पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रतां शंभोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने । ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन् कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥ १ ॥ (१.१) अपि च । औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ २ ॥ (१.२) अपि च । क्रोधेद्धैर्दृष्तिपातैस्त्रिभिरुपशमिता वह्नयोऽमी त्रयोऽपि त्रासार्ता ऋत्विजोऽधश्चपलगणहृतोष्णीषपट्टाः पतन्ति । दक्षः स्तौत्यस्य पत्नी विलपति कृपणं विद्रुतं चापि देवैः शंसन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥ ३ ॥ (१.३) अपि च । जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु । भवतु च पृथिवी समृद्धसस्या प्रतपतु चन्द्रवपुर्नरेन्द्रचन्द्रः ॥ ४ ॥ (१.४) (१.१) नान्द्यन्ते सूत्रधारः । अलमतिविस्तरेण । अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तो यथा । अस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कृता रत्नावली नाम नाटिका कृतेत्यस्माभिः श्रोत्रपरम्परया श्रुता न तु प्रयोगतो दृष्टा । तत्तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या यथावत्प्रयोगेण त्वया नाटयितव्येति । तद्यावदिदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि । परिक्रम्यावलोक्य च । अये । आवर्जितानि सकलसामाजिकानां मनांसीति मे निश्चयः । कुतः । श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर् मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ ५ ॥ (१.५) तद्यावदहं गृहं गत्वा गृहिणीमाहूय संगीतकमनुतिष्ठामि । परिक्रम्य नेपथ्याभिमुखमवलोक्य च । इदमस्मदीयं गृहम् । यावत्प्रविशामि । उच्चैः । आर्ये । इतस्तावत् । (१.२) प्रविश्य नटी । अज्जौत्त । इअम्हि । आणवेदु अज्जो । को णिओओ अणुचिट्ठीअदु त्ति । (१.३) सूत्रधारः । आर्ये । रत्नावलीदर्शनोत्सुकोऽयं राजलोकः । तद्गृह्यतां नेपथ्यम् । (१.४) नटी । सोद्वेगम् । अज्ज । णिच्चिन्तो दाणिं सि तुमम् । ता कीस ण णच्चसि । मम उण मन्दभाइणीए एक्का ज्जेव्व दुहिदा । सा वि तए कहिं पि देसन्तरे दिण्णा । दूरट्ठिदेण जामादुणा से पाणिग्गहणं कधं भविस्सदि त्ति इमाए चिन्ताए अप्पा वि ण मे पडिभादि । किमुण णच्चिदव्वम् । (१.५) सूत्रधारः । आर्ये । दूरस्थितेनेत्यलमुद्वेगेन । पश्य । द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ६ ॥ (१.६) (१.६) नेपथ्ये । साधु भरतपुत्र साधु । एवमेतत् । कः संदेहः । द्वीपादन्यस्मादिति पुनः पठति । (१.७) सूत्रधारः । आकर्ण्य नेपथ्याभिमुखमवलोक्य च । आर्ये । किमतः परं विलम्बसे । नन्वयं मम कनीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव । तदेहि । नेपथ्यग्रहणाय सज्जीभवाव । इति निष्क्रान्तौ । इति प्रस्तावना । ततः प्रविशति यौगन्धरायणः । (१.८) यौगन्धरायणः । एवमेतत् । कः संदेहः । द्वीपादन्यस्मादिति पुनः पठति । अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गनिमग्नायाः फलकासादनं क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः संभावनं रत्नमालाचिह्नायाश्चेहानयनम् । सर्वथा स्पृशन्ति नः स्वामिनमभ्युदयाः । विचिन्त्य । मयापि चैनां देवीहस्ते सगौरवं निक्षिपता युक्तमेवानुष्ठितम् । श्रुतं च मया । बाभ्रव्योऽपि कञ्चुकी वसुभूतिना सिंहलेश्वरामात्येन सह कथं कथमपि समुद्रादुत्तीर्य कोसलोच्छित्तये गतस्य रुमण्वतो मिलित इति । तदेवं निष्पन्नप्रायमपि प्रयोजनं न मे धृतिमावहति । कष्टोऽयं खलु भृत्यभावः । कुतः । प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे । सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥ ७ ॥ (१.७) नेपथ्ये कलकलः । (१.९) यौगन्धरायणः । आकर्ण्य । अये । यथायमभिहन्यमानमृदुमृदङ्गानुगतसंगीतमधुरः पुरः पौराणामुच्चरति चर्चरीध्वनिस्तथा तर्कयामि । मदनमहमहीयांसं पुरजनप्रमोदमवलोकयितुं प्रासादाभिमुखं प्रस्थितो देव इति । ऊर्ध्वमवलोक्य । अये कथम् । अधिरूढ एव देवः प्रासादम् । य एष विश्रान्तविग्रहकथो रतिमाञ्जनस्य चित्ते वसन् प्रियवसन्तक एव साक्षात् । पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥ ८ ॥ (१.८) तद्यावद्गृहं गत्वा कार्यशेषं चिन्तयामि । इति निष्क्रान्तः । इति विष्कम्भकः । ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववेषो राजा वसन्तकश्च । (१.१०) राजा । सादरम् । सखे वसन्तक । (१.११) विदूषकः । आणवेदु भवम् । (१.१२) राजा । राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥ ९ ॥ (१.९) (१.१३) विदूषकः । सहर्षम् । भो वअस्स । एव्वं णेदम् । अहमुण जाणामि । ण भवदो ण कामदेवस्स मम ज्जेव्व एक्कस्स बम्हणस्स अअं मअणमहूसवो त्ति जेण पिअवअस्सेण तुमं ति मन्तीअदि । विलोक्य । ता किमिमिणा । पेक्ख दाव इमस्स महुमत्तकामिणीजणसअङ्गाहगहिदणच्चन्तणाअरजणजणिदकोदूहलस्स समन्तदो संवुत्तमद्दलुद्दामचच्चरीसद्दमुहररच्छामुहसोहिणो पैण्णपडवासपुञ्जपिञ्जरिज्जन्तदहदिसामुहस्स ससिरीअत्तणं मअणमहूसवस्स । (१.१४) राजा । सहर्षं समन्तादवलोक्य । अहो । परां कोटिमधिरोहति प्रमोदः पुरः पौरानाम् । तथा हि । कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैर् हेमालङ्कारभाभिर्भरनमितशिखैः शेखरैः कैङ्किरातैः । एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥ १० ॥ (१.१०) अपि च ।धारायन्त्रविमुक्तसंततपयःपूरप्लुते सर्वतः सद्यः सान्द्रविमर्दकर्दमकृतक्रीडे क्षणं प्राङ्गणे । उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः सैन्दूरीक्रियते जनेन चरणन्यासैः पुरः कुट्टिमम् ॥ ११ ॥ (१.११) (१.१५) विदूषकः । विलोक्य । एदं पि दाव सुविअड्ढजणापूरिदसिङ्गअजलपहारमुक्कसिक्कारमणोहरं वारविलासिणीजणविलसिदमवलोएदु पिअवअस्सो । (१.१६) राजा । विलोक्य । वयस्य । सम्यग्दृष्टं त्वया । कुतः । अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्ंिजालैः । पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः ॥ १२ ॥ (१.१७) विदूषकः । विलोक्य । भो वअस्स । पेक्ख पेक्ख । एसा खु मअणिआ मअणसरिसं वसन्ताहिणअं णच्चन्ती चूदलदिआए सह इदो ज्जेव्व आअच्छदि । ततः प्रविशतो मदलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेत्यौ । (१.१८) मदनिका गायति । कुसुमाउहपिअदूअओ मौलाइअबहुचूअओ । सिढिलिअमाणग्गहणओ वाऐ दाहिणपवणओ ॥ १३ ॥ विरहविवड्ढिअसोअओ कङ्खिअपिअअणमेलओ । पडिवालणअसमत्थओ तम्मै जुवईसत्थओ ॥ १४ ॥ इह पढमं महुमासो जणस्स हिअआइ कुणै मौआइम् । पच्छा विज्झै कामो लद्धप्पसरेहि कुसुमबाणेहिम् ॥ १५ ॥ (१.१९) राजा । निर्वर्ण्य । अहो मधुरोऽयमासां निर्भरः क्रीडारसः । स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥ १६ ॥ (१.२०) विदूषकः । भो वअस्स । अहं पि एदाणं बद्धपरिअराणं मज्झे णच्चन्तो मअणमहूसवं माणैस्सम् । (१.२१) राजा । वयस्य । एवं क्रियताम् । (१.२२) विदूषकः । जं भवमाणवेदि । इत्युत्थाय चेट्योर्मध्ये नृत्यति । भोदि मअणिए । मम वि एदं चच्चरिं सिक्खावेहि । (१.२३) मदनिका । अए हदास । ण एसा चच्चरी । (१.२४) विदूषकः । भोदि । किं खु एदम् । (१.२५) मदनिका । हदास । दुवदीखण्डं क्खु एदम् । (१.२६) विदूषकः । सहर्षम् । किमेदिणा खण्डेण मोदआ करीअन्ति । (१.२७) मदनिका । विहस्य । ण हि ण हि । पढीअदि क्खु एदम् । (१.२८) विदूषकः । सविषादम् । जै पढीअदि ता अलमेदिणा । वरं पिअवअस्सस्स ज्जेव्व सआसं गमिस्सम् । इति गन्तुमुद्यतः । (१.२९) उभे । हस्ते गृहीत्वा । हदास । कहिं गच्छसि । इध ज्जेव्व कीलम्ह । इति उभे विदूषकं बहुविधमाकर्षतः । (१.३०) विदूषकः । हस्तमाकृष्य प्रपलाय्य राजानमुपसृत्य । वअस्स । णच्चिदो म्हि । (१.३१) राजा । साधु कृतम् । (१.३२) चूतलतिका । हला मअणिए । चिरं खु अम्हेहिं कीलिदम् । ता एहि । णिवेदेम्ह दाव भट्टिणीए संदेसं महाराअस्स । (१.३३) मदनिका । एहि । तुवरम्ह । परिक्रम्योपसृत्य च । (१.३४) उभे । जअदु जअदु भट्टा । देवी आणवेदि । इत्यर्धोक्ते लज्जां नाटयन्त्यौ । ण हि ण हि । विण्णवेदि । (१.३५) राजा । सहर्षं विहस्य सादरम् । मदनिके । नन्वाज्ञापयतीत्येव रमणीयं विशेशतोऽद्य मदनमहोत्सवे । तदुच्यताम् । किमाज्ञापयति देवीति । (१.३६) विदूषकः । आ दासीए धीए । किं देवी आणवेदि । (१.