अमरकोश एवं नामलिङ्गानुशासनम्‌ नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम्। मङ्गलाचरणम्। (१.०.१) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः (१.०.२) सेव्यतामक्षयो धीराः स श्रिये चामृताय च प्रस्तावना (१.०.३) समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः (१.०.४) संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् परिभाषा (१.०.५) प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् (१.०.६) स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् (१.०.७) भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः (१.०.८) कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते (१.०.९) त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति (१.०.१०) निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् स्वर्गवर्गः (१.१.११) स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः (१.१.१२) सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् (१.१.१३) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः (१.१.१४) सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः (१.१.१५) आदितेया दिविषदो लेखा अदितिनन्दनाः (१.१.१६) आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः (१.१.१७) बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः (१.१.१८) वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् (१.१.१९) आदित्यविश्ववसवस्तुषिताभास्वरानिलाः (१.१.२०) महाराजिकसाध्याश्च रुद्राश्च गणदेवताः (१.१.२१) विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः (१.१.२२) पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः (१.१.२३) असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः (१.१.२४) शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः (१.१.२५) सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः (१.१.२६) समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः (१.१.२७) षडभिज्ञो दशबलोऽद्वयवादी विनायकः (१.१.२८) मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः (१.१.२९) स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः (१.१.३०) गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः (१.१.३१) ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः (१.१.३२) हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः (१.१.३३) धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः (१.१.३४) स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः (१.१.३५) नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः (१.१.३६) सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः (१.१.३७) विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः (१.१.३८) दामोदरो हृषीकेशः केशवो माधवः स्वभूः (१.१.३९) दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः (१.१.४०) पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः (१.१.४१) उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः (१.१.४२) पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः (१.१.४३) देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः (१.१.४४) वनमाली बलिध्वंसी कंसारातिरधोक्षजः (१.१.४५) विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः (१.१.४६) पुराणपुरुषो यज्ञपुरुषो नरकान्तकः (१.१.४७) जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः (१.१.४८) वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः (१.१.४९) बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः (१.१.५०) रेवतीरमणो रामः कामपालो हलायुधः (१.१.५१) नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली (१.१.५२) संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः (१.१.५३) मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः (१.१.५४) कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः (१.१.५५) शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः (१.१.५६) पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः (१.१.५७) अरविन्दमशोकं च चूतं च नवमल्लिका (१.१.५८) नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः (१.१.५९) उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा (१.१.६०) संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः (१.१.६१) ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः (१.१.६२) लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया (१.१.६३) इन्दिरा लोकमाता मा क्षीरोदतनया रमा (१.१.६४) भार्गवी लोकजननी क्षीरसागरकन्यका (१.१.६५) शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः (१.१.६६) कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः (१.१.६७) चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् (१.१.६८) अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः (१.१.६९) सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः (१.१.७०) गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः (१.१.७१) नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः (१.१.७२) शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः (१.१.७३) ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः (१.१.७४) भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः (१.१.७५) मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः (१.१.७६) उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् (१.१.७७) वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः (१.१.७८) कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः (१.१.७९) हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः (१.१.८०) गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः (१.१.८१) व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः (१.१.८२) अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः (१.१.८३) कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः (१.१.८४) प्रमथा स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः (१.१.८५) विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा (१.१.८६) अणिमा महिमा चैव गरिमा लघिमा तथा (१.१.८७) प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः (१.१.८८) उमा कात्यायनी गौरी काली हैमवतीश्वरी (१.१.८९) शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला (१.१.९०) अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका (१.१.९१) आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा (१.१.९२) कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका (१.१.९३) विनायको विघ्नराजद्वैमातुरगणाधिपाः (१.१.९४) अप्येकदन्तहेरम्बलम्बोदरगजाननाः (१.१.९५) कार्तिकेयो महासेनः शरजन्मा षडाननः (१.१.९६) पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः (१.१.९७) बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः (१.१.९८) षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः (१.१.९९) शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः (१.१.१००) इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः (१.१.१०१) वृईद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः (१.१.१०२) जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः (१.१.१०३) सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा (१.१.१०४) बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः (१.१.१०५) जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः (१.१.१०६) संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः (१.१.१०७) आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया (१.१.१०८) पुलोमजा शचीन्द्राणी नगरी त्वमरावती (१.१.१०९) हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम् (१.१.११०) स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः (१.१.१११) ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः (१.१.११२) ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः (१.१.११३) शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः (१.१.११४) व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः (१.१.११५) स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा (१.१.११६) मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका (१.१.११७) मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः (१.१.११८) पञ्चैते देवतरवो मन्दारः पारिजातकः (१.१.११९) सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् (१.१.१२०) सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ (१.१.१२१) नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ (१.१.१२२) स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः (१.१.१२३) हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् (१.१.१२४) अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः (१.१.१२५) कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् (१.१.१२६) बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः (१.१.१२७) आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः (१.१.१२८) रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः (१.१.१२९) हिरण्यरेता हुतभुग्दहनो हव्यवाहनः (१.१.१३०) सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः (१.१.१३१) शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः (१.१.१३२) वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम् (१.१.१३३) त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ (१.१.१३४) उल्का स्यात्निर्गतज्वाला भूतिर्भसितभस्मनी (१.१.१३५) क्षारो रक्षा च दावस्तु दवो वनहुताशनः (१.१.१३६) धर्मराजः पितृपतिः समवर्ती परेतराट् (१.१.१३७) कृतान्तो यमुनाभ्राता शमनो यमराड्यमः (१.१.१३८) कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः (१.१.१३९) राक्षसः कोणपः क्रव्यात्क्र्व्यादोऽस्रप आशरः (१.१.१४०) रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः (१.१.१४१) यातुधानः पुण्यजनो नैरृतो यातुरक्षसी (१.१.१४२) प्रचेता वरुणः पाशी यादसांपतिरप्पतिः (१.१.१४३) श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः (१.१.१४४) पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः (१.१.१४५) समीरमारुतमरुत्जगत्प्राणसमीरणाः (१.१.१४६) नभस्वद्वातपवनपवमानप्रभञ्जनाः (१.१.१४७) प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः (१.१.१४८) प्राणोऽपानः समानश्चोदानव्यानौ च वायवः (१.१.१४९) शरीरस्था इमे रंहस्तरसी तु रयः स्यदः (१.१.१५०) जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् (१.१.१५१) सत्वरं चपलं तूर्णमविलम्बितमाशु च (१.१.१५२) सततेऽनारताश्रान्तसंतताविरतानिशम् (१.१.१५३) नित्यानवरताजस्रमप्यथातिशयो भरः (१.१.१५४) अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् (१.१.१५५) तीव्रैकान्तनितान्तानि गाढबाढदृढानि च (१.१.१५६) क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत् (१.१.१५७) कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः (१.१.१५८) मनुष्यधर्मा धनदो राजराजो धनाधिपः (१.१.१५९) किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः (१.१.१६०) यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः (१.१.१६१) अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः (१.१.१६२) कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् (१.१.१६३) स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः (१.१.१६४) निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः (१.१.१६५) महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ (१.१.१६६) मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव व्योमवर्गः (१.२.१६७) द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् (१.२.१६८) नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् (१.२.१६९) वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी (१.२.१७०) विहासयोऽपि नाकोऽपि द्युरपि स्यात्तदव्यम् (१.२.१७१) तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् (१.२.१७२) विहायाः शकुने पुंसि गगने पुंनपुंसकम् दिग्वर्गः (१.३.१७३) दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः (१.३.१७४) प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः (१.३.१७५) उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे (१.३.१७६) अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम् (१.३.१७७) प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु (१.३.१७८) इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् (१.३.१७९) कुबेर {ई}शः पतयः पूर्वादीनां दिशां क्रमात् (१.३.१८०) रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः (१.३.१८१) बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः (१.३.१८२) ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः (१.३.१८३) पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः (१.३.१८४) करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् (१.३.१८५) ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती (१.३.१८६) क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् (१.३.१८७) अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् (१.३.१८८) अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः (१.३.१८९) धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् (१.३.१९०) घनजीमूतमुदिरजलमुग्धूमयोनयः (१.३.१९१) कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् (१.३.१९२) स्तनितं गर्जितं मेघनिर्घोषे रसितादि च (१.३.१९३) शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा (१.३.१९४) तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि (१.३.१९५) स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः (१.३.१९६) इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् (१.३.१९७) वृष्टिवर्षं तद्विघातेऽवग्राहावग्रहौ समौ (१.३.१९८) धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः (१.३.१९९) वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् (१.३.२००) अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् (१.३.२०१) अपिधानतिरोधानपिधानाच्छादनानि च (१.३.२०२) हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः (१.३.२०३) विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः (१.३.२०४) अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः (१.३.२०५) द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः (१.३.२०६) कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु (१.३.२०७) भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके (१.३.२०८) चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता (१.३.२०९) कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् (१.३.२१०) सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः (१.३.२११) अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् (१.३.२१२) प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः (१.३.२१३) शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः (१.३.२१४) तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः (१.३.२१५) ध्रुव औत्तानपादिः स्यातगस्त्यः कुम्भसम्भवः (१.३.२१६) मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी (१.३.२१७) नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् (१.३.२१८) दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी (१.३.२१९) राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया (१.३.२२०) समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः (१.३.२२१) मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी (१.३.२२२) इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः (१.३.२२३) बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः (१.३.२२४) जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः (१.३.२२५) शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः (१.३.२२६) अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः (१.३.२२७) रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ (१.३.२२८) तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः (१.३.२२९) सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः (१.३.२३०) राशीनामुदयो लग्नं ते तु मेषवृषादयः (१.३.२३१) सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः (१.३.२३२) भास्कराहस्करब्रध्नप्रभाकरविभाकराः (१.३.२३३) भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः (१.३.२३४) विकर्तनार्कमार्तण्डमिहिरारुणपूषणः (१.३.२३५) द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः (१.३.२३६) विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः (१.३.२३७) भानुर्हंसः सहस्रांशुस्तपनः सविता रविः (१.३.२३८) पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा (१.३.२३९) कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः (१.३.२४०) प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः (१.३.२४१) इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः (१.३.२४२) माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः (१.३.२४३) सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः (१.३.२४४) परिवेषस्तुपरिधिरुपसूर्यकमण्डले (१.३.२४५) किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः (१.३.२४६) भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् (१.३.२४७) स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः (१.३.२४८) रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः (१.३.२४९) कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति (१.३.२५०) तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका कालवर्गः (१.४.२५१) कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः (१.४.२५२) प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः (१.४.२५३) घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ (१.४.२५४) प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि (१.४.२५५) व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते (१.४.२५६) प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः (१.४.२५७) प्राह्णापराह्णमध्याह्नस्त्रिसन्ध्यमथ शर्वरी (१.४.२५८) निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा (१.४.२५९) विभावरी तमस्विन्यौ रजनी यामिनी तमी (१.४.२६०) तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता (१.४.२६१) आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी (१.४.२६२) गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् (१.४.२६३) अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ (१.४.२६४) स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् (१.४.२६५) पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पौर्णिमा (१.४.२६६) कलाहीने सानुमतिः पूर्णे राका निशाकरे (१.४.२६७) अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः (१.४.२६८) सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः (१.४.२६९) उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च (१.४.२७०) सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः (१.४.२७१) एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ (१.४.२७२) अष्टादश निमेषास्तु काष्टा त्रिंशत्तु ताः कला (१.४.२७३) तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् (१.४.२७४) ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च (१.४.२७५) पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ (१.४.२७६) द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः (१.४.२७७) अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः (१.४.२७८) समरात्रिदिवे काले विषुवद्विषुवं च तत् (१.४.२७९) पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा (१.४.२८०) नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे (१.४.२८१) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः (१.४.२८२) पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने (१.४.२८३) स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः (१.४.२८४) वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् (१.४.२८५) आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः (१.४.२८६) स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः (१.४.२८७) स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके (१.४.२८८) बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् (१.४.२८९) वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः (१.४.२९०) निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः (१.४.२९१) स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् (१.४.२९२) षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् (१.४.२९३) संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः (१.४.२९४) मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः (१.४.२९५) दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् (१.४.२९६) मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः (१.४.२९७) संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि (१.४.२९८) अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् (१.४.२९९) कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् (१.४.३००) स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः (१.४.३०१) मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः (१.४.३०२) स्यादानन्दथुरानन्दः शर्मशातसुखानि च (१.४.३०३) श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् (१.४.३०४) भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् (१.४.३०५) शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च (१.४.३०६) मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ (१.४.३०७) प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः (१.४.३०८) दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः (१.४.३०९) हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् (१.४.३१०) क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् (१.४.३११) विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः (१.४.३१२) जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः (१.४.३१३) प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः (१.४.३१४) जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता (१.४.३१५) चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः धीवर्गः (१.५.३१६) बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः (१.५.३१७) प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः (१.५.३१८) धीर्धारणावती मेधा संकल्पः कर्म मानसम् (१.५.३१९) अवधानं समाधानं प्रणिधानं तथैव च (१.५.३२०) चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा (१.५.३२१) विमर्शो भावना चैव वासना च निगद्यते (१.५.३२२) अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः (१.५.३२३) सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ (१.५.३२४) मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् (१.५.३२५) समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः (१.५.३२६) संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः (१.५.३२७) अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः (१.५.३२८) मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः (१.५.३२९) मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् (१.५.३३०) मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् (१.५.३३१) रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी (१.५.३३२) गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् (१.५.३३३) कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् (१.५.३३४) तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः (१.५.३३५) तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु (१.५.३३६) विमर्दोत्थे परिमलो गन्धे जनमनोहरे (१.५.३३७) आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् (१.५.३३८) समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः (१.५.३३९) इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः (१.५.३४०) पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् (१.५.३४१) शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः (१.५.३४२) अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः (१.५.३४३) हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः (१.५.३४४) कृष्णे नीलासितश्यामकालश्यामलमेचकाः (१.५.३४५) पीतो गौरो हरिद्राभः पलाशो हरितो हरित् (१.५.३४६) लोहितो रोहितो रक्तः शोणः कोकनदच्छविः (१.५.३४७) अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः (१.५.३४८) श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते (१.५.३४९) कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ (१.५.३५०) चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे (१.५.३५१) गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति शब्दवर्गः (१.६.३५२) ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती (१.६.३५३) व्याहार उक्तिर्लपितं भाषितं वचनं वचः (१.६.३५४) अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः (१.६.३५५) तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता (१.६.३५६) श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः (१.६.३५७) स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी (१.६.३५८) शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ (१.६.३५९) इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः (१.६.३६०) आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः (१.६.३६१) आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् (१.६.३६२) प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका (१.६.३६३) स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः (१.६.३६४) समस्या तु समासार्था किंवदन्ती जनश्रुतिः (१.६.३६५) वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः (१.६.३६६) आख्याह्वे अभिधानं च नामधेयं च नाम च (१.६.३६७) हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता (१.६.३६८) विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् (१.६.३६९) उपोद्धात उदाहारः शपनं शपथः पुमान् (१.६.३७०) प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे (१.६.३७१) मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् (१.६.३७२) अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः (१.६.३७३) यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः (१.६.३७४) आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा (१.६.३७५) काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः (१.६.३७६) अवर्णाक्षेपनिर्वादपरीवादापवादवत्. (१.६.३७७) उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे (१.६.३७८) पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः (१.६.३७९) यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् (१.६.३८०) तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति (१.६.३८१) स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः (१.६.३८२) अनुलापो मुहुर्भाषा विलापः परिदेवनम् (१.६.३८३) विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः (१.६.३८४) सुप्रलापः सुवचनमपलापस्तु निह्नवः (१.६.३८५) चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा (१.६.३८६) अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् (१.६.३८७) सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे (१.६.३८८) रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका (१.६.३८९) अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम् (१.६.३९०) निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये (१.६.३९१) सत्येऽथ संकुलक्लिष्टे परस्परपराहते (१.६.३९२) लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् (१.६.