षिके । शशंसुर्भाविनीं घोरामनावृष्टिं परस्परम् ॥ १४.२०७ ॥ ततोऽगस्त्यः परित्यज्य द्रव्ययज्ञं महामतिः । चकार स्तब्धमनसा ध्यानयज्ञं तपोनिधिः ॥ १४.२०८ ॥ स एव वसुसंपन्नः सर्ववित्कृतसंनिधिः । क्रतुर्बभूव येनेन्द्रो ववर्षानन्दनिर्भरः ॥ १४.२०९ ॥ श्रेयान्सत्त्वविशुद्धस्य पाण्डवस्याभवत्क्रतुः । किं तु स्वकार्यान्नकुलस्तत्र चक्रे विमाननाम् ॥ १४.२१० ॥ जिज्ञासुर्जमदग्निं प्राक्स्वयं क्रोधः श्वविग्रहः । पस्पर्श जिह्वया श्राद्धे धृतं हि पिठिरे पयः ॥ १४.२११ ॥ क्रोधोऽयमिति विज्ञाय मुनिस्तं ज्ञानलोचनः । न शशाप ततो भीतः क्रोधः कम्पाकुलोऽभवत् ॥ १४.२१२ ॥ ततस्ते पितरः क्रुद्धा येषां श्राद्धे धृतं पयः । अशपन्सुचिरं येन क्रोधो नकुलतां ययौ ॥ १४.२१३ ॥ अवमानकथां कृत्वा स्वयं यौधिष्ठिरे क्रतौ । शापक्षयं प्राप्स्यसीति तैरेवास्य कृतोऽवधिः ॥ १४.२१४ ॥ ***** नकुलोपाख्यानम् ॥ ७ ॥ ***** इति सकलनरेन्द्रैर्वन्द्यमानस्य राज्ञो द्विजजनपरिपुष्टः सत्त्वपुष्पप्रकारः । शुभफलनिचयाद्यो यज्ञसंभारमूलश्चरिततरुरुदारः सत्यशाखो रराज ॥ १४.२१५ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्वमेधिकं पर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १५.१ ॥ एकच्छत्रां महीं राज्ञि प्रशासति युधिष्ठिरे । नाश्रूयतार्तिजः शब्दो न चादृश्यत याचकः ॥ १५.२ ॥ यशसा धर्मवीरस्य तस्य व्याप्ते जगत्त्रये । राघवादिकथाबन्धेष्वभून्मन्दाचरो जनः ॥ १५.३ ॥ धृतराष्ट्रः सविदुरो गान्धारी च पतिव्रता । सततं दैवतं तस्य बभूवुः प्रतिमां विना ॥ १५.४ ॥ राज(ज्ञः) षड्रसवैचित्र्यवेशवारविधायिनः । भोजने धृतराष्ट्रस्य स सूदान्स्वयमैक्षत ॥ १५.५ ॥ तच्छासनान्नाप्रियाणि कुरुवृद्धस्य पाण्डवाः । अश्लीलं ददतः सर्वे प्रतिवादं प्रचक्रिरे ॥ १५.६ ॥ राजार्हं भोजनं भुङ्क्ते सर्वमेवाम्बिकासुतः । इति विश्राव्य गूढं तु सोऽभवत्फलभोजनः ॥ १५.७ ॥ अहो व्रतवतस्तस्य जापिनः क्षितिशायिनः । जायासखस्य वैराग्यं बुबुधे न युधिष्ठिरः ॥ १५.८ ॥ एवं निवसतां तेषां मिथः प्रणयशालिनाम् । काले प्रवाहिनि ययुः समः पञ्चाधिका दश ॥ १५.९ ॥ कदाचिदथ संस्मृत्य भीमः कौरवदुर्नयान् । चकार तद्वधकथां बहुशब्दं च दुर्मदः ॥ १५.१० ॥ धृतराष्ट्रो जितक्रोधस्तदाकर्ण्य वधूसखः । विधायाश्रुतवत्सर्वमभूत्संन्यासलालसः ॥ १५.११ ॥ ततस्तस्यातिनिर्वेदाद्भावभ्रमपराङ्भुखम् । बभुव शमकामस्य वैराग्याभरणं मनः ॥ १५.१२ ॥ वियोगशतदग्धानामवमानविषाशिनाम् । सर्वत्यागः सुखायैव निर्वाणामृतनिर्झरः ॥ १५.१३ ॥ स युधिष्ठिरमभ्येत्य वनवाससमुत्सुकः । उवाच नियमक्षामो दमोपशममन्थनम् ॥ १५.१४ ॥ वर्णाश्रमगुरो राजन्ननुजानीहि पार्थ माम् । दशां वृद्धोचितां लब्धुं व्रजाम्येष तपोवनम् ॥ १५.१५ ॥ इयं भवसुखास्वादरतिस्तत्परचेतसाम् । नृणामजीर्णतृष्णेव सततं परिवर्धते ॥ १५.१६ ॥ स्पृश मां पुण्यगन्धेन वपुषा धर्मनन्दन । स्वस्ति ते पाहि पृथिवीं पुत्रवत्पश्य च प्रजाः ॥ १५.१७ ॥ कोशदुर्गबलादाने कुर्वीथा यत्नमुत्तमम् । गूढमन्त्रः प्रजापाल उन्मूला हि नृपश्रियः ॥ १५.१८ ॥ इत्युक्त्वा मूर्ध्न्युपाघ्राय निराहारः कृशो नृपम् । कम्पमानतनुर्वृद्धो बभूव गमनोत्सुकः ॥ १५.१९ ॥ तं साश्रुलोचनो राजा ययाचे रचिताञ्जलिः । मामुत्सृज्य कथं नाम गन्तुमर्हसि काननम् ॥ १५.२० ॥ त्वत्पादसेवासंतोषं त्युक्तुं नाहमिहोत्सहे । वीतरागस्य ते तात गृहेष्वेव तपोवनम् ॥ १५.२१ ॥ इति तेनार्थ्यमानोऽपि बुबुधे न यदा स तत् । तदा सत्यवतीसूनुर्मुनिः स्वयमुपाययौ ॥ १५.२२ ॥ स धर्मराजमभ्येत्य बभाषे ज्ञानलोचनः । त्यज्यतामेष भूपाल वृद्धो यातु तपोवनम् ॥ १५.२३ ॥ श्रुतस्य वयसो बुद्धेर्विवेकस्य कुलस्य च । सुपक्वमनसां काले वैराग्यं परमं फलम् ॥ १५.२४ ॥ जराशुभ्रेषु केशेषु प्रशान्ते विषयादरे । तपोवनात्परं मन्ये भूषणं न शरीरिणाम् ॥ १५.२५ ॥ इत्युक्त्वान्तर्हिते व्यासे विषण्णेन महीभुजा । कृच्छ्रादिव तथेत्युक्तो जहर्ष कुरुपुंगवः ॥ १५.२६ ॥ स कृत्वा भीष्ममुख्यानां गुरूणां श्राद्धमुत्तमम् । महार्हः विपुलं दानं ददौ ब्राह्मणसंमतम् ॥ १५.२७ ॥ ददतस्तस्य नो विघ्नं चक्रिरे पाण्डुनन्दनाः । भमस्तु कोपताम्राक्षो धनंजयमभाषत ॥ १५.२८ ॥ किल्बिषं यैः कृतं घोरं पुरास्मासु बहुच्छलम् । कौरवाणां कथं श्राद्धे तेषां वित्तव्ययं सहे ॥ १५.२९ ॥ यातु दुर्योधनः पापो नरकं सहितोऽनुजैः । वयं श्राद्धं करिष्यामः स्वयं शंतनुनन्दने ॥ १५.३० ॥ इति ब्रुवाणमसकृन्निवार्य पवनात्मजम् । नैतद्वाच्यं पुनरिति प्रोवाच श्वेतवाहनः ॥ १५.३१ ॥ अथ प्रतस्थे गान्धार्या सह राजाम्बिकासुतः । गावल्गनिसखः पौरानामन्त्र्य विदुरानुगः ॥ १५.३२ ॥ पुत्रैरुदश्रुनयनैः स्नुषाभिश्चार्थिता भृशम् । कुन्ती तपोवनरुचिं नात्यजद्देवरानुगा ॥ १५.३३ ॥ अथाग्रे सहितः कुन्त्या धृतराष्ट्रः सहानुजः । राजर्षिजुष्टं विपिनं विवेश विशदाशयः ॥ १५.३४ ॥ तत्र राजर्षिवर्येण शतयूपेन संगतः । जटावल्कलभृच्चक्रे सानुजः सुचिरं तपः ॥ १५.३५ ॥ तं तीव्रनियमक्षामं नारदाद्या महर्षयः । कृतकृत्यतया प्राप्तं द्रष्टव्या द्रष्टुमाययुः ॥ १५.३६ ॥ सर्वाभिर्भरतस्त्रीभिः सहितास्ते महारथाः । निधाय काननोपान्ते चतुरङ्गे महद्बलम् ॥ १५.३७ ॥ अपनीतसितच्छत्त्रचामराः पादचारिणः । तपोवनं प्रविविशुर्धृतराष्ट्रेण सेवितम् ॥ १५.३८ ॥ ते प्रणम्याम्बिकासूनुं जननीं संजयं तथा । विषण्णाः प्रययुर्मूर्च्छां स्नायुशेषान्विलोक्य तान् ॥ १५.३९ ॥ धृतराष्ट्रोऽपि राजानं संजयेन निवेदितम् । पप्रच्छ कुशलं कोशे पौरे जनपदे तथा ॥ १५.४० ॥ तपोवृद्धिं ततः पृष्ट्वा कुरुवृद्धं युधिष्ठिरः । विदुरः क्वेति पप्रच्छ स च पृष्टस्तमब्रवीत् ॥ १५.४१ ॥ वायुभक्षोऽस्थिशेषाङ्गः स्वेच्छाचारी निरम्बरः । विदुरोऽस्मिन्वने पुत्र दृश्यते न च दृश्यते ॥ १५.४२ ॥ इत्युक्ते धृतराष्ट्रेण समभ्यायाद्यदृच्छया । विदुरो धूलिदिग्धाङ्गो बिल्वमात्रमुखः कृशः ॥ १५.४३ ॥ आश्रमे स जनं दृष्ट्वा पलायनपरोऽभवत् । तमन्वधावदेकाकी साश्रुनेत्रो युधिष्ठिरः ॥ १५.४४ ॥ दृश्यः क्वचिददृश्यश्च विदुरस्तमनादरात् । अपश्यद्वीतरागाणां तृणे राज्ञि च तुल्यता ॥ १५.४५ ॥ स वृक्षमूलमाश्रित्य ज्ञानदेहो ज्वलन्निव । उक्तो युधिष्ठिरोऽस्मीति राज्ञा संभाषणार्थिना ॥ १५.४६ ॥ निर्निमेषेक्षणो मौनी तं वीक्ष्य क्षपिताशयः । नेत्रपाणेन्द्रियैः क्षिप्रं तमेव सहसाविशत् ॥ १५.४७ ॥ देहं निर्मोकवत्त्यक्त्वा प्रविष्टे विदुरे नृपः । विहाय राजसं भावं बभूव ज्ञाननिर्भरः ॥ १५.४८ ॥ दग्धुमभ्युद्यतं क्षत्तुरथ तत्र कलेवरम् । युधिष्ठिरं व्योमचरा ज्ञानसिद्धा न्यवारयन् ॥ १५.४९ ॥ ततः समेत्य तत्सर्वं धृतराष्ट्राय भूपतिः । निवेद्य तस्थौ निर्दुःखः सानुजो मातुरन्तिके ॥ १५.५० ॥ फलाहारः क्षमाशायी क्षपयित्वाथ शर्वरीम् । प्रातर्दत्वा यथाकामं द्विजेभ्यो रत्नकाञ्चनम् ॥ १५.५१ ॥ राजर्षिभिः सहासीनं प्रणम्य कुरुपुंगवम् । ददर्श तेजसां राशिं प्राप्तं सत्यवतीसुतम् ॥ १५.५२ ॥ व्यासोऽपि धर्मतनयं संभाव्य रचिताञ्जलिम् । यतिधर्मेण तां सिद्धिं श्लाघ्यां क्षत्तुरपूजयत् ॥ १५.५३ ॥ अर्थितः क्षत्रवृद्धेन गान्धार्या पृथया तया । परलोकगतान्सर्वान्भूपालान्सह कौरवैः ॥ १५.५४ ॥ अदर्शयत्कुरुस्त्रीणां व्यासः स्वर्गनदीजले । साध्व्योऽपि ताननुययुर्विमानैस्त्यक्तविग्रहाः ॥ १५.५५ ॥ अथ धर्मात्मजो राजा तत्र सप्तर्षिसेविते । मासं स्थित्वा पुरं प्रायात्कुरुवृद्धेन चोदितः ॥ १५.५६ ॥ रथाश्वकुञ्जरानीकैः स गत्वा निःश्वसन्मुहुः । अकाम इव कृच्छ्रेण राजधानीं समाविशत् ॥ १५.५७ ॥ अथ धर्मेण वसुधां धर्मराजस्य शासतः । याति काले सुरमुनिर्नारदः समुपाययौ ॥ १५.५८ ॥ धृतराष्ट्रकथां पृष्टः पूजितः स महीभुजा । उवाच राजन्यातोऽसौ राजर्षिः परमां गतिम् ॥ १५.५९ ॥ संवत्सरं वायुभक्षो वर्षं च त्यक्तभोजनः । कन्दुकाकारवदनो दुर्लक्ष्यः सोऽभवत्कृशः ॥ १५.६० ॥ ततः स वह्नींस्तत्याज मुमुक्षुर्निष्क्रियो मुनिः । कानने तेऽप्यवर्तन्त जरत्तरुनिरन्तरे ॥ १५.६१ ॥ तत्र प्रियासखो राजा कुन्त्या सह महामतिः । वनं प्रज्वलितं दृष्ट्वा समाधि विदधे परम् ॥ १५.६२ ॥ अव्याप्ता व्यापकाः स्वच्छाः स्वयं गलितवृत्तयः । स्फुचब्रह्माण्डविवरास्ते धाम परमं ययुः ॥ १५.६३ ॥ एवं शमाङ्कुरस्तेषां सर्वसंन्यासपल्लवः । स्वान्तप्रकाशकुसुमः फलितो ज्ञानपादपः ॥ १५.६४ ॥ ततो दावाग्निना तेन दग्धास्ते बन्धुना यथा । संजयस्तु व्रतक्षामो यातस्तुहिनभूधरम् ॥ १५.६५ ॥ श्रुत्वैतत्पाण्डुतनयो व्याप्तः शोककृषाणु(शानु)ना । शुशोच सानुजः कुन्तीं ससुतं च कुरूद्वहम् ॥ १५.६६ ॥ ततः प्रयाते देवर्षौ राजा कृत्वा जलक्रियाम् । तानेवोद्दिश्य विपुलं ददौ द्रविणमक्षयम् ॥ १५.६७ ॥ सोऽथ धैर्यं समालम्ब्य शोकमुत्सार्य देहजम् । संसारासारतां ध्यायन्विवेकशरणोऽभवत् ॥ १५.६८ ॥ भावाः स्वभावविशरारव एव तेषु सक्तं मनो न विरहे सहतेऽनुतापम् । तत्सर्वथा प्रियवियोगविषाहतानां शान्त्यै सुधा तनुभृतां विपुलो विवेकः ॥ १५.६९ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्रमवासिकं पर्व ॥मौसलं पर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १६.१ ॥ महीं महीभृतां धुर्ये धर्मराजे प्रशासति । षड्विंशेऽब्दे महाभागा द्वारकां मुनयो ययुः ॥ १६.२ ॥ तान्दृष्ट्वा कौशिकमुखान्प्रहर्षन्मदविप्लुताः । साम्बं कृत्वा वधूवेशं पप्रच्छुर्वृष्णिपुंगवाः ॥ १६.३ ॥ अपि पुत्रः सुता वास्या भविष्यति मुनीश्वराः । तच्छ्रुत्वा तेऽवदन्नस्याः कुलमृत्युर्भविष्यति ॥ १६.४ ॥ मुसलं ब्रह्मदण्डाख्यमित्युक्त्वादर्शनं ययुः । लौहं साम्बस्ततोऽसूत मुसलं वज्रसंहतम् ॥ १६.५ ॥ तदाह्वको भयात्पिष्ट्वा तूर्णं तत्याज सागरे । सर्वज्ञो ज्ञातवृत्तान्तो वृष्णिक्षयमुपस्थितम् ॥ १६.६ ॥ विज्ञाय कैटभारातिस्तीर्थयात्रारसाद्ययौ । चण्डांशुमण्डलोच्चण्डं ततश्चक्रं सुरद्विषः ॥ १६.७ ॥ रथो ध्वजश्च सौवर्णः सहसान्तरधीयत । अथ मार्जारविच्छाये कबन्धावृतमण्डले ॥ १६.८ ॥ सूर्ये विघट्टिताशेषदिक्तटे वाति मारुते । मुण्डो विटङ्कवदनो यादवानां गृहे गृहे ॥ १६.९ ॥ संदर्श्य वदनं प्रायाद्वाचान्विष्टोऽप्यदृश्यत । चीत्कारपुरुषः शब्दः शारिकानां गृहेष्वभूत् ॥ १६.१० ॥ गृध्रगोमायुनादेन राजमार्गौऽप्यपूर्यत । विपरीता प्रसूतिश्च पशूनामभवत्तदा ॥ १६.११ ॥ कोशेषु कनकाबन्धे रत्नानि स्वयमस्फुटन् । तेषु घोरनिमित्तेषु जातेष्वप्यविशङ्किताः ॥ १६.१२ ॥ बभूवुर्वृष्णयो भान्ति न हि नाशेषु बुद्धयः । प्रभासमथ संप्राप्ते कृष्णे यादववृष्णयः ॥ १६.१३ ॥ तमेव देशमभ्येत्य चक्रिरे विपुलोत्सवम् । उद्यानेषु विचित्रेषु विजह्नुस्तत्र ते सुखम् ॥ १६.१४ ॥ गीतनृत्यरसासक्ताः कलिताः कालचक्षुषा । आपानकेलिसंसक्ते ततो वृष्णिकुलेऽभवत् ॥ १६.१५ ॥ विवादे युद्धसंबद्धः शैनेयकृतवर्मणोः । हार्दिक्यं सात्याकिः प्राह सुप्तहा सौप्तिको भवान् ॥ १६.१६ ॥ स तमूचे त्वया प्रायगतो भूरिश्रवा हतः । एवं विवादात्संग्रामस्तेषामासीत्सुदारुणः ॥ १६.१७ ॥ प्राक्तस्माद्वज्रमुसलात्प्रजातैर्वल्लरीचयैः । तृणमप्यभवत्तत्र ब्रह्मदण्डमदोत्कटम् ॥ १६.१८ ॥ क्षयाय मुसलीभूतं सहसान्धकवृष्णिषु । या भूदापानभूस्तेषां ललनानयनोत्सवः ॥ १६.१९ ॥ सैव मृत्योरभूद्धोरसंहाराहारमण्डपः । साम्बे गदे चारुदोष्णि प्रद्युम्ने कृतवर्मणि ॥ १६.२० ॥ अनिरुद्धे च शैनेये निहते पश्यतो हरेः । वृत्ते वृष्णिक्षये घोरे स्त्रीशेषा यादवे कुले ॥ १६.२१ ॥ द्वारका प्ररुरोदेव च्छिन्नहाराश्रुनिर्झरैः । ततः शौरिर्हलधरं द्रष्टुं दुःखाकुलो व्रजन् ॥ १६.२२ ॥ दारुकं तत्कथयितुं प्राहिणोत्सव्यसाचिने । योषितां दस्तुरक्षायै बभ्रुमादाय केशवः ॥ १६.२३ ॥ गत्वा जनकमामन्त्र्य रौहिणेयमुपाययौ । अथापश्यन्मुखात्तस्य निःसृतं मधुसूदनः ॥ १६.२४ ॥ सहस्रशीर्षं भुजगं श्वेतं श्वेताचलोपमम् । वासुकिप्रमुखैर्नागैरथ प्रत्युद्यतैः सह ॥ १६.२५ ॥ दृष्ट्वार्णवं प्रविष्टं तं वरुणेनार्चितं पुनः । गतिज्ञः सर्वभूतानां न शुशोच जनार्दनः ॥ १६.२६ ॥ भवे ह्यभावसद्भावे भावानां स्थिरता कुतः । अनन्तधाम्नि मिलिते बलभद्रे सकानने ॥ १६.२७ ॥ प्रविश्य योगी सुष्वाप निबद्धप्राणधारणः । तं स्वज्योतिषि संसक्तं लुब्धको मृगशङ्कया ॥ १६.२८ ॥ जघान निशिताग्रेण शरेण चरणोदरे । कृष्णशारधिया कृष्णो लुब्धकेनेषुणा हतः ॥ १६.२९ ॥ नारायणाख्यमविशत्परं धाम सनातनम् । सुरसिद्धर्षिगन्धर्वैः पूज्यमाने सह श्रिया ॥ १६.३० ॥ विष्णुं प्रविष्टे गोविन्दे बभूव क्षुभितं जगत् । अत्रान्तरे दारुकेन कथिते यादवक्षये ॥ १६.३१ ॥ शोकं त्रासं च दैन्यं च भेजिरे पाण्डवाः परम् । ततो युधिष्ठिरगिरा द्वारकां श्वेतवाहनः ॥ १६.३२ ॥ दारुकेनैव सहितः प्रययौ शोकमूर्च्छितः । स प्राप यादवपुरीमपद्मामिव पद्मिनीम् ॥ १६.३३ ॥ वृष्णिसिंहैर्विरहिता गुहां हैमवतीमिव । कष्टैररिष्टनिचयैः स्पृष्टां दुःखाद्विलोक्य ताम् ॥ १६.३४ ॥ द्रष्टुं विवेश शोकार्तं जनकं कंसविद्विषः । तारप्रलापमुखरैर्वृतं वृष्णिवधूजनैः ॥ १६.३५ ॥ षोडशस्त्रीसहस्राणि कलत्रं कमलापतेः । सौभद्रजनको दृष्ट्वा मुमोह भयविह्वलम् ॥ १६.३६ ॥ शयानं भुवि पार्थोऽपि वसुदेवं प्रलापिनम् । विलोक्य शोकविवशो वज्रभिन्न इवापतत् ॥ १६.३७ ॥ क्व रामः क्व च गोविन्दः क्व प्रद्युम्नः क्व सात्यकिः । अहो विधेर्दुरन्तेयं शक्तिरित्यर्जुनोऽवदत् ॥ १६.३८ ॥ मणिकङ्कणझाङ्कारिनृत्तगीतघनध्वनिः । अविश्रान्तमभूद्यत्र श्रवणानन्दनिर्झरैः ॥ १६.३९ ॥ तत्रैव वृष्णिनारीणां शृण्वन्नारोदनध्वनिम् । निशां निनाय बीभत्सुर्निरपायमयीं श्रियम् ॥ १६.४० ॥ ततः प्रातः प्रियसुतो वसुदेवः प्रियां तनुम् । तत्याज देवकीमुख्यैरनुयातो वधूजनैः ॥ १६.४१ ॥ ततः सात्त्वतमुख्यानां सर्वेषां शोकविह्वलः । पार्थः शरीरं संस्कृत्य चकार सलिलक्रियाम् ॥ १६.४२ ॥ वज्राभिधानं कृष्णस्य पौत्रं कुन्तीसुतस्ततः । आदाय वृष्णिकान्ताश्च प्रतस्थे दारुकानुगः ॥ १६.४३ ॥ अथ द्वारवतीं स्फारतरङ्गभुजमण्डलैः । शङ्खाट्टहासविकटो जहार मकराकरः ॥ १६.४४ ॥ हते वृष्णिपुरे क्षिप्रं रत्नलोभादिवाब्धिना । पुरुषानुगतं सर्वमित्यूचे दुःखितो जनः ॥ १६.४५ ॥ कलत्रं वृष्णिसिंहानामादाय श्वेतवाहनः । इन्द्रप्रस्थं व्रजन्प्राप दुर्गमां विकटाटवीम् ॥ १६.४६ ॥ दस्यवस्तत्र गोपाला बलिनः पशुजीविनः । अदृष्टपूर्वाः स्वर्योषित्सुभगाः सात्त्वताङ्गनाः ॥ १६.४७ ॥ तडित्तरलरत्नांशुपुञ्जरिताम्बराः । विलोक्य लोभवशगा हर्तुमभ्युद्ययुर्बलात् ॥ १६.४८ ॥ गोपानापतितान्दृष्टा तानुग्रलगुडायुधान् । गाण्डीवधन्वा गाण्डीपमधिज्यमकरोत्क्रुधा ॥ १६.४९ ॥ कालशक्तिहतस्यापि तस्यापि क्षपितद्विषः । न शक्तिरभवत्काचित्क्षीणेषोर्ज्याविकर्षणे ॥ १६.५० ॥ चापयष्टिरनायत्ता तस्याभूदतिदुःखगा । वृद्धस्येव दरिद्रस्य तरुणी रूपिणी वधूः ॥ १६.५१ ॥ तस्य कोपाग्नितप्तस्य वृथा भ्रूभङ्गकारिणः । भृत्या इवाविनीतस्य बभूवुरवशाः शराः ॥ १६.५२ ॥ ते दिव्यास्त्रगणाः क्वापि जग्मुरुत्सृज्य तं मृधे । गुणसङ्गामनादृत्य धूर्ता मित्रमिवाधनम् ॥ १६.५३ ॥ स निःशश्वास विपुलैर्मार्गणैः परिवर्जितः । क्षीणकोश इव त्यागी वैलक्ष्यविनताननः ॥ १६.५४ ॥ ततो निष्प्रतिभे तत्र पार्थे सर्वायुधक्षयात् । वृष्णिपौराङ्गना जह्रुर्निर्विवेका वनेचराः ॥ १६.५५ ॥ न तु प्रधाननारीषु तेषामासीत्प्रगल्भता । अनर्हस्य महार्हेषु नीचस्योजस्विता कथम् ॥ १६.५६ ॥ तैः प्रसह्य हृते स्त्रैणे भग्नमानो धनंजयः । प्रतस्थे निजदोर्दण्डे सासूयाः पातयन्दृशः ॥ १६.५७ ॥ अहो बलवती देवी संसारेऽस्मिन्ननित्यता । अहो निःसारपर्यन्ता भावानां प्रभविष्णुता ॥ १६.५८ ॥ अहो सर्वकषः कालश्चित्रपाकमहो जगत् । विजिते विजयो गोपैर्दुःखादित्यवदज्जनः ॥ १६.५९ ॥ धिगनित्यविलासस्य विभ्रमभ्रान्तिकारिणः । धातुरद्भुतनिर्माणविनोदविशरारुताम् ॥ १६.६० ॥ आखण्डलप्रभृतयः खाण्डवे येन खण्डिताः । कैराते त्रिपुरारातिः समरे येन तोषितः ॥ १६.६१ ॥ जित्वा तमपि गोपाला वराकाः सुहृदं हरेः । जह्रुर्विष्णुकलत्राणि धिक्कालस्य दुरन्तताम् ॥ १६.६२ ॥ रेवतीं रुक्मिणीं सत्यभामां जाम्बवतीं तथा । वज्रं पौत्रं च कंसारेरन्याश्च यदुयोषितः ॥ १६.६३ ॥ आदाय फल्गुणः शोचन्निन्द्रप्रस्थं समाविशत् । सबाष्पं पौरसंघातैरभितः परिवारितः ॥ १६.६४ ॥ राज्ये निधाय तत्रैव वज्रं याते धनंजये । सत्यभामानुगा देव्यः पावकं विविशुः शुचा ॥ १६.६५ ॥ व्रजन्वृष्णिवियोगार्तः किरीटि हस्तिनापुरम् । परावरज्ञं भावानां वने व्यासं व्यलोकयत् ॥ १६.६६ ॥ दुःखान्न्यवेदयत्तस्मै घोरं वृष्णिकुलक्षयम् । आत्मनश्चात्तचापस्य गोपैः पथि पराभवम् ॥ १६.६७ ॥ तमब्रवीज्ज्ञाननिधिर्मुनिराश्वास्य मूर्च्छितम् । पुत्र कालविलासानां सर्वमेतद्विजृम्भितम् ॥ १६.६८ ॥ मतिर्विभूतयो भोगाः प्रभावाः शक्तयो गुणाः । सर्वथा कालकलया नीयते स्मृतिशेषताम् ॥ १६.६९ ॥ ध्रुवं सर्वपरित्यागे न कुर्युर्मुनयो मतिम् । अवसानैकविरसा यदि न स्याद्भवस्थितिः ॥ १६.७० ॥ इत्युक्तो मुनिना पार्थः प्रययौ हस्तिनापुरम् । प्रभावं वृष्णिसिंहस्य कलयन्भृशविह्वलः ॥ १६.७१ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां मौसलं पर्व ॥महाप्रस्थानिकं पर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १७.१ ॥ अथ वृष्णिक्षयं श्रुत्वा धर्मसूनुर्धनंजयात् । नमः कालाय बलिने निःश्वसन्नित्यभाषत ॥ १७.२ ॥ सर्वत्यागकृतो योगो विवेश भ्रातृभिः सह । राज्यं दौर्योधनं दत्त्वा गुणाहार्य युयुत्सवे ॥ १७.३ ॥ निजे परिक्षितं राज्ये स्थापयित्वाभिमन्युजम् । तत्पालने समादिश्य सुभद्रं सत्यशासनः ॥ १७.४ ॥ प्रकृतिभ्यो विनिक्षिप्य तं द्विजेभ्यश्च धर्मवित् । श्राद्धं विधाय बन्धुभ्यः पुण्यामिष्टिं च नैष्ठिकीम् ॥ १७.५ ॥ अग्नीनुत्सृज्य सलिले पौरानाश्वास्य दुःखितान् । देवीमामन्त्र्य वसुधां सानुजो द्रौपदीसखः । प्रतस्थे सर्वसंन्यासी योगयुक्तो युधिष्ठिरः ॥ १७.६ ॥ ततः समेत्य भगवान्स्वयमेव हुताशनः । पार्थाज्जग्राह गाण्डीवं तौ चाक्षय्यौ महेषुधी ॥ १७.७ ॥ श्वा ताननुययावेको वार्यमाणोऽपि यत्नतः । अथ ते शनकैः प्रापुर्दिशं दक्षिणपश्चिमाम् ॥ १७.८ ॥ दृष्ट्वा तत्र समुद्रेण भृतां द्वारवतीं जलैः । आशामुदीचीं प्रययुर्भुवः कृत्वा प्रदक्षिणम् ॥ १७.९ ॥ हिमाचलमतिक्रम्य प्राप्तास्ते वालुकार्णवम् । ददृशुर्मेरुमुत्तुङ्गशृङ्गालिङ्गितनन्दनम् ॥ १७.१० ॥ निरगारे निरालम्बे तस्मिन्नध्वनि दुस्तरे । शिरीषपेलवतनुः पपात द्रुपदात्मजा ॥ १७.११ ॥ तां यातजीवितां दृष्ट्वा भीमः प्राह युधिष्ठिरम् । राजन्पाञ्चालराजस्य सुतेयं पतिता भुवि ॥ १७.१२ ॥ चिन्तयन्नपि पश्यामि नास्याः किमपि किल्बिषम् । कस्मादेषा तपोयेगं त्यक्त्वा पञ्चत्वमागता ॥ १७.१३ ॥ धर्मसूनुर्निशम्यैतदनावृत्तमुखोऽवदत् । बभुव पक्षपातोऽस्याः सर्वदाभ्यधिकोर्ऽजुने ॥ १७.१४ ॥ इत्युक्ते भूमिपालेन सहदेवोऽपतद्भुवि । तस्मिन्निपतिते पृष्टो भीमेनोचे नृपः पुनः ॥ १७.१५ ॥ एष प्रज्ञाभिमानेन जडं जगदमन्यत । इति धर्मसुतेनोक्ते पपात नकुलः क्षितौ ॥ १७.१६ ॥ राजा पृष्टोऽथ भीमेन व्रजन्नेवाब्रवीत्पुनः । रूपमानी स्मरेणापि स्पर्धामेष न च क्षमी ॥ १७.१७ ॥ इत्युक्ते व्रजता राज्ञा निपपात धनंजयः । पुनश्च पृष्टो भीमेन जगाद जगतीपतिः ॥ १७.१८ ॥ शूरमानी चचारैष शिथिलं समराङ्गने । इति ब्रुवाणो भूपालो जगामैवाविलुप्तधीः ॥ १७.१९ ॥ भीमस्ततो निपतितः पतितोऽस्मीत्युवाच तम् । सोऽब्रवीद्बलदर्पोऽभूद्भीम बह्वशनस्य ते ॥ १७.२० ॥ ततोऽभूदेक एवाथ व्रजन्ननुगतः शुना । ददर्श साक्षादायातं रथेनेन्द्रं युधिष्ठिरः ॥ १७.२१ ॥ राजन्मत्पुरमेहीति शक्रेणोक्तो जगाद सः । शुना विरहितः स्वर्गं सशरीरो न कामये ॥ १७.२२ ॥ तमब्रवीत्सुरपतिः शुनां स्वर्गे कुतो गतिः । धिष्ण्यमारोहतु श्वेति त्वदन्यः कोऽनुभाषते ॥ १७.२३ ॥ ततस्तमूचे नृपतिर्भक्तत्यागं कथं सहे । भक्तविद्वेषिणः स्वर्गे नृशंसस्य कुतो गतिः ॥ १७.२४ ॥ यद्यस्ति सुकुतं किंचिन्मम तेन सुरेश्वर । यातु स्वर्गं सदेहः स्वा नैनं त्यक्तुं समुत्सहे ॥ १७.२५ ॥ स्त्रीवधेनैव सदृशं ब्रह्मस्वहरणेन च । सर्वपापात्मकं सन्तो भक्तत्यागं प्रचक्षते ॥ १७.२६ ॥ इत्युक्ते धर्मराजेन धर्मस्त्यक्त्वा श्वविग्रहम् । तमूचे पुत्र तुष्टोऽस्मि सद्वृत्तेन तवामुना ॥ १७.२७ ॥ दृष्टोऽसि पाथसो हेतोः पुरा द्वैतवने मया । स्वस्ति ते व्रज भूपाल सशरीरः सुरालयम् ॥ १७.२८ ॥ इति पित्रा समादिष्टो विमानं विपुलप्रभम् । आरुह्य पुण्यसोपानं विवेश सुरमन्दिरम् ॥ १७.२९ ॥ पूज्यमानः सुरैः सार्धं मुनिभिर्नारदादिभिः । राजर्षितारकामध्ये स रराजांशुमानिव ॥ १७.३० ॥ ततः स शक्रमवद्भ्रातरो यत्र मे स्थिताः । श्यामा च यत्र दयिता तत्र वासो ममेप्सितः ॥ १७.३१ ॥ तमब्रवीत्सहस्राक्षो भावं मा मानुषं गमः । राजर्षिभिरनासाद्यां प्राप्तोऽसि गतिमुत्तमाम् ॥ १७.३२ ॥ इत्युक्तोऽप्यसकृद्यत्नाद्वज्रिणा धर्मनन्दनः । भ्रातॄनवाप्तुमिच्छामीत्यभाषत पुनः पुनः ॥ १७.३३ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां महाप्रस्थानिकं पर्व ॥स्वर्गपर्व् । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १८.१ ॥ ततः स्वर्गश्रिया जुष्टं भ्राजिष्णुमुकुटाङ्गदम् । ददर्श शक्रसंकाशं कुरुराजं युधिष्ठिरः ॥ १८.२ ॥ तं वीक्ष्य सानुजं तत्र जातमन्युः शतक्रतुम् । उवाच स्वस्ति देवेभ्यः स्वर्गायास्त्वयमञ्जलिः ॥ १८.३ ॥ यत्र दुर्योधनः पापः पृथिवीक्षयकारणम् । सुमेरुकूटविकटे विभाति परमासने ॥ १८.४ ॥ न तत्र मम वासोऽस्ति व्रजाम्येष नमोऽस्तु ते । यत्र मे भ्रातरः शूरास्तत्र वासो ममाधुना ॥ १८.५ ॥ इति राज्ञो ब्रुवाणस्य देवदूतं सुरास्ततः । भ्रातॄन्प्रति प्रयाहीति प्राहुर्वायुमनोजवम् ॥ १८.६ ॥ स देवदूतादिष्टेन व्रजन्सपदि वर्त्मना । ददर्श पुरुषान्घोरान्नरकान्तरवर्तिनः ॥ १८.७ ॥ केशशोणितमांसासृग्वसासंघातपिच्छिले । प्रक्लिन्नानेककुणपव्याकीर्णकृमिसंकुले ॥ १८.८ ॥ काककङ्कबकोलूकवदनैरभितो वृते । शवदुर्गन्धनीरन्ध्रसंघट्टशतसंकुले ॥ १८.९ ॥ करपत्त्रशिलापाकसंतप्तसिकतातटे । लोहितैलवसाकुम्भकूटशल्मलिदारुणे ॥ १८.१० ॥ क्षुरकण्टककीलोग्रज्वालास्तम्भविभीषणे । तप्तवैतरणीविस्रपूयपूरितसैकते ॥ १८.११ ॥ असिपत्रवनोत्कृत्तनरनारीकृतस्वने । घोरान्धकारगहने तत्र शुश्राव धर्मजः ॥ १८.१२ ॥ पापिनां क्वाथ्यमानानामाक्रन्दं धृतिदारुणम् । क्षणमेकमितो राजन्मा निवर्तस्व शीतलैः ॥ १८.१३ ॥ त्वत्पुण्यवातैः स्पृष्टानामस्माकं बाधते तमः । वयं भीमप्रभृतयः पाण्डवा भ्रातरस्तव ॥ १८.१४ ॥ कृष्णा चेयं वरारोहा महिषी वल्लभा सती । श्रुत्वैतत्करुणं राजा वज्रेणेव विदारितः ॥ १८.१५ ॥ तत्रैव तस्थौ निर्द्वन्द्वो निन्दन्दुर्ललितं विधेः । सोऽवदद्बत देवानामविचारहतैव धीः ॥ १८.१६ ॥ यैरेत धर्मनिरताः क्लेशेऽस्मिन्समुपेक्षिताः । अयं मोहः प्रसादो वा विवेको नायमीदृशः ॥ १८.१७ ॥ विबुधानां न जानन्ति ये धर्मस्य व्यतिक्रमम् । भ्रमः स्वप्नोऽथ मायेयं किमेतदिति चिन्तयन् ॥ १८.१८ ॥ देवदूत न जानामि कस्येदं दुर्विचेष्टते । इहैवाहं स्थितो गच्छ न मे स्वर्गेण कारणम् ॥ १८.१९ ॥ पूज्यन्ते यत्र दुर्वृत्ता विशस्यन्ते नु साधवः । इत्युक्तो धर्मराजेन देवदूतः सुराधिपम् ॥ १८.२० ॥ गत्वा व्यजिज्ञपत्सर्वं स च तूष्णीं समाययौ । प्राप्ते सुराधिपे तत्र सह धर्मादिभिः सुरैः ॥ १८.२१ ॥ नादृश्यताशुभं किंचिद्ववौ पुण्यश्च मारुतः । ततोऽब्रवीत्सुरपतिर्विष्णं धर्मनन्दनम् ॥ १८.२२ ॥ असत्यमेतन्नायेयं मयैवेह प्रदर्शिता । एतदालोकनं राज्ञामवश्यं मिश्रकर्मणाम् ॥ १८.२३ ॥ असत्यलेशसंस्पर्शादेतद्द्रोणवधात्तव । एहि पश्य निजान्भ्रातॄन्दिव्यं स्वपदमाश्रितान् ॥ १८.२४ ॥ स्वर्गश्रियं च पाञ्चालीं पुत्रांश्चामरतां गतान् । इत्युक्ते देवराजेन वीतशोकी युधिष्ठिरः ॥ १८.२५ ॥ स्नात्वा धर्मगिरा स्वर्गगङ्गाम्भसि नभःप्रभे । उत्सृज्य मानुषं भावं पुण्यां सुरसभां ययौ ॥ १८.२६ ॥ अप्सरोनृत्तललितान्गायन्गन्धर्वकिंनरान् । तत्र स्वपदमारूढानपश्यदनुजान्निजान् ॥ १८.२७ ॥ मण्डले च रवेः कर्णं स्वयमिन्द्रेण दर्शितम् । अभिभन्युं च रुचिराकारनिर्जितमन्मथम् ॥ १८.२८ ॥ वर्चोभिधानं सोमस्य तं सुतं सोममण्डले । गन्धर्वराजं साक्षाच्च धृतराष्ट्रं जनेश्वरम् ॥ १८.२९ ॥ वसुं शान्तनवं भीष्मं गुरुं द्रोणं बृहस्पतिम् । नारायणं च विश्वेशं शङ्खचक्रगदाधरम् ॥ १८.३० ॥ यदंशा भुवि ये जातास्तांश्च दृष्ट्वा तदाश्रयान् । आससाद सदानन्दं वन्द्यं नन्दनवासिनाम् । धर्मसूनुर्निधिर्धाम्नां हरिश्चन्द्रोचितं पदम् ॥ १८.३१ ॥ अथ नहुषदिलीपधुन्धुमारसगरभगीरथरामकार्तवीर्यैः । नृपतिभिरभितोऽभिवन्द्यमानः सितचरितः स रराज राजचन्द्रः ॥ १८.३२ ॥ श्रुत्वेति भारतकथां वैशम्पायनकीर्तिताम् । संपन्नसर्पसत्रोऽभून्निर्वृत्तो जनमेजयः ॥ १८.३३ ॥ एतत्सूतेन कथितं नैमिषारण्यवासिनः । निशम्य शौनकमुखास्तस्थुरानन्दनिर्भराः ॥ १८.३४ ॥ इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्वर्गपर्व ॥हरिवंशः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १९.१ ॥ मुनिः पुनातु वो व्यासः सदा संनिहिता सुखे । त्रिमार्गगा मधुमती यस्य शुद्धा सरस्वती ॥ १९.२ ॥ शौनकेन पुनः पृष्टो नैमिषे लौमहर्षणिः । अभ्यधादद्भुतं भूमौ संभवं कैटभद्विषः ॥ १९.३ ॥ आकर्ण्य भारतकथां प्रहृष्टो जनमेजयः । अपृच्छद्वैष्णवं वंशं वैशम्पायनमादरात् ॥ १९.४ ॥ स पृष्टः पृषुवंशेन पार्थिवेन कथां हरेः । जगाद जगतां हेतुं प्रणम्य प्रयतः प्रभुम् ॥ १९.५ ॥ अप एवासृजत्पूर्वं भगवान्विष्णुरव्ययः । तासु वीर्यं नराख्यासु येन नारायणः स्मृतः ॥ १९.६ ॥ तदण्डमभवद्वैमं यस्मिञ्जातः प्रजापतिः । असृजन्मनुमुख्यांश्च कर्दमाद्यान्प्रजापतीन् ॥ १९.७ ॥ दक्षं च सर्वभूतानि यस्य दौहित्रसंततिः । पृथक्पृथक्च राज्यानि सोमादिनामकल्पयत् ॥ १९.८ ॥ कदाचिदत्रिवंशस्य सुतोऽङ्गस्य प्रजापतेः । मृत्युपुत्र्यां सुनीथायां जातः स्थितिविलोपकृत् ॥ १९.९ ॥ स्वर्वो नामाभवद्राजा किल्बिषात्कलुषाशयः । प्रजानां विधिवैमुख्यान्मूर्तिमानिव विप्लवः ॥ १९.१० ॥ अनुनीतोऽपि बहुशः स यदा नाभवद्वशी । तदा निगृह्यातिबलं मुनयस्तमपातयन् ॥ १९.११ ॥ ममन्थुरस्य ते सव्यमूरुं क्रोधानलाकुलाः । ततः समुदभूत्स्वर्वो नरः कृष्णो भयाकुलः ॥ १९.१२ ॥ निषीदेत्यत्रिणोक्तोऽसौ निषादजनकोऽभवत् । ततो ममन्थुर्मुनयः पाणिं वेनस्य दक्षिणम् ॥ १९.१३ ॥ ताम्राङ्गुलिदलात्पाणिकमलादुदभूत्ततः । पितामह इव श्रीमान्पृथुः पृथुललोचनः ॥ १९.१४ ॥ धनुराजगवं तस्य विबिभौ हेमवर्षिणः । निजज्वालावली धाम दीप्तस्येव विभावसोः ॥ १९.१५ ॥ तत्प्रसादाद्दिवं याते वेने वैन्योऽथ भूभुजाम् । आद्यो रत्नाकरैरेत्य रत्नौरभ्यर्चितः स्वयम् ॥ १९.१६ ॥ जले शैले च तस्याभूदभग्नप्रणया गतिः । तं तुष्टुवुर्नवोत्पन्नाः सूतमागधबन्दिनः ॥ १९.१७ ॥ प्रजानां वृत्तये भूमिस्तेनादिष्टा तरस्विना । भीता दुद्राव गौर्भूत्वा धन्वी तामाद्रवत्स च ॥ १९.१८ ॥ सा लोकान्ब्रह्मलोकान्तानशेषान्विद्रुता जवात् । तमेवात्तायुधं पश्चादपश्यद्वलितानना ॥ १९.१९ ॥ परित्राणमपश्यन्ती सा तमूचे कृताञ्जलिः । कोपं जहि महीपाल योषितं परिरक्ष माम् ॥ १९.२० ॥ विना धरित्रीं तिष्ठन्ति प्रजानाथ कथं प्रजाः । इति श्रितिवचः श्रुत्वा वीतकोपोऽब्रवीन्नृपः ॥ १९.२१ ॥ प्रजावृत्तिनिमित्तोऽयं समारम्भो मम त्वियि । बहूनां प्राणरक्षार्थमेकहिंसा प्रशस्यते ॥ १९.२२ ॥ विस्तार्य स्वयमात्मानं धारयिष्याम्यहं प्रजाः । न चेद्वितर लोकानां वृत्तिं पुत्री च मे भव ॥ १९.२३ ॥ इति क्षितिभुजादिष्टा जगाद जगती नता । अहं वृत्ति विधास्यामि प्रजानां त्वत्सुता सती ॥ १९.२४ ॥ देशान्समीकुरु विभो शिलाकूटविशङ्कटान् । सर्वस्यापि भवत्येतद्यथा क्षीरं स्त्रुंत माय ॥ १९.२५ ॥ निशम्यैतत्पृथुयशाः पृथुः पृथुशिलोच्चयान् । पृथक्चक्रे धनुष्कोट्या सुस्पष्टा येन भूरभूत् ॥ १९.२६ ॥ ततः सस्यानि पृथिवीं स्वनामाङ्कां दुदोह सः । मनुं स्वायंभुवं वत्सं कृत्वा करपुटोदरे ॥ १९.२७ ॥ श्रूयते मुनिभिर्दुग्धा तपो ब्रह्म च बूः पुरा । वत्सः सोमो गुरुर्देग्धा पात्रमासीच्च काञ्चनम् ॥ १९.२८ ॥ रूप्यपात्रे च पितृभिर्दुग्धेयं वसुधा सुधाम् । यमं वत्सं समादाय तथा दोग्धारमन्तकम् ॥ १९.२९ ॥ अलाबुपात्रे नागैश्च विषं दुग्धा बलप्रदम् । धृतराष्रं च दोग्धारं कृत्वा वत्सं च तक्षकम् ॥ १९.३० ॥ असुरैरायसे पात्रे मायां दुग्धा वसुंधरा । वत्सस्तदाभूत्प्रह्लादो दोग्धा च दनुजो मधुः ॥ १९.३१ ॥ यक्षैरपि पुरा दुग्धा वत्सं कृत्वा धनेश्वरम् । अन्तर्धानकरं क्षीरमामपात्रे भयंकरम् ॥ १९.३२ ॥ रुधिरं राक्षसैर्दुग्धा वत्सकेन सुमालिना । पद्मपात्रे शुभान्गन्धान्दुग्धा गन्धर्वकिंनरैः ॥ १९.३३ ॥ पर्वतैर्मेरुमादाय दोग्धारं शैलभाजने । रत्नौषधिगणान्दुग्धा वत्सं कृत्वा हिमालयम् ॥ १९.३४ ॥ वृक्षैः पालाशपात्रे च दुग्धा पुष्पं फलं ततः । दोग्धृत्वमगमत्सालस्तदा प्लक्षश्च वत्सताम् ॥ १९.३५ ॥ सर्वदा सर्वदा भूमिरित्येवं शासनात्पृथोः । आदिराजस्य जयिनः कर्म यस्यैतदद्भुतम् ॥ १९.३६ ॥ ***** पृथिवीदोहः ॥ १ ॥ ***** श्रुत्वेति वैन्यचरितं विस्मितो जनमेजयः । मुनिं मन्वन्तरकथामपृच्छत्सोऽप्यभाषत ॥ १९.३७ ॥ स्वायंभुवो मनुः पूर्वमभूत्सप्तर्षयस्तदा । मरीच्यत्रिपुलस्त्याद्या ........ ॥ १९.३८ ॥ ........ ........ । ........ देवाश्च तुष्टिताभिधाः ॥ १९.३९ ॥ औत्तमाख्यस्तृतीयोऽभून्मनुः सप्तर्षयस्तदा । वसिष्ठपुत्रास्तस्यासन्नृभवश्च दिवौकसः ॥ १९.४० ॥ तामसोऽभून्मनुस्तुर्यो यस्य सप्तर्षयोऽन्तरे । बभूवुः पृथुगार्ग्याद्याः सभ्याश्च त्रिदिवौकसः ॥ १९.४१ ॥ रैवतः पञ्चमोऽप्यासीन्मनुः सप्तर्षयस्तदा । वेदबाहुमुखाश्चासन्नभूतरजसः सुराः ॥ १९.४२ ॥ चाक्षुषोऽथ मनुः षष्ठो भृगुमुख्या यदन्तरे । अभवन्सप्त मुनयो लेखसंज्ञास्तथामराः ॥ १९.४३ ॥ एतेषु बहुपुत्रेषु षट्सु यातेषु सांप्रतम् । वर्तते सप्तमः श्रीमानद्य वैवस्वतो मनुः ॥ १९.४४ ॥ कश्यपोऽत्रिर्वसिष्ठश्च भारद्वाजोऽथ गौतमः । कौशिको जमदग्निश्च सप्तैतेऽद्य महर्षयः ॥ १९.४५ ॥ साश्विरुद्राश्च मरुतो वस्वादित्याश्च देवताः । इक्ष्वाकुप्रमुखाश्चास्य मनोः पुत्रा महीभुजः ॥ १९.४६ ॥ सावर्णोऽथ मनुर्भावी तस्य सप्तर्षयोऽन्तरे । रामव्यासकृपात्रेयद्रौणिगालवकाश्यपाः ॥ १९.४७ ॥ चत्वारो मेरुसावर्णा भाविनो मनवः परे । तेषां नव नवाश्चान्ये ते ते सप्तर्षयः क्रमात् ॥ १९.४८ ॥ रोच्यो नाम मनुः षष्ठो भौत्याख्यः सप्तमो मनुः । चतुर्दशैते मनवो येभ्यो मन्वन्तराः क्रमात् ॥ १९.४९ ॥ चतुर्युगानां पूर्णानां साग्राणामेकसप्ततिः । मन्वन्तराणां प्रत्येकमेष संख्याकृतोऽवधिः ॥ १९.५० ॥ चतुर्दशसु यातेषु तेषु मन्वन्तरेष्वथ । कल्पक्षये जगद्विष्णोरन्तः सर्वं प्रलीयते ॥ १९.५१ ॥ पुनश्च भवतीत्येवं चक्रवत्परिवर्तते । कल्पसंक्षयलक्षाणामनादिनिधना गतिः ॥ १९.५२ ॥ सांप्रतस्य मनोस्तावदस्मिन्वैवस्वतेऽन्तरे । हरिवंशप्रसङ्गेन श्रूयतामथ संभवः ॥ १९.५३ ॥ ***** मन्वन्तरवर्णनम् ॥ २ ॥ ***** आदित्यः कश्यपाज्जातो विवश्वान्महसां निधिः । उग्ररूपोऽभवद्धोरदीप्तिसंतानसंचयः ॥ १९.५४ ॥ दिष्टया नायं मृतोऽण्डस्थः प्रवृद्धेन स्वतेजसा । स्नेहादित्युदितः पित्रा मार्तण्ड इति विश्रुतः ॥ १९.५५ ॥ संज्ञा नामाभवत्तस्य लावण्यनलिनी प्रिया । बहुकौतुकनिर्मातुः पुत्री त्वष्टुः प्रजापतेः ॥ १९.५६ ॥ तस्यामजीजनत्पुत्रं श्राद्धदेवं मनुं रविः । यमं कन्यां च यमुनां यमलत्वात्कृताभिधौ ॥ १९.५७ ॥ तीक्ष्णांशोरथ तद्रूपं विकृतं घोरतेजसः । न सेहे धृतिधैर्यापि संज्ञा कान्तिकुमुद्वती ॥ १९.५८ ॥ तुल्यरूपां निजच्छायां मायायोगविनिर्मिताम् । सा धृत्वा स्वपतेर्गूढं जगाम जनकान्तिकम् ॥ १९.५९ ॥ पत्युः समीपं गच्छेति निरस्ता तेन मानिना । लज्जिता वडवा भूत्वा प्रययावुत्तरान्कुरून् ॥ १९.६० ॥ ततः संज्ञासवर्णायां सावर्णाख्यः परो मनुः । रवेरज्ञातवृत्तस्य च्छायायामभवत्सुतः ॥ १९.६१ ॥ शनैश्चरो द्वितीयश्च स्नेहमभ्यधिकं तयोः । छाया चकार वात्सल्यान्न तथापरपुत्रयोः ॥ १९.६२ ॥ क्षमी ज्येष्ठो मनुः सेहे तद्यमस्तु न चक्षमे । बाल्यात्तेनाहता दैवाद्बालेन जननी पुरा ॥ १९.६३ ॥ सा तं शशाप कुपिता चरणास्ते पतन्त्विति । तच्छ्रुत्वा शङ्कितो भास्वान्कोपात्तां शप्तुमुद्यतः ॥ १९.६४ ॥ गत्वा त्वष्टुर्गृहं तूर्मं संज्ञावृत्तान्तमभ्यधात् । तेजस्तवैतदत्युग्रं संज्ञा न सहते सती ॥ १९.६५ ॥ प्रच्छन्नं तत्र वडवा वने चरति शाद्वलम् । इति त्वष्टुर्गिरा ज्ञात्वा तेनैवारोपितो भ्रमम् ॥ १९.६६ ॥ अशातयन्निजं तेजो दयितादर्शनोत्सुकः । तेजसा तेन विदधे त्वष्टा चक्रं सुदर्शनम् ॥ १९.६७ ॥ दैत्यान्धकारसंहारसहायं कैटभद्विषः । ततः कमलिनीकान्तः कान्तरूपो दिवाकरः ॥ १९.६८ ॥ गत्वा ददर्श विपिने वडवारूपिणीं प्रियाम् । तत्र तेन विवेष्टन्ती ह्यक्रान्ता हयरूपिणा ॥ १९.६९ ॥ परावृत्तमुखैवासीत्परसंस्पर्शशङ्कया । ततो विवस्वतो वीर्यं नासिकाथूत्कृतेन सा ॥ १९.७० ॥ तत्ससर्ज यतो जातौ नासत्यावश्विनौ यमौ । अथ संज्ञा परिज्ञाय सौम्यं देवं दिवाकरम् ॥ १९.७१ ॥ निजरूपवती प्रायाद्गृहं तदनुयायिनी । मनुः प्रजापतिससीत्पितॄणामधिपो यमः ॥ १९.७२ ॥ त्रिदशानां च भिषजावश्विनौ यमुना सरित् । भावी प्रजापतिश्चान्यः सवर्णातनयो मनुः ॥ १९.७३ ॥ ग्रहाणां सप्तमश्चासीन्मन्दचारी शनैश्वरः । इक्ष्वाकुशिबिशर्यातिनाभागाद्याः सुता मनोः ॥ १९.७४ ॥ तेषु जातेषु पुत्रार्थी मित्त्रावरुणयोर्मनुः । इष्टिं चकार तत्रास्य सुताभूल्ललितद्युतिः ॥ १९.७५ ॥ इडा नाम स्फुरद्रत्नभूषणोद्द्योतिताम्बरा । प्रणम्य पद्मवदना मनुं तच्छासनानुगा ॥ १९.७६ ॥ मित्त्रावरुणयोर्वासं तदंशास्मीति सा ययौ । सदाचारोचिता ताभ्यां सा पुत्रीत्यभिनन्दिता ॥ १९.७७ ॥ तद्वरं प्राप पुत्रस्त्वं भविष्यसि मनोरिति । ततः प्रतिनिवृत्ता सा व्रजन्ती गजगामिनी ॥ १९.७८ ॥ दृष्ट्वा हरिणशावाक्षी बुधेन शशिसूनुना । तत्संगमात्समासाद्य पुरूरवसमात्मजम् ॥ १९.७९ ॥ स्त्रीरूपं सा समुत्सृज्य प्रद्युम्नाख्योऽभवन्नृपः । उत्कलो विनताश्वश्च गयश्चेति तदात्मजः ॥ १९.८० ॥ इक्ष्वाकोस्तुमुपादोऽभूत्ककुत्स्थस्तस्य चात्मजः । तद्वंशे कुवलाश्वोऽभूदुत्तङ्कवचसा च यः ॥ १९.८१ ॥ वालुकान्तर्गतं घोरं धुन्धुं नाम महासुरम् । जघान यस्य निःश्वासैः पृथिवी समदह्यत ॥ १९.८२ ॥ कुवलाश्वस्य नृपतेर्जातस्त्वय्यारुणिः कुले । तेन सत्यव्रतो नाम पौरकन्यापहारतः ॥ १९.८३ ॥ पुत्रः शप्तोऽन्त्यजातिस्त्वमवाप्तो विजनेऽवसत् । अत्रान्तरे विना वर्षं कृच्छ्रे द्वादशवार्षिके ॥ १९.८४ ॥ तत्याज ससुतां भार्यां विश्वामित्रोऽम्बुधेस्तटे । सां मध्यमं गले बद्ध्वा विक्रेतुं प्रस्तुता सुतम् ॥ १९.८५ ॥ सत्यव्रतेन कृपया वारिता वृत्तिदायिना । विश्वामित्रसुतश्चाभूद्गलबन्धः स गालवः ॥ १९.८६ ॥ स त्यागाद्वारितः किं मे न पितेति पुरोहिते । सत्यव्रतो राजपुत्रो वसिष्ठे मन्युमानभूत् ॥ १९.८७ ॥ कामधेनुं स तस्याथ चरन्तीं शापमोहितः । निहत्य गाधिपुत्राणामात्मनश्चाशनं व्यधात् ॥ १९.८८ ॥ कोपकत्वात्पितुर्धेनुवधादप्रोक्षिताशनात् । शापशङ्कुत्रंय तस्य वशिष्ठः समपातयत् ॥ १९.८९ ॥ तस्य त्रिशङ्कुसंज्ञस्य विश्वामित्रः पितुः पदम् । दत्वाभूद्याजको येन सदेहस्त्रिदिवं ययौ ॥ १९.९० ॥ तस्य पुत्रो हरिश्चन्द्रो राजसूये रराज यः । सगरस्तत्कुले राजा यत्सुतैः सागरः कृतः ॥ १९.९१ ॥ मातुः सपत्नीदत्तेन जातः सह गरेण यः । प्रत्यन्तदेशाञ्जित्वासौ पितुः पूर्वापकारिणः ॥ १९.९२ ॥ निःस्वाध्यायवषट्कारान्विदधे लक्षणाङ्कितान् । चकार मुण्डशिरसः काम्बोजान्वधरक्षणात् ॥ १९.९३ ॥ शशकोर्धशिरोमुण्डान्मुक्तकेशांश्च पारतान् । पह्लवान्यवनाद्यांश्च श्मश्रुचिह्नानकल्पयत् ॥ १९.९४ ॥ वंशे तस्य दिलीपोऽभूत्तस्य सूनुर्भगीरथः । दुहितृत्वमगाद्यस्य भुवि भागीरथी नदी ॥ १९.९५ ॥ कुले तस्याभवद्राजा रामो दशरथात्मजः । राजर्षिवंशा बहवो बभूवुस्तत्सुतात्कुशात् ॥ १९.९६ ॥ इक्ष्वाकोरित्ययं वंशस्तद्भ्रातुस्तु मरिष्यतः । शका बभूवुस्तनया नाभागस्य सुतोऽभवत् ॥ १९.९७ ॥ अम्बरीषो महीपालो वृष्णेः पुत्राश्च वृष्णयः । रणधृष्टाः शिबेः पुत्राः शर्यातेरभवत्सुता ॥ १९.९८ ॥ सुकन्या च्यवनेनोढा पुत्रश्चान्तभूपतिः । रवेती तस्य तनया स पुरा सहितस्तया ॥ १९.९९ ॥ ब्रह्मलोकं ययौ श्रोतुं गान्धर्व ब्रह्मणोऽन्तिके । ततो बहुयुगे काले व्यतीते क्षणलेशवत् ॥ १९.१०० ॥ अपश्यत्स्वपुरीमेत्य द्वारकां वृष्णिभिर्वृताम् । अस्पृष्टां कालकलया ब्रह्मलोकनिवासतः ॥ १९.१०१ ॥ प्रददौ बलभद्राय बालामेव स रेवतीम् । दत्त्वा च तनयां प्रायात्तपसे मेरुकन्दरम् ॥ १९.१०२ ॥ इक्ष्वाकोरनुजः षष्ठो रिष्टाख्यस्तस्य चात्मजौ । वैश्यौ ब्राह्मणतां प्राप्तौ तपोयोगादकल्मषौ ॥ १९.१०३ ॥ करूषः सप्तमो यस्तु कारुषास्तत्सुता नृपाः । पृथुकश्चाष्टमः शूद्रो बभूव गुरुगोवधात् ॥ १९.१०४ ॥ एते बभूवुरिक्ष्वाकोर्भ्रातरोऽष्टौ मनोः सुताः । इत्येते श्राद्धदेवस्य भुवि वंशधरा मनोः ॥ १९.१०५ ॥ ***** मनुवंशः ॥ ३ ॥ ***** पृष्टः श्राद्धप्रसङ्गेन पितृकल्पं महीभुजा । मुनिः प्राहावदद्भीष्मः प्रश्नान्ते यद्युधिष्ठिरम् ॥ १९.१०६ ॥ पितरः पूजिताः श्राद्धे त्रिभिः पिण्डैस्त्रिपौरुषैः । देवतत्वेन पुष्णन्ति जन्तून्नानागतिष्वपि ॥ १९.१०७ ॥ शंतनोरुद्यते पिण्डे श्राद्धकाले मया पितुः । उत्तस्थौ कङ्कणोदारः करः कमलकोमलः ॥ १९.१०८ ॥ तं विलोक्य मया पिण्डे कुशेष्वेव समर्पिते । शास्त्राक्रियानुवर्तित्वात्तत्तोषजनको मम ॥ १९.१०९ ॥ स्वच्छन्दमरणं तस्मादवाप्याहं वरं वरम् । तेनोपदिष्टं तत्कालं मार्कण्डेयमुपस्थितम् ॥ १९.११० ॥ अपृच्छं दैवतं श्राद्धं फलं च पितृयाजिनाम् । सोऽब्रवीन्मेरुशिखरे मया पृषष्टस्तपस्यता ॥ १९.१११ ॥ सनत्कुमारे भगवान्प्राहैतत्तेजसां निधिः । ब्रह्मा पुरा सुरान्दृष्ट्वा दृष्ट्वा तानात्मयाजिनः ॥ १९.११२ ॥ कथं नैते यजन्ते मामिति शापादमोहयत् । ते नष्टसंविदः सर्वे प्रसाद्य कमलोद्भवम् ॥ १९.११३ ॥ प्रायश्चित्तं निजान्पुत्रान्पप्रच्छुस्तस्य शासनात् । प्रायश्चित्तैस्ततः पूताः क्रियाज्ञानोपदेशतः ॥ १९.११४ ॥ गुरुत्वात्स्वसुतैरुक्ता गम्यतां पुत्रका इति । त एते पितरः पूज्या देवानां तनया अपि ॥ १९.११५ ॥ येषां श्राद्धं विना प्राहुस्त्रिदशा निष्फलाः क्रियाः । तद्विहीनेषु यागेषु फलमश्नन्ति राक्षसाः ॥ १९.११६ ॥ अन्योन्यं पितरस्तस्माद्देवाः पितृगणा अपि । श्राद्धेनाप्यायते सोमः स पुष्णात्यखिलाः प्रजाः ॥ १९.११७ ॥ श्राद्धेन पितरः प्रीता नॄणां पितृपितामहान् । आप्याययन्ति सर्वत्र तिर्यग्योनिगतानपि ॥ १९.११८ ॥ चत्वारस्तद्गणा मूर्ता मूर्तिहीनास्त्रयो गणाः । सुधाभुजो योगजुषो वैराजा इति विश्रुताः ॥ १९.११९ ॥ मेनाख्या मानसी तेषां कन्या हिमगिरेः प्रिया । मैनाको यत्सुतः श्रीमान्पिता क्रौञ्चमहागिरेः ॥ १९.१२० ॥ मेनायास्तनयास्तिस्रो याश्चेरुर्दुश्चरं तपः । ज्येष्ठा तासामपार्णाख्या भवानी भववल्लभा ॥ १९.१२१ ॥ उ मेति तपसो मात्रा वारिताभूदुमेति या । देवलस्यैकपर्णाख्या द्वितीयाभून्मुनेर्वधूः ॥ १९.१२२ ॥ जैगीषव्यस्य भार्याभूत्तृतीयाप्येकपाटला । पुत्री मरीचिपुत्राणां पितॄणामपि मानसी ॥ १९.१२३ ॥ अच्छोदाख्या वरसरित्प्रागच्छोदसरःस्नुता । अपरिज्ञाय पितरं साभिलाषा विलोक्य सा ॥ १९.१२४ ॥ भ्रष्टा पपात तच्छापात्तत्प्रसादकृतावधिः । अष्टाविंशे द्वापरे सा संभूता मत्स्ययोनिजा ॥ १९.१२५ ॥ असूत या सुतं व्यासं गन्धकाली पराशरात् । पुलस्त्यपुत्राः पितरो दिवि बर्हिषदः परे ॥ १९.१२६ ॥ मानसी कन्यका तेषां पीवरी नाम योगिनी । जनयिष्यत्यपत्यानि यस्यां व्याससुतः शुकः ॥ १९.१२७ ॥ पुत्रीं च कृत्वा जननीं ब्रह्मदत्तस्य भूपतेः । अमूर्ताः कर्मसंन्यासादेते पितृगणास्त्रयः ॥ १९.१२८ ॥ सोमदेवान्मानवादीन्पूजिता भावयन्ति ये । मूर्तास्तु सोमपा नाम पितरोऽन्ये सुधाभुजः ॥ १९.१२९ ॥ तेषां गौर्मानसी कन्या यजन्ते ब्राह्मणाश्च ताम् । अन्ये त्वङ्गिरसः पुत्राः पितरः श्रद्धवर्जिताः ॥ १९.१३० ॥ यष्टारः क्षत्रियास्तेषां यशोदाख्या च कन्यका । सहस्रयाजिनो मात्रा दिलीपस्य महीपतेः ॥ १९.१३१ ॥ आज्यपाः पितरः पुत्राः कश्यपस्य प्रजापतेः । यजन्ते तान्सदा वैश्या कन्या तेषां च मानसी ॥ १९.१३२ ॥ विरजा नाम जननी ययातेः पृथिवीपतेः । सुकाला नाम पितरो वशिष्ठस्य मुनेः सुताः ॥ १९.१३३ ॥ शूद्राणामेव ते पूज्यास्तत्पुत्री नर्मदा सरित् । कुरुकुत्सप्रिया यस्यास्त्रसद्दस्तुः सुतो नृपः ॥ १९.१३४ ॥ एते पितृगणा मूर्ताश्चत्वारो वर्णदैवतम् । येषां युगे युगे पूजां श्राद्धदेवोऽभ्यधान्मनुः ॥ १९.१३५ ॥ राजतं राजताङ्कं वा यातं तेषां स्वधाभुजाम् । शस्त्रं श्राद्धे सोमवह्निमनुपूजापुरः सरे ॥ १९.१३६ ॥ त एते पितरः पूज्याः क्रोधहीनाः प्रसादिनः । संकल्पकल्पलतिका भक्तिर्येषां महाफला ॥ १९.१३७ ॥ धर्मापचाराद्विभ्रष्टा ब्राह्मणाः पितृपूजया । यथा स्वपदमेष्यन्ति तत्सर्वं द्रक्ष्यसि क्रतौ ॥ १९.१३८ ॥ श्राद्धभावं विजानीहि स्वयमित्यभिधाय सः । सनत्कुमारो दिव्यं मे चक्षुर्दुत्त्वा तिरोदधे ॥ १९.१३९ ॥ ततोऽपश्यं कुरुक्षेत्रे विप्रान्कालेन सप्त तान् । वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः स्वस्टमः कविः ॥ १९.१४० ॥ पितृवर्ती चेति नाम सदृशाकारसेविनः । अथ कौशिकदायादा गुरोर्गार्ग्यस्य ते पुरा ॥ १९.१४१ ॥ प्रस्थिताः पथि गां मूढाः क्षुधार्ता हन्तुमुद्ययुः । यदा निवार्यमाणास्ते कविना स्वस्टमेन च ॥ १९.१४२ ॥ न निवृत्तास्तदा कोपात्पितृवर्ती जगाद तान् । सर्वथैतदकार्यं वो गर्हितं सर्वजन्तुभिः ॥ १९.१४३ ॥ श्राद्धपूर्वोऽयमारम्भः क्रियतां यदि दुर्ग्रहः । एतदाकर्ण्य ते सर्वे तदुक्तं चक्रिरे विधिम् ॥ १९.१४४ ॥ ततस्ते हिंसया काले शप्ताजायन्त लुब्धकाः । दशार्णेषु स्वकर्मस्थाः सत्यशीलपरायणाः ॥ १९.१४५ ॥ जन्मान्तरे श्राद्धफलाल्लुप्ता तेषां न तु स्मृतिः । निर्वैरी निर्वृतिः क्षान्तो निर्मन्युर्वैधसः कृतिः ॥ १९.१४६ ॥ मातृवर्ती च ते व्याधाः पितृसेवाकृतक्षणाः । धनूंषि पित्रोः पानीये विहाय व्यसवोऽभवन् ॥ १९.१४७ ॥ ततः फुल्ललतापुञ्जकुञ्जे कालाञ्जने गिरौ । त्रासायासविविग्नास्ते जाता जातिस्मरा मृगाः ॥ १९.१४८ ॥ उन्मुखो नित्यचकितः स्तब्धवर्णः सुलोचनः । घस्मरः पिण्डितो नादी चेति चेष्टोचिताभिधाः ॥ १९.१४९ ॥ ते ब्रह्मचारिणः क्षान्ताः पूर्वविद्याविवासिताः । विहारिणो मेरुतटी गत्वा प्राणान्पर्यत्यजन् ॥ १९.१५० ॥ अद्यामि मेरुगामिन्यः कालाञ्जनतटोत्थिताः । तेषां कनकूटेषु दृश्यन्ते पादपङ्क्तयः ॥ १९.१५१ ॥ ततः शुचिसरिद्द्वीपे लहरीधैतसैकते । बभूवुश्चक्रवाकास्ते तरुणा ब्रह्मचारिणः ॥ १९.१५२ ॥ निर्ममो निःस्पृहः क्षान्तो निर्वैरो निष्प्रतिग्रहः । निर्वृतो निभृतश्चेति योगिनस्ते विहङ्गमाः ॥ १९.१५३ ॥ जातास्तत्र च ते हंसास्तपोयोगपरायणाः । वालानिलाकुलोत्फुल्लकमलोत्पलमालिने ॥ १९.१५४ ॥ सलिले विलसन्त्येते विभ्राजं नाम भूपतिम् । ददृशुः पद्मवदनावृन्दैर्जितसरोवरम् ॥ १९.१५५ ॥ पातुं यदृच्छयायातं तीरोपान्तलतावने । शचीपतिमिवालोक्य तं कनीयान्विहङ्गमः ॥ १९.१५६ ॥ तस्य राज्यस्पृहां चक्रे तदैश्वर्यहृताशयः । द्वौ चाभूतां खगौ तस्य स्पृहानुगतमानसौ ॥ १९.१५७ ॥ ततः कालेन ते सर्वे सारसा व्यसवोऽभवन् । वि(वै)भ्राजं तद्वनमभूत्सरश्च नृपसेवितम् ॥ १९.१५८ ॥ विभ्राजस्याथ पुत्रोऽभूदणुहो नाम भूपतिः । तस्मै वितॄणां दौहित्रीं पुत्रीं व्याससुतः शुकः ॥ १९.१५९ ॥ कृत्वीं नाम ददौ दिव्ययोगिनामधिदेवताम् । तस्याः स हंसः पुत्रोऽभूद्योगभ्रष्टो हतस्मृतिः ॥ १९.१६० ॥ ब्रह्मदत्त इति ख्यातः काम्पिल्ये नगरे नृपः । पाञ्चालपु(क)ण्डरीकाख्यौ तस्यास्तां सचिवौ नृपौ ॥ १९.१६१ ॥ हंसौ स्पृहाभ्रष्टयोगौ यौ तौ तदनुगाशयौ । जातिस्मरास्तु चत्वारो जाताः सब्रह्मचारिणः ॥ १९.१६२ ॥ ब्रह्मदत्तस्य दयिता देवलस्यात्मजा मुनेः । बभूव संनतिर्नाम मानिनी मदिरावनिः ॥ १९.१६३ ॥ स कदाचिल्लतालास्यव्यालोलपवने वने । सेव्यमानस्तया तन्त्र्या विजहार स्मरोपमः ॥ १९.१६४ ॥ सर्वप्राणिरुतज्ञोऽसौ तत्र प्रणयकोपतः । पिपीलकायाः शुश्राव भर्तुस्तां तां प्रसादनाम् ॥ १९.१६५ ॥ स तच्छ्रुत्वा चलच्चारुकपोलफलको नृपः । जहास दयिताकण्ठे कुर्वन्मुक्तावलीमिव ॥ १९.१६६ ॥ कस्मादकस्मान्मे नाथो हसतीति विलज्जिता । साभवत्पद्मवदना चन्द्रोदय इवाब्जिनी ॥ १९.१६७ ॥ पिपीलकरुताश्चर्ये कथितेऽपि महीभुजा । प्राणत्यागैकसंकल्पा तदसत्यममन्यत ॥ १९.१६८ ॥ दयितादीर्घकोपेन विविग्नो वसुधाधिपः । निराहारव्रतो विष्णुं ददर्श प्रयताशयः ॥ १९.१६९ ॥ कुशलं भविता प्रातस्तवेति हरिशासनात् । प्रभाते रथमारुह्य पुरं ससचिवोऽविशत् ॥ १९.१७० ॥ अत्रान्तरे तैश्चतुर्भिर्द्विजैर्जातिस्मरैः पिता । विसृष्टः श्रावय नृपं श्लोकमित्याजगाम तम् ॥ १९.१७१ ॥ स समासाद्य भूपालं सचिवाभ्यां सह स्थितम् । इदमाश्रावयद्विप्रः किमप्युत्सुकमानसम् ॥ १९.१७२ ॥ सप्त दाशा दशार्णेषु गिरौ कालाञ्जने मृगाः । चक्रवाका नदीद्वीपे हंसाः सरसि मानसे ॥ १९.१७३ ॥ वयं तेऽद्य कुरुक्षेत्रे जाता वेदविदो द्विजाः । गन्तारो दूरमध्वानं यूयं किमवसादिनः ॥ १९.१७४ ॥ श्रुत्वैतत्स्मृतयोगात्मा निःस्पन्दकरणो नृपः । सचिवाभ्यां सह परं धाम तच्च समाययौ ॥ १९.१७५ ॥ श्राद्धप्रभावादित्येतत्क्षपयित्वोग्रपातकम् । याताः कौशिकदायादा योगिनः परमं पदम् ॥ १९.१७६ ॥ शान्तनोः शासनादेतन्मार्कण्डेयाच्छ्रुतं मया । ब्रह्मदत्तस्य पुत्रोऽभूद्विश्वक्सेनो महीपतिः ॥ १९.१७७ ॥ दण्डसेनः सुतस्तस्य भल्लाटश्च तदात्मजः । यः कर्णेन पुरा वीरो दिग्जये विनिपातितः ॥ १९.१७८ ॥ भल्लाटस्याभवत्सूनुर्दुर्नयी जनमेजयः । उग्रायुधोऽथ तत्पुत्रः पापाचारो निरङ्कुशः ॥ १९.१७९ ॥ त्रिदिवं शन्तनौ याते हर्तुं सत्यवतीं बलात् । मनश्चकार दुर्वृत्तस्ततो यधि मया हतः ॥ १९.१८० ॥ इति श्राद्धफलं भीष्मो बभाषे धर्मनन्दनम् । श्राद्धेनाप्यायते सोमो वृष्णयो यस्य वंशजाः ॥ १९.१८१ ॥ ***** पितृकल्पः ॥ ४ ॥ ***** अत्रिश्चचार भगवान्मौनी मुनिवरः पुरा । तपो वर्षसहस्राणि दिव्यानि त्रीणी निश्चलः ॥ १९.१८२ ॥ तस्याथ निर्निमेषस्य शरीरं ब्रह्मचारिणः । अभूद्दिव्यामृतमयं कान्तं दुग्धोदधेरिव ॥ १९.१८३ ॥ ततः सुस्राव नेत्राभ्यामत्रेस्तद्दशधा स्रुतम् । अमृतं दिक्षु दशसु प्रभासंपूरिताम्बरम् ॥ १९.१८४ ॥ वृतं तद्दशभिर्गर्भे दिग्भिर्यत्नेन दुःसहम् । सोमत्वमाप्तं सहसा पपात भुवि भास्वरम् ॥ १९.१८५ ॥ तस्मिन्निपतिते तूर्णं कम्पिते भुवनत्रये । रथे वेदमये ब्रह्मा सहस्राश्वे तमादधे ॥ १९.१८६ ॥ तं रथस्थं मुनिवरा देवास्त्रैलोक्यभावनम् । तुष्टुवुस्तेजसो वृद्धयो सर्वजिद्येन सोऽभवत् ॥ १९.१८७ ॥ वत्सराणां चकारासौ पूर्णं पद्मशतं तपः । उत्पन्नास्तेजसा तस्य दिव्यौषधिसुधागणाः ॥ १९.१८८ ॥ राजा राज्याभिषिक्तोऽथ ब्रह्मणा ब्राह्मणाधिपः । वल्लभो दक्षपुत्रीणां राजसूये रराज सः ॥ १९.१८९ ॥ सुरसिद्धर्षिगन्धर्वसेव्यस्त्रिभुवनेश्वरः । लोकानविनयोत्सेकाश्चचार श्रीविशृङ्खलः ॥ १९.१९० ॥ जहार तरसा सोऽथ तारां नाम बृहस्पतेः । वल्लभां विभवोद्भूतभूतेनोद्भाव्यते न कः ॥ १९.१९१ ॥ त्रिदशैर्बोध्यमानोऽपि न स तत्याज तां यदा । तदा बृहस्पतेः पक्षं शुक्रो रुद्रस्तथाग्रहीत् ॥ १९.१९२ ॥ ततः प्रवृत्ते समरे भैरवे तारकामये । देवानां रुद्रमुख्यानां वीरेण तुहिनात्विषा ॥ १९.१९३ ॥ अस्त्रं ब्रह्मशिरः स्पृ(सृ)ष्टं यशश्छेदि दिवौकसाम् । अल्पावशेषामकरोद्भग्नध्वस्तहतां चमूम् ॥ १९.१९४ ॥ त्रस्तैरथ सुरैरेत्य याचितः कमलोद्भवः । निर्वाय साम्ना समरं ददौ जायां बृहस्पतेः ॥ १९.१९५ ॥ सगर्भामागातामूचे स तामीर्ष्याविषोल्बणः । न धार्योऽयं त्वया गर्भो मद्योनावित्यधोमुखीम् ॥ १९.१९६ ॥ ततस्तत्याज सा गर्भमिषीकास्तम्भसंस्तरे । तेजसा जातमात्रोऽसौ विबुधानजयद्बुधः ॥ १९.१९७ ॥ पृष्टा ततोऽयं कस्येति देवैर्नोवाच सा यदा । तदा पृष्टा विरिञ्चेन चन्द्रस्येत्यवदल्लघु ॥ १९.१९८ ॥ स पुत्रः शशिनः श्रीमान्प्रतिकूलोदयो दिवि । शिशिरव्यजनो धीमान्बभौ विबुधनन्दनः ॥ १९.१९९ ॥ अथ कालेन शीतांशुर्दक्षिणाक्षीणमण्डलः । परदारपरामर्षात्तप्तोऽत्रिं शरणं ययौ ॥ १९.२०० ॥ स तेन पुत्रवात्सल्यान्मन्त्रैः क्षपितकिल्बिषः । रराज यक्ष्मणा मुक्तः पुनर्युक्तो निजश्रिया ॥ १९.२०१ ॥ ***** सोमोत्पत्तिः ॥ ५ ॥ ***** इडायामथ पुत्रोऽभूद्बुधस्य स पुरूरवाः । यस्याभूद्भूवनश्लाघ्या कान्ता कीर्तिरिवोर्वशी ॥ १९.२०२ ॥ तस्य षट्तनयास्तस्यामभवंस्त्रिदशालये । आयुर्ज्येष्ठो नृपस्तेषां नहुषोऽप्यायुषः सुतः ॥ १९.२०३ ॥ रजिप्रभृतयस्तस्य चत्वारोऽप्यनुजाः पुरा । देवासुररणे पूर्वं साहाय्ये वज्रपाणिना ॥ १९.२०४ ॥ रजिर्वृतः स्वराज्येन पणेन नहुषानुजः । स हत्वा दितिजान्वीरान्सुरेन्द्रत्वं पणार्जितम् ॥ १९.२०५ ॥ त्वत्पुत्रोऽस्मीति शक्रेण धूर्तेनाभिहितोऽत्यजत् । अथ कालेन जयिनो रजेः पुत्रा महौजसः ॥ १९.२०६ ॥ राज्यं त्रिदशराजस्य जह्रुः पितृबलार्जितम् । हृतराज्यः स शक्रोऽथ हृतभागः क्रतुष्वपि ॥ १९.२०७ ॥ ययाचे बदरीमात्रं पुरोडाशं बृहस्पतिम् । तेन बालमुखाब्जेन याचितो नष्टचेतसा ॥ १९.२०८ ॥ चकार रजिपुत्राणां मतिमोहं बृहस्पतिः । ततस्ते रागिणो मत्ता विभ्रष्टा न्यायवर्त्मनः ॥ १९.२०९ ॥ संवृत्ता भृशमुत्सेकान्नष्टवीर्यपराक्रमाः । तेन तान्दुर्जयान्हत्वा वज्री स्वपदमाप्तवान् ॥ १९.२१० ॥ शफरोत्फालचटुला दुर्वृत्तानां हि संपदः । नहृषस्याभवत्पुत्रो ययातिः पृथिवीपतिः ॥ १९.२११ ॥ दिव्येन यो रथाग्र्येण षड्रात्रेणाजयज्जगत् । योऽसौ कालेन तद्वंशे शापान्नष्टो रथोत्तमः ॥ १९.२१२ ॥ जरासंधेन संप्राप्तो हृतो योऽप्यसुरारिणा । ययातेः शुक्रकन्यायां देवयान्यां बभूवतुः ॥ १९.२१३ ॥ यदुश्चतुर्वसुश्चेति तनयौ संमतौ सताम् । वृषपर्वसुतायाश्च शर्मिष्ठायाः सुतास्त्रयः ॥ १९.२१४ ॥ द्रुह्यानुपूरुनामानस्तस्यासन्वंशवर्धनाः । कालेऽथ विपुले याते ययातिः प्रवयाः सुतान् ॥ १९.२१५ ॥ ययाचे यौवनं कामी जरया जगतीपतिः । मृत्युसिंहनखश्रेणीं सुखपद्महिमाहतिम् ॥ १९.२१६ ॥ यदा कश्चिन्न जग्राह जरां पुरुस्तदाग्रहीत् । तस्माद्यौवनमासाद्य यदुमुख्यानथो परान् ॥ १९.२१७ ॥ ययातिरशपद्वंश्या येनैषामनृपाः सदा । ततो दिदृक्षुः कामानां पारं तरुणविग्रहः ॥ १९.२१८ ॥ विश्वस्य नाककामिन्या नन्दने विजहार सः । सुचिरं सेवमानोऽपि राजा राजीवलोचनाम् ॥ १९.२१९ ॥ यदा प्रवर्धमानेच्छः कामानां नान्तमाययौ । तदा राज्यं सुतस्यैव पुरोर्दत्वा जरां निजाम् ॥ १९.२२० ॥ जग्राह जातवैराग्यो जगौ चेदं मुनिव्रतः । चित्रं भोगाभिलाषोऽयं भोगाभ्यासेन वर्धते ॥ १९.२२१ ॥ वेल्लत्कल्लोलजालेन सलिलेनेव वाडवः । बत विस्फारसंसारसरोरुहरजश्छटा ॥ १९.२२२ ॥ प्रीतिः प्रतिनिशं मुग्धान्बध्नाति मधुपानिव । जीर्यतामप्यजीर्योर्(णो)ऽयं नश्यतामपि नश्वरः ॥ १९.२२३ ॥ कामः कामवतामन्तर्घुणः क्षितिरुहामिव । निषिद्धो नियमेनापि धैर्येणाप्यवधीरितः ॥ १९.२२४ ॥ रागो ज्वलत्यहो वस्त्रेणाच्छादित इवानिलः । इति संचिन्त्य नियतो ययातिस्तपसा युतः ॥ १९.२२५ ॥ कुलोचितेन विधिना यशःशेषत्वमाययौ । पूरोर्ययातिपुत्रस्य वशे सुविपुले क्षितौ ॥ १९.२२६ ॥ प्रवर्तमाने बहुधा कालेनाभून्महीपतिः । दुष्यन्तो यस्य भरतः पुत्रो भारतवंशकृत् ॥ १९.२२७ ॥ अवदाते कुले यस्य जातोऽसि जनमेजयः । इत्येष पौरवो वंशः पूर्वमेव मयोदितः ॥ १९.२२८ ॥ ***** पूरुवंशः ॥ ६ ॥ ***** तुर्वसोस्तु महान्वंशो यस्मिञ्जातः करंधमः । मरुत्तस्तत्सुतो यस्मै ददौ हेम महेश्वरः ॥ १९.२२९ ॥ तस्यासन्विपुले वंशे पाण्ड्यचौलाः सकेरलाः । राजा मरुत्पतिर्नाम द्रुह्यवंशे त्वजायत ॥ १९.२३० ॥ कृच्छ्रेण दीर्घसंग्रामे यौवनाश्वेन यो हतः । गान्धारस्तत्सुतो यस्य वंशे जातास्तुरङ्गमाः ॥ १९.२३१ ॥ अनोस्तु वंशे धर्माद्या जाताः प्रत्यन्तभूमिपाः । यदोस्तु प्रसृते वंशे कृतवीर्यात्मजो नृपः ॥ १९.२३२ ॥ कार्तवीर्यार्जुनो जातः सहस्रभुजदुर्मदः । हेहयानर्तभोजाद्यस्तालजङ्घाश्च तत्कुले ॥ १९.२३३ ॥ कालेन जातस्तद्वंशे वृषो वृषसुतो मधुः । वृषणस्तत्सुतो यस्य वंशे सागरवृष्णयः ॥ १९.२३४ ॥ अन्धकोऽप्यन्वये तेषामभूदन्धकवंशकृत् । बहुशाखे च तद्वंशे जातो क्रूरः सहस्रदः ॥ १९.२३५ ॥ तत्पितृव्यकुले काले शूरः श्रीमानजायत । वसुदेवः सुतस्तस्य बभूवानकदुन्दुभिः ॥ १९.२३६ ॥ यस्मिञ्जाते दिवि महानभूद्दुन्दुभिनिःस्वनः । भ्रातास्य देवभागाख्यस्तथा देवश्रवाः परः ॥ १९.२३७ ॥ अनाधृष्टिः कनवको वत्सः श्यामो ववृञ्ज सः । पृथुकीर्तिः पृथाख्या च श्रुतदेवी श्रुतश्रवाः ॥ १९.२३८ ॥ राजाधिदेवी पञ्चैताः शूरपुत्र्योऽस्य चानुजाः । पृथुकीर्तिसुतो राजा दन्तवक्रो नृपात्मजः ॥ १९.२३९ ॥ पृथासुता धर्मराजभीमसेनधनंजयाः । श्रुतश्रवायास्तनयः शिशुपालो महाबलः ॥ १९.२४० ॥ दैत्यराजोऽभवद्योऽसौ हिरण्यकशिपुः पुरा । पितृव्यवंशे शूरस्य शैनेयः सत्यकोऽभवत् ॥ १९.२४१ ॥ सात्यकिस्तस्य तनयो युयुधानापराभिधः । उद्धवो विबुधाचार्यः शत्रुदेवमुखास्तथा ॥ १९.२४२ ॥ शत्रुदेवस्य नैषादिरेकलव्योऽभवत्कुले । वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ॥ १९.२४३ ॥ अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् । गण्डूषकायापुत्राय चारुदोष्णादिकान्हरिः ॥ १९.२४४ ॥ द्वे भार्ये वसुदेवस्य रोहिणी देवकी तथा । रोहिणीतनयो रामः सारणो दुर्दमः सुभः ॥ १९.२४५ ॥ शुभ्रपिण्डारदमनास्ते महावदनात्मजाः । अनुजा च सुभद्रैषा महिषी सव्यसाचिनः ॥ १९.२४६ ॥ रामस्य निषधो नाम रेवत्यामभवत्सुतः । देवकीनन्दनः कृष्णो देवो दानवसूदनः ॥ १९.२४७ ॥ वसुदेवस्य चान्यासु भार्यासु ह्यभवन्सुताः । भोजोपासङ्गविजया वृषदेवो गदस्तथा ॥ १९.२४८ ॥ आशावहो लोमपादः कपिलो वर्धमानकः । पौण्ड्रो निषादनाथश्चेत्युग्रवीर्यपराक्रमाः ॥ १९.२४९ ॥ अत्रान्तरे गार्ग्यमुनिर्धनु कालायसाशनः । चचार द्वादश समा ब्रह्मचारी परं तपः ॥ १९.२५० ॥ त्रिगर्तराजसुतया परीक्षायै सविभ्रमम् । न चचालायसप्रख्यो ह्रियमाणशयोऽपि यः ॥ १९.२५१ ॥ स मन्युतप्तो गोपालकन्यायां रुद्रशासनात् । असृजत्कालयवनं कालं सर्वमहीभुजाम् ॥ १९.२५२ ॥ रथे यस्य हया घोरा वृषपूर्वार्धविग्रहाः । गृहीतो यवनेन्द्रेण निष्पुत्रेण स पुत्रकः ॥ १९.२५३ ॥ युद्धार्थी दर्पसंमत्तः पप्रच्छ सुभटान्भुवि । नारदस्य गिरा ज्ञात्वा स वीरान्वृष्णियादवान् ॥ १९.२५४ ॥ मथुरानिलयाञ्जेतुमक्षौहिण्या समाद्रवत् । ते कालयवनाक्रान्ता जरासंधेन चार्दिताः ॥ १९.२५५ ॥ वृष्णयो मथुरां त्यक्त्वा द्वारकां चक्रुरम्बुधौ । वंशस्कन्धेषु चान्येषु संभूता यादवाः परे ॥ १९.२५६ ॥ सात्वतस्याभवद्दैवैरुद्गीतचरितः कुले । यज्वा देवावृधो राजा बभ्रुस्तस्यात्मजोऽभवत् ॥ १९.२५७ ॥ आपगायां सर्वर्णायां जातः कोटिसहस्रदः । संभूतास्तत्कुले वीरा भोजास्ते शान्तिकावताः ॥ १९.२५८ ॥ अन्धकात्कुक्कुरो जातस्तद्वंश्योऽप्याहुकोऽभवत् । प्रणेता वृष्णिवंशानां राजा कृतयुगोचितः ॥ १९.२५९ ॥ देवकश्चोग्रसेनश्च तत्सुतौ देवकस्य तु । देववत्प्रमुकाः पुत्रा देवक्याद्यश्च कन्यकाः ॥ १९.२६० ॥ याः सप्त वसुदेवाय वितीर्णा वीरमातरः । उग्रसेनसुतः कंसो न्यग्रोधप्रमुखाग्रजः ॥ १९.२६१ ॥ कंसा कंसवती तन्वी पाली कह्वा च कन्यकाः । विदूरथकुले भोजे बभूव हृदिकाभिधः ॥ १९.२६२ ॥ कृतवर्ममुखास्तस्य शतधन्वादयः सुताः । क्रोष्टोर्वंशे प्रसेनोऽभूत्सत्राजित्सेनजित्तथा । इत्येते बहवो वंशा विश्रुता यादवा यदोः ॥ १९.२६३ ॥ ***** यदुवंशः ॥ ७ ॥ ***** अब्धेस्तटे द्वारवत्यां निवेशे विषदं मणिम् । दिव्यं स्यमन्तकं नाम प्रसेनः किल लब्धवान् ॥ १९.२६४ ॥ स मणिः कनकस्यन्दी व्यायिदुर्भिक्षनाशनः । शक्तेनाप्युत्सुकेनापि न हृतस्तस्य शौरिणा ॥ १९.२६५ ॥ कालेन मृगयासक्तः प्रसेनो मणिभूषितः । सिंहेन निहतो युद्धे सहसा मणिहारिणा ॥ १९.२६६ ॥ यान्तं जवेन तं सिंहमृक्षराजोऽथ जाम्वान् । निहत्य मणिमादाय बलवान्बिलमाविशत् ॥ १९.२६७ ॥ वृष्ण्यन्धकहतं दृष्ट्वा प्रसेनं विजने वने । मणिलोभात्कृतं सर्वं कृष्णेनेति शशङ्किरे ॥ १९.२६८ ॥ विशुद्धभावः कृष्णोऽपि तमन्वेष्टुं ययौ मणिम् । मिथ्याकलङ्कं यशसामपवादं सहेत कः ॥ १९.२६९ ॥ सास्रं प्रसेनमालोक्य स सिंहेत विदारितम् । तस्याविदूरे सिंहं च ददर्श विनिपातितम् ॥ १९.२७० ॥ मणेरलाभे विज्ञाय पदवीमृक्षशंसिनीम् । गुहां प्रविश्य गम्भीरं ददर्श विपुलं बिलम् ॥ १९.२७१ ॥ तत्र धात्र्या स शुश्राव वचनं बालसान्त्वने । तवैवासौ मणिः पुत्र मा रोदीः सुकुमारक ॥ १९.२७२ ॥ श्रुत्वेति ज्ञातवृत्तान्तो जाम्बवन्तं ददर्श सः । तेनाथ युयुधे कृष्णो दिवसानेकविंशतिम् ॥ १९.२७३ ॥ दशग्रीवोग्रसंग्रामशस्त्रोल्लिखितवक्षसम् । जाम्बवन्तं विजित्याथ दत्तां तेन सुतां हरिः ॥ १९.२७४ ॥ बिम्बाधरां जाम्बवतीं लेभे तं च स्यमन्तकम् । ततो द्वारवतीमेत्य स्यमन्तकमुदारधीः ॥ १९.२७५ ॥ स प्रसेनानुजायैव ददौ सत्त्रजिते मणिम् । सत्यभामामुखास्तिस्रः सत्राजिन्मुरवैरिणः ॥ १९.२७६ ॥ प्रददौ कन्यकाः कामकुमुदाकारचन्द्रिकाः । सत्राजितं घातयित्वा भोजेन शतधन्वना ॥ १९.२७७ ॥ अहरन्मणिमक्रूरो मिथः साहाय्यसंविदा । सत्यभामा स्वयं गत्वा हते पितरि दुःखिता ॥ १९.२७८ ॥ जतुवेश्मनि दग्धेषु पार्थेषु धृतराष्ट्रजैः । शार्ङ्गधन्वानमासाद्य वारणावतवासिनम् ॥ १९.२७९ ॥ हतं न्यवेदयत्साश्रुः पितरं शतधन्वना । ततस्तूर्णं समभ्येत्य द्वारकां गरुडध्वजः ॥ १९.२८० ॥ रामेण सहिति गत्वा युयुधे शतधन्वना । चक्रे मणिप्रदस्यापि नाक्रूरोऽस्य सहायताम् ॥ १९.२८१ ॥ स्वार्थकाले व्यतीते हि धूर्ता नो कस्यचिन्निजाः । अधिरुह्याशु वडवां शतयोजनगामिनीम् ॥ १९.२८२ ॥ विद्रुतं शतधन्वानं मिथिलाभिमुखं जवात् । जघान कैटभारातिर्नाससाद च तं मणिम् ॥ १९.२८३ ॥ सोऽपह्नुतो मणिरिति क्रुद्धोऽस्मै लाङ्गली मृषा । न द्वारकां विशामीति मिथिलां विमुखो ययौ ॥ १९.२८४ ॥ तत्र दुर्योधनस्तस्माद्गदाशिक्षामवाप्तवान् । ततः कृष्णानुगैरेत्य वृष्णिवीरैः प्रसादितः ॥ १९.२८५ ॥ द्वारकामाययौ श्रीमाञ्जाततत्त्वो हलायुधः । अक्रूरोऽपि मणिस्फीतो बहुयज्ञो बहुप्रदः ॥ १९.२८६ ॥ सुखं निनाय षष्ट्यब्दीं दीक्षाकवचरक्षितः । व्यक्तिं याते मणौ किंचिद्भीते रामत्सकेशवात् ॥ १९.२८७ ॥ अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः । ज्ञातिभेदभयात्पूर्वं कृष्णेनोपेक्षितश्चिरम् ॥ १९.२८८ ॥ प्रसाद्य पनरानीतो दुर्भिक्षार्तैः सयादवैः । तस्मिन्दानपतौ प्राप्ते ववर्ष त्रिदिववेश्वरः ॥ १९.२८९ ॥ कालेन याचितः साम्ना कृष्णेन स ददौ मणिम् । तस्मै स्वसारं चाक्रूरः प्रीतये चारुलोचनाम् ॥ १९.२९० ॥ विनयार्जवतुष्टस्तं केशवोऽपि मणिं ददौ । अक्रूरायैव महतां प्रणयान्तो हि दुर्ग्रहः ॥ १९.२९१ ॥ ***** स्यमन्तकालम्भः ॥ ८ ॥ ***** कुलावलीं यादवानां निशम्य जनमेजयः । विस्मितो जन्मना विष्णोर्वैशम्पायनमब्रवीत् ॥ १९.२९२ ॥ अहो नु महदाश्चर्यमपूर्वं प्रतिभाति मे । कथं जगन्निवासोऽभूच्चराचरगुरुर्नरः ॥ १९.२९३ ॥ यत्कुक्षिकोटरे शेते कल्पान्ते भुवनावली । सकथं मानुषीगर्भं प्रपेदे भूतभावनः ॥ १९.२९४ ॥ वैश्वरूप्यमिदं यस्य सर्वभूतान्तरात्मनः । इच्छामात्रसमुन्मेषदर्पणे प्रतिबिम्बितम् ॥ १९.२९५ ॥ इति पृष्टः क्षितिभुजा जगाद मुदितो मुनिः । श्रूयतामद्भुतं जन्म विष्णोर्जन्मभयच्छिदः ॥ १९.२९६ ॥ येन यज्ञवराहेण वेदयज्ञमयं वपुः । कृत्वोद्धृता वसुमती चतुरर्णवमेखला ॥ १९.२९७ ॥ बभौ कुवलयश्यामा दंष्टाग्रे यस्य मेदिनी । बालशेवलवल्लीव लीना पल्वलकेलिषु ॥ १९.२९८ ॥ येन केसरिणा शङ्खशुभ्राभिर्नखशुक्तिभिः । आयुषा सह निष्पीतं हिरण्यकशिपोर्यशः ॥ १९.२९९ ॥ उरःस्थलास्थिनिर्घर्षान्नखक्रकचपञ्जरे । यस्य दैत्यवधे कोपः प्राप कल्पाग्निकेतुताम् ॥ १९.३०० ॥ त्रैलोक्यक्रमणे यस्य विजयध्वजतां ययौ । पादो गङ्गाजलोल्लासव्यालोलधवलांशुकः ॥ १९.३०१ ॥ खर्वः पूर्वमथ प्रांशुरप्रमेयस्ततोऽभवत् । यश्च हर्षश्च देवानां मोहश्च त्रिदशद्विषाम् ॥ १९.३०२ ॥ यस्य कुण्डलतां कर्णे रविर्नाभौ सरोजताम् । प्राप प्रवर्धमानस्य गुल्फे कटकरत्नताम् ॥ १९.३०३ ॥ उच्चैर्विलोकयन्तीनां तद्वपुः सुरयोषिताम् । वलिविध्वंसभीत्येव नादृश्यत वलित्रयम् ॥ १९.३०४ ॥ दत्तात्रेयावतारेण धर्माचारस्य मज्जतः । वेदानां च कृतं येन स्थित्यै हस्तावलम्बनम् ॥ १९.३०५ ॥ जामदग्न्यवपुर्भूत्वा कार्तवीर्यस्य कर्मठम् । मृणालमण्डलीलावं दोःसहस्रं लुलाव यः ॥ १९.३०६ ॥ यः कुठारेऽस्थिनिष्पेषखण्डना दन्तमालिकाम् । क्षत्रियक्षयकालानां बभार गणनामिव ॥ १९.३०७ ॥ यः पूर्वाङ्गवतीं चारुमध्यदेशां पयस्विनीम् । सपुण्ड्रकाननां प्रादात्सवत्सां कश्यपाय गाम् ॥ १९.३०८ ॥ योऽभवद्भुवनाभोगभूषणं रघुनन्दनः । वीरः सुबाहमारीचघोरमेघमहानिलः ॥ १९.३०९ ॥ भ्रान्तः सप्तसु लोकेषु सप्ताब्धिक्षोभसंभृतः । सप्ततालभिदो यस्य धन्विनो धनुषध्वनिः ॥ १९.३१० ॥ अद्यापि सेतुसंघट्टविस्फुटच्छुक्तिसंपुटः । सुव्यक्तमुक्तादशनो वक्ति यस्याम्बुधिर्यशः ॥ १९.३११ ॥ किरीटकोटिविश्रान्तं येन शुभ्रयशोंशुकैः । उन्मृष्टं लोकपालानामिन्द्रिजित्सैन्यजं रजः ॥ १९.३१२ ॥ पतितोत्पतितैर्यस्य दशास्यवदनैर्मुहुः । बभूव कन्दुकामन्दविनोदानन्दविभ्रमः ॥ १९.३१३ ॥ भुवो भारावताराय कृष्णो वृष्णिकुलेऽभवत् । शिशुपालादिभूपालकालः शकलितासुरः ॥ १९.३१४ ॥ यद्वक्षसि ग्रावभिदः शृङ्गभङ्गपराभवः । असक्तिविषमोल्लेखैररिष्टस्याप्यसूच्यत ॥ १९.३१५ ॥ चक्रे यश्चरणः शुभ्रैर्मूर्ध्नि कालियभोगिनः । नखकान्तिफणाचक्रैः शेषस्पर्धधिरोहणम् ॥ १९.३१६ ॥ मूलास्थिच्छेदनिष्पेषजातज्वालाजटाजुषा । बाणबाहुवने यस्य चक्रेण क्रकचायितम् ॥ १९.३१७ ॥ कर्की(ल्की) विष्णुयशा यश्च भविष्यति ययुगक्षये । सत्त्वधर्मलतोद्याननवसौरभमाधवः ॥ १९.३१८ ॥ तस्याश्चर्यप्रभावस्य श्रूयतामिदमुज्ज्वलम् । चरितं पुण्यपीयूषैः किल्बिषक्षालनक्षमम् ॥ १९.३१९ ॥ प्रभावं तस्य तत्त्वेन वक्तुं को नु प्रगल्भते । यत्र वाचस्पतिर्मूको दूरे भोगिपतेर्गिरः ॥ १९.३२० ॥ ***** प्रादुर्भावसंग्रहः ॥ ९ ॥ ***** वृत्ते वृत्रवधे पूर्वं संग्रामे तारकामये । त्रिदशाः शरणं जग्मुर्विश्वक्सेनं जनार्दनम् ॥ १९.३२१ ॥ दत्तं तेनाभयं तेषां विषमे दैत्यजे भये । संहता दानवाः सर्वे विविशुः समराङ्गनम् ॥ १९.३२२ ॥ मयो मायानिधिस्तेषामग्रणीरुग्रविग्रहः । बभौ हैमं समारूढो रथमृक्षसहस्रगम् ॥ १९.३२३ ॥ तारः क्रोशाधिकायाममायसं रथमास्थितः । युक्तं स्वरसहस्रेण धूमोत्थोऽग्निरिवाबभौ ॥ १९.३२४ ॥ हयग्रीवः समारुह्य रथं हयसहस्रगम् । मत्तुकुञ्जरयुक्तं च त्वष्टा मन्दरगौरवम् ॥ १९.३२५ ॥ वीरा विरोचनाद्याश्च तस्थुः समरसंमुखाः । कल्पान्तजलदब्यूहविपुलं तद्बलार्णवम् ॥ १९.३२६ ॥ विष्णुना विहिताश्वासा वीक्ष्य देवाः समाद्रवन् । ऐरावणगतस्तेषां सहस्राक्षः पुरो बभौ ॥ १९.३२७ ॥ इन्द्रायुधसहस्राणि दर्शयन्वज्ररश्मिभिः । यमस्तारमहाहारः श्यामो महिषवाहनः ॥ १९.३२८ ॥ तस्थौ लम्बाम्बुदो नीलशैलो निर्झरवानिव । श्वेताश्वो मणिमालाङ्को वरुणस्तरणिप्रभः ॥ १९.३२९ ॥ रथे रराज कैलासे रत्नकूट इवोद्गतः । हेमर्क्मा हेमरथो हेमाङ्गदाधरः ॥ १९.३३० ॥ जहार धनदो मेरोः सूर्यातपजुषः श्रियम् । हिमरश्मिर्हिमशिलाशुभ्राश्वस्तुहिनायुधः ॥ १९.३३१ ॥ तस्थौ जलदवाहश्च वायुरायुः शरीरिणाम् । देवश्च स्वयमभ्यायाद्भगवान्कैटभान्तकः ॥ १९.३३२ ॥ दीप्तचक्रगदाशार्ङ्गनन्दनो गरुडध्वजः । चक्रं रराज तस्याजौ धाराबिम्बितदानवम् ॥ १९.३३३ ॥ अन्तःप्रविष्टनिहतारातिव्रातमिवाभितः । प्रशान्ते ज्वलिते मेरुरिवास्य भुजगान्तकः ॥ १९.३३४ ॥ बभासे भास्वरो वाहः प्रवाहः शत्रुतेजसाम् । तस्य दीप्ततरैः पक्षैर्बभूव पिहितं नभः ॥ १९.३३५ ॥ अन्त्यैर्द्वादशभिः सूर्यैरिवैकघनतां गतैः । विरराज तदारूढो हरिः कौस्तुभभूषितः ॥ १९.३३६ ॥ वडवानलसंयुक्तो मैनाक इव रत्नसूः । रुद्रादित्यमरुद्विश्वसाध्याश्विवसुचारणाः ॥ १९.३३७ ॥ उद्ययुः क्षुब्धसैन्याब्धेः कल्लोला इव संगताः । अथोद्धूताम्बुधिध्वानडजीकृतजगत्त्रयः ॥ १९.३३८ ॥ ररास घोषगम्भीरः समराम्भदुन्दुभिः । पेतुः परस्परं तेषां देहे तेजस्विनां प्रभाः ॥ १९.३३९ ॥ प्रवृत्ते समरे हेमनाराचनिचया इव । सुरासुरकरोत्सृष्टशस्त्रास्त्रनिकपोत्थिताः ॥ १९.३४० ॥ ज्वालाश्चक्रुर्ध्वजाग्रेषु क्षणं पीतांशुकभ्रमम् । चेरुस्त्रिदशमातङ्गदन्तोल्लिखितकङ्कटाः ॥ १९.३४१ ॥ जातधूमानला दैत्या मेघा इव सविद्युतः । तेषां वक्षस्तटे भुग्नदन्तास्ते दिव्यकुञ्जराः ॥ १९.३४२ ॥ सिकतासेतुनिःसारानमन्यन्त कुलाचलान् । ततो दैत्यभुजोद्धूतशस्त्रनिर्विविरा दिवि ॥ १९.३४३ ॥ बभूवुर्निश्चलाः क्षिप्रं चित्रन्यस्ता इवामराः । इयमत्यन्तदुर्वारा दैत्यमाया महीयसी ॥ १९.३४४ ॥ यमोऽवि नियमेनेव बद्धस्तन्निधनेषु यत् । वायुः पङ्गुरिव क्षिप्रमप्रकाश इवांशुमान् ॥ १९.३४५ ॥ जयस्तु युधि दैत्येषु वह्निः शीत इवाभवत् । ततः सहस्रनयनो वज्रेणोन्म्य दैत्यजाम् ॥ १९.३४६ ॥ मायां मयमुखान्वीरान्सुरैः पुनरयोधयत् । वज्रिवज्रनिकृत्तानां दैत्यानां पततां भुवि ॥ १९.३४७ ॥ गुरुभिर्विग्रहैः प्रापुरैक्यं सप्तापि तेऽब्धयः । ते गजेन्द्र इवालिप्ता दानवा दानवारिभिः ॥ १९.३४८ ॥ तमोभिरावृताः पेतुः सुरेन्द्रेम विमोहिताः । बहुमायस्ततो मायां मयः समयवर्तिनीम् ॥ १९.३४९ ॥ प्रमयायैव देवानामौर्वानलवतीं व्यधात् । ऊरुजस्तनयो वह्नेः संकल्पाद्ब्रह्मचारिणः ॥ १९.३५० ॥ लोकान्दिधक्षुः कालात्मा वार्भक्षो ब्रह्मणो वरात् । हिरण्यकशिपोः पूर्वमौर्वो भक्त्या वरप्रदः ॥ १९.३५१ ॥ जज्वाल सुरेसनासु तस्मिन्समरसंकटे । और्वेण दह्यमानास्ते ज्वालाजटिलविग्रहाः ॥ १९.३५२ ॥ एकीभूतान्यमन्यन्त तेजांसि च तमांसि च । विवशास्त्रिदशाः सर्वे तेनौर्वानलपर्वणा ॥ १९.३५३ ॥ वरुणं शीतरश्मिं च त्राणमेव व्यचिन्तयन् । अथाखण्डलनिर्दिष्टश्चन्द्रमा वरुणाग्रगः ॥ १९.३५४ ॥ क्षिपन्हिमशिलासंघानुद्ययौ युधि दानवान् । तुषारवारिपूरैस्ते भृशं ताभ्यां समाहताः ॥ १९.३५५ ॥ निश्चेष्टा दानवाः प्रापुः काष्ठपाषाणतुल्यताम् । हिमस्य महती शक्तिः सा कापि दहनात्मिका ॥ १९.३५६ ॥ यया दानवसंघानामस्थिभङ्गो महानभूत् । तुषाराशनिसंछन्ना दानवानामनीकिनी ॥ १९.३५७ ॥ नासानिःश्वासविवरैर्निर्विभागमसूच्यत । मायाविनिमयं ज्ञात्वा मयः स्वजनसिद्धये ॥ १९.३५८ ॥ असृजत्पार्वतीं मायां द्रुमशस्त्रशिलाघनाम् । द्रुमशैलनिरुद्धानां स्फुटितायुधवर्मणाम् ॥ १९.३५९ ॥ मोहो जजृम्भे देवानामृते चक्रगदाधरम् । ततः क्षणात्तदादिष्टौ तदनु पाणितौजसा ॥ १९.३६० ॥ समं विविशतुः सेनां दैत्यानामग्निमारुतौ । भस्मकूटावलीशेषान्कृत्वा द्रुमशिलोच्चयान् ॥ १९.३६१ ॥ उद्धूतान्दिक्षु विक्षिप्य तौ रणाग्रे विचेरतुः । अनिलोल्लासितज्वालाज्वलितश्मश्रुभीषणः ॥ १९.३६२ ॥ दैत्यानां दह्यमानानां धूमः काल इवोद्ययौ । मारुतस्याग्नितप्तस्य वह्नेतोद्यतस्य च ॥ १९.३६३ ॥ अभूत्कूतान्तहुंकारघोरः कहकहारवः । विचटच्चर्मणामेषं छमच्छमिति मेदसाम् ॥ १९.३६४ ॥ स्फुटस्स्थूलास्थिबन्धानां कोऽपि व्यतिकरोऽभवत् । जयत्सु सुरसङ्घेषु भङ्गे दितिजमण्डले ॥ १९.३६५ ॥ कालनेमिः समुत्तस्थौ त्रिजगद्ग्रसलालसः । जृम्भाविस्पष्टदंष्टाग्रैरुग्रवक्त्रैर्भृताम्बरः ॥ १९.३६६ ॥ जगत्क्षयायेव रसादहंपूर्विकयोत्थितैः । तस्याञ्जनशिलास्तम्भसंभारैर्भुजमण्डलैः ॥ १९.३६७ ॥ अभवन्ककुभो भीमबोगिभोगवृता इव । विटङ्कमुकुटप्राप्तघृष्टब्रह्माण्डकर्परे ॥ १९.३६८ ॥ असृजद्धूमजालेन क्षयजीमूतडम्बरान् । शतवक्त्रस्य नेत्रेभ्यस्तस्य ज्वाला दिशो ययुः ॥ १९.३६९ ॥ तच्छायया जगत्सर्वमदृश्यमभवत्क्षणात् । अघोरैः कालरजनीसङ्घैः संघट्टितैरिव ॥ १९.३७० ॥ तस्य विश्वक्षयाक्षेपदीक्षासमयमण्डलैः । दीप्तायुप्रभाचक्रैरालोकः ककुभामभूत् ॥ १९.३७१ ॥ घट्टयन्सर्वतेजांसि सर्वभूतानि कम्पयन् । जहार जलदव्यूहान्कोपनिःश्वासमारुतैः ॥ १९.३७२ ॥ उद्य्म्य पवनास्कन्धसंघट्टोद्धट्टनं भुजम् । अजीववत्स दितिजान्क्षुब्धाब्धिध्वानया गिरा ॥ १९.३७३ ॥ उदायुधैः प्रमुदितैर्दानवैस्तत्पुरः सरैः । ततो युयुधिरे देवाः कालनेमिहतौजसः ॥ १९.३७४ ॥ तस्मिन्समरसंघट्टे तुमुले प्राणहारिणि । व्यवर्धत महान्कायः करालः कालनेमिनः ॥ १९.३७५ ॥ तद्वक्त्रकुहरोद्वान्तज्वालावलयिताः सुराः । तिर्यगूर्ध्वं प्रवृद्धैश्च तद्भुजैरभितो हताः ॥ १९.३७६ ॥ तच्छस्त्रवृष्टिदलितास्तत्कराकृष्टमौलयः । पेतुर्भ्रष्टा विमानेभ्यः क्षीणपुण्या इव क्षितौ ॥ १९.३७७ ॥ भग्ने वक्रमुखे शक्रे वरुणे करुणास्पदे । धनदे निधनापन्ने शशाङ्के ग्रासशङ्किते ॥ १९.३७८ ॥ भग्नायुधध्वजच्छत्त्रा छिन्नस्यन्दनकुञ्जराः । निश्चेष्टास्त्रिदशास्तस्थुर्दिनदीपा इवाप्रभाः ॥ १९.३७९ ॥ शीतस्य वह्ने का वार्ता तरणिस्तारदर्पणः । आस्था किं निश्चले वायौ किं यमेन हतौजसा ॥ १९.३८० ॥ किमेते मुद्रिता रुद्रा वसवो व्यसवो नु किम् । इति ब्रुवाणा नादेन ननन्दुर्दितिनन्दनाः ॥ १९.३८१ ॥ ततः संप्राप्तविजयः कालनेमिः क्षतामरः । लोकपालपदे तस्थौ विभज्यानेकधा वपुः ॥ १९.३८२ ॥ जलं भूत्वाभवद्व्यापी वायुर्भूत्वा ववौ स्वयम् । सोमसूर्यतनुर्भूत्वा रात्र्यहानि चकार सः ॥ १९.३८३ ॥ जग्राह सर्वलोकात्मा हव्यमग्निमुखः स्वयम् । सर्वदेवमयः सोऽभूदिति विष्णुजिगीषया ॥ १९.३८४ ॥ समस्तभुवनाधीशः सर्वदेवगणैर्युतः । वेदधर्मकृपासत्यैः श्रिया च न समाश्रितः ॥ १९.३८५ ॥ स ददर्शाथ देवादिं देवं गरुडलाञ्छनम् । उपेक्षिताग्रसंमर्दं रणकौतुकलीलया ॥ १९.३८६ ॥ प्रभादामाभिरामेण कौस्तुभेन विभूषितम् । स्फुरदिन्द्रायुधोदारं स्निग्धश्याममिवाम्बुदम् ॥ १९.३८७ ॥ भुजैर्विभ्राजितं रत्नकेयूरधृतिपल्लवैः । हारकान्तिसुधासिक्तैः पारिजातैरिवापरैः ॥ १९.३८८ ॥ उह्यमानं सुपर्णेन सुवर्णच्छविहारिणा । मन्दरोद्धारभीतेन मूर्तेनेव सुमेरुणा ॥ १९.३८९ ॥ दैत्यसंहारगणनाचिह्नहेमाङ्गदां गदाम् । धारयन्तं गिरीन्द्राणां गौरवैरिव निर्मिताम् ॥ १९.३९० ॥ अरुणैरूरुयुगले रलसूर्यांशुभिर्वृतम् । मधुकैटभकण्ठासृक्छटाभिरिव चर्चितम् ॥ १९.३९१ ॥ शङ्खकान्तिवितानेन रत्नमालातरङ्गिणा । क्षीरोदेनेव शयनायासत्रस्तेन सेवितम् ॥ १९.३९२ ॥ राहुकण्ठाटवीछेदप्रोच्छलच्छोणितारुणैः । व्याप्तं चक्रप्रभाचक्रैः सूर्याशुभिरिवाम्बरम् ॥ १९.३९३ ॥ अहो बतायमस्माकं शत्रुर्लोचनगोचरः । निरञ्जनदशां येन नीता दैत्यवधूदृशः ॥ १९.३९४ ॥ घ्नता हिरण्यकशिपुं सुतारैर्नखराङ्कुरैः । हन्ता हतान्यनेनैव मुक्ताभानि यशांसि नः ॥ १९.३९५ ॥ नृसिंहचरणाक्रान्तिरजोदिग्धां सभाभुवम् । हत्वेमं क्षालयाम्येष दैत्यहर्षाश्रुवारिभिः ॥ १९.३९६ ॥ इति ब्रुवाणं सावज्ञं लीलास्मितसिताधरः । पातिना दर्पमधुना मत्तोऽस्मीत्यभ्यधाद्विभुः ॥ १९.३९७ ॥ घोराट्टहासविकटो दानवाधिपतिस्ततः । अपातयच्छस्त्रवृष्टिं देवोरसि भुजैर्घनैः ॥ १९.३९८ ॥ अकम्प्यत सुपर्णोऽपि गदया चण्डवेगया । देवोरसि भुजैर्येन निष्कम्पोऽकम्पत क्षणम् ॥ १९.३९९ ॥ विस्मितः कोपसंरम्बादथ विष्णुर्व्यवर्धत । सहस्रबाहुचरणः सहस्रवदनेक्षमः ॥ १९.४०० ॥ स सुदर्शनमासाद्य विषदं भयदं द्विषाम् । पर्यन्ततेजःप्रसरैः किरत्काञ्चनावालुकम् ॥ १९.४०१ ॥ दैत्यास्थिकूटकुण्ठाकं क्षुराग्रं वज्रमण्डलम् । चिक्षेप क्रकचक्रूरं दानवाननकानने ॥ १९.४०२ ॥ तद्विष्णुभुजनिर्मुक्तं प्रतिमानं विवस्वतः । चकर्ताग्निशिखोद्गारं घोरं वक्त्रशतं द्विषः ॥ १९.४०३ ॥ निकृत्तभुजवक्त्रोत्थसरद्रुधिरनिर्झरः । न पपात चिरं दैत्यो मन्युस्तब्ध इव स्थितः ॥ १९.४०४ ॥ पक्षवातेन तार्क्ष्यस्य क्षुण्णक्ष्माधरमौलिना । सप्ताब्धयः समुत्पेतुस्तरङ्गालिङ्गिताम्बराः ॥ १९.४०५ ॥ सर्वतः पाणिपादेन सर्वे सर्वत्र दानवाः । पीडिता विश्वरूपेण प्रययुः स्मृतिशेषताम् ॥ १९.४०६ ॥ ***** कालनेमिवधः ॥ १० ॥ ***** ततो निवृत्ते दुर्वृत्ते प्रवृत्ते धर्मकर्मणि । ब्रह्मप्रभृतिभिर्देवैः स्तूयमानो महर्षिभिः ॥ १९.४०७ ॥ स्वपदे शक्रमादाय ब्रह्मसद्म ययौ हरिः । वन्दितस्त्रिजगद्वन्द्यैः सिद्धैः संविन्मयात्मभिः ॥ १९.४०८ ॥ ततो निजाश्रमं गत्वा स्वप्रभोद्भासितं विभुः । भेजेऽम्बुधौ योगानिद्रामदभ्राभ्रोत्तरच्छदे ॥ १९.४०९ ॥ तं शेषशायिनं कृष्णं सहस्रवदनं शनैः । निद्रा सिषेवे मत्तालिमालेव कमलाकरम् ॥ १९.४१० ॥ तस्य पीतांशुकोदारं सुप्तस्य विबभौ वपुः । नाभेब्रह्मसरोजोत्थरजः पुञ्जैरिवाचितम् ॥ १९.४११ ॥ कलयन्नक्षसूत्रेण लौकिकीं कालकल्मषाम् । प्रजाः श्वासावलीसूत्रैः संजहारोत्ससर्ज च ॥ १९.४१२ ॥ तस्मिन्प्रसुप्ते विधिना दक्षैणायनकारिणा । निद्रापि निद्रयेवाभूत्तमःपटलमीलिता ॥ १९.४१३ ॥ जृम्बालस्यविमोहाङ्का नृणां जीवार्थहारिणी । अदीर्घप्रलये सेयं पावनी विष्णुसंगमात् ॥ १९.४१४ ॥ ततो वर्षसहस्रेषु यातेषु च कृते कते । त्रेतायां विनिवृत्तायां द्वापरे तनुतां गते ॥ १९.४१५ ॥ कमलाकेलिकमलप्रान्तवातविबोधितम् । पितामहमुखा देवाः सहस्राक्षपुराःसराः ॥ १९.४१६ ॥ एकीभूताः समभ्येत्य जगत्कार्यार्थमुद्यताः । तं तुष्टुवुर्मुनिगणाः फुल्लपद्मकराः क्षणम् ॥ १९.४१७ ॥ योगनिद्रापदेशेन गर्भीकृतजगत्त्रये । त्वयि देव न जानीमः कर्त्वयं सुप्तसंविदा ॥ १९.४१८ ॥ त्रैलोक्यकर्मणां मुद्रां निद्रां नेत्राब्जषट्पदीम् । त्यज भोगपरिम्लानामिव नीलोत्पलस्रजम् ॥ १९.४१९ ॥ स्फारेण दक्षिणेनाक्ष्णा जन्मक्षेत्रेण भास्वतः । जगन्ति कमलानीव विकासय जगत्पते ॥ १९.४२० ॥ सव्येनेन्दूदयानन्दविष्यन्दामृतवर्षिणा । भूतानि सर्वभूतात्मन्कुमुदानीव जीवय ॥ १९.४२१ ॥ देव देवाः प्रतीक्षन्ते त्वत्प्रसादावलोकनम् । विज्ञप्तिः श्रूयतामेषा जगतां कार्यगौरवात् ॥ १९.४२२ ॥ श्रुत्वेति देवर्षिवचो निद्राविषदलोचनः । पार्श्वे वलितहारार्धविश्रान्तिकृतमण्डलः ॥ १९.४२३ ॥ आवृत्तकंधरो देवानवदद्दशनांशुभिः । कुर्वन्वदनपद्मानां मृणालीकाण्डमण्डलम् ॥ १९.४२४ ॥ किमयं लोकपालानां मन्त्रशंसी समागमः । अपि नाम न दैत्येन्द्रैः क्रान्तास्त्रिदशभूमयः ॥ १९.४२५ ॥ फुल्लाब्जपुञ्जजयिनी किरणाङ्कुरकेसरा । इयं वो वदनच्छाया न शंसति पराभवम् ॥ १९.४२६ ॥ अयं च स्वयमायातः पद्मजन्मा पितामहः । हितं च जगतां कार्यं नाल्पमेतद्भविष्यति ॥ १९.४२७ ॥ सज्जोऽहं भवतामर्थे कर्तव्यमधुनोच्यताम् । इति वादिनि देवेशे बभाषे चतुराननः ॥ १९.४२८ ॥ सर्वं त्वमेव सर्वात्सञ्जानीषे कार्यमात्मना । प्रश्नाज्ञाः किंतु भवतः परेण न विलङ्घ्यते ॥ १९.४२९ ॥ सहस्रशीर्षः शेषोऽयं वक्तुं जानाति ते स्तुतिम् । तवैव भारती देवी यदि वैषा सरस्वती ॥ १९.४३० ॥ त्वच्चक्रक्रकरोत्कृत्तदैत्योग्रविषपादपे । धर्मस्यति जगत्यस्मिन्नभग्नप्रणयो रथः ॥ १९.४३१ ॥ विवृद्धः सर्वभूपालाः सदाचारानुवर्तिनः । प्रभूतबलसंभारैर्भारः किंतु महान्क्षितेः ॥ १९.४३२ ॥ सेयं महीयसी चिन्ता महीमञ्जनशङ्कया । सद्वृत्तानां नरेन्द्राणां क्षये यदयमुद्यमः ॥ १९.४३३ ॥ प्रजापतेरिति वचः श्रुत्वा देवः प्रजाहितम् । तथेत्युक्त्वा ययौ सार्धं त्रिदशैरमरावतीम् ॥ १९.४३४ ॥ तां कल्पपादपवतीं रत्नमन्दिरसुन्दराम् । प्रविश्य भेजे प्रोद्भूतरत्नस्तम्भप्रभां समभाम् ॥ १९.४३५ ॥ चन्द्रकान्तासने तत्र क्षीरार्णव इवापरे । स्तिते विष्णौ सुराः प्रापुर्हेमरत्नासनान्यथ ॥ १९.४३६ ॥ ब्रह्मवाक्यात्प्रतीहारे वेत्रपाणौ समीरणे । निवातसुप्तदुग्धाब्धिनिःशब्दमभवत्सदः ॥ १९.४३७ ॥ ततस्तं सूचिताभिख्या स्वयं तामरसौकसा । पादपीठे पुरो विष्णोरुपविश्यानतानना ॥ १९.४३८ ॥ श्यामा पद्मपलाशाक्षी हारांशुशबलस्तनी । नानारत्नप्रभाभङ्केन देवी रोहिणभूभृतः ॥ १९.४३९ ॥ उवाचोर्वी मुखाम्भोजदिव्यगन्धाधिवासिनी । हरन्ती बालवल्लीनां भृङ्गभारकदर्थनाम् ॥ १९.४४० ॥ देव त्वच्चरणाम्भोजमध्यविश्रान्तिलालिता । न कदाचन जानेऽहं जगद्भारपरिश्रमम ॥ १९.४४१ ॥ ललना क्व नु नामाहं क्व चेमे कुलभूधराः । तदेतत्त्वदवष्टम्भसंभारस्य विदृम्भितम् ॥ १९.४४२ ॥ मज्जन्ती सलिले पूर्वं नलिनीदललीलया । त्वयैवादिवराहेण दंष्ट्राग्रेणाहमुद्धृता ॥ १९.४४३ ॥ जगत्येकार्णवे पूर्वं निर्मथ्य मधुकैटभौ । तन्मेदसा घनीभूता त्वयाहं मेदिनी कृता ॥ १९.४४४ ॥ भार्गवेण कृते कोपादसकृत्क्षत्त्रसंक्षये । कालेन पुनरुद्भूता मनोर्वंशे नरेश्वराः ॥ १९.४४५ ॥ तेषां सुभटसंघाते गजवाजिसमाकुले । वृद्ध्या निर्विवरीभूते भारेणास्मि निपीडिता ॥ १९.४४६ ॥ क्रियतां तत्क्षयोपायेऽप्यवधानलवः क्षणम् । शरण्यं त्रिदेशेशानां त्वामस्मि शरणं गता ॥ १९.४४७ ॥ गुरुरग्निः सुवर्णस्य तिग्मांशुश्च गवां गुरुः । तारकाणां गुरुः सोमः सदा मम गुरुर्भवान् ॥ १९.४४८ ॥ श्रुत्वेति पृथिवीवाक्यं विष्णुना तिर्यगीक्षितः । तत्समीहिततत्त्वज्ञो देवान्प्राह पितामहः ॥ १९.४४९ ॥ अंशावतारः क्रियतां भवद्भिर्भूतये भुवः । एष विष्णुः क्षितौ साक्षादवतारे कृतक्षणः ॥ १९.४५० ॥ पुरा जलनिधेस्तीरे कश्यपेन सह स्थितम् । मां गङ्गानुगतः श्रीमानाययौ भूषितोऽम्बुधिः ॥ १९.४५१ ॥ तेनाहं प्लावितो वार्भिर्दृप्तं तमवदं रुषा । भो राजवेश शान्तोऽसीत्युरक्तमात्रो भवत्तनुः ॥ १९.४५२ ॥ स जातः शंतनुर्नाम मच्छापाद्वसुधाधिपः । वसूनां जननी गङ्गा तमेवानुगता प्रिया ॥ १९.४५३ ॥ तद्वंशे पाण्डुरुत्पन्नो धृतराष्ट्रश्च भूमिपौ । धर्मानिलेन्द्राश्विभागाः पाण्डोरायान्ति पुत्रताम् ॥ १९.४५४ ॥ केलरंशस्य पुत्रोऽस्तु धृतराष्ट्रस्य सानुजः । अन्येषु राजवंशेषु भवन्तु च सुराः परे ॥ १९.४५५ ॥ रुद्रश्च शिशिरांशुश्च गन्धर्वोरगाराक्षसाः । तेषां परस्परं घोरे वैरारणिमुद्भवे । रणानले क्षयं यातु घनं क्षितिपकाननम् ॥ १९.४५६ ॥ तान्प्रजापतिरित्युक्त्वा विससर्ज वुसंधराम् । ततोंऽशैस्तत्समादिष्टास्त्रिदशाः क्ष्मामवातरन् ॥ १९.४५७ ॥ अत्रान्तरे हेररंशो भगवान्नारदो मुनिः । अभ्यायात्तेजसा कुर्वन्दिशः कनकपिङ्गलाः ॥ १९.४५८ ॥ नादशक्तिं कुटिलतां भुवनोदरसंकटे । मूर्तामिव वहन्वीणां स्वरज्ञश्छन्दसां निधिः ॥ १९.४५९ ॥ रहस्यभेत्ता जगतां कलिकेलिकुतूहली । आवर्जितजटाबन्धः स विष्णु प्रणतोऽभ्यधात् ॥ १९.४६० ॥ भगवन्भुवि भूपालवंशेषु त्रिदशेश्वराः । अवतीर्णा भवद्वाक्यात्कित्वेष विफलः श्रमः ॥ १९.४६१ ॥ असतां तावदमराः समुद्धतमहोरगाः । तृष्णाञ्चनेऽपि का शक्तिस्त्वां विना परमेष्ठिनम् ॥ १९.४६२ ॥ दानवा भुवि संभूता भवता ये हताः पुरा । अवतीर्य भवानेव तेषां मूलक्षये क्षमः ॥ १९.४६३ ॥ लवणं दानवं हत्वा शत्रुघ्नो राघवानुजः । छित्त्वा मधुवनं चक्रे यां पुरीं मथुरां पुरा ॥ १९.४६४ ॥ तस्यामद्य समुत्पन्नः कंसो यदुकुले नृपः । योऽसौ हतस्त्वया पूर्वं कालनेमिर्महासुरः ॥ १९.४६५ ॥ हयग्रीवादयो ये च दैत्याः पूर्वं हरास्त्वया । ते केशिधेनुकारिष्टप्रलम्बाद्या भुवि स्थिताः ॥ १९.४६६ ॥ तेषां वधाय भगवन्क्रियतां स्वयमुद्यमः । नारदेनेत्यभिहिते तथेत्यूचे जगत्पतिः ॥ १९.४६७ ॥ जन्मधामोचितं पृष्टस्तेन ब्रह्मवदत्ततः । श्रूयतां भगवन्यस्ते धन्यः समुचितः पिता ॥ १९.४६८ ॥ यज्ञार्थे याज्ञियां धेनुं पुरा पुत्रस्य कश्यपः । अदितिः सुरभिश्चास्य वल्लभे जगतीपतेः ॥ १९.४६९ ॥ स यादवकुले जातो वसुदेवो महायशाः । देवकी रोहिणी चेति ते तस्य दयिते उभे ॥ १९.४७० ॥ तस्य पुत्रत्वमासाद्य गोपक्रीडारसाकुलः । अत्यद्भुतानि कर्मणि दर्शयञ्जहि दानवान् ॥ १९.४७१ ॥ धन्यः स जगतां वन्द्यः कस्य वा न स्पृहापदम् । यः श्रोष्यति तवाव्यक्तवर्णं तातेति जल्पतः ॥ १९.४७२ ॥ इति पद्मोद्भवगिरा कृताभ्युपगमे हरौ । नारदः प्रययौ भेदी कौतुकेनार्जवेन च ॥ १९.४७३ ॥ विचित्रभास्कराल्लोकलोकसंचरणव्रतः । स महीमेत्य मथुरां विवेश विषदां पुरीम् ॥ १९.४७४ ॥ कौतुकानां कुलगृहं कोऽयं सकलसंपदाम् । उद्यानं कल्पवल्लीनां वीक्ष्य तां विस्मितोऽभवत् ॥ १९.४७५ ॥ तत्र सिंहासनासीनां कंसं भीमं महीभुजाम् । प्रत्यग्रं तं ददर्शोग्रमुग्रसेनजमग्रजः ॥ १९.४७६ ॥ तत्सभां पूजितस्तेन रत्नसिंहासनोज्ज्वलाम् । प्रविश्य क्षणमासीनस्तमूचे बलगर्वितम् ॥ १९.४७७ ॥ लोकसंचारिणा कंस मया सुरसभान्तरे । श्रुतस्तव वधोपाये मन्त्रः सुचिरचिन्तितः ॥ १९.४७८ ॥ पितुः स्वसुस्ते देवक्या यो गर्भो भविताष्टमः । सानुगस्य स ते मृत्युर्विहितः शङ्कितैः सुरैः ॥ १९.४७९ ॥ इत्युदीर्य मुनौ याते श्वसन्कंसः सभास्थितः । जहास कान्तिं शत्रूणां दंष्ट्राभिस्तर्जयन्निवः ॥ १९.४८० ॥ सोऽवदत्सचिवानन्तःकोपेऽप्यविकृताननः । असूययेव देवानां मुहुरालोकयन्नभः ॥ १९.४८१ ॥ अहो नु भेदशीलेन मुनिना मूढचेतसा । नाकौकसामविषये कथितो मन्त्र एष नः ॥ १९.४८२ ॥ नितरां प्रतिकूलोऽहं देवानामधुना स्थितः । केशिमुख्याः क्षयायोर्व्यां विचरन्तु मदाशया ॥ १९.४८३ ॥ प्रलम्बलेनुकारिष्टपूतनाकालियादयः । कुर्वन्ति यज्वनां लोके देवद्वेषात्पराभवम् ॥ १९.४८४ ॥ देवकीगर्भनिधने तिष्ठन्त्ववहिताः सदा । आप्तवादेन नार्यस्तु पुरुषाश्च हिता मम ॥ १९.४८५ ॥ इत्युक्तः सचिवान्कंसो निर्विकारोऽभवद्बहिः । अन्तस्तु चिन्तासंतापमुवाह विषदुःसहम् ॥ १९.४८६ ॥ तस्मिन्नवसरे कृष्णो जगद्रक्षाकृतक्षणः । पातालमेत्य तान्गर्भानपश्यत्कालनेमिजान् ॥ १९.४८७ ॥ तपसोग्रेण ते प्रापुः पुरा कमलजाद्वरात् । हिरण्यकशिपुश्चैतानशपह्ब्रह्मनिन्दकः ॥ १९.४८८ ॥ मामनादृत्य युष्माभिर्यस्मादाराधितो विधिः । तस्मात्पूर्वं पितुर्वध्या यूयं गर्भान्मृता भुवि ॥ १९.४८९ ॥ इति तच्छापविवशान्सलिलान्तरनिश्चलान् । तान्सुप्तान्वीक्ष्य भगवान्निद्रामूचे स्वरूपिणीम् ॥ १९.४९० ॥ षट्सु गर्भेषु देवक्या जीवानेतान्क्षिप स्वयम् । भविष्यत्यन्तकस्तत्र तेषां कंसः स्वचिन्तया ॥ १९.४९१ ॥ सप्तमो रोहिणीगर्भो त्याज्यो विनिमयेन तु । गर्भस्तदन्ते देवक्या भविष्याम्यहमष्टमः ॥ १९.४९२ ॥ गोव्रजे नन्दगोपस्य यशोदाख्या कुटुम्बिनी । मज्जन्म समकालत्वं तद्गर्भेऽवतर स्वयम् ॥ १९.४९३ ॥ मासेऽष्टमे नवम्यां तु कृष्णरात्र्यां मृगेक्षणे । व्यत्यासस्तत्र भविता तुल्ये जन्मन्यथावयोः ॥ १९.४९४ ॥ ततस्त्वं कंसपुरुषैः शिलायामाहता भृशम् । गमिष्यसि दिवं देवि दिव्येन वपुषान्विता ॥ १९.४९५ ॥ तत्र त्वं शक्रभगिनी भूत्वा पूज्या दिवौकसाम् । दुर्गा निसुम्भसुम्भघ्नी पदं विन्ध्ये करिष्यसि ॥ १९.४९६ ॥ चन्द्रानना कृष्णतनुः सिंहवाहा शिखिध्वजा । व्यक्ताव्यक्ता परा शक्तिः कालरात्रिर्जया धृतिः ॥ १९.४९७ ॥ ह्रीः श्रीर्माया मतिः पुष्टिर्देवानामधिदेवता । जननी व्यापिनी काली पार्वती धरणी प्रभा ॥ १९.४९८ ॥ सर्वक्षयकरी घोरा शिवा पीयूषवर्षिणी । नवमी संनिधिः सिद्धिदायिनी त्वं भविष्यसि ॥ १९.४९९ ॥ इत्यादिश्य हरिर्निद्रामुन्निद्राम्बुरुहेक्षणः । तत्कार्यं मनसा ध्यात्वा स्वधाम भगवान्ययौ ॥ १९.५०० ॥ अथ गर्भेषु देवक्याः षट्सु कंसस्य शासनात् । हतेषु तेषु क्रमशः किंकरैः क्रूरकारिभिः ॥ १९.५०१ ॥ सप्तमेऽपि समाकृष्य नीते संकर्षणाभिधे । विन्तस्तरोहिणीगर्भगेहे स्वजननीधिया ॥ १९.५०२ ॥ अष्टमं जगतां नाथं गर्भमादत्त देवकी । येन प्रभातवेलेव साभूदासन्नभास्करा ॥ १९.५०३ ॥ ततः पूर्णेऽष्टमे मासि रात्र्यर्धेऽभिजिता युते । असूत देवकी विष्णुं हुताशनमिवारणिः ॥ १९.५०४ ॥ तस्मिन्नेव क्षणे कन्यां यशोदा विषदद्युतिम् । अजीजनत्प्रसन्नेषु लोकेष्वच्युतजन्मना ॥ १९.५०५ ॥ कम्पिते भुवने देवगणे मङ्गलभाषिणि । पुष्पवर्षैः प्रकाशासु दिक्षु कीर्त्या हरेरिव ॥ १९.५०६ ॥ निद्रया मोहिते रक्षिजने तत्प्रेरिताशयः । वसुदेवो रहश्चक्रे गर्भयोर्व्यत्ययं स्वयम् ॥ १९.५०७ ॥ नन्दगोपगृहे पुत्रं विन्यस्यादाय तत्सुताम् । देवकीगर्भशयने तत्याज भयशङ्कितः ॥ १९.५०८ ॥ ततः प्रबुद्धैः कन्येयं जातेत्यद्भुतवादिभिः । कंसाय दर्शिता गर्भसलिलार्द्रैव रक्षिभिः ॥ १९.५०९ ॥ तच्छासनादाहताथ सा तैः पृथुशिलातले । दीप्तायुधानेकभुजा शिखेवाग्नेः स्वमाविशत् ॥ १९.५१० ॥ हारनक्षत्रमालाङ्का शशाङ्करुचिरानना । भूतसंमोहजननी रजनीव सविग्रहा ॥ १९.५११ ॥ हंसरत्नप्रभादीप्तकुण्डलाभ्यां विराजिता । द्यौरिवास्तोदयासक्तशशिमार्ताण्डमण्डला ॥ १९.५१२ ॥ मयूरबर्हाभरणा मायूरध्वजभूषिता । श्यामा सशक्रचापेव प्रावृट्पीनपयोधरा ॥ १९.५१३ ॥ मुकुटेन त्रिशृङ्गेण नानारत्नाट्टहासिना । विभूषितकचाबन्धा रोहिणाद्रिवतीव भूः ॥ १९.५१४ ॥ सा भूतसंघानुगता हसन्ती सखनं मुहुः । दारयन्ती तमः कंसं तर्जयन्ती समभ्यधात् ॥ १९.५१५ ॥ कंस कंसान्तकालेऽहं कृष्यमाणस्य वैरिणा । विदार्य जीवितं देहे पास्यामि तव शौणितम् ॥ १९.५१६ ॥ इत्युक्त्वाभिमतं देशं ययौ कात्यायनी दिवः । चकम्पे विफलोद्योगलज्जितश्चोग्रसेनजः ॥ १९.५१७ ॥ स गत्वा देवकीं मूर्ध्ना प्रणिपत्य प्रसाद्य च । गर्भाः कालेन ते मातः क्षपिता इत्यभाषत ॥ १९.५१८ ॥ ***** कृष्णोत्पत्तिः ॥ ११ ॥ ***** शङ्कितो वसुदेवस्तु रोहिणीसुतमत्यजत् । नन्दगोपगृहेष्वेव शीतांशुसुभगद्युतिम् ॥ १९.५१९ ॥ न्यासीकृत्य यशोदायां ज्येष्ठं संकर्षणं शिशुम् । गूढे च कृष्णवृत्तान्ते तच्चिन्तानिरतोऽभवत् ॥ १९.५२० ॥ प्रेरितो नन्दगोपस्तु तेन पुत्रहितैषिणा । त्यक्त्वा वृन्दावनं घोरं दैत्यकण्टकपन्नगैः ॥ १९.५२१ ॥ गोवर्धनवनोपान्ते यमुनास्निग्धपादपे । वीतविघ्ने व्रजं चक्रे बहुभिर्गोकुलैर्वृतः ॥ १९.५२२ ॥ गम्भीरमन्थनिर्घोषघनानन्दितचातके । पाकावर्तिघृतामोदसंपूरितसमीरणे ॥ १९.५२३ ॥ वनप्राप्यप्रतिच्छन्नवत्सहुंकारगोगणे । गोपालीकाकलीगीतनिश्चलाङ्गकुरङ्गके ॥ १९.५२४ ॥ कालिन्दीतीरवानीरलतादोलायितार्भके । भ्रात्रा सहेन्दुशुभ्रेण कृष्णो मरकतद्युतिः ॥ १९.५२५ ॥ व्यवर्धत वनोद्भेदः स गाङ्ग इव यामुनः । प्रसुप्तं शकटस्याधस्तृप्ते स्तन्येन निश्चलम् ॥ १९.५२६ ॥ कदाचित्तं समुत्सृज्य यशोदा यमुनां ययौ । प्रबुद्धः सोऽथ शनकैः पाणिपादं क्षिपन्मुहुः ॥ १९.५२७ ॥ रुरोद दशनोद्द्योतैः क्षीरपूरैरिवाङ्कितः । चरणौ च प्रसार्योर्ध्वं जृम्भाविकसिताननः ॥ १९.५२८ ॥ पादेनैकेन शकटं विपर्यस्तमधो व्यधात् । अत्रान्तरे सम्भ्येत्य यशोदा प्रस्नुतस्तनी ॥ १९.५२९ ॥ शकटं भग्नमालोक्य चकम्पे सुतवत्सला । सा शिशुं स्वस्थमादायेत्यूचे नन्दो विशङ्कितः ॥ १९.५३० ॥ केनेदं शकटं भग्नं विना मत्तवृषाहतीः । तेनेति पृष्टाः शिशवः कृष्णेनेति बभाषिरे ॥ १९.५३१ ॥ ***** शकटभङ्गः ॥ १२ ॥ ***** ततः कृष्णोत्सवे लोके सुप्ते निशि निशाचरी । आययौ पूतना नाम मायया प्रस्नुतस्तनी ॥ १९.५३२ ॥ सा दधौ वदने तस्य शिशोर्निधनकाङ्क्षिणी । स्तनं प्राणैः सहास्याश्च तमाकृष्योच्चकर्त सः ॥ १९.५३३ ॥ हतायां व्याघ्रघोषायां तस्यामभ्युत्थितो भयात् । सभार्यो नन्दगोपोओऽभून्मग्नोन्मग्न इवाम्बुधौ ॥ १९.५३४ ॥ ततो विदितवृत्तान्तौ विस्मयानन्दनिर्भरौ । तौ दम्पती बहिः कंसभयान्नो कंसभयान्नो किंचिदूचतुः ॥ १९.५३५ ॥ ***** पूतनावधः ॥ १३ ॥ ***** शनकैश्चरणन्यासमक्रूरैः सगतागतैः । हर्षं ववर्ष बन्धूनां त्रैलोक्याक्रमणक्षमः ॥ १९.५३६ ॥ कालेन वर्धमानौ तौ कृष्णसंकर्षणौ वने । पूर्यमाणौ मदेनेव पञ्चाननकिशोरकौ ॥ १९.५३७ ॥ विरेजतुः शिशुक्रीडायां सुभूषितविग्रहौ । रक्ष्यमाणाविवालिङ्ग्य भुवो भारक्षयक्षमौ ॥ १९.५३८ ॥ कान्तौ कमलपत्त्राक्षौ चलत्कुटिलकुन्तलौ । स्मितेन चक्रतुः कण्ठे सितमुक्तावलीरिव ॥ १९.५३९ ॥ तुल्यलावण्यमाधुर्यधुर्यं वपुरभूत्तयोः । महतां संश्रये नूनमेककार्यविरोधिने ॥ १९.५४० ॥ स्वेच्छागोपतनौ तत्र देवे त्रैलोक्यगोप्तरि । स्पृहा तत्सङ्गधन्येभ्यो गोपेभ्योऽबूद्दिवौकसाम् ॥ १९.५४१ ॥ धर्तुं यदा यशोदा तं न शशाक महाजवम् । आबबन्धोदरे धीरा दाम्ना दामोदरं तदा ॥ १९.५४२ ॥ तरसा स समाकृष्य दामबद्धमुलूखलम् । विचचार वने केलिचतुरो विगतश्रमः ॥ १९.५४३ ॥ विस्मयं प्रययुर्गोपास्तस्योलूखलकर्षणात् । मन्दराधारधैर्येऽपि जगद्यस्मिन्न विस्मितम् ॥ १९.५४४ ॥ विपुलौ यमुनातीरे संहातावर्जुनद्रुमौ । स प्राप्य तन्मध्यगतश्चकर्षोलूखलं बलात् ॥ १९.५४५ ॥ तद्बलोन्मूलितौ वेगात्पेततुरथ तौ द्रुमौ । येनाभूत्क्षोभगम्भीरः संरम्भो यमुनाम्भसः ॥ १९.५४६ ॥ गोपबालास्तदालोक्य भयस्मयतयाकुलाः । यशोदामूचिरे गत्वा संभ्रमाकुलितस्वराः ॥ १९.५४७ ॥ अयि प्रमादशीले त्वं सुखसुप्तेन मोहिता । पूज्यौ तौ तव पुत्रस्य पतितावुपरि द्रुमौ ॥ १९.५४८ ॥ देवान्महाभयान्मुक्तं गत्वा तं पश्य दारकम् । श्रुत्वेति स्वेदमग्नेव यशोदा कम्पिता ययौ ॥ १९.५४९ ॥ सा विलोक्य तयोर्मध्ये महापादपयोः सुतम् । संत्रासं च प्रसादं च विस्मयं च ययौ क्रमात् ॥ १९.५५० ॥ ततः सर्वे समभ्येत्य गोपवृद्धाः ससंभ्रमम् । अवदन्केन घोषस्य दैवतौ(?) पातिताविमौ ॥ १९.५५१ ॥ नाभवन्मेघनिर्घातो व्यभ्रे का विद्युतां कथा । नेह मत्तो द्विपः कस्मादकस्माद्द्रुमयोः क्षयः ॥ १९.५५२ ॥ इति वादिनि गोपालमण्डले सुतमग्रहीत् । विमुच्य नन्दः सासूयं यशोदामवलोकयन् ॥ १९.५५३ ॥ निन्दति स्ववधूं याते नन्दगोपे सहानुगे । गृहे गृहे भवत्कोऽपि द्रुमभङ्गकथास्मयः ॥ १९.५५४ ॥ ***** द्रुमनिपातः ॥ १४ ॥ ***** किंचिदुन्मुक्तबाल्यौ तावथ संकर्षणाच्युतौ । नीलपीताम्बरौ काकपक्षाङ्कौ चेरतुर्वने ॥ १९.५५५ ॥ उत्तंसकुसुमापीडैः फलविभ्रमकारिणौ । रक्षातिलकरत्नाग्राविव नागकुमारकौ ॥ १९.५५६ ॥ मयूरपक्षाभरणप्रभापल्लवशालिनौ । लावण्यामृतनिष्यन्दौ पारिजातात्मजाविव ॥ १९.५५७ ॥ ह्रस्ववेणुकलक्वाणस्वभावमधुरस्वनौ । प्रांशुशैलशिलासीनाविव किन्नरदारकौ ॥ १९.५५८ ॥ उत्पतत्कन्दुकोदारगुलिकाचतुरभ्रमौ । विचित्रमाल्यललितौ विद्याधरसुताविव ॥ १९.५५९ ॥ पाणौ दधानौ बाणाङ्ककेलिकोदण्डण्डिकाम् । पुनर्वनमिवायातौ वीरौ राघवलक्ष्मणौ ॥ १९.५६० ॥ विहरन्तौ मदोदारौ तौ राजीवविलोचनौ । रेजतुः किंचिदासन्ननवयौवनविभ्रामौ ॥ १९.५६१ ॥ चिरभोगपरिम्लानविरलौषधिपादपे । नारंस्त केशवस्तत्र नवकाननकौतुकी ॥ १९.५६२ ॥ स कृत्वा व्रजसंत्रासं गूढं मायामयैर्वृकैः । रन्तुं वृन्दावनोपान्तं कालिन्दीसुन्दरं ययौ ॥ १९.५६३ ॥ निविष्टे गोकुले तत्र निर्भये सेव्यसंश्रये । नवकाननसंभोगः कोऽपि गोपकुलेऽभवत् ॥ १९.५६४ ॥ अदृश्यत ततः श्यामा नवोद्गतपयोधरा । वधूर्नवेव कृष्णस्य प्रावृड्विहितकौतुका ॥ १९.५६५ ॥ नववारिधरैर्व्योम्नि चलत्कलभविभ्रमैः । वियोगिनीमनोजन्मवह्निधूमोद्गमायितम् ॥ १९.५६६ ॥ जयिनः स्मरराजस्य वीजयन्व्यजनैरिव । ततो विरहिणीचिन्तानिःश्वासप्रसभोऽनिलः ॥ १९.५६७ ॥ भुवि कान्तास्मितसिता बभुः केतकसूचयः । मेघामर्दविशीर्णस्य शिशिरांशोः कला इव ॥ १९.५६८ ॥ बलाकावलयाश्चेरुर्गुरुगर्जरता दिवि । मत्तमेघगजेन्द्राणां दन्तकान्तिचया इव ॥ १९.५६९ ॥ घनानां शक्रचापेन वनानां शिखिताण्डवैः । परस्परप्रभापुञ्जस्पर्धेव समजायत ॥ १९.५७० ॥ वर्षाक्षालितसच्छायतमालकदलीभराः । स्निग्धस्नातेव युवतिर्विरराज वसुंधरा ॥ १९.५७१ ॥ त्वङ्गत्तुरङ्गभ्रूभङ्गा फेनकूटाह्व(ट्ट)हासिनी । मत्तेव यौवनवती बभ्राम यमुनावने ॥ १९.५७२ ॥ बभौ सौदामिनीदामकान्तिः कापि पयोमुचाम् । मेरुशेखरलग्नेव तप्तजाम्बूनदच्छटा ॥ १९.५७३ ॥ नीलाभ्रचकिताः क्वापि राजहंसगणा ययुः । चिरं नष्टमिवान्वेष्टुं शशाङ्कं कुमुदाकराः ॥ १९.५७४ ॥ तस्मिन्कदम्बकुटजामोदप्रमुद(?)निर्भरे । काले विरहिणां काले कृष्णं संकर्षणोऽब्रवीत् ॥ १९.५७५ ॥ पूरितं परिसर्पद्भिर्बलाकाफेनहासिभिः । पश्य कृष्ण घनैर्व्योम यामुनैरिव वारिभिः ॥ १९.५७६ ॥ तडित्पीताम्बरजुषां वनमालावलम्बिनाम् । विभाति वारिवाहानां तवेव श्यामलं वपुः ॥ १९.५७७ ॥ इत्यग्रजवचः श्रुत्वा प्रणयाभरणं हरिः । ललास लीलाभरणो मधूराभरणे वने ॥ १९.५७८ ॥ ***** प्रावृड्वर्णनम् ॥ १५ ॥ ***** वर्षच्छेदप्रकाशेऽथ नवीभूत इवाखिले । कदाचिद्विहरन्कृष्णः कानने भ्रातरं विना ॥ १९.५७९ ॥ न्यग्रोधं प्राप विपुलं वृतो गोपकुमारकैः । प्रवृद्धभुजसंभारैर्नभो मातुमिवोद्गतम् ॥ १९.५८० ॥ विद्याधरसनाधानि त्रिदशाध्युषितानि च । कुलाद्रिशिखराणीव कौतुकाद्द्रष्टुमुत्थितम् ॥ १९.५८१ ॥ सर्वाशापूरणोदारसच्छायं भूषणं भुवः । प्रासादं वन्देवीनां भाण्डीरं नाम पादपम् ॥ १९.५८२ ॥ तं दृष्ट्वा स्निग्धमानन्दबन्धुं शौरिर्निरन्तरम् । हृष्टश्चचार तन्मूले गीतवाद्यविनोदकृत् ॥ १९.५८३ ॥ ततो ददर्श कालिन्दीं जगद्द्विपमदच्छटाम् । त्वङ्गत्तरङ्गकुटिलां दीर्घवेणीमिवावनेः ॥ १९.५८४ ॥ फेनबुद्बुदनक्षत्रमालां पुण्यजनोचिताम् । यातां तापिच्छसच्चायां द्रवतामिव शर्वरीम् ॥ १९.५८५ ॥ विस्फारशफरोत्फालस्फुरत्स्फीतफणाङ्किताम् । सेनामिव भुजङ्गानां तरङ्गाभोगभङ्गुराम् ॥ १९.५८६ ॥ उन्निद्रपद्मवदनां विकचोत्पललोचनाम् । चक्रवाककुचाभोगां श्यामां हंससितस्मिताम् ॥ १९.५८७ ॥ चण्डांशुतापविगलन्मणिपर्वतकन्दराम् । संप्रवृत्तामिवावर्तस्फूर्जन्मरकतद्रवाम् ॥ १९.५८८ ॥ क्वचित्सुप्तामिवास्पन्दां क्वचिन्मत्तामिवोद्धताम् । मूर्छितां विषवेगेन क्वचिद्दष्टामिवाहिना ॥ १९.५८९ ॥ क्वचिद्भीतामिव च्छन्नां क्वचिद्व्याग्रमिवाकुलाम् । अमन्दविभ्रमालोलां क्वचिन्मानवतीमिव ॥ १९.५९० ॥ मज्जद्गोपाङ्गनातुङ्गकुचकुम्भोन्नतोदकाम् । ननन्द कृष्णस्तां दृष्ट्वा तरुणीमिव हारिणीम् ॥ १९.५९१ ॥ ततो ददर्श पातालतलगम्भीरभीषणम् । करालकालभ्रूभङ्गभङ्गुरोर्मिशताकुलम् ॥ १९.५९२ ॥ तमोमलिनमत्युग्रमकारणभयप्रदम् । दूरात्परिहृतं सर्वैः खलं नरमिवेश्वरम् ॥ १९.५९३ ॥ अद्यापि न जगद्ग्रस्तं मयेति ज्वलिताशयम् । धूमोद्गमायितैस्तोयैर्निःश्वसन्तमिवानिशम् ॥ १९.५९४ ॥ व्याप्तमाशीर्विषैर्घोरैस्तीरकोटरशायिभिः । वीतचन्द्रार्कनक्षत्रं स्वमिवातङ्कदं ह्रदम् ॥ १९.५९५ ॥ निक्षीक्ष्य दूराक्षोभ्यं क्षणं हरिरचिन्तयत् । अस्मिन्स कालियो नाम कालकूटोत्कटः फणी ॥ १९.५९६ ॥ निवासत्यसिताकारः सर्वप्राणिभयंकरः । येनेयं विषनिःश्वासैर्दूषिता यमुनातटी ॥ १९.५९७ ॥ सोऽयं मत्तोऽतिदर्पेण मत्तो नाशमिहार्हति । संभवोऽयं मम प्रायो विनाशाय दुरात्मनाम् ॥ १९.५९८ ॥ विचिन्त्येति ह्रदोपान्ताकदम्बतरुपुत्रकम् । बद्धकक्ष्यः समारुह्य पपात नभसोऽम्भसि ॥ १९.५९९ ॥ गर्जता कृष्णमेघेन सा वेगमवपातिना । उद्ययौ क्षोभितां वारि विकरालोर्मिशेखरम् ॥ १९.६०० ॥ दूरोत्पतितशैलाभकल्लोलविनिपातजः । तदभूद्धोरसंघट्टटाङ्कारो घट्टिताम्बरः ॥ १९.६०१ ॥ ततः स दहनोद्गारविषफूल्कारभीषणः । पञ्चास्यो रक्तनयनः कालियः समदृश्यत ॥ १९.६०२ ॥ अञ्जनाचलतुल्येन तस्य भोगेन सर्वतः । वर्धमानेन संरुद्धं जलं व्योम व्यगाहत ॥ १९.६०३ ॥ तत्कोपज्वलनज्वालावलये क्षिप्रमम्भसाम् । अपरौर्वानलभ्रान्तिजनकः प्रलोयऽभवत् ॥ १९.६०४ ॥ दन्तनिष्पेषजास्तस्य विषानलपरम्पराः । भस्मसात्सहसा तीरतरुमालां प्रचक्रिरे ॥ १९.६०५ ॥ भोगेनावेष्ट्यमानोऽथ कृष्णः कृष्णेन भोगिना । बभौ वलयितो वार्भिस्तमाल इव यामुनैः ॥ १९.६०६ ॥ सानुगेनोरगेन्द्रेण गोविन्दं गोपदारकाः । दंष्ट्राकोटिविषोल्कभिर्व्याप्तं वीक्ष्य समन्ततः ॥ १९.६०७ ॥ संत्रस्ता व्रजमभ्येत्य चक्रन्दुः स्रस्तकन्दुकाः । एष दामोदरो घोरे पतितः कालियाम्भसि ॥ १९.६०८ ॥ वेष्टितः कालकल्पेन भोगिनाथ विषेत्कटम् । वचः श्रुत्वा ययुः सर्वे नन्दगोपमुखा ह्रदम् ॥ १९.६०९ ॥ प्रत्यग्रायासनिःस्पन्दे संदेहादोलिताशये । नन्दगोपे फणिव्याप्तपुत्रवक्त्रावलोकिनि ॥ १९.६१० ॥ तारप्रलापमुखरे यशोदादुःस्वदारिते । स्त्रीजनेऽतीव संतप्ते प्याप्ते रागविषैरिव ॥ १९.६११ ॥ तीरं संकर्षणेनैत्य संज्ञयैव विबोधितः । भुजाभ्यां भीषणाभोगं भोगमास्फाल्य भोगिनः ॥ १९.६१२ ॥ चरणाभ्यां समाक्रम्य हरिर्बन्धाद्विनिर्गतः । अवनाम्य फणाचक्रं सरत्नं ज्वलनोल्बणम् । आरुरोह शिरःस्फारं मध्यमं मधुसूदनः ॥ १९.६१३ ॥ ततः स सर्वजगतां चराचरगुरुर्गुरुः । उन्ममर्द पदन्यासैर्नृत्यन्निव सविभ्रमम् ॥ १९.६१४ ॥ स्रस्तदर्पो गलद्धैर्यः प्रोद्वान्तोग्रविषस्ततः । स कृष्णं रुधिरोद्गारगलिताक्षरमभ्यधात् ॥ १९.६१५ ॥ भीतः संरक्षणीयोऽहं नस्रः सर्वात्मना त्वया । अञ्जलिव्यञ्जनं दैन्यं जीवपुण्यमिदं मम ॥ १९.६१६ ॥ दामोदरो निशम्यैतज्जगाद भुजगाधिपम् । ह्रदोऽयमशिवाचार सेव्योऽस्तु भवता विना ॥ १९.६१७ ॥ ततस्त्वमम्बुधिं गच्छ यदि वाञ्छसि जीवितम् । तत्र मत्पादमुद्रा ते तार्क्ष्यरक्षा भविष्यति ॥ १९.६१८ ॥ इति तच्छासनाद्याते सानुगे भुजगे क्षणात् । ययुः कृष्णं प्रशंसन्तो गोपाः सानन्दविस्मयाः ॥ १९.६१९ ॥ ***** कालियसूदनम् ॥ १६ ॥ ***** ततो विविशतुः केलिकलौ हलधराच्युतौ । विशालतालहिन्तालतमालश्यामलं वनम् ॥ १९.६२० ॥ पञ्चतालफलास्वादनन्दितोन्मदमानसौ । चेरतुस्तत्र तौ डिम्बक्रीडाडम्बरतत्परौ ॥ १९.६२१ ॥ अथाययौ धेनुकाख्यो दैत्यस्तालवनाश्रयः । करालकेसरस्फारस्कन्धबन्धोद्धुरः खरः ॥ १९.६२२ ॥ तस्यानुगैर्महाकायैर्गर्दभैरभितो वृतम् । उदभूत्तालगहनं व्याप्तं धूमोद्गतैरिव ॥ १९.६२३ ॥ धेनुकोऽथ भृशं कोपाद्रुधिरारुणलोचनः । स्वुरैर्निर्दारयन्भूमिं रामकृष्णवधेप्सया ॥ १९.६२४ ॥ आह्वानमिव दैत्यानां कुर्वन्पातालवासिनाम् । घट्टयन्निव हेषाभिर्वज्रोग्रदशनायुधः ॥ १९.६२५ ॥ अभ्यधावत्समुद्भ्रान्तपुच्छः संकर्षणं जवात् । वातावधूतैकशिखश्चन्द्रं मेघ इवाकुलः ॥ १९.६२६ ॥ विदार्दशनैः सोऽथ रौहिणेयमसंभ्रमम् । बभूव पश्चिममुखः प्रहाराय पराङ्मुखः ॥ १९.६२७ ॥ ताभ्यामेव समादाय तं खुराभ्यां प्रहारिणम् । चिक्षेप तालशिखरे फलार्थीव हलायुधः ॥ १९.६२८ ॥ स भग्नोरुतरुस्कन्धस्रुट्यत्कठिनकीकसः । पपात निष्लारम्भः सह तालफलैर्भुवि ॥ १९.६२९ ॥ सानुगेऽथ हते तस्मिन्हते खरपराक्रमे । वीतविघ्नमभूत्सेव्यं तत्तालवनमायतम् ॥ १९.६३० ॥ ***** धेनुकवधः ॥ १७ ॥ ***** भूयो भाण्डीरविपिनं तौ गत्वा केलिशालिनौ । द्वन्द्वोपतनलीलाभिर्गोपपुत्रैर्विजह्रतुः ॥ १९.६३१ ॥ अथ तावाययौ वन्यकुसुमोत्तंसभूषणः । गोपवेषच्छलच्चन्नः प्रलम्बो नाम दानवः ॥ १९.६३२ ॥ क्रीडाभिराशयग्राही तोषयित्वा स तौ मुहुः । जहार स्कन्धमारूढं कदाचित्केशवाग्रजम् ॥ १९.६३३ ॥ स तं हृत्वा द्रुततिर्निजरूपमदर्शयत् । तमःपटावृता येन भीत्येव ककुभोऽभवन् ॥ १९.६३४ ॥ तस्याञ्जनाद्रिशिखराकारे मूर्ध्नि परिस्फुरन् । दावानलशिखापुञ्जपिङ्गश्चूडामणिर्बभौ ॥ १९.६३५ ॥ तस्याबभौ मुखोद्गीर्णा सधूमदहनावली । नीलपीता पताकेव दंष्ट्रातोरणलम्बिनी ॥ १९.६३६ ॥ नीलशैलशिलाकूटविकटे रोहिणीसुतः । बभार दानवस्कन्धे शरदम्भोदविभ्रमम् ॥ १९.६३७ ॥ ह्रियमामः स तेनाशु मानुषं भावमाश्रितः । संमितं केशवेनारात्पुराणं स्मारितो वपुः ॥ १९.६३८ ॥ यत्तत्परतरं धाम वागीशं विश्वतोमुखम् । सर्वदेवमयं सत्यमनन्तमजमव्ययम् ॥ १९.६३९ ॥ निजं विपुलामास्थाय बलं भूमिधृतिक्षमम् । जघान मुष्टिना मूर्ध्नि प्रलम्बं धेनुकान्तकः ॥ १९.६४० ॥ मुष्टिपाताद्विघटितस्फुटल्लालाटकर्परम् । काये विवेश दैत्यस्य कीर्मरक्तच्छटं शिरः ॥ १९.६४१ ॥ स्कन्धादवस्रुते रामे गिरिस्फारं कलेवरम् । निपपात प्रलम्बस्य लम्बमानभुजद्वयम् ॥ १९.६४२ ॥ ***** प्रलम्बवधः ॥ १८ ॥ ***** बलिना बलदेवेन प्रलम्बे विनिपातिते । प्रयाते वार्षिके तत्र शनैर्मासचतुष्टये ॥ १९.६४३ ॥ प्रत्यासन्ने नवौत्सुक्यनिर्भरानन्ददायिनि । क्रतूत्सवे समारम्भो बभूव वनवासिनाम् ॥ १९.६४४ ॥ ततः सप्तच्छदामोदमालिनीहंसनूपुरा । विषदेन्दुमुखी फुल्लनीलोत्पलविलोचना ॥ १९.६४५ ॥ निमन्त्रितेव प्रमदा तस्मिन्व्रजमहोत्सवे । अदृश्यत सिताम्भोदभक्तिस्मेराम्बरा शरत् ॥ १९.६४६ ॥ तत्र गोपगिरा ज्ञात्वा यागं कृष्णं मरुत्पतेः । ऊचे स्मितसितालोकैः पाञ्चजन्यमिवासृजन् ॥ १९.६४७ ॥ अहो नु हास्यजननी मुग्धेयं भवतां मतिः । यागः शक्राय नार्हेऽयं गोपा हि गिरिदैवताः ॥ १९.६४८ ॥ इति तद्वचसा गोपैर्गिरियज्ञे प्रवर्तते । विहिता भक्ष्यगिरयो घृतक्षीरोरुनिर्झराः ॥ १९.६४९ ॥ गोवर्धनगिरेर्यज्ञे तस्मिन्बह्वन्नसंभृते । पायसैः सदधिच्छन्नैर्हिमच्छन्नेव भूरभूत् ॥ १९.६५० ॥ मयूरपत्त्राभरणाः कुसमोत्तंसशेखराः । तस्मिन्यागे बभुर्गोपा गावश्च सुविभूषिताः ॥ १९.६५१ ॥ गिरिमूर्धनि विश्वात्मा परेण गिरिवर्ष्मणा । वपुषा बुभुजे कृष्णस्तत्सर्वं तैर्निवेदितम् ॥ १९.६५२ ॥ तत्प्रहर्षस्मितोदारं निजं दिव्यं महद्वपुः । प्रणनाम स्वयं कृष्णो गोपैः सह गिरिप्रभम् ॥ १९.६५३ ॥ ***** गिरियज्ञः ॥ १९ ॥ ***** वृत्ते महोत्सवे तस्मिञ्शतमन्युः क्रुधा ज्वलन् । आदिदेश व्रजोच्छित्त्यै घोरान्संवर्तकाम्बुदान् ॥ १९.६५४ ॥ तेन ते प्रेरिताः क्षिप्रं नीलशैलशिलाघनाः । घनाश्चक्रुर्जगद्व्याप्तं कालरात्रिशतैरिव ॥ १९.६५५ ॥ भिन्नाञ्जनघनच्छायैर्जीमूतैर्गर्जितोर्जितैः । ग्रस्ता इवोद्धतैः क्षिप्रं नादृश्यन्त दिशो दश ॥ १९.६५६ ॥ ततः करिकराकारा स्तम्भसंरम्भविभ्रमाः । पेतुर्धराधरे धाराः परिहारा धृतेः परम् ॥ १९.६५७ ॥ कालाट्टहासविकटा जलोद्गाराः प्रपातिनः । विरेजुः कालमेघानां गिरीणामिव निर्झराः ॥ १९.६५८ ॥ सोऽभवद्भीषणाभोगमेघसंघातनिर्मितः । उल्लसत्स्थूलकल्लोललोलः सलिलविप्लवः ॥ १९.६५९ ॥ विद्युत्पिशङ्गकेशानां गर्जतां मेघरक्षसाम् । भयेनेव ययौ क्वापी जगती जलसंस्तुता ॥ १९.६६० ॥ ते शक्राधिष्टिता घोरा दीप्ताशक्रायुधाङ्किताः । वर्षाशनिनिपातेन चक्रिरे कदनं गवाम् ॥ १९.६६१ ॥ वर्त्मविन्यस्तनेत्राणां पतन्तीनामितस्ततः । त्रासशीतपरीतानां घोरस्तसामभूत्क्षयः ॥ १९.६६२ ॥ अयं स प्रलयारम्भः पुष्करावर्तभीषणः । संप्राप्त इति भीतानां गोपानामभवद्भवः ॥ १९.६६३ ॥ तद्दृष्ट्वा वैशसं घोरं नाशायोपस्थितं गवाम् । गोविन्दो जगतां गोप्ता रक्षां क्षणमचिन्तयत् ॥ १९.६६४ ॥ इममुत्पाट्य शैलेन्द्रमहं गोवर्धनं बलात् । छत्त्रीकरोम्युपस्तानां संश्रयं विपुलं गवाम् ॥ १९.६६५ ॥ इति ध्यात्वा धियं धीरो निदधे भूधरे दृशम् । उत्पाटनक्षणक्षान्त्यै फुल्लपद्मावलीमिव ॥ १९.६६६ ॥ ततः सपदि विश्वात्मा बलेन महतान्वितः । उज्जहार गिरिं दोर्भ्यां स्फुटन्मूलशिखातलम् ॥ १९.६६७ ॥ मूलावलम्बिनः क्षिप्रं पातालमिव निर्गताः । उद्धृतस्य गिरेः सर्पाः स्नायुजालतुलां ययुः ॥ १९.६६८ ॥ संपीडितशिलापीडानिबडिकृतनिर्झरैः । बभुः पलितकल्लोलदुकूलवलिता दिशः ॥ १९.६६९ ॥ हरितालरजःपुञ्जैः पवनावर्तनर्तितैः । बभौ तत्पातितैर्व्याप्तः कृष्णः पीतांशुकैरिव ॥ १९.६७० ॥ व्याधूतास्तस्य पार्श्वेषु क्षणमुत्पततो घनाः । क्ष्माभृतः पक्षविक्षेपभ्रान्तिं चक्रुः स्वचारिणाम् ॥ १९.६७१ ॥ तस्मिन्गोविन्ददोर्दण्डच्छत्त्रीभूते महीभृति । फुल्लमालावली स्रस्ता चक्रे स्रग्दामविभ्रमम् ॥ १९.६७२ ॥ स्वचारिणोऽद्य सुचिरादिमे ते गिरयो वयम् । जाता वज्रधर क्ष्माभृत्पक्षच्छेदमदं त्यज ॥ १९.६७३ ॥ इति त्रासोत्पतन्तीनां विद्याधरमृगीदृशाम् । रशनानूपुरारावैः स जगादेव भूधरः ॥ १९.६७४ ॥ पर्यस्तप्रसरस्तोभक्षुभ्यत्केसरिगर्जितैः । स घोरघनसंघातानतर्जयदिवोर्जितान् ॥ १९.६७५ ॥ स समुन्मूलनायाससंभ्रान्तद्विपयूथपैः । बभौ खे शेखरोल्लेखपातितैरिव वारिदैः ॥ १९.६७६ ॥ घूर्णमानमहाशाखिकुसुमोत्कररेणुभिः । स रक्षामण्डलानीव धेनूनां विदधे मुहुः ॥ १९.६७७ ॥ त्रासापतत्सिद्धवधूतारहारैस्तरङ्गिभिः । अधःस्थान्गगनस्थोऽद्रिर्जहासेव महीधरान् ॥ १९.६७८ ॥ तं दृष्ट्वा खेचराः प्राहुः किमयं गिरिरुत्थितः । यदि न प्रलयारम्भो यदि नाकालविप्लवः ॥ १९.६७९ ॥ ततः कृष्णगिरा गोपाः शैलोत्पाटनभूगृहम् । विपुलं विविशुः शान्त्यै निखिलैः सह गोधनैः ॥ १९.६८० ॥ निवाते निर्जले तस्मिन्सुविशाले गिरेस्तटे । तस्थुर्जगान्निवासेन गावो गोपाश्च रभिताः ॥ १९.६८१ ॥ वृष्टिच्छन्ने प्रयातेऽथ सप्तरात्रे मरुत्पतिः । जगाम विफलोद्योगलज्जितो जलदैः सह ॥ १९.६८२ ॥ ततस्तं विपुलाभोगतुङ्गशृङ्गं गुरुं गिरिम् । न्यवेशयन्निजपदे लीलयैव जगद्गुरुः ॥ १९.६८३ ॥ ***** गोवर्धनोद्धरणम् ॥ २० ॥ ***** सप्तरात्रं धृते तस्मिन्गिरौ गरुडलक्ष्मणाः । तं द्रष्टुमाययौ साक्षात्सहस्राक्षोऽतिविस्मितः ॥ १९.६८४ ॥ जङ्गमादिव कैलासात्सोऽवतीर्य सुरद्विपात् । गोवर्धनशिलासीनं ददर्श मधुसूदनम् ॥ १९.६८५ ॥ अन्तर्हितेन तार्क्ष्येण पक्षैराच्छादितातपम् । असत्याकलितेनैव तेजसापूरिताम्बरम् ॥ १९.६८६ ॥ मयूरकण्ठसच्छायं तप्तहेमप्रभांशुकम् । इन्द्रनीलगिरेः शृङ्गं तप्तं बालातपैरिव ॥ १९.६८७ ॥ तं वीक्ष्य कमलाकान्तं गोपवेषधरं हरिम् । सहस्रनेत्रमात्मानं मनसा प्रशशंस सः ॥ १९.६८८ ॥ मौलिकुण्डलकेयूरस्फाररत्नांशुसंचयैः । इन्द्रायुधसहस्राणि मुहुर्दिक्षु क्षिपन्निव ॥ १९.६८९ ॥ अभ्येत्य केशवं शक्रो बभाषे प्रणयोचितम् । दन्तत्विषा दश दिशः सुधया पूरयन्निव ॥ १९.६९० ॥ अतिदैवमिदं कर्म तव कृष्ण किमद्भुतम् । शक्तिरल्पीयसी यस्य समग्रजगतां गतिः ॥ १९.६९१ ॥ सर्वलोकोपरि परं वर्तन्ते कामधेनवः । तासां त्रिदशपूज्यानां ब्रह्मणश्चास्मि शासनात् ॥ १९.६९२ ॥ प्राप्तोऽभिषेक्तुं गोविन्द राज्ये त्वामीप्सितं गवाम् । इत्युक्त्वा रत्नकुम्भेन मूर्ध्नि तस्य ददौ पयः ॥ १९.६९३ ॥ उपेन्द्रमभिषिच्येन्द्रः प्रसाद्य च पुनः पुनः । पाल्यस्त्वया सखा बन्धुः स्वस्रेयो जनकस्य यः ॥ १९.६९४ ॥ त्वया दैत्यच्छिदा कृष्ण केशिकंसवधे कृते । भवत्सहायः पृथिवीं स जेष्यति धनंजयः ॥ १९.६९५ ॥ इति प्रणयिनो वाचं कृष्णः श्रुत्वा शचीपतेः । जानन्भारतवृत्तान्तं तथेति प्रत्यपद्यत ॥ १९.६९६ ॥ एवं रहः समाभाष्य जम्भहासुरसूदनम् । ऐरावणकरालूनमेघेन नभसा ययौ ॥ १९.६९७ ॥ ***** गोविन्दाभिषेकः ॥ २१ ॥ ***** गोपवेषधरं गोपा देवं मत्वा तमद्भुतम् । मुद्रिता इव तच्छक्त्या मुग्धा नो किंचिदूचिरे ॥ १९.६९८ ॥ ततस्तं पद्मपत्त्राक्षं निवृत्ताशेषशौशवम् । जना निर्भरतारुण्यलावण्यं नयनैः पपुः ॥ १९.६९९ ॥ शरन्निशासु संपूर्णचन्द्रस्मितसितासु सः । हरिणीहारिनेत्राभिर्विजहार रतिप्रियः ॥ १९.७०० ॥ स रागवृषयुद्धेषु नियुद्धेषु च कौतुकी । वीरशृङ्गाररभसः स बभूव मनोहरः ॥ १९.७०१ ॥ छेकोक्तिषु कृताभ्यासा वेशकर्मसु सादराः । बभुस्ता विस्मितो लापा विभ्रमेषु कृतक्षणाः ॥ १९.७०२ ॥ तल्लीलानुकृतौ यत्नस्तत्कथाश्रवणे रसः । तत्स्वैरभाषणे हर्षः कोऽप्यभूद्गोपयोषिताम् ॥ १९.७०३ ॥ तासामकृतकस्मेरस्फुरिताधरपल्लवम् । मुग्धानां वदनं प्रीत्यै बभूवाभ्यधिकं हरेः ॥ १९.७०४ ॥ यद्गुरूणामनायत्तायत्तास्त्यक्तगृहक्रियाः । द्वेषिण्यः स्वजने यच्च तत्कृष्णास्यविजृम्भितम् ॥ १९.७०५ ॥ सलज्जा अपि मानिन्यः प्रकटस्मरविक्रियाः । तन्व्योऽपि तनुतां प्रापुस्तास्तदर्पितमानसाः ॥ १९.७०६ ॥ कम्पस्वेदवती कस्मादकस्मात्सखि मूर्छिता । अपि कृष्णभुजङ्गेन न दष्टासि प्रमादिनी ॥ १९.७०७ ॥ नायं तव गृहे मार्गो मार्गोऽयं विजने वने । यमुनातीरवानीरवल्लरीकेलिवेश्मनः ॥ १९.७०८ ॥ अमुष्मिन्कुसुमारामे कृष्णषट्चरणेन किम् । कृतव्रणा त्वमधरे येनासि विनतानना ॥ १९.७०९ ॥ गायन्ति यदि कृष्णस्य चरितं गोपकन्यकाः । त्वं न स्मरसि किं मूढे स्रस्तं शीलमिवांशुकम् ॥ १९.७१० ॥ दामोदरमतास्मीति मदान्धे किं न पस्यसि । स कान्ताशतसंकेतसक्तो हि बहुवल्लभः ॥ १९.७११ ॥ किं नु नाम स्तनौ तन्वि सोत्कम्पौ विनिगूहसे । पुलकाङ्ककपोलस्य वदनस्य करोषि किम् ॥ १९.७१२ ॥ इयमिन्दीवरश्यामा श्यामा कुसुमहासिनी । कृष्णश्च गूढसंचारी चरस्येकाकिनी कथम् ॥ १९.७१३ ॥ इति गोपाङ्गनाः सेर्ष्यं संभोगसुभगा मिथः । व्याहरन्ति स्म सासूयं स्वैरं स्मरशरातुराः ॥ १९.७१४ ॥ कान्ताकररुहालूनबालवञ्जुलपल्लवम् । रतिशय्यारसे शैरेवर्बभूव विललं वनम् ॥ १९.७१५ ॥ तस्य कान्ततरं कान्ताः समदाः संमदाकुलम् । वदनं वदनोदारा घूर्णमानेक्षणाः पपुः ॥ १९.७१६ ॥ तासामभिसरन्तीनामवशं केशवं प्रति । पेतुः शशाङ्के सासूया दृशो दर्शनशङ्कया ॥ १९.७१७ ॥ माधवे मधुरोदारसुन्दरीरतितत्परे । सफलं धन्यमात्मानं मन्ये मेने मनोभवः ॥ १९.७१८ ॥ अहो नु जयिनी शक्तिः समरस्य स्मयकारिणी । प्रजापतिगुरौ यस्याः संपूर्णप्रणया गतिः ॥ १९.७१९ ॥ ***** गोपीसंक्रीडनम् ॥ २२ ॥ ***** ततः कदाचिल्ललनाकेलिशालिनि केशवे । अदृश्यत प्रदोषान्ते दैत्यो मत्तवृषाकृतिः ॥ १९.७२० ॥ अरिष्टो दुष्टचरितस्तीक्ष्णशृङ्गोऽरुणेक्षणः । पुञ्जीकृतः शशिकरैस्तमःकूट इवासितः ॥ १९.७२१ ॥ भाययन्वृषभान्भीमो भेरीगम्भीरनिःस्वनः । नीलशैलशिलापीठकाठोरस्कन्धबन्धुरः ॥ १९.७२२ ॥ प्रहाराभिमुखं कृष्णकुक्षिनिक्षिप्तचक्षुषः । तस्य शृङ्गयुगं लेभे कालतोरणतुल्यताम् ॥ १९.७२३ ॥ प्रहारिणं मदोदग्रं जग्राहोग्रं तमच्युतः । खलं मूर्खं नवैश्वर्यं प्रियवादीव वञ्चकः ॥ १९.७२४ ॥ गृहीतस्तेन बलिना बलदेवानुजेन सः । बभूवोद्भ्रान्तसावेगपुच्छोद्धुतरजःपटः ॥ १९.७२५ ॥ तस्यान्दोलिवक्त्रस्य घोरहुंकारकारिणः । व्यालघ्ना सङ्खमालेव स्फारफेनावली गले ॥ १९.७२६ ॥ ततः कण्ठं निपीड्यास्य धृत्वा मूर्ध्नि पदं जवात् । शृङ्गमेकं समुत्पाट्य जघान वदने हरिः ॥ १९.७२७ ॥ स तीक्ष्णशृङ्गाभिहतः पपात भुवि दानवः । प्रस्त्यानरुधिरोद्गारविचलद्धर्घरारवः ॥ १९.७२८ ॥ ***** अरिष्टवधः ॥ २३ ॥ ***** अरिष्टे निहते तस्मिन्नरिष्टे त्रिदिवौकसाम् । प्रभावः पप्रथे शैरेर्मथुराधिपतेः पुरः ॥ १९.७२९ ॥ स वृष्णिवृद्धान्विबुधान्वसुदेवपुरोगमम् । उग्रसेनं च पितरं दार्दिक्याक्रूरसात्यकान् ॥ १९.७३० ॥ अचिन्त्यत्समानाय्य निश्चयं नयकोविदान् । निःशब्दजनसंचारे निशीथे व्यस्तसेवकः ॥ १९.७३१ ॥ प्रदीपप्रतिबिम्बाङ्करत्नाभरणतेजसा । गूढचिन्तानलज्वालं बहिः प्रकटयन्निव ॥ १९.७३२ ॥ सोऽब्रवीत्क्षणमालोक्य वदनान्यभिमानिनाम् । दीर्घोच्छ्वासेन कथयन्नवं वैरिपराभवम् ॥ १९.७३३ ॥ इयं प्रथितसाराणां विदुषां सत्वशालिनाम् । सूच्यते भवतामग्रे मानग्लानिकदर्थना ॥ १९.७३४ ॥ प्रमादादवलेपाद्वा विस्मृतेनाल्पकेन नः । चूडामणिषु विन्यस्तं चरणप्रभवं रजः ॥ १९.७३५ ॥ न सहन्ते सुरगुरोर्ये साम्यं गुरुकोविदाः । स्पर्धया बत लज्जन्ते युधि वज्रायुधेन ये ॥ १९.७३६ ॥ ते यूयं यस्य सचिवः सचिवारोपितश्रियः । तस्य का नाम गणना गणनाथेऽपि जायते ॥ १९.७३७ ॥ अवज्ञोपेक्षितस्यायं विपाकः शत्रुजन्मनः । वयमप्यधुना येन याताश्चिन्ताविधेयताम् ॥ १९.७३८ ॥ श्रूयते नन्दगोपस्य प्रवृद्धचरितः शिशुः । दैत्यानामपि यः शङ्के शङ्कतङ्कगुरुर्नवः ॥ १९.७३९ ॥ विन्यस्य चरणं येन मूर्ध्नि कालियभिगिनः । स्वर्वीकृतानि शूराणां शिरांसि च यशांसि च ॥ १९.७४० ॥ साग्रजेन हतास्तेन प्रलम्बारिष्टधेनुकाः । अवज्ञास्पदमेवाभूद्येषां शक्रोऽपि संगरे ॥ १९.७४१ ॥ गिरिर्गोवर्धनो नाम सप्ताहं पाणिना धृतः । स्मयाय दुर्निमित्ताय नाशाय च न कस्य सः ॥ १९.७४२ ॥ न जानीमः स किं तावद्भूतमत्यद्भुतं क्षितौ । समुद्भूतमधो येन नीयते नः पराक्रमः ॥ १९.७४३ ॥ तस्मान्मनीषिभिर्वीरैर्भवद्भिश्चिन्त्यतमयम् । यशःकुसुमवल्लीनां परशुर्व्यसनोदयः ॥ १९.७४४ ॥ उक्तं च नारदेनैतत्पुनरेत्य पुरा स्वयम् । वसुदेवसुतः कृष्णो नन्दगोपगृहे स्थितः ॥ १९.७४५ ॥ नन्दगोपसुता चासौ शिलायामाहता त्वया । सा गत्वा विन्ध्यगहनं पुलिन्दशबरार्चिता ॥ १९.७४६ ॥ निशुम्भशुम्भौ दितिजौ जघान घनविक्रमौ । विहितो वसुदेवेन गर्भयोर्व्यत्ययस्तयोः ॥ १९.७४७ ॥ कृष्णः स ते भयस्थानमित्युक्त्वा नारदो ययौ । सोऽयं बन्धुः कृतघ्नो मे वसुदेवः स्थितोऽन्तिके ॥ १९.७४८ ॥ येन नः क्षयसंदेहतुलामारोपितं यशः । नरकावर्तकलिला यस्य किल्बिषविप्रुषः ॥ १९.७४९ ॥ स कृतघ्नोऽधमः केन पातकेनोपमीयते । घोरहालाहलापूर्णः कुटिलोऽयं मया स्वयम् ॥ १९.७५० ॥ धृतः सर्पो निजगृहे येनाप्तः सत्कुले कलिः । मिथ्या धवलकूर्चोऽयं बन्धुच्छद्मा जडो रिपुः ॥ १९.७५१ ॥ वसुदेवः सदा जिह्मो वधार्हेऽप्येष रक्षितः । सर्वाभिशङ्किता राज्ञां सुनयज्ञैरुदाहृता ॥ १९.७५२ ॥ अतः संचिन्त्यते डिम्बो न तु मे गणनास्पदम् । जगद्ग्रसगरिष्ठस्य सत्प्रतापहविर्भुजः ॥ १९.७५३ ॥ अन्तेर न भवत्येव शिशुर्गोपपतङ्गकः । अथवा वर्तते साधुर्यद्यस्मान्प्रति साग्रजः ॥ १९.७५४ ॥ का क्षतिर्भोगभागी मे बन्धुमध्ये भविष्यति । अक्रूरो मद्गिरा यातु व्रजं दानपतिः स्वयम् ॥ १९.७५५ ॥ एतेन तौ समाहूतौ द्रष्टुमिच्छामि दारकौ । नन्दगोपप्रभृतयः करदा मम शासनात् ॥ १९.७५६ ॥ धनुर्मखे समायान्तु प्रस्तुताधिकदायिनः । वीराणां हर्षजननौ कृष्णसंकर्षणौ च तौ ॥ १९.७५७ ॥ मल्लाभ्यां युध्यमानौ मे रङ्गे प्रीततिं करिष्यतः । इति दिव्यदृशाक्रूरः श्रुत्वा कंसेन भाषितम् ॥ १९.७५८ ॥ ययौ यादवशार्दूलः शौरिदर्सनलालसः । अक्रूरे गोव्रजं याते वृद्धास्ते वृष्णिपुंगवाः ॥ १९.७५९ ॥ निन्दया वुसुदेवस्य क्रुद्धास्तस्थुरधोमुखाः । ततः पितामहः कंसं पितामह इवापरः ॥ १९.७६० ॥ अभ्यधादन्धकोऽपीमान्दुर्जयः प्रतिबन्धकः । वन्ध्याः कुलेऽपि सततं मयन्ये धन्यतराः स्त्रियः ॥ १९.७६१ ॥ न कुलघ्नः सुतो यासां कदाचिदपि जायते । न जातु वज्रजिह्वेषु तीक्ष्णेषु क्रूरकारिषु ॥ १९.७६२ ॥ सुधालया तिष्ठति श्रीः कमलाङ्कुरकोमला । अहो नु शोच्यतां याताश्चिराद्यादववृष्णयः ॥ १९.७६३ ॥ वृद्धावमानकृद्बालो येषां कंस त्वमग्रणीः । क एवं नाम जडधीरनुन्मत्तः प्रभाषते ॥ १९.७६४ ॥ रक्षितो वसुदेवेन पित्रा पुत्रः किमप्यहो । नेह पुत्रात्प्रियतरं किंचिदस्ति शरीरिणाम् ॥ १९.७६५ ॥ पुत्र स्वजनकं पृच्छ पुत्रस्नेहस्य गौरवम् । परलोकपरित्राणां पित्रा चेद्रक्षितः सुतः ॥ १९.७६६ ॥ तस्यास्य वाच्यता केयं यूयं सर्वेऽपि पुत्रिणः । वसुदेवात्मजो वीरः कृष्णः संकर्षणानुजः ॥ १९.७६७ ॥ बन्धुबुद्ध्या प्रणयिना संधेयः सर्वथा त्वया । हितं पथ्यं च मे मोहान्न करिष्यसि चेद्वचः ॥ १९.७६८ ॥ तदैश्वर्यप्रभावोऽद्य संपूर्णावधिरेष ते । दृश्यन्ते क्षयसंसिन्यो दुर्निमित्तपरम्पराः ॥ १९.७६९ ॥ अन्यत्र कृष्णसंधानात्तासु शान्तिर्न ते परा । इत्यन्धकवचः श्रुत्वा निःश्वसन्भ्रकुटीमुखः ॥ १९.७७० ॥ निर्जगाम ततः कंसः पराङ्मुख इव श्रियः । नायमस्तीति वृद्धेषु भाषमाणेषु वृष्णिषु ॥ १९.७७१ ॥ आदिदेशाशु श्वेताङ्गं कंसः केशितुरङ्गमम् । स कृष्णनिधनायोग्रः प्रेरितस्तेन दानवः ॥ १९.७७२ ॥ जगाम गोव्रजं घोरसंध्यासृक्संप्लुतेऽहनि । स कोपाद्रुधिरेणेव पूरिताक्षः श्वसन्मुहुः ॥ १९.७७३ ॥ उरःस्थलमिलत्प्रोथःकुञ्चितोरुशिरोधरः । वज्रसारस्वुराघातनिर्दारितशिलातलः ॥ १९.७७४ ॥ विस्फारकेसरसटाकरालस्कन्धकन्धरः । घट्टयन्निव हेषाभिः पिबन्निव दिशो दश ॥ १९.७७५ ॥ निर्मांसचर्वणास्वादप्रस्रवत्सृक्विशोणितः । कृतान्तचामराकारवलितोद्धूतवलधिः ॥ १९.७७६ ॥ विवृत्ताननविस्पष्टनिर्यद्दन्तांशुमण्डलः । दिक्षु मानुषमांसादः क्षिपन्नस्थिचयानिव ॥ १९.७७७ ॥ सोऽभिदुद्राव वेगेन कृष्णमापाण्डुरच्छविः । पवनाप्रेरितस्फारः शरन्मेघ इवाचलम् ॥ १९.७७८ ॥ समुत्क्षिप्ताग्रचरणं केशवः केशिनं पुरः । दृष्ट्वा निवार्यमाणोऽपि गौपैः क्रोधात्तमाद्रवत् ॥ १९.७७९ ॥ खुराभ्यां कृतशल्याभ्यां बलाद्वक्षसि ताडितः । घोरहेषारवोग्रेण तेन नाकम्पताच्युतः ॥ १९.७८० ॥ केसराधूननोद्धूतरजसस्तस्य वल्गितैः । बभूवुः ककुभश्छन्ना धूमकेतुशतैरिव ॥ १९.७८१ ॥ तस्य प्रहारतो वक्त्रकुहरे विवरे हरिः । दारुणे दारुणायेव द्विगुणं भुजमाददे ॥ १९.७८२ ॥ केशिदन्तान्तरासक्तः स रराज हरेर्भुजः । फेनावलीपरिक्षिप्तः पारिजात इवार्णवे ॥ १९.७८३ ॥ केशीशैलशिलास्तम्भदृढे दोष्णि मुरद्विषः । भग्नदन्तश्चिरं चक्रे वक्त्राञ्जनकदर्थनाः ॥ १९.७८४ ॥ प्रस्रवत्सवेदसलिलः स्रोतः प्रोद्धान्तशोणितः । व्यावृत्तनयनः केशी निःश्वसन्निश्चलोऽभवत् ॥ १९.७८५ ॥ स्फारिते दोष्णि कृष्णेन गण्डकूटतटान्तरे । स्फुटस्थूलास्थिटाङ्कारं तद्वक्त्रमभवद्द्विधा ॥ १९.७८६ ॥ स दामोदरदुर्वारदोर्दण्डदलिताकृतिः । पपात रुधिरोद्गारघोरस्तुरगदानवः ॥ १९.७८७ ॥ ***** केशिवधः ॥ २४ ॥ ***** हते केशिनि कंसस्य प्रिये सुहृदि दानवे । भुवनेष्वभवत्कोऽपि हर्षोत्साहमहोत्सवः ॥ १९.७८८ ॥ अन्तर्हितो मुनिः प्रीत्या नारदः कृष्णमब्रवीत् । साधु माधव निःशल्यं त्वाया कृत्मिदं जगत् ॥ १९.७८९ ॥ केशिनिर्दारणात्स्वयातः केशवस्त्वं भविष्यसि । इत्युक्त्वा प्रययौ हर्षान्नारदोऽभिमतां दिशम् ॥ १९.७९० ॥ प्रादुरासीत्ततः शौरेर्निमित्तनिचयः शुभः । बन्धुना पितृतुल्येन यः शंसति समागमम् ॥ १९.७९१ ॥ मेरुपार्श्वान्तरं प्रायाद्दिनान्ते वासरेश्वरः । कृष्णकेशिवधाश्चर्यकथां वक्तुमिवादरात् ॥ १९.७९२ ॥ ततः पीतांशुकोदारदामोदरमनोहरम् । बभूव सहजश्यामं संध्यांशुशबलं नभः ॥ १९.७९३ ॥ शनैः संघट्टिताः श्यामास्तमोभिरभवद्दिशः । तारकांशुस्रुतक्षीरा गोपालैरिव धेनवः ॥ १९.७९४ ॥ व्योमाब्धिपाञ्चजन्योऽथ निशानाथः समुद्ययौ । यामिनीकामिनीकेलिमण्डनो मणिदर्पणः ॥ १९.७९५ ॥ शशाङ्ककरसारेण विहारेण सुरश्रियः । तमसः परिहारेण हारैणैव नभो बभौ ॥ १९.७९६ ॥ नेत्रप्रेम्णि सुधासीम्नि सितिम्नि व्योम्नि गाढताम् । यशसीवाश्रिते शौरेर्निशाकरकरच्छलात् ॥ १९.७९७ ॥ प्रहर्षयन्नीलकण्ठान्रथेन घननादिना । शेखरो वृष्णिवीराणामक्तूरः प्रत्यपद्यत ॥ १९.७९८ ॥ नन्दगोपस्य सदनं स समासाद्य गोकुले । ददर्श शतपत्त्राक्षं कृष्णं केशिनिसूदनम् ॥ १९.७९९ ॥ अयं स कैटभारातिर्भगवान्मधुसूदनः । भुवो भारावताराय जातो यादवनन्दनः ॥ १९.८०० ॥ श्रीवत्सलक्षणो वक्षो बिभ्राणः कुस्तुभोचितम् । निःस्पन्दालिङ्गने योग्यं कमलाकुचकुम्भयोः ॥ १९.८०१ ॥ मेघश्यामेन वपुषा नयनामृतवर्षिणा । धत्ते सौदामिनीदामरम्यं पीतांशुकद्वयम् ॥ १९.८०२ ॥ अनेन नृत्यति मनःस्फारं प्रसरतो दृशौ । एतदालिङ्गनायेव भुजौ मे परिधावतः ॥ १९.८०३ ॥ एहि माधव कृष्णेति व्याहरन्प्रीतिनिर्भरः । पूजितो नन्दगोपेन कृष्णेन च विवेश सः ॥ १९.८०४ ॥ प्राप्तपूजासनः सोऽथ ससंकर्षणमच्युतम् । उवाच पुण्डरीकाक्षमापिबन्निव चक्षुषा ॥ १९.८०५ ॥ इयं ते धीरगम्भीरा हर्षपीयूषवर्षिणी । प्रयाति ना पुण्यवतां मूर्तिर्लोचनगोचरम् ॥ १९.८०६ ॥ मोहात्त्वद्भक्तिविमुखस्त्वां दृष्ट्वा प्रातरागतम् । वाञ्छितः कृतकृत्यश्च भविता मथुरेश्वरः ॥ १९.८०७ ॥ द्रष्टुमिच्छति कंसस्त्वां प्रातर्गन्तासि तत्पुरीम् । त्वद्वपुः पूर्णपूण्येन धन्याः पश्यन्तु यादवाः ॥ १९.८०८ ॥ तत्र कंसस्य संभारधनाधाम्नि धनुर्महीम् । उपतिष्ठन्तु धनिनः सर्वे गोपाः करप्रदाः ॥ १९.८०९ ॥ एतावदेव प्रचुरं ममागमनकारणम् । इदं तु बान्धवस्नोहाद्यत्किंचिदभिधीयते ॥ १९.८१० ॥ वृद्धः स सुकृती तत्र पुत्र पुत्रवतां वरः । विलोक्य वसुदेवस्त्वां फलं प्राप्नोतु जन्मनः ॥ १९.८११ ॥ त्वत्कृते सततं यस्य कंसवाक्यशराः स्वराः । त्वामवाप्नोतु माहात्म्यं रोहणाद्रिवसुंधरा ॥ १९.८१२ ॥ अपि कंसभयात्पुत्रैरसंपीतपयोधरा । कृष्णेति नाम्ना सततं सीदति प्रस्नुस्तनी ॥ १९.८१३ ॥ गूढचिन्ताविनिःश्वासधूसराधरपल्लवा । दूरीकृतसुतस्नेहवैक्लव्याप्तविपल्लवाम् ॥ १९.८१४ ॥ रहितामिव रामेण कौसल्यां कुलमौलिना । दर्शनामृतवर्षेण निर्वापय समेत्य ताम् ॥ १९.८१५ ॥ अहो तृष्णेव सहजाच्छायेव सहचारिणी । वासनेवापरिक्षीणा सर्वथा भवितव्यता ॥ १९.८१६ ॥ विश्वोद्धरणदक्षस्य जगद्रक्षाशिखामणेः । तवापि जन्म सवुधाचिन्तया यत्प्रशुष्यति ॥ १९.८१७ ॥ कंसनिर्भर्त्सनानम्रस्त्वां प्राप्य जनकश्चिरात् । वहतु त्रिजगत्पूज्य पुत्र मानोन्नतं शिरः ॥ १९.८१८ ॥ ***** अक्रूरसंदेशः ॥ २५ ॥ ***** इत्युक्ते दानपतिना स्नेहवात्सल्यशालिना । सर्वं करोमीति वदन्निर्विकाराननोऽभवत् ॥ १९.८१९ ॥ गन्तुं कृताभ्युपगमे कृष्णे गोपमृगीदृशाम् । चिन्तासंतप्तनिःश्वासैरिवेन्दुर्म्लानतां ययौ ॥ १९.८२० ॥ दुग्धा निशीथत्सेन ज्योत्स्ना पूरपयस्विनी । प्रातर्द्यैः सांध्यरागेण कपिला गौरिवाबभौ ॥ १९.८२१ ॥ अथोदयाचलशिरोरत्नतामागते रवौ । उद्यत्प्रदीप्तचक्रस्य शोभां लेभे हरेर्नभः ॥ १९.८२२ ॥ करोपनयसंपूर्णैः शकटैरथ भूरिभिः । गन्तुमभ्युद्ययुर्गोपपतयः कंसशासनात् ॥ १९.८२३ ॥ रथैः प्रययुरक्रूररौहिणेयाच्युतादयः । अर्घ्यमाना इवोत्तालगोपालीलोचनोत्पलैः ॥ १९.८२४ ॥ अवाप्य यमुनातीरमक्रूरः कृष्णमब्रवीत् । अस्मिन्ह्रदे भोगिवृते कृष्ण शेषं फणीश्वरम् ॥ १९.८२५ ॥ निमज्ज्य भगवन्मन्त्रैः पूजयाम्यमृताशनः । इत्युक्त्वा कृष्णनिक्षिप्तरथस्तत्र ममज्ज सः ॥ १९.८२६ ॥ निमग्नः सोऽथ पातालं दिव्यखस्तिकलाञ्छनम् । शेषं सहस्रमूर्धानं ददर्शासीनमीश्वरम् ॥ १९.८२७ ॥ हेमाब्जमालाभरणं सर्वरत्नाभूषितम् । सहस्रशिखरस्फारतुषारगिरिविभ्रमम् ॥ १९.८२८ ॥ आसेव्यमानं प्रणतैर्निखिलैः कुलभोगिभिः । नीलाम्बरं नालकेतुं हलिनं मुसलायुधम् ॥ १९.८२९ ॥ उत्सङ्गे तस्य कृष्णं च शीतांशोरिव लाञ्छनम् । निषण्णं विस्मितोऽपश्यञ्जपन्ब्रह्य सनातनम् ॥ १९.८३० ॥ रौहिणेयाच्युतौ मत्वा तावेवोन्मज्जय सत्वरः । दृष्ट्वा रथस्थौ तावेव ममज्ज पुनरादरात् ॥ १९.८३१ ॥ पुनस्तथैव तौ दृष्ट्वा समुन्मज्ज्यास्तसंशयः । त्वमेव सर्वमित्यूचे पृष्टः कृष्णेन सस्मितम् ॥ १९.८३२ ॥ ***** ह्रददर्शनम् ॥ २६ ॥ ***** दिनान्ते प्राप्य मथुरामक्रूरः स्वगृहान्तरे । स्वैरं जगाद गोविन्दं कंसदुर्नयशङ्कितः ॥ १९.८३३ ॥ वसुदेवगृहं तात न गन्तव्यं त्वयाधुना । न च रामेण नितरां कंसादाप्नोति भर्त्सनाम् ॥ १९.८३४ ॥ इत्युक्ते दानपतिना कृष्णः सस्मितमब्रवीत् । सत्यं तत्र न गच्छावः पश्यावः कौतुकात्पुरीम् ॥ १९.८३५ ॥ इत्याभाष्य मदोदारौ रामकृष्णौ विचेरतुः । अवतीर्णौ विमानाभ्यां वीरौ विद्याधराविव ॥ १९.८३६ ॥ तौ राजरजकं प्राप्य ययाचाते महाभुजौ । वासांसि रुचिराभांसि न ददावधमश्च सः ॥ १९.८३७ ॥ क्रोधदर्पावलिप्तं तं रजकं क्रूरवादिनम् । हत्वा जहार वासांसि बलदेवानुजो बलात् ॥ १९.८३८ ॥ स्वयं माल्योपनयनं मालाकारी वलीमती । श्रीपतेः श्रीप्रदं प्रादात्प्रीत्या प्रणयवादिनी ॥ १९.८३९ ॥ क्रमेण लीलया कृष्णः सुस्पष्टावयवां क्षणात् । तां चक्रे यौवनोद्यानपूर्णलावण्यवल्लरीम् ॥ १९.८४० ॥ ततः प्राप्यायुधागारं पूजितं दैत्यदानवैः । उत्साहार्हं शिलास्तम्भसारं ददृशतुर्धनुः ॥ १९.८४१ ॥ दामोदरस्तदादाय दोर्भ्यामाकृष्य दुर्धरम् । बभञ्ज स्फारिटाङ्कारं मृणालीनाललीलया ॥ १९.८४२ ॥ तेन शब्देन पवनस्कन्धसंघट्टकारिणा । ररास दारितेव द्यौश्चकम्पे च वसुंधरा ॥ १९.८४३ ॥ आयुधागारिकोऽप्याशु धनुर्भङ्गं न्यवेदयत् । कंसायाकम्पितमनाश्चक्रे दर्पात्स चाश्रुतम् ॥ १९.८४४ ॥ भग्नं केनापि मल्लेन श्रुत्वा चापं नरेश्वरः । दिदेश सर्वमल्लानां युद्धप्रेक्षामहोत्सवम् ॥ १९.८४५ ॥ स्वैरं ततः समाहूय मल्लौ चाणूरमौष्टिकौ । चिरसंधारितौ चक्रे वधसज्जौ मुरद्विषः ॥ १९.८४६ ॥ गजशालाधिपं कंसः संग्रामसचिवं रहः । ऊचे मोहेऽपि संप्राप्तसुकृतः शौरिचिन्तया ॥ १९.८४७ ॥ प्रातर्धनुर्महीरङ्गमागन्ता वसुदेवजः । साग्रजो दर्पसंमत्तो मत्तः स वधर्महति ॥ १९.८४८ ॥ रङ्गद्वारि त्वया चासौ निर्घाती व्यालकुञ्जरः । कार्यः कुवलयापीडः क्रोधात्तन्निधनोद्यतः ॥ १९.८४९ ॥ हतपुत्रं करोम्येव वसुदेवं निरंशकम् । बन्धुच्छद्मप्रतिच्छन्नान्नृपांश्चान्धकयादवान् ॥ १९.८५० ॥ पुरा ममार्तववती जननी नवकौतुकात् । प्रियासनादिकटके चचार कुसुमोज्ज्वले ॥ १९.८५१ ॥ तत्र वालानिलोल्लासवेल्लिताशोकपल्लवे । स्फूर्जद्बकुलकिञ्जल्कपिञ्जरीकृतषट्पदे ॥ १९.८५२ ॥ पुञ्जीकृतलताकुञ्जमञ्जुगुञ्जद्विहङ्गमे । रतिरागरसोदारस्मरसंजीवने वने ॥ १९.८५३ ॥ ददर्श तां सौरपतिर्द्रुमिलो दानवेश्वरः । लतां स्तनस्तबकिनीं कामकल्पतरोरिव ॥ १९.८५४ ॥ मयो योगीश्वरः सोऽथ रूपं कृत्वा पितुर्मम । भेजे तां मन्मथाविष्टः सतीं प्रेमनिरर्गलाम् ॥ १९.८५५ ॥ ततः सा वृत्तकर्तव्या शङ्किता वीक्ष्य दानवम् । पापं शशाप कुपिता दूषितास्मीति दुःखिता ॥ १९.८५६ ॥ वधं प्राप्स्यसि दुर्वृत्त मद्भर्तृकुलजाद्युधि । अयं च मम गर्भेऽद्य त्वया यस्तनयो धृतः ॥ १९.८५७ ॥ इत्युक्त्वा शनकैः प्रायादिति मामाह नारदः । तस्मादहं दैत्यपतेर्द्रुमिलस्यात्मजो मतः ॥ १९.८५८ ॥ सुतोऽहं नोग्रसेनस्य यादवा मे न बान्धवाः । ते हिर्वे ममोच्छेद्याः कृष्णोत्साहप्रतीक्षिणः ॥ १९.८५९ ॥ संदिश्येति महामात्यं संकॢप्तमपेऽहनि । संगतप्रेक्षकं रङ्गं विवेश विषदांशुकः ॥ १९.८६० ॥ वलभीतुङ्गरत्नांशुंतरङ्गालिङ्गिताम्बरे । संगतानन्तसामन्तसमागमनिरन्तेर ॥ १९.८६१ ॥ भोजवृष्ण्यन्धकैस्तत्र वीरैः परिवृतो बभौ । हेमसिंहासनासीनः पीनांसः कंसभूपतिः ॥ १९.८६२ ॥ मोलिकुण्डलकेयूररत्नांशुशबलद्युतिः । कान्ताभिश्चामरप्रान्तकम्पितोष्णीषपल्लवः ॥ १९.८६३ ॥ नानादेशागतास्तस्य शासनादथ दुर्मदाः । समुत्पेतुर्महामल्ला भुजास्फालनशालिनः ॥ १९.८६४ ॥ संकर्षणाच्युतौ वीरौ नीलपीताम्बरौ ततः । सितासितघनच्छायौ रङ्गद्वारमवापतुः ॥ १९.८६५ ॥ गात्रैः कुवालयापीडाकारिणं तत्र गौरवात् । पुनः कुवलयीपीडं सज्जं ददृशतुर्गजम् ॥ १९.८६६ ॥ भोगीन्द्राभोगसंभ्रान्तिकरं कज्जलमेचकम् । कालकूटच्छटाटोपनिर्दग्धमिव मन्दिरम् ॥ १९.८६७ ॥ आधोरणेन दुर्वारदर्पप्रेरितमोजसा । तं युद्धसंमुखं दृष्ट्वा दन्ताघातक्षताचलम् ॥ १९.८६८ ॥ पुनः कुण्डलितोद्दण्डघोरशुण्डालमण्डलम् । त्रैलोक्यकवलीकारविकरालमिवान्तकम् ॥ १९.८६९ ॥ मण्डलानि चरन्कृष्णः सव्यदक्षिणपार्शवयोः । स्वसहस्तालम्बनं कुर्वन्वेगेन तममोहयत् ॥ १९.८७० ॥ आघताकुलितः सोऽथ विवलत्पर्वताकृतिः । प्रवृद्दश्रमशूत्कारशीकरापुरिताम्बरः ॥ १९.८७१ ॥ दन्ताभिघावैफल्याज्जानुभ्यामवनिं गतः । सहसोत्थाय गोविन्दं लघुचित्रपराक्रमम् ॥ १९.८७२ ॥ चरन्तं करदन्ताग्रचरणाभ्यन्तरेऽपि सः । न प्राप कृतयत्नोऽपि भाग्यहीन इवोप्सितम् ॥ १९.८७३ ॥ हरिर्ददत्सुकटकं दत्वास्य चरणं मुखे । संग्रामतोरणस्तम्भं पाणिभ्यां दन्तमग्रहीत् ॥ १९.८७४ ॥ कंसश्रीनलिनीमूलमिवोत्पाट्य द्विपाननात् । तीक्ष्णाग्रं दन्तमुसलं तेनैव निजघान तम् ॥ १९.८७५ ॥ निजदन्तप्रहारेण रक्तोद्गारी विदारितः । हस्ती स्रुतशकृन्मूत्रश्चचालाचलसंनिभः ॥ १९.८७६ ॥ आकृष्टपृच्छो रामेण हतारोहः स शौरिणा । दन्तनिर्दारितकटः पपात विकटः क्षितौ ॥ १९.८७७ ॥ ***** कुवलयापीडवधः ॥ २७ ॥ ***** हत्वा कुवलयापीडं जगत्पीडाक्षयोद्यतः । रङ्गं विवेश गोविन्दः कामिनीकौतुकप्रदः ॥ १९.८७८ ॥ गजरक्तच्छटाङ्कस्य लीलावल्गितवाससः । रूपं तस्य बभौ रङ्गे मेघस्येव सविद्युतः ॥ १९.८७९ ॥ दन्तिदन्तः स शुशुभे करे कालियविद्विषः । अष्टमीशीतकिरणः प्रभादीप्त इवाम्बरे ॥ १९.८८० ॥ ततः कंसाज्ञया मल्लो बलवानन्ध्रदेशजः । चाणूरः पर्वताकारस्तत्र कृष्णमयोधयत् ॥ १९.८८१ ॥ तयोर्जानुभुजाबन्धैः प्रेरणाकर्षणाच्चनैः । पीडनास्फालनाघातैः पृथिवी समकम्पतः ॥ १९.८८२ ॥ पुत्रः पीयूषवर्षीति हर्षबाष्पार्द्रचक्षुषा । सकम्पं वसुदेवेन मात्रा च जयसंश्रये ॥ १९.८८३ ॥ श्रीकान्त इत्यप्सरोभिर्दैत्यच्छेदीति खेचरैः । बन्धुरित्यादराद्गोपैः प्रवीर इति यादवैः ॥ १९.८८४ ॥ मल्लो वराकोऽस्य कियानिति संकर्षणेन च । तरस्वी वीक्ष्यमाणोऽसौ मल्लानां विस्मयं व्यधात् ॥ १९.८८५ ॥ ततः कोपाकुलः कंसः कृष्णोत्साहविवर्धनम् । भुजमुद्यम्य विपुलं तूर्यस्वनमवारयत् ॥ १९.८८६ ॥ उत्साहवाद्ये कंसेन कृष्णद्वेषान्निवारिते । देवदुन्दुभयो नेदुस्तारतूर्यरवैर्दिवि ॥ १९.८८७ ॥ मल्लं कृष्ण जहीत्याशु सप्तर्षिभिरुदीरिते । पपातोद्द्योतिताकाशः कंसस्य मुकुटान्मणिः ॥ १९.८८८ ॥ अथ दैत्यावतारस्य मल्लस्याद्भुतविक्रमः । मुष्टिप्रहारेण शिरश्चकार दलितेन्द्रियम् ॥ १९.८८९ ॥ तस्य स्फुटल्ललाटस्य लोचने दीपसंनिभे । निपेततुः क्षितितले तारायुगलशोभने ॥ १९.८९० ॥ ततो निपतिताशेषमल्ले मल्ले निपातिते । अभूत्क्षुब्धाब्धिगम्भीरो रङ्गक्षोभभवः स्वनः ॥ १९.८९१ ॥ संकर्षणोऽपि जग्राह मल्लं मण्डलकोविदः । मौष्टिकं नाम विकटं तामराख्यं च केशवः ॥ १९.८९२ ॥ जन्मावर्तं परिभ्राम्य तोमलं कालियान्तकः । पपात भुवि निष्पिष्य मौष्टिकं च हलायुधः ॥ १९.८९३ ॥ हतेषु तेषु मल्लेषु शल्येषु त्रिदिवौकसाम् । विस्मिते यादवकुले लुलिते रङ्गमण्डले ॥ १९.८९४ ॥ सुधासारैरिवासिक्ते वसुदेव वधूसखे । चुकोप भ्रुकुटीभीष्मः कंसः कम्पितमानसः ॥ १९.८९५ ॥ सावेगैस्तस्य निःश्वासैरिव प्रलयतां गते । कोपाग्नौ सर्वभूतानां घोरमाविरभूद्भयम् ॥ १९.८९६ ॥ तस्य गण्डतटे स्पष्टं खेदबिन्दुलता बभौ । लडत्कुण्डलसक्तेव बिम्बिता मौक्तिकावली ॥ १९.८९७ ॥ भ्रूभङ्गेन निवार्यैव रङ्गकोलाहलस्वनम् । वेत्रिप्रोत्सारितजनो जगाद जगतीपतिः ॥ १९.८९८ ॥ इयं सरलता जातु जाता सारक्षयाय नः । कथं प्रथितसाराणां मध्ये गोपः प्रदृश्यते ॥ १९.८९९ ॥ जम्बुकेन हताः सिंहा यदि तत्क्रियतेऽत्र किम् । निष्कास्यन्तामितो गोपा नन्दगोपश्च बध्यताम् ॥ १९.९०० ॥ बान्धवव्यसनश्चायं वसुदेवः कुलाधमः । निधीयतां क्षयमुखे स्वपक्षैः सह यादवैः ॥ १९.९०१ ॥ उग्रसेनसुतस्येति शासनादुग्रविक्रमः । समुद्ययुर्यथादिष्टं कर्तुं तन्मतिवर्तिनः ॥ १९.९०२ ॥ ततस्त्रासाकुलान्वीक्ष्य गोपान्गोप्ता दिवौकसाम् । देवीं च देवकीं पुत्रस्नेहवैक्लव्यविक्लवाम् ॥ १९.९०३ ॥ हेमसंहासनोपान्तमभिपत्य त्रिविक्रमः । जग्राह लोलमाल्येषु कंसं केशेषु केशवः ॥ १९.९०४ ॥ अग्रे दिग्भिरिव न्यस्तमवतीर्णमिवाम्बरात् । सहसा पतितं कृष्णं कंसः कालममन्यत ॥ १९.९०५ ॥ कृष्णेनाकृष्यमाणेषु माल्यवत्सु महीपतेः । केशेषु विललापेव राजश्रीर्भङ्गशिञ्जितैः ॥ १९.९०६ ॥ नाम्यमानाननः कंसः शौरिणा भारपीडिताम् । वधे निमित्ततां यातामालुलोके महीमिव ॥ १९.९०७ ॥ वक्त्राम्बररविर्लक्ष्मीविहारमणिपर्वतः । मौलिस्तस्यापतत्स्रस्तमुक्तास्रुकणसंततिः ॥ १९.९०८ ॥ तमाकृष्य स्फुटन्मुक्ताहारकेयूरकुण्डलम् । स्फारैश्वर्यादिव महाहेमसिंहासनाच्च्युतम् ॥ १९.९०९ ॥ रक्तकुट्टिमनिर्घृष्टगात्रप्रस्रुतशोणितम् । उत्ससर्ज विशीर्णासुं कंसं दूरे हरिर्व्यसुम् । अजितं सर्वभूपालैरभग्नं वज्रिसंगरे ॥ १९.९१० ॥ तं वीक्ष्य सर्वभूतानामवश्यं शौरिणा हतम् । रङ्गे समुदभूद्धोरः क्षणं हलहलारवः ॥ १९.९११ ॥ ***** कंसवधः ॥ २८ ॥ ***** तस्मिन्वीरकुलोत्तंसे हते कंसे मुरारिणा । कंसानुजं सुनामानं निजघान हलायुधः ॥ १९.९१२ ॥ देवोऽथ देवकीसूनुर्ववन्दे देववन्दितः । वसुदेवस्य पादाब्जो(ब्जे) मातुश्चानन्दनिर्भरः ॥ १९.९१३ ॥ सहसा हतमाकर्ण्य कंसं कंसवधूजनः । अकाण्डवज्रपातेन निर्दारित इवाययौ ॥ १९.९१४ ॥ तं पांसुरूषितं भूमौ सिंहाहतमिव द्विपम् । संवीक्ष्योन्मथितं वेगाद्वातेनेव महाद्रुमम् ॥ १९.९१५ ॥ क्रोशन्त्यस्तारकरुणं छिन्नहारविबूषणाः । विवेष्टन्त्यः क्षितितले जगदुस्तुं मृगीदृशः ॥ १९.९१६ ॥ हा नाथ ललनाकेलिकलनाकुसुमायुध । युधि प्रचण्डदोर्दण्डखण्डितारातिमण्डल ॥ १९.९१७ ॥ कथं प्रियासु विमुखः प्रेमप्रणयभूमिषु । भूमिमालिङ्ग्य सुप्तोऽसि भुभाभ्यां विस्मृतादरः ॥ १९.९१८ ॥ जरासंधितो वारिनाथरत्नापहारिणः । क्षतयक्षस्य ते वीरः वधः कथमनायुधः ॥ १९.९१९ ॥ ऐरावणविषाणाग्रविषमोल्लिखितोरसः । वधे तवापि भूपाल कथं न क्षुभितं जगत् ॥ १९.९२० ॥ अक्षौहिणीनां नाथस्य राजराजस्य ते कथम् । निजः परो वा संग्रामे नैकोऽपि निहतः पुरः ॥ १९.९२१ ॥ उदञ्चय दृशं देव विलोकय वधूजनम् । इयं कृतकनिद्रा वा कोपः प्रणयिनीषु वा ॥ १९.९२२ ॥ अयं निष्करुणः कोऽपि पुंसां पर्यन्तयात्रिकः । पन्थाः प्रतीक्ष्यते क्षिप्रं न यत्र दयितो जनः ॥ १९.९२३ ॥ इत्यन्तःपुरनारीषु विलपन्तीषु कम्पिता । आययौ कंसजननी सहसा शोकविक्लवा ॥ १९.९२४ ॥ उत्सङ्गे सा शिरः कृत्वा पुत्रस्य क्षितिशायिनः । बाष्पं दुर्धरमादाय शुशोचार्तप्रलापिनी ॥ १९.९२५ ॥ अहो नु त्वां नृशंसेन पुत्र कालेन निघ्नता । छिन्नः पितुस्ते वृद्धस्य जलाञ्जलिमनोरथः ॥ १९.९२६ ॥ एकाकी पांशुशयने महार्हशयनोचितः । कथं पृथग्जन इव स्थितोऽसि पृथिवीपते ॥ १९.९२७ ॥ ज्ञातिभ्यो दुःसहं पुंसां जायते नान्यतो भयम् । इति रक्षः सभासीनः सत्यमूचे दशाननः ॥ १९.९२८ ॥ स्वभुजोपार्जिता येन बन्धुसाधारणीकृता । लक्ष्मीः स त्वं हतः पुत्र ज्ञातिना ज्ञातिवत्सलः ॥ १९.९२९ ॥ इत्युक्त्वा नृपतिं वृद्धमुग्रसेनमुवाच सा । भर्तारं पुत्रशोकेन विषेणेवातिमूर्छितम् ॥ १९.९३० ॥ अयं ते तनयो राजन्बान्धवैः परिवर्जितः । हतश्चौर इवैकाकी संस्कारं याचतां हरिम् ॥ १९.९३१ ॥ राज्ये प्रवीरो भोजोऽस्मिन्नथवा माधवो विभुः । इयं श्रीः सततं राजन्वीरवक्त्रावलोकिनी ॥ १९.९३२ ॥ गच्छ विज्ञापय विभो कृष्णं यादवसंसदि । कंसोऽयं पृथिवीपालस्त्यज्यतामैर्ध्वदैहिके ॥ १९.९३३ ॥ कस्य नाम हते वैरं प्राणैः संशोधितागसि । त्यक्त्वा प्रयातः सर्वस्वं नोत्तिष्ठिति हतः पुनः ॥ १९.९३४ ॥ उग्रसेनो निशम्येति संध्यारक्तांशुमानिव । वसुदेवालयं प्रायाद्गले दष्ट इवाहिना ॥ १९.९३५ ॥ स बन्धुसहितः कृष्णं ददर्शावनताननः । स्वबन्धुनिधनध्यानपश्चात्तापाकुलाशयम् ॥ १९.९३६ ॥ तमब्रवीदुग्रसेनः क्रियतामुचितं त्वया । अपरिम्लानसद्वृत्तान्परिपालय यादवान् ॥ १९.९३७ ॥ त्वदाज्ञया करोम्येष क्रियां कंसस्य पश्चिमाम् । दत्वा जलाञ्जलिं चास्य भवामि विपिने मुनिः ॥ १९.९३८ ॥ प्राप्ते विधेर्नियोगेन वियोगे योगिनो नये । कानने कानने तेषां बाष्पमात्रोचिते प्रभा ॥ १९.९३९ ॥ तच्छ्रुत्वोवाच कंसारिः सकत्यमेतत्कुलोचितम् । सदृशं तव भूपाल श्रुतस्य चरितस्य च ॥ १९.९४० ॥ भवाभवपरिच्छेदरेखेयं भवितव्यता । जन्तोर्ललाटपाषाणलिखितेवाविनाशिनी ॥ १९.९४१ ॥ मा कृथाः शोकमधुना वृत्तेऽस्मिन्ननिवर्तिनि । काले कलितकालाग्रा न हि मुह्यन्ति धीधनाः ॥ १९.९४२ ॥ सत्क्रियां भजतां कंसो राज्यं च भजतां भवान् । राज्यार्थिनो न हि वयं न कंसस्तत्कृते हतः ॥ १९.९४३ ॥ जगत्कार्यकृतेऽस्मासु प्रसन्नं यदि ते मनः । तद्राज्यमपरित्याज्यं निजं निर्व्याजकारिणः ॥ १९.९४४ ॥ इत्युक्त्वाधोमुखः कृष्णो यदुवंशविभूषणः । वृद्धमैश्वर्यविमुखं बलान्नृपपदे व्यधात् ॥ १९.९४५ ॥ ततः कंसस्य राजार्हे सत्कार्ये बन्धुभिः कृते । उवास सानुजः कृष्णस्तत्र वृष्णिभिरर्चितः ॥ १९.९४६ ॥ ***** कं ससत्क्रिया ॥ २९ ॥ ***** ततः संदीपनेर्गत्वा कश्यपस्यान्तवासिनः । तौ गुरोर्व्रतसंपन्नौ सर्वविद्याविधेर्गृहम् ॥ १९.९४७ ॥ दिव्यास्त्रेषु सशब्देषु वेदेषु विदितात्मसु । निरवद्यासु विद्यासु कलास्वविकलासु च ॥ १९.९४८ ॥ अवापतुः परं पारं प्रतिभामणिदर्पणौ । पूजयन्तौ शिवं साक्षात्तौ पर्वसु विसंभ्रमम् ॥ १९.९४९ ॥ उक्तस्ततो गुरुस्ताभ्यां दक्षिणा गृह्यतामिति । उवाच प्राप्तुमिच्छामि प्रभावाद्युवोयरहम् । पुत्रं प्रभासयात्रायां समुद्रे तिमिना हृतम् ॥ १९.९५० ॥ गुरोरिति गिरा कृष्णः संकर्षणमते स्थितः । गत्वा जलनिधिं घोरं ममज्ज महसां निधिः ॥ १९.९५१ ॥ गुरोर्मम सुतः क्वासाविति वादिनमाशु तम् । कृताञ्जलिर्जलनिधिर्जगाद जगतां पतिम् ॥ १९.९५२ ॥ इह पञ्चजनो नाम दैत्यो वसति दुःसहः । तिमिरूपेण तेनासौ हृतः सांदीपनेः सुतः ॥ १९.९५३ ॥ इत्यम्बुधिगिरा वीरो हत्वा पञ्चजनं हरिः । अवाप पाञ्चजन्याख्यं शङ्खं न तु गुरोः सुतम् ॥ १९.९५४ ॥ ततो वैवस्वतं जित्वा गुरोः प्रेतपुरादपि । सशरीरं समादाय ददौ दामोदरः सुतम् ॥ १९.९५५ ॥ मथुरामथ संप्राप्य कृतास्त्रः सर्वयादवान् । रामेण सार्धं विदधे विस्मयानन्दनिर्भरान् ॥ १९.९५६ ॥ ***** इष्वस्त्रशिक्षा ॥ ३० ॥ ***** अत्रान्तरे कंसवधार्मर्षदीप्तानलाकुलः । स्वसुते विधवे दृष्ट्वा दुःखितः कंसवल्लभे ॥ १९.९५७ ॥ समभ्यायाज्जरासंधो मगधाधिपतिर्बली । राज्यं यत्संश्रयात्कंसो बद्ध्वा पितरमाप्तवान् ॥ १९.९५८ ॥ वीरास्तदनुगाश्चान्ये भूमिपालाः समाययुः । कारीषो दन्तवक्राख्यः शिशुपालश्च चेदिपः ॥ १९.९५९ ॥ कलिङ्गः कौशिकः पौण्ड्रः क्राथो रुक्मी सभीष्मकः । अंशुमानाहृतः साल्ववेणुदारिसमुद्रगाः ॥ १९.९६० ॥ त्रैगर्तः सुह्यसौवीरशैब्यपाण्ड्यविदेहपाः । काश्यकौसल्यगान्धारकाश्मीरयवनादयः ॥ १९.९६१ ॥ दशार्मभगदत्ताद्यास्ते नृपा बलशालिनः । रुन्धाना मथुरां चक्रुर्जग्निर्विवरं गजैः ॥ १९.९६२ ॥ तच्छत्त्रचामरस्फारफेनान्क्षितिपसागरान् । वीक्ष्य तान्समयं मेने प्राप्तं कालियसूदनः ॥ १९.९६३ ॥ अक्षौहिणीनां विंशत्या मागधेन तरस्विना । मथुरायां निरुद्धायां निर्ययुर्वृष्णियादवाः ॥ १९.९६४ ॥ ततः प्रवृत्ते समरे लाङ्गली मुसलायुधः । शार्ङ्गपाणिः स कंसारिर्वहन्कौमोदकी गदाम् ॥ १९.९६५ ॥ तालतार्क्ष्यध्वजाग्राभ्यां रथाभ्यां हेमकङ्कटाम् । वीरौ विविशतुर्वैरिसेनां रणसमाकुलाम् ॥ १९.९६६ ॥ तस्मिन्नाकृष्टदेहेषु पिष्टेषु मसुलेन च । रामेण कुञ्जरेन्द्रेषु निपतत्सु रथेषु च । वृष्णिभिर्युध्यमानेषु शौर्यशालिषु राजसु ॥ १९.९६७ ॥ शब्देनाकृष्यमाणस्य शार्ङ्गस्य मुरवैरिणः । दैत्यातमनां नरेन्द्राणां हृदयानि चकम्पिरे ॥ १९.९६८ ॥ जरासंधशरासारैर्विरथौ रामकेशवौ । पद्भ्यां विचेरतुर्वीरौ कुर्वाणौ सुभटक्षयम् ॥ १९.९६९ ॥ संकर्षणेन गदया निष्पिष्टस्यन्दनो युधि । गदापाणिर्जरासंधः स्वयं कोपात्तमाद्रवत् ॥ १९.९७० ॥ तयोर्घोरगदायुद्धे सुशिक्षाबलशालिनोः । बभूव कौतुकायातसुरनिर्विवरं नभः ॥ १९.९७१ ॥ तयोः प्राहरैः सावेगैर्गिरिसंचूर्णनोचितैः । धैर्यतुल्यानि गात्राणि दृढानि च चकम्पिरे ॥ १९.९७२ ॥ ततः समुद्यते घोरे प्रहारे जीवहारिणि । जरासंधाय रामेण प्रोच्चचार वचो दिवः ॥ १९.९७३ ॥ अलं मिथ्याप्रयासेन युधि धेनुकसूदनः । नायं वध्यस्त्वया राजा प्राजातोऽस्यान्तकः परः ॥ १९.९७४ ॥ श्रुत्वैतद्विरते रामे याति चास्तं दिवाकरे । बलयोरवहारोऽभुद्दारितोदारवीरयोः ॥ १९.९७५ ॥ ***** जरासंधयुद्धम् ॥ ३१ ॥ ***** याते जिते जरासंधेवीतविघ्नेषु वृष्णिषु । बालक्रीडाः स्मरन्रामः कदाचिद्गोव्रजं ययौ ॥ १९.९७६ ॥ प्रहृष्टः पूजितस्तत्र गोपैर्गोविन्दपूर्वजः । विजहार वनान्तेषु कान्तेषु कुसुमश्रिया ॥ १९.९७७ ॥ स कदम्बतरोर्मूले निषण्णः पुष्पहासिनः । विलोलपल्लवैस्तेन व्यजनैरिव वीजितः ॥ १९.९७८ ॥ हृष्टः पानोत्सुकः शुभ्रः कदम्बोदरनिर्गताम् । पपौ कादम्बरीं दिव्यां पुष्पामृतमयीं सुराम् ॥ १९.९७९ ॥ मदताम्रकपोलाग्रं संध्यारुणशशिप्रभम् । शुशुभे वदनं तस्य लीलान्दोतकुण्डलम् ॥ १९.९८० ॥ ततः कादम्बरी देवी दिव्याम्बरविभूषणा । कदम्बकेसरावाससंक्रान्तोदारसौरभा ॥ १९.९८१ ॥ व्यालोलकमलाकारमदाघूर्णितलोचना । सिषेवे रूपिणी रामं रममांणं मनोरमम् ॥ १९.९८२ ॥ कान्तामुखोपमानस्य कान्तिश्च तुहिनद्युतेः । प्रियाभिर्गीर्भिरभ्येत्य प्रहृष्टा तमतोषयत् ॥ १९.९८३ ॥ श्रीश्च विग्रहिणी तस्मै ददौ हेमाम्बुजस्रजम् । कुण्डलं किरणोदारं हारं च हरिणेक्षणा ॥ १९.९८४ ॥ नीलाम्बरः स विबभौ हेममालाविभूषितः । कैलास इव संसक्तविद्युद्द्योतिततोयदः ॥ १९.९८५ ॥ रराजराजसस्तस्य हारस्तर्जिततारकः । दुग्धाब्धेरिव फेनैघश्चन्द्रस्येवामृतद्रवः ॥ १९.९८६ ॥ ततः स मज्जनक्रीडाजातोत्कण्ठो मदालसः । एहीति दूराद्यमुनामुवाच स्स्वलिताक्षरम् ॥ १९.९८७ ॥ सा तद्वाक्यमनादृश्य किंचिन्नोवाच निम्नगा । यदा तदा रुषा रामः समुत्थायादहे हलम् ॥ १९.९८८ ॥ तां लोलनीलसलिलां हलाग्रेणाचकर्ष सः । संरम्भस्रस्तकबरीं मानिनीं कुपितामिव ॥ १९.९८९ ॥ क्षोभाकुलितहंसालीमेखलामुखरा मुहुः । संलक्ष्य पुलकश्रेणी क्वचितस्रस्तजलांशुका ॥ १९.९९० ॥ क्वचित्तरङ्गभ्रूभङ्गपरिवृत्तिपराङ्मुखी । छिन्नफेनावलीहाराकीर्णशीकरमौक्तिका ॥ १९.९९१ ॥ क्विचित्सलिलकल्लोलदुकूलग्रहणाकुला । क्विचिद्वीचीकराच्छन्नचक्रवाकोन्नतस्तनी ॥ १९.९९२ ॥ त्रासाकुलितवाचालविहङ्गवलया क्वचित् । आवर्तनर्तितोत्फुल्लनीलाब्जचकितेक्षणा ॥ १९.९९३ ॥ क्वचिद्वारिकुहूत्कारसनिःश्वासप्रलापिनी । सावेगगमनायासविषस्खलिता क्वचित् ॥ १९.९९४ ॥ हलेनाकृष्यमाणा सा समुद्भ्रान्ताभवन्नदी । मध्ये बृन्दावनं नीता ततः प्रत्यक्षरूपिणी ॥ १९.९९५ ॥ उवाच रामं यमुना कम्पमाना कृताञ्जलिः । विस्रस्तवारिवसना कम्पण्याकुलगामिनी । फेनैर्मां प्रहसिष्यन्ति सरितः सागरान्तिके ॥ १९.९९६ ॥ स्वरूपं प्राप्तुमिच्छामि प्रसन्ने त्वयि मानद । महात्मनां निकारेऽपि माननीया हि योषितः ॥ १९.९९७ ॥ इति प्रसादितो रामस्तया बालमृगीदृशा । विररामाद्भुताक्रान्तैर्चितो व्रजवासिभिः ॥ १९.९९८ ॥ ***** यमुनाकर्षणम् ॥ ३२ ॥ ***** ततः प्राप्तः स मथुरां पूजितः कालियद्विषा । दिव्यमालाम्बरः श्रीमान्यादवानन्दकृद्बभौ ॥ १९.९९९ ॥ विचिन्त्याथ जरासंधं गतं भग्नमनोरथम् । तं दुःसहमहानीकं पुनरागमनोत्सुकम् ॥ १९.१००० ॥ अत्यल्पां मथुरां वीक्ष्य वर्धमानांश्च यादवान् । उग्रसेनादिभिर्वृद्धैरमन्त्र्यत केशवः ॥ १९.१००१ ॥ सोऽब्रवीदयमत्यन्तप्रणयोपचितः क्रमः । गुरूणां भवतामग्रे यदस्माभिरिहोच्यते ॥ १९.१००२ ॥ इयं नयविदां कापि प्रख्याताभिमता मतिः । तिष्ठस्तु चिन्त्यते नीतिर्यद्वीरेषु महत्स्वपि ॥ १९.१००३ ॥ जरासंधेन नस्तावत्प्रजातो बलशालिना । निःसामसीमा वैराग्निरङ्गच्छेदसमुद्भवः ॥ १९.१००४ ॥ विरक्ताः पृथिवीपालास्ते ते तदनुयायिनः । जरासंधेन सहिता ये न जेयाः सुरैरपि ॥ १९.१००५ ॥ स कालयवनो म्लेच्छदरच्चीनशकाग्रगः । तथा बलनिरोधेन पुरीं नः समपीडयत् ॥ १९.१००६ ॥ स गार्ग्यस्योग्रतपसा संजातस्त्रिजगज्जयी । अवध्यः सर्वभूतानां वराद्वीरः पिनाकिनः ॥ १९.१००७ ॥ इयमस्मत्पुरीबन्धे तस्याश्वाकृदुद्भवा । सरिदश्वशकृत्संज्ञा लोके ख्याता प्रसर्पति ॥ १९.१००८ ॥ क्रमेण विनिपातानां भयं ते महतां द्विषाम् । नगर्यां प्राप दुर्गायां कालदेशोदयेन न ॥ १९.१००९ ॥ तस्माद्द्वारवतीं दुर्गां परिखाट्टलमालिनीम् । निवेशयितुमिच्छामि पश्चिमाब्धौ कुशस्थलीम् ॥ १९.१०१० ॥ इत्युक्ते शौरिणा प्राहुस्तथेति यदुपुंगवाः । श्रद्धा हि हितवाक्येषु भाविकल्याणसंपदाम् ॥ १९.१०११ ॥ कृष्णसर्पः ततः कृष्णः कुम्भे प्रक्षिप्य मुद्रिते । प्राहिणोद्यवनेन्द्राय दुःसहोऽस्मीत्युदाहरन् ॥ १९.१०१२ ॥ तं दृष्ट्वा कालयवनः प्रहस्योग्रैः पिपीलकैः । भक्षितं प्रेषयामास सर्पं सेनाढ्यतां वदन् ॥ १९.१०१३ ॥ ततः कृष्मेन सहिताः पुरीं जलधिमेखलाम् । प्रययुर्मथुरां त्यक्त्वा सर्वे यादववृष्णयः ॥ १९.१०१४ ॥ ततः परिवृता वीरैर्भ्राजमाना सुरैरिव । पुरी कृष्णेन शुशुभे शक्रेणेवामरावती ॥ १९.१०१५ ॥ ततः कदाचिदेकाकी पादचारी जनार्दनः । आक्रष्टुं कालयवनं प्रययौ नयकोविदः ॥ १९.१०१६ ॥ गोविन्दमागतं दृष्ट्वा प्रहृष्टो यवनाधिपः । अभ्याद्रवन्महाकायः कालः काल इवोत्कटः ॥ १९.१०१७ ॥ मनोजवं जगद्वैरी स जिघृक्षुर्जनार्दनम् । वेगाभिसारी विदधे कम्पक्षुभाकुला दिशः ॥ १९.१०१८ ॥ स्वमायामिव गम्भीरां धीरो गिरिगुहां ततः । विवेश विपुलायामामचिन्त्यगतिरच्युतः ॥ १९.१०१९ ॥ मान्धातुस्तनयस्तत्र मुचुकुन्दः क्षितीश्वरः । देवासुररणे कृत्वा शक्रस्य रिपुसंक्षयम् ॥ १९.१०२० ॥ श्रान्तो निद्रां वरात्प्राप्य विदधे संविदं सुरैः । निद्राक्षयं मे यः कुर्यात्स गच्छेद्भस्मसादिति ॥ १९.१०२१ ॥ सुचिरं रत्नपर्यङ्के शयानस्याथ तस्य सः । राज्ञो गुहायां गोविन्दः शीर्षन्ते समुपाविशत् ॥ १९.१०२२ ॥ ततः प्रविश्य सावेगं कोपप्रज्वलितः श्वसन् । सुप्तं ददर्श राजर्षिं यवनः पर्वताकृतिम् ॥ १९.१०२३ ॥ पिहिताननमालोक्य तं कालयवनः क्रुधा । कृष्मोऽयमिति संचिन्त्य पदा पस्पर्श भूमिपम् ॥ १९.१०२४ ॥ सहसा प्रतिबुद्धोऽथ मुचुकुन्दनृपः पदा । स्पृशन्तं दुःकहरुषा चक्षुषा भस्मसाद्व्यधात् ॥ १९.१०२५ ॥ निर्दग्धे कालयवने परिवृत्ताननो नृपः । निद्राकषायनयनः पुण्डरीकाक्षमैक्षत ॥ १९.१०२६ ॥ स दृष्ट्वा मन्दराकारः कृष्णमत्यल्पविग्रहम् । विपुलं कालसंज्ञासीदतीतं जगतीपतिः ॥ १९.१०२७ ॥ को भवानिति पृष्टोऽथ मुचुकुन्देन केशवः । न्यवेदयत्स्ववृत्तान्तमभिवाद्य कृताञ्जलिः ॥ १९.१०२८ ॥ युगत्रयं गतं ज्ञात्वा निद्रायाः पृथिवीपतिः । गुल्फप्रमाणा दृष्ट्वा च प्रजा ह्रस्वत्वमागताः । न चकार मतिं राज्ये विरसे विगतस्पृहः ॥ १९.१०२९ ॥ समानेषु व्यतीतेषु शून्यासु प्रेमभूमिषु । जीर्णे जगति विच्छाये सजने का रतिः सताम् ॥ १९.१०३० ॥ स गत्वा तपसे धीमान्कन्दरं हिमभूभृतः । आरुरोह नृपः स्वर्गं स्वारोहं पुण्यसंपदाम् ॥ १९.१०३१ ॥ ***** कालयवनवधः ॥ ३३ ॥ ***** कृष्णोऽथ द्वारकां गत्वा विहितां विश्वकर्मणा । हेमप्रतोलीप्राकारां रत्नगोपुरतोरणाम् ॥ १९.१०३२ ॥ स्फारस्फटिकहर्म्यांशुमालारचितचन्द्रिकाम् । अमृतोद्गारिणीं क्षीरसागरादिव निर्मिताम् ॥ १९.१०३३ ॥ मणिभित्तिषु संक्रान्तकान्तावदनमालिकाम् । विजज्य बहुधात्मानं शशाङ्केनेव सेविताम् ॥ १९.१०३४ ॥ विवेश विषदोद्द्योतां सानुगां सततोऽसवाम् । स सैन्यधनमादाय निखिलं यवनार्जितम् ॥ १९.१०३५ ॥ तस्यां पोरजनं सर्वं शङ्खो नाम निधीश्वरः । कृष्णस्य शासनात्तूर्णं हेमरत्नैरपूरयत् ॥ १९.१०३६ ॥ विसृज्य पवनं साक्षात्त्रिदिवं देवकीसुतः । आनिनाय सुधर्माख्यां दिव्यां देवसभां विभुः ॥ १९.१०३७ ॥ सा पुरी सुभटैर्गुप्ता वृष्णिसात्वतयादवैः । मेरोरिव गुहासिंहैः शुशुभे कान्तिनिर्भरा ॥ १९.१०३८ ॥ दत्तेव काले विपुले समुद्रेण हरेर्गिरा । अनेकयोजनायामा पुरी साभूद्गरीयसी ॥ १९.१०३९ ॥ अत्रान्तरे भीष्मकस्य दाक्षिणात्यस्य भूपतेः । शुश्राव रुक्मिणीं कृष्मः कन्यां रूपेम विश्रुताम् ॥ १९.१०४० ॥ सापि शुश्राव कंसारिं कृष्णं कमललोचनम् । अभिलाषरसोदारं किमप्यासीन्मनस्तयोः ॥ १९.१०४१ ॥ भीष्मकस्यात्मजो रुक्मी भुजशाली रणोत्कटः । वीरो बिभर्ति यः स्पर्धां भुवि भार्गवभीष्मयोः ॥ १९.१०४२ ॥ अनुजां रुक्मिणीं दृप्तः स कृष्मेनार्थितां सदा । न ददौ कंसदासोऽयमिति द्वेषादुदाहरन् ॥ १९.१०४३ ॥ ततो जरासंधगिरा शिशुपालाय भूभुजे । तां दातुमुद्ययौ पुत्रीं भीष्मकः पुत्रसंमते ॥ १९.१०४४ ॥ वसुदेवस्वसुः पुत्रः शिशुपालोऽथ तत्पुरीम् । कृष्णादिभिर्वृष्णिवीरैर्वारयात्राभिमन्त्रितैः ॥ १९.१०४५ ॥ दन्तवक्रजरासंधमुख्यैश्च सह राजभिः । स विवाहोत्सवे प्रायाद्भीष्मकेनाभिपूजितः ॥ १९.१०४६ ॥ इन्द्राणीपूजनव्यग्रां तत्र लोचनचन्द्रिकाम् । ददर्श रुक्मिणीं कृष्णः कृष्णशारायतेक्षणाम् ॥ १९.१०४७ ॥ सुमुखीं कान्तिललितामाताम्राधरपल्लवाम् । लक्ष्मीमिव सहोत्पन्नां चन्द्रामृतसुरद्रुमैः ॥ १९.१०४८ ॥ तीं वीक्ष्य पद्मवदनां मदनोद्यानमाधवीम् । माधवो मधुसंसिक्त इव क्षणमचिन्तयत् ॥ १९.१०४९ ॥ इयं शुभ्रांशुकोत्फुल्लफेना कान्तितरङ्गिणी । हरहुंकारदग्धस्य जीवती पुष्पधन्वनः ॥ १९.१०५० ॥ लज्जैव जलजस्पर्धा प्रभेयं शशिनः कुतः । उपमानं सुखस्यास्याः स्वमुखं दर्पणे यदि ॥ १९.१०५१ ॥ चिन्तयन्निति वैकुण्ठः सोत्कण्ठं मन्मथाकुलः । जहार संमते भ्रातुः सहसा भीष्मकात्मजाम् ॥ १९.१०५२ ॥ रथेन रथिना तेन हृतायां वातरंहसा । उदबूत्सुभटक्षोभगम्भीरो भूभुजां रवः ॥ १९.१०५३ ॥ इयं कृष्णेन कृष्णेन कन्या कन्या हृता हृता । इति व्याहरतामेव राज्ञां मोह इवाभवत् ॥ १९.१०५४ ॥ वृष्णीनां राममुख्यानां भारं विन्यस्य दुःसहम् । तार्क्ष्यकेतौ द्रुतं याते घोरं युद्धमवर्तत ॥ १९.१०५५ ॥ रामसात्यकिहार्दिक्यगदाक्रूरविदूरथैः । वक्रदेवसुनक्षत्रसारणाद्यैश्च यादवैः ॥ १९.१०५६ ॥ शिशुपालजरासंधमुख्यानां भूभुजां रणे । अकालरजनीवाभूत्क्षणं निर्विवरैः शरैः ॥ १९.१०५७ ॥ बलिना बलदेवेन वध्यमानेषु वैरिषु । शिशुपालेन चान्येषु संक्षयः सैन्ययोरभूत् ॥ १९.१०५८ ॥ अत्रान्तरे पुरो राज्ञां स्क्मी क्रोधाग्निना ज्वलन् । पितुश्चोवाच संनद्धः श्वसन्नाग इवाहतः ॥ १९.१०५९ ॥ नाहत्वा मलिनाचारं कृष्णं दुर्नयकारिणम् । स्वपुरं समुपेष्यामि वीरव्रतपरिच्युतः ॥ १९.१०६० ॥ इत्युक्त्वा रथमारुह्य वीरैरनुगतो नृपैः । जवोद्धूतपताकाग्रः स ययौ नादयन्दिशः ॥ १९.१०६१ ॥ दूरादायान्तमालोक्य रथस्थो रुक्मिणीसखः । तस्थौ हरिः परावृत्य कर्णान्ताकृष्टकार्मुकः ॥ १९.१०६२ ॥ ततः श्रेणीकृतैः क्षिप्रं घनैः कृष्णशिलीमुखैः । आच्छाद्यमाना विबभुर्भूपालकमलाकराः ॥ १९.१०६३ ॥ शौरिरापूर्यमाणोऽथ रुक्मिचापच्युतैः शरैः । हेमपुङ्खैरभूद्व्याप्तः सूर्यांशुभिरिवाचलः ॥ १९.१०६४ ॥ अक्षयां क्षितिपैः क्षिप्तां दीप्तशस्त्रपरस्पराम् । भिन्दानः सायकैस्तूर्णं बभौ नृत्यन्निवाच्युतः ॥ १९.१०६५ ॥ ततः कृष्णशरैः क्षिप्रं छिन्नच्छत्ररथध्वजाः । बभूवुः कृत्तकोदण्डास्ते खण्डितमनोरथाः ॥ १९.१०६६ ॥ दिव्यास्त्रवर्षिणः शौरिश्छित्वा सर्वायुधान्यथ । रुक्मिणस्तीव्रनाराचैर्विव्याध हृदयं त्रिभिः ॥ १९.१०६७ ॥ मूर्च्छिते पतिते तस्मिन्विद्रुते राजमण्डले । ररक्ष शौरिर्दयया रुक्मिणं रुक्मिणीगिरा ॥ १९.१०६८ ॥ याते द्वारवतीं कृष्णे विनिवृत्तेषु वृष्णिषु । कुण्डिनाख्यं पुरं रुक्मी प्रविवेश न लज्जया ॥ १९.१०६९ ॥ प्रतिज्ञया परित्यक्तपुरः स विदधे परम् । पुरं भोजकटं नाम मानभङ्गं विचिन्तयन् ॥ १९.१०७० ॥ ***** रुक्मिणीहरणम् ॥ ३४ ॥ ***** जयश्रियमिवादाय श्रियं मूर्त्यन्तरागतम् । भेजे विवाहविधिना रुक्मिणीं रुक्मिणीप्रियः ॥ १९.१०७१ ॥ स तया पुण्डरीकाक्षः फुल्लोन्दीवचतक्षुषा । विजहार सुधासारपरिपूरितमानसः ॥ १९.१०७२ ॥ तस्यमजीजनत्पुत्रान्दश त्रिदशसंनिभान् । प्रद्युम्नचारुदोष्णाद्यान्कन्यां चारुमतीं तथा ॥ १९.१०७३ ॥ ततः प्राप प्रियाः प्रेमप्रणयोद्यानवल्लरीः । अन्या जगत्पतिः पत्नीर्मूर्ता इव दिशो दश ॥ १९.१०७४ ॥ कालिन्दी सत्यभामा च सत्या जाम्बवती तथा । मित्रविन्दा सुशीला च लक्ष्मणा जालवासिनी ॥ १९.१०७५ ॥ सुदन्ता रोहिणी चेति ताश्चन्द्रवदनाः सदा । श्यामाः श्यामा इव प्रीत्या भेजिरे शेषशायिनम् ॥ १९.१०७६ ॥ स षोडशसहस्राणि दिव्यानां हरिणीदृशाम् । स्वैरं कन्दर्पलीलासु विश्वरूपं सिषेविरे ॥ १९.१०७७ ॥ तासु विश्वसृजस्तस्य लक्षसंख्योऽभवद्विभोः । पुत्रवर्गः सुरारातिक्षयक्षमपराक्रमः ॥ १९.१०७८ ॥ नारायणीं चन्द्रसेनां वैदर्भीं कृष्णनन्दनः । लेभे स्वयंवरे कन्यां प्रद्युम्नश्चारुलोचनः ॥ १९.१०७९ ॥ तेनाजनि सुतस्तस्यामनिरुद्धः स्मरद्युतिः । रूपं यस्यायताक्षीणां दृग्वशीकरणाञ्जनम् ॥ १९.१०८० ॥ कालेन रुक्मिणः पौत्रीमनिरुद्धः सुलोचनाम् । प्राप्तुं ययौ रुक्मवतीं सह यादववृष्णिभिः ॥ १९.१०८१ ॥ हलायुधप्रधानेषु तेषु तत्र स्थितेष्वथ । छद्मद्यूते मतिरभूद्दाक्षिणात्यमहीभुजाम् ॥ १९.१०८२ ॥ ते संमन्त्र्य सभासीना रत्नासनजुषो नृपाः । कितवे चक्रुराह्वानं संहतास्ताललक्ष्मणः ॥ १९.१०८३ ॥ तस्य तैः संप्रवृत्तेऽथ द्यूते कलहदोहदे । पणेषु वर्तमानेषु मिथः कनककोटिभिः ॥ १९.१०८४ ॥ क्षद्रैर्निकृत्यानिर्व्याजो राम एव जितोऽसकृत् । तमुवाचाजितो रुक्मी विहस्याक्षान्प्रतोलयन् ॥ १९.१०८५ ॥ अविद्यो दुर्बलश्चायमहो बहुधनो जितः । तच्छ्रुत्वा मन्युसंतप्तः श्वसन्कृष्णाग्रजोऽवदत् ॥ १९.१०८६ ॥ दशकोटिसहस्राणि हिरण्यस्य पणो मम । इत्युक्तो हलिना रुक्मी न किंचित्प्रत्युवाच तम् ॥ १९.१०८७ ॥ निपातितेष्वथाक्षेषु जितः कृष्णाग्रजेन सः । मौनकृन्न जितोऽस्मीति जगाद व्याजमाश्रितः ॥ १९.१०८८ ॥ तेनास्य जिह्ववचसा कुपिते मुसलायुधे । उच्चचार स्फुटा वाणी गगनादशरीरिणी ॥ १९.१०८९ ॥ रामेण विजितो रुक्मी कृत्वाभ्युपगमो धिया । प्रमाणं हि मनोवृत्तिः सर्वकार्येषु देहिनाम् ॥ १९.१०९० ॥ तच्छ्रुत्वा न जितोऽस्मीति वादिनं पुनरेव तम् । अष्टापदेन सावेगमवधीन्मुसलायुधः ॥ १९.१०९१ ॥ दन्तान्कलिङ्गराजस्य निपात्य समदो बलः । उत्पाट्य कलभस्तम्भमाद्रवत्क्रथकैशिकान् ॥ १९.१०९२ ॥ कालानलद्विषस्तस्य त्रासाद्यातेषु राजसु । रुक्मिणि क्ष्माभृतां नाथे हते शक्रपराक्रमे ॥ १९.१०९३ ॥ यातेषु वृष्णिवीरेषु शनैः सानुशयेष्विव । वृत्तं न्यवेदयत्सर्वमच्युतायाच्युताग्रजः ॥ १९.१०९४ ॥ ततो विलापमुखरां रुक्मिणीं मधुसूदनः । परिसान्त्व्यानतमुखं किंचिन्नोचे हलायुधम् ॥ १९.१०९५ ॥ ***** रुक्मिवधः ॥ ३५ ॥ ***** एवं भार्गवतुल्योऽसाववध्यस्त्रिदशैरपि । हतः शेषावतारेण स रुक्मी तालकेतुना ॥ १९.१०९६ ॥ साम्बो नाम कदाचित्तु जाम्बवत्यां हरेः सुतः । दुर्योधनसुतां हर्तुं प्रययौ हस्तिनापुरम् ॥ १९.१०९७ ॥ कन्याहरणकोपेन तस्मिन्राजस्वयंवरे । संरुद्धो धार्तराष्ट्रेण मानिना माधवात्मजः ॥ १९.१०९८ ॥ क्रुद्धोऽथ तद्विमोक्षाय स्वयमेत्य हलायुध । पुरं कौरवराजस्य तरसा भङ्क्तुमुद्यतः ॥ १९.१०९९ ॥ प्राकारवप्रे विदधे हलं गङ्गातटोन्मुखम् । चचाल येन निखिल सहसां हस्तिनापुरम् ॥ १९.११०० ॥ पुरं सगोपुराट्टालं हलाकर्षणघूर्णितम् । गङ्गायामुद्यतं क्षेप्तुं ज्ञात्वा क्रुद्धं हलायुधम् ॥ १९.११०१ ॥ दुर्योधनः स्वंय गत्वा प्रणिपत्य प्रसाद्य च । साम्बं मुक्त्वा गदायुद्धे प्रययौ तस्य शिष्यताम् ॥ १९.११०२ ॥ इत्येवं बलदेवस्य बलमत्यद्भुतं विभोः । येन नागायुतप्राणो भीमो दोर्भ्यां पराजितः ॥ १९.११०३ ॥ ***** बलदेवमाहात्म्यम् ॥ ३६ ॥ ***** अत्रान्तरे भुवः सूनुर्नरको नाम दानवः । जहार सर्वरत्नानि स्त्रियश्च त्रिदिवौकसाम् ॥ १९.११०४ ॥ अदितेः कुण्डलाहारी भयदीक्षां चकार यः । युधि सेहे न तं कश्चित्प्रवृद्धं लोककण्टकम् ॥ १९.११०५ ॥ ततः कदाचिद्वैडूर्यस्तम्भभूरिप्रभां सभाम् । आसीने वृष्मिभिः सार्धं कृष्णे रत्नासनोज्ज्वलाम् ॥ १९.११०६ ॥ अदृश्यत स्फुरत्तेजःपुञ्जैः पिञ्जरितं नभः । रविवाजिखुरक्षुण्णमेरुहेमरजःप्रभैः ॥ १९.११०७ ॥ तन्मध्ये शनकैः श्रीमान्सुरेन्द्रः स्फुटमाबभौ । ऐरावणकराशीर्णव्योमगङ्गाम्बुनिर्झरः ॥ १९.११०८ ॥ सोऽवतीर्य दिवश्चन्द्रधवलच्छत्त्रचामरः । भूषणांशुवनैर्व्याप्तः शक्रचापचयैरिव ॥ १९.११०९ ॥ सहसाभ्युत्थितैर्हर्षविस्मयादरशालिभिः । पूजितो वृष्मिभिः कृष्णबलदेवाह्वकादिभिः ॥ १९.१११० ॥ अवतीर्य गजातूर्णमलंकृतमहासनः । प्रीत्या विलोकयन्विष्णुं सहस्राक्षः समभ्यधात् ॥ १९.११११ ॥ अहो सुचरितश्लाघ्ना धन्या माधववृष्णयः । उदिते दृश्यसै यैस्त्वं रविः पद्माकरैरिव ॥ १९.१११२ ॥ कर्तारं लोककार्याणां हर्तारं सुरविद्विषाम् । त्रैलोक्योपप्लवच्छित्त्यै त्वामहं समुपागतः ॥ १९.१११३ ॥ जगन्ति जगतां नाथ नरको नाम भूमिजः । बाधते कामगं यस्य पुरं प्राग्ज्योतिषं दिवि ॥ १९.१११४ ॥ देव्या दिवौकसां मातुरदितेर्दिव्यकुण्डले । जहार तरसा दीप्ते स महादित्यतेजसा ॥ १९.१११५ ॥ दैत्या सुरहयग्रीवनिसुन्दाख्यास्तदाश्रयाः । क्षपयन्त्यक्षया भांसि महांसि च यशांसि नः ॥ १९.१११६ ॥ तस्यान्धतमसस्येव निधने धरणीभुवः । क्षमस्त्वमेव प्रोच्चण्डचक्रसूर्योदयाचलः ॥ १९.१११७ ॥ मनोरथ इवास्माकमयं त्वां पतगेश्वरः । प्रापयिष्यति यत्रासौ दैत्यः स्वपुरसंश्रयः ॥ १९.१११८ ॥ इत्युक्त्वा विरते शक्रे तथेत्युक्ते मुरारिणा । विद्युत्पुञ्ज इवाकाशे गरुडः प्रत्यपद्यत ॥ १९.१११९ ॥ चक्रायुधः समारुह्य सत्यभामासखः क्षणात् । ऐरावणं सुरेन्द्रश्च व्योममार्गेण जग्मतुः ॥ १९.११२० ॥ नाकं नाकपतौ याते हरिः प्राग्ज्योतिषं पुरम् । व्रजन्पाशसहस्राणि षट्छित्त्वासुरमन्दिरे ॥ १९.११२१ ॥ सभृत्यामात्यतनयं मुरं हत्वा सबान्धवम् । निसुन्दं च शिलासंघान्विदार्याशनिसंहातान् ॥ १९.११२२ ॥ हयग्रीवं च यो वर्षसहस्रं युयुधे सुरैः । विरूपाक्षं च पाप्मानमलकायां सहानुगम् ॥ १९.११२३ ॥ मध्ये लोहितगङ्गस्य तारं पञ्चकरं तथा । हत्वा प्राग्ज्योतिषपुरं समासाद्य मनोजवम् । अष्टौ लक्षाणि दैत्यानां निंजघान घनौजसाम् ॥ १९.११२४ ॥ ततो युद्धमभूद्धोरं नरकेन(ण) मधुच्चिदः । भयदं सर्वभूतानां भुवनाकम्पनं महत् ॥ १९.११२५ ॥ अथ क्रकचधारेण वज्रनाभेन भास्वता । चक्रे चक्रेण नरकं द्विधा चक्रायुधः क्रुधा ॥ १९.११२६ ॥ विस्फारभूधराकारे पतिते भुवि भूमिजे । चक्रधारानलप्लुष्टे तस्मिन्सपुरमन्दिरे ॥ १९.११२७ ॥ पुत्रशोकाकुला देवी छत्रं च प्रददौ मही । तत्प्रजापरिरक्षायै कुण्डले कैटभद्विषः ॥ १९.११२८ ॥ ***** नरकवधः ॥ ३७ ॥ ***** तस्याथ लुण्ठिताशेषसुरेन्द्रधनदश्रियः । रत्नसंचयमाहृत्य तत्पुरान्निर्ययौ हरिः ॥ १९.११२९ ॥ नरकेण महच्छत्त्रं हृतं यत्पाथसां पतेः । धाराशतसहस्राङ्कं दाशार्हस्तज्जहार च ॥ १९.११३० ॥ निरुद्धास्तेन गन्धर्वसुरकिन्नरकन्यकाः । रत्नशैले विनिहिता ददर्श मधुसूदनः ॥ १९.११३१ ॥ गोविन्दददर्शनानन्दसुधास्यन्दतरङ्गिताः । मणिपर्वतमुत्पाद्य तार्क्ष्यकेतुर्निनाय ताः ॥ १९.११३२ ॥ स दृष्ट्वा दिवि देवेशं पूजितस्तेन सादरम् । शच्या संमानितां सत्यभामामालोकयन्मुदा ॥ १९.११३३ ॥ देवीं च देवजननीमदितिं दानवान्तकः । प्रणम्य सह शक्रेण दत्वास्यै दिव्यकुण्डले ॥ १९.११३४ ॥ ददर्श नन्दनोत्तंसं सर्वकामप्रदं सदा । पारिजातं सुधाजातमभिजातमिवेश्वरम् ॥ १९.११३५ ॥ तं दृष्ट्वा नयनानन्दबान्धवं माधवः स्वयम् । समुत्पाद्य जहाराशु तच्चामन्यत बृत्रहा ॥ १९.११३६ ॥ सत्यभामासखः पारिजातयुक्तो व्रजन्दिवि । सुपर्णवाहनः सोऽभून्मूर्तो रस इवाद्भुतः ॥ १९.११३७ ॥ विद्याधरवधूवृन्दैर्विस्मयानन्दनिर्भरैः । मुहुः स कौतुकोत्कण्ठैः पीयमान इवेक्षणैः ॥ १९.११३८ ॥ द्वारकां स समासाद्य विसृज्य विहगेश्वरम् । भूयो विचित्रसंस्कारैर्भूषितां शक्रशासनात् ॥ १९.११३९ ॥ रत्नान्तःपुरसंबाधामद्भुतां विश्वकर्मणा । लोलहेमलताजालैर्मणिकाञ्चनशेखरैः । भूधरैरभितो गुप्तां निर्झरोदारकन्दरैः ॥ १९.११४० ॥ भूधरैरभितो पुरीं वीरः पूजितो वृष्मियादवैः । स्वसारं मध्यगां भ्रात्रोर्नुत्वा देवीं बलाधिकाम् ॥ १९.११४१ ॥ चरितैर्विजयोदारैर्नारदेन स्तुतः स्वयम् । हरिणीहारिनेत्राभिर्विजहार हरिश्चिरम् ॥ १९.११४२ ॥ ***** पारिजातहरणम् ॥ ३८ ॥ ***** प्रद्युम्नो यस्तु रुक्मिण्यामजायत हरेः सुतः । दैत्येन शम्बराख्येन हृतो यः सूतिकालयात् ॥ १९.११४३ ॥ यश्चोक्षुमति दैत्यस्य प्रवृद्धो नगरे शिशुः । प्रीत्याः शनैः कृतस्तेन सर्वमायास्त्रापारगः ॥ १९.११४४ ॥ निजं हरणवृत्तान्तं ज्ञात्वा तद्वल्लभागिरा । समं समस्तमायाज्ञं हत्वाष्टम्भां महारणे ॥ १९.११४५ ॥ तं कालशम्बरं घोरं साभिलाषां च तद्वधूम् । विहितप्रार्थनां कान्तः कान्तां मायावतीं जवात् ॥ १९.११४६ ॥ हृत्वा गगनमार्गेण द्वारकामभिपत्य यः । ववन्दे निर्भरानन्दं जनकं रुक्मिणीसखम् ॥ १९.११४७ ॥ स्मरवतारो यः श्रीमान्शम्बरस्य विमोहनः । स बभूव परं वीरः कार्ष्णिलोकेषु विश्रुतः । तत्तुल्याः साम्बमुख्याश्च विख्याता माधवात्मजाः ॥ १९.११४८ ॥ ***** शम्बरवधः ॥ ३९ ॥ ***** त्रिदशस्पृहणीयां तामाश्चर्यां भुवि दुर्लभाम् । सपुत्रस्य हरेर्भूपा विभूतिं द्रष्टुमाययुः ॥ १९.११४९ ॥ दुर्योधनप्रधानास्ते नानादेश्या नराधिपाः । अक्षौहिणीभिर्वीराणामष्टादशभिरावृताः ॥ १९.११५० ॥ गिरिं रैवतकं सर्वे परिवार्य सविस्मयाः । तस्थुर्विविक्तरम्यासु द्वारकोपान्तभूमिषु ॥ १९.११५१ ॥ ततो निर्गत्य भगवन्सर्वैर्वृष्णिगणैः सह । यथाक्रमं हरिः सर्वान्पूजयंस्तान्क्षितीश्वरान् ॥ १९.११५२ ॥ तेषु सिंहासनस्थेषु भेजे रत्नासनं महत् । धाम्नां निधिरिव श्रीमान्रोहणाचलशेखरम् ॥ १९.११५३ ॥ राजाम्बुजवनोत्था श्रीर्बन्दिनूपुरराविणी । गोविन्दमालिङ्गेव च्छत्त्रचामरहासिनी ॥ १९.११५४ ॥ तं भूपतिसभासीनं द्रष्टुमभ्येत्य नारदः । उवाच देव धन्यस्त्वमाश्चर्यं त्रिदिवौकसान् ॥ १९.११५५ ॥ दक्षिणाभिः सहास्मीति प्रत्युक्ते तेन नारदे । किमेतादिति पप्रच्छ भूपालाः कौतुकाकुलाः ॥ १९.११५६ ॥ कथ्यतामिति कृष्णेन सादरं प्रेरितोऽवदत् । अहं त्रिषवणस्नायी कदाचिद्द्युनदीतटे । अवदं कूर्ममालोक्य धन्योऽस्मीत्यद्भुताकृतिम् ॥ १९.११५७ ॥ सोऽब्रवीदद्भुता गङ्गा धन्या वा(या)स्मद्विधैः श्रिता । धन्यासीति मया सापि पृष्टा मां प्रत्यभाषत ॥ १९.११५८ ॥ धन्योऽब्धिरद्भुतततरः सर्वासां सरिता पतिः । पृष्टः सोऽपि मया प्राह मत्तः क्षितिरियं वरा ॥ १९.११५९ ॥ साप्युवाचाद्भुततरा भूधरा यैरहं धृता । जगदुस्तेऽपि जगतां स्रष्टा पद्मोद्भवोऽद्भुतः ॥ १९.११६० ॥ पृष्टः सोऽप्यवदद्वेदाः सर्वाश्चर्यमहत्तराः । देऽप्यूचुरद्भुता यज्ञा येषामर्थे वयं स्थिताः ॥ १९.११६१ ॥ तेऽप्यूचिरे मया पृष्टा गतिर्नो विष्णुरद्भुतः । सत्यः सनातनः पुण्यो यः सर्वहुतमश्नुते ॥ १९.११६२ ॥ एतच्छ्रुत्वा मयाभ्येत्य कृष्णः पृष्टोऽतिकौतुकात् । दक्षिणाभिः सहास्मीति विभुर्मामेतदुक्तवान् ॥ १९.११६३ ॥ इत्युक्त्वा नारदे याते विस्मिते राजमण्डले । गते संप्राप्तसत्कारे विवेश स्वपुरं हरिः ॥ १९.११६४ ॥ ***** आश्चर्यपर्व ॥ ४० ॥ ***** कदाचिद्विपूले यज्ञे दीक्षितः केशवः स्वयम् । त्रायस्वेत्यर्थितोऽभ्येत्य दुःखितेन द्विजन्मना ॥ १९.११६५ ॥ ब्रूहि किं ते भयमिति ब्राह्मणः शौरिणोदितः । उवाच भाग्यहीनस्य जाता जाताः सुतास्त्रयः ॥ १९.११६६ ॥ हृताः केनापि भूतेन चतुर्थं परिरक्ष मे । जायायाः सूतिकालोऽयं ममेत्युक्ते द्विजन्मना । तद्रक्षायै ददौ विष्णुर्वृष्णिवीरैः सहार्जुनम् ॥ १९.११६७ ॥ गाण्डीवधन्वा संप्राप्य ब्राह्मणावसथं क्षणात् । दिशो वृष्णिभिरावृत्य तस्थौ रक्षाकृतक्षणः ॥ १९.११६८ ॥ ततोर्ऽधरात्रे सूतायां बाह्मण्यां दुर्निमित्तवान् । हृतो हृतः सुत इति प्रादुरासीज्जनस्वनः ॥ १९.११६९ ॥ स्त्रीणामार्तस्वनं श्रुत्वा बालस्य करुमस्वनम् । पार्थसात्यकिमुख्यास्ते सायकैः स्वमपूरयन् ॥ १९.११७० ॥ तेषु मोघश्रमेष्वेव धिक्कृतेषु द्विजन्मना । लज्जितेषु प्रयातेषु श्रुत्वा तद्वृत्तमच्युतः ॥ १९.११७१ ॥ शैब्यसुग्रीवयुक्तेन रथेनार्जुनसारथिः । दत्तवर्त्मा समुद्रेण प्रतस्थे गरुडध्वजः ॥ १९.११७२ ॥ स्तब्धतोयं समुत्तीर्य सागरं स मनोजवः । प्रणतैर्मेरुकैलासमुख्यैर्दत्तान्तरः पथि ॥ १९.११७३ ॥ पुनश्चक्रेण तिमिरं समुत्पाट्य शिलाघनम् । आसाद्य विमलं व्योम तेजः पुरुषविग्रहम् ॥ १९.११७४ ॥ अविच्छिन्नं जगद्व्यापि दृष्ट्वा त्यक्त्वा च तं रथम् । प्रविश्यार्कसहस्राभं मुहूर्तान्निर्ययौ हरिः ॥ १९.११७५ ॥ तत एव समादाय ददौ पुत्रचतुष्टयम् । सहर्षविस्मयापूर्णहृदयाय द्विजन्मने ॥ १९.११७६ ॥ द्वारकामथ संप्राप्तः कैटभारिः किरीटिना । पृष्टस्तदद्भूततरं प्रोवाचाश्चर्यसागरः ॥ १९.११७७ ॥ ते शैलास्तच्च तिमिरं तेजस्तच्चातिभास्करम् । अहमेव जगज्जन्मस्थितिसंहारकारणम् ॥ १९.११७८ ॥ तेजोमयेन ते तेन मत्समागमकाङ्क्षिणा । ब्राह्मणस्य हृताः पुत्रा वितीर्णाश्च महात्मना ॥ १९.११७९ ॥ ***** वासुदेवमाहात्म्यम् ॥ ४१ ॥ ***** अत्रान्तरे बडेः(लेः) सूनुर्बाणो नाम महासुरः । जहार सुरसंघानां तेजांसि च यशांसि च ॥ १९.११८० ॥ ततः प्रसन्नो भगवान्भवो भक्तजनप्रियः । आस्थाने यस्य स गणः सभ्यतां सततं ययौ ॥ १९.११८१ ॥ यः सहस्रभुजस्तम्भस्तम्भितामरविक्रमः । त्रिविक्रमस्याप्यनयत्प्राप्तं वामनतां यशः ॥ १९.११८२ ॥ स वीरः समराकाङ्क्षी कदाचित्त्रिपुरान्तकम् । पप्रच्छ विजिताशेषः प्रणयावर्जिताञ्जलिः ॥ १९.११८३ ॥ चिरविस्मृतसंग्रामः प्रार्थये भगवन्युधि । अमीषां भुजदण्डानां रणकण्डूतिखण्डनम् ॥ १९.११८४ ॥ तं विहस्याब्रवीद्देवः शूलपाणिर्भुजोचितः । भविता तव संग्रामः केतुभङ्गेन सूचितः ॥ १९.११८५ ॥ श्रुत्वैतत्साहसं हर्षनिर्भरो भूरिविक्रमः । बाणः स्वभवनं गत्वा मन्त्रिणे तन्न्यवेदयत् ॥ १९.११८६ ॥ तमुवाचाथ कुम्भाण्डो मन्त्री मतिमतां वरः । अहो नु फलशून्योऽयं राजन्युद्धादरस्तव ॥ १९.११८७ ॥ त्रैलोक्यलक्ष्मीः संप्राप्ता जिताः सर्वे दिवौकसः । किं युद्धेन प्रवृद्धानामपि लोलौ जयाजयौ ॥ १९.११८८ ॥ इति वादिनि कुम्भाण्डे बाणे च समरोत्सुके । ध्वजः पपात दैत्यश्रीक्रीडाशैल इवोच्छ्रितः ॥ १९.११८९ ॥ केतौ निपतिते तस्मिन्दानवक्षयशंसिनि । घोरेषु दुर्निमित्तेषु प्रादुर्भूतेषु सर्वतः ॥ १९.११९० ॥ प्रहर्षविवशे बाणे पानक्रीडाविलासिनि । नयचक्षुषि कुम्भाण्डे चिन्तासंतापिताशये ॥ १९.११९१ ॥ कदाचिद्बाणनगरे सर्वर्तुकुसुमे वने । विजहाराचलसुतासखश्चन्द्रर्धशेखरः ॥ १९.११९२ ॥ गीतनृत्यकलालोलगन्धर्वाप्सरसां गणैः । सेव्यमानस्य संभोगविभ्रमः शुशुभे विभोः ॥ १९.११९३ ॥ हासाय चित्रलेखाख्या तत्र देवविलासिनी । नाट्यं चकार विधिवत्सेवितुं पार्वतीपतिम् ॥ १९.११९४ ॥ नर्मक्रीडाविनोदेन परिहासविडम्बनैः । अप्सरोविहितैस्तैस्तैर्जहास भववल्लभा ॥ १९.११९५ ॥ तत्रोषा नाम बाणस्य कन्या कुवलयेक्षणा । ददर्श शिवयोः क्रीडाविलासममरोत्सवम् ॥ १९.११९६ ॥ तां वीक्ष्य सादरां देवी बभाषे ललिताननाम् । उषे त्वमपि कान्तेन केलिसक्ता भविष्यसि ॥ १९.११९७ ॥ वैशाखे हर्म्यसक्ताया द्वादश्यां निशि येन ते । भविता संगमः स्वप्ने स ते प्राग्जातिवल्लभः ॥ १९.११९८ ॥ इत्युक्ता बाणतनया भवान्या भक्तिशालिनी । जगामान्तःपुरं हर्षव्याकोशनयनोत्पला ॥ १९.११९९ ॥ किमेतदिति पृष्टेव शिञ्जानमणिभूषणैः । तां सोत्कम्पकचन्यस्तहस्तां लज्जानताननाम् ॥ १९.१२०० ॥ पप्रच्छ चित्रलेखाख्या कुम्भाण्डदुहितासखी । कुतस्ते भयमुत्पन्नं किं लतेव प्रकम्पसे ॥ १९.१२०१ ॥ तनया ह्यसि बाणस्य जम्भारिभयकारिणः । इत्युषा सहसा सख्या पृष्टा तां प्रत्यभाषत ॥ १९.१२०२ ॥ मुकेन्दौ लाञ्छनच्छायां कुर्वाणामञ्जनास्रुभिः । कथं नु दूषिता नाम पूज्यासि जनमानिनी ॥ १९.१२०३ ॥ उत्सहे जीवितं जातु कलङ्कितकुला सती । इति प्रलापमुखरां सखीं तामवदन्मुदा ॥ १९.१२०४ ॥ स्वप्नसङ्गेन दूष्यन्ते न मुग्धे कुलयोषितः । किं न स्मरसि यद्गौर्या सूचितं केलिकानने । स्वप्ने हृदयचौरस्ते भविता भीरु वल्लभः ॥ १९.१२०५ ॥ इति संस्मारिता स्वैरं सहसा चित्रलेखया । प्रदध्यौ वलल्भं हर्षान्मनसामृतदीधितिम् ॥ १९.१२०६ ॥ अभिलाषरसस्तस्या नवः कोऽपि व्यवर्धत । सहसा येन जज्वाल प्रबलो मन्मथानलः ॥ १९.१२०७ ॥ तां वीक्ष्य संततोच्छ्वासधूसराधरपल्लवाम् । लतामिवातपक्लान्तां चित्रलेखावदत्सखीम् ॥ १९.१२०८ ॥ सखि कोऽयमनालेख्यचित्रत्रकौतुकविभ्रमः । स्वप्नदृष्टजने रागः स्वपुष्पोत्तंसशेखरः ॥ १९.१२०९ ॥ दर्पणप्रतिमालाभस्तारकाचन्द्रयाचनम् । हेवाकः स्वप्नदृष्टे च बाले बालमनोरथः ॥ १९.१२१० ॥ न जानीमः स कः क्वास्ते कथं वा केन लभ्यते । अवश्यमेव भविता स्वयं ते तत्समागमः ॥ १९.१२११ ॥ अथवा सुरगन्धर्वकिन्नरोरगरक्षसाम् । वपूंषि भूमिपानां च त्रैलोक्यान्तरवर्तिनाम् ॥ १९.१२१२ ॥ पटान्ते निर्विशेषाणि लिखित्वा सखि मायया । दर्शयामि तव क्षिप्रं ततो जानीहि वल्लभम् ॥ १९.१२१३ ॥ इत्युक्त्वा सप्तरात्रेण लिखित्वा सकलान्पटे । अचित्रयच्चित्रलेखा सख्याः सर्वानुकारिणी ॥ १९.१२१४ ॥ चित्रपट्टगतान्वीक्ष्य सुरभोगिनृमानुषान् । ददर्श वृष्णिवीराणां मध्ये गोविन्दसुन्दरम् ॥ १९.१२१५ ॥ अनिरुद्धं तमालोक्य विस्मयानन्दनिर्भरा । उषा बभाषे कौमारव्रतचौरो ममैष सः ॥ १९.१२१६ ॥ सखि प्राज्यभुजः कान्तः कोऽयं कमललोचनः । प्रसह्यापहृतं येन धैर्यं मे मनसा सह ॥ १९.१२१७ ॥ चित्रलेखा निशम्यैतदुवाच रुचिरस्मिता । अयं सखि मुरारातेः कृष्णस्य तनयात्मजः ॥ १९.१२१८ ॥ वीरोऽनिरुद्धस्ते देव्यादिष्टो हृदयवल्लभः । स्वप्ने त्वां रतिमन्वेष्टुं नूनं कामोऽयमागतः ॥ १९.१२१९ ॥ विस्मितैर्विक्रमेणास्य संग्रामेषु सुरासुरैः । खर्वीक्रियन्ते सुभटाः सबान्धवमनोरथाः ॥ १९.१२२० ॥ श्रुत्वैतन्मन्मथाविष्टा प्रतिमान्यस्तलोचना । उषावदद्विना कान्तं नाहं जीवितुमुत्सहे ॥ १९.१२२१ ॥ यदि तेर्ऽथो मम प्राणैर्यदि तेऽहं प्रिया सखी । तदनेन कुरु क्षिप्रं कान्तेन मम संगमम् ॥ १९.१२२२ ॥ इति ब्रुवाणामसकृच्चित्रलेखा जगाद ताम् । पितुस्ते शोणितपुरं यथा सुभटरक्षितम् ॥ १९.१२२३ ॥ तथैव द्वारका वीरैर्वृष्णिबिः परिपालिता । आगम्या च परस्यापि विकटाट्टालमालिनी ॥ १९.१२२४ ॥ ततः सखि कथं नाम वीरं ते जीवितेश्वरम् । प्रसह्याहर्तुमबलाजनो जातु प्रगल्भते ॥ १९.१२२५ ॥ तथापि त्वत्प्रियायैषां गच्छामि गगनेऽग्रगा । सिद्धिस्तु देव्यैवादिष्टा त्वद्भाग्येषु सखि स्थिता ॥ १९.१२२६ ॥ इत्युक्त्वा खं विवेशाशु सा रत्नाभरणांशुभिः । घनश्रीरिव कुर्वाणा शक्रचापचिता दिशः ॥ १९.१२२७ ॥ मुहूर्ते बाणनगरात्तृतीये सा गता जवात् । क्षणेन द्वारकां प्राप कान्त्या कैलासहासिनीम् ॥ १९.१२२८ ॥ तत्रोरुरत्नवललक्षीप्रभाप्रोद्भासिताम्बरम् । अनिरुद्धस्य भवनं विवेशालक्षिताकृतिः ॥ १९.१२२९ ॥ तत्र बालमृगाक्षीभिः कान्ताभिः परिवारितम् । अनिरुद्धं मनोजन्मलीलाललितचेष्टितम् ॥ १९.१२३० ॥ ददर्श स्निग्धललना कटाक्षशबलद्युतिम् । रतिकर्णोत्पलाघातलग्नच्छदमि वस्मरन् ॥ १९.१२३१ ॥ अङ्गनालिङ्गनालीनस्तनपत्त्रलताङ्कितम् । धम्मिल्लकुसुमैर्व्याप्तं पारिजातमिवापरम् ॥ १९.१२३२ ॥ तं वीक्ष्य विक्रमोदारं शृङ्गारललिताकृतिम् । अचिन्तयच्चित्रलेखा मुहूर्तं जातसाध्वसा ॥ १९.१२३३ ॥ अहो बत महत्यस्मिन्नुद्याताहं ससंशये । कार्ये प्रियसखीप्रीत्या प्रेम्णि वा किं विचिन्त्यते ॥ १९.१२३४ ॥ इति ध्यात्वा मुहुर्वीरा सा तमोविद्यया पुरः । आच्छाद्य स्त्रीगणं सर्वं प्र(प्रा)द्युम्न(म्नि)मनयत्क्षणात् ॥ १९.१२३५ ॥ संकल्पशक्तिरिव सा मायया क्षिप्रगामिनी । प्रविश्य शोणितपुरं हर्म्यस्थां प्रययौ सखीम् ॥ १९.१२३६ ॥ उषापि वल्लभावाप्तिमनोरथशताकुला । सहसा दयितं वीक्ष्य सख्यातीतं विहायसा ॥ १९.१२३७ ॥ पीयूषप्लावितेवाशु हर्षलज्जाभयाकुला । किं करोमीति संभ्रान्ता कम्पमाना लतेव सा ॥ १९.१२३८ ॥ अनिर्वाच्यदशां याता शिञ्जानमणिभूषणा । प्रहृष्टा सा तमादाय दयितं गुह्यमन्दिरम् ॥ १९.१२३९ ॥ विवेश जनसंचारभीता तरललोचना । स्रस्तया बाणभीत्येव त्यक्ता मेखलया स्वयम् ॥ १९.१२४० ॥ तत्र सुस्फारमन्दारशेखरं लोलकुण्डलम् । तारतारावलीचारुहारं ताराधिपप्रभम् ॥ १९.१२४१ ॥ शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा । उषा सस्मार संभोगसौभाग्यविभवं रतेः ॥ १९.१२४२ ॥ शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा । उषा सस्मार संभोगासौभाग्यविभवं रतेः ॥ १९.१२४३ ॥ अनिरुद्धोऽपि तां प्राप्य वल्लभां भुवि दुर्लभाम् । मेने भाजनमात्मानं स्मरसाम्रज्यसंपदाम् ॥ १९.१२४४ ॥ रममाणस्तया गूढं तत्र प्रद्युम्नसंभवः । लक्षणैर्बहुभिर्ज्ञातः कन्यान्तःपुररक्षिभिः ॥ १९.१२४५ ॥ तनयादूषणरुषा निर्दिष्टा बलिसूनुना । बाणेन किंकरा घोराः प्राद्युम्निं हन्तुमाययुः ॥ १९.१२४६ ॥ दंष्ट्राविकटवक्त्रोग्रबद्धभ्रुकुटिभीषणान् । वीरोऽनिरुद्धस्तान्दृष्ट्वा कृष्टघोरासिकार्मुकान् ॥ १९.१२४७ ॥ उत्थाय समरारम्भनिःसंरम्भपराक्रमः । उत्थाय द्वारपरिघं मृगान्सिंह इवाद्रवत् ॥ १९.१२४८ ॥ कान्ताकटाक्षदृष्टस्य तस्शौर्यनिधेर्वपुः । वीरशृङ्गाररभसं बभौ मन्मथरूपिणः ॥ १९.१२४९ ॥ शस्त्रवृष्टिं तदुत्सृष्टां पुष्पमालामिवोरसा । आदाय दानवभटाञ्जघान घननिःस्वनः ॥ १९.१२५० ॥ ते तत्प्रहाराभिहता भग्नभीषणविग्रहाः । हतशेषा ययुर्भीता यत्र बाणो रणोत्कटः ॥ १९.१२५१ ॥ पुरंदरपुरध्वंससाक्षिणां कोऽयमागतः । संभ्रमः कोपसंमोहजनकः कातरोचितः ॥ १९.१२५२ ॥ क्रियतामादर शौर्ये यशःकुसुममाधवे । त्रासोऽयमभिमानाद्रिवज्रपातो हि दुःसहः ॥ १९.१२५३ ॥ वचोभिरिति वीराणां ते बाणस्य च शासनात् । अनिरुद्धं सुमहता सैन्येन पुनराद्रवन् ॥ १९.१२५४ ॥ आमुक्तहेमकवचैः प्रदीप्तविविधायुधैः । निशि दीप्तौषधिवनैर्गिरीन्द्रैरिव जङ्गमैः ॥ १९.१२५५ ॥ युयुधे युधि संरब्धैश्चक्रायुधसुतात्मजः । सोत्कम्पकुचविन्यस्तहस्तामालोक्यन्प्रियाम् ॥ १९.१२५६ ॥ आदाय तत्समुत्सृष्टं खड्गं चर्म च भास्वरम् । मण्डलानि चरन्वीरः स चकर्त रणे रिपून् ॥ १९.१२५७ ॥ तेन कृत्तशिरःस्कन्धभुजजानुकरोदराः । पेतुर्महाघनाः कल्पवातेनोन्मथिता इव ॥ १९.१२५८ ॥ विद्रुते दानवानीके भग्नस्यन्दनकुञ्जरे । निवर्तितबलाम्भोधिर्बाणः स्वयमदृश्यत ॥ १९.१२५९ ॥ कुम्भाण्डाहितवल्गेन सहस्राश्वेन भास्वता । रथेन भीमनादेन सहस्राश्वेन भाश्वता । रथेन भीमनादेन युक्तस्त्रिदशमर्दिना ॥ १९.१२६० ॥ दोःसहस्रसमुद्भ्रान्तदीप्तायुधवरोत्कटः । फणरत्नोग्रभुजगव्याप्तशृङ्ग इवाचलः ॥ १९.१२६१ ॥ मुकुटेनार्कवर्णेन रत्नज्वालाजटाजुषा । तर्जयन्निव तेजांसि सितपट्टाट्टहासिना ॥ १९.१२६२ ॥ मार्तण्डमण्डलोच्चण्डकुण्डलोदग्रवर्चसा । भ्रूभङ्गभीमवक्त्रेण संत्रासितजगत्त्रयः ॥ १९.१२६३ ॥ निशाकरकरोदारतारहारतरङ्गितः । विस्फारनिर्झरोद्गार इव नीलधराधरः ॥ १९.१२६४ ॥ उत्तप्तकाञ्चनच्छायश्मश्रुकेशविभूषणः । क्रोधनिर्घृष्टदन्ताग्रजातज्वाल इवादितः ॥ १९.१२६५ ॥ गर्जन्तं तिष्ठ तिष्ठेति प्रलयाम्भोजनिःस्वनम् । तमापतन्तमालोक्य प्राद्युम्निर्न व्यकम्पत ॥ १९.१२६६ ॥ बाणबाहुवनोन्मुक्तैर्बाणजालैर्निरन्तरैः । छादितोर्ऽक इवाम्भोदैर्निर्विभागैर्बभूव सः ॥ १९.१२६७ ॥ तयोर्हरिहरण्याक्षरणस्मरणहेतुताम् । भुवनाकम्पनाकम्पमगमद्युद्धमुद्धतम् ॥ १९.१२६८ ॥ अनिरुद्धोऽथ खड्गेन बाणबाणपरम्पराम् । छित्त्वास्य लघुसंचारी चिच्छेद रथकूबरम् ॥ १९.१२६९ ॥ ज्वालाकुलां ततः शक्तिं शोणपट्टङ्कितामिव । चिक्षेप दानवपतिस्तस्मै भोगिवधूमिव ॥ १९.१२७० ॥ हस्तेन कालदंष्ट्राभां तामेवादाय धैर्यभूः । प्राहिणोद्दानवेन्द्राय दाशार्हेऽद्भुतविक्रमः ॥ १९.१२७१ ॥ बाणस्य भित्त्वा सा देहं विवेश धरणीतलम् । शक्त्या विदारितं दृष्ट्वा कुम्भाण्डो बाणमब्रवीत् ॥ १९.१२७२ ॥ मायामाश्रित्य युध्यस्व दुर्जयोऽयमुपेक्षितः । निःसंशयजयावाप्तिर्द्युते युद्धे च मायिनाम् ॥ १९.१२७३ ॥ इति कुम्भाण्डवचसा बाणो मायां विमोहनीम् । आदाय तामसीं घोरां सहसान्तरधीयत ॥ १९.१२७४ ॥ अदृश्यः स महाभागैर्बाणैर्भुजगविग्रहैः । नभोगतस्तं विदधे विष्टिताङ्गं विषोल्बणैः ॥ १९.१२७५ ॥ रुफुरत्फणामणिज्वालाज्वलितैर्वेष्टितोऽहिभिः । स बभौ शबलच्छायश्चन्दनद्रुमविभ्रमः ॥ १९.१२७६ ॥ नागपाशनिरुद्धस्य धैर्यनिष्कम्पचेतसः । अनिरुद्धस्य विदधे वधे दैत्यपतिर्मतिम् ॥ १९.१२७७ ॥ महाप्रभावः कोऽप्येष नाज्ञातो वधमर्हति । इति कुम्भाण्डवचसा विरराम बडेः(लेः) सुतः ॥ १९.१२७८ ॥ अत्रान्तरे द्वारकायां तारमन्तःपुरोदरे । हृतोऽनिरुद्धः केनापि प्रोच्चचारेति निःस्वनः ॥ १९.१२७९ ॥ मुहुर्विमोहविवशास्तत्र त्रस्ता मृगीदृशः । अनिरुद्धस्य दयिताः शुशुचुः शोकविह्वलाः ॥ १९.१२८० ॥ अथ वृष्णिप्रवीराणां कैटभारिसभान्तरे । भेरीनिनादहूतानां समाजः सुमहानभूत् ॥ १९.१२८१ ॥ ततो निवातनिष्कम्पसप्तसागरसंनिभम् । ददृशुः साश्रुनेत्रास्ते चिन्तास्तिमितमच्युतम् ॥ १९.१२८२ ॥ शोकमोहविषाक्रान्ते मूके यादवमण्डले । उवाच विपृथुर्धीमान्विष्णुं जिष्णुं सुरद्विषाम् ॥ १९.१२८३ ॥ कोऽयं तवापि भगवन्भुवनाभयदायिनः । अचिन्त्यमहासश्चितासंतापप्रसरो नवः ॥ १९.१२८४ ॥ न हि नाम महाम्भोधिगम्भीरोदारचेतसाम् । भवन्ति सुखदुःखेषु हर्षशोकपरिप्लवाः ॥ १९.१२८५ ॥ यदि देव त्वमप्येवं चिन्तासंतापितोऽच्युतः । तदिदानां निरालम्बा धैर्यस्य स्खलिता गतिः ॥ १९.१२८६ ॥ त्रैलोक्यरक्षां निक्षिप्य त्वद्भुजे जम्भसूदनः । शेते शचीकुचाभोगसभोगानन्दनिर्वृतः ॥ १९.१२८७ ॥ इति तेनोक्तमाकर्ण्य कृष्णो गम्भीरमन्थरम् । समादधे गिरं वैरियशोहंसकुलाम्बुदः ॥ १९.१२८८ ॥ परावज्ञा निकारेण करोति हृदये पदम् । चिन्ताभीमानिनां सत्यमविद्येव शरीरिणाम् ॥ १९.१२८९ ॥ अयं यदुकुलस्याद्य केनाप्युत्सिक्तचेतसा । पातितश्चरणो मूर्ध्नि रथ्यापङ्कपरिप्लुतः ॥ १९.१२९० ॥ अनिरुद्धे हृते यातः पुरोमन्ये महीभुजाम् । उपहासकथामात्रपात्रतां नः पराक्रमः ॥ १९.१२९१ ॥ अविज्ञातेन विहिते निकारेऽस्मिन्विदारणे । किं कुर्मः कोपतुल्योग्रदण्डैर्गगनताडनम् ॥ १९.१२९२ ॥ चाराश्चरन्तु सर्वत्र बाह्याभ्यन्तरचारिणः । आहुकस्याज्ञया तूर्णमनिरुद्धोपलब्धये ॥ १९.१२९३ ॥ इत्युक्ते कंसरिपुणा देवर्षिस्तत्र नारदः । अदृश्यत निधिर्धाम्नां कलिकेलिविशारदः ॥ १९.१२९४ ॥ स चिन्तास्तिमितं दृष्ट्वा जगन्नाथमचिन्तयत् । अहो नु बालशफरोत्फालेनाकुलितोऽम्बुधिः ॥ १९.१२९५ ॥ इत्याकलयतस्तस्य पाद्यासनपुरः सराम् । पूजां जनार्दनश्चक्रे पूजितः सोऽप्यभाषत ॥ १९.१२९६ ॥ अहो बत विमोहो वः प्रतिपक्षः पराक्रमे । लक्ष्यते येन जानीध्वमनिरुद्धस्य चेष्टितम् ॥ १९.१२९७ ॥ अनिरुद्धस्य बाणेन बलिना बलिसूनुना । वृत्तः प्रवृत्तशस्त्रास्त्रभैरवः समरोत्सवः ॥ १९.१२९८ ॥ कृष्ण पौत्रोऽनिरुद्धस्ते हृतो दैत्येन्द्रकन्यया । मन्ये मुह्यति यां दृष्ट्वा स्मरोऽपि स्मरपीडितः ॥ १९.१२९९ ॥ सहस्रबाहोर्बाणस्य बलिसूनोः सुरद्विषः । उषा नामाम्बुजाक्षी सा लावण्यनलिनी सुता ॥ १९.१३०० ॥ स स्वैरकामुकं पुत्र्या ज्ञात्वा हृदयनन्दनम् । दृष्ट्वा च दुर्जयं युद्धे बबन्ध फणिमण्डलैः ॥ १९.१३०१ ॥ तदितः शोणितपुरं बाणस्य गगनाग्रगम् । गन्तव्यं भवता योद्धुं सामसाध्या न दानवाः ॥ १९.१३०२ ॥ अमर्त्यभूमिर्दुर्लङ्घ्या तार्क्ष्यमारुह्य गम्यताम् । यस्यां त्रिदशहृद्बाणो बाणो नामाशनिर्द्विषाम् ॥ १९.१३०३ ॥ उक्त्वेति याते देवर्षौ देवोऽपि मधुसूदनः । हर्षविस्मयकोपानां तुल्यां प्राप विधेयताम् ॥ १९.१३०४ ॥ ततः प्रदध्यौ भगवान्गरुडं गरुडध्वजः । स च ध्यातोर्ऽकलंक्षाभः सहसा प्रत्यदृश्यत ॥ १९.१३०५ ॥ तमारुरोह विश्वात्मा हर्म्यारोहणलीलया । बलदेवसखः श्रीमान्रुक्मिणीतनयानुगः ॥ १९.१३०६ ॥ स बभौ विषदश्यामः कौस्तुभाभरणो विभुः । मध्यावतीर्णसूर्यस्य नभसोऽभिभवन्प्रभाम् ॥ १९.१३०७ ॥ चतुर्भुजस्य विभभुस्तस्य प्राज्यभुजद्रुमाः । चक्रप्रभापल्लविताः पाञ्चजन्यांशुपुष्पिताः ॥ १९.१३०८ ॥ व्रजन्स पवनोद्धूतपीताम्बरमनोहरः । तार्क्ष्यपक्षप्रबाचक्रैश्चक्रे हेमप्रभं नभः ॥ १९.१३०९ ॥ सर्वाभरणरत्नोषु बिम्बितैः कौतुकागतैः । सिषेवे व्योमतटनीवर्तितोष्णीषपल्लवैः ॥ १९.१३१० ॥ सुरविद्याधरवधूपाणिपद्मवनोज्झितैः । मन्दारवृन्दैरभवंस्तस्य स्रग्दामविभ्रमाः ॥ १९.१३११ ॥ रुद्धोऽनिरुद्धः समरे यदा वीरः सहोषया । भुजङ्गपाशैः स्वपुरे बाणेन बलशालिना ॥ १९.१३१२ ॥ दुर्गसंतारिणीं दुर्गां तदा स शरणं गतः । महेन्द्रोपेन्द्रभगिनीं दिव्यैस्तुष्टाव नामभिः ॥ १९.१३१३ ॥ नौमि कंसासुरैश्वर्यतमःपटलचन्द्रिकाम् । पूर्णचन्द्राननां देवीं दुष्टसंमोहनक्षमाम् ॥ १९.१३१४ ॥ दीप्तशूलप्रभाजालभीषणां ललिताकृतिम् । वेल्लद्विषोल्बणव्यालामिव चन्दनवल्लरीम् ॥ १९.१३१५ ॥ महिषन्यस्तचरणां श्यामां हारविभूषिताम् । सकालियह्रदां फेनहासिनीं यमुनामिव ॥ १९.१३१६ ॥ पाणिसंसक्तभुजगाभोगनीलासिवल्लरीम् । एकपद्मोदरोद्गच्छदलिमालामिवाब्जिनीम् ॥ १९.१३१७ ॥ मयूरपक्षाभरणैः शबलैर्मेचकप्रभैः । सेवितां प्रावृषमिव स्फुरदिन्द्रायुधैर्घनैः ॥ १९.१३१८ ॥ करालकेशविस्फारशुद्धसंचारलालसाम् । हिमाद्रिशिखरोद्भूतां कालागुरुलतामिव ॥ १९.१३१९ ॥ कवीन्द्रमानसावासराजहंसीं सरस्वतीम् । विचित्रमधुरोदारशब्दां चारुपदक्रमाम् ॥ १९.१३२० ॥ संसारमरुसंतापनिर्वापणसमुद्यताम् । संवित्समरसानन्दसुधास्यन्दतरङ्गिणीम् ॥ १९.१३२१ ॥ रणसंरम्भसंभारगम्भीरारम्भविभ्रमाम् । निशुम्भशुम्भारवष्टम्भभीतसंभावितामराम् ॥ १९.१३२२ ॥ संध्यामवन्ध्यां विन्ध्याद्रिवासिनीं वासवानुजाम् । शशिखण्डशिखण्डाङ्कां मुण्डमण्डलमण्डिताम् ॥ १९.१३२३ ॥ फुल्लोत्पलवनश्यामां फुल्लोत्पलविलोचनाम् । गम्भीरनाभिकुहरामिभकुम्भनिभस्तनीम् ॥ १९.१३२४ ॥ धन्यां कात्यायनीं चण्डां चामुण्डां खण्डिताहिताम् । शर्वाणीं शर्वरीं शर्वां सिद्धगन्धर्वसेविताम् ॥ १९.१३२५ ॥ कालसंकर्षिणीं घोरां त्रिजगद्ग्रामलालसाम् । कमलासनकङ्कालमालाकलितशेखराम् ॥ १९.१३२६ ॥ शिवां शिवप्रदां शान्तां शिवकान्तां शताननाम् । त्रिनेत्रां सौम्यवदनां मदनारिमदप्रभाम् ॥ १९.१३२७ ॥ स्फीतफेनसुधाम्भोधिदुकूलां रत्नमेखलाम् । कराकलितहेमाद्रिमातुलङ्गांशुपिङ्गलाम् ॥ १९.१३२८ ॥ अक्षसूत्रकृतावृत्तनक्षत्रमणिमालिकाम् । पाणिसक्तसुधाम्भोधिपूर्णब्रह्माण्डकर्पराम् ॥ १९.१३२९ ॥ संवित्प्रकाशविषदव्याकोशाकाशदर्पणाम् । शेषादिकुलभोगीन्द्रहारकेयूरकङ्कणाम् ॥ १९.१३३० ॥ तारकामौक्तिकस्मेरशशिमार्तण्डमण्डलाम् । त्रिशृङ्गरत्नशैलेन्द्रविटङ्कमुकुटोज्ज्वलाम् ॥ १९.१३३१ ॥ कल्लोललोस्वःसिन्धुधवलोष्णीषभूषिताम् । सेन्द्रायुधक्षयाम्भोदमायूरच्छत्त्रविभ्रमाम् ॥ १९.१३३२ ॥ कन्दाग्रकुण्डलितनाभिमृणालदण्डहृत्पुण्डरीकनिबिडामृतपानशौण्डाम् । भृङ्गाङ्गनामिव सदोदितनादशक्तिसंवेद्यवेद्यजननीं जननीं प्रपद्ये ॥ १९.१३३३ ॥ ***** दुर्गास्तोत्रम् ॥ ४२ ॥ ***** इति स्तुता भगवती भक्त्या प्रद्युम्नसूनुना । सांनिध्यमकरोत्साक्षाद्दुर्ग दशभुजा पुरः ॥ १९.१३३४ ॥ भुजङ्गपञ्जरं घोरं पाणिना कमलत्विषा । दुर्भेद्यं स्फोटयित्वास्य वज्रप्राकारसंनिभम् ॥ १९.१३३५ ॥ निजतेजोभिरभितः स्फीतैरनुसृता मुहुः । आयूंषि दितिजेन्द्राणां कर्षन्तीवाविशन्नभः ॥ १९.१३३६ ॥ अत्रान्तरे महावेगो भगवान्गरुडध्वजः । बाणस्य शोणितपुरं प्राप पावकरक्षितम् ॥ १९.१३३७ ॥ अष्टबाहुरभूद्भीमविग्रहः कालियान्तकः । शङ्खचक्रगदापद्मशरशाङ्गोसिचर्मभृत् ॥ १९.१३३८ ॥ सहस्रशिखरस्फारतुषारगिरिसंनिभः । सहस्रकायवदनो बभूव च हलायुधः ॥ १९.१३३९ ॥ सनत्कुमारकल्पश्च प्रद्युम्नः समपद्यत । तेष्वेव पृथुरूपेषु पृथिवी समकम्पत ॥ १९.१३४० ॥ तार्क्ष्यपक्षानिलाक्षेपक्षुम्भ(त्)स्तब्धाब्धिमण्डलः । उदभूज्जगतां कोऽपि प्रलयारम्भसंभ्रमः ॥ १९.१३४१ ॥ बभाषे विस्मयाविष्टस्ततः कृष्णं हलायुधः । कस्मादकस्मात्संवृत्ताः कनकद्युतयो वयम् ॥ १९.१३४२ ॥ तमब्रवीत्तार्क्ष्यकेतुर्बाणस्य पुररक्षिता । अग्निराहवनीयोऽत्र पुरोऽस्मानुद्यतः क्रुधा ॥ १९.१३४३ ॥ जगत्यकालसंध्येव तेजसास्य विभाव्यते । सुपर्णायत्तमधुना कार्यमेतद्भविष्यति ॥ १९.१३४४ ॥ इत्युक्ते शौरिणा तार्क्ष्यः पक्षाक्षेपधुताम्बुधिः । गङ्गामादाय विदधे प्रशमं जातवेदसः ॥ १९.१३४५ ॥ ततो विस्फारशिखराकारज्वालाजटाकुलाः । रुद्रस्यानुचरा घोरा वह्नयोऽन्ये समुद्ययुः ॥ १९.१३४६ ॥ तेषां मध्येऽङ्गिरा दीप्तशूलज्वालाविभूषणः । सुमेरुरिव मार्तण्डमण्डलाङ्कः समाबभौ ॥ १९.१३४७ ॥ तस्यार्धचन्द्रेण हरिः प्रहर्तुः शूलमुत्कटम् । चिच्छेद स प्रयत्नस्य वामो विधिरिवेप्सितम् ॥ १९.१३४८ ॥ स्थूलाकर्णेन निहतः स महास्त्रेण शौरिणा । पपात पातितरिपुर्निर्दग्धोऽग्निरिवाग्निना ॥ १९.१३४९ ॥ ततो भग्नेऽग्निगहने बाणानीके ससंभ्रमे । दध्मौ निजयशः शुद्धं पाञ्चजन्यं जनार्दनः ॥ १९.१३५० ॥ तस्य शब्देन महता वातस्कन्धविमर्दिना । बभूव भुवनाभोगसंघट्टविषमः स्वनः ॥ १९.१३५१ ॥ ततः प्रविश्य बाणस्य नगरं गरुडध्वजः । अवाप युद्धसंनद्धक्षुब्धदैत्यमहार्णवम् ॥ १९.१३५२ ॥ तदपारं हरिः सैन्यं पावकास्त्रशिलाशितैः । व्याप्तं चकार माञ्जिष्ठैर्बद्धैर्वध्यपटैरिव ॥ १९.१३५३ ॥ ततस्तूर्णं रणरसादवतीर्य गरुत्मतः । विबुधारातिभिर्वीरो युयुधे लाङ्गलायुधः ॥ १९.१३५४ ॥ शुद्धस्तमालमलिने स दैत्यसदने बभौ । ऐरावण इवादभ्रनीलाभ्रे नभसि भ्रमन् ॥ १९.१३५५ ॥ संकर्षणहलाकृष्टास्ततस्तन्मुसलाहले । निपेतुर्दानवाः सर्वे वज्रभिन्ना इवाचलाः ॥ १९.१३५६ ॥ अवतीर्य सुपर्णाग्रात्प्रद्युम्नेन सहाच्युतः । जहार शरजालेन दैत्यजीवविहङ्गमान् ॥ १९.१३५७ ॥ ते चण्डचञ्चुचरणैः पक्षाक्षेपैश्च पीडिताः । क्षपिताः पक्षिराजेन क्षणं शर्म न लेभिरे ॥ १९.१३५८ ॥ ततो भस्मप्रहरणास्त्रिमुखस्त्रिशिखस्त्रिपात् । निद्राव्याघूर्णिताताम्रनेत्रो जृम्भालसः स्वयम् ॥ १९.१३५९ ॥ शीतोद्धतैः खरतरैर्लोमभिर्मकरोपमः । भ्रमग्लानिपरिम्लानधूसरोऽदृश्यत ज्वरः ॥ १९.१३६० ॥ स रौहिणेयमाहूय चित्रमण्डलचारिणम् । कम्पमानतनुः कोपात्तत्क्षये विदधे मतिम् ॥ १९.१३६१ ॥ चिक्षेप दुःसहं तस्मै भस्मापस्मारसंनिभः । वक्षोवलक्षं रामस्य येन व्याप्तमभूत्क्षणात् ॥ १९.१३६२ ॥ तद्वक्षसः प्रदीप्तोत्थं भस्म मेरुतटे पतत् । ददाह पृथुटाङ्कारि शिखरं सहसा ज्वलत् ॥ १९.१३६३ ॥ शेषेण दीप्तसर्वाङ्गो भस्मना विस्मृतस्मृतिः । स्खलद्गतिस्तालकेतुः परं क्षीब इवाबभौ ॥ १९.१३६४ ॥ सोऽब्रवीत्कृष्ण कृष्णाहं प्रदीप्तो न लभे धृतिम् । कुलालचक्रविभ्रान्तं पश्यामि निखिलं जगत् ॥ १९.१३६५ ॥ इति ब्रुवाणमभ्येत्य शार्ङ्गधन्वा हलायुधम् । भस्मशान्त्यै पिरष्वज्य जग्राह ज्वरमोजसा ॥ १९.१३६६ ॥ स तेन समरे घोरे समाक्रान्तः क्रुधा ज्वलन् । ज्वरश्चिक्षेपे मुष्टिभ्यां भस्म ज्वालाजटाकुलम् ॥ १९.१३६७ ॥ क्षणं प्रदीप्तः कृष्णोऽपि प्रशान्ताग्निश्च तत्क्षणात् । तुल्यं तेनाहतो दोर्भिस्त्रिभिर्नाकम्पताच्युतः ॥ १९.१३६८ ॥ स कृष्णज्वरयोर्घोरः संग्रामो वज्रनिःस्वनः । बभूव सर्वभूतानां भयकृल्लोमहर्षणः ॥ १९.१३६९ ॥ काञ्चनाभरणच्छाया बभूवुर्ज्रविग्रहे । विनिर्गता इव ज्वालाः कृष्णदोर्दण्डपीडनात् ॥ १९.१३७० ॥ निपीड्य निबिडं दोर्भिः क्षितौ क्षिपत्तः स शौरिणा । अलक्षितोऽविशत्क्षिप्रं तच्छरीरं समीरवत् ॥ १९.१३७१ ॥ तेनाविष्टः श्वसञ्जृम्भाभ्रमनिद्रालसः स्खलन् । क्षणं बभूव भूतात्मा प्रोद्धूताद्भुतविप्लवः ॥ १९.१३७२ ॥ अहो बताप्रतिहता वस्तुशक्तिर्गरीयसी । जगन्नातेऽपि यद्भेजे ज्वरसंस्पर्शविक्रियाम् ॥ १९.१३७३ ॥ सोऽसृजद्वैष्णवं घोरं ज्वरं पूर्वज्वरापहम् । कृष्णस्तेन ज्वरेणाशु पुनः पूर्वोऽभवज्ज्वरः ॥ १९.१३७४ ॥ तं हन्तुमुद्यतो यावत्कालियारिः स्वयं क्रुधा । उच्चचार वचस्तावद्गगनाद्धोरनिःस्वनम् ॥ १९.१३७५ ॥ संरक्ष्यो भगवन्नेष रुद्रस्यानुचरो ज्वरः । श्रुत्वेति विररामाशु तद्वधान्मधुसूदनः ॥ १९.१३७६ ॥ कृताञ्जलिस्तमवदज्ज्वरो विष्णुज्वरार्दितः । निजं संहर विश्वेश ज्वरं मदनुकम्पया ॥ १९.१३७७ ॥ माधवेन तु तद्वाक्यात्संहृते च निजे ज्वरे । प्रणनाम हरिं हर्षाज्ज्वरः शर्वपुरःसरः ॥ १९.१३७८ ॥ किं ते प्रियं करोमीति वादिनं हृष्टमानसम् । तमब्रवीन्मधुरिपुः प्रसादमधुराक्षरम् ॥ १९.१३७९ ॥ भुजायुधमिदं युद्धमावयोः प्रणिपत्य माम् । ये मन्मयाः संस्मरन्ति सन्तु ते विज्वरा नराः ॥ १९.१३८० ॥ त्रिपाद्भूतिप्रहरणस्त्रिशिराः सास्रुलोचनः । ध्यातः प्रीतिसुखं दद्यात्त्वदाकारः शरीरिणाम् ॥ १९.१३८१ ॥ नाद्यन्ताः कवयः पूर्वे शास्तारोऽल्पमहात्तमाः । घ्नन्तु ज्वरांश्चानिरुद्धप्रद्युम्नबलकेशवाः ॥ १९.१३८२ ॥ इत्युक्तः शौरिणा प्रीत्या तथेत्याह हरि ज्वरः । अभ्यधान्मौलिरत्नाग्रे प्रणयावर्जिताञ्जलिः ॥ १९.१३८३ ॥ अहं हरेण त्रिपुरान्तकेन विनिर्मितः कालियसूदनेन । जितस्त्वाया दानवकाननाग्रे प्रसह्य युद्धे तव किं करोमि ॥ १९.१३८४ ॥ इत्युक्त्वापसृते शर्वज्वरे पूर्वं रणाङ्गनात् । तार्क्ष्यमारुह्य युयुधे सात्मजः साग्रजो हरिः ॥ १९.१३८५ ॥ विदारिताः कृष्णशरैः स्वामिसन्मानयन्त्रिताः । मानिनो दैत्यसुभटा न तस्थुर्न ययुः क्षणम् ॥ १९.१३८६ ॥ ततो विघटितव्यूहा भग्नस्यन्दनकुञ्जराः । ययुस्त्यकत्वा रणं दैत्या दामोदरविदारिताः ॥ १९.१३८७ ॥ विद्रावितास्ते हरिणा हरिणा हरिणा इव । नदीवेगा इव गताः प्रतीपं न समाययुः ॥ १९.१३८८ ॥ प्राणैस्तृणाग्रलघुभिः कल्पापायस्थिरं यशः । विक्रीय किं गता यूयं मृत्युः सर्वत्र देहिनाम् ॥ १९.१३८९ ॥ मानपर्वतवज्रेण कीर्तिवल्ली दवाग्निना । औचित्यचित्रधूमेन भयेनाभिहताः कथम् ॥ १९.१३९० ॥ इति बाणेन बहुशः कुम्भाण्डेन च मानिना । निवार्यमाणा अपि ते जग्मुरेव दिशो दश ॥ १९.१३९१ ॥ ततो रणाङ्गने रुद्रो भगवान्भगनेत्रहा । देवः पिनाकी सगुहः स्वयं योद्धुमथाययौ ॥ १९.१३९२ ॥ तुषारनिकरस्मेरस्फारैर्गात्रांशुसंचयैः । कुर्वन्निव जगन्नाथो भूरिभूतिविभूषितम् ॥ १९.१३९३ ॥ वलद्वलयकेयूरकुण्डलव्यालमण्डलैः । त्रिपुरानलधूमालीभङ्गैरिव तरङ्गितः ॥ १९.१३९४ ॥ सृजन्कण्ठप्रभाचक्रैर्दिग्वधूनीलकञ्चुकैः । प्रलयारम्भसचिवान्पुष्करावर्तकानिव ॥ १९.१३९५ ॥ गाढबन्धजटाजूटस्फुटच्चन्द्रकलाङ्कुरः । स्फूर्जत्फेनामरनदीरचितोष्णीषविभ्रमः ॥ १९.१३९६ ॥ रथेन नन्दियुक्तेन सिंहयुक्तेन भास्वता । कोपपावकपुञ्जेन मूर्तेनेवावृताम्बरः ॥ १९.१३९७ ॥ तारकावजयोदारकुमारानुगतं हरम् । हरिरालोक्य निष्कम्पः सज्जं चक्रे निजं धनुः ॥ १९.१३९८ ॥ क्रुद्धस्य खण्डपरशोः समराडम्बरे स्वयम् । अभूदकाण्डप्रलयारम्भशङ्का शरीरिणाम् ॥ १९.१३९९ ॥ ततः कनकनाचैर्भर्गः कृष्णमपूरयत् । तृतीयनयनोद्धूतभूरिवह्निशिखोपमैः ॥ १९.१४०० ॥ उग्रैरुग्रभुजोत्सृष्टैर्वेगस्पष्टीकृतैर्वृतः । स तैस्तद्वलयव्यालैर्ज्याकृष्टित्रुटितैरिव ॥ १९.१४०१ ॥ शरधारासहस्रोग्रं विस्फूर्जद्गर्जितोर्जितम् । मुमोच भद्रं रुद्राय पर्जन्यास्त्रं जनार्दनः ॥ १९.१४०२ ॥ अस्त्रेण त्रिपुरारातिर्व्याप्तस्तेन प्रमाथिना । आग्नेयमस्त्रं विदधे वित्रासितजगत्त्रयम् ॥ १९.१४०३ ॥ वह्निज्वालावलयितः साग्रजो गरुडध्वजः । हेमपञ्जरबद्धस्य भेजे केसरिणः श्रियम् ॥ १९.१४०४ ॥ वारुणेन शमं नीते तस्मिन्नस्त्रे मुरारिणा । पैशाचरौद्राङ्गिरसैर्युयुधेऽस्त्रैस्त्रिलोचनः ॥ १९.१४०५ ॥ निवार्यास्त्राणि तान्याशु सौरवायव्यवासवैः । संदधे क्रोधविधुरस्त्रिपुरान्तकरं शरम् ॥ १९.१४०६ ॥ चिराच्चापप्रणयितां तस्मिन्नीतेऽन्धकद्विषा । हरिर्विजृम्भमाणास्त्रं तं विजृम्भाकुलं व्यधात् ॥ १९.१४०७ ॥ घोरघोषेण शार्ङ्गस्य पाञ्चजन्यस्य चासकृत् । जृम्भिते भैरवे भीमं भयं भूतानि लेभिरे ॥ १९.१४०८ ॥ ततः कुम्भाण्डसूतेन रथेन पृथुरंहसा । प्रत्युद्ययौ रामकृष्णप्रद्युम्नान्कुपितो गुहः ॥ १९.१४०९ ॥ अनिलानलपर्जन्यैरस्त्रैरभिहतः स तैः । दीप्तास्त्रजालैर्विदधे जगत्संक्षोभविभ्रमम् ॥ १९.१४१० ॥ षण्मुखोऽपि बभौ हेमपुङ्खैस्तद्विविधैर्वृतः । जन्मक्षेत्रं शरवरं प्रीत्या पुनरिवाश्रितः ॥ १९.१४११ ॥ अस्त्रं ब्रह्मशिरो रौद्रमसृजत्तारकान्तकः । ज्वालाभिज्वलिता यस्य शैलाः प्रापुः सुमेरुताम् ॥ १९.१४१२ ॥ तस्मिन्विश्वक्षयाक्षेपदीक्षाविक्षोभिताखिले । अस्त्रानले प्रविसृते हरिश्चक्रं समादधे ॥ १९.१४१३ ॥ तत्सर्वास्त्रहरं घोरं मार्तण्डोच्चण्डमण्डलम् । हरिदोर्दण्डसंसक्तं जहारास्त्रानलप्रभाम् ॥ १९.१४१४ ॥ चक्रांशुक्रकचोत्कृत्ते तस्मिन्नस्त्रप्रभावने । प्रजग्राह गुहः शक्तिं क्रूरां क्रौञ्चाद्रिदारिणीम् ॥ १९.१४१५ ॥ मृत्युदन्तावलीताररत्नराजिविराजिताम् । तारकासृक्कणाकारशोणपट्टविभूषिताम् ॥ १९.१४१६ ॥ चिक्षेप कार्तिकेयस्तां घण्टापटलराविणीम् । क्रोशन्तीं त्रिजगद्ग्रासलालसां क्षुधितामिव ॥ १९.१४१७ ॥ सा दीप्ताग्रप्रभाताभ्रभ्रूकेशश्मश्रुभीषणे । चक्रे व्योम महाकालवक्त्रे जिह्वाविजृम्भितम् ॥ १९.१४१८ ॥ स्वस्ति स्वस्त्यच्युतायेति दिवि देवैरुदीरितम् । सा कृष्णाभिमुखी शक्तिर्वेगाद्विद्युदिवाबभौ ॥ १९.१४१९ ॥ सा कृष्णहुंकारहता तस्मान्निष्फलतां ययौ । आशेव बद्धा मुग्धेन लब्धे कुटिलचेतसि ॥ १९.१४२० ॥ ततश्चक्रायुधश्चक्रे कलयन्वलयं रुषः । गुहं वीक्ष्य कटाक्षेण तद्वधे विदधे मतिम् ॥ १९.१४२१ ॥ निरम्बरा मुक्तकेशी श्यामा लोहितलोचना । तस्थौ कुमाररक्षायै मूर्ता शक्तिरिवाग्रतः ॥ १९.१४२२ ॥ अपगच्छापगच्छेति सासूयं कालियाद्विषा । निवार्यमाणाप्यसकृत्ततो नापससार सा ॥ १९.१४२३ ॥ अत्रान्तरे घनध्वानधीरगम्भीरनिःस्वनैः । तारतीररवैः सैन्यैर्बाणः स्वयमदृश्यत ॥ १९.१४२४ ॥ स कौमारमयूरस्य शुशुभे पृष्ठमास्थितः । अञ्जनाद्रितटं नीलमेघसंघ इवोच्छ्रितः ॥ १९.१४२५ ॥ सोऽवदत्कृष्णमभ्येत्य बहुबाहुबलोर्जितः । प्रत्यासन्नविनाशोऽद्य दीपवद्बत वर्धसे ॥ १९.१४२६ ॥ हतो मया विदेशेऽस्मिन्नविज्ञातः सुहृज्जनैः । ध्रुवं त्यक्ष्यसि कृच्छ्रेण जीवितं मृतबान्धवः ॥ १९.१४२७ ॥ इति बाणेन गदिते गर्वाद्गरुडलाञ्छनः । कत्थनेनैव शूरोऽसि नूनमित्याह सस्मितः ॥ १९.१४२८ ॥ ततः शितशरासारैः पूरितः स मुरारिणा । असृजद्दोःसहस्रेण घोरायुधपरम्पराम् ॥ १९.१४२९ ॥ तत्कृशानुकणाकारपूरपूरितमम्बरम् । विकीर्णस्वर्णचूर्णाया लेभे मणिभुवः प्रभाम् ॥ १९.१४३० ॥ अस्त्रं हिरण्यकशिपोरथ बाणः समादधे । यद्भीत्येव दिशः क्वापि ययुः संतमसावृताः ॥ १९.१४३१ ॥ तदुद्भूतास्त्रनिचयैः पूरिते गगनाङ्गने । वायोरपि गतिर्नाभूत्का कथा व्योमचारिणाम् ॥ १९.१४३२ ॥ पर्जन्यास्त्रेण हरिणा तस्मिन्नस्त्रे निवारिते । बाणबाहुवनोत्सृष्टा शरवृष्टिः समुद्ययौ ॥ १९.१४३३ ॥ बभर्तुर्बर्हिगरुडौ युद्धे चञ्चुनखायुधौ । मिश्रीभूताविव मुहुर्नीलशैलसुराचलौ ॥ १९.१४३४ ॥ ततस्तार्क्ष्येण पक्षाग्रक्षेपविक्षेपकारिणा । आकृष्णाभिहतो मूर्ध्नि मयूरोऽद्रिरिवापतत् ॥ १९.१४३५ ॥ दैत्येन्द्रे निहते नन्दी प्रेरितस्त्रिपुरारिणा । रौद्रं रथं समादाय सज्जोऽभूत्समरे पुनः ॥ १९.१४३६ ॥ बाणस्तूर्णं समारुह्य मानी मन्युविषाकुलः । चकार ब्रह्मशिरसा महास्त्रेण जगत्क्षयम् ॥ १९.१४३७ ॥ ततश्चक्रं सहस्रारं संहारं त्रिदशद्विषाम् । उद्यम्य ग्रस्तदैत्यास्त्रं हरिर्दैत्येन्द्रमाद्रवत् ॥ १९.१४३८ ॥ पुनः संन्यस्तवसना काली कुवलयेक्षणा । पुरो बभूव रक्षार्थं बाणस्य प्राणसंशये ॥ १९.१४३९ ॥ दृष्ट्वा तामवदत्कुष्णस्त्राणं वः कथमङ्गना । बाण संशयकालेषु नेदं वीरव्रतोचितम् ॥ १९.१४४० ॥ इत्युक्त्वा मीलिताक्षस्तां परिवर्ज्याङ्गनां हरिः । उत्ससर्ज प्रभाचक्रदुष्प्रेक्षं चक्रमञ्जसा ॥ १९.१४४१ ॥ तदलक्ष्यभ्रमोद्भ्रान्तं बाणबाहुवने मुहुः । चक्रं पूर्णानलापूरक्रूरं क्रकचतां ययौ ॥ १९.१४४२ ॥ क्षणेन मूलनिर्लूनप्रभूतभुजापादपः । बभूव बाणः सावेगस्रवद्रुधिरनिर्झरः ॥ १९.१४४३ ॥ कण्ठच्छेदोद्यतं दृष्ट्वा बाणस्य मधुसूदनम् । अभ्येत्य भगवान्भर्गः सगुहः प्रणतोऽभ्यधात् ॥ १९.१४४४ ॥ कृष्ण जाने जगज्जनमस्थितिसंहारकारणम् । त्वां तथाप्येष नः कोऽपि दैत्यपक्षपरिग्रहः ॥ १९.१४४५ ॥ मद्भक्त एव भक्तस्ते संरक्ष्यस्ते महाश्रयः । अहमेव भवान्ब्रह्ममूर्तिस्त्रैगुण्यसङ्गतः ॥ १९.१४४६ ॥ मदेकशरणस्तस्माद्रक्ष्यो बाणस्त्वयाधुना । उक्तो हरेणेति हरिस्तथेत्युक्त्वानुरक्षितम् ॥ १९.१४४७ ॥ ततस्त्रिनेत्रमामन्त्र्य प्रयाते गरुडध्वजे । पश्चात्कृत्तभुजं बाणं नन्दी चिन्ताकुलोऽभ्यधात् ॥ १९.१४४८ ॥ अहो बत न जानीमः कियती भवितव्यता । बाणस्त्र्यक्षे सपक्षेऽपि प्राप्तो जीवितसंशयम् ॥ १९.१४४९ ॥ बाण च्छिन्नभुजोऽप्यत्र नृत्येनाराधय प्रभुम् । भवं भवभयोच्छेदकोविदं वरदं सखे ॥ १९.१४५० ॥ इत्युक्तो नन्दिना बाणश्चिरचारी पदक्रमैः । ननर्त भगवान्येन वरदोऽस्याभवद्भवः ॥ १९.१४५१ ॥ अमरो निर्व्यथः श्रीमाञ्जातः पूज्यभुजद्वयः । बाणोऽभूदीश्वरवरान्महाकालो गणाग्रणीः ॥ १९.१४५२ ॥ अन्तर्हितेऽथ सगणे सहसा पार्वतीपतौ । बभूव शोणितपुरं शून्यं दैत्यजनोज्झितम् ॥ १९.१४५३ ॥ उषासहायमादाय बाणान्तःपुरमन्दिरात् । अनिरुद्धं प्रमुदितः प्रययौ गरुडध्वजः ॥ १९.१४५४ ॥ व्रजन्स तार्क्ष्यपक्षांशुपिशङ्गीकृतदिङ्मुखः । सस्मार सत्यभामाया वचनं चारुलोचनः ॥ १९.१४५५ ॥ सन्ति दिव्यामृतक्षीरा दिव्या बाणस्य धेनवः । ता मदर्थं त्वया देव हर्तव्या इति सस्मितः ॥ १९.१४५६ ॥ ता हर्तुमुद्ययौ यावच्चरन्तीर्जलधेस्तटे । तावत्ता विविशुः सर्वा जवेन वरुणालयम् ॥ १९.१४५७ ॥ ततः सुपर्णपक्षोग्रवातसंक्षोभितेऽम्बुधौ । घोरं रथसहस्रौघैरुद्ययौ वारुणं बलम् ॥ १९.१४५८ ॥ मुरारिशरसंभारदारिते च बलार्णवे । उदतिष्ठन्मणिच्छत्रः कुपितो वरुणः स्वयम् ॥ १९.१४५९ ॥ दिव्यास्त्रवर्षी समरे वैष्णवास्त्रेण शौरिणा । निर्दह्यमानो वरुणः प्राञ्जलिस्तमभाषत ॥ १९.१४६० ॥ मूर्तिराद्या तवैवाहं जगत्सर्गे जगत्पते । क्षन्तुमर्हसि मे देव जहि कोपं तमोमयम् ॥ १९.१४६१ ॥ न्यासीकृतं गोधनं च बाणेन परिरक्ष मे । इत्युक्तस्तेन भगवान्प्रीतः प्रायाद्विहायसा ॥ १९.१४६२ ॥ स्तूयमानः सुरगणैर्द्वारकोपान्तमेत्य सः । निक्षिप्य निजवक्त्रे च पाञ्चजन्यमपूरयत् ॥ १९.१४६३ ॥ तस्य गम्भीरगोषेण सुस्निग्धघननादिना । हर्षोत्सवोऽभवत्कोऽपि वृष्णिवीरशिखण्डिनाम् ॥ १९.१४६४ ॥ प्रविश्य द्वारकां देवः पूजितः सर्वयादवैः । पश्चादवाप्तसत्कृत्यं विसृज्येन्द्रं सहानुगम् ॥ १९.१४६५ ॥ गरुडं च प्रियतमाप्रणयप्रेमलालसः । विजहार सुरारातिर्निःशेषक्षयनिर्वृतिः ॥ १९.१४६६ ॥ ***** बाणयुद्धम् ॥ ४३ ॥ ***** वैशम्पायन इत्यूचे राजानं जनमेजयम् । इति तस्य वचः श्रुत्वा पुनः पप्रच्छ शौनकः ॥ १९.१४६७ ॥ पूर्वे वंशाः श्रुताः सर्वे जनमेजयभूपतेः । संतानवंशमिच्छामि श्रोतुं सूत त्वयोदितम् ॥ १९.१४६८ ॥ इति पृष्टोऽब्रवीत्सूतो जनमेजयसंभवौ । चन्द्रापीडो महीपालः सूर्यापीडश्च मक्तिभाक् ॥ १९.१४६९ ॥ चन्द्रपीडसुतः सत्यकर्णो भ्रातृशताग्रजः । तत्पुत्रः श्वेतकर्णाख्यो महाप्रस्थानमाविशत् ॥ १९.१४७० ॥ तं जाया मालिनी नाम सगर्भानुययौ सती । प्रतिजातस्तया त्यक्तः कुमारो गिरिकन्दरे ॥ १९.१४७१ ॥ रुरोद तस्य कारुण्यात्प्रादुरासन्पयोमुचः । गृहीतो मुनिपुत्राभ्यां धृष्टपार्श्वद्वयो गिरौ ॥ १९.१४७२ ॥ अजपार्श्व इति ख्यातः सोऽभवद्यन्वनां वरः । तत्पुत्रपौत्रैर्विपुलैः पूरुवंशो विवर्धितः ॥ १९.१४७३ ॥ ययातिप्रोक्तमप्यर्कग्रहहीना मही भवेत् । पूरुवंशविहीना तु न कदाचिद्भविष्यति ॥ १९.१४७४ ॥ ***** जनमेजयवंशः ॥ ४४ ॥ ***** भारते पूर्वपूजासु जनमेजयभूभुजा । श्रुत्वा दानविधिं पृष्टो व्यासशिष्योऽब्रवीत्पुनः ॥ १९.१४७५ ॥ आदिपर्वणि विप्रेभ्यः प्रदद्यान्मधुपायसम् । अपूपमोदकैः कुर्यात्सभापर्वणि तर्पणम् ॥ १९.१४७६ ॥ आरण्यके मूलफलैर्वैराटे वस्त्रमर्पयेत् । विचित्रभोज्यपानान्नं दद्यादुद्योगभीष्मयोः ॥ १९.१४७७ ॥ द्रोणपर्वण्यायुधानि शुद्धान्नं कर्णपर्वणि । शल्यपर्वण्यपूपादिसमोदकगुडोदनम् ॥ १९.१४७८ ॥ मुद्गमिश्रं गदायुद्धे स्त्रीपर्वणि विभूषणम् । घृतौदनमथैषू(षी)के हविष्यं शान्तिपर्वणि ॥ १९.१४७९ ॥ अश्वमेधे यताकामं हविष्यं तद्वदाश्रमे । मौसले गन्धमाल्यादि प्रस्थानाख्ये उपानहौ ॥ १९.१४८० ॥ स्वर्गपर्वणि भक्ष्यादि हरिवंशे तु पायसम् । भारतान्ते सरस्वत्याः पूजामादाय पुस्तके ॥ १९.१४८१ ॥ हिरण्यदोऽचिंतहरिः सर्वयज्ञफलोचितः । पर्वपूजां निशम्येति पुनः पप्रच्छ शौनकः ॥ १९.१४८२ ॥ ***** पर्वपूजा ॥ ४५ ॥ ***** सर्वसत्रे निवृत्ते तु रक्षिते तक्षके तथा । ततः किमकरोत्सूत स राजा जनमेजयः ॥ १९.१४८३ ॥ सूतोऽवदत्ततो राजा विद्वन्मन्त्रिपुरोहितैः । चिन्तयित्वाश्वमेधाय पूर्णं संभारमादधे ॥ १९.१४८४ ॥ अथाजगाम भगवान्दिव्यज्ञानमयो मुनिः । वेदविद्यानिधिः श्रीमान्व्यासः सत्यतपोनिधिः ॥ १९.१४८५ ॥ तं महार्हासनासीनं पूजयित्वा नतो नृपः । पप्रच्छ भारतसुधाचर्वणानन्दनिर्भरः ॥ १९.१४८६ ॥ भगवन्राजसूयेन कृतः क्षत्त्रक्षयो महान् । स कथं पाण्डुपुत्राणां भवता न निवारितः ॥ १९.१४८७ ॥ पृष्टो नृपेणेत्यवदन्मुनिर्दन्तांशुभिर्दिशन् । मुखे सरस्वतीवासकमले केसरावलीम् ॥ १९.१४८८ ॥ अवश्यभाविनि कथं तस्मिन्क्षत्त्रक्षये वयम् । प्रभवामो हितं कश्च मन्यते विधिचोदितः ॥ १९.१४८९ ॥ इयं भवासक्तजन्तुयातायातानिलाहतिः । सर्वात्मना बलवती जृम्भते भवित्वयता ॥ १९.१४९० ॥ शुभाशुभफलैः प्राप्तिः सहजाप्यग्रवर्तिनी । भ्रूलतेव ललाटस्था स्वदृशा केन दृश्यते ॥ १९.१४९१ ॥ तेषां कालपरीतानां धीरभूद्दृढनिश्चया । सर्वंकषो हि भगवान्कालः कवलिताखिलः ॥ १९.१४९२ ॥ देहिभर्दैवनिर्दिष्टं वचसा यदि लङ्घ्यते । तत्सत्त्रमप्यश्वमेधं मा कृथा विघ्नदो हि सः ॥ १९.१४९३ ॥ श्रुत्वा शतक्रतुर्द्वैषात्तव क्रतुशतत्रयम् । पत्नी प्रविश्य यज्ञाश्वं रागान्धो धर्षयिष्यति ॥ १९.१४९४ ॥ ततः प्रभृति लोकेऽस्मिन्प्रवृद्धे कलिकल्मषे । महायज्ञकथामात्रमपि दूरे भविष्यति ॥ १९.१४९५ ॥ सेनानीः काश्यपिः कश्चिदौद्भिदः कलिगोचरे । अश्वमेधं कृती विप्रः पुनः प्रत्याहरिष्यति ॥ १९.१४९६ ॥ इति श्रुत्वा विष्ण्णेन मुनिः पृष्टो महीभुजा । उवाच ज्ञाननयनः पर्यन्तयुगलक्षणम् ॥ १९.१४९७ ॥ वर्णाश्रमाचारचर्चा विपरीता यतेप्सिता । भविष्यति यदा लोके तद्युगान्तस्य यौवनम् ॥ १९.१४९८ ॥ शिथिलक्षणसौहार्दाः सत्यशीलविवर्जिताः । केशवेशा भविष्यन्ति निरुष्णीषाम्बरा नराः ॥ १९.१४९९ ॥ दस्यवो राजचरिता राजाने दस्तुचेष्टिताः । करिष्यन्ति कलेः सर्वे साहाय्यं धर्मसंक्षये ॥ १९.१५०० ॥ पक्वान्नविक्रयो लोके वेदविक्रयिणो द्विजाः । भविष्यन्ति युगे क्षीणे गृहीण्यो भगविक्रयाः ॥ १९.१५०१ ॥ उपदेशकृतः शूद्रा ब्रह्मदीक्षाविधायिनः । भोःशब्देन भविष्यन्ति विप्रा अवमताः पुनः ॥ १९.१५०२ ॥ मुण्डाः कषायवसना नानाव्रतविकारिणः । प्रतिग्रहान्ग्रहीष्यन्ति शूद्रा विद्रावितद्विजाः ॥ १९.१५०३ ॥ रूपलावण्यमाधुर्ये परिक्षीणे सुभूषणे । केशालांकरणा नार्यो भविष्यन्ति गतत्रपाः ॥ १९.१५०४ ॥ स्वशास्त्रपण्डिताः सर्वे निर्विवेका मुमुक्षवः । भविष्यन्ति कुले जाता निष्प्रयत्नफलेप्सवः ॥ १९.१५०५ ॥ वञ्चना वञ्चनाज्ञानां तस्कराणां च तस्कराः । किमन्यत्प्रभविष्यन्ति राजानो दारहारिणः ॥ १९.१५०६ ॥ बबुस्त्रीकोऽल्पपुरुषो हिमवत्पार्श्वसंश्रयः । लोकस्कन्धार्पितापत्यो हाहाभूतश्चरिष्यति ॥ १९.१५०७ ॥ दम्भः शौचं वक्रमायाकृतित्वं हिंसाशौर्यं वृत्तिरन्योपघातः । तर्कः शास्त्रं नास्तिकत्वं च बोधः शौचाचारत्याग एवाशु मुक्तिः ॥ १९.१५०८ ॥ इत्येवं कलिना लोके किल्बिषैराकुलीकृते । पुनः कालविपाकेन कृतधर्मः प्रवर्तते ॥ १९.१५०९ ॥ ***** भविष्यत् ॥ ४६ ॥ ***** ततस्तिरोहिते क्षिप्रं मुनौ ज्ञानदिवाकरे । अश्वमेधो नरपतेः क्रतुः श्रीमानवर्तत ॥ १९.१५१० ॥ तस्मिन्यज्ञे प्रविश्याश्वं राजपत्नीं वपुष्टमाम् । अकामां कामवशतः शतक्रतुरधर्षयत् ॥ १९.१५११ ॥ तदध्वर्युगिरा प्राप्तो राजा कोपविषोल्बणः । शशाप शक्रं यज्ञांशनिषेधेनाजितेन्द्रियम् ॥ १९.१५१२ ॥ निरस्य सर्वान्सासूयं ब्राह्मणाद्विषयान्निजात् । प्रविश्याकम्पिततनुः पत्नीशालामभाषत ॥ १९.१५१३ ॥ इयं निष्कास्यतां पङ्ककुल्या कुटिलचारिणी । किल्बिषालोलकल्लोलाकुलकूलावपातिनी ॥ १९.१५१४ ॥ गृहे दूषिताचारित्रा नेयं मे स्थातुमर्हति । यशःपूर्णशशाङ्कस्य मेघमालायितं यया ॥ १९.१५१५ ॥ स्वादु नाश्नन्ति संतप्ता न च रात्रिषु शेरते । शल्यं मर्मान्तरे येषां गृहे भार्या हि दूषिता ॥ १९.१५१६ ॥ इति वादिनि भूपाले गन्धर्वाधिपतिः स्वयम् । विश्वावसुस्तमभ्येत्य सौहार्दादिदमब्रवीत् ॥ १९.१५१७ ॥ राजन्रम्भा तव वधूरियं देवविलासिनी । वपुष्टमा सुरेन्द्रेण यज्ञेऽस्मिन्धर्षिता सती ॥ १९.१५१८ ॥ त्वत्प्रभावभयाद्विप्रभयाद्द्वेषान्मनोभवात् । दैवदिष्टश्च शक्रेण विघ्नस्ते विहितः क्रतौ ॥ १९.१५१९ ॥ विप्रेभ्यो मा क्रुधः पत्नीं मा त्याक्षीः शुद्धमानसाम् । गुह्यस्पर्शो ह्यकामाया दृश्ययाङ्गस्पर्शसंनिभः ॥ १९.१५२० ॥ जनजन्म महीरन्ध्रे पुरंध्रीणां स्वभावतः । अशुद्धं शुद्धिमाधत्ते ब्राह्मणान्मा मुधा वधीः ॥ १९.१५२१ ॥ इति गन्धर्वराजेन बोधितो जनमेजयः । प्रशान्तकोपः संचिन्त्य तथेति प्रत्यपद्यत ॥ १९.१५२२ ॥ ***** जनमेजययज्ञसमाप्तिः ॥ ४७ ॥ ***** निशम्य विष्णुचरितं वैशम्पायनकीर्तितम् । पुनः प्रपच्छ वाराहं प्रादुर्भावं महीपतिः ॥ १९.१५२३ ॥ स पृष्टस्तेन विनयात्प्रणिपत्य हरिं मुनिः । विष्णोरानाययद्दिव्यं प्रभावं कल्मषापहम् ॥ १९.१५२४ ॥ पूर्णे युगसहस्रान्ते निवृत्ते ब्रह्मवासरे । हिरण्यरेतास्त्रिशिराः स्वयं देवो वृषाकपिः ॥ १९.१५२५ ॥ शिखाभिर्लोकमखिलं दग्ध्वा सगिरिसागरम् । एको नारायणः शेते गर्भीकृतजगत्त्रयः ॥ १९.१५२६ ॥ स गर्भीकृतविश्वः प्राङ्मुमोचाण्डं हिरण्मयम् । ऊर्ध्वाधस्तेन तद्भिन्नं विवृतं दिक्षु चाष्टधा ॥ १९.१५२७ ॥ बभूव त्रिजगत्क्षेत्रं भूतलान्तं खशेखरम् । गर्भं हिरण्यगर्भस्य यमाहुर्ब्रह्मवादिनः ॥ १९.१५२८ ॥ स्वच्छं यत्सलिलं तत्र सुमेरुः काञ्चनाचलः । ममज्ज मेदिनी तस्मिन्गिरीन्द्रशतपीडिता ॥ १९.१५२९ ॥ अशक्ता धर्तुमखिलं प्राणितं विष्णुतेजसा । वैकुण्ठं शरणं प्रायानमग्ना गौरिव मेदिनी ॥ १९.१५३० ॥ ततो विश्वंभरोद्धारधीरं वपुरकल्पयत् । वाराहं दुष्टसंहारि हरिर्गिरिमवोच्छ्रितम् ॥ १९.१५३१ ॥ भिन्नाञ्जनचयच्छायं शुभदंष्ट्रांशुसंचयम् । नीलजीमूतसंघातादिव निर्यन्निशाकरम् ॥ १९.१५३२ ॥ बभ्रुभ्रूश्मश्रुकेशेन वक्त्रणारञ्जिताम्बरम् । नीलाद्रिशिखरेणेव हेमराजिरजोजुषा ॥ १९.१५३३ ॥ स पातालतलं तालतमालमलिनोदरम् । विवेश दंष्ट्राखण्डेन्दुखण्डितध्वान्तमण्डलः ॥ १९.१५३४ ॥ मन्त्रात्मा वेद यज्ञाङ्गः स वराहो महाकृतिः । दंष्ट्राग्रेणोज्जहार क्ष्मां शेवाललतिकामिव ॥ १९.१५३५ ॥ सा तस्य दंष्ट्रापर्यन्ते सक्ता कुवलयेक्षणा । बभौ लाञ्छनलेखेन श्यामशीतांशुमण्डले ॥ १९.१५३६ ॥ जगन्निवासो वसुधामुद्धृत्य जगतः स्थितिम् । विदधे दिग्विभागेन भूधरांश्च न्यवेशयेत् ॥ १९.१५३७ ॥ शङ्खचक्रगदाकारान्पर्वतान्विनिवेश्य सः । असृजत्पुरुषं वक्त्राद्देवमाद्यं प्रजापतिम् ॥ १९.१५३८ ॥ किं करोमीति पुरतस्तस्मिन्वदति सादरम् । विभजात्मानमित्युक्त्वा विश्वयोनिस्तिरोदधे ॥ १९.१५३९ ॥ ततश्चिन्तयतस्तस्य चिदाकाशसमुद्भवः । ओमित्युदचरन्नादः संपूरितजगत्त्रयः ॥ १९.१५४० ॥ ततोऽभवद्वषट्कारो महाव्याहृतयस्तथा । वेदमाता च सावित्री वेदैः सह सनातनैः ॥ १९.१५४१ ॥ विशुद्धमानसावासराजहंसाः प्रजापतेः । अजायन्त जगद्वन्द्याः सप्त पूर्वे महर्षयः ॥ १९.१५४२ ॥ दक्षस्तु दक्षिमाङ्गुष्ठादुदभूद्यः प्रजापतिः । तत्सुताः कन्यकाः प्रापुर्धर्मेन्दुमनुकश्यपाः ॥ १९.१५४३ ॥ तासामयं विश्वसर्गः संतानः स सुरासुरः । असूत देवानदितिर्दितिर्दैत्यांश्च कश्यपात् ॥ १९.१५४४ ॥ हिरण्याक्षं समाश्रित्य कदाचिद्दितिजेश्वरम् । सपक्षाः पर्वताश्चक्रुर्गत्या भुवनविप्लवम् ॥ १९.१५४५ ॥ पक्षब्छेदोद्यते तेषां शक्रे तत्पक्षपातिना । हिरण्याक्षेण देवानां दारुणः संगरोऽभवत् ॥ १९.१५४६ ॥ तस्मिन्महास्त्रविक्षेपभूतक्षोभविभीषणे । हिरण्याक्षोऽजयद्देवान्भुवनाकम्पने रणे ॥ १९.१५४७ ॥ सुरेषु ध्वस्तधैर्येषु वराहो गिरिविग्रहः । भगवान्स्वयमभ्येत्य तस्थौ दैत्यवधोत्सुकः । दध्मौ दंष्ट्राकरालेन शङ्खं वक्त्रेण चक्रभृत् ॥ १९.१५४८ ॥ नादेन तस्य ब्रह्मण्डमण्डलावर्तकारिणा । ओङ्कारायितमुद्दर्पदैत्यक्षयमहाध्वरे ॥ १९.१५४९ ॥ ततोऽभ्येत्य हिरण्याक्षः क्षयदूतिकया द्विषाम् । शक्त्या वक्षसि देवेशं जघान घननिःस्वनः ॥ १९.१५५० ॥ लीलया वीक्ष्य भगवान्दैत्यमद्भूतविक्रमम् । असृजद्वैरिसंहारं सहस्रारं सुदर्शनम् ॥ १९.१५५१ ॥ कृतोत्तमाङ्गशृङ्गेऽथ तेन दैत्यमहीभृति । पतिते भुवि विध्वस्ताः प्रययुर्दानवा दिशः ॥ १९.१५५२ ॥ हिरण्याक्षे हते वीरे शेखरे त्रिदशद्विषाम् । धृता महावराहेण स्वपदं भेजिरे सुराः ॥ १९.१५५३ ॥ दंष्ट्रानिर्भिन्नभिन्नञ्जनगिरिगहनस्फारदैत्यान्धकारश्चन्द्रार्कोदारतारापथरुचिरतरप्रस्पुरच्छङ्खचक्रः । पायान्नः शेषशीर्षाक्रमणसमुदितैर्व्याप्तकायः फणाग्रैः क्षुभ्यत्क्षीराब्धिफेनैरिव मणिशबलैर्मन्दराभो वराहः ॥ १९.१५५४ ॥ ***** वराहप्रादुर्भावः ॥ ४८ ॥ ***** पुरा कृतयुगे श्रीमान्काश्यपो दितिनन्दनः । चक्रे हिरण्यकशिपुः साग्रं वर्षायुतं तपः ॥ १९.१५५५ ॥ अवध्यः सुरगन्धर्वकिन्नरोरगरक्षसाम् । आयुधानां च सर्वेषां सोऽभवद्ब्रह्मणो वरात् ॥ १९.१५५६ ॥ समं प्राप्तपदो दर्पादाक्रान्तभुवनत्रयः । वीरः सुराङ्गनाः सर्वाश्चक्रे प्रोषितभर्तृकाः ॥ १९.१५५७ ॥ ततः संत्रस्तविध्वस्तास्तत्प्रतापाग्निनिष्प्रभाः । ब्रह्मवाक्यायुर्देवाः शरणं देवमच्युतम् ॥ १९.१५५८ ॥ स दत्त्वा वरदस्तेषामभयं भूतभावनः । ओङ्कारानुगतं चक्रे नारसिंहं महद्वपुः ॥ १९.१५५९ ॥ सोऽभूज्ज्वलितहेमाद्रिप्रभासंभारघस्मरः । सावेगचरणाक्रान्तिखर्वीकृतमहीधरः ॥ १९.१५६० ॥ विद्रुमाग्राङ्गुराकारैश्चञ्चद्रोमाञ्चकञ्चुकैः । क्रूरक्रोधानलोद्भूतैर्विस्फुलिङ्गैरिवावृतः ॥ १९.१५६१ ॥ प्रतापमन्दिरागारकनकस्तम्भसंनिभैः । शङ्खचक्रगदापद्मलाञ्छनैर्भूषितो भुजैः ॥ १९.१५६२ ॥ कृतान्तद्विरदोदीर्णकर्णचामरविभ्रमैः । नखरांशुचयैः कुर्वन्साट्टहासमिवाम्बरम् ॥ १९.१५६३ ॥ मेरुकूटोन्नतस्कन्धशिखरासक्तकेसरैः । घोरः करालकालाग्निजीवनव्यजनैरिव ॥ १९.१५६४ ॥ जृम्भाविस्पष्टदंष्ट्रांशुपटलैरादिशन्मुहुः । चण्डांशुपुण्डरीकस्य विसिनीकाण्डमण्डलम् ॥ १९.१५६५ ॥ दृप्तदैत्यशतोत्पातशंसिनीं रुधिरारुणाम् । अकालसंध्यां कुर्वाणः पिङ्गोग्रनयनातपैः ॥ १९.१५६६ ॥ बभ्रुभ्रुभङ्गविकटं ललाटतटमुन्नतम् । अदभ्रमिव संध्याभ्रं स्फुरत्तारतडिद्गणम् ॥ १९.१५६७ ॥ स गत्वा दैतेयनिलयं प्रलयानलसंनिभः । ददर्शार्कसहस्राभां हिरण्यकशिपोः सभाम् ॥ १९.१५६८ ॥ स्थितां जगत्त्रयीमूर्ध्नि हेममालामिवोज्ज्वलाम् । दिव्यरत्नफलोदारसर्वर्तुकुसुमद्रुमाम् ॥ १९.१५६९ ॥ मणिकुट्टिमसंक्रान्तकान्तकान्तामुखाम्बुजाम् । तस्यां दैत्यपतिः श्रीमान्विरराजोर्जितद्युतिः ॥ १९.१५७० ॥ पृथुरत्नासनोत्सङ्गे सहस्रांशुरिवोदये । शुशुभे हेमपद्मस्रग्विपुले तस्य वक्षसि ॥ १९.१५७१ ॥ कल्पान्तसूर्यमालेव तटे कनकभूभृतः । निषिद्धा लोकपालानां स्थितिरत्रेति शासनम् ॥ १९.१५७२ ॥ क्षणं दिक्षु लिलेखेव रत्नकुण्डलरश्मिभिः । विटङ्करत्नमुकुटोद्द्योतैरिन्द्रायुधप्रभैः ॥ १९.१५७३ ॥ मुहुर्व्योममयूरस्य रत्नाभारमिवाकरोत् । सेवितः सिद्धगन्धर्वकिन्नराप्सरसां गणैः ॥ १९.१५७४ ॥ विश्वैश्वर्याब्धिफेनौघं बभारोष्णीषमुज्ज्वलम् । तस्मिन्स्वर्गाङ्गानापाणिमन्दान्दोलितचामरैः । राजलक्ष्मीर्जहासेव तरङ्गितसितांशुके ॥ १९.१५७५ ॥ अथादृश्यत दिग्दाहोद्गारदारुणमम्बरम् । केनापि........क्षरत्क्षतजनिर्भरम् ॥ १९.१५७६ ॥ प्रादुरासीत्ततः सिंहः श्रीमान्पुरुषविग्रहः । देवो देवारिदलनः कृशानुशतपिङ्गलः ॥ १९.१५७७ ॥ तं वीक्ष्य हृदयोत्कम्पनवदीक्षाविधायिनम् । मिथोमुखानि दितिजा विस्मयार्ता व्यलोकयन् ॥ १९.१५७८ ॥ कोऽयमित्याकुले क्षिप्रं दैत्यास्थानसभाङ्गणे । धीमानुवाच प्रह्लादो हिरण्यकशिपोः सुतः ॥ १९.१५७९ ॥ सर्वदेवमयः कोऽपि देवोऽयं महसां निधिः । येन नः स्थगितानीव चेतांसि च वचांसि च ॥ १९.१५८० ॥ स एवायं हिरण्याक्षो येन नीतः प्रमाथिना । कालकापालिकोत्तलस्कन्धवल्कलकेतुताम् ॥ १९.१५८१ ॥ इति ब्रुवाणे प्रह्लादे भ्रुकुटीकुटिलाननः । हिरण्यकशिपुर्दैत्यान्गृह्यतामित्यभाषत ॥ १९.१५८२ ॥ विप्रचितिप्रभृतयस्ततस्ते दानवर्षभाः । प्रदीप्तकङ्कटा घोरास्तं सर्वे पर्यवारयन् ॥ १९.१५८३ ॥ शस्त्रवृष्टिं तदुत्सृष्टां ज्वालाजालजटाकुलाम् । जग्राह निश्चलो देवः शोणपुष्पामिव स्रजम् ॥ १९.१५८४ ॥ स स्वद्योतैरिव व्याप्तः शरैः शिखदिदारुणैः । दृङ्मात्रेणैव तांश्चक्रे वातक्षिप्ततृणोपमान् ॥ १९.१५८५ ॥ नदत्प्रलयजीमूतनिःस्वनस्तान्विधूय सः । सभां बभञ्ज संजातजनक्षोभविराविणीम् ॥ १९.१५८६ ॥ दैत्यचक्रेऽथ विध्वस्ते सहसा तस्य तेजसा । दष्टौष्ठः स्वयमुत्तस्थौ हिरण्यकशिपुः क्रुधा ॥ १९.१५८७ ॥ स क्षिपन्नस्त्रसंघातं दण्डं चिक्षेप भीषणम् । कालचक्रं त्रिशूलं च कङ्कालं मुसलं तथा ॥ १९.१५८८ ॥ ब्रह्मास्त्रमशनिं त्वाष्ट्रं शक्तिं पाशुपतं हलम् । कालमुद्गरमत्युग्रं कृतान्तास्त्रं सविग्रहम् ॥ १९.१५८९ ॥ इत्येतैश्छाद्यमानोऽपि न चकम्पे नृकेसरी । नानाप्राणिमुखैर्दैत्यैर्घोरामायामयैर्वृतः ॥ १९.१५९० ॥ ततो हिरण्यकशिपुः क्रोधान्धः पृथुविग्रहः । चकार जगतां क्षोभं येन लोकाश्चकम्पिरे ॥ १९.१५९१ ॥ सपत्तनपुरीद्वीपपुरीनगरशासना । मही चचाल तटिनी मालिनी शैलशालिनी ॥ १९.१५९२ ॥ अथाकृष्य बालद्दैत्यं कृत्वोत्सङ्गे रणोत्कटम् । वक्षस्यदारयद्देवो वज्रोग्रनखरैः खरैः ॥ १९.१५९३ ॥ दैत्यहृत्कमलोदीर्णा निर्ययुः शोणितच्छटाः । नखक्रकचनिष्पेषजातवह्निशिखा इव ॥ १९.१५९४ ॥ हते दैत्येश्वरे वीरे प्रवरे दर्पशालिनाम् । देवा नृहरिनिर्दिष्टां निजां लक्ष्मीं प्रपेदिरे ॥ १९.१५९५ ॥ स्तुतश्चतुर्मुखमुखैर्ध्येयो मोक्षपथार्थिनाम् । ततः क्षीरोदधेः कूलमुत्तरं प्रययौ हरिः ॥ १९.१५९६ ॥ रक्तच्छटाछुरितदारुणदैत्यवश्रःसंध्याभ्ररन्ध्रविसृता नखशुक्तयस्ताः । देवस्य सिंहवपुषः सुरवैरिनारीवक्त्राब्जपुञ्जशिशिरांशुकला जयन्ति ॥ १९.१५९७ ॥ ***** नरसिंहप्रादुर्भावः ॥ ४९ ॥ ***** हिरण्यकशिपोः सूनुः प्रह्लादो दैत्यशेखरः । प्रल्हादस्य सुतो वीरः सुरवैरी विरोचनः ॥ १९.१५९८ ॥ विरोचनस्य तन्यस्त्रैलोक्यविजयी बडिः(लिः) । धृतः शक्रपदे चक्रवर्ती दैत्यगणैः स्वयम् ॥ १९.१५९९ ॥ प्रययौ त्रिदशाञ्जेतुं त्रिजगद्व्यापिभिर्बलैः । मत्तद्विपघटाघण्टाटाङ्कार्घट्टिताम्बरः ॥ १९.१६०० ॥ रथैर्नगरनिस्फारैर्गिरिराजनिभैर्गजैः । वातवेगैश्च तुरगैस्तेन खं समपूर्यत ॥ १९.१६०१ ॥ स्वर्भानुविन्दनमुचिप्रह्लादबलशम्बरैः । जम्भकुम्भोदरोग्राक्षतारकाक्षविरोचनैः ॥ १९.१६०२ ॥ विप्रचित्तिहयग्रीवमयमुख्यैः सुरारिभिः । प्रदीप्तध्वजसंनाहैः कोटीनां कोटिभिर्वृतः ॥ १९.१६०३ ॥ चकार धवलोष्णीषच्छत्रचामरमण्डलैः । स्फारफेनावलीस्फीतदुग्धोदधिनिभं नभः ॥ १९.१६०४ ॥ शक्रोऽपि सह लोकेशैर्धृतस्त्रिदशकोटिभिः । चक्रे कुटिलदीप्तांशुमण्डलीकपिशा दिशः ॥ १९.१६०५ ॥ अताड्यत ततश्चण्डस्त्रिदशासुरसैन्ययोः । प्रलयाम्बुधरध्वानधीरः समरदुन्दुभिः ॥ १९.१६०६ ॥ अथ शस्त्रास्त्रसंघट्टज्वालाजटिलविग्रहाः । कोपानले खड्गयूपे रुधिराज्ये धनुःस्रुवे । तस्मिन्रणमहायज्ञे विबभौ दीक्षितो बलिः ॥ १९.१६०७ ॥ इतः शक्रार्कदहनैर्बाणासुरमुखौरितः । शरान्धकारे विहिते घोरोऽभूत्सैन्ययोः क्षयः ॥ १९.१६०८ ॥ ततो दैत्यास्त्रनिस्त्रिंशदारितास्त्रिदशा दिशः । त्रस्ता ययुर्देहमात्रपरित्राणत्रपाकुलाः ॥ १९.१६०९ ॥ भग्नचक्रे गते शक्रे दहने गहनैषणि । विरते मारुते युद्धाद्गृहीतप्रशमे यमे ॥ १९.१६१० ॥ त्रैलोक्याधिपतिर्वीरः शशास त्रिदशान्बलिः । निःशेषभुवनाधीशमस्तकन्यस्तशासनः ॥ १९.१६११ ॥ सुरराज्ये कथाशेषे प्राज्ये राज्ये सुरद्विषाम् । सुराश्चतुर्मुखगिरा त्राणां नारायणं ययुः ॥ १९.१६१२ ॥ अव्यक्तरूपो भगवन्गीर्वाणैरर्थितो विभुः । विवेश योगाददितेर्गर्भं वार्षसहस्रिकम् ॥ १९.१६१३ ॥ स काश्यपस्ततो विष्णुः श्यामो वामनविग्रहः । अजायत जगच्च्येष्ठो बालः श्रेष्ठो दिवौकसाम् ॥ १९.१६१४ ॥ अत्रान्तरे बडि(लिर्)धीमानश्वमेधाय दीक्षितः । बभूव सर्वकामानां दाता कल्पद्रुमोऽर्थिषु ॥ १९.१६१५ ॥ तस्य यज्ञभुवं देवो बृहस्पतिसखः स्वयम् । गत्वा विवेश त्रिशिखः किरीटि छत्रदण्डवत् ॥ १९.१६१६ ॥ श्यामं पद्मपलाशाक्षं चलत्कुटिलकुन्तलम् । तं लावण्यमयं वीक्षअय ययौ निश्चलतां बडिः(लिः) ॥ १९.१६१७ ॥ दैत्येन्द्रं स समभ्येत्य महात्मा वामनाकृतिः । उवाच मधुरोदारगिरा वर्षन्निवामृतम् ॥ १९.१६१८ ॥ महेन्द्रस्य कुबेरस्य चन्द्रस्य वरुमस्य च । ब्रह्मणश्चाभवद्यज्ञस्त्वत्क्रतुश्च विराजते ॥ १९.१६१९ ॥ यज्ञानामश्वमेधोऽयं वरस्त्वमिव देहिनाम् । श्रुत्वेति वामनवचः पूतात्मा बडि(लि)रभ्यधात् ॥ १९.१६२० ॥ इदं ते दर्शनं साधो प्रीणाति मम मानसम् । श्रोत्रशुक्तिसुधाधारा वाणी ते कस्य न प्रिया ॥ १९.१६२१ ॥ ददानि किं तेऽभिमतं त्वादृशां हि महात्मनाम् । शरीरमपि नादेयं किं पुनर्बाह्मतश्चिरम् ॥ १९.१६२२ ॥ इत्युक्ते बडि(लि)ना प्रीत्या प्रत्यभाषत वामनः । दन्तत्विषा मुहुः कुर्वन्क्षीरक्षालितमम्बरम् ॥ १९.१६२३ ॥ पदत्रयं त्वया मह्यं गुर्वर्थं संप्रदीयताम् । अतः परं भवत्प्रीतिं बहु मन्ये प्रियंवद ॥ १९.१६२४ ॥ श्रुत्वेति विस्मितमना बडिः(लिः) प्रोवाच सस्मितः । दाता बडि(लिर्)भवानर्थी त्रिपदी दीयतां कथम् ॥ १९.१६२५ ॥ दयितं बहुमानं मे यथेष्टं गृह्यतां मुने । ससागरगिरीन्द्रापि स्वल्पा ते रत्नसूर्मही ॥ १९.१६२६ ॥ इत्युच्छमानेऽपि यदा ययाचे नाधिकं हरिः । हस्तोदकं तदा प्रादाद्बडि(लिर्)लज्जानताननः ॥ १९.१६२७ ॥ ततः प्रववृधे देवः सर्वदेवमयो विभुः । व्याप पद्भ्यां वसुमतीं शिरसा च दिवं क्षणात् ॥ १९.१६२८ ॥ तस्य प्रवर्धमानस्य त्रैलोक्याक्रान्तिकारिणः । ब्रह्मण्डमानदण्डोऽभूदण्डपादोऽन्तरिक्षगः ॥ १९.१६२९ ॥ जगत्पर्याप्तमेतन्मे न संपूर्णे पदद्वये । इतीव कम्पविलुठद्गिरिशब्दैर्जगाद सः ॥ १९.१६३० ॥ यः पूर्वमभवद्रत्नं मुकुटे प्राप्तमौक्तिके । वक्त्रे स्मितांशुचक्रं च शनैः शङ्खोऽपि वक्षसि ॥ १९.१६३१ ॥ व्योम्नि चन्द्रः स एवास्य परमाक्रन्तिकारिणः । ऊरुमाले जगामाशु स्रग्दाम सितपद्मताम् ॥ १९.१६३२ ॥ ब्रह्मणा क्षालिते तस्य पादपद्मे इवाम्बुभिः । जाता हरजटाजूटमाला जगति जाह्नवी ॥ १९.१६३३ ॥ इति त्रैलोक्यमात्क्रम्य हृत्वा दैत्यपतेः क्षणात् । सुतले नाम्नि पातालतले तस्यादिशत्स्थितिम् ॥ १९.१६३४ ॥ अहो महोदधिस्फीतं सत्त्वं बलवतो बलेः । येन स्वकायबन्धेन दानशेषो विशोधितः ॥ १९.१६३५ ॥ विस्मिताश्च प्रहृष्टाश्च लज्जिताः कम्पितास्तथा । बभूवुः सुरगन्धर्वसिद्धचारणकिंनराः ॥ १९.१६३६ ॥ हत्वा दितिजसंघातं बडे(लेर्)वृत्तिमकल्पयत् । अश्रद्धया हुतं दत्तं श्राद्धमश्रोत्रियं तथा ॥ १९.१६३७ ॥ अमन्त्रमव्रतं यश्च यज्ञादिकमदक्षिणम् । विधिहीनं यदन्यच्च तदस्मै प्रददौ हरिः ॥ १९.१६३८ ॥ ततो निजपदे देवान्यथास्थानं निवेश्य सः । आदिदेश सुरेन्द्रस्य श्रियं स्रजमिवोज्ज्वलाम् ॥ १९.१६३९ ॥ इति ते चरितं पुण्यं देवस्य कमलापतेः । प्रादुर्भावप्रसङ्गेन कथितं किल्बिषापहम् ॥ १९.१६४० ॥ त्रैलोक्याक्रान्तिलीलोदितचरणनखखच्छकान्तिप्रवाहैः कुर्वन्ब्रह्माण्डमूर्ध्नि प्रसृतसुरसरिद्वैजयन्तीविलासम् । प्रोद्भूतब्रह्मपद्मप्रतिमपरिसरन्नाभिलग्नार्कबिम्बं निःशेषातङ्कशान्त्यै भवतु भगवतो रूपमत्यद्भुतं नः ॥ १९.१६४१ ॥ ***** वामप्रादुर्भावः ॥ ५० ॥ ***** इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां परिपूर्णो हरिवंशः । काश्मीरिको गुणाधारः प्रकाशेन्द्राभिधोऽभवत् । नानार्थिसार्थसंकल्पपूरणे कल्पपादपः ॥ १९.*१ ॥ संपूर्णदानसंतुष्टाः प्राहुस्तं ब्राह्मणाः सदा । इन्द्र एवासि किंत्वेकः प्रकाशस्ते गुणोऽधिकः ॥ १९.*२ ॥ यस्य मेरोरिवोदाराः कल्याणपूर्णसंपदः । अवारितमभूद्गेहे भोज्यसत्त्रं द्विजन्मनाम् ॥ १९.*३ ॥ सूर्यग्रहे त्रिभिर्लक्षैर्दत्त्वा कृष्णाजिनत्रयम् । अल्पप्रदोऽस्मीत्यभवत्क्षणं लज्जानताननः ॥ १९.*४ ॥ स्वयंभूशंभुविजये यः प्रतिष्ठाप्य देवताः । दत्त्वा कोटिचतुर्भागं देवद्विजमठादिषु ॥ १९.*५ ॥ पूजयित्वा स्वयं शर्वं प्रसरद्बाष्पनिर्झरः । गाढं दोर्भ्यां समालिङ्ग्य यस्तत्रैव व्यपद्यत ॥ १९.*६ ॥ क्षेमेन्द्रनामा तनयस्तस्य विद्वत्सपर्यया । प्रयातः कविगोष्ठीषु नामग्रहणयोग्यताम् ॥ १९.*७ ॥ आचार्यशेखरमणेर्विद्याविवृतिकारिणः । श्रुत्वाभिनवगुप्ताख्यात्साहित्यं बोधवारिधेः ॥ १९.*८ ॥ श्रीमद्भागवताचार्यसोमपादब्जरेणुभिः । धन्यतां यः परां प्राप्तो नारायणपरायणः ॥ १९.*९ ॥ कदाचिद्ब्राह्मणेनैत्य स रामयशसार्थितः । संक्षिप्तां भारतकथां कुरुष्वेत्यार्यचेतसा ॥ १९.*१० ॥ स तमूचे करोम्येव प्रागेतच्चरितं मम । हृष्टः सत्यवतीसूनुः स्वप्ने ज्ञाननिधिर्ददौ ॥ १९.*११ ॥ तं नमस्कृत्य वरदं सज्जोऽहं त्वत्समीहिते । इत्युक्त्वा स्वप्नदृष्टस्य मुनेस्तुष्टव तद्वपुः ॥ १९.*१२ ॥ नमो ज्ञानानलशिखापुञजपिङ्गजटाभृते । कृष्णायाकृष्णमहसे कृष्णद्वैपायनाय ते ॥ १९.*१३ ॥ नमस्तेजोमयश्मश्रुप्रभाशबलितत्विषे । वक्त्रवागीश्वरीपद्मरजसेवोदितश्रिये ॥ १९.*१४ ॥ नमः संध्यासमाधाननिष्पीतरवितेजसे । त्रैलोक्यतिमिरोच्छेददीपप्रतिमचक्षुषे ॥ १९.*१५ ॥ नमः सहस्रशाखाय धर्मोपवनशाखिने । सत्त्वप्रतिष्ठापुष्पाय निर्वाणफलशालिने ॥ १९.*१६ ॥ नमः कृष्णाजिनजुषे बोधनन्दनवासिने । व्याप्तायेवालिजालेन पुण्यसौरभलिप्सया ॥ १९.*१७ ॥ नमः शशिकलाकारब्रह्मसूत्रांशुशोभिने । श्रिताय हंसकान्त्येव संपर्कार्कमलौकसः ॥ १९.*१८ ॥ नमो विद्यानदीपूर्णशास्त्राब्धिसकलेन्दवे । पीयूषरससाराय कविव्यापारवेधसे ॥ १९.*१९ ॥ नमःसत्यनिवासाय स्वविकाशविलासिने । व्यासाय धाम्ने तपसां संसारायासहारिणे ॥ १९.*२० ॥ ***** व्यासाष्टकस्तोत्रम् ॥ ५१ ॥ ***** इति व्यासाष्टकं कृत्वा महाभारतमञ्जरीम् । सचक्रे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥ १९.*२१ ॥ समाप्तेयं महाभारतमञ्जरी कृतिः कवेर्व्यासदासापनाम्नः प्रकाशेन्द्रसूनोः क्षेमेन्द्रस्य ॥ अहो कविसरस्वत्या विचित्रेयं प्रसन्नता । सद्यो मलिनता वक्त्रे खलानां जायते यया ॥ १९.**१ ॥ मद्वचोदर्पणतले महाभारतदिग्द्विपः । समस्तावयवोऽप्येष मुष्टिमेय इवेक्ष्यते ॥ १९.**२ ॥ रत्नोदारचतुःसमुद्ररशनां भुक्त्वा भुवं कौरवो भग्नोरुः पतितः स निष्परिजने जीवन्वृकैर्भक्षितः । गौपैर्विश्वजयी जितः स विजयः कक्षैः क्षिता वृष्णयस्तस्मात्सर्वमिदं विचार्य सुचिरं शान्त्यै मनो दीयताम् ॥ १९.**३ ॥ फुल्लेन्दीवरसुन्दरद्युतिमुषः शौरेः शरीरत्विषः पायासुर्निजनाभिपङ्कजरजोलुब्धालिमालोपमाः । याः कुर्वन्ति शशाङ्कबिम्बविषदे लक्ष्मीमुखाब्जे मुहुः कस्तूरीरसपत्त्रभङ्गसुभगा लक्ष्मीमुखाब्जे मुहः कस्तूरीरसपत्त्रभङ्गसुभगा लक्ष्मीप्रभाविभ्रमम् ॥ १९.**४ ॥ एष विष्णुकथातीर्थपुण्यवत्सलिलोक्षितः । प्राप्तः सामान्यजल्पोऽपि क्षेमेन्द्रोऽद्य कवीन्द्रताम् ॥ १९.**५ ॥ ॥ शुभं भूयत् ॥