३७) चेत्यौ । एव्वं भट्टिणी विण्णवेदि जधा । अज्ज मए मअरन्दुज्जाणं गदुअ रत्तासोअसंठिदस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तिदव्वा । तत्थ अज्जौत्तेण संणिहिदेण होदव्वं ति । (१.३८) राजा । वयस्य । किं व्यक्तव्यम् । उत्सवादुत्सवान्तरमापतितम् । (१.३९) विदूषकः । ता उट्ठेहि । तहिं जेव्व गच्छम्ह जेण तहिं गदस्स मम वि बम्हणस्स सोत्थिवाअणं किं पि भविस्सदि । (१.४०) राजा । मदनिके । गम्यतां देव्यै निवेदयितुम् । अयमहमागत एव मकरन्दोद्यानमिति । (१.४१) चेट्यौ । जं भट्टा आणवेदि । इति निष्क्रान्ते । (१.४२) राजा । वयस्य । एहि । अवतराव । इत्युत्थाय प्रासादावतरणं नाटयतः । (१.४३) राजा । वयस्य । आदेशय मकरन्दोद्यानस्य मार्गम् । (१.४४) विदूषकः । एदु एदु भवम् । इति परिक्रामतः । (१.४५) विदूषकः । अग्रतोऽवलोक्य । भो । एदं मअरन्दुज्जाणम् । ता एहि । पविसम्ह । इति प्रविशतः । (१.४६) विदूषकः । सविस्मयम् । भो महाराअ । पेक्ख पेक्ख । एदं तं मलअमारुदन्दोलिदमौलन्तसहआरमञ्जरीरेणुपडलपडिबद्धपडविदाणं मत्तमहुअरणिअरमुक्कझङ्कारमिलिदमहुरदरकोइलालावसंगीदसुहावहं तुह आगमणदंसिदाअरं विअ मअरन्दुज्जाणं लक्खीअदि । ता अवलोएदु पिअवअस्सो । (१.४७) राजा । समन्तादवलोक्य । अहो रम्यता मकरन्दोद्यानस्य । इह हि उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः । घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर् भ्रान्तिं प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमाः ॥ १७ ॥ (१.१७) अपि च ।मूले गण्डूषसेकासव इव बकुलैर्वम्यते पुष्पवृष्त्या मध्वाताम्रे तरुण्या मुखशशिनि चिराच्चम्पकान्यद्य भान्ति । आकर्ण्याशोकपादाहतिषु च रणतां निर्भरं नूपुराणां झङ्कारस्यानुगीतैरनुकरणमिवारभ्यते भृङ्गसार्थैः ॥ १८ ॥ (१.१८) (१.४८) विदूषकः । आकर्ण्य । भो वअस्स । ण एदे महुअरा णेउरसद्दमणुहरन्ति । णेउरसद्दो ज्जेव्व एसो देवीए परिअणस्स । (१.४९) राजा । वयस्य । सम्यगवधारितम् । ततः प्रविशति वासवदत्ता काञ्चनमाला सागरिका विभवतश्च परीवाराः । (१.५०) वासवदत्ता । हञ्जे कञ्चनमाले । आदेसेहि मअरन्दुज्जाणमग्गम् । (१.५१) काञ्चनमाला । एदु एदु भट्टिणी । (१.५२) वासवदत्ता । परिक्रम्य । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सो रत्तासोअपाअवो जहिं मए भअवदो मअणस्स पूआ णिव्वत्तिदव्वा । (१.५३) काञ्चनमाला । भट्टिणि । आसण्णो ज्जेव्व । किं ण पेक्खदि भट्टिणी । इअं खु णिरन्तरुब्भिण्णकुसुमसोहिणी भट्टिणीए परिगहिदा माहवीलदा । एसा खु अवरा णोमालिआलदा जाए अआलकुसुमसमुग्गमसद्धालुएण भट्टिणा अप्पा आआसीअदि । ता एदमदिक्कमिअ दीसदि ज्जेव्व सो रत्तासोअपाअवो जहिं देवी पूअं णिव्वत्तैस्सदि । (१.५४) वासवदत्ता । ता एहि । तहिं गच्छम्ह । (१.५५) काञ्चनमाला । एदु एदु भट्टिणी । सर्वाः परिक्रामन्ति । (१.५६) वासवदत्ता । अअं सो रत्तासोअपाअवो जहिं पूअं निव्वत्तैस्सम् । तेण हि मे पूआणिमित्ताइमुवअरणाइमुवणेहि । (१.५७) सागरिका । उपसृत्य । भट्टिणि । एदं सव्वं सज्जम् । (१.५८) वासवदत्ता । निरूप्यात्मगतम् । अहो पमादो परिअणस्स । जस्स दंसणपधादो रक्खीअदि तस्स ज्जेव्व दिट्ठिगोअरं पडिदा भवे । भोदु एव्वं दाव । प्रकाशम् । हञ्जे साअरिए । कीस तुममज्ज मअणमहूसवपराहीणे परिअणे सारिअमुज्झिअ इध आअदा । ता तहिं जेव्व लहुं गच्छ । एदं पि सव्वं पूओवअरणं कञ्चणमालाए हत्थे समप्पेहि । (१.५९) सागरिका । जं भट्टिणी आणवेदि । तथा कृत्वा कति चित्पदानि गत्वात्मगतम् । सारिआ मए सुसंगदाए हत्थे समप्पिदा । एव्वं पि अत्थि मे कोदूहलं पेक्खिदुम् । किं जधा तादस्स अन्तेउरे भअवमणङ्गो अच्चीअदि इध वि तधा जेव्व किं वा अण्णध त्ति । ता अलक्खिदा भविअ पेक्खिस्सम् । परिक्रम्यावलोक्य च । जाव इध पूआसमओ भोदि ताव अहं पि भअवन्तं मअणं जेव्व पूइदुं कुसुमाइमवचिणिस्सम् । इति कुसुमावचयं नाटयति । (१.६०) वासवदत्ता । कञ्चणमाले । पडिट्ठावेहि भअवन्तं पज्जुण्णम् । (१.६१) काञ्चनमाला । जं भट्टिणी आणवेदि । इति तथा करोति । (१.६२) विदूषकः । परिक्रम्यावलोक्य च । भो वअस्स । जधा वीसन्तो णेउरसद्दो तधा तक्केमि । आअदा देवी असोअमूलं ति । (१.६३) राजा । वयस्य । सम्यगवधारितम् । पश्य । एषा कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् । आभाति मकरकेतोः पार्श्वस्था चापयष्तिरिव ॥ १९ ॥ तदेहि । उपसर्पाव । उपसृत्य । प्रिये वासवदत्ते । (१.६४) वासवदत्ता । विलोक्य । कधम् । अज्जौत्तो । जअदु जअदु अज्जौत्तो । अलङ्करेदु इमं देसमासणपडिग्गहेण । एदमासणम् । एत्थ उवविसदु अज्जौत्तो । राजा नाट्येनोपविशति । (१.६५) काञ्चनमाला । भट्टिणि । सहत्थदिण्णकुसुमकुङ्कुमचन्दणथासएहिं सोहिदं कदुअ रत्तासोअपाअवमच्चीअदु भअवं पज्जुण्णो । (१.६६) वासवदत्ता । तेण उवणेहि मे पूओवअरणाइम् । (१.६७) काञ्चनमालोपनयति । (१.६८) वासवदत्ता तथा करोति । (१.६९) राजा । प्रिये वासवदत्ते । प्रत्यग्रमज्जनविशेषविविक्तकान्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपिप्रभवा लतेव ॥ २० ॥ (१.२०) अपि च ।स्पृष्टस्त्वयैष दयितेस्मरपूजाव्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥ २१ ॥ (१.२१) अपि च । अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम् । यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ २२ ॥ (१.२२) (१.७०) काञ्चनमाला । भट्टिणि । अच्चिदो भअवं पज्जुण्णो । ता करेहि भट्टिणो पूआसक्कारम् । (१.७१) वासवदत्ता । तेण हि उवणेहि मे कुसुमाइं विलेवणं च । (१.७२) काञ्चनमाला । भट्टिणि । एदं सव्वं सज्जम् । (१.७३) वासवदत्ता नाट्येन राजानं पूजयति । (१.७४) सागरिका गृहीतकुसुमा । हद्धी हद्धी । कधम् । कुसुमलोहाक्खित्तहिअआए अदिचिरं मए कदम् । ता इमिणा सिन्दुवारविडवेन वारिदा भविअ पेक्खामि । विलोक्य । कधम् । पच्चक्खो ज्जेव्व भअवं कुसुमाउहो पूअं पडिच्छदि । ता अहं पि इमेहिं कुसुमेहिमिधट्ठिदा जेव्व भअवन्तं कुसुमाउहं पूऐस्सम् । इति कुसुमानि प्रक्षिपति । णमो दे भअवं कुसुमाउह । अमोहदंसणो मे भविस्ससि । दिट्ठं जं दट्ठव्वम् । इति प्रणमति । अच्छरीअम् । दिट्ठो वि पुणो पेक्खिदव्वो । ता जाव ण को वि पेक्खदि ताव ज्जेव्व गमिस्सम् । इति निष्क्रामति । (१.७५) काञ्चनमाला । अज्ज वसन्तअ । एहि । संपदं तुमं सोत्थिवाअणं पडिच्छ । (१.७६) विदूषक उपसर्पति । (१.७७) वासवदत्ता । विलेपनकुसुमाभरणदानपूर्वकम् । अज्ज वसन्तअ । एदं सोत्थिवाअणम् । इत्यर्पयति । (१.७८) विदूषकः । सहर्षं गृहीत्वा । सोत्थि भोदीए । (१.७९) नेपथ्ये वैतालिकः पठति । अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवाव् आस्थानीं समये समं नृपजनः सायन्तने संपतन् । संप्रत्येव सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥ २३ ॥ (१.८०) सागरिका । परिवृत्य राजानमवलोक्य सस्पृहम् । कधम् । अअं सो राआ उदअणो जस्स अहं तादेण दिण्णा । ता परपेसणकरिसिदं मे सरीरमेदस्स दंसणेण बहुमदं सम्वुत्तम् । (१.८१) राजा । कथम् । उत्सवापहृतचेतोभिः संध्यातिक्रमोऽप्यस्माभिर्नोपलक्षितः । देवि । पश्य । उदयतटान्तरितमियंप्राची सूचयति दिङ्निशानाथम् । परिपाण्डुना मुखेनप्रियमिव हृदयस्थितं रमणी ॥ २४ ॥ देवि । तदुत्तिष्ठ । आवासाभ्यन्तरं प्रविशाव । सर्व उत्थाय परिक्रामन्ति । (१.८२) सागरिका । कधम् । पत्थिदा देवी । भोदु । तुरिदं गमिस्सम् । राजानं सस्पृहं दृष्ट्वा निःश्वस्य च । हद्धी हद्धी । मन्दभाइनीए मए पेक्खिदुं पि चिरं ण पारिदो अअं जणो । इति निष्क्रान्ता । (१.८३) राजा । परिक्रामन् । देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् । श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव ॥ २५ ॥ इति निष्क्रान्ताः सर्वे । इति प्रथमोऽङ्कः । ततः प्रविशति शारिकापञ्जरव्यग्रहस्ता सुसंगता । (२.१) सुसंगता । हद्धी हद्धी । अध कहिं दाणिं मम हत्थे इमं सारिअं णिक्खिविअ गदा मे पिअसही साअरिआ भविस्सदि । अन्यतो दृष्ट्वा । एसा खु णिउणिआ इदो ज्जेव्व आअच्छदि । ततः प्रविशति निपुणिका । (२.२) निपुणिका । उवलद्धो क्खु मए भट्टिणो वुत्तन्तो । ता जाव गदुअ भट्टिणीए णिवेदेमि । इति परिक्रामति । (२.३) सुसंगता । हला णिउणिए । कहिं दाणिं तुमं विम्हआखित्तहिअआ विअ इधट्ठिदं ममवधीरिअ इदो अदिक्कमसि । (२.