३९३) जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम् (१.६.३९४) अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् (१.६.३९५) सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम् (१.६.३९६) श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् (१.६.३९७) अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः (१.६.३९८) सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति (१.६.३९९) शब्दे निनादनिनदध्वनिध्वानरवस्वनाः (१.६.४००) स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः (१.६.४०१) आरवारावसंरावविरावा अथ मर्मरः (१.६.४०२) स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् (१.६.४०३) निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि (१.६.४०४) वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः (१.६.४०५) कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् (१.६.४०६) स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे नाट्यवर्गः (१.७.४०७) निषादर्षभगान्धारषड्जमध्यमधैवताः (१.७.४०८) पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः (१.७.४०९) काकली तु कले सूक्ष्मे ध्वनी तु मधुरास्फुटे (१.७.४१०) कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु (१.७.४११) नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः (१.७.४१२) स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते (१.७.४१३) समन्वितलयस्त्वेकतालो वीणा तु वल्लकी (१.७.४१४) त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी (१.७.४१५) ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् (१.७.४१६) वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् (१.७.४१७) चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् (१.७.४१८) मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः (१.७.४१९) स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् (१.७.४२०) आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम् (१.७.४२१) वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः (१.७.४२२) कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् (१.७.४२३) वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः (१.७.४२४) मर्दलः पणवोऽन्ये च नर्तकीलासिके समे (१.७.४२५) विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् (१.७.४२६) तालः कालक्रियामानं लयः साम्यममथास्त्रियाम् (१.७.४२७) ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने (१.७.४२८) तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् (१.७.४२९) भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः (१.७.४३०) स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका (१.७.४३१) भगिनीपतिरावुत्तो भावो विद्वानथावुकः (१.७.४३२) जनको युवराजस्तु कुमारो भर्तृदारकः (१.७.४३३) राजा भट्टारको देवस्तत्सुता भर्तृदारिका (१.७.४३४) देवी कृताभिषेकायामितरासु तु भट्टिनी (१.७.४३५) अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः (१.७.४३६) अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः (१.७.४३७) अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे (१.७.४३८) हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति (१.७.४३९) अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ (१.७.४४०) निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके (१.७.४४१) शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः (१.७.४४२) बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः (१.७.४४३) उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा (१.७.४४४) कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः (१.७.४४५) हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् (१.७.४४६) विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् (१.७.४४७) दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् (१.७.४४८) भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु (१.७.४४९) चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् (१.७.४५०) विकारो मानसो भावोऽनुभावो भावबोधकः (१.७.४५१) गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः (१.७.४५२) दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः (१.७.४५३) अनादरः परिभवः परीभावस्तिरस्क्रिया (१.७.४५४) रीढावमाननावज्ञावहेलनमसूर्क्षणम् (१.७.४५५) मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः (१.७.४५६) क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा (१.७.४५७) अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि (१.७.४५८) वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम् (१.७.४५९) पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि (१.७.४६०) कोपक्रोधामर्षरोषप्रतिघा रुट्कृधौ स्त्रियौ (१.७.४६१) शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः (१.७.४६२) प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम् (१.७.४६३) इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः (१.७.४६४) कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः (१.७.४६५) उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा (१.७.४६६) स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे (१.७.४६७) उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक् (१.७.४६८) कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे (१.७.४६९) कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता (१.७.४७०) कौतूहलं कौतुकं च कुतुकं च कुतूहलम् (१.७.४७१) स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा (१.७.४७२) हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः (१.७.४७३) द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च (१.७.४७४) व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् (१.७.४७५) घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता (१.७.४७६) अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ (१.७.४७७) स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम् (१.७.४७८) मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम् (१.७.४७९) क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् (१.७.४८०) विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे (१.७.४८१) स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि (१.७.४८२) तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् (१.७.४८३) अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे (१.७.४८४) स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः (१.७.४८५) कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः पातालभोगिवर्गः} (१.८.४८६) अधोभुवनपातालं बलिसद्म रसातलम् (१.८.४८७) नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् (१.८.४८८) छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः (१.८.४८९) गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु (१.८.४९०) अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः (१.८.४९१) ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः (१.८.४९२) विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे (१.८.४९३) शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे (१.८.४९४) तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ (१.८.४९५) अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ (१.८.४९६) मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः (१.८.४९७) सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः (१.८.४९८) आशीविषो विषधरश्चक्री व्यालः सरीसृपः (१.८.४९९) कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी (१.८.५००) दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः (१.८.५०१) उरगः पन्नगो भोगी जिह्मगः पवनाशनः (१.८.५०२) लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा (१.८.५०३) कुम्भीनसः फणधरो हरिर्भोगधरस्तथा (१.८.५०४) अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका (१.८.५०५) त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः (१.८.५०६) समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् (१.८.५०७) पुंसि क्लीबे च काकोलकालकूटहलाहलाः (१.८.५०८) सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः (१.८.५०९) दारदो वत्सनाभश्च विषभेदा अमी नव (१.८.५१०) विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः नरकवर्गः} (१.९.५११) स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् (१.९.५१२) तद्भेदास्तपनावीचिमहारौरवरौरवाः (१.९.५१३) संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः (१.९.५१४) प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्र्तिः (१.९.५१५) विष्टिराजूः कारणा तु यातना तीव्रवेदना (१.९.५१६) पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् (१.९.५१७) स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् वारिवर्गः} (१.१०.५१८) समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः (१.१०.५१९) उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः (१.१०.५२०) रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः (१.१०.५२१) तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे (१.१०.५२२) आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं (१.१०.५२३) पयः कीलालममृतं जीवनं भुवनं वनम् (१.१०.५२४) कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् (१.१०.५२५) अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम् (१.१०.५२६) मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् (१.१०.५२७) भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु (१.१०.५२८) महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः (१.१०.५२९) पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् (१.१०.५३०) चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः (१.१०.५३१) कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु (१.१०.५३२) पारावारे परार्वाची तीरे पात्रं तदन्तरम् (१.१०.५३३) द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् (१.१०.५३४) तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् (१.१०.५३५) निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ (१.१०.५३६) जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः (१.१०.५३७) नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः (१.१०.५३८) उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः (१.१०.५३९) आतरस्तरपण्यं स्याद्द्रोणी काष्टाम्बुवाहिनी (१.१०.५४०) सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः (१.१०.५४१) नियामकाः पोतवाहाः कूपको गुणवृक्षकः (१.१०.५४२) नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः (१.१०.५४३) अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम् (१.१०.५४४) क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु (१.१०.५४५) त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः (१.१०.५४६) निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये (१.१०.५४७) अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ (१.१०.५४८) आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् (१.१०.५४९) मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम् (१.१०.५५०) पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः (१.१०.५५१) विसारः शकुली चाथ गडकः शकुलार्भकः (१.१०.५५२) सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ (१.१०.५५३) नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः (१.१०.५५४) क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः (१.१०.५५५) रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः (१.१०.५५६) तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः (१.१०.५५७) तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः (१.१०.५५८) स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ (१.१०.५५९) ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता (१.१०.५६०) गण्डूपदः किञ्चुलको निहाका गोधिका समे (१.१०.५६१) रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः (१.१०.५६२) मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ (१.१०.५६३) क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः (१.१०.५६४) भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः (१.१०.५६५) शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः (१.१०.५६६) मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका (१.१०.५६७) जलाशया जलाधारास्तत्रागाधजलो ह्रदः (१.१०.५६८) आहावस्तु निपानं स्यादुपकूपजलाशये (१.१०.५६९) पुंस्येवान्धुः प्रहिः कूप उदपान्ं तु पुंसि वा (१.१०.५७०) नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् (१.१०.५७१) पुष्करिण्यां तु खातं स्यादखातं देवखातकम् (१.१०.५७२) पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः (१.१०.५७३) वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका (१.१०.५७४) खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् (१.१०.५७५) स्यादालवालमावालमावापोऽथ नदी सरित् (१.१०.५७६) तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी (१.१०.५७७) स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा (१.१०.५७८) कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती (१.१०.५७९) गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा (१.१०.५८०) भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि (१.१०.५८१) कालिन्दी सूर्यतनया यमुना शमनस्वसा (१.१०.५८२) रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका (१.१०.५८३) करतोया सदानीरा बाहुदा सैतवाहिनी (१.१०.५८४) शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम् (१.१०.५८५) शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् (१.१०.५८६) शरावती वेत्रवती चन्द्रभागा सरस्वती (१.१०.५८७) कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः (१.१०.५८८) द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ (१.१०.५८९) देविकायां सरय्वां च भवे दाविकसारवौ (१.१०.५९०) सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम् (१.१०.५९१) स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च (१.१०.५९२) इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे (१.१०.५९३) शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका (१.१०.५९४) जलनीली तु शैवालं शैवलोऽथ कुमुद्वती (१.१०.५९५) कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः (१.१०.५९६) वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् (१.१०.५९७) सहस्रपत्रं कमलं शतपत्रं कुशेशयम् (१.१०.५९८) पङ्केरुहं तामरसं सारसं सरसीरुहम् (१.१०.५९९) बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च (१.१०.६००) पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे (१.१०.६०१) रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् (१.१०.६०२) मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् (१.१०.६०३) करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् (१.१०.६०४) संवर्तिका नवदलं बीजकोशो वराटकः काण्डसमाप्तिः (१.११.६०५) उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् (१.११.६०६) पातालभोगिनरकं वारि चैषां च सङ्गतम् (१.११.६०७) इत्यमरसिंहकृतौ नामलिङ्गानुशासने (१.११.६०८) स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः अमरकोश एवं नामलिङ्गानुशासनं खाण्ड २ अमरकोशे द्वितीयं भूम्यादिकाण्डम् । वर्गभेदाः। (२.०.१) वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः (२.०.२) नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः भूमिवर्गः (२.१.३) भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिता (२.१.४) धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः (२.१.५) सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा (२.१.६) गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही (२.१.७) विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा (२.१.८) भूतधात्री रत्नगर्भा जगती सागराम्बरा (२.१.९) मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका (२.१.१०) उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका (२.१.११) ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली (२.१.१२) समानौ मरुधन्वानौ द्वे खिलाप्रहते समे (२.१.१३) त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् (२.१.१४) लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः (२.१.१५) देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः (२.१.१६) प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः (२.१.१७) आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः (२.१.१८) नीवृज्जनपदो देशविषयौ तूऽपवर्तनम् (२.१.१९) त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि (२.१.२०) कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे (२.१.२१) शाद्वलः शादहरिते सजम्बाले तु पङ्किलः (२.१.२२) जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः (२.१.२३) स्त्री शर्करा शर्करिलः शार्करः शर्करावति (२.१.२४) देश एवादिमावेववमुन्नेयाः सिकतावति (२.१.२५) देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः (२.१.२६) स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् (२.१.२७) सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान् (२.१.२८) गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् (२.१.२९) पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् (२.१.३०) वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् (२.१.३१) अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः (२.१.३२) सरणिः पद्धतिः पद्या वर्तन्येकपदीति च (२.१.३३) अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि (२.१.३४) व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः (२.१.३५) अपन्थास्त्वपथं तुल्ये शृण्गाटकचतुष्पथे (२.१.३६) प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् (२.१.३७) गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् (२.१.३८) घण्टापथः संसरणं तत्पुरस्योपनिष्करम् (२.१.३९) द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी (२.१.४०) दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः । इति भूमिवर्गः पुरवर्गः। (२.२.४१) पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् । अथ पुरवर्गः (२.२.४२) स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् (२.२.४३) तच्छाखानगरं वेशो वेश्याजनसमाश्रयः (२.२.४४) आपणस्तु निषद्यायां विपणिः पण्यवीथिका (२.२.४५) रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् (२.२.४६) प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः (२.२.४७) भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् (२.२.४८) गृहं गेहोदवसितं वेश्म सद्म निकेतनम् (२.२.४९) निशान्तं पस्त्यसदनं भवनागारमन्दिरम् (२.२.५०) गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः (२.२.५१) वासः कुटी द्वयोः शाला सभा संजवनं त्विदम् (२.२.५२) चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् (२.२.५३) चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा (२.२.५४) आवेशनं शिल्पिशाला प्रपा पानीयशालिका (२.२.५५) मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् (२.२.५६) गर्भागारं वासगृहमरिष्टं सूतिकागृहम् (२.२.५७) कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् (२.२.५८) वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः (२.२.५९) हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् (२.२.६०) सौधोऽस्त्री राजसदनमुपकार्योपकारिका (२.२.६१) स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च (२.२.६२) विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् (२.२.६३) स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् (२.२.६४) शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् (२.२.६५) प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके (२.२.६६) गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे (२.२.६७) अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम् (२.२.६८) प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् (२.२.६९) वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः (२.२.७०) गोपानसी तु वलभी छादने वक्रदारुणि (२.२.७१) कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् (२.२.७२) स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका (२.२.७३) तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् (२.२.७४) कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु (२.२.७५) कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना (२.२.७६) आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी (२.२.७७) संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा (२.२.७८) क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् (२.२.७९) समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् (२.२.८०) ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे (२.२.८१) घोष आभीरपल्ली स्यात्पक्कणः शबरालयः । इति पुरवर्गः शैलवर्गः। (२.३.८२) महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः । अथ शैलवर्गः (२.३.८३) अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः (२.३.८४) लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ (२.३.८५) अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः (२.३.८६) हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः (२.३.८७) गन्धमादनमन्ये च हेमकूटादयो नगाः (२.३.८८) पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् (२.३.८९) कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः (२.३.९०) कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् (२.३.९१) उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः (२.३.९२) दरी तु कन्दरो वा स्त्री देवखातबिले गुहा (२.३.९३) गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः (२.३.९४) दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः (२.३.९५) खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः (२.३.९६) उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका (२.३.९७) धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः (२.३.९८) निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे । इति शैलवर्गः वनौषधिवर्गः। (२.४.९९) अटव्यरण्यं विपिनं गहनं काननं वनम् । अथ वनौषधिवर्गः (२.४.१००) महारण्यमरण्यानी गृहारामास्तु निष्कुटाः (२.४.१०१) आरामः स्यादुपवनं कृत्रिमं वनमेव यत् (२.४.१०२) अमात्यगणिकागेहोपवने वृक्षवाटिका (२.४.१०३) पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् (२.४.१०४) स्यादेतदेव प्रमदवनमन्तःपुरोचितम् (२.४.१०५) वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः (२.४.१०६) वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि (२.४.१०७) वृक्षो महीरुहः शाखी विटपी पादपस्तरुः (२.४.१०८) अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः (२.४.१०९) वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः (२.४.११०) ओषध्यः फलपाकान्ताः स्युरवन्ध्यह्फलेग्रहिः (२.४.१११) वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली (२.४.११२) प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः (२.४.११३) फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु (२.४.११४) स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः (२.४.११५) अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता (२.४.११६) लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि (२.४.११७) नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः (२.४.११८) अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः (२.४.११९) समे शाखालते स्कन्धशाखाशाले शिफाजटे (२.४.१२०) शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता (२.४.१२१) शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः (२.४.१२२) सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् (२.४.१२३) काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् (२.४.१२४) निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ (२.४.१२५) पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् (२.४.१२६) पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् (२.४.१२७) वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् (२.४.१२८) आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु (२.४.१२९) क्षारको जालकं क्लीबे कलिका कोरकः पुमान् (२.४.१३०) स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् (२.४.१३१) स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् (२.४.१३२) मकरन्दः पुष्परसः परागः सुमनोरजः (२.४.१३३) द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् (२.४.१३४) आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले (२.४.१३५) बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् (२.४.१३६) पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले (२.४.१३७) विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला (२.४.१३८) बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः (२.४.१३९) अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः (२.४.१४०) तस्मिन्दधिफलः पुष्पफलदन्तशठावपि (२.४.१४१) उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः (२.४.१४२) कोविदारे चमरिकः कुद्दालो युगपत्रकः (२.४.१४३) सप्तपर्णो विशालत्वक्शारदो विषमच्छदः (२.४.१४४) आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः (२.४.१४५) आरेवतव्याधिघातकृतमालसुवर्णकाः (२.४.१४६) स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः (२.४.१४७) वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः (२.४.१४८) पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः (२.४.१४९) पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः (२.४.१५०) तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः (२.४.१५१) वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ (२.४.१५२) आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ (२.४.१५३) वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः (२.४.१५४) पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे (२.४.१५५) अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः (२.४.१५६) पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे (२.४.१५७) रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः (२.४.१५८) द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे (२.४.१५९) शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः (२.४.१६०) रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ (२.४.१६१) बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि (२.४.१६२) प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः (२.४.१६३) गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ (२.४.१६४) आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः (२.४.१६५) कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः (२.४.१६६) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः (२.४.१६७) राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः (२.४.१६८) गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका (२.४.१६९) श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः (२.४.१७०) कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले (२.४.१७१) सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः (२.४.१७२) विकङ्कतः सुवावृक्षो ग्रन्थिलो व्याघ्रपादपि (२.४.१७३) ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका (२.४.१७४) तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके (२.४.१७५) काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके (२.४.१७६) गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ (२.४.१७७) तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ (२.४.