परिशिष्टम् बाण-प्रशस्तयः श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे ऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आः सर्वत्र गभीरधीरकविताविन्द्याटवीचातुरी- सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ १ ॥ (श्रीचन्द्रदेवस्य) हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् । या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तयस् ताः कल्पप्रलयेऽपि यान्ति न मनाङ्मन्ये परिम्लानताम् ॥ २ ॥ (रुय्यककृतव्यक्तिविवेकव्याख्याने) अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे । रसेश्वरं नौमि च कालिदासं बाणं तु सर्वश्वरमानतोऽस्मि ॥ ३ ॥ (उदयसुन्दर्यां सोढ्वलस्य) परिशीलितैव सरसं कविराजैर्बहुभिरत्र वाग्देवी । बाणेन तु वैजात्यात्कथयति नामैव वाणीति ॥ ४ ॥ (विश्वेश्वरस्य) कादम्बरीसहोदर्या सुधये वै बुधे हृदि । हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्दवान् ॥ ५ ॥ शश्वद्बाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ६ ॥ (त्रिविक्रमस्य) जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ७ ॥ (गोवर्धनस्य) हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ ८ ॥ सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः । वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥ ९ ॥ सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः । श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ १० ॥ (नवसाहसाङ्के) प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः । सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥ ११ ॥ (वीरनारायणचरिते) युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः । बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः ॥ १२ ॥ रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥ १३ ॥ सहर्षचरिता शश्वत्कृतकादम्बरीकथा । बाणस्य वाण्यनार्तेव स्वच्छन्दं भ्रमति क्षितौ ॥ १४ ॥ बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः । सिन्धुमन्धुः किमन्वेति द्युमणिः कतमो मणिः ॥ १५ ॥ (रघुनाथचरिते) शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ १६ ॥ केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन् । कि पुनः कॢप्तसन्धानपुलिन्दकृतसन्निधिः ॥ १७ ॥ (धनपालस्य) दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः । प्रविष्ठे त्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥ १८ ॥