४) निपुणिका । कधम् । सुसंगदा । हला सुसंगदे । सुट्ठु तए जाणिदम् । एदं खु मम विम्हअस्स कारणम् । अज्ज किल भट्टा सिरिपव्वदादो आअदस्स सिरिखण्डदासणामधेअस्स धम्मिअस्स सआसादो अआलकुसुमसंजणणदोहलं सिक्खिअ अत्तणो परिगहिदं णोमालिअं कुसुमसमिद्धिसोहिदं करिस्सदि त्ति एदं वुत्तन्तं देवीए णिवेदिदुं पेसिद म्हि । तुममुण कहिं पत्थिदा । (२.५) सुसंगता । पिअसहिं साअरिअमण्णेसिदुम् । (२.६) निपुणिका । दिट्ठा मए साअरिआ गहिदसमुग्गअचित्तफलअवट्टिआ कअलीहरं पविसन्ती । ता गच्छ पिअसहिम् । अहं पि देवीसआसं गमिस्सम् । इति निष्क्रान्ते । इति प्रवेशकः । ततः प्रविशति गृहीतचित्रफलका मदनावस्थां नाटयन्ती सागरिका । (२.७) सागरिका । हिअअ । पसीद पसीद । किमिमिणा आआसमेत्तफलएण दुल्लहजणपत्थणाणुबन्धेण । अण्णं च । जेण ज्जेव्व दिट्ठमेत्तेण ईदिसो संतावो वट्टदि पुणो वि तं जेव्व पेक्खिदुमहिलससि त्ति अहो दे मूढदा । अदिणिसंस हिअअ । जम्मदो पहुदि सह संवड्ढिदमिमं जणं परिच्चैअ खणमेत्तदंसणपरिचिदं जणमणुअच्छन्तो ण लज्जसि । अध वा को तुह दोसो । अणङ्गसरपडणभीदेण तए एव्वमज्झवसिदम् । भोदु । अणङ्गं दाव उवालहिस्सम् । सास्रम् । भअवं कुसुमाउह । णिज्जिदसुरासुरो भविअ इत्थीजणं पहरन्तो ण लज्जसि । सव्वधा मम मन्दभाइणीए इमिणा दुण्णिमित्तेण अवस्सं मरणमुवट्ठिदम् । फलकमवलोक्य । ता जाव ण को वि इध आअच्छदि ताव आलेक्खसमप्पिदं तमहिमदं जणं पेक्खिअ जधासमीहिदं करिस्सम् । सावष्टम्भमेकमना भूत्वा नाट्येन फलकं गृहीत्वा निःश्वस् य । जै वि अदिसद्धसेण वेवदि अअमदिमेत्तं मे अग्गहत्थो तधा वि तस्स जणस्स अण्णो दंसणोवाओ णत्थि त्ति जधा तधा आलिहिअ पेक्खिस्सम् । इति नाट्येन लिखति । ततः प्रविशति सुसंगता । (२.८) सुसंगता । एदं खु कअलीहरम् । ता जाव पविसामि । प्रविश्यावलोक्य च सविस्मयम् । किमुण एसा गरुआणुराआखित्तहिअआ आलिहन्ती ण मं पेक्खदि । ता जाव दिट्ठिपधं से परिहरिअ णिरूवैस्सम् । स्वैरं पृष्ठतोऽस्याः स्थित्वा दृष्ट्वा च सहर्षम् । कधम् । भट्टा आलिहिदो । साहु साअरिए साहु । अध वा ण कमलाअरं वज्जिअ राअहंसी अण्णस्सिमहिरमदि । (२.९) सागरिका । सबाष्पम् । आलिहिदो मए एसो । किमुण णिवडन्तबाहसलिला मे दिट्ठी पेक्खिदुं ण पहवदि । ऊर्ध्वमश्रूणि संहरन्ती सुसंगतां दृष्ट्वोत्तरीयेण प्रच्छादयन्ती विलोक्य स्मितं कृत्वा । कधम् । सुसंगदा । सहि सुसंगदे । इदो उवविस । (२.१०) सुसंगता । उपविश्य फलकं दृष्ट्वा च । सहि । को एसो तए आलिहिदो । (२.११) सागरिका । सहि । णं पौत्तमहूसवो भअवमणङ्गो । (२.१२) सुसंगता । सविस्मयम् । अहो दे णिउणत्तणम् । किमुण सुण्णं विअ चित्तं पडिभादि । ता अहं पि आलिहिअ रदिसणाधं करिस्सम् । वर्तिकां गृहीत्वा नाट्येन लिखति । (२.१३) सागरिका । विलोक्य सक्रोधम् । सहि । कीस तए अहमेत्थ आलिहिदा । (२.१४) सुसंगता । सहि । किमआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि किं तुह एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तम् । (२.१५) सागरिका । सलज्जा स्वगतम् । णं जाणिद म्हि पिअसहीए । प्रकाशम् । पिअसहि । महदी खु मे लज्जा । ता तधा करेसु जधा ण अवरो को वि एदं वुत्तन्तं जाणिस्सदि । (२.१६) सुसंगता । सहि । मा लज्ज मा लज्ज । ईदिसस्स कण्णआरअनस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वम् । तधा वि जधा ण को वि अवरो एदं वुत्तन्तं जाणिस्सदि तधा करेमि । एदाए उण मेधाविणीए सारिआए एत्थ कारणेण होदव्वम् । कदा वि एसा इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तैस्सदि त्ति । (२.१७) सागरिका । सहि । अदो वि मे अधिअदरं संतावो वट्टदि । (२.१८) सुसंगता । सागरिकाया हृदये हस्तं दत्त्वा । सहि । समस्सस समस्सस । जाव इमादो दिग्घिआदो णलिणीवत्तआइं मुणालिआओ अ गेण्हिअ लहुं लहुमाअच्छामि । निष्क्रम्य पुनः प्रविष्टा नाट्येन नलिनीपत्त्राणि सागरिकाया हृदये निक्षिपति । (२.१९) सागरिका । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलमेदिणा । कीस अआरणे अत्ताणअमाआसेसि । णं भणामि । दुल्लहजणाणुराओलज्जा गरुई परव्वसो अप्पा । पिअसहि विसमं पेम्मंमरणं सरणं णवरमेक्कम् ॥ २६ ॥ (२.१) इति मूर्छति । (२.२०) नेपथ्ये कलकलः । कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः । दत्तातङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥ २७ ॥ (२.२) अपि च ।नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपाम् अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ २८ ॥ (२.३) (२.२१) सुसंगता । आकर्ण्य ससंभ्रमम् । सहि । उट्ठेहि उट्ठेहि । एसो क्खु दुट्ठवाणरो इदो ज्जेव्व आअच्छदि । (२.२२) सागरिका । किं दाणिं करिस्सम् । (२.२३) सुसंगता । एहि । इमस्सिं तमालविडवन्धआरे पविसिअ एदमदिवाहेम्ह । इति परिक्रम्यैकान्ते पर्यवस्थिते । (२.२४) सागरिका । सुसंगदे । कधम् । तए चित्तफलओ उज्झिदो । कदा वि को वि तं पेक्खिस्सदि । (२.२५) सुसंगता । ऐ सुट्ठिदे । किमज्ज वि चित्तफलएण करिस्ससि । एसो वि दधिभत्तलम्पडो एदं पञ्जरमुग्घाडिअ दुट्ठवाणरो अदिक्कन्तो । एसा खु मेधाविणी उड्डीणा अण्नदो गच्छदि । ता एहि । लहुमणुसरम्ह । (२.२६) सागरिका । सहि । एव्वं करेम्ह । इति परिक्रामतः । (२.२७) नेप्थ्ये । ही ही भो । अच्छरीअमच्छरीअम् । (२.२८) सागरिका । सभयं विलोक्य । सुसंगदे । जाणीअदि । पुणो वि दुट्ठवाणरो ज्जेव्व आअच्छदि त्ति । (२.२९) सुसंगता । दृष्ट्वा विहस्य । ऐ कादरे । मा भाआहि । भट्टिणो परिवासवत्ती खु एसो अज्ज वसन्तओ । ततः प्रविशति विदूषकः । (२.३०) विदूषकः । ही ही भो । अच्छरीअमच्छरीअम् । साहु रे सिरिकण्डदास धम्मिअ साहु । (२.३१) सागरिका सस्पृहमवलोकयति । (२.३२) सुसंगता । सहि । किमेदिणा दिट्ठेण । दूरीभूदा खु सारिआ । ता अणुसरम्ह । इति निष्क्रान्ते । (२.३३) विदूषकः । साहु रे सिरिकण्डदास साहु । जेण दिण्णमेत्तेण ज्जेव्व दोहलएण ईदिसी णोमालिआ संवुत्ता जेण णिरन्तरुब्भिण्णकुसुमगुच्छच्छादिदविडवा उवहसन्ती विअ लक्खीअदि देवीपरिगहिदं माहवीलदम् । ता जाव गदुअ पिअवअस्सस्स णिवेदेमि । परिक्रम्यावलोक्य च । एसो क्खु पिअवअस्सो तस्स दोहलअस्स लद्धप्पच्चअदाए परोक्खं पि तं णोमालिअं पच्चक्खं विअ कुसुमिदं पेक्खन्तो हरिसुप्फुल्ललोअणो इदो ज्जेव्व आअच्छदि । ता जाव णमुवसप्पामि । इति राजानं प्रति गतः । ततः प्रविशति यथानिर्दिष्टो राजा । (२.३४) राजा । सहर्षम् । उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥ २९ ॥ (२.४) (२.३५) विदूषकः । सहसोपसृत्य । जअदु जअदु पिअवअस्सो । भो वअस्स । दिट्ठिआ वड्ढसि । जेण दिण्णमेत्तेण इति पुणः पठति । (२.३६) राजा । कः संदेहः । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तदादेशय मार्गं येन वयमपि तदालोकनेन चक्षुषः फलमनुभवामः । (२.३७) विदूषकः । साटोपम् । एदु एदु भवम् । इत्युभौ परिक्रामतः । (२.३८) विदूषकः । आकर्ण्य सभयं निवृत्य राजानं हस्ते गृहीत्वा ससंभ्रमम् । भो वअस्स । एहि । पलाअम्ह । (२.३९) राजा । किमर्थम् । (२.४०) विदूषकः । भो । एदस्सिं बौलपाअवे को वि भूदो पडिवसदि । (२.४१) राजा । धिङ्मूर्ख । विश्रब्धं गम्यताम् । कुत ईदृशानामत्र संभवः । (२.४२) विदूषकः । फुडक्खरं जेव्व मन्तेदि । जै मम वअणं ण पत्तिआअसि ता अग्गदो भविअ सअं जेव्व आअण्णेहि । (२.४३) राजा । तथा कृत्वा श्रुत्वा च । स्पष्ताक्षरमिदं तावन्मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति शारिका ॥ ३० ॥ (२.५) ऊर्ध्वं निरूप्य स्मितं कृत्वा । शारिकैव । (२.४४) विदूषकः । ऊर्ध्वं निरूप्य । कधम् । सच्चं जेव्व सारिआ । (२.४५) राजा । विहस्य । एवम् । (२.४६) विदूषकः । भो वअस्स । तुमं भआलुओ जेण सारिअं भूदं ति मन्तेसि । (२.४७) राजा । धिङ्मूर्ख । यदात्मना कृतं तन्मयि संभावयसि । (२.४८) विदूषकः । भो । जै एव्वं मा खु मं णिवारेसु । सरोषं दण्डककाष्ठमुद्यम्य । आ दासीए धीए सारिए । तुमं जणासि । सच्चं जेव्व बम्हणो भआदि त्ति । ता चिट्ठ दाव । इमिणा पिसुणजणहिअअकुडिलेण दण्डअट्ठेण परिपक्कं विअ फलमिमादो बौलपाअवादो तुमं पाडैस्सम् । इति हन्तुमुद्यतः । (२.४९) राजा । निवारयन् । किमप्येषा रमणीयं व्याहरति । तत्किमेनां त्रासयसि । शृणुवस्तावत् । इत्याकर्णयतः । (२.५०) विदूषकः । भो । एसा भणादि । सहि । को एसो तए आलिहिदो । सहि । णं पौत्तमहूसवो भअवमणङ्गो त्ति । पुणो वि एसा भणादि । सहि । कीस तए अहमेत्थ आलिहिदा । सहि । किमआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि । किं तुए एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तं ति । भो वअस्स । किं णेदम् । (२.