श्रीश्रीउज्ज्वलनीलमणिः (१) नायकभेदप्रकरणम् नामाकृष्टरसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥ १.१ ॥ मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् । पृथगेव भक्तिरसराट्स विस्तरेणोच्यते मधुरः ॥ १.२ ॥ वक्ष्यमाणैर्विभावाद्यैः स्वाद्यतां मधुरा रतिः । नीता भक्तिरसः प्रोक्तो मधुराख्यो मनीषिभिः ॥ १.३ ॥ तत्र विभावेष्वालम्बनाः अस्मिन्नालम्बनाः प्रोक्ताः कृष्णस्तस्य च वल्लभाः ॥ १.४ ॥ पदद्युतिविनिर्धुतस्मरपरार्धरूपोद्धतिर् दृगञ्चलकलानटीपटिमभिर्मनोमोहिनी । स्फुरन्नवघनाकृतिः परमदिव्यलीलानिधिः क्रियात्तव जगत्त्रयीयुवतिभाग्यसिद्धिर्मुदम् ॥ १.५ ॥ अयं सुरम्यो मधुरः सर्वसल्लक्षणान्वितः । वलीयान्नवतारुण्यो वावदूकः प्रियंवदः ॥ १.६ ॥ सुधीः सप्रतिभो धीरो विदग्धश्चतुरः सुखी । कृतज्ञो दक्षिणः प्रेमवश्यो गम्भीराम्बुधिः ॥ १.७ ॥ वरीयान् कीर्तिमान्नारीमोहनो नित्यनूतनः । अतुल्यकेलिसौन्दर्यप्रेष्ठवंशीस्वनाङ्कितः ॥ १.८ ॥ इत्यादयोऽस्य शृङ्गारे गुणाः कृष्णस्य कीर्तिताः । उदाहृतिरमीषां तु पूर्वमेव प्रदर्शिता ॥ १.९ ॥ पूर्वोक्तधीरोद्दात्तादिचतुर्भेदस्य तस्य तु । पतिश्चोपपतिश्चेति प्रभेदाविह विश्रुतौ ॥ १.१० ॥ तत्र पतिः उक्तः पतिः स कन्याया यः पाणिग्राहको भवेत् ॥ १.११ ॥ यथा रुक्मिणं युधि विजित्य रुक्मिणीं द्वारकामुपगमय्य विक्रमी । उत्सवोच्छलितपौरमण्डलः पुण्डरीकनयनः करेऽग्रहीत् ॥ १.१२ ॥ यथा वा कलितयुगलभावः क्वापि वैदर्भ्यपुत्र्या मखभुवि कृतदीक्षो दक्षिणार्थान् ददानः । विहरति हरिरुच्चैः सत्यया दीयमानः क्वचिदलमलसाङ्गः पुण्यके नारदाय ॥ १.१३ ॥ यथा वा (भागवतपुराणम्‌ १०.२२.४४) कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥ १.१४ ॥ इति सङ्कल्पमाचेरुर्या गोकुलकुमारिकाः । तास्वेव कियतीनां तु पतिभावो हरावभूत् ॥ १.१५ ॥ मूलमाधवमाहात्म्ये श्रूयते तत एव हि । रुक्मिण्युद्वाहतः पूर्वं तासां परिणयोत्सवः ॥ १.१६ ॥ अथोपपतिः रागेणोल्लङ्घयन् धर्मं परकीयाबलार्थिना । तदीयप्रेमवसतिर्बुधैरुपपतिः स्मृतः ॥ १.१७ ॥ यथा पद्यावल्याम् (२०५) संकेतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः । केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥ १.१८ ॥ अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥ १.१९ ॥ तथा च मुनिः बहु वार्यते खलु यत्र प्रच्छन्नकामुकत्वं च । या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ १.२० ॥ लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके । न कृष्णे रसनिर्यासस्वादार्थमवतारिनि ॥ १.२१ ॥ तथा च प्राञ्चः शृङ्गाररससर्वस्वं शिखिपिच्छविभूषणम् । अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ १.२२ ॥ अनुकूलदक्षिणशठा धृष्टश्चेति द्वयोरथोच्यन्ते । प्रत्येकं चत्वारो भेदा युक्तिभिरमी वृत्त्या ॥ १.२३ ॥ शाठ्यधार्ष्ट्ये परं नाट्यप्रोक्ते उपपतेरुभे । कृष्णे तु सर्वं नायुक्तं तत्तद्भावस्य सम्भवात् ॥ १.२४ ॥ तत्रानुकूलः अतिरक्ततया नार्यां त्यक्तान्यललनास्पृहः । सीतायां रामवत्सोऽयमनुकूलः प्रकीर्तितः ॥ १.२५ ॥ राधायामेव कृष्णस्य सुप्रसिद्धानुकूलता । तदालोके कदाप्यस्य नान्यासङ्गः स्मृतिं व्रजेत् ॥ १.२६ ॥ वैदग्धीनिकुरम्बचुम्बितधियः सौन्दर्यसारोज्ज्वलाः कामिन्यः कति नाद्य वल्लवपतेर्दीव्यन्ति गोष्ठान्तरे । राधे पुण्यवतीशिखामणिरसि क्षामोदरि त्वां विना प्रेङ्खन्ती न परासु यन्मधुरिपोर्दृष्टात्र दृष्टिर्मया ॥ १.२७ ॥ धीरोदात्तानुकूलो, यथा कुवलयदृशः सङ्केतस्था दृगञ्चलकौशलैर् मनसिजकलानाटीप्रस्तावनामभितन्वताम् । न किल घटते राधारङ्गप्रसङ्गविधायिता व्रतविलसिते शैथिल्यस्य च्छटाप्यघविद्विषः ॥ १.२८ ॥ धीरललितानुकूलो, यथा गहनादनुरागतः पितृभ्याम् अपनीतव्यवहारकृत्यभारः । विहरन् सह राधया मुरारिर् यमुनाकूलवनान्यलंचकार ॥ १.२९ ॥ धीरशान्तानुकूलो. यथा ब्रध्नोपास्तिविधौ तव प्रणयितापूरेण वेशं गते क्ष्मादेवस्य कथं गुणोऽप्यघरिपौ द्रागद्य संचक्रमे बुद्धिः पश्य विवेककौशलवती दृष्टिः क्षमोद्गारिणी वागेतस्य मृगाक्षि रूढविनया मूर्तिश्च धीरोज्ज्वला ॥ १.३० ॥ धीरोद्धतानुकूलो, यथा सत्यं मे परिहृत्य तावकसखीं प्रेमावदातं मनो नान्यस्मिन् प्रमदाजने क्षणमपि स्वप्नेऽपि सङ्कल्पते । सारग्राहिणि गौरि सद्गुणगुरौ मुक्तव्यलीकोद्यमे मुद्रां किं नु मयि व्यनक्षि ललिते गूढाभ्यसूयामयीम् ॥ १.३१ ॥ अथ दक्षिणः यो गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः ॥ १.३२ ॥ यथा तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं स्वप्नेऽप्यस्य त्वयि मधुभिदः प्रेमशुद्धान्तरस्य । श्रुत्वा जल्पं पिशुनमनसां तद्विरुद्धं सखीनां युक्तः कर्तुं सखि सविनये नात्र विश्रम्भभङ्गः ॥ १.३३ ॥ यद्वा नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते ॥ १.३४ ॥ यथा दशरूपके स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुर् द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ १.३५ ॥ यथा वा पद्मा दृग्भङ्गिरलं कलयति कमला जृम्भते साङ्गभङ्गं तारा दोर्मूलमल्पं प्रथयति कुरुते कर्णकण्डूं सुकेशी । शैव्या नीव्यां विधत्ते करमिति युगपन्माधवः प्रेयसीभिर् भावेनाहूयमानो बहुशिखरमनाः पश्य कुण्ठोऽयमास्ते ॥ १.३६ ॥ शठः प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । निगूढमपराधं च शठोऽयं कथितो बुधैः ॥ १.३७ ॥ यथा स्वप्ने व्यलीकं वनमालिनोक्तं पालीत्युपाकर्ण्य विवर्णवक्त्रा । श्यामा विनिःश्वस्य मधुत्रियामां सहस्रयामामिव सा व्यनैषीत् ॥ १.३८ ॥ यथा वा तल्पितेन तपनीयकान्तिना कृष्ण कुञ्जकुहरेऽद्य वाससा । अभ्यध्यायि तव निर्व्यलीकता मुञ्च सामपटलीपटिष्ठताम् ॥ १.३९ ॥ अथ धृष्टः अभिव्यक्तान्यतरुणीभोगलक्ष्मापि निर्भयः । मिथ्यावचनदक्षश्च धृष्टोऽयं खलु कथ्यते ॥ १.४० ॥ यथा नखाङ्का न श्यामे घनघुसृणरेखाततिरियं न लाक्षान्तःक्रुरे परिचिनु गिरेर्गैरिकमिदम् । धियं धत्से चित्रं वत मृगमदेऽप्यञ्जनतया तरुण्यास्ते दृष्टिः किमिव विपरीतस्थितिरभूत् ॥ १.४१ ॥ उदात्ताद्यैश्चतुर्भेदैस्त्रिभिः पूर्णतमादिभिः । चतुर्विंशत्यात्मा पत्यादियुग्मतः ॥ १.४२ ॥ नायकः सोऽनुकूलाद्यैः स्यात्षन्नवतिधोदितः । नोक्तो धूर्तादिभेदस्तु मुनेः सम्मत्यभावतः ॥ १.४३ ॥ इति श्रीश्रीमदुज्ज्वलनीलमणौ नायकभेदप्रकरणम् । ॥१॥ (२) अथ नायकसहायभेदप्रकरणम् अथैतस्य सहायाः स्युः पञ्चधा चेटको विटः । विदूषकः पीठमर्दः प्रियनर्मसखस्तथा ॥ २.१ ॥ नर्मप्रयोगे नैपुण्यं सदा गाढानुरागिता । देशकालज्ञता दाक्ष्यं रुष्टगोपीप्रसादनम् । निगूढमन्त्रतेत्याद्याः सहायानां गुणाः स्मृताः ॥ २.२ ॥ सन्धानचतुरश्चेटो गूढकर्मा प्रगल्भधीः । स तु भङ्गुरभृङ्गारादिकः प्