[श्रीः] [वृत्तरत्नाकरः] प्रथमोऽध्यायः सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽर्चितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ १.१ ॥ वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्लोकशङ्करम् । तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ १.२ ॥ तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥ १.३ ॥ पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ १.४ ॥ षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥ १.५ ॥ म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ १.६ ॥ सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्मौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ १.७ ॥ ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ १.८ ॥ सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः ॥ १.९ ॥ पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद्गुरोः ॥ १.१० ॥ तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥ १.११ ॥ अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥ १.१२ ॥ युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते । सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १.१३ ॥ अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १.१४ ॥ प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १.१५ ॥ यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ १.१६ ॥ आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः । पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १.१७ ॥ तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः । शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १.१८ ॥ उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ १.१९ ॥ त्रिष्टुप्च जगती चैव तथाऽतिजगती मता । शक्वरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ १.२० ॥ धृतिश्चाऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः । विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ १.२१ ॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ १.२२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः । --------------------- द्वितीयोऽध्यायः [ आर्या-प्रकरणम् (१-७) ] लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः । षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ २.१ ॥ षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमेऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥ २.२ ॥ त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ २.३ ॥ संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । [सं(अनुनासिक)-लङ्घ्य] यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ २.४ ॥ उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः । चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥ २.५ ॥ आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः । शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ २.६ ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः । लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥ २.७ ॥ [ गीति-प्रकरणम् (८-११) ] आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ २.८ ॥ आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥ २.९ ॥ आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ २.१० ॥ आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ २.११ ॥ [ वैतालीय-प्रकरणम् (१२-२०) ] षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रला गुरुः ॥ २.१२ ॥ पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ २.१३ ॥ आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ २.१४ ॥ तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ २.१५ ॥ उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ २.१६ ॥ पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ २.१७ ॥ यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ २.१८ ॥ अस्य युग्मरचिताऽपरान्तिका ॥ २.१९ ॥ अयुग्भवा चारुहासिनी ॥ २.२० ॥ [ वक्त्र-प्रकरणम् (२१-३०) ] वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २.२१ ॥ युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २.२२ ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २.२३ ॥ चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥ २.२४ ॥ यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २.२५ ॥ सौतवस्याऽखिलेष्वपि ॥ २.२६ ॥ भेनाऽब्धितो भाद्विपुला ॥ २.२७ ॥ इत्थमन्या रश्चतुर्थात् ॥ २.२८ ॥ नोऽम्बुधेश्चेन्नविपुला ॥ २.२९ ॥ तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ २.३० ॥ [ मात्रासमक-प्रकरणम् (३१-३८) ] द्विगुणितवसुलधुरचलधृतिरिति ॥ २.३१ ॥ मात्रासमकं नवमो ल्गान्तम् ॥ २.३२ ॥ जो न्लावथाम्बुधेर्विश्लोकः ॥ २.३३ ॥ तद्युगलाद्वानवासिका स्यात् ॥ २.३४ ॥ बाणाष्टनवसु यदि लश्चिता ॥ २.३५ ॥ उपचित्रा नवमे परयुक्ते ॥ २.३६ ॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ २.३७ ॥ वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा । गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ २.३८ ॥ शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् । सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ २.३९ ॥ विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया । श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ २.४० ॥ अष्टावर्धे गा द्वयभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता । दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ २.४१ ॥ त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ २.४२ ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयोऽध्यायः ॥ ---------------------------- तृतीयोऽध्यायः गुः श्त्रीः ॥ ३.१ ॥ गौ स्त्री ॥ ३.२ ॥ मो नारी ॥ ३.३ ॥ रो मृगी ॥ ३.४ ॥ म्गौ चेत्कन्या ॥ ३.५ ॥ म्गौ गिति पङ्क्तिः ॥ ३.६ ॥ त्यौ स्तस्तनुमध्या ॥ ३.७ ॥ शशिवदना न्यौ ॥ ३.८ ॥ विद्युल्लेखा मो मः ॥ ३.९ ॥ त्सा चेद्वसुमती ॥ ३.१० ॥ म्सौ गः स्यान्मदलेखाः ॥ ३.११ ॥ भौ गिति चित्रपदा गः ॥ ३.१२ ॥ मो मो गो गो विद्युन्माला ॥ ३.१३ ॥ माणवकं भात्तलगा ॥ ३.१४ ॥ म्नौ गौ हंसरुतमेतत् ॥ ३.१५ ॥ र्जौ समानिका गलौ च ॥ ३.१६ ॥ प्रमाणिका जरौ लगौ ॥ ३.१७ ॥ वितानमाभ्यां यदन्यत् ॥ ३.१८ ॥ राम्नसाविह हलमुखी ॥ ३.१९ ॥ भुजगशिशुभृतां नौ मः ॥ ३.२० ॥ म्सा ज्गौ शुद्धविराडिदं मतम् ॥ ३.२१ ॥ म्नौ ज्गौ चेति पणवनामकम् ॥ ३.२२ ॥ र्जौ रगौ मयूरसारिणी स्यात् ॥ ३.२३ ॥ भ्मौ सगयुक्तौ रुक्मवतीयम् ॥ ३.२४ ॥ मत्ता ज्ञेया मभसगयुक्ता ॥ ३.२५ ॥ नरजगौर्भवेन्मनोरमा ॥ ३.२६ ॥ त्जौ जो गुरुणेयमुपस्थिता ॥ ३.२७ ॥ स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ ३.२८ ॥ उपेन्द्रवज्रा जतजास्ततो गौ ॥ ३.२९ ॥ पादौ यदीयावुपजातयस्ताः ॥ ३.३० ॥ स्मरन्ति जातिष्विदमेव नाम मे ॥ ३.३१ ॥ नजजलगैर्गदिता सुमुखी ॥ ३.३२ ॥ दोधकवृत्तमिदं भभभाद्गौ ॥ ३.३३ ॥ शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ॥ ३.३४ ॥ वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३.३५ ॥ वाणरसैः स्याद्भतनगगैः श्रीः ॥ ३.३६ ॥ म्भौ न्लौ गः स्याद्भ्रमरविलसितम् ॥ ३.३७ ॥ रान्नराविह रथोद्धता लगौ ॥ ३.३८ ॥ स्वागतेति रनभाद्गुरुयुग्मम् ॥ ३.३९ ॥ ननरलगुरुरचिता वृन्ता ॥ ३.४० ॥ ननरमगुरुभिश्च भद्रिका ॥ ३.४१ ॥ श्येनिका रजौ रलौ गुरुर्पदा ॥ ३.४२ ॥ मौक्तिकमाला यदि भतनाद्गौ ॥ ३.४३ ॥ उपस्थितमिदं ज्सौ ताद्गकारौ ॥ ३.४४ ॥ चन्द्रवर्त्म निगदन्ति रनभसैः ॥ ३.४५ ॥ जतौ तु वंशस्थमुदीरितं जरौ ॥ ३.४६ ॥ स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ ३.४७ ॥ इह तोटकमम्बुधिसैः प्रथितम् ॥ ३.४८ ॥ द्रुतविलम्बितमाह नभौ भरौ ॥ ३.४९ ॥ मिनुशरविरतिर्नौ म्यौ पुटोऽयम् ॥ ३.५० ॥ प्रमुदितवदना भवेन्नौ च रौ ॥ ३.५१ ॥ नयसहितौ न्यौ कुसुमवचित्रा ॥ ३.५२ ॥ रसैर्जसजसा जलोद्धतगतिः ॥ ३.५३ ॥ चतुर्जगणं वद मौक्तिकदाम ॥ ३.५४ ॥ भुजङ्गप्रयातं भवेद्यैश्चतुभिः ॥ ३.५५ ॥ रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ ३.५६ ॥ भुवि भवेन्नभजरैः प्रियंवदा ॥ ३.५७ ॥ त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥ ३.५८ ॥ धीरैरभाणि ललिता तभौजरौ ॥ ३.५९ ॥ प्रमिताक्षरा सजससैरुदिता ॥ ३.६० ॥ ननभरसहिता महितोज्ज्वला ॥ ३.६१ ॥ पञ्चाश्वैश्छिन्ना वैश्यदेवी ममौ यौ ॥ ३.६२ ॥ अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ ३.६३ ॥ इह नवमालिका नजभयैः स्यात् ॥ ३.६४ ॥ स्वरशरविरतिर्ननौ रौ प्रभा ॥ ३.६५ ॥ भवति नजावथ मालती जरौ ॥ ३.६६ ॥ जभौ जरौ वदति पञ्चामरम् ॥ ३.६७ ॥ अभिनवतामरसं नजजाद्यः ॥ ३.६८ ॥ तुरगरसयतिर्नौ ततौ गः क्षमा ॥ ३.६९ ॥ म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीअम् ॥ ३.७० ॥ चतुर्ग्रहैरतिरुचिरा जभस्जगाः ॥ ३.७१ ॥ वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् ॥ ३.७२ ॥ ( उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत्) ॥ ३.७३ ॥ सजसा जगौ भवति मञ्जुभाषिणी ॥ ३.७४ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ३.७५ ॥ म्तौ न्सौ गावक्षग्रहविरतिसम्बाधा ॥ ३.७६ ॥ ननरसलघुगैः स्वरैरपराजिता ॥ ३.७७ ॥ ननभनलघुगैः प्रहरणकलिता ॥ ३.७८ ॥ उक्ता वसन्ततिलका तभजा जगौ गः ॥ ३.७९ ॥ सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥ ३.८० ॥ उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ३.८१ ॥ इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ ३.८२ ॥ द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ ३.८३ ॥ द्विहतहयलघुरथ गिति शशिकला ॥ ३.८४ ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ३.८५ ॥ वसुहययतिरिह मणिगुणनिकरः ॥ ३.८६ ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ३.८७ ॥ भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ ३.८८ ॥ सजना नयौ शरदशयतिरियमेला ॥ ३.८९ ॥ म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ ३.९० ॥ भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ ३.९१ ॥ नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ ३.९२ ॥ रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ ३.९३ ॥ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ३.९४ ॥ दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ ३.९५ ॥ रसयुगहयैर्न्सौ म्रौ स्लौ गौ यदा हरिणी तदा ॥ ३.९६ ॥ मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद्गुरु चेत् ॥ ३.९७ ॥ हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ ३.९८ ॥ मुनिगुहकार्ंवैः कृतयति वद कोकिलकम् ॥ ३.९९ ॥ स्याद्भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ ३.