५१) राजा । वयस्य । एवं तर्कयामि । कयापि हृदयवल्लभोऽनुरागादालिख्य कामदेवव्यपदेशेन निह्नुतः । तत्सख्यापि प्रत्यभिज्ञाय वैदग्ध्यात्सापि तत्रैव रतिव्यपदेशेनालिखितेति । (२.५२) विदूषकः । छोटिकां दत्त्वा । जुज्जदि क्खु एदम् । (२.५३) राजा । वयस्य । तूष्णीं भव । पुनरप्येषा व्याहरति । (२.५४) विदूषकः । पुनराकर्ण्य । भो । एसा भणादि । मा लज्जा मा लज्जा । ईदिसस्स कण्णआरअणस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं ति । भो वअस्स । जा एसा आलिहिदा सा खु कण्णआ दंसणीआ । (२.५५) राजा । यद्येवमवहितौ शृणुवस्तावत् । अस्त्यवकाशोऽस्माकं कौतूहलस्य । (२.५६) विदूषकः । पुनराकर्ण्य । भो । सुदं तए जमेदाए मन्तिदम् । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलमेदिणा । कीस अआरणे अत्ताणअमाआसेसि त्ति । (२.५७) राजा । वयस्य । न केवल श्रुतमभिप्रायोऽपि लक्षित एव । (२.५८) विदूषकः । भो । मा पण्डिदगव्वमुव्वह । अहं दे सव्वं सुणिअ वक्खाणैस्सम् । सुणम्ह दाव । किं कुरुकुराअदि दासीए धीआ सारिआ । (२.५९) राजा । युक्तमभिहितम् । पुनराकर्णयतः । (२.६०) विदूषकः । भो । एसा दासीए धीआ चदुव्वेदी विअ बम्हणो रिचाइं पढिदुं पौत्ता । (२.६१) राजा । वयस्य । किमप्यन्यचेतसा मया नावधारितम् । तत्कथय । किमन्योक्तम् । (२.६२) विदूषकः । भो । एदमेदाए पढिदम् । दुल्लह इत्यादि पुनः पठति । (२.६३) राजा । विहस्य । साधु महाब्राह्मण साधु । कोऽन्य एवंविधं ब्राह्मणं भवन्तं मुक्त्वैवंविधानामृचामभिज्ञः । (२.६४) विदूषकः । किं खु दाणिमेदम् । (२.६५) राजा । मूर्ख । गाथिकेयम् । कयापि श्लाघ्ययौवनया प्रियतममनासादयन्त्या जीवितनिरपेक्षयोक्तम् । (२.६६) विदूषकः । उच्चैर्विहस्य । अहह । किमेदेहिं वक्कभणिदेहिम् । उज्जुअं जेव्व किं ण भणासि जधा । ममणासादअन्तीए त्ति । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि । उच्चैर्विहस्य । अहह । (२.६७) राजा । ऊर्ध्वमवलोक्य । धिङ्मूर्ख । किमुच्चैर्विहसता त्ययेयमुत्त्रासिता येनोड्डीयान्यत्र क्वापि गता । (२.६८) उभौ निरूपयतः । (२.६९) विदूषकः । विलोक्य । भो एसा खु कअलीहर गदा । ता लहुमणुसरम्ह । (२.७०) राजा । एवं भवतु । परिक्रम्य । दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ ३१ ॥ (२.५) (२.७१) विदूषकः । भो वअस्स । एदं कअलीहरम् । जाव पविसम्ह । इत्युभौ प्रविशतः । (२.७२) विदूषकः । किमेदाए दासीए धीआए सारिआए । इध दाव मन्दमारुदुव्वेल्लिदबालकअलीदलसीदले सिलादले उवविसिअ मुहुत्तअं वीसम्ह । (२.७३) राजा । यदभिरुचितं भवते । इत्युपविशतः । (२.७४) राजा दुर्वारामित्यादि पुनः पठति । (२.७५) विदूषकः । पार्श्वतोऽवलोक्य । एदिणा खु उण उग्घाडिददुवारेण ताए सारिआए पञ्जरेण होदव्वम् । (२.७६) राजा । वयस्य । निरूप्यताम् । (२.७७) विदूषकः । जं भवमाणवेदि । परिक्रम्यावलोक्य च । एसो वि चित्तफलओ । जाव णं गेण्हामि । फलकं गृहीत्वा निरूप्य च सहर्षम् । भो वअस्स । दिट्ठिआ वड्ढसि । (२.७८) राजा । सकौतुकम् । वयस्य । किमेतत् । (२.७९) विदूषकः । भो । एदं खु तं जं मए भणिदम् । तुमं जेव्व एत्थ आलिहिदो । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि त्ति । (२.८०) राजा । सहर्षं हस्तौ प्रसार्य । सखे । उपनय । (२.८१) विदूषकः । भो । ण एदं दंसैस्सम् । सा वि कण्णआ इध ज्जेव्व आलिहिदा चिट्ठदि । ता किं पारितोसिएण विणा ईदिसं कण्णआरअणं दंसीअदि । (२.८२) राजा । कटकं समर्पयन्नेव बलाद्गृहीत्वा सविस्मयं पश्यति । वयस्य । लीलावधूतपद्माकथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयञ्चित्रगता राजहंसीव ॥ ३२ ॥ (२.८) अपि च ।विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥ ३३ ॥ (२.९) ततः प्रविशति सागरिका सुसंगता च । (२.८३) सुसंगता । सहि । ण समासादिदा सारिआ । चित्तफलअं पि दाव इमादो कअलीहरादो गेण्हिअ लहुं गच्छम्ह । (२.८४) सागरिका । सहि । एव्वं करेम्ह । इत्युपसर्पतः । (२.८५) विदूषकः । भो । कीस उण एसा अवणदमुही आलिहिदा । (२.८६) सुसंगता । आकर्ण्य । सहि । जधा वसन्तओ मन्तेदि तधा तक्केमि । भट्टिणो वि इध ज्जेव्व होदव्वं ति । ता कअलीगुम्मन्तरिदाओ भविअ पेक्खम्ह । इत्युभे आकर्णयतः । (२.८७) राजा । वयस्य । पश्य पश्य । विधायापूर्वपूर्णेन्दुमित्यादि पुनः पठति । (२.८८) सुसंगता । सहि । दिट्ठिआ वड्ढसि । एसो दे पिअवल्लहो तुमं जेव्व णिव्वण्णअन्तो चिट्ठदि । (२.८९) सागरिका । सहि । किमेत्थ परिहाससीलदाए इमं जणं लहुं करेसि । (२.९०) विदूषकः । राजानं चालयित्वा । णं भणामि । कीस एसा अवणदमुही आलिहिद त्ति । (२.९१) राजा । वयस्य । ननु शारिकयैव सर्वमावेदितम् । (२.९२) सुसंगता । दंसिदं खु मेधाविणीए अत्तणो मेधावित्तणम् । (२.९३) विदूषकः । भो । अवि सुहअदि दे एसा लोअणाइं ण वा । (२.९४) सागरिका । ससाध्वसं स्वगतम् । किमेसो भणिस्सदि त्ति जं सच्चं मरणजीविदाणमन्तरे वट्टामि । (२.९५) राजा । वयस्य । किमुच्यते । मुखयतीति । पश्य । कृच्छेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्यले मध्येऽस्यास्त्रीवलीतरङ्गविषमे निःष्पन्दतामागता मे दृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥ ३४ ॥ (२.९) (२.९६) सुसंगता । सहि । सुदं तए । (२.९७) सागरिका । सहि । तुमं जेव्व सुण जाए आलेक्खविण्णाणं वण्णीअदि । (२.९८) विदूषकः । भो वअस्स । जस्स उण ईदिसीओ वि पिअसमागमं बहुमण्णन्ति तस्स दे अत्तणो उवरि को परिहवो जेण इमाए ज्जेव्व आलिहिदमत्ताणअं ण पेक्खसि । (२.९९) राजा । निवर्ण्य । वयस्य । अनयालिखितोऽहमिति यत्सत्यमिदानीमात्मन्येव बहुमानः । तत्कथं न पश्यामि । भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुशीकरकणौघः । स्वेदोद्गम इव करतलसंस्पर्शादेव मे वपुषि ॥ ३५ ॥ (२.१०) (२.१००) सागरिका । आत्मगतम् । हिअअ । समस्सस समस्सस । मणोरधो वि दे एत्तिअं भूमिं ण गदो । (२.१०१) सुसंगता । सहि । तुमं जेव्व एक्का सलाहणीआ जाए भट्टा एव्वं संतोसीअदि । (२.१०२) विदूषकः । पार्श्वतोऽवलोक्य । भो । एदमवरं सरसकमलिणीदलमुणालविरैदं ताए मअणावत्थासूअअं सअणीअं लक्खीअदि । (२.१०३) राजा । निपुणमभिलक्षितम् । तथा हि । परिम्लानं पीनस्तनजघनसङ्गादुभयत स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्त्रशयनम् ॥ ३६ ॥ (२.११) अपि चस्थितमुरसि विशालं पद्मिनीपत्त्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम् । अतिशयपरितापग्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ ३७ ॥ (२.१२) (२.१०४) विदूषकः । नाट्येन मृणालिकां गृहीत्वा । भो । अअमवरो ताए ज्जेव्व पीणत्थणकिलिस्सन्तकोमलमुणालहारो । ता पेक्खदु भवम् । (२.१०५) राजा । गृहीत्वोरसि विन्यस्य । अयि जडप्रकृते । परिच्युतस्तत्कुचकुम्भमध्यात् किं शोषमायासि मृणालहार । न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः कथं स्यात् ॥ ३८ ॥ (२.१३) (२.१०६) सुसंगता । आत्मगतम् । हद्धी हद्धी । गरुआणुराआखित्तहिअओ असंबद्धं भट्टा मन्तिदुं पौत्तो । ता ण जुत्तमदो अवरमुवेक्खिदुम् । भोदु एव्वं दाव । प्रकाशम् । सहि । जस्स कदे तुममाअदा सो अअं दे पुरदो चिट्ठदि । (२.१०७) सागरिका । सासूयम् । सुसंगदे । कस्स कदे अहमाअदा । (२.१०८) सुसंगता । विहस्य । ऐ अण्णसङ्किदे । णं चित्तफलअस्स । ता गेण्ह एदम् । (२.१०९) सागरिका । सरोषम् । सुसंगदे । औसल म्हि तुह ईदिसाणमालावाणम् । ता गमिस्सम् । इति गन्तुमिच्चति । (२.११०) सुसंगता । सागरिकां गृहीत्वा । ऐ असहणे । इध दाव मुहुत्तअं चिट्ठ । जाव इमादो कअलीहरादो चित्तफलअं गेण्हिअ आअच्छामि । इति कदलीगृहं प्रविशति । (२.१११) विदूषकः । सुसंगतां दृष्ट्वा ससंभ्रमम् । भो वअस्स । पच्छादेहि एदं चित्तफलअम् । एसा खु देवीए परिचारिआ सुसंगदा आअदा । (२.११२) राजा पटान्तेन फलकं प्रच्छादयति । (२.११३) सुसंगता । उपसृत्य । जअदु जअदु भट्टा । (२.११४) राजा । सुसंगते । कथमहमिहस्थो भवन्त्या ज्ञातः । (२.११५) सुसंगता । भट्टा । ण केवलं तुमं चित्तफलएण समं सव्वो वि वुत्तन्तो मए विण्णादो । ता देवीए गदुअ णिवेदैस्सम् । इति गन्तुमिच्छति । (२.११६) विदूषकः । अपवार्य सभयम् । भो । सव्वं संभावीअदि । मुहरा खु एसा गब्भदासी । ता परितोसेहि णम् । (२.११७) राजा । युक्तमभिहितम् । सुसंगतां हस्ते गृहीत्वा । सुसंगते । क्रीडामात्रमेवैतत् । तथापि नाकारणे त्वया देवी खेदयितव्या । कर्णाभरणं समर्पयति । (२.११८) सुसंगता । प्रणम्य सस्मितम् । भट्टा । अलं सङ्काए । मए वि भट्टिणो पसादेण कीलिदं जेव्व । ता किं कण्णाहरणएण । एसो ज्जेव्व मे गरुओ पसादो । जं कीस तए अहमेत्थ चित्तफलए आलिहिद त्ति कुविदा मे पिअसही साअरिआ । ता एसा जेव्व पसादीअदु । (२.११९) राजा । ससंभ्रममुत्थाय । क्वासौ । क्वासौ । (२.१२०) सुसंगता । एदु एदु भट्टा । सर्व उत्तिष्ठन्ति । (२.१२१) विदूषकः । भो । अहं गेण्हामि चित्तफलअम् । कदा वि इमिणा पुणो वि कज्जं भविस्सदि । सर्वे कदलीगृहान्निष्क्रामन्ति । (२.१२२) सागरिका । राजानं दृष्ट्वा सहर्षं समाध्वसं सकम्पं चात्मानं प्रति । हद्धी हद्धी । एदं पेक्खिअ ण सक्कणोमि पदादो पदं पि गन्तुम् । ता किं दाणिमेत्थ करिस्सम् । (२.१२३) विदूषकः । सागरिकां दृष्ट्वा । अच्छरीअमच्छरीअम् । ईदिसं पि णाम कण्णआरअणं माणुसलोए दीसदि । ता तक्केमि । पआवदिणो वि एदं णिम्मिअ विम्हओ समुप्पण्णो त्ति । (२.१२४) राजा । वयस्य । ममाप्येतदेव मनसि वर्तते । दृशः पृथुतरीकृता जितनिजाब्जपत्त्रत्विषश् चतुर्भिरपि साधु साध्विति मुखैः समं व्याहृतम् । शिरांसि चलितानि विस्मयवशाद्ध्रुवं वेधसा विधाय ललनां जगत्त्रयललामभूतामिमाम् ॥ ३९ ॥ (२.१४) (२.१२५) सागरिका । सासूयं सुसंगतामवलोक्य । सुसंगदे । ईदिसो चित्तफलओ तए आणिदो । इति गन्तुमिच्चति । (२.१२६) राजा । दृष्टिं रुषा क्षिपसि भामिनि यद्यपीमां स्निग्धेयमेष्यति तथापि न रूक्षभावम् । त्यक्त्वा त्वरां व्रज पदस्खलितैरयं ते खेदं गमिष्यति गुरुर्नितरां नितम्बः ॥ ४० ॥ (२.१५) (२.१२७) सुसंगता । भट्टा । अदिकोवणा खु एसा । ता हत्थे गेण्हिअ पसादेहि णम् । (२.१२८) राजा । साननदम् । यथाह भ्वती । सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति । (२.१२९) विदूषकः । भो । एसा खु तए अपुव्वा सिरी समासादिदा । (२.१३०) राजा । वयस्य । सत्यम् । श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा पतत्येष स्वेदच्छद्मामृतद्रवः ॥ ४१ ॥ (२.१६) अयि । प्रसीद । न खलु सखीजने युक्तमेवंविधं कोपानुबन्धं कर्तुम् । (२.१३१) सुसंगता । सहि । अदक्खिणा सि दाणिं तुमं जा एव्वं भट्टिणा हत्थे अवलम्बिदा अज्ज वि कोवं ण मुञ्चसि । (२.१३२) विदूषकः । एसा खु अवरा देवी वासवदत्ता । (२.१३३) राजा सचकितं सागरिकां मुञ्चति । (२.१३४) सागरिका । सुसंगदे । किं दाणिमेत्थ करिस्सम् । (२.१३५) सुसंगता । सहि । एदाए तमालवीधिआए अन्तरिदाओ भविअ णिक्कमम्ह । इति निष्क्रान्ते । (२.१३६) राजा । विलोक्य सविस्मयम् । वयस्य । क्वासौ देवी वासवदत्ता । (२.१३७) विदूषकः । एदं मए भणिदं जधा । एसा खु अवरा देवी वासवदत्ता अदिदीहकोवणदाए संवुत्त त्ति । (२.१३८) राजा । धिङ्मूर्ख । प्राप्ता कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा । रत्नावलीव कान्तामम हस्ताद्भ्रंषिता भ्वता ॥ ४२ ॥ (२.१७) ततः प्रविशति वासवदत्ता काञ्चनमाला च । (२.१३९) वासवदत्ता । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सा अज्जौत्तपरिगहिदा णोमालिआ । (२.१४०) काञ्चनमाला । भट्टिणि । एदं कअलीहरमदिक्कमिअ दीसदि ज्जेव्व । ता एदु भट्टिणी । इति परिक्रामतः । (२.१४१) राजा । वयस्य । क्वेदानीं प्रियतमा द्रष्टव्या । (२.१४२) काञ्चनमाला । भट्टिणि । जधा समीवे भट्टा मन्तेदि तधा तक्केमि । तुमं जेव्व पडिवालअन्तो चिट्ठदि त्ति । ता उवसप्पदु भट्टिणी । (२.१४३) वासवदत्ता । उपसृत्य । जअदु जअदु अज्जौत्तो । (२.१४४) राजा । अपवार्य । वयस्य । प्रच्छादय चित्रफलकम् । (२.१४५) विदूषको गृहीत्वोत्तरीयेण प्रच्छादयति । (२.१४६) वासवदत्ता । अज्जौत्त । कुसुमिदा णोमालिआ । (२.१४७) राजा । देवि । प्रथममप्यागतैरस्माभिस्त्वं चिरयसीति नैव दृष्टा । तदेहि । सहितावेव पश्याव । (२.१४८) वासवदत्ता । निवर्ण्य । अज्जुत्तमुहराएण ज्जेव्व मए जाणिदं जधा । कुसुमिदा सा णोमालिअ त्ति । ता ण गमिस्सम् । (२.१४९) विदूषकः । भोदि । जै एव्वं ता जिदमम्हेहिम् । इति बाहू प्रसार्य नृट्यन् कक्षतटात्फलके निपतिते विषादं नाटयति । (२.१५०) राजापवार्य विदूषकमङ्गुल्या तर्जयति । (२.१५१) विदूषकः । अपवार्य । भो । मा कुप्प । अहं जेव्व एत्थ जाणिस्सम् । (२.१५२) काञ्चनमाला । फलकं गृहीत्वा । पेक्खदु पेक्खदु भट्टिणी । किमेत्थ आलिहिदम् । (२.१५३) वासवदत्ता । निरूप्य । अअमज्जौत्तो । इअं पि साअरिआ । राजानं प्रति । अज्जुत्त । किं णेदम् । (२.१५४) राजा । सवैलक्ष्यमपवार्य । वयस्य । किं ब्रवीमि । (२.१५५) विदूषकः । भोदि । अप्पा किल दुक्खमालिहीअदि त्ति मम वअणं सुणिअ पिअवअस्सेण एदं विण्णाणं दंसिदम् । (२.१५६) राजा । यथाह वसन्तकस्तथैवैतत् । (२.१५७) वासवदत्ता । फलकं निर्दिश्य । अज्जुत्त । एसा वि जा अवरा तुह समीवे दीसदि एदं किमज्जवसन्तअस्स विण्णाणम् । (२.१५८) राजा । सवैलक्ष्यस्मितम् । देवि । अलमन्यथा संभावितेन । इयं हि मया स्वचेतसैव परिकल्प्यालिखिता न तु दृष्टपूर्वा । (२.१५९) विदूषकः । भोदि । सच्चम् । सवामि बम्हत्तणेण जै ईदिसी कदा वि दिट्ठपुव्वा । (२.१६०) काञ्चनमाला । अपवार्य । भट्टिणि । घुणक्खरं पि कदा वि संवददि । (२.१६१) वासवदत्ता । अपवार्य । ऐ उज्जुए । वसन्तओ क्खु एसो । ण जाणासि तुममेदस्स वक्कभणिदम् । प्रकाशम् । अज्जौत्त । मम उण एदं चित्तफलअं पेक्खन्तीए सीसवेअणा समुप्पण्णा । ता गमिस्सम् । (२.१६२) राजा । पटान्तेन गृहीत्वा । देवि । प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येव नो पुनरिति भवेदभ्युपगमः । न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥ ४३ ॥ (२.१८) (२.१६३) वासवदत्ता । सविनयं पटान्तमाकर्षन्ती । अज्जौत्त । मा अण्णधा संभावेहि । सच्चं जेव्व सीसवेअणा समुप्पण्णा । ता गमिस्सम् । इति निष्क्रान्ते । (२.१६४) विदूषकः । भो । दिट्ठिआ वड्ढसि । खेमेण अम्हाणमदिक्कन्ता अआलवादावली । (२.१६५) राजा । धिङ्मूर्ख । कृतं परितोषेण । आभिजात्या निगूढो न लक्षित्तस्त्वया देव्याः कोपानुबन्धः । तथा हि । भृऊभण्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रताम् ईषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडिकृतं प्रभुतया चक्षुर्न विस्फरितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥ ४४ ॥ (२.१९) तदेहि । देवीसकाशमेव गच्छाव । इति निष्क्रान्तौ । इति द्वितीयोऽङ्कः । ततः प्रविशति मदनिका । (३.१) मदनिका । आकाशे । कोसम्बिए । अवि दिट्ठा तए भट्टिणीसआसे कञ्चणमाला ण वा । आकर्ण्य । किं भणासि । को वि कालो ताए आअच्छिअ गदाए त्ति । ता कहिं दाणिं पेक्खिस्सम् । अग्रतोऽवलोक्य । एसा खु कञ्चणमाला इदो ज्जेव्व आअच्छदि । ता जाव उवसप्पामि । ततः प्रविअति काञ्चनमाला । (३.२) काञ्चनमाला । सोत्प्रासम् । साहु रे वसन्तअ साहु । अदिसैदो तए अमच्चजोअन्धराअणओ इमाए संधिविग्गहचिन्ताए । (३.३) मदनिका । उपसृत्य सस्मितम् । हला कञ्चणमाले । किमज्जवसन्तएण कदं जेण सो एव्वं सलाहीअदि । (३.४) काञ्चनमाला । हला मअणिए । किं तुह एदिणा पुच्छिदेण पओअणम् । ण तुममिमं रहस्सं रक्खिदुं पारेसि । (३.५) मदनिका । सवामि देवीए चरणेहिं जै कस्स वि पुरदो पआसेमि । (३.६) काञ्चनमाला । जै एव्वं ता सुणम् । अज्ज क्खु मए राऔलादो पडिणिवत्तन्तीए चित्तसालिआदुवारे अज्जवसन्तअस्स सुसंगदाए सममालावो सुदो । (३.७) मदनिका । सकौतुकम् । सहि । कीदिसो । (३.८) काञ्चनमाला । जधा । सुसंगदे । ण क्खु साअरिअं वज्जिअ पिअवअस्सस्स किं पि अस्सत्थदाए कारणम् । ता चिन्तेहि एत्थ पडिआरं ति । (३.९) मदनिका । तदो सुसंगदाए किं भणिदम् । (३.१०) काञ्चनमाला । एव्वं भणिदम् । अज्ज क्खु देवीए चित्तफलअवुत्तन्तसङ्किदाए साअरिअं रक्खिदुं मम हत्थे समप्पअन्तीए जं णेवत्थं मे पसादीकिदं तेण ज्जेव्व विरैददेवीवेसं साअरिअं गेण्हिअ अहं पि कञ्चणमालावेसधारिणी भविअ पदीसे इध आगमिस्सम् । तुमं पि चित्तसालिआदुवारे मं पडिवालैस्ससि । तदो माहवीलदामण्डवे ताए सह भट्टिणो संगमो भविस्सदि त्ति । (३.११) मदनिका । हदासा तुमं सुसंगदे जा एव्वं परिअणवच्छलं देविं वञ्चेसि । (३.१२) काञ्चनमाला । हला । तुमं दाणिं कहिं पत्थिदा । (३.१३) मदनिका । अस्सत्थसरीरस्स भट्टिणो कुसलवुत्तन्तं जाणिदुं गदा तुमं चिरअसि त्ति उत्तम्मन्तीए देवीए पेसिद म्हि । (३.१४) काञ्चनमाला । अदिउज्जुआ दाणिं देवी जा एव्वं पत्तिआअदि । परिक्रम्यावलोक्य च । एसो क्खु भट्टा अस्सत्थदामिसेण अत्तणो मअणावत्थं पच्छादअन्तो दन्ततोरणवडभीए उवविट्ठो चिट्ठदि । ता एहि । एदं वुत्तन्तं भट्टिणीए णिवेदेम्ह । इति निष्क्रान्ते । इति प्रवेशकः । ततः प्रविशति गृहीतरत्नमाला सुसंगता । (४.१) सुसंगता । सकरुणम् । हा पिअसहि साअरिए । हा लज्जालुए । हा सहीजणवच्छले । हा उदारसीले । हा सोम्मदंसणे । कहिं दाणिं तुमं मए पेक्खिदव्वा । इति रोदिति । ऊर्ध्वमवलोक्य निःश्वस्य च । ऐ देव्वहदअ । जै सा असामण्णरूवसोहा तादिसी तए णिम्मिदा ता कीस उण ईदिसमवत्थन्तरं पाविदा । इअं च रअणमाला जीविदणिरासाए ताए कस्स वि बम्हणस्स हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता जाव कं पि बम्हणमण्णेसामि । परिक्रम्यावलोक्य च । एसो क्खु अज्जवसन्तओ इदो ज्जेव्व आअच्छदि । ता जाव एदस्स ज्जेव्व पडिवादैस्सम् । ततः प्रविशति हृष्टो वसन्तकः । (४.२) विदूषकः । ही ही भो । अज्ज क्खु पिअवअस्सेण पसादिदाए देवीए वासवदत्ताए बन्धणादो मोआविअ सहत्थदिण्णेहिं मोदएहिमुदरं मे पूरिदम् । अण्णं च । पट्टंसुअजुअलं कण्णाहरं च दिण्णम् । ता जाव पिअवअस्सं पेक्खामि । (४.३) सुसंगता । रुदती सहसोपसृत्य । अज्जवसन्तअ । चिट्ठ दाव । (४.४) विदूषकः । दृष्ट्वा । कधम् । सुसंगदा । भोदि सुसंगदे । किं णिमित्तं रोदीअदि । किं णु साअरिआए अच्चाहिदं संवुत्तम् । (४.५) सुसंगता । एदं जेव्व णिवेदैस्सम् । सा खु तवस्सिणी देवीए उज्जैणिं पेसिद त्ति पवादं कदुअ अद्धरत्ते उवट्ठिदे ण जाणीअदि कहिं णीद त्ति । (४.६) विदूषकः । सोद्वेगम् । हा भोदि साअरिए । अदिणिग्घिणं देवीए कदम् । (४.७) सुसंगता । इअं च रअणमाला ताए जीविदणिरासाए अज्जवसन्तअस्स हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता गेण्हदु अज्जो एदम् । (४.८) विदूषकः । सकरुणम् । ण मे ईदिसे पत्थावे हत्थे एदं गेण्हिदुं पसरदि । उभौ रुदतः । (४.९) सुसंगता । कृताण्जलिः । ताए ज्जेव्व अणुग्गहं करन्तो अङ्गीकरेदु अज्जो । (४.१०) विदूषकः । विचिन्त्य । अध वा उवणेहि जेण इमाए ज्जेव्व साअरिआविरहदुक्खिदं पिअवअस्सं विणोदैस्सम् । (४.११) सुसंगतोपनयति । (४.१२) विदूषकः । गृहीत्वा निरूप्य सविस्मयम् । सुसंगदे । कुदो उण ताए ईदिस्सस्स अलङ्कारस्स समागमो । (४.१३) सुसंगता । अज्ज । मए वि एदं जेव्व कोदूहलेण पुच्छिदा आसि । (४.१४) विदूषकः । तदो ताए किं भणिदम् । (४.१५) सुसंगता । तदो सा उद्धं पेक्खिअ दीहं णिस्ससिअ सुसंगदे किं तुह एदाए कधाए त्ति भणिअ रोदिदुं पौत्ता । (४.१६) विदूषकः । कधिदं जेव्व सामण्णजणदुल्लहेण इमिणा परिच्छएण । सव्वधा महाहिजणसंभवाए ताए होदव्वं ति । सुसंगदे । पिअवअस्सो दाणिं कहिम् । (४.१७) सुसंगता । अज्ज । एसो क्खु भट्टा देवीभवणादो णिक्कमिअ फडिअसिलामण्डवं गदो । ता गच्छदु अज्जो । अहं पि देवीए पासवत्तिणी भविस्सम् । इति निष्क्रान्तौ । इति प्रवेशकः । ततः प्रविशत्यासनस्थो राजा । (४.१८) राजा । विचिन्त्य । सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः । प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाष्पसलिलैः कोपोऽपनीतः स्वयम् ॥ ६४ ॥ (४.१) सोत्कण्ठं निःश्वस्य । इदानीं देव्यां प्रसन्नायां सागरिकाचिन्तैव मां बाधते । तथा हि अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर् मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ ६५ ॥ (४.२) योऽपि मे विश्रामस्थानं वसन्तकः सोऽपि देव्या संयतस्तिष्ठति । तत्कस्याग्रे बाष्पमोक्षं करोमि । इति निःश्वसति । ततः प्रविशति विदूषकः । (४.१९) विदूषकः । राजानं दृष्ट्वा । एसो क्खु णिरन्तरुक्कण्ठापरिक्खामं पि सविसेससलाहणीअं तणुं समुव्वहन्तो उदिदो विअ दुदिआचन्दो अधिअदरं सोहदि पिअवअस्सो । ता जाव णमुवसप्पामि । उपसृत्य । सोत्थि भवदो । दिट्ठिआ वड्ढसि देवीहत्थगदेणावि मए पुणो वि एदेहिमच्छीहिं जं दिट्ठो सि । (४.२०) राजा । दृष्ट्वा सहर्षम् । कथम् । वसन्तकः प्राप्तः । सखे । परिष्वजस्व माम् । (४.२१) विदूषकः परिष्वजते । (४.२२) राजा । वेषेणैव निवेदितस्ते देव्याः प्रसादः । तत्कथ्यतामिदानीम् । सागरिकायाः किं वर्तत इति । (४.२३) विदूषकोऽधोमुखस्तिष्ठति । (४.२४) राजा । वयस्य । किं न कथयसि । (४.२५) विदूषकः । भो । अप्पिअं ति णिवेदिदुं ण पारेमि । (४.२६) राजा । कथम् । अप्रियम् । व्यक्तमुत्सृष्टं जीवितं तया । हा प्रिये सागरिके । इति मोहं नाटयति । (४.२७) विदूषकः । ससंभ्रमम् । समस्ससदु समस्ससदु पिअवअस्सो । (४.२८) राजा । समाश्वस्य सास्रम् । प्राणाः परित्यजत काममदक्षिणं मां हे दक्षिणा भवत मद्वचनं कुरुध्वम् । शीघ्रं न याथ यदि तन्मुषिताः स्थ नूनं याता सुदूरमधुना गजगामिनी सा ॥ ६६ ॥ (४.३) (४.२९) विदूषकः । भो मा अण्णधा संभावेहि । सा खु देवीए उज्जैणिं पेसिदा । अदो मए अप्पिअं ति भणिदम् । (४.३०) राजा । अहो । निरनुरोधा मयि देवी । वयस्य । केनैतदाख्यातम् । (४.३१) विदूषकः । भो +।, सुसंगदाए । अण्णं च । ताए ज्जेव्व मम हत्थे केणावि कज्जेण इअं रअणमाला पेसिदा । (४.३२) राजा । किमपरम् । मां समाश्वासयितुम् । तद्वयस्योपनय । (४.३३) विदूषक उपनयति । (४.३४) राजा । गृहीत्वा रत्नमालां निर्वर्ण्य हृदये विन्यस्य । अहह । कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥ ६७ ॥ (४.४) वयस्य । त्वमेव परिधत्स्व येन वयमेनां दृष्ट्वा धृतिं करिष्यामः । (४.३५) विदूषकः । जं भवमाणवेदि । इति परिदधाति । (४.३६) राजा । सास्रम् । वयस्य । दुर्लभं पुनर्दर्शनं प्रियायाः । (४.३७) विदूषकः । दिशोऽवलोक्य सभयम् । भो । मा एव्वं मन्तेहि । कदा वि को वि इध संचरदि । ततः प्रविशति खड्गहस्ता वसुंधरा । (४.३८) वसुंधरा । उपसृत्य । जअदु जअदु भट्टा । एसो क्खु रुमण्णदो भाइणेओ विजअवम्मा पिअं किं पि णिवेदिदुकामो दुवारे चिट्ठदि । (४.३९) राजा । वसुंधरे । अविलम्बितं प्रवेशय । (४.४०) वसुंधरा । जं देवो आणवेदि । इति निष्क्रम्य विजयवर्मणा सह पुनः प्रविश्य च । विजअवम्मम् । एसो क्खु भट्टा । ता उवसप्पदु अज्जो णम् । (४.४१) विजयवर्मा । उपसृत्य । जयति जयति देवः । देव । दिष्ट्या वर्धसे रुमण्वतो विजयेन । (४.४२) राजा । सपरितोषम् । विजयवर्मन् । अपि जिताः कोसलाः । (४.४३) विजयवर्मा । देवस्य प्रसादेन । (४.४४) राजा । साधु रुमण्वन् साधु । अचिरान्महत्प्रयोजनमनुष्ठितम् । विजयवर्मन् । तत्कथय कथाम् । अतिविस्तरतः श्रोतुमिच्छामि । (४.४५) विजयवर्मा । देव । श्रूयताम् । इतो देवादेशात्कतिपयैरेव वासरैरनेककरितुरगपदातिदुर्निवारेण महता बलसमूहेन गत्वा रुमण्वान् विन्ध्यदुर्गावस्थितस्य कोसलपतेर्द्वारमवष्टभ्य समावासयितुमारब्धवान् । (४.४६) राजा । ततस्ततः । (४.४७) विजयवर्मा । ततः कोसलेश्वरोऽपि दर्पात्परिभवमसहमानो हास्तिकप्रायमात्मसैन्यं सज्जीकृतवान् । (४.४८) विदूषकः । विजअवम्मम् । लहुमाचक्ख । वेददि मे हिअअम् । (४.४९) राजा । ततस्ततः । (४.५०) विजयवर्मा । देव । कृतनिश्चयश्चासौ योद्धुं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान् विन्ध्येनेवापरेण द्विपपतिपृतनापीडबन्धेन रुन्धन् । वेगाद्बाणान् विमुञ्चन्नथ समदगजोत्पिष्टपत्तिर्निपत्य प्रत्यायाद्वाञ्छिताप्तिद्विगुणितरभसस्तं रुमण्वान् क्षणेन ॥ ६८ ॥ (४.५) अपि च ।स्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे मुहुर् व्यूढासृक्सरिति स्वनत्प्रहरणैर्घर्मोद्वमद्वह्निनि । आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले (४.५१) राजा । कथम् । अस्मदीयान्यपि बलानि भग्नानि । (४.५२) विजयवर्मा । एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥ ६९ ॥ (४.६) (४.५३) विदूषकः । जअदु जअदु भवम् । जिदमम्हेहिः । इति नृत्यति । (४.५४) राजा । साधु कोसलपते साधु । मृत्युरपि ते श्लाघ्यो यस्य शत्रवोऽप्येवं पुरुषकारं वर्णयन्ति । (४.५५) विजयवर्मा । रुमण्वानपि कोसलेषु मद्भ्रातरं ज्यायांसं जयवर्माणं स्थापयित्वा प्रहारव्रणितं हास्तकप्रायमशेषसैन्यमनुवर्तमानः शनैः शनैरागत एव । (४.५६) राजा । वसुंधरे । उच्यतां यौगन्धरायणः । प्रदीयतां मत्प्रसादोऽस्येति । (४.५७) वसुंधरा । जं देवो आणवेदि । इति विजयवर्मणा सह निष्क्रान्ता । ततः प्रविशति काञ्चनमाला । (४.५८) काञ्चनमाला । आणत्त म्हि देवीए जधा । हञ्जे कञ्चणमाले । गच्छ । एदमिन्दआलिअमज्जौतस्स दंसेहि त्ति । परिक्रम्यावलोक्य च । एसो क्खु भट्टा । ता जाव णमुवसप्पामि । उपसृत्य । जअदु जअदु भट्टा । भट्टा । देवी विण्णवेदि । एसो क्खु उज्जैणीदो सम्बरसिद्धी णाम इन्दआलिओ आअदो । ता पेक्खदु णमज्जौत्तो त्ति । (४.५९) राजा । अस्ति नः कौतुकमैन्द्रजालिके । तच्छीघ्रं प्रवेशय । (४.६०) काञ्चनमाला । जं देवो आणवेदि । इति निष्क्रम्य पिच्छिकाव्यग्रहस्तेनैन्द्रजालिकेन सह प्रविश्य । एदु एदु अज्जो । (४.६१) ऐन्द्रजालिकः परिक्रामति । (४.६२) काञ्चनमाला । एसो भट्टा । ता उवसप्पदु अज्जो । (४.६३) ऐन्द्रजालिकः । जअदु जअदु भट्टा । उपसृत्य पिच्छिकां भ्रामयित्वा । पणमह चलणे इन्दस्स इन्दआलम्मि लद्धणामस्स । तह अज्जसम्बरस्स विमाआसुपडिट्ठिअजसस्स ॥ ७० ॥ (४.७) देव ।किं धरणीए मिअङ्गोआआसे महिहरो जले जलणो । मज्झण्हम्मि पओसोदाविज्जौ देहि आणत्तिम् ॥ ७१ ॥ (४.८) (४.६४) विदूषकः । भो वअस्स । अविहिदो होदि । भो । ईदिसो से अवट्ठम्भो जेण सव्वं संभावीअदि । (४.६५) ऐन्द्रजालिकः । देव । किं जप्पिएण बहुणाजं जं हिअएण महसि संदट्ठु । तं तं दावेमि अहङ्गुरुणो मन्तप्पहावेण ॥ ७२ ॥ (४.९) (४.६६) राजा । काञ्चनमाले । उच्यतां देवी । युष्मदीय एवायमैन्द्रजालिको विजनीकृतश्चायमुद्देशः । तदागच्छ । सहितावेवैनं पश्याव इति । (४.६७) काञ्चनमाला । जं भट्टा आणवेदि । इति निष्क्रम्य वासवदत्तया सह प्रविश्य । (४.६८) वासवदत्ता । हञ्जे कञ्चणमाले । उज्जैणीदो आअदो त्ति अत्थि मे तस्सिमिन्दआलिए पक्खवादो । (४.६९) काञ्चनमाला । णादिकुलबहुमाणो क्खु एसो देवीए । ता एदु भट्टिणी । इति परिक्रामतः । (४.७०) काञ्चनमाला । भट्टिणि । एसो भट्टा । ता उवसप्पदु देवी । (४.७१) वासवदत्ता । उपसृत्य । जअदु जअदु अज्जौत्तो । (४.७२) राजा । देवि । बहु तेन गर्जितम् । तदिहस्थावेवैनं पश्याव । (४.७३) वासवदत्तोपविशति । (४.७४) राजा । भद्र । प्रस्तूयतां बहुविधमिन्द्रजालम् । (४.७५) ऐन्द्रजालिकः । जं देवो आणवेदि । इति बहुविधं नाट्यं कृट्वा पिच्छिकां भ्रामयन् । हरिहरबम्हप्पमुहेदेवे दावेमि देवराअं च । गअणम्मि सिद्धविज्जाहरबहुसत्थं च णच्चन्तम् ॥ ७३ ॥ (४.१०) सर्वे सविस्मयं पश्यन्ति । (४.७६) राजा । ऊर्ध्वं दृष्ट्वासनादवतरन् । आश्चर्यमाश्चर्यम् । (४.७७) विदूषकः । अच्छरीअमच्छरीअम् । (४.७८) राजा । देवि । पश्य । एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करोऽयं दोर्भिर्दैत्यान्तकोऽयं सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः । एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥ ७४ ॥ (४.११) (४.७९) वासवदत्ता । अच्छरीअमच्छरीअम् । (४.८०) विदूषकः । आ दासीए पुत्त इन्दआलिअ । किमेदेहिं देवेहिमच्छराहिं च दंसिदाहिम् । जै एदिणा परितुट्ठेण कज्ज ता साअरिअं दंसेहि । ततः प्रविशति वसुंधरा । (४.८१) वसुंधरा । जअदु जअदु भट्टा । अमच्चो जोअन्धराअणो विण्णवेदि । एसो क्खु विक्कमबाहुणो पधाणो अमच्चो वसुभूदी कञ्चुइणा सह अणुप्पेसिदो । तमरिहदि देवो इमस्सिं जेव्व सुन्दरमुहुत्तए पेक्खिदुम् । अहं पि कज्जसेसं समाविअ आअदो ज्जेव्व त्ति । (४.८२) वासवदत्ता । अज्जौत्त । चिट्ठदु दाव पेक्खणम् । माउलकुलादो पधाणो अमच्चो वसुभूदी आअदो । तं दाव पेक्खदु अज्जौत्तो । (४.८३) राजा । यथाह देवी । ऐन्द्रजालिकं प्रति । भद्र । विश्रम्यतामिदानीम् । (४.८४) ऐन्द्रजालिकः । जं देवो आणवेदि । एक्को उण खेडणओ अवस्सं देवेण पेक्खिदव्वो । (४.८५) राजा । भद्र । एवम् । द्रक्ष्यामः । (४.८६) इति निष्क्रान्त ऐन्द्रजालिकः । (४.८७) वासवदत्ता । कञ्चणमाले । देहि से पारितोसिअम् । (४.८८) काञ्जनमाला । जं देवी आणवेदि । इति निष्क्रान्ता । (४.८९) राजा । वसन्तक । प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः । (४.९०) विदूषकः । जं भट्टा आणवेदि । इति निष्क्रान्तः । ततः प्रविशतो वसन्तकेन सह वसुभूतिबाभ्रव्यौ । (४.९१) वसुभूतिः । समन्तादवलोक्य । अहो वत्सेश्वरस्य भवनद्वारभासः । तथा हि आक्षिप्तो जयकुञ्जरेण तुरगान्निर्वर्णयन् वल्लभान् संगीतध्वनिना हृतः क्षितिभुजां गोष्ठीषु तिष्ठन् क्षणम् । सद्यो विस्मृतसिंहलेन्द्रविभवः कक्षाप्रदेशेष्वहो द्वाःस्थेनैव कुतूहलेन महता ग्राम्यो यथाहं कृतः ॥ ७५ ॥ (४.१२) (४.९२) बाभ्रव्यः । अद्य खलु चिरात्स्वामिनं द्रक्ष्यामीति यत्सत्यमानन्दातिशयेन किमप्यवस्थान्तरमनुभवामि । कुतः । विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशाद् अविस्पष्टां दृष्टिं तिरयतितरां बाष्पपटलैः । स्खलद्वर्णां वाणीं जडयतितरां गद्गदतया जरायाः साहाय्यं मम हि परितोषोऽद्य कुरुते ॥ ७६ ॥ (४.१३) (४.९३) विदूषकः । अग्रे भूत्वा । एदु एदु अमच्चो । (४.९४) वसुभूतिः । विदूषकस्य कण्ठे रत्नमालां दृष्ट्वापवार्य । बाभ्रव्य । ज्ञायते । सैवेयं रत्नमाला या देवेन राजपुत्र्यै प्रस्थानकाले दत्तेति । (४.९५) बाभ्रव्यः । अमात्य । अस्ति सादृश्यम् । तत्किं वसन्तकादवगच्छामि प्रभवमस्याः । (४.९६) वसुभूतिः । बाभ्रव्य । मा मैवम् । महति राजकुले रत्नानां बाहुल्यान्न दुर्लभो भूषणानां संवादः । (४.९७) विदूषकः । राजानमुद्दिश्य । एसो क्खु महाराओ । ता उवसप्पदु अमच्चो । (४.९८) वसुभूतिः । उपसृत्य । विजयतां महाराजः । (४.९९) राजा । उत्थाय । आर्ये । अभिवादये । (४.१००) वसुभूतिः । श्रेयान् भूयाः । (४.१०१) राजा । आसनमासनमार्याय । (४.१०२) विदूषकः । आसनमानीय । एदमासणम् । ता उवविसदु अमच्चो । (४.१०३) वसुभूतिरुपविशति । (४.१०४) विदूषकः । अमच्च । एसा देवी वासवदत्ता पणामं करेदि । (४.१०५) वसुभूतिः । आयुष्मति । वत्सराजसदृशं पुत्रमाप्नुहि । (४.१०६) बाभ्रव्यः । देव । बाभ्रव्यः प्रणमति । (४.१०७) राजा । पृष्ठे हस्तं दत्त्वा । बाभ्रव्य । इत आस्यताम् । (४.१०८) बाभ्रव्य उपविशति । (४.१०९) राजा । आर्य वसुभूते । अपि कुशलं तत्रभवतः सिंहलेश्वरस्य । (४.११०) वसुभूतिः । ऊर्ध्वमवलोक्य निःश्वस्य च । देव । न जाने । किं विज्ञापयामि मन्दभाग्य इति । (४.१११) वासवदत्ता । सविषादमात्मगतम् । हद्धी हद्धी । किं दाणिं वसुभूदी कधैस्सदि । (४.११२) राजा । वसुभूते । कथय । पर्याकुल इवास्मि । (४.११३) बाभ्रव्यः । अपवार्य । अमात्य । चिरमपि स्थित्वा यत्कथनीयं तदिदानीमेव कथ्यताम् । (४.११४) वसुभूतिः । सास्रम् । न शक्यं निवेदयितुम् । तथाप्येष कथयामि मन्दभाग्यः । देव । यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती दत्ता । (४.११५) राजा । अपवार्य । देवि । किमिदमलीकं त्वन्मातुलामात्यः कथयति । (४.११६) वासवदत्ता । अज्जौत्त । अहं पि ण जाणामि । को एत्थ अलिअं मन्तेदि त्ति । (४.११७) विदूषकः । तदो ताए किं संवुत्तम् । (४.११८) वसुभूतिः । सा च युष्मदन्तिकमानीयमाना यानभङ्गात्सागरे निमग्ना । इति रुदन्नधोमुखस्तिष्ठति । (४.११९) वासवदत्ता । सास्रम् । हा हदं हि मन्दभाइणी । हा बहिणिए । कहिं सि । देहि मे पडिवअणम् । (४.१२०) राजा । देवि । समाश्वसिहि समाश्वसिहि । दुःखग्रहा गतिर्दैवस्य । वहनभङ्गपतितोत्थितौ नन्वेतावेव ते निदर्शनम् । इति वसुभूतिबाभ्रव्यौ दर्शयति । (४.१२१) वासवदत्ता । अज्जौत्त । जुज्जदि एदम् । कुदो उण मे एत्तिआइं भाअधेआइम् । (४.१२२) राजा । अपवार्य । बाभ्रव्य । कथय । किमेतत् । (४.१२३) नेपथ्ये कलकलः । हर्म्याणां हेमशृङ्गश्रियमिव निचयैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः । कुर्वन् क्रीडामहीध्रं सजलजलधरश्यामलं धूमपातैर् एष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥ ७७ ॥ (४.१४) अपि च ।देवीदाहप्रवादोऽयं योऽभूल्लावणके पुरा । करिष्यन्निव तं सत्यं मन्येऽग्निरयमुत्थितः ॥ ७८ ॥ (४.१५) (४.१२४) राजा । ससंभ्रममुत्थाय । कथम् । अन्तःपुरेऽग्निः । कष्टम् । देवी वासवदत्ता दग्धा । हा प्रिये वासवदत्ते । (४.१२५) वासवदत्ता । परित्ताअदु परित्ताअदु अज्जौत्तो । (४.१२६) राजा । कथम् । अतिसंभ्रमादिहस्थापि देवी नोपलक्षिता । देवि । समाश्वसिहि समाश्वसिहि । (४.१२७) वासवदत्ता । अज्जौत्त । ण अत्तणो कारणेण एव्वं भणामि । एसा खु मए णिग्घिणाए इध संजमिदा साअरिआ विवज्जदि । ता परित्ताअदु अज्जौत्तो । (४.१२८) राजा । कथम् । सागरिका विपद्यते । देवि । एष गच्छामि । (४.१२९) वसुभूतिः । देव । किमकारण एव पतङ्गवृत्तिः क्रियते । (४.१३०) बाभ्रव्यः । देव । युक्तमाह वसुभूतिः । (४.१३१) विदूषकः । राजानमुत्तरीये गृहीत्वा । भो । मा खु साहसं करेहि । (४.१३२) राजा । उत्तरीयमाकर्षन् । धिङ्मूर्ख । सागरिका विपद्यते । किमद्यापि प्राणा धार्यन्ते । धूमाभिभवं नाटयन् । विरम विरम वह्ने मुञ्च धूमानुबन्धं प्रकटयसि किमुच्चैरर्चिषां चक्रवालम् । विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥ ७९ ॥ (४.१६) (४.१३३) वासवदत्ता । कधम् । मम दुक्खकारिणीए वअणादो एव्वमज्झवसिदमज्जौत्तेण । ता अहं पि अणुगमिस्सम् । (४.१३४) विदूषकः । परिक्रामन्नग्रतो भूत्वा । अहं पि पधोवदेसओ होमि । (४.१३५) वसुभूतिः । कथम् । प्रविष्ट एव ज्वलनं वत्सराजः । तन्ममापि दृष्टराजपुत्रीविपत्तेर्युक्तमात्मानमाहुतीकर्तुम् । (४.१३६) बाभ्रव्यः । सास्रम् । हा महाराज । किमिदमकारण एव भरतकुलं संशयतुलामारोपितम् । अथ वा किं प्रलापेन । अहमपि भक्तिसदृशमाचरामि । इति सर्वेऽग्निप्रवेशं नाटयन्ति । ततः प्रविशति निगडसंयता सागरिका । (४.१३७) सागरिका । हद्धी हद्धी । आ । समन्तदो पज्जलिदो हुदवहो अज्ज दुक्खावसाणं मे करिस्सदि । (४.१३८) राजा । अये । इयमासन्नहुतवहा सागरिका वर्तते । तत्त्वरितमेनां संभावयामि । (४.१३९) सागरिका । राजानं दृष्ट्वात्मगतम् । कधम् । अज्जौत्तो । ता एदं पेक्खिअ पुणो मे जीविदासा संवुत्ता । प्रकाशम् । परित्ताअदु परित्ताअदु भट्टा । (४.१४०) राजा । भीरु । अलं भयेन । मुहूर्तमपि सह्यतां बहुल एष धूमोद्गमो हहा धिगिदमंशुकं ज्वलति ते स्तनात्प्रच्युतम् । मुहुः स्खलसि किं कथं निगडसंयतासि द्रुतं नयामि भवतीमितः प्रियतमेऽवलम्बस्व माम् ॥ ८० ॥ (४.१७) कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शं नाटयति । अहो । क्षणादपगतो मे संतापः । अयि । समाश्वसिहि समाश्वसिहि । व्यक्तं लग्नोऽपि भवतीं न धक्षति हुताशनः । यतः संतापमेवायं स्पर्शस्ते हरति प्रिये ॥ ८१ ॥ (४.१८) उन्मील्याक्षिणी दिशोऽवलोक्य सागरिकां च मुक्त्वा । अहो महदाश्चर्यम् । क्वासौ गतो हुतवहस्तदवस्थमेतद् अन्तःपुरं ... वासवदत्तां दृष्ट्वा । ... कथमवन्तिनृपात्मजेयम् । (४.१४१) वासवदत्ता । राज्ञः शरीरं परामृश्य सहर्षम् । दिट्ठिआ । अक्खदसरीरो अज्जौत्तो । (४.१४२) राजा । बाभ्रव्यो एष ... (४.१४३) बाभ्रव्यः । देव । इदानीं प्रत्युज्जीवितोऽस्मि । (४.१४४) राजा । ... वसुभूतिरयं ... (४.१४५) वसुभूतिः । विजयतां महाराजः । (४.१४६) राजा । ... वयस्य (४.१४७) विदूषकः । जअदु जअदु भवम् । (४.१४८) राजा । विचिन्त्य सवितर्कम् । स्वप्ने मतिर्भ्रमति किं न्विदमिन्द्रजालम् ॥ ८२ ॥ (४.१९) (४.१४९) विदूषकः । भो । मा संदेहं करेहि । भणिदं खु तेण दासीए पुत्तएण इन्दजालिएण जधा । अवस्सं जेव्व देवेण एक्को मे खेडणओ पेक्खिदव्वो त्ति । (४.१५०) राजा । देवि । त्वद्वचनादियमानीता सागरिका । (४.१५१) वासवदत्ता । विहस्य । अज्जौत्त । जाणिदं मए । (४.१५२) वसुभूतिः । सागरिकां निवर्ण्यापवार्य । बाभ्रव्य । सदृशीयं राजपुत्र्याः । (४.१५३) बाभ्रव्यः । अमात्य । ममाप्येतदेवं मनसि वर्तते । (४.१५४) वसुभूतिः । राजानमुद्दिश्य । देव । कुत इयं कन्यका । (४.१५५) राजा । देवी जानाति । (४.१५६) वसुभूतिः । देवि । कुतः पुनरियं कन्यका । (४.१५७) वासवदत्ता । अमच्च । एसा खु साअरिआदो पाविद त्ति भणिअ अमच्चजोअन्धराअणेण मम हत्थे णिक्खित्ता । अदो ज्जेव्व साअरिअ त्ति सद्दावीअदि । (४.१५८) राजा । स्वगतम् । यौगन्धरायणेन न्यस्तेयम् । कथमसौ ममानिवेद्य किं चित्करिष्यति । (४.१५९) वसुभूतिः । अपवार्य । बाभ्रव्य । यथा सुसदृशी वसन्तकस्य कण्ठे रत्नमाला अस्याश्च सागरात्प्राप्तिस्तथा व्यक्तमेवेयं सिंहलेश्वरस्य दुहिता रत्नावली । उपसृत्य प्रकाशम् । आयुष्मति रत्नावलि । त्वमेतावतीमवस्थां गतासि । (४.१६०) सागरिका । दृष्ट्वा सास्रम् । कधम् । अमच्चो वसुभूदी । (४.१६१) वसुभूतिः । हा हतोऽस्मि मन्दभाग्यः । इति भुमौ पतति । (४.१६२) सागरिका । वसुभूतेरुपरि पतन्ती । हा ताद । हा अम्ब । कहिं सि । देहि मे पडिवअणम् । (४.१६३) वासवदत्ता । ससंभ्रमम् । अज्जकञ्चुइ । इअं सा मम बहिणिआ रअणावली । (४.१६४) बाभ्रव्यः । देवि । इयमेव सा । (४.१६५) वासवदत्ता । रत्नावलीमालिङ्ग्य । बहिणिए । समस्सस समस्सस । (४.१६६) राजा । कथम् । उदात्तवंशप्रभवस्य सिंहलेश्वरस्य विक्रमबहोरात्मजेयम् । (४.१६७) विदूषकः । रत्नावलीं दृष्ट्वा स्वगतम् । पढमं जेव्व मए भणिदम् । ण क्खु ईदिसो सामण्णजणस्स परिच्छओ भोदि त्ति । (४.१६८) वासवदत्ता । सास्रं बाहू प्रसार्य । ऐ एहि । इदाणिं पिअबहिणिए । बन्धुसिणेहं दंसेहि । (४.१६९) वसुभूतिः । आयुष्मति । समाश्वसिहि समाश्वसिहि । नन्वियं ते ज्यायसी भगिनी दुःखमास्ते । तत्परिष्वजस्वैनाम् । (४.१७०) रत्नावली । समाश्वस्य राजानं तिर्यगवलोक्य स्वगतम् । किदावराहा खु अहं देवीए । ता ण सक्कणोमि मुहं दंसिदुम् । इत्यधोमुखी तिष्ठति । (४.१७१) वासवदत्ता । अपवार्य । अज्जौत्त । लज्जामि अहमिमिणा अत्तणो णिसंसत्तणेण । ता अवणेहि से बन्धणम् । (४.१७२) राजा । सपरितोषम् । यथाह देवी । इति सागरिकां मुञ्चति । (४.१७३) वासवदत्ता । अज्जौत्त । अमच्चजोअन्धराअणेण एत्तिअं कालं दुज्जणीकिद म्हि जेण जाणन्तेण वि ण मे णिवेदिदम् । ततः प्रविशति यौगन्धरायणः । (४.१७४) यौगन्धरायणः । देव्या मद्वचनाद्यथाभ्युपगतः पत्युर्वियोगस्तथा सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता । तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥ ८३ ॥ (४.२०) अथ वा किं क्रियत ईदृशमत्यन्तमाननीयेष्वपि निरनुरोधवृत्ति स्वामिभक्तिव्रतम् । निरूप्य । अयं देवः । यावदुपसर्पामि । उपसृत्य । जयति जयति देवः । देव । क्षम्यतां यन्मयानिवेद्य कृतम् । (४.१७५) राजा । यौगन्धरायण । किमनिवेद्य कृतम् । (४.१७६) यौगन्धरायणः । करोत्वासनपरिग्रहं देवः । सर्वं विज्ञापयामि । सर्व उपविशन्ति । (४.१७७) यौगन्धरायणः । देव । श्रुयताम् । येयं सिंहलेश्वरदुहिता सा सिद्धेनादिष्टा यथा । योऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यतीति । ततस्तत्प्रत्ययादस्माभिः स्वामिनोऽर्थे बहुशः प्रार्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता । (४.१७८) राजा । तदा किम् । (४.१७९) यौगन्धरायणः । तदा लावणके देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः । (४.१८०) राजा । यौगन्धरायण । अतः परं श्रुतमेव मया । अथेयं देवीहस्ते किमित्यनुचिन्त्य स्थापिता । (४.१८१) विदूषकः । अणाचक्खिदं पि एदं जाणीअदि ज्जेव्व जधा । अन्तेउरगदा सुहेण दे दंसणपधं गमिस्सदि त्ति । (४.१८२) राजा । गृहीतोऽभिप्रायस्ते वसन्तकेन । (४.१८३) यौगन्धरायणः । यथाज्ञापयति देवः । (४.१८४) राजा । ऐन्द्रजालिकवृत्तान्तोऽपि मन्ये त्वत्प्रयोग एव । (४.१८५) यौगन्धरायणः । अन्यथान्तःपुरे बद्धाया अस्याः कुतो देवेन दर्शनम् । अदृष्टायाश्च वसुभूतिना कुतः परिज्ञानम् । विहस्य । परिज्ञातायाश्च भगिन्याः संप्रति यथा करणीयं तत्र देवी प्रमाणम् । (४.१८६) वासवदत्ता । अज्जौत्त । फुडां जेव्व किं ण भणासि जधा । पडिवादेहि मे रअणावलिं ति । (४.१८७) विदूषकः । भोदि । सुट्ठु तए जाणिदो अमच्चस्स अहिप्पाओ । (४.१८८) वासवदत्ता । एहि रअणावलि एहि । एत्तिअं पि दाव मम बहिणिआणुरूवं भोदु । इति रत्नावलीं स्वकीयैराभरणैरलङ्कृत्य हस्ते गृहीत्वा राजानमुपसृत्य । अज्जौत्त । एदं रअणावलिं पडिच्छ । (४.१८९) राजा । सहर्षं हस्तौ प्रसार्य । को देव्याः प्रसादं न बहु मन्यते । (४.१९०) वासवदत्ता । अज्जौत्त । दूरे क्खु एदाए णादिकुलम् । ता तधा करेसु जधा बन्धुजणं ण सुमरेदि । इति समर्पयति । (४.१९१) राजा । यथाज्ञापयति देवी । (४.१९२) विदूषकः । सहर्षं नृत्यति । ही ही भो । जअदु जअदु भवम् । पुढवी खु दाणिं हत्थगदा पिअवअस्सस्स । (४.१९३) वसुभूतिः । देवि । स्थाने देवीशब्दमुद्वहसि । (४.१९४) बाभ्रव्यः । इदानीं सफलपरिश्रमोऽस्मि संवृत्तः । (४.१९५) यौगन्धरायणः । देव । किं ते भूयः प्रियमुपकरोमि । (४.१९६) राजा । किमतः परमपि प्रियमस्ति । यतः । नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया । देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् ॥ ८४ ॥ (४.२१) तथापीदमस्तु भरतवाक्यम् । उर्वीमुद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिमिष्टाम् इष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयत्समुपचितसुखः संगमः सज्जनानां निःशेषा यान्तु शान्तिं पिशुनजनगिरो दुर्जया वज्रलेपाः ॥ ८४ ॥ (४.२२) इति निष्क्रान्ताः सर्वे । इति चतुर्थोऽङ्कः ।