१७८) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ (२.४.१७९) क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः (२.४.१८०) तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च (२.४.१८१) तूलं च नीपप्रियककदम्बास्तु हरिप्रियः (२.४.१८२) वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु (२.४.१८३) गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः (२.४.१८४) प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके (२.४.१८५) सर्जकासनबन्धूकपुष्पप्रियकजीवकाः (२.४.१८६) साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः (२.४.१८७) नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः (२.४.१८८) राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः (२.४.१८९) इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ (२.४.१९०) पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः (२.४.१९१) पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः (२.४.१९२) चिरबिल्वो नक्तमालः करजश्च करञ्जके (२.४.१९३) प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः (२.४.१९४) करञ्जभेदाः ष्ड्ग्रन्थो मर्कट्यङ्गारवल्लरी (२.४.१९५) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः (२.४.१९६) गायत्री बालतनयः खदिरो दन्तधावनः (२.४.१९७) अरिमेदो विट्खदिरे कदरः खदिरे सिते (२.४.१९८) सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ (२.४.१९९) एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः (२.४.२००) चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः (२.४.२०१) अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा (२.४.२०२) पिण्डीतको मरुबकः श्वसनः करहाटकः (२.४.२०३) शल्यश्च मदने शक्रपादपः पारिभद्रकः (२.४.२०४) भद्रदारु द्रुकिलिमं पीतदारु च दारु च (२.४.२०५) पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः (२.४.२०६) पाटलिः पाटलामोघा काचस्थाली फलेरुहा (२.४.२०७) कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया (२.४.२०८) लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली (२.४.२०९) विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा (२.४.२१०) मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः (२.४.२११) स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः (२.४.२१२) अमृता च वयःस्था च त्रिलिङ्गस्तु बिभीतकः (२.४.२१३) नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः (२.४.२१४) अभया त्वव्यथा पथ्या कायस्था पूतनामृता (२.४.२१५) करीतकी हैमवती चेतकी श्रेयसी शिवा (२.४.२१६) पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः (२.४.२१७) कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः (२.४.२१८) पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः (२.४.२१९) काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला (२.४.२२०) अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः (२.४.२२१) पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा (२.४.२२२) कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः (२.४.२२३) भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः (२.४.२२४) एतस्य कलिका गन्धफली स्यादथ केसरे (२.४.२२५) बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ (२.४.२२६) चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः (२.४.२२७) जया जयन्ती तर्कारी नादेयी वैजयन्तिका (२.४.२२८) श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका (२.४.२२९) जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका (२.४.२३०) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले (२.४.२३१) कृष्णपाकफलाविग्नसुषेणाः करमर्दके (२.४.२३२) कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके (२.४.२३३) सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि (२.४.२३४) वेणी गरा गरी देवताडो जीमूत इत्यपि (२.४.२३५) श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका (२.४.२३६) भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा (२.४.२३७) शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा (२.४.२३८) सितासौ श्वेतसुरसा भूतवेश्यथ मागधी (२.४.२३९) गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका (२.४.२४०) अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता (२.४.२४१) सुमना मालती जातिः सप्तला नवमालिका (२.४.२४२) माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः (२.४.२४३) सहा कुमारी तरणिरम्लानस्तु महासहा (२.४.२४४) तत्र शोणे कुरबकस्तत्र पीते कुरकण्टकः (२.४.२४५) नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा (२.४.२४६) सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे (२.४.२४७) पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः (२.४.२४८) ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् (२.४.२४९) प्रतिहासशतप्रासचण्डातहयमारकाः (२.४.२५०) करवीरे करीरे तु क्रकरग्रन्थिलावुभौ (२.४.२५१) उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः (२.४.२५२) मातुलो मदनश्चास्य फले मातुलपुत्रकः (२.४.२५३) फलपूरो बीजपूरो रुचको मातुलुङ्गके (२.४.२५४) समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः (२.४.२५५) जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ (२.४.२५६) सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः (२.४.२५७) अर्काह्ववसुकास्फोटगणरूपविकीरणाः (२.४.२५८) मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ (२.४.२५९) शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः (२.४.२६०) वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि (२.४.२६१) वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता (२.४.२६२) जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि (२.४.२६३) मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा (२.४.२६४) मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि (२.४.२६५) पाटाम्बष्टा विद्धकर्न्णी स्थापनी श्रेयसी रसा (२.४.२६६) एकाष्टीला पापचेली प्राचीना वनतिक्तिका (२.४.२६७) कटुः कटम्भराशोकरोहिणी कटुरोहिणी (२.४.२६८) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी (२.४.२६९) आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी (२.४.२७०) ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी (२.४.२७१) चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा (२.४.२७२) प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि (२.४.२७३) अपामार्गः शैखरिको धामार्गवमयूरकौ (२.४.२७४) प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी (२.४.२७५) हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका (२.४.२७६) अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः (२.४.२७७) मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका (२.४.२७८) मण्डूकपर्णी मण्डीरी भण्डी योजनवल्ल्यपि (२.४.२७९) यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः (२.४.२८०) रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा (२.४.२८१) पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका (२.४.२८२) क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनी गुहा (२.४.२८३) निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका (२.४.२८४) प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि (२.४.२८५) नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका (२.४.२८६) रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी (२.४.२८७) अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका (२.४.२८८) कालमेषी कृष्णफली बाकुची पूतिफल्यपि (२.४.२८९) कृष्णोपकुल्या वैदेही मागधी चपला कणा (२.४.२९०) उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली (२.४.२९१) कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् (२.४.२९२) चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला (२.४.२९३) पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः (२.४.२९४) गोकण्टको गोक्षुरको वनशृन्ङ्गाट इत्यपि (२.४.२९५) विश्वा विषा प्रतिविषातिविषोपविषारुणा (२.४.२९६) शृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे (२.४.२९७) शतमूली बहुसुताभीरूरिन्दीवरी वरी (२.४.२९८) ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी (२.४.२९९) अहेरुरथ पीतद्रुकालीयकहरिद्रवः (२.४.३००) दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि (२.४.३०१) वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका (२.४.३०२) शुक्ला हैमवती वैध्यमातृसिंह्यौ तु वाशिका (२.४.३०३) वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः (२.४.३०४) आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता (२.४.३०५) इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः (२.४.३०६) शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः (२.४.३०७) मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा (२.४.३०८) समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला (२.४.३०९) तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् (२.४.३१०) बला वाट्यालका घण्टारवा तु शणपुष्पिका (२.४.३११) मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च (२.४.३१२) सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् (२.४.३१३) त्रिभण्डी रोचनी श्यामापालिन्ध्यौ तु सुषेणिका (२.४.३१४) काला मसूरविदलार्धचन्द्रा कालमेषिका (२.४.३१५) मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका (२.४.३१६) विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी तु या सिता (२.४.३१७) अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका (२.४.३१८) लाङ्गली शारदी तोयपिप्पली शकुलादनी (२.४.३१९) खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः (२.४.३२०) गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा (२.४.३२१) योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे (२.४.३२२) कदली वारणबुसा रम्भा मोचांशुमत्फला (२.४.३२३) काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि (२.४.३२४) वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी (२.४.३२५) नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली (२.४.३२६) नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा (२.४.३२७) विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा (२.४.३२८) तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च (२.४.३२९) भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृशः (२.४.३३०) गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका (२.४.३३१) धामार्गवो घोशकः स्यान्महाजाली स पीतकः ८८३ (२.४.३३२) ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका (२.४.३३३) स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका (२.४.३३४) गोधापदी तु सुवहा मुसली तालमूलिका (२.४.३३५) अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे (२.४.३३६) ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा (२.४.३३७) हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी (२.४.३३८) एलावालुकमैलेयं सुगन्धि हरिवालुकम् (२.४.३३९) वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू (२.४.३४०) बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च (२.४.३४१) कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु (२.४.३४२) शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा (२.४.३४३) गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा (२.४.३४४) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च (२.४.३४५) अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका (२.४.३४६) पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा (२.४.३४७) सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः (२.४.३४८) व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् (२.४.३४९) शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः (२.४.३५०) झटामलाज्झटा ताली शिवा तामलकीति च (२.४.३५१) प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः (२.४.३५२) कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी (२.४.३५३) चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः (२.४.३५४) व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् (२.४.३५५) सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली (२.४.३५६) धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी (२.४.३५७) शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी (२.४.३५८) काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे (२.४.३५९) कुटन्नटं दाशपुरं वानेयं परिपेलवम् (२.४.३६०) प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च (२.४.३६१) ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे (२.४.३६२) मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः (२.४.३६३) समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि (२.४.३६४) तपस्विनी जटामांसी जटिला लोमशामिषी (२.४.३६५) त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् (२.४.३६६) कर्चूरको द्राविडकः काल्पको वेधमुख्यकः (२.४.३६७) ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् (२.४.३६८) शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः (२.४.३६९) विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका (२.४.३७०) स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः (२.४.३७१) जुङ्गो ब्रम्ही तु मत्स्याक्षी वयःस्था सोमवल्लरी (२.४.३७२) पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती (२.४.३७३) हयपुच्छी तु काम्बोजी माषपर्णी महासहा (२.४.३७४) तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि (२.४.३७५) बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका (२.४.३७६) एलापर्णी तु सुवहा रास्ना युक्तरसा च सा (२.४.३७७) चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका (२.४.३७८) सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि (२.४.३७९) नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि (२.४.३८०) जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा (२.४.३८१) कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः (२.४.३८२) किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला (२.४.३८३) विमला सातला भूरिफेना चर्मकषेत्यपि (२.४.३८४) वायसोली स्वादुरसा वयःस्थाथ मकूलकः (२.४.३८५) निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि (२.४.३८६) अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका (२.४.३८७) मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे (२.४.३८८) अव्यथातिचरा पद्मा चारटी पद्मचारिणी (२.४.३८९) काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि (२.४.३९०) प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चकमर्दकः (२.४.३९१) पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः (२.४.३९२) लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् (२.४.३९३) लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः (२.४.३९४) पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् (२.४.३९५) स्याद्वाअतकः शीतलोऽपराजिता शणपर्ण्यपि (२.४.३९६) पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता (२.४.३९७) वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका (२.४.३९८) विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि (२.४.३९९) मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी (२.४.४००) शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः (२.४.४०१) अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी (२.४.४०२) तस्यां कटंभरा राजबला भद्रबलेत्यपि (२.४.४०३) जनी जतूका रजनी जतुकृच्चक्रवर्तिनी (२.४.४०४) संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि (२.४.४०५) कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः (२.४.४०६) सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः (२.४.४०७) कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ (२.४.४०८) इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे (२.४.४०९) चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी (२.४.४१०) अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला (२.४.४११) कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका (२.४.४१२) वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका (२.४.४१३) सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता (२.४.४१४) गोलोमी शतवीर्या च गण्डाली शकुलाक्षका (२.४.४१५) कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् (२.४.४१६) स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा (२.४.४१७) वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः (२.४.४१८) शतपर्वा यवफलो वेणुमस्करतेजनाः ९७० (२.४.४१९) वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः (२.४.४२०) ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः (२.४.४२१) नडस्तु धमनः पोटकलोऽथो काशमस्त्रियाम् (२.४.४२२) इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः (२.४.४२३) रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः (२.४.४२४) स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् (२.४.४२५) अभयं नलदं सेव्यममृणालं जलाशयम् (२.४.४२६) लामज्जकं लघुलयमवदाहेष्टकापथे (२.४.४२७) नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि (२.४.४२८) अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ९८० (२.४.४२९) पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम् (२.४.४३०) छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे (२.४.४३१) शष्पं बालतृणं घासो यवसं तृणमर्जुनम् (२.४.४३२) तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः (२.४.४३३) तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली (२.४.४३४) घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु (२.४.४३५) फलमुद्वेगमेते च हिन्तालसहितास्त्रयः (२.४.४३६) खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः इति वनौषधिवर्गः अथ सिंहादि वर्गः (२.४.४३७) सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः (२.४.४३८) कण्टीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः (२.४.४३९) पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः (२.४.४४०) शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ९९० (२.४.४४१) वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः (२.४.४४२) दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि (२.४.४४३) कपिप्लवंगप्लवगशाखामृगवलीमुखाः (२.४.४४४) मर्कटो वानरः कीशो वनौका अथ भल्लुके (२.४.४४५) ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ (२.४.४४६) लुलायो महिषो वाहाद्विषत्कासरसैरिभाः (२.४.४४७) स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः (२.४.४४८) शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः (२.४.४४९) ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् (२.४.४५०) त्रयो गौधेरगौधारगौधेया गोधिकात्मजे १००० (२.४.४५१) श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् (२.४.४५२) वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः (२.४.४५३) मृगे कुरङ्गवातायुहरिणाजिनयोनयः (२.४.४५४) ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु (२.४.४५५) कदली कन्दली चीनश्चमूरुप्रियकावपि (२.४.४५६) समूरुश्चेति हरिणा अमी अजिनयोनयः (२.४.४५७) कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः (२.४.४५८) गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः (२.४.४५९) गन्धर्वः शरभो रामः सृमरो गवयः शशः (२.४.४६०) इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः १०१० (२.४.४६१) अधोगन्ता तु खनको वृकः पुन्ध्वज उन्दुरः (२.४.४६२) उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका (२.४.४६३) चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका (२.४.४६४) सरटः कृकलासः स्यान्मुसली गृहगोधिका (२.४.४६५) लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः (२.४.४६६) नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे (२.४.४६७) वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके (२.४.४६८) पारावतः कलरवः कपोतोऽथ शशादनः (२.४.४६९) पत्री श्येन उलूकस्तु वायसारातिपेचकौ (२.४.४७०) दिवान्धः कौशिको घूको दिवाभीतो निशाटनः (२.४.४७१) व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः (२.४.४७२) लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः (२.४.४७३) कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः १०२० (२.४.४७४) दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः (२.४.४७५) कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः (२.४.४७६) चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः (२.४.४७७) पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा (२.४.४७८) कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ (२.४.४७९) वनप्रियः परभृतः कोकिलः पिक इत्यपि (२.४.४८०) काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः (२.४.४८१) ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि (२.४.४८२) स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः (२.४.४८३) द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः (२.४.४८४) आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ १०३० (२.४.४८५) क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः (२.४.४८६) कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः (२.४.४८७) कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ (२.४.४८८) हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः (२.४.४८९) राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः (२.४.४९०) मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः (२.४.४९१) शरारिराटिराडिश्च बलाका बिसकण्ठिका (२.४.४९२) हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा (२.४.४९३) जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका (२.४.४९४) वर्वणा मक्षिका नीला सरघा मधुमक्षिका १०४० (२.४.४९५) पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका (२.४.४९६) दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः (२.४.४९७) भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः (२.४.४९८) समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः (२.४.४९९) मधुव्रतो मधुकरो मधुलिण्मधुपालिनः (२.४.५००) द्विरेफपुष्पलिड्भृङ्ग षट्पद भ्रमरालयः (२.४.५०१) मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् (२.४.५०२) शिखावलः शिखी केकी मेघनादानुलास्यपि (२.४.५०३) केका वाणी मयूरस्य समौ चन्द्रकमेचकौ (२.४.५०४) शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके (२.४.५०५) खगे विहङ्गविहगविहङ्गमविहायसः (२.४.५०६) शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः (२.४.५०७) पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः (२.४.५०८) नगौकोवाजिविकिरविविष्किरपतत्रयः (२.४.५०९) नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः (२.४.५१०) तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः (२.४.५११) तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः (२.४.५१२) कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः (२.४.५१३) गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् (२.४.५१४) स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ (२.४.५१५) प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः (२.४.५१६) पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् (२.४.५१७) पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः (२.४.५१८) स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् (२.४.५१९) समूहे निवहव्यूहसन्दोहविसरव्रजाः (२.४.५२०) स्तोमौघनिकरत्रातवारसंघातसंचयाः (२.४.५२१) समुदायः समुदयः समवायश्च यो गणः (२.४.५२२) स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् (२.४.५२३) वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः (२.४.५२४) सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् (२.४.५२५) पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् (२.४.५२६) स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् (२.४.५२७) कापोतशौकमायूरतैत्तिरादीनि तद्गणे (२.४.५२८) गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते । इति सिंहादिवर्गः (२.५.५२९) मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । अथ मनुष्यवर्गः (२.५.५३०) स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः (२.५.५३१) स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः (२.५.५३२) प्रतीपदर्शिनी वामा वनिता महिला तथा (२.५.५३३) विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना (२.५.५३४) प्रमदा मानिनी कान्ता ललना च नितम्बिनी (२.५.५३५) सुन्दरी रमणी रामा कोपना सैव भामिनी (२.५.५३६) वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी (२.५.५३७) कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः (२.५.५३८) पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी (२.५.५३९) भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी (२.५.५४०) पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता (२.५.५४१) कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा (२.५.५४२) पतिंवरा च वर्याथ कुलस्त्री कुलपालिका (२.५.५४३) कन्या कुमारी गौरी तु नग्निकानागतार्तवा (२.५.५४४) स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे (२.५.५४५) समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी (२.५.५४६) इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी (२.५.५४७) कान्तार्थिनी तु या याति संकेतं साभिसारिका (२.५.५४८) पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी (२.५.५४९) स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना (२.५.५५०) अवीरा निष्पतिसुता विश्वस्ताविधवे समे (२.५.५५१) आलिः सखी वयस्याथ पतिवत्नी सभर्तृका (२.५.५५२) वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती (२.५.५५३) शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च (२.५.५५४) आभीरी तु महाशूद्री जातिपुंयोगयोः समा (२.५.५५५) अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि (२.५.५५६) उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः (२.५.५५७) आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा (२.५.५५८) उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा (२.५.५५९) वीरपत्नी वीरभार्या वीरमाता तु वीरसूः (२.५.५६०) जातापत्या प्रजाता च प्रसूता च प्रसूतिका (२.५.५६१) स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे (२.५.५६२) कात्यायन्यर्धवृद्धा या काषायवसनाधवा (२.५.५६३) सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका (२.५.५६४) असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी (२.५.५६५) वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः (२.५.५६६) सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे (२.५.५६७) विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला (२.५.५६८) स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि (२.५.५६९) ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् (२.५.५७०) श्रद्धालुर्दोहदवती निष्कला विगतार्तवा (२.५.५७१) आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी (२.५.५७२) गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे (२.५.५७३) पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः (२.५.५७४) स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी (२.५.५७५) कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः (२.५.५७६) सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः (२.५.५७७) पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः (२.५.५७८) सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः (२.५.५७९) अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः (२.५.५८०) कौलटेरः कौलतेयो भिक्षुकी तु सती यदि (२.५.५८१) तदा कौलटिनेयोऽस्याः कौलतेयोऽपि चात्मजः (२.५.५८२) आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी (२.५.५८३) आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे (२.५.५८४) स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता (२.५.५८५) जनयित्री प्रसूर्माता जननी भगिनी स्वसा (२.५.५८६) ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा (२.५.५८७) भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् (२.५.५८८) प्रजावती भ्रातृजाया मातुलानी तु मातुली (२.५.५८९) पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः (२.५.५९०) पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः (२.५.५९१) श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ (२.५.५९२) स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः (२.५.५९३) पितामहः पितृपिता तत्पिता प्रपितामहः (२.५.५९४) मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः (२.५.५९५) समानोदर्यसोदर्यसगर्भ्यसहजाः समाः (२.५.५९६) सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः (२.५.५९७) ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः (२.५.५९८) धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ (२.५.५९९) अमृते जारजः कुण्डो मृते भर्तरि गोलकः (२.५.६००) भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ (२.५.६०१) मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ (२.५.६०२) श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च (२.५.६०३) दंपती जंपती जायापती भार्यापती च तौ (२.५.६०४) गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् (२.५.६०५) सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ (२.५.६०६) तृतीयाप्रकृतिः शण्ढः क्लीबः पण्दो नपुंसके (२.५.६०७) शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे (२.५.६०८) स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् (२.५.६०९) पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा (२.५.६१०) स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी (२.५.६११) बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा (२.५.६१२) प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि (२.५.६१३) वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः (२.५.६१४) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः (२.५.६१५) अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः (२.५.६१६) तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः (२.५.६१७) अवटीटोऽवनाटश्चावभ्रटो नतनासिके (२.५.६१८) केशवः केशिकः केशी वलिनो वलिभः समौ (२.५.६१९) विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः (२.५.६२०) खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः (२.५.६२१) खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः (२.५.६२२) ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः (२.५.६२३) स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः (२.५.६२४) पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते (२.५.६२५) वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः (२.५.६२६) जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः (२.५.६२७) अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया (२.५.६२८) भेषजौषधभैषज्यान्यगदो जायुरित्यपि (२.५.६२९) स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः (२.५.६३०) क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः (२.५.६३१) स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् (२.५.६३२) शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका (२.५.६३३) किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका (२.५.६३४) कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् (२.५.६३५) व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् (२.५.६३६) कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी (२.५.६३७) आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका (२.५.६३८) प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः (२.५.६३९) व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः (२.५.६४०) श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः (२.५.६४१) अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु (२.५.६४२) रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके (२.५.६४३) वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् (२.५.६४४) ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः (२.५.६४५) आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ (२.५.६४६) दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः (२.५.६४७) वातकी वातरोगी स्यात्सातिसारोऽतिसारकी (२.५.६४८) स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी (२.५.६४९) उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी (२.५.६५०) न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ (२.५.६५१) विलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ (२.५.६५२) शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च (२.५.६५३) मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा (२.५.६५४) पिशितं तरसं मांसं पललं क्र्व्यमामिषम् (२.५.६५५) उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् (२.५.६५६) रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् (२.५.६५७) बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा (२.५.६५८) पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा (२.५.६५९) तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् (२.५.६६०) अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा (२.५.६६१) स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे (२.५.६६२) सृणिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम् (२.५.६६३) नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम् (२.५.६६४) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् (२.५.६६५) पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ (२.५.६६६) स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च (२.५.६६७) स्याच्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका (२.५.६६८) शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका (२.५.६६९) अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् (२.५.६७०) गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः (२.५.६७१) कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः (२.५.६७२) पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् (२.५.६७३) तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः (२.५.६७४) जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् (२.५.६७५) सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः (२.५.६७६) गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः (२.५.६७७) कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती (२.५.६७८) पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः (२.५.६७९) कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे (२.५.६८०) स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः (२.५.६८१) भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी (२.५.६८२) मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् (२.५.६८३) पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ (२.५.६८४) चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् (२.५.६८५) उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः (२.५.६८६) स्कन्धो भुजशिरोंसोऽस्त्री सन्धी तस्यैव जत्रुणी (२.५.६८७) बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः (२.५.६८८) मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः (२.५.६८९) भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः (२.५.६९०) अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः (२.५.६९१) मणीबन्धादाकनिष्ठं करस्य करभो बहिः (२.५.६९२) पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी (२.५.६९३) अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी (२.५.६९४) मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् (२.५.६९५) पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् (२.५.६९६) प्रादेशतालगोकर्णास्तर्जन्यादियुते तते (२.५.६९७) अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः (२.५.६९८) पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ (२.५.६९९) द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ (२.५.७००) पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् (२.५.७०१) प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया (२.५.७०२) स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना (२.५.७०३) व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम् (२.५.७०४) ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु (२.५.७०५) कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि (२.५.७०६) कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका (२.५.७०७) वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् (२.५.७०८) क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका (२.५.७०९) ओष्ठाधरौ तु रदनच्छदौ दशनवाससी (२.५.७१०) अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः (२.५.७११) रदना दशना दन्ता रदास्तालु तु काकुदम् (२.५.७१२) रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी (२.५.७१३) ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ (२.५.७१४) कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका (२.५.७१५) लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी (२.५.७१६) दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च (२.५.७१७) अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने (२.५.७१८) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः (२.५.७१९) उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् (२.५.७२०) चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः (२.५.७२१) तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः (२.५.७२२) ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः (२.५.७२३) कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः (२.५.७२४) शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा (२.५.७२५) वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे (२.५.७२६) पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे (२.५.७२७) तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे (२.५.७२८) आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् (२.५.७२९) दशैते त्रिष्वलंकर्तालंकरिष्णुश्च मण्डितः (२.५.७३०) प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः (२.५.७३१) विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया (२.५.७३२) अलंकारस्त्वाभरणं परिष्कारो विभूषणम् (२.५.७३३) मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् (२.५.७३४) चूदामणिः शिरोरत्नं तरलो हारमध्यगः (२.५.७३५) वालपाश्या पारितथ्या पत्रपाश्या ललाटिका (२.५.७३६) कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् (२.५.७३७) ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका (२.५.७३८) स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता (२.५.७३९) हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका (२.५.७४०) हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः (२.५.७४१) अर्धहारो माणवक एकावल्येकयष्टिका (२.५.७४२) सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः (२.५.७४३) आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् (२.५.७४४) केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका (२.५.७४५) साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् (२.५.७४६) स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा (२.५.७४७) क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु (२.५.७४८) पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् (२.५.७४९) हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका (२.५.७५०) त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु (२.५.७५१) वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् (२.५.७५२) कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् (२.५.७५३) अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे (२.५.७५४) तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् (२.५.७५५) पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् (२.५.७५६) क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु (२.५.७५७) स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः (२.५.७५८) दैर्घ्यमायाम आरोहः परिणाहो विशालता (२.५.७५९) पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ (२.५.७६०) वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् (२.५.७६१) सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः (२.५.७६२) निचोलः प्रच्छदपटः समौ रल्लककम्बलौ (२.५.७६३) अन्तरीयोपसंव्यानपरिधानान्यधोंशुके (२.५.७६४) द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा (२.५.७६५) संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् (२.५.७६६) नीशारः स्यात्प्रावरणे हिमानिलनिवारणे (२.५.७६७) अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम् (२.५.७६८) स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् (२.५.७६९) अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि (२.५.७७०) प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा (२.५.७७१) परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा (२.५.७७२) उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः (२.५.७७३) स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् (२.५.७७४) अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे (२.५.७७५) तमालपत्रतिलकचित्रकाणि विशेषकम् (२.५.७७६) द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् (२.५.७७७) काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने (२.५.७७८) रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् (२.५.७७९) लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः (२.५.७८०) लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् (२.५.७८१) कालीयकं च कालानुसार्यं चाथ समार्थकम् (२.५.७८२) वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् (२.५.७८३) कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् (२.५.७८४) यक्षधूपः सर्जरसो रालसर्वरसावपि (२.५.७८५) बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ (२.५.७८६) तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः (२.५.७८७) श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ (२.५.७८८) मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् (२.५.७८९) कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् (२.५.७९०) तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् (२.५.७९१) तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् (२.५.७९२) कुचन्दनं चाथ जातीकोशजातीफले समे (२.५.७९३) कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः (२.५.७९४) गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् (२.५.७९५) चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु (२.५.७९६) संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् (२.५.७९७) माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः (२.५.७९८) प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम् (२.५.७९९) प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् (२.५.८००) यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ (२.५.८०१) रचना स्यात्परिस्यन्द आभोगः परिपूर्णता (२.५.८०२) उपधानं तूपबर्हः शय्यायां शयनीयवत् (२.५.८०३) शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः (२.५.८०४) गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् (२.५.८०५) समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः (२.५.८०६) प्रसाधनी कङ्कतिका पिष्टातः पटवासकः (२.५.८०७) दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् । इति मनुष्यवर्गः (२.६.८०८) संततिर्गोत्रजननकुलान्यभिजनान्वयौ । अथ ब्रह्मवर्गः (२.६.८०९) वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः (२.६.८१०) विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् (२.६.८११) राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः (२.६.८१२) महाकुलकुलीनार्यसभ्यसज्जनसाधवः (२.६.८१३) ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये (२.६.८१४) आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः (२.६.८१५) विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः (२.६.८१६) विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः (२.६.८१७) धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः (२.६.८१८) धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः (२.६.८१९) दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ (२.६.८२०) मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि (२.६.८२१) वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि (२.६.८२२) नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः (२.६.८२३) चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ (२.६.८२४) उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः (२.६.८२५) मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती (२.६.८२६) यष्टा च यजमानश्च स सोमवति दीक्षितः (२.६.८२७) इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् (२.६.८२८) स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः (२.६.८२९) सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः (२.६.८३०) अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः (२.६.८३१) लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते (२.६.८३२) छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः (२.६.८३३) एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः (२.६.८३४) सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् (२.६.८३५) पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् (२.६.८३६) उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः (२.६.८३७) यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः (२.६.८३८) पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः (२.६.८३९) एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः (२.६.८४०) समज्या परिषद्गोष्ठी सभासमितिसंसदः (२.६.८४१) आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः (२.६.८४२) प्राग्वंशः प्राघविर्गेहात्सदस्या विधिदर्शिनः (२.६.८४३) सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते (२.६.८४४) अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् (२.६.८४५) आग्नीग्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते (२.६.८४६) वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे (२.६.८४७) चषालो यूपकटकः कुम्बा सुगहना वृतिः (२.६.८४८) यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः (२.६.८४९) दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः (२.६.८५०) अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः (२.६.८५१) समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः (२.६.८५२) यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते (२.६.८५३) तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया (२.६.८५४) ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने (२.६.८५५) गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् (२.६.८५६) आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः (२.६.८५७) धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा (२.६.८५८) पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् (२.६.८५९) हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् (२.६.८६०) ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः (२.६.८६१) उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः (२.६.८६२) परम्पराकं शमनं प्रोक्षणं च वधार्थकम् (२.६.८६३) वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते (२.६.८६४) सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् (२.६.८६५) दीक्षान्तोऽवभृतो यज्ञे तत्कर्मार्हं तु यज्ञियम् (२.६.८६६) त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् (२.६.८६७) अमृतं विघसो यज्ञशेषभोजनशेषयोः (२.६.८६८) त्यागो विहापितं दानमुत्सर्जनविसर्जने (२.६.८६९) विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् (२.६.८७०) प्रादेशनं निर्वपणमपवर्जनमंहतिः (२.६.८७१) म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् (२.६.८७२) पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शस्त्रतः (२.६.८७३) अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् (२.६.८७४) पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा (२.६.८७५) सनिस्त्वध्येषणा याञ्चाभिशस्तिर्याचनार्थना (२.६.८७६) षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि (२.६.८७७) क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि (२.६.८७८) स्युरावेशिक आगन्तुरतिथिर्ना गृहागते (२.६.८७९) प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् (२.६.८८०) पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः (२.६.८८१) वरिवस्या तु शुश्रूषा परिचर्याप्युपासना (२.६.८८२) व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः (२.६.८८३) उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् (२.६.८८४) प्राचेतसश्चाअदिकविः स्यान्मैत्रावरुणिश्च सः (२.६.८८५) वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः (२.६.८८६) व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः (२.६.८८७) आनुपूर्वी स्त्रियां वावृत्परिपाठी अनुक्रमः (२.६.८८८) पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः (२.६.८८९) नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् (२.६.८९०) औपवस्तं तूपवासः विवेकः पृथगात्मता (२.६.८९१) स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः (२.६.८९२) पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः (२.६.८९३) ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ (२.६.८९४) मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः (२.६.८९५) संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः (२.६.८९६) समे तु पादग्रहणमभिवादनमित्युभे (२.६.८९७) भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी (२.६.८९८) तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः (२.६.८९९) तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः (२.६.९००) ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती (२.६.९०१) ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते (२.६.९०२) यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ (२.६.९०३) स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः (२.६.९०४) पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः (२.६.९०५) पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः (२.६.९०६) अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृषी (२.६.९०७) अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् (२.६.९०८) स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा (२.६.९०९) सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् (२.६.९१०) दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् (२.६.९११) शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः (२.६.९१२) नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् (२.६.९१३) क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु (२.६.९१४) कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः (२.६.९१५) उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे (२.६.९१६) प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् (२.६.९१७) अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् (२.६.९१८) मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् (२.६.९१९) स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि (२.६.९२०) देवभूयादिकं तद्वत्क्.च्छं सान्तपनादिकम् (२.६.९२१) संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा (२.६.९२२) नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना (२.६.९२३) व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः (२.६.९२४) धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः (२.६.९२५) सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च (२.६.९२६) अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् (२.६.९२७) परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् (२.६.९२८) परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ (२.६.९२९) तथा परिणयोद्वाहोपयामाः पाणिपीडनम् (२.६.९३०) व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् (२.६.९३१) त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः (२.६.९३२) सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये । इति ब्रह्मवर्गः (२.७.९३३) मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । अथ क्षत्रियवर्गः (२.७.९३४) राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः (२.७.९३५) राजा तु प्रणताशषसामन्तः स्यादधीश्वरः (२.७.९३६) चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः (२.७.९३७) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः (२.७.९३८) शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् (२.७.९३९) राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् (२.७.९४०) मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः (२.७.९४१) महामात्रा प्रधानानि पुरोधास्तु पुरोहितः (२.७.९४२) द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ (२.७.९४३) प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः (२.७.९४४) रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ (२.७.९४५) स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु (२.७.९४६) भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः (२.७.९४७) अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः (२.७.९४८) सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते (२.७.९४९) शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः (२.७.९५०) विषयानन्तरो राजा शत्रुर्मित्रमतः परम् (२.७.९५१) उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः (२.७.९५२) रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः (२.७.९५३) द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः (२.७.९५४) अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः (२.७.९५५) वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् (२.७.९५६) सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् (२.७.९५७) यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः (२.७.९५८) चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ (२.७.९५९) सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि (२.७.९६०) स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि (२.७.९६१) तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ (२.७.९६२) लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके (२.७.९६३) लिखिताक्षरविन्यासे (संस्थाने) लिपिर्लिब्(भ्)इरुभे स्त्रियौ (२.७.९६४) स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी (२.७.९६५) अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि (२.७.९६६) स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च (२.७.९६७) राज्याङ्गानि प्रकृतयः पौराणां श्रेनयोऽपि च (२.७.९६८) सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः (२.७.९६९) षड्गुणा शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः (२.७.९७०) क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् (२.७.९७१) स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् (२.७.९७२) भेदो दण्डः साम दानमित्युपायचतुष्टयम् (२.७.९७३) साहसं तु समो (दमो) दण्डः साम सान्त्वमथो समौ (२.७.९७४) भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् (२.७.९७५) पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः (२.७.९७६) विविक्तविजनच्छन्ननिःशलाकास्तथा रहः (२.७.९७७) रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु (२.७.९७८) समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् (२.७.९७९) अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम् (२.७.९८०) युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् (२.७.९८१) न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम् (२.७.९८२) अववादस्तु निर्देशो निदेशः शासनं च सः (२.७.९८३) शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः (२.७.९८४) सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः (२.७.९८५) आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने (२.७.९८६) द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः (२.७.९८७) घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् (२.७.९८८) उपायनमुपग्राह्यमुपहारस्तथोपदा (२.७.९८९) यौतकादि तु यद्देयं सुदायो हरणं च तत् (२.७.९९०) तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः (२.७.९९१) सान्दृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम् (२.७.९९२) अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् (२.७.९९३) महीभुजामहिभयं स्वपक्षप्रभवं भयम् (२.७.९९४) प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् (२.७.९९५) नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् (२.७.९९६) हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् (२.७.९९७) भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका (२.७.९९८) निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् (२.७.९९९) हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् (२.७.१०००) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः (२.७.१००१) मतङ्गजो गजो नागः कुञ्जरो वारणः करी (२.७.१००२) इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः (२.७.१००३) मदोत्कटो मदकलः कलभः करिशावकः (२.७.१००४) प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ (२.७.१००५) हास्तिकं गजता वृन्दे करिणी धेनुका वशा (२.७.१००६) गण्डः कटो मदो दानं वमथुः करशीकरः (२.७.१००७) कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् (२.७.१००८) अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् (२.७.१००९) अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका (२.७.१०१०) अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् (२.७.१०११) आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् (२.७.१०१२) पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः (२.७.१०१३) द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् (२.७.१०१४) तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले (२.७.१०१५) अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् (२.७.१०१६) दूष्या (चूषा) कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे (२.७.१०१७) प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः (२.७.१०१८) वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी (२.७.१०१९) घोटके वीति (पीति)तुरगतुरङ्गाश्वतुरङ्गमाः (२.७.१०२०) वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः (२.७.१०२१) आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः (२.७.१०२२) वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः (२.७.१०२३) ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः (२.७.१०२४) पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः (२.७.१०२५) बालः किशोरो वाम्यश्वा वडवा वाडवं गणे (२.७.१०२६) त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते (२.७.१०२७) कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः (२.७.१०२८) निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमाश्ववत् (२.७.१०२९) आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् (२.७.१०३०) गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् (२.७.१०३१) कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् (२.७.१०३२) पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः (२.७.१०३३) त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि (२.७.१०३४) याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः (२.७.१०३५) असौ पुष्परथश्चक्रयानं न समराय यत् (२.७.१०३६) कर्णीरथः प्रवहणं डयनं च समं त्रयम् (२.७.१०३७) क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् (२.७.१०३८) शिबिका याप्ययानं स्याद्दोला प्रेङ्खाअदिकाः स्त्रियाम् (२.७.१०३९) उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे (२.७.१०४०) पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली (२.७.१०४१) रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते (२.७.१०४२) त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे (२.७.१०४३) धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः (२.७.१०४४) चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् (२.७.१०४५) पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः (२.७.१०४६) रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः (२.७.१०४७) अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः (२.७.१०४८) सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् (२.७.१०४९) परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् (२.७.१०५०) आधोरणा हस्तिपका हस्त्यारोहा निषादिनः (२.७.१०५१) नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः (२.७.१०५२) सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः (२.७.१०५३) रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः (२.७.१०५४) भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः (२.७.१०५५) सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते (२.७.१०५६) बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः (२.७.१०५७) परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः (२.७.१०५८) कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः (२.७.१०५९) बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् (२.७.१०६०) शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् (२.७.१०६१) उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् (२.७.१०६२) आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् (२.७.१०६३) संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः (२.७.१०६४) त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे (२.७.१०६५) पदातिपत्तिपदगपादातिकपदातयः (२.७.१०६६) पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः (२.७.१०६७) शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः (२.७.१०६८) कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् (२.७.१०६९) अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः (२.७.१०७०) धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः (२.७.१०७१) स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः (२.७.१०७२) याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ (२.७.१०७३) नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ (२.७.१०७४) चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः (२.७.१०७५) अनुप्लवः सहायश्चानुचरोऽनुचरोऽभिचरः समाः (२.७.१०७६) पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः (२.७.१०७७) पुरोगमः पुरोगामी मन्दगामी तु मन्थरः (२.७.१०७८) जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ (२.७.१०७९) तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः (२.७.१०८०) जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके (२.७.१०८१) जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति (२.७.१०८२) सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि (२.७.१०८३) ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः (२.७.१०८४) स्वादुरस्वानुरसिलो रथिको रथिरो रथी (२.७.१०८५) कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् (२.७.१०८६) शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः (२.७.१०८७) सांयुगीनो रणे साधुः शस्त्रजीवादयस्त्रिषु (२.७.१०८८) ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः (२.७.१०८९) वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् (२.७.१०९०) व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि (२.७.१०९१) प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः (२.७.१०९२) एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका (२.७.१०९३) पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् (२.७.१०९४) सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः (२.७.१०९५) अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि (२.७.१०९६) संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ (२.७.१०९७) आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ (२.७.१०९८) धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् (२.७.१०९९) इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् (२.७.११००) कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ (२.७.११०१) कोटिरस्याटनी गोधातले ज्याघातवारणे (२.७.११०२) लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः (२.७.११०३) स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् (२.७.११०४) लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम् (२.७.११०५) पृषत्कबाणविशिखा अजिह्मगखगाशुगाः (२.७.११०६) कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः (२.७.११०७) प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे (२.७.११०८) निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ (२.७.११०९) तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः (२.७.१११०) तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः (२.७.११११) कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् (२.७.१११२) त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् (२.७.१११३) फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः (२.७.१११४) द्रुघणो मुद्गरघनौ स्यादीली करवालिका (२.७.१११५) भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः (२.७.१११६) द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः (२.७.१११७) स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका (२.७.१११८) वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् (२.७.१११९) प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः (२.७.११२०) सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः (२.७.११२१) लोहाभिसारोऽस्त्रभृतां राज्ञानां नीराजनाविधिः (२.७.११२२) यत्सेनयाभिगमनमरौ तदभिषेणनम् (२.७.११२३) यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः (२.७.११२४) स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् (२.७.११२५) अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः (२.७.११२६) वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः (२.७.११२७) स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः (२.७.११२८) संशप्तकास्तु समयात्संग्रामादनिवर्तिनः (२.७.११२९) रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः (२.७.११३०) चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले (२.७.११३१) पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् (२.७.११३२) सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा (२.७.११३३) अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् (२.७.११३४) आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि (२.७.११३५) अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः (२.७.११३६) द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च (२.७.११३७) शक्तिः पराक्रम्ः प्राणो विक्रमस्त्वतिशक्तिता (२.७.११३८) वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे (२.७.११३९) युद्धमायोधनं जन्यं प्रघनं प्रविदारणम् (२.७.११४०) मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् (२.७.११४१) अस्त्रियां समरानीकरणाः कलहविग्रहौ (२.७.११४२) संप्रहाराभिसंपात कलिसंस्फोट संयुगाः (२.७.११४३) अभ्यामर्द समाघआत संग्रामाभ्यागमाहवाः (२.७.११४४) समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः (२.७.११४५) नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले (२.७.११४६) क्ष्वेदा तु सिंहनादः स्यात्करिणां घटना घटा (२.७.११४७) क्रन्दनं योधसंरावो बृंहितं करिग{जि}ऋतम् (२.७.११४८) विस्फारो धनुषः स्वानः पताहादम्बरओ समौ (२.७.११४९) प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् (२.७.११५०) अजन्यं क्लीबमुत्पात उपस{ग}ऋः समं त्रयम् (२.७.११५१) मू{छा}ऋ तु कश्मलं मोहो.आप्यवम{द}ऋस्तु पीदनम् (२.७.११५२) अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः (२.७.११५३) वैरशुद्धिः प्रतीकारो वैरनि{य}ऋआतनं च सा (२.७.११५४) प्रद्रावोद्द्रावसन्द्राव सन्दावा विद्रवो द्रवः (२.७.११५५) अपक्रमोऽपयानं च रणे भंगः पराजयः (२.७.११५६) पराजितपराभूतौ त्रिषु नष्टतिरोहितौ (२.७.११५७) प्रमापणं निब{ह}ऋणं निकारणं विशारणम् (२.७.११५८) प्रवासनं परासनं निषूदनं निहिंसनम् (२.७.११५९) नि{वा}ऋसनं संज्ञपनं नि{ग}ऋन्थनमपासनम् (२.७.११६०) निस्त{ह}ऋणं निहननं क्षणनं परिव{ज}ऋनम् (२.७.११६१) नि{वा}ऋपणं विशसनं मारणं प्रतिघातनम् (२.७.११६२) उद्वासन प्रमथन क्रथनोज्जासनानि च (२.७.११६३) आलम्भपिञ्जविशरघातोन्माथवधा अपि (२.७.११६४) स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः (२.७.११६५) अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् (२.७.११६६) परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः (२.७.११६७) मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम् (२.७.११६८) कबन्धोऽस्त्री क्रिया युक्तमपमूर्धकलेवरम् (२.७.११६९) श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् (२.७.११७०) प्रग्रहोपग्रहौ बन्द्यां, कारा स्यात्बन्धनालये (२.७.११७१) पूंसि भूग्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम् (२.७.११७२) आयुर्जीवितकालो, ना जीवतुर्जीवनौषधम् । इति क्षत्रियवर्गः वैश्यवर्गः। (२.८.११७३) ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः । अथ वैश्यवर्गः (२.८.११७४) आजीवो जीविका वा{ता}ऋ वृत्तिर्व{त}ऋनजीवने (२.८.११७५) स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः (२.८.११७६) सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम् (२.८.११७७) द्वे याचितायाचितयोर्यथासंख्य्ं मृतामृते (२.८.११७८) सत्यानृतं वणिग्भावः, स्यादृणं प{यु}ऋदञ्चनम् (२.८.११७९) उद्धारोऽ{थ}ऋप्रयोगस्तु कुसीदं वृद्धिजीविका (२.८.११८०) याञ्चयाप्तं याचितकं निमयादापमित्यकम् (२.८.११८१) उत्तम{णा}ऋऽधम{णौ}ऋ द्वौ प्रयोक्तृ ग्राहकौ क्रमात् (२.८.११८२) कुसीदिको वा{धु}ऋषिको वृद्ध्याजीवश्च वार्धुषिः (२.८.११८३) क्षेत्राजीवः क{ष}ऋकश्च कृषिकश्च कृषीवलः (२.८.११८४) क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् (२.८.११८५) यव्यं यवक्यं यष्टिक्यं यवादिभवनं हि यत् (२.८.११८६) तिल्यतैलीनवन्माषोमाणुभङ्गाद्विरूपता (२.८.११८७) मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् (२.८.११८८) शाकक्षेत्रादिके शाकशाकतं शाकशाकिनम् (२.८.११८९) बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत् (२.८.११९०) त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् (२.८.११९१) द्विगुणाकृते तु स{व}ऋं पू{व}ऋं शम्बाकृतमपीह (२.८.११९२) द्रोणाढकादि वापादौ द्रौणिकाढकिकादयः (२.८.११९३) Kहरीवापस्तु खारीक उत्त्म{णा}ऋदयस्त्रिषु (२.८.११९४) पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु (२.८.११९५) कैदारकं स्यात्कैदा{य}ऋं क्षेत्रं कैदारिकं गणे (२.८.११९६) लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः (२.८.११९७) प्राजनं तोदनं तोत्रं खनित्रमवदारणे (२.८.११९८) दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् (२.८.११९९) निरीषं कुटकं फालः कृषको लांगलं हलम् (२.८.१२००) गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः (२.८.१२०१) ईष लांगलदंडः स्यात्सीत लाङ्गलपद्धतिः (२.८.१२०२) पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने (२.८.१२०३) आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ (२.८.१२०४) तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः (२.८.१२०५) हरेणुरेणुकौ चास्मिन् कोरदूषस्तु कोद्रवः (२.८.१२०६) मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ (२.८.१२०७) वनमुद्गे स{ष}ऋपे तु द्वौ तंतुभकदम्बकौ (२.८.१२०८) सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ (२.८.१२०९) स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः (२.८.१२१०) द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले (२.८.१२११) क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी (२.८.१२१२) स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा (२.८.१२१३) मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान् (२.८.१२१४) किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी (२.८.१२१५) धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः (२.८.१२१६) नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः (२.८.१२१७) कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् (२.८.१२१८) शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे (२.८.१२१९) ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् (२.८.१२२०) माषादयः शमीधान्ये शूकधान्ये यवादयः (२.८.१२२१) शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी (२.८.१२२२) तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका (२.८.१२२३) अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् (२.८.१२२४) प्रस्फोटनं शू{प}ऋमस्त्री चालनी तित{उ}ः पुमान् (२.८.१२२५) स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ (२.८.१२२६) समानौ रसवत्यां तु पाकस्थानमहानसे (२.८.१२२७) पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः (२.८.१२२८) आरालिका आन्धसिकाः सूदा औदनिका गुणाः (२.८.१२२९) आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु (२.८.१२३०) अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका (२.८.१२३१) अङ्गारधानिक.आंगारशकट्यपि हसन्त्यपि (२.८.१२३२) हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् (२.८.१२३३) क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् (२.८.१२३४) अलिञ्जरः स्यान्मणिकं क{क}ऋ{य्य}ऋलुर्गलन्तिका (२.८.१२३५) पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः (२.८.१२३६) घटः कुटनिपावस्त्री शरावो व{ध}ऋमानकः (२.८.१२३७) ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् (२.८.१२३८) कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् (२.८.१२३९) स{व}ऋमावपनं भाण्डं पात्रामत्रे च भाजनम् (२.८.१२४०) द{वि}ऋः कम्बिः खजाका च स्यात्तद्दूर्दारुहस्तकः (२.८.१२४१) अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका (२.८.१२४२) कलम्बश्च कदम्बश्च वेषवार उपस्करः (२.८.१२४३) तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् (२.८.१२४४) मरीचं कोलकं कृष्णभूषणं ध{म}ऋपत्तनम् (२.८.१२४५) जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके (२.८.१२४६) सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका (२.८.१२४७) आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् (२.८.१२४८) कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् (२.८.१२४९) स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् (२.८.१२५०) आरनालकसौवीरकुल्माषऽभिशुतानि च (२.८.१२५१) अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके (२.८.१२५२) सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम् (२.८.१२५३) तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः (२.८.१२५४) निशाख्या काञ्चनी पीता हरिद्रा वरव{णि}ऋनी (२.८.१२५५) सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् (२.८.१२५६) सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे (२.८.१२५७) रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम् (२.८.१२५८) सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके (२.८.१२५९) मत्स्यन्डी फाणितं खण्डविकारे शर्करा सिता (२.८.१२६०) कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता (२.८.१२६१) स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः (२.८.१२६२) शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् (२.८.१२६३) प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् (२.८.१२६४) स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे (२.८.१२६५) चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते (२.८.१२६६) आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः (२.८.१२६७) पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः (२.८.१२६८) पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः (२.८.१२६९) भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः (२.८.१२७०) भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् (२.८.१२७१) मासराचामनिस्रावा मण्डे भक्तसमुद्भवे (२.८.१२७२) यवागूरुष्णिका श्राणा विलेपी तरला च सा (२.८.१२७३) म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः (२.८.१२७४) गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम् (२.८.१२७५) तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम् (२.८.१२७६) पयस्यमाज्यदध्यादि त्रप्स्यं दधि धनेतरत् (२.८.१२७७) घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् (२.८.१२७८) तत्तु हैयङ्गवीनं यथ्योघोदोहोद्भवं गृतम् (२.८.१२७९) दन्डाहतं कालशेयमरिष्टमपि गोरसः (२.८.१२८०) तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् (२.८.१२८१) मन्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः (२.८.१२८२) अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् (२.८.१२८३) सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् (२.८.१२८४) उदन्या तु पिपासा तृट्तर्पो जग्धिस्तु भोजनम् (२.८.१२८५) जेमनं लेह आहारो निघासो न्याद इत्यपि (२.८.१२८६) सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् (२.८.१२८७) कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् (२.८.१२८८) गोपे गोपाल गोसंख्य गोधुगाभीर वल्लवाः (२.८.१२८९) गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे (२.८.१२९०) गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे (२.८.१२९१) त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा (२.८.१२९२) उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः (२.८.१२९३) अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् (२.८.१२९४) गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके (२.८.१२९५) उक्षा महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः (२.८.१२९६) उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः (२.८.१२९७) शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ (२.८.१२९८) आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः (२.८.१२९९) स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः (२.८.१३००) स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः (२.८.१३०१) युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः (२.८.१३०२) खनति तेन तद्वोढास्येदं हालिकसैरिकौ (२.८.१३०३) धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः (२.८.१३०४) उभावेकधुरीणैकधुरावेकधुरावहे (२.८.१३०५) स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः (२.८.१३०६) माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी (२.८.१३०७) अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी (२.८.१३०८) वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः (२.८.१३०९) द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी (२.८.१३१०) चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी (२.८.१३११) वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी (२.८.१३१२) आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी (२.८.१३१३) काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी (२.८.१३१४) स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका (२.८.१३१५) चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका (२.८.१३१६) सुव्रता सुखसन्दोह्या पीनोध्नी पीवरस्तनी (२.८.१३१७) द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता (२.८.१३१८) समांसमीना सा यैव प्रतिवर्षप्रसूतये (२.८.१३१९) ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ (२.८.१३२०) न पुम्सि दाम सन्दानं पशुरज्जुस्तु दामनी (२.८.१३२१) वैशाखमन्थमन्थान मन्थानो मन्थदन्डके (२.८.१३२२) कुठरो दन्डविष्कम्भो मन्थनी गर्गरी समे (२.८.१३२३) उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः (२.८.१३२४) करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः (२.८.१३२५) अजा च्छागी शुभच्छागबस्तच्छगलका अजे (२.८.१३२६) मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके (२.८.१३२७) उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् (२.८.१३२८) चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः (२.८.१३२९) वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् (२.८.१३३०) पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः (२.८.१३३१) विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ (२.८.१३३२) वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः (२.८.१३३३) नीवी परिपणो मूलधनं लाभोऽधिकं फलम् (२.८.१३३४) परिदानं परीवर्तो नैमेयनियमावपि (२.८.१३३५) पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् (२.८.१३३६) क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके (२.८.१३३७) विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु (२.८.१३३८) क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् (२.८.१३३९) विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु (२.८.१३४०) विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः (२.८.१३४१) संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः (२.८.१३४२) पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् (२.८.१३४३) यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् (२.८.१३४४) मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः (२.८.१३४५) ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् (२.८.१३४६) सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले (२.८.१३४७) तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः (२.८.१३४८) आचितो दश भाराः स्युः शाकटो भार आचितः (२.८.१३४९) कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः (२.८.१३५०) अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः (२.८.१३५१) कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् (२.८.१३५२) पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके (२.८.१३५३) द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु (२.८.१३५४) हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि (२.८.१३५५) स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते (२.८.१३५६) ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् (२.८.१३५७) गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः (२.८.१३५८) शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् (२.८.१३५९) मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् (२.८.१३६०) रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च (२.८.१३६१) स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् (२.८.१३६२) तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम् (२.८.१३६३) चामीकरं जातरूपं महारजतकाञ्चने (२.८.१३६४) रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् (२.८.१३६५) अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः (२.८.१३६६) दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि (२.८.१३६७) रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् (२.८.१३६८) शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च (२.८.१३६९) लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिन्डं कालायसायसी (२.८.१३७०) अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले (२.८.१३७१) सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी (२.८.१३७२) क्षारः काचोऽथ चपलो रसः सूतश्च पारदे (२.८.१३७३) गवलं माहिषं शृङ्गमभ्रकं गिरिजामले (२.८.१३७४) स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने (२.८.१३७५) तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके (२.८.१३७६) कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम् (२.८.१३७७) रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः (२.८.१३७८) सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका (२.८.१३७९) रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम् (२.८.१३८०) पिञ्जरं पीतनं तालमालं च हरितालके (२.८.१३८१) गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु (२.८.१३८२) वोलगन्धरसप्राणपिण्डगोपरसाः समाः (२.८.१३८३) डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् (२.८.१३८४) नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम् (२.८.१३८५) रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् (२.८.१३८६) स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि (२.८.१३८७) मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि (२.८.१३८८) मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् (२.८.१३८९) मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका (२.८.१३९०) नैपाली कुनटी गोला यवक्षारो यवाग्रजः (२.८.१३९१) पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः (२.८.१३९२) सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना (२.८.१३९३) शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम् (२.८.१३९४) ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि (२.८.१३९५) गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् (२.८.१३९६) त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम् । इति वैश्यवर्गः ९, अत्र मूलश्लोकाः १११ शूद्रवर्गः। (२.८.१३९७) शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । अथ शूद्रवर्गः (२.८.१३९८) आचण्डालात्तु संकीर्णा अम्बष्ठकरणादयः (२.८.१३९९) शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः (२.८.१४००) शूद्राक्षत्रिययोरुग्रो मागधःक्षत्रियाविशोः (२.८.१४०१) माहिषोऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः (२.८.१४०२) ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः (२.८.१४०३) रथकारस्तु माहिष्यात्करण्यां यस्य संभवः (२.८.१४०४) स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः (२.८.१४०५) कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः (२.८.१४०६) कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः (२.८.१४०७) कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः (२.८.१४०८) तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः (२.८.१४०९) रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः (२.८.१४१०) पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः (२.८.१४११) नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः (२.८.१४१२) स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः (२.८.१४१३) तक्षा तु वर्धकिस्त्वष्टा रथकारश् च काष्ठतट् (२.८.१४१४) ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः (२.८.१४१५) क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः (२.८.१४१६) निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः (२.८.१४१७) जाबालः स्यादजाजीवो देवाजीवस्तु देवलः (२.८.१४१८) स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः (२.८.१४१९) शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः (२.८.१४२०) भरता इत्यपि नटाश्चारणास्तु कुशीलवाः (२.८.१४२१) मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः (२.८.१४२२) वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः (२.८.१४२३) जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ (२.८.१४२४) वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् (२.८.१४२५) भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः (२.८.१४२६) वार्तावहो वैवधिको भारवाहस्तु भारिकः (२.८.१४२७) विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः (२.८.१४२८) निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः (२.८.१४२९) भृत्ये दासेरदासेयदासगोप्यकचेटकाः (२.८.१४३०) नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः (२.८.१४३१) पराचितपरिस्कन्दपरजातपरैधिताः (२.८.१४३२) मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः (२.८.१४३३) दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च (२.८.१४३४) चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः (२.८.१४३५) निपादश्वपचावन्तेवासिचाण्डालपुक्कसाः (२.८.१४३६) भेदाः । किरातशबरपुलिन्दा म्लेच्छजातयः (२.८.१४३७) व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः (२.८.१४३८) कौलेयकः सारमेयः कुक्कुरो मृगदंशकः (२.८.१४३९) शुनको भपकः श्वा स्यादलर्कस्तु स योगितः (२.८.१४४०) श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी (२.८.१४४१) विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः (२.८.१४४२) आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम् (२.८.१४४३) दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः (२.८.१४४४) चौरैकागारिकस्तेनदस्युतस्करमोपकाः (२.८.१४४५) प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः (२.८.१४४६) चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने (२.८.१४४७) वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् (२.८.१४४८) उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी (२.८.१४४९) शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः (२.८.१४५०) उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः (२.८.१४५१) पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः (२.८.१४५२) वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि (२.८.१४५३) पाञ्चालिका पुत्त्रिका स्याद्वस्त्रदन्तादिभिः कृता (२.८.१४५४) जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु (२.८.१४५५) पिटकः पेटकः पेटामञ्जूषाथ विहङ्गिका (२.८.१४५६) भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका (२.८.१४५७) पादूरुपानत्स्त्री सैवानुपदीना पदायता (२.८.१४५८) नद्ध्नी वर्ध्नी वरत्रा स्यादश्वादेस्ताडनी कशा (२.८.१४५९) चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी (२.८.१४६०) नाराची स्यादेषणिका शाणस्तु निकषः कषः (२.८.१४६१) व्रश्चनःपत्रपरशुरीपिका तूलिका समे (२.८.१४६२) तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका (२.८.१४६३) आस्फोटनी वेधनिका कृपाणी कर्तरी समे (२.८.१४६४) वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः (२.८.१४६५) क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेधिका (२.८.१४६६) सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् (२.८.१४६७) प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया (२.८.१४६८) प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् (२.८.१४६९) वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् (२.८.१४७०) साधारणः समानश्च स्युरुत्तरपदे त्वमी (२.८.१४७१) निभसंकाशनीकाशप्रतीकाशोपमादयः (२.८.१४७२) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् (२.८.१४७३) भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि (२.८.१४७४) सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा (२.८.१४७५) गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता (२.८.१४७६) मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् (२.८.१४७७) शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः (२.८.१४७८) मध्वासवो माधवको मधु माध्वीकमद्वयोः (२.८.१४७९) मैरेयमासवः सीधुर्मन्दको जगलः समौ (२.८.१४८०) सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः (२.८.१४८१) कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका (२.८.१४८२) चपकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् (२.८.१४८३) धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः (२.८.१४८४) स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः (२.८.१४८५) द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि (२.८.१४८६) पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते (२.८.१४८७) परिणायस्तु शारीणां समन्तात्नयनेऽस्त्रियाम् (२.८.१४८८) अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः (२.८.१४८९) उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः (२.८.१४९०) ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गान्तरेऽपि ते । इति शूद्रवर्गः १० अत्र मूलश्लोकाः ४६ ॥ क्षे ॥ (२.८.१४९१) इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो (२.८.१४९२) भूम्यादिःसाङ्ग एव समर्थितः । अत्र मूलश्लोकाः ७३५ (२.८.१४९३) सर्वे च मिलित्वा ७५० प्र का मू श्लो २८१ । क्षे श्लो १८ सर्वे मि २९९ । (२.८.१४९४) एवं मू श्लो १०१७ क्षे श्लो ३२ सर्वे मि १०४९ अमरकोश एवं नामलिङ्गानुशासनं काण्ड ३ तृतीयं सामान्यकाण्डम् । अथ विशेष्यनिघ्नवर्गः । (३.०.१) विशेष्य निघ्नैः संकीर्णैर् नानार्थैरव्ययैरपि (३.०.२) लिङ्गादि संग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः परिभाषा । (३.०.३) स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः (३.०.४) गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः (३.१.५) विशेष्यनिघ्नवर्गः (३.१.६) क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः (३.१.७) सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः (३.१.८) हृदयालुः सुहृदयो महोत्साहो महोद्यमः (३.१.९) प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः (३.१.१०) वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि (३.१.११) पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः (३.१.१२) दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि (३.१.१३) स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे (३.१.१४) जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् (३.१.१५) परीक्षकः कारणिको वरदस्तु समर्द्धकः (३.१.१६) हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः (३.१.१७) दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः (३.१.१८) दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि (३.१.१९) तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः (३.१.२०) प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः (३.१.२१) गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ (३.१.२२) इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता (३.१.२३) अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः (३.१.२४) अधिकर्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः (३.१.२५) स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् (३.१.२६) वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः (३.१.२७) निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा (३.१.२८) अवाचि मूकोऽथ मनोजवसः पितृसंनिभः (३.१.२९) सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः (३.१.३०) लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः (३.१.३१) स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः (३.१.३२) स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः (३.१.३३) परतन्त्रः पराधीनः परवान्नाथवानपि (३.१.३४) अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ (३.१.३५) खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः (३.१.३६) जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः (३.१.३७) कर्मक्षमोऽलङ्कर्माणः क्रियावान् कर्मसूद्यतः (३.१.३८) स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः (३.१.३९) भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः (३.१.४०) अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः (३.१.४१) बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः (३.१.४२) परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः (३.१.४३) आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते (३.१.४४) उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके (३.१.४५) सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः (३.१.४६) लुब्धोऽभिलापुकस्तृष्णक्समौ लोलुपलोलुभौ (३.१.४७) सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः (३.१.४८) मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः (३.१.४९) कम्रः कामयिताभीकः कमनः कामनोऽभिकः (३.१.५०) विधेयो विनयग्राही वचनेस्थित आश्रवः (३.१.५१) वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः (३.१.५२) धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते (३.१.५३) स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते (३.१.५४) अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः (३.१.५५) आशंसुराशंसितरि गृहयालुर्ग्रहीतरि (३.१.५६) श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके (३.१.५७) लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके (३.१.५८) शरारुर्घातुको हिंस्रः स्याद्वर्द्धिष्णुस्तु वर्द्धनः (३.१.५९) उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः (३.१.६०) भूष्णुर्श्वविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ (३.१.६१) निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः (३.१.६२) ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः (३.१.६३) विसृत्वरो विसृमरः प्रसारी च विसारिणि (३.१.६४) सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी (३.१.६५) क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः (३.१.६६) जागरूको जागरिता घूर्णितः प्रचलायितः (३.१.६७) स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ (३.१.६८) पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः (३.१.६९) देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति (३.१.७०) यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति (३.१.७१) वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ (३.१.७२) वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि (३.१.७३) स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् (३.१.७४) दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे (३.१.७५) लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः (३.१.७६) समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः (३.१.७७) रवणः शब्दनो नान्दीवादी नान्दीकरः समौ (३.१.७८) जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते (३.१.७९) तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे (३.१.८०) निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः (३.१.८१) आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ (३.१.८२) प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः (३.१.८३) निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः (३.१.८४) मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः (३.१.८५) अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ (३.१.८६) आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः (३.१.८७) आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे (३.१.८८) व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ (३.१.८९) विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः (३.१.९०) कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते (३.१.९१) द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ (३.१.९२) विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः (३.१.९३) शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ (३.१.९४) दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः (३.१.९५) कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः (३.१.९६) नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः (३.१.९७) अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः (३.१.९८) कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः (३.१.९९) निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः (३.१.१००) वनीयको याचनको मार्गणो याचकार्थिनौ (३.१.१०१) अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः (३.१.१०२) दिव्योपपादुका देवा नृगवाद्या जरायुजाः (३.१.१०३) स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । इति प्राणिवर्गः अत्र मूलश्लोकाः ५० ॥ (३.१.१०४) उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् (३.१.१०५) सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् (३.१.१०६) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् (३.१.१०७) रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम् (३.१.१०८) तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् (३.१.१०९) अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् (३.१.११०) निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः (३.१.१११) कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः (३.१.११२) मलीमसं तु मलिनं कच्चरं मलदूषितम् (३.१.११३) पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् (३.१.११४) निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् (३.१.११५) असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके (३.१.११६) क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः (३.१.११७) मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् (३.१.११८) परार्ध्याग्रप्राग्रहरप्राग्रयाग्रयाग्रीयमग्रियम् (३.१.११९) श्रेयान् श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने (३.१.१२०) स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः (३.१.१२१) सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः (३.१.१२२) अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने (३.१.१२३) विशंकटं पृथु बृहद्विशालं पृथुलं महत् (३.१.१२४) वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे (३.१.१२५) स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु (३.१.१२६) स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः (३.१.१२७) अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि (३.१.१२८) प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु (३.१.१२९) पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च (३.१.१३०) परः शताद्यास्ते येषां परा संख्या शतादिकात् (३.१.१३१) गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् (३.१.१३२) विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् (३.१.१३३) समग्रं सकलं पूर्णमखण्डं स्यादनूनके (३.१.१३४) घनं निरन्तरं सान्द्रं पेलवं विरलं तनु (३.१.१३५) समीपे निकटासन्नसंनिकृष्टसनीडवत् (३.१.१३६) सदेशाभ्याशसविधसमर्यादसवेशवत् (३.१.१३७) उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् (३.१.१३८) संसक्ते त्वव्यवहितमपदान्तरमित्यपि (३.१.१३९) नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् (३.१.१४०) दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् (३.१.१४१) वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् (३.१.१४२) उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने (३.१.१४३) न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम् (३.१.१४४) अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् (३.१.१४५) आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि (३.१.१४६) ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ (३.१.१४७) शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः (३.१.१४८) स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः (३.१.१४९) कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः (३.१.१५०) चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् (३.१.१५१) चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् (३.१.१५२) चञ्चलं तरलं चैव पारिप्लवपरिप्लवे (३.१.१५३) अतिरिक्तः समधिको धृढसन्धिस्तु संहतः (३.१.१५४) खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम् (३.१.१५५) जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् (३.१.१५६) पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः (३.१.१५७) प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः (३.१.१५८) नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु (३.१.१५९) अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् (३.१.१६०) प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् (३.१.१६१) एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि (३.१.१६२) अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः (३.१.१६३) पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् (३.१.१६४) अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः (३.१.१६५) मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् (३.१.१६६) साधारणं तु सामान्यमेकाकी त्वेक एककः (३.१.१६७) भिन्नार्थका अन्यतर एकं त्वोऽन्येतरावपि (३.१.१६८) उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् (३.१.१६९) अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् (३.१.१७०) प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च (३.१.१७१) वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम् (३.१.१७२) सङ्कटं ना तु संबाधः कलिलं गहनं समे (३.१.१७३) संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् (३.१.१७४) ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् (३.१.१७५) अन्तर्गतं विस्मृतं स्यात्प्रआप्तप्रणिहिते समे (३.१.१७६) वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते (३.१.१७७) नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः (३.१.१७८) परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् (३.१.१७९) प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते (३.१.१८०) निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते (३.१.१८१) द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते (३.१.१८२) घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे (३.१.१८३) वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् (३.१.१८४) रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते (३.१.१८५) स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते (३.१.१८६) वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः (३.१.१८७) प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् (३.१.१८८) संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः (३.१.१८९) विविधः स्याद्बहुविधो नानारूपः पृथग्विधः (३.१.१९०) अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः (३.१.१९१) अनायासकृतं फाण्टं स्वनितं ध्वनितं समे (३.१.१९२) बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् (३.१.१९३) निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम् (३.१.१९४) निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले (३.१.१९५) पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते (३.१.१९६) पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते (३.१.१९७) दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः (३.१.१९८) ज्ञप्तस्तु ङ्यपिते छन्नश्छादिते पूजितेऽञ्चितः (३.१.१९९) पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः (३.१.२००) प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते (३.१.२०१) वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते (३.१.२०२) निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ (३.१.२०३) सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ (३.१.२०४) ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते (३.१.२०५) स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् (३.१.२०६) वरिवसिते वरिवस्यितमुपासितं चोपचरितं च (३.१.२०७) संतापितसंतप्तौ धूपित धूपायितौ च दूनश्च (३.१.२०८) हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः (३.१.२०९) छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् (३.१.२१०) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् (३.१.२११) लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च (३.१.२१२) अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् (३.१.२१३) आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च (३.१.२१४) त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च (३.१.२१५) अवगणितमवमतावज्ञाते अवमानितं च परिभूते (३.१.२१६) त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे (३.१.२१७) उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् (३.१.२१८) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते (३.१.२१९) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् (३.१.२२०) संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् (३.१.२२१) ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि (३.१.२२२) अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि (३.१.२२३) भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् (३.१.२२४) अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते (३.१.२२५) क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः (३.१.२२६) क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः (३.१.२२७) साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः (३.१.२२८) बाढव्यायतबहुगुरुवामनवृन्दारकातिशये इति विशेष्यनिघ्नवर्गः १ अत्र मू श्लो ११२ संकीर्णवर्गः । (३.२.२२९) प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । अथ संकीर्णवर्गः (३.२.२३०) कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः (३.२.२३१) साकल्यासंगवचने पारायणपरायणे (३.२.२३२) यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् (३.२.२३३) शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः (३.२.२३४) अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् (३.२.२३५) वशक्रिया संवननं मूलकर्म तु कार्मणम् (३.२.२३६) विधूननं विधुवनं तर्पणं प्रीणनावनम् (३.२.२३७) पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि (३.२.२३८) सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा (३.२.२३९) आक्रोशनमभीषङ्गः संवेदो वेदना न ना (३.२.२४०) संमूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना (३.२.२४१) वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने (३.२.२४२) आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया (३.२.२४३) ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे (३.२.२४४) व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ (३.२.२४५) ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ (३.२.२४६) स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे (३.२.२४७) एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा (३.२.२४८) प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे (३.२.२४९) उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये (३.२.२५०) क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे (३.२.२५१) उन्नाय उन्नये श्रायः श्रयणे जयने जयः (३.२.२५२) निगादो निगदे मादो मद उद्वेग उद्भ्रमे (३.२.२५३) विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः (३.२.२५४) निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः (३.२.२५५) मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ (३.२.२५६) बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि (३.२.२५७) निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् (३.२.२५८) परिणामो विकारे द्वे समे विकृतिविक्रिये (३.२.२५९) अपहारस्त्वपचयः समाहारः समुच्चयः (३.२.२६०) प्रत्याहार उपादानं विहारस्तु परिक्रमः (३.२.२६१) अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् (३.२.२६२) अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः (३.२.२६३) प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः (३.२.२६४) वियामो वियमो यामो यमः संयामसंयमौ (३.२.२६५) हिम्साकर्माभिचारः स्याज्जागर्या जांगरा द्वयोः (३.२.२६६) विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये (३.२.२६७) निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया (३.२.२६८) विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः (३.२.२६९) संक्षेपणं समसनं पर्यवस्था विरोधनम् (३.२.२७०) परिसर्या परीसारः स्यादास्या त्वासना स्थितिः (३.२.२७१) विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः (३.२.२७२) संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् (३.२.२७३) संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् (३.२.२७४) नीवाकस्तु प्रयामः स्यात्संनिधिः संनिकर्षणम् (३.२.२७५) लवोऽभिलाषो लवने निष्पावः पवने पवः (३.२.२७६) प्रस्तावः स्यादपसरस्त्रसरः सूत्रवेष्टनम् (३.२.२७७) प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ (३.२.२७८) धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः (३.२.२७९) प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः (३.२.२८०) स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा (३.२.२८१) प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् (३.२.२८२) उपलम्भस्त्वनुभवः समालम्भो विलेपनम् (३.२.२८३) विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् (३.२.२८४) विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः (३.२.२८५) निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने (३.२.२८६) आदीनवास्रवौ क्लेशे मेलके संगसंगमौ (३.२.२८७) संवीक्षनं विचयनं मार्गणं मृगणा मृगः (३.२.२८८) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् (३.२.२८९) निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् (३.२.२९०) प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः (३.२.२९१) उपशायो विशायश्च पर्यायशयनार्थकौ (३.२.२९२) अर्तनं च ऋतीया च हृणीया च घृणार्थकाः (३.२.२९३) स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये (३.२.२९४) पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः (३.२.२९५) प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् (३.२.२९६) स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् (३.२.२९७) निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः (३.२.२९८) स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते (३.२.२९९) आविधो विध्यते येन तत्र विष्वक्समे निघः (३.२.३००) उत्Kआरश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ (३.२.३०१) निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु (३.२.३०२) आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः (३.२.३०३) निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि (३.२.३०४) जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः (३.२.३०५) उदजस्तु पशु प्रेरणमकरणिरित्यादयः शापे (३.२.३०६) गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् (३.२.३०७) आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् (३.२.३०८) माणवानां तु माणव्यं सहायानां सहायता (३.२.३०९) हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् (३.२.३१०) द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् (३.२.३११) खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् (३.२.३१२) ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् (३.२.३१३) अपि साहस्रकारीषवार्मणाथर्वणादिकम् । इति संकीर्णवर्गः २ अत्र मूलश्लोकाः ४२ नानार्थवर्गः (३.३.३१४) नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः । अथ नानार्थवर्गः (३.३.३१५) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते (३.३.३१६) आकाशे त्रिदिवे नाको लोकस्तु भुवने जने (३.३.३१७) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः (३.३.३१८) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ (३.३.३१९) आलोकौ दर्शनद्योतौ भेरीपटकमानकौ (३.३.३२०) उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः (३.३.३२१) तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः (३.३.३२२) मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः (३.३.३२३) स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके (३.३.३२४) उलूके करिणः पुच्छमूलोपान्ते च पेचकः (३.३.३२५) कमण्डलौ च करकः सुगते च विनायकः (३.३.३२६) किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः (३.३.३२७) प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् (३.३.३२८) स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च (३.३.३२९) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले (३.३.३३०) सिते च खदिरे सोमवल्कः स्यादथ सिह्वके (३.३.३३१) तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च (३.३.३३२) महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः (३.३.३३३) रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु (३.३.३३४) जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः (३.३.३३५) व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः (३.३.३३६) शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् (३.३.३३७) पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते (३.३.३३८) शीलान्वयावनूके द्वे शल्के शकलवल्कले (३.३.३३९) साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले (३.३.३४०) दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः (३.३.३४१) दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः (३.३.३४२) धेनुका तु करेण्वां च मेघजाले च कालिका (३.३.३४३) कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे (३.३.३४४) करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे (३.३.३४५) वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः (३.३.३४६) स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः (३.३.३४७) ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश् (३.३.३४८) च यः (३.३.३४९) भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् (३.३.३५०) सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः (३.३.३५१) पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः (३.३.३५२) पर्यङ्कः स्यात्परिकरे स्याद्व्याग्रेऽपि च लुब्धकः (३.३.३५३) पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः (३.३.३५४) खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः (३.३.३५५) पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च (३.३.३५६) स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः (३.३.३५७) करिण्यां चापि गणिका दारकौ बालभेदकौ (३.३.३५८) अन्धेऽप्यनेडमूकः स्यात्टङ्कौ दर्पाश्मदारणौ (३.३.३५९) मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके (३.३.३६०) इति कान्ताः (३.३.३६१) मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ (३.३.३६२) शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम् (३.३.३६३) धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ (३.३.३६४) इति खान्ताः (३.३.३६५) आशुगौ वायुविशिखौ शरार्कविहगाः खगाः (३.३.३६६) पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः (३.३.३६७) पशवोऽपि मृगा वेगः प्रवाहजवयोरपि (३.३.३६८) परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि (३.३.३६९) गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च (३.३.३७०) सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु (३.३.३७१) योगः संनहनोपायध्यानसंगतियुक्तिषु (३.३.३७२) भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः (३.३.३७३) चातके हरिणे पुंसि सारङ्गः शवले त्रिषु (३.३.३७४) कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे (३.३.३७५) यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु (३.३.३७६) स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले (३.३.३७७) लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न शेफसोः (३.३.३७८) शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः (३.३.३७९) भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु (३.३.३८०) इति गान्ताः (३.३.३८१) परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये (३.३.३८२) मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम् (३.३.३८३) त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः (३.३.३८४) इति घान्ताः (३.३.३८५) विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः (३.३.३८६) मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु (३.३.३८७) अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् (३.३.३८८) इति चान्ताः (३.३.३८९) प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः (३.३.३९०) परिधानाञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः (३.३.३९१) इति क्षेपकच्छान्ताः (३.३.३९२) केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः (३.३.३९३) अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः (३.३.३९४) धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् (३.३.३९५) वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना (३.३.३९६) समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने (३.३.३९७) अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु (३.३.३९८) इति जान्ताः (३.३.३९९) पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः (३.३.४००) संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना (३.३.४०१) दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजोऽपि च (३.३.४०२) इति ञान्ताः (३.३.४०३) काकेभगण्डौ करटौ गजगण्डकटी कटौ (३.३.४०४) शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे (३.३.४०५) देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः (३.३.४०६) रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः (३.३.४०७) रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे (३.३.४०८) मायानिश्चलयन्त्रेषु कैतवानृतराशिषु (३.३.४०९) अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् (३.३.४१०) सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा (३.३.४११) अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा (३.३.४१२) व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने (३.३.४१३) इष्टिर्योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु (ऽबहूनिऽ?) (३.३.४१४) कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु (३.३.४१५) पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च (३.३.४१६) पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ (३.३.४१७) घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले (३.३.४१८) इति टान्ताः (३.३.४१९) पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा (३.३.४२०) निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि (३.३.४२१) त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः (३.३.४२२) इति ठान्ताः (३.३.४२३) दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः (३.३.४२४) सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः (३.३.४२५) क्ष्वेडवंशशलाकापि नाडी कालेऽपि षट्क्षणे (३.३.४२६) काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु (३.३.४२७) स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने (३.३.४२८) इति डान्ताः (३.३.४२९) भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः (३.३.४३०) संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे (३.३.४३१) गण्डौ कपोलविस्फोटौ मुण्डकस्त्रिषु मुण्डिते (३.३.४३२) इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः (३.३.४३३) शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ (३.३.४३४) इति ढान्ताः (३.३.४३५) भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे (३.३.४३६) कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः (३.३.४३७) पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च (३.३.४३८) मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः (३.३.४३९) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः (३.३.४४०) वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे (३.३.४४१) अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु (३.३.४४२) स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः (३.३.४४३) ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु (३.३.४४४) ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः (३.३.४४५) हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या (३.३.४४६) त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः (३.३.४४७) त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे (३.३.४४८) वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी (३.३.४४९) करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् (३.३.४५०) शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च (३.३.४५१) विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु (३.३.४५२) प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु (३.३.४५३) करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि (३.३.४५४) प्राण्युत्पादे संसरणमसंबाधचमूगतौ (३.३.४५५) घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये (३.३.४५६) अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः (३.३.४५७) प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे (३.३.४५८) संकीर्णौ निचिताशुद्धा विरिणं शून्यमूषरम् (३.३.४५९) सेतौ च चरणो वेणी नदीभेदे कचोच्चये (३.३.४६०) इति णान्ताः (३.३.४६१) देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ (३.३.४६२) पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ (३.३.४६३) अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ (३.३.४६४) हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ (३.३.४६५) यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि (३.३.४६६) यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते (३.३.४६७) ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः (३.३.४६८) स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे (३.३.४६९) मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च (३.३.४७०) विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ (३.३.४७१) व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने (३.३.४७२) क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे (३.३.४७३) वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः (३.३.४७४) आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः (३.३.४७५) कृतान्तो यम सिद्धान्त दैवाकुशलकर्मसु (३.३.४७६) श्लेष्मादि रस रक्तादि महा भूतानि तद्गुणाः (३.३.४७७) इन्द्रियाण्यश्म विकृतिः शब्दयोनिश्च धातवः (३.३.४७८) कक्षान्तरेऽपि शुद्धान्तो भूपस्यासर्व गोचरे (३.३.४७९) कासू सामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ (३.३.४८०) विस्तार वल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः (३.३.४८१) क्षयार्चयोरपचितिः सातिर्दानावसानयोः ॥ (३.३.४८२) आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः (३.३.४८३) प्रचार स्यन्दयो रीतिरीतिर्डिम्ब प्रवासयोः (३.३.४८४) उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे (३.३.४८५) वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि (३.३.४८६) नदी नगर्योर्नागानां भोगवत्यथ संगरे (३.३.४८७) संगे सभायां समितिः क्षयवासावपि क्षिती (३.३.४८८) रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः (३.३.४८९) जगती जगति छन्दोविशेषोऽपि क्षितावपि (३.३.४९०) पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः (३.३.४९१) पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः (३.३.४९२) प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः (३.३.४९३) सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः (३.३.४९४) वनिता जनितात्यर्थानुरागायां च योषिति (३.३.४९५) गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः (३.३.४९६) बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि (३.३.४९७) वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ (३.३.४९८) वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते (३.३.४९९) कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः (३.३.५००) श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् (३.३.५०१) अत्याहितं महाभीतिः कर्म जीवानपेक्षि च (३.३.५०२) युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु (३.३.५०३) वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले (३.३.५०४) महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु (३.३.५०५) श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु (३.३.५०६) त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च (३.३.५०७) अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ (३.३.५०८) युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् (३.३.५०९) कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि (३.३.५१०) ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे (३.३.५११) विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ (३.३.५१२) द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ (३.३.५१३) सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् (३.३.५१४) पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते (३.३.५१५) निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् (३.३.५१६) जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी (३.३.५१७) वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ (३.३.५१८) समूहोत्पन्नयोर्जातमहिजिच्छ्रीपतीन्द्रयोः (३.३.५१९) सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ (३.३.५२०) समित्सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः (३.३.५२१) अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु (३.३.५२२) निपानागमयोस्तीर्थमृषि जुष्टे जले गुरौ (३.३.५२३) समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च (३.३.५२४) दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि (३.३.५२५) आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः (३.३.५२६) शास्त्र द्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ (३.३.५२७) इति थान्ताः (३.३.५२८) अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ (३.३.५२९) अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ (३.३.५३०) पादा रश्म्यङ्घ्रि तुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः (३.३.५३१) निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः (३.३.५३२) आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे (३.३.५३३) स्यात्प्रसादोऽनुरगेऽपि सूदः स्याद्व्यञ्जनेऽपि च (३.३.५३४) गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः (३.३.५३५) प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् (३.३.५३६) स्त्री संविज्ज्ञान संभाषा क्रियाकाराजि नामसु (३.३.५३७) धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् (३.३.५३८) पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु (३.३.५३९) गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् (३.३.५४०) त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ (३.३.५४१) मूढाल्पापटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ (३.३.५४२) प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ (३.३.५४३) इति दान्ताः (३.३.५४४) व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः (३.३.५४५) पर्याहारश्च मार्गश्,ह्च विवधौ वीवधौ च तौ (३.३.५४६) परिधिर्यज्ञिय तरोः शाखायामुपसूर्यके (३.३.५४७) बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः (३.३.५४८) स्युः समर्थन नीवाक नियमाश्च समाधयः (३.३.५४९) दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादि विनश्वरे (३.३.५५०) मुख्यानुयायिनि शिशौ प्रकृत्यानुवर्तने (३.३.५५१) विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः (३.३.५५२) विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे (३.३.५५३) बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च (३.३.५५४) देशे नद विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् (३.३.५५५) विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु (३.३.५५६) वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही (३.३.५५७) सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा (३.३.५५८) मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि (३.३.५५९) अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ (३.३.५६०) ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः (३.३.५६१) अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ (३.३.५६२) लेशेऽपि गन्धः संबाधो गुह्यसंकुलयोरपि (३.३.५६३) बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः । इति धान्ताः (३.३.५६४) सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ (३.३.५६५) भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ (३.३.५६६) ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ (३.३.५६७) तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ (३.३.५६८) प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ (३.३.५६९) द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः (३.३.५७०) कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः (३.३.५७१) वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः (३.३.५७२) केशेऽपि वृजिनो विश्वकर्मार्क सुरशिल्पिनोः (३.३.५७३) आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च (३.३.५७४) शक्रो घातुक मत्तेभो वर्षुकाब्दो घनाघनः (३.३.५७५) अभिमानोऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः (३.३.५७६) घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे (३.३.५७७) इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे (३.३.५७८) वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी (३.३.५७९) ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी (३.३.५८०) त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च (३.३.५८१) क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके (३.३.५८२) मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे (३.३.५८३) वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः (३.३.५८४) उत्साहने च हिंसायां सूचने चापि गन्धनम् (३.३.५८५) आतञ्चनं प्रतीवाप जवनाप्यायनार्थकम् (३.३.५८६) व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि (३.३.५८७) स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् (३.३.५८८) स्यादुद्यानं निःसरणे वनभेदे प्रयोजने (३.३.५८९) अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् (३.३.५९०) व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च (३.३.५९१) उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च (३.३.५९२) मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने (३.३.५९३) निर्वर्तनोपकरणानुव्रज्यासु च साधनम् (३.३.५९४) निर्यातनं वैर शुद्धौ दाने न्यासार्पणेऽपि च (३.३.५९५) व्यसनं विपदि भ्रंशे दोषे कामजकोपजे (३.३.५९६) पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि (३.३.५९७) तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि (३.३.५९८) अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते (३.३.५९९) प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः (३.३.६००) प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः (३.३.६०१) क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः (३.३.६०२) गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे (३.३.६०३) संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः (३.३.६०४) आच्छादने संविधानमपवारणमित्युभे (३.३.६०५) आराधनं साधने स्यादवाप्तौ तोषणेऽपि च (३.३.६०६) अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि (३.३.६०७) रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने (३.३.६०८) तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे (३.३.६०९) समानाः सत्समैके स्युः पिशुनौ खलसूचकौ (३.३.६१०) हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ (३.३.६११) अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि । इति नान्ताः (३.३.६१२) कलापो भूषणे बर्हे तूणीरे संहतावपि (३.३.६१३) परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ (३.३.६१४) गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी (३.३.६१५) बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् (३.३.६१६) तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् (३.३.६१७) प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः (३.३.६१८) भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी (३.३.६१९) कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमेंऽशके । इति पान्ताः (३.३.६२०) शिफा शिखायां सरिति मांसिकायां च मातरि (३.३.६२१) शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च (३.३.६२२) गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः (३.३.६२३) रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः । इति फान्ताः (३.३.६२४) अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने (३.३.६२५) कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ (३.३.६२६) पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान् (३.३.६२७) चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ (३.३.६२८) दर्वी फणापि बिम्बोऽस्त्री मण्डलेऽपि च । इति बान्ताः (३.३.६२९) कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ (३.३.६३०) स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ (३.३.६३१) कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च (३.३.६३२) स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् (३.३.६३३) स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् (३.३.६३४) क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् (३.३.६३५) सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः । इति भान्ताः (३.३.६३६) किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ (३.३.६३७) इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ (३.३.६३८) धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः (३.३.६३९) उपायपूर्व आरम्भ उपधा चाप्युपक्रमः (३.३.६४०) वणिक्पथः पुरं वेदो निगमा नागरो वणिक् (३.३.६४१) नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु (३.३.६४२) शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः (३.३.६४३) स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे (३.३.६४४) उष्णेऽपि घर्मश्चेष्टालङ्कारे भ्रान्तौ च विभ्रमः (३.३.६४५) गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः (३.३.६४६) क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु (३.३.६४७) त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा (३.३.६४८) ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु (३.३.६४९) सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु (३.३.६५०) वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ (३.३.६५१) जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् । इति गान्ताः (३.३.६५२) तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ (३.३.६५३) श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ (३.३.६५४) पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः (३.३.६५५) तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे (३.३.६५६) प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु (३.३.६५७) रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः (३.३.६५८) स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते (३.३.६५९) समयाः शपथाचारकालसिद्धान्तसंविदः (३.३.६६०) व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः (३.३.६६१) अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि (३.३.६६२) युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च (३.३.६६३) पस्चादवस्थायि बलं समवायश्च सन्नयौ (३.३.६६४) संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी (३.३.६६५) विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः (३.३.६६६) विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि (३.३.६६७) निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः (३.३.६६८) प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि (३.३.६६९) रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः (३.३.६७०) वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये (३.३.६७१) धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् (३.३.६७२) कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च (३.३.६७३) वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः (३.३.६७४) आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् (३.३.६७५) उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः (३.३.६७६) छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः (३.३.६७७) कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने (३.३.६७८) कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः (३.३.६७९) जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च (३.३.६८०) गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ (३.३.६८१) आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि (३.३.६८२) रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि (३.३.६८३) न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते । इति यान्ताः (३.३.६८४) निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ (३.३.६८५) गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ (३.३.६८६) प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती (३.३.६८७) किंशारू धान्यशूकेषु मरू धन्वधराधरौ (३.३.६८८) अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ (३.३.६८९) ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः (३.३.६९०) प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि (३.३.६९१) अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ (३.३.६९२) स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः (३.३.६९३) मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु (३.३.६९४) कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः (३.३.६९५) वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि (३.३.६९६) मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः (३.३.६९७) आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते (३.३.६९८) अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च (३.३.६९९) स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे (३.३.७००) विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् (३.३.७०१) द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे (३.३.७०२) विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु (३.३.७०३) सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु (३.३.७०४) दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् (३.३.७०५) महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् (३.३.७०६) मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु (३.३.७०७) देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये (३.३.७०८) वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना (३.३.७०९) ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् (३.३.७१०) यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु (३.३.७११) शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु (३.३.७१२) शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ (३.३.७१३) इरा भूवाक्सुराप्सुस्यात्तन्द्री निद्राप्रमीलयोः (३.३.७१४) धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि (३.३.७१५) क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका (३.३.७१६) त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे (३.३.७१७) अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे (३.३.७१८) आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः (३.३.७१९) योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः (३.३.७२०) निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः (३.३.७२१) स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः (३.३.७२२) मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च (३.३.७२३) सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च (३.३.७२४) अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि (३.३.७२५) चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च (३.३.७२६) स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् (३.३.७२७) गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे (३.३.७२८) पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् (३.३.७२९) मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे (३.३.७३०) दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ (३.३.७३१) तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे (३.३.७३२) औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने (३.३.७३३) पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले (३.३.७३४) व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः (३.३.७३५) अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये (३.३.७३६) छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च (३.३.७३७) मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् (३.३.७३८) शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् (३.३.७३९) गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः (३.३.७४०) जठरः कठिनेऽपि स्यादधस्तादपि चाधरः (३.३.७४१) अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले (३.३.७४२) उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः (३.३.७४३) एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः (३.३.७४४) स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ (३.३.७४५) उदारौ दातृमहतोरितरस्त्वन्यनीचयोः (३.३.७४६) मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः (३.३.७४७) आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा (३.३.७४८) धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः (३.३.७४९) बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः (३.३.७५०) चरुः स्थाल्यां हविः पक्तावधीरः कातरे चले । इति रान्ताः (३.३.७५१) चूडा किरीटं केशाश्च संयता मौलयस्त्रयः (३.३.७५२) द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः (३.३.७५३) कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः (३.३.७५४) स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः (३.३.७५५) करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् (३.३.७५६) स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः (३.३.७५७) वातूलः पुंसि वात्यायामपि वातासहे त्रिषु (३.३.७५८) भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः (३.३.७५९) मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् (३.३.७६०) शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु (३.३.७६१) कला शिल्पे कालभेदे चाली सख्यावली अपि (३.३.७६२) अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि (३.३.७६३) बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु (३.३.७६४) लीला विलासक्रिययोरुपला शर्करापि च (३.३.७६५) शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः (३.३.७६६) जालं समूह आनायगवाक्षक्षारकेष्वपि (३.३.७६७) शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् (३.३.७६८) छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना (३.३.७६९) अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् (३.३.७७०) और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु (३.३.७७१) कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले (३.३.७७२) निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः (३.३.७७३) पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु (३.३.७७४) प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च (३.३.७७५) करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः (३.३.७७६) मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः (३.३.७७७) कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः (३.३.७७८) स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः (३.३.७७९) हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् (३.३.७८०) तूलिश्चित्रोपकरणशलाकातूलशय्ययोः (३.३.७८१) तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि । इति लान्ताः (३.३.७८२) दवदावौ वनारण्यवह्नी जन्महरौ भवौ (३.३.७८३) मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः (३.३.७८४) अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः (३.३.७८५) भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु (३.३.७८६) स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने (३.३.७८७) अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः (३.३.७८८) उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः (३.३.७८९) अनुभावः प्रभावे च सतां च मतिनिश्चये (३.३.७९०) स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये (३.३.७९१) शूद्रायां विप्रतनये शस्त्रे पारशवो मतः (३.३.७९२) ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु (३.३.७९३) स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने (३.३.७९४) स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च (३.३.७९५) शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः (३.३.७९६) द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु (३.३.७९७) क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे । इति वान्ताः (३.३.७९८) द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ (३.३.७९९) द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ (३.३.८००) रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः (३.३.८०१) कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु (३.३.८०२) पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च (३.३.८०३) दशावस्थानेकविधाप्याशा तृष्णापि चायता (३.३.८०४) वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु (३.३.८०५) स्यात्कर्कशः साहसिकः कठोरामसृणावपि (३.३.८०६) प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः (३.३.८०७) नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे (३.३.८०८) नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽंशवः कराः (३.३.८०९) आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः । इति शान्ताः (३.३.८१०) सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ (३.३.८११) काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ (३.३.८१२) अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने (३.३.८१३) पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः (३.३.८१४) शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः (३.३.८१५) कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः (३.३.८१६) द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये (३.३.८१७) ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे (३.३.८१८) कर्षूर्वार्त्ता करीषाग्निः कर्षः कुल्याभिधायिनी (३.३.८१९) पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च (३.३.८२०) उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् (३.३.८२१) स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् (३.३.८२२) प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः (३.३.८२३) त्विट्शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः (३.३.८२४) प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे (३.३.८२५) व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ (३.३.८२६) कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा (३.३.८२७) दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे (३.३.८२८) शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे । इति षान्ताः (३.३.८२९) रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू (३.३.८३०) वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः (३.३.८३१) शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः (३.३.८३२) पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे (३.३.८३३) देवभेदेऽनले रश्मौ वसू रत्ने धने वसु (३.३.८३४) विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः (३.३.८३५) लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च (३.३.८३६) प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते (३.३.८३७) ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु (३.३.८३८) पापापराधयोरागः खगबाल्यादिनोर्वयः (३.३.८३९) तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः (३.३.८४०) रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः (३.३.८४१) छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च (३.३.८४२) सहो बलं सहा मार्गो नभः खं श्रावणो नभाः (३.३.८४३) ओकः सद्माश्रयश्चौकाः पय क्षीरं पयोऽंबु च (३.३.८४४) ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये (३.३.८४५) तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु (३.३.८४६) विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी (३.३.८४७) वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाल्पयोः (३.३.८४८) वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः । इति सान्ताः (३.३.८४९) दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः (३.३.८५०) द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके (३.३.८५१) तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च (३.३.८५२) पत्नीपरिजनादानमूलशापाः परिग्रहाः (३.३.८५३) दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः (३.३.८५४) व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः (३.३.८५५) परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे । इति हान्ताः (३.३.८५६) आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे (३.३.८५७) आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः (३.३.८५८) पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः (३.३.८५९) चान्वाचयसमाहारेतरेतरसमुच्चये (३.३.८६०) स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति (३.३.८६१) स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे (३.३.८६२) सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः (३.३.८६३) प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः (३.३.८६४) पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः (३.३.८६५) खेदानुकम्पासंतोषविस्मयामन्त्रणे बत (३.३.८६६) हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः (३.३.८६७) प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः (३.३.८६८) इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु (३.३.८६९) प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि (३.३.८७०) यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे (३.३.८७१) मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ (३.३.८७२) वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः (३.३.८७३) नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु (३.३.८७४) प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु (३.३.८७५) गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि (३.३.८७६) उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते (३.३.८७७) अमा सह समीपे च कं वारिणि च मूर्धनि (३.३.८७८) इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये (३.३.८७९) तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने (३.३.८८०) नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने (३.३.८८१) अलं भूषणपर्याप्तिशक्तिवारणवाचकम् (३.३.८८२) हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः (३.३.८८३) पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः (३.३.८८४) स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा (३.३.८८५) ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् (३.३.८८६) स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल (३.३.८८७) निषेधवाक्यालङ्कारजिज्ञासानुनये खलु (३.३.८८८) समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः (३.३.८८९) नामप्राकाश्ययोः प्रदुर्मिथोऽन्योन्यं रहस्यपि (३.३.८९०) तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु (३.३.८९१) अहहेत्यद्भुते खेदे हि हेताववधारणे । इति नानार्थवर्गः ३, अत्र मूलश्लोकाः २५६॥ क्षे.श्लो. २४ ॥ अव्ययवर्गः। (३.४.८९२) चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः (३.४.८९३) मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः (३.४.८९४) स्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते (३.४.८९५) बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे (३.४.८९६) पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने (३.४.८९७) यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन (३.४.८९८) कदाचिज्जातु सार्धं तु साकं सत्रा समं सह (३.४.८९९) आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा (३.४.९००) आहो उताहो किमुत विकल्पे किं किमूत च (३.४.९०१) तु हि च स्म ह वै पादपूरणे पूजने स्वति (३.४.९०२) दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति (३.४.९०३) तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः (३.४.९०४) स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् (३.४.९०५) अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः (३.४.९०६) स्वाहा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा (३.४.९०७) किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे (३.४.९०८) व वा यथा तथेवैवं साम्येऽहो हीति विस्मये (३.४.९०९) मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे (३.४.९१०) दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा (३.४.९११) अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् (३.४.९१२) युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते (३.४.९१३) अभावे नह्य नो नापि मा स्म मालं च वारणे (३.४.९१४) पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् (३.४.९१५) प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते (३.४.९१६) समन्ततस्तु परितः सर्वतो विष्वगित्यपि (३.४.९१७) अकामानुमतौ काममसूयोपगमेस्तु च (३.४.९१८) ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने (३.४.९१९) निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् (३.४.९२०) मृषा मिथ्या च वितथे यथार्थं तु यथातथम् (३.४.९२१) स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः (३.४.९२२) प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् (३.४.९२३) संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना (३.४.९२४) अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः (३.४.९२५) सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने (३.४.९२६) अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि (३.४.९२७) हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ (३.४.९२८) पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने (३.४.९२९) सायं साये प्रगे प्रातः प्रभाते निकषान्तिके (३.४.९३०) अमानुगुण्ये स्मरणे हुं फड्विघ्ननिराकृतौ (३.४.९३१) अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे (३.४.९३२) परुत्परार्थैषमोऽब्दे पूर्वे पूर्वतरे यति (३.४.९३३) अद्यऽत्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् (३.४.९३४) तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः (३.४.९३५) उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि (३.४.९३६) ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि (३.४.९३७) तदा तदानीं युगपदेकदा सर्वदा सदा (३.४.९३८) एतर्हि संप्रतीऽदानीमधुना साम्प्रतं तथा (३.४.९३९) दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः इत्यव्ययवर्गः ४, अत्र मूलश्लोकाः २३ लिङ्गादिसंग्रहवर्गः। । अथ लिङ्गादिसंग्रहवर्गः ५ (३.५.९४०) सलिङ्गशास्त्रैः सन्नादि कृत्तद्धित समासजैः (३.५.९४१) अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् (३.५.९४२) लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः (३.५.९४३) स्त्रियामीदूद्विरामैकाच्सयोनिप्राणिनाम च (३.५.९४४) नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् (३.५.९४५) अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः (३.५.९४६) तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् (३.५.९४७) स्त्रीभावादावनि क्तिण्ण्वुल्णच्ण्वुच्क्यब्युजिञ्ङ्नि शाः (३.५.९४८) उणादिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम् (३.५.९४९) तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् (३.५.९५०) घञो ञः सा क्रियास्यां चेद्दाण्डपाता हि फाल्गुनी (३.५.९५१) श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् (३.५.९५२) स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि (३.५.९५३) लङ्का शेफालिका टीका धातकीपञ्चिकाढकी (३.५.९५४) सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका (३.५.९५५) तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः (३.५.९५६) पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत् (३.५.९५७) सातिः कन्था तथासन्दी नाभी राजसभापि च (३.५.९५८) झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला (३.५.९५९) लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी । इति स्त्रीलिङ्ग संग्रहः (३.५.९६०) पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः (३.५.९६१) स्वर्गयागाद्रिमेघाब्धि द्रु कालासिशरारयः (३.५.९६२) करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः (३.५.९६३) अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः (३.५.९६४) श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः (३.५.९६५) कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः (३.५.९६६) कषणभमरोपान्ता यद्यदन्ता अमी अथ (३.५.९६७) पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः (३.५.९६८) नाम्न्यकर्तरि भावे च घञ्जब्नङ्ण घाथुचः (३.५.९६९) ल्युः कर्तरीमनिच्भावे को घोः किः प्रादितोन्यतः (३.५.९७०) द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते (३.५.९७१) कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वको.पि च (३.५.९७२) वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः (३.५.९७३) पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः (३.५.९७४) कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् (३.५.९७५) गडुः करण्डो लगुडो करण्डश्च किणो घुणः (३.५.९७६) दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः (३.५.९७७) कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ (३.५.९७८) आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः (३.५.९७९) पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः (३.५.९८०) वेतालभल्लमल्लाश्च पुराडाशोऽपि पट्टिशः (३.५.९८१) कुल्माषो रभसश्चैव सकटाहः पतद्रहः । इति पुंलिङ्गशेषसंग्रहः (३.५.९८२) द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् (३.५.९८३) शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् (३.५.९८४) फलहेमशुल्बलोहसुखदुह्खशुभाशुभम् (३.५.९८५) जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् (३.५.९८६) कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् (३.५.९८७) द्वयष्कमसिसुसन्नन्तं यदनान्तमकर्तरि (३.५.९८८) त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् (३.५.९८९) पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः (३.५.९९०) द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याव्ययात्परः (३.५.९९१) शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा (३.५.९९२) शालार्थापि परा राजामनुष्यार्थादराजकात् (३.५.९९३) दासीसभं नृपसभं रक्षस्सभमिमा दिशः (३.५.९९४) उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने (३.५.९९५) कोपज्ञकोपक्रमादि कन्थोशीनरनामसु (३.५.९९६) भावे न णकचिद्भ्योऽन्ये समूहे भावकर्मणोः (३.५.९९७) अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः (३.५.९९८) क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके (३.५.९९९) चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् (३.५.१०००) राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः (३.५.१००१) माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् (३.५.१००२) लोकायतं हरितालं विदलस्थालबाह्लिकम् । इति नपुंसकशेषसंग्रहः (३.५.१००३) पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः (३.५.१००४) मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः (३.५.१००५) पातकोद्योगचरकतमालामलका नडः (३.५.१००६) कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् (३.५.१००७) संगमं शतमानार्मशम्बलाव्ययताण्डवम् (३.५.१००८) कवियं कन्दकार्पासं पारावारं युगन्धरम् (३.५.१००९) यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ (३.५.१०१०) अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् (३.५.१०११) तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् । इति पुन्नपुंसकशेषसंग्रहः (३.५.१०१२) स्त्रीपुंसयोरपत्यान्ता द्विचतुष्षट्पदोरगाः (३.५.१०१३) जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः (३.५.१०१४) ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः (३.५.१०१५) मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी । इति स्त्रीपुंसशेषसंग्रहः (३.५.१०१६) स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ्क्वचिच्च वुञ् (३.५.१०१७) औचित्यमौचिती मैत्री मैत्र्यं वुञ्प्रागुदाहृतः (३.५.१०१८) षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः (३.५.१०१९) स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् (३.५.१०२०) आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् (३.५.१०२१) त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि । इति स्त्रीनपुंसकशेषसंग्रहः (३.५.१०२२) त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ (३.५.१०२३) इति त्रिलिङ्गशेषसंग्रहः (३.५.१०२४) परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् (३.५.१०२५) अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः (३.५.१०२६) तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः (३.५.१०२७) बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् (३.५.१०२८) गुणद्रव्यक्रियायोगोपाधयः परगामिनः (३.५.१०२९) कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि (३.५.१०३०) अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः (३.५.१०३१) षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम् (३.५.१०३२) परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः इति लिङ्गादिसंग्रहवर्गः ५, अत्र मूलश्लोकाः ४६ इत्यमरसिंहकृतौ नामलिङ्गानुशासने सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः इति तृतीयः सामान्यकाण्डः समाप्तः इत्यमरसिंहकृतं नामलिङ्गानुशासनम् काण्डत्रयात्मकं साङ्गोपाङ्गं संपूर्णतामगात् । अत्र मूलश्लोकाः ४८०, क्षे. श्लोकाः२५ सर्वे च मिलित्वा५१३ अमरकोशस्थश्लोकानां कोष्टकम् प्र. काण्डे मू. श्लो. २८१, क्षे. श्लो. १८, सर्वे च मिलित्वा २९९ द्वि. काण्डे मू. श्लो. ७३५, क्षे. श्लो. १४, सर्वे च मिलित्वा ७५० त्रि. काण्डे मू. श्लो. ४८०, क्षे. श्लो. २५, सर्वे च मिलित्वा ५१३ एवं सर्वेषां काण्डानां योगः मू. श्लो. १४९७, क्षे.श्लो. ५८, सर्वे च मिलित्वा १५६३