१०० ॥ सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ ३.१०१ ॥ ज्ञेया सप्ताश्वषड्भ्र्मरभनययुता भ्लो गः सुवदना ॥ ३.१०२ ॥ त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ ३.१०३ ॥ म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ ३.१०४ ॥ भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥ ३.१०५ ॥ यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरार्कयतिमम् ॥ ३.१०६ ॥ मताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ ३.१०७ ॥ भूतमुनिनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥ ३.१०८ ॥ क्रौञ्जपदा भमौ स्मौ ननना न्गाविषशरवसुमुनिविरतिरिह भवेत् ॥ ३.१०९ ॥ वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥ ३.११० ॥ मो नाः षट्सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ ३.१११ ॥ यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ॥ ३.११२ ॥ प्रतिचरणविवृद्धरेफाः स्युर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ ३.११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३.११४ ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥ ----------------------- चतुर्थोऽध्यायः विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥ ४.१ ॥ भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥ ४.२ ॥ सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥ ४.३ ॥ ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ्भवेदनोजे ॥ ४.४ ॥ असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ ४.५ ॥ आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ ४.६ ॥ जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ४.७ ॥ सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥ ४.८ ॥ अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥ ४.९ ॥ अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ ४.१० ॥ वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ४.११ ॥ स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ ४.१२ ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥ ------------------------ पञ्चमोऽध्यायः [पदचतुरूर्ध्व-प्रकरणम् (१-५)] मुखवादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद्वृद्धैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ ५.१ ॥ प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरतपदविततियतिरिति भवति पीडः ॥ ५.२ ॥ प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म । इतरदितरगतितमपि यदि च तुर्यं चरणयुगलकमिति कलिका सा ॥ ५.३ ॥ द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः । अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ ५.४ ॥ प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् । निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥ ५.५ ॥ [उद्गता-प्रकरणम् (६-८)] सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता । त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥ ५.६ ॥ चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् । ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ५.७ ॥ नयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ ५.८ ॥ [उपस्थितप्रचुपित-प्रकरणम् (९-११)] म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः । त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ ५.९ ॥ नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् । त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ ५.१० ॥ प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ५.११ ॥ विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ ५.१२ ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां पञ्चमोऽध्यायः ॥ --------------------------------- षष्ठोऽध्यायः [प्रस्तारः] प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया । सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ ६.१ ॥ पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ६.२ ॥ ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ ६.३ ॥ [नष्टम्] नष्टस्य यो भवेदङ्कस्तस्यार्धेऽर्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुभवेत् ॥ ६.४ ॥ [उद्दिष्टम्] उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् । लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ ६.५ ॥ [एकद्वयादिलगक्रिया] वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् । एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ ६.६ ॥ उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः । उपर्याद्याद्गुरोरेकमेकद्व्यादिलगक्रिया ॥ ६.७ ॥ [सङ्ख्यानम्] लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते । उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ ६.८ ॥ [अध्वयोगः] सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ ६.९ ॥ वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे । केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं वृत्तरत्नाकराख्यम् ॥ ६.१० ॥ इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां प्रस्ताराध्यायः षष्ठः समाप्तः ॥ ----------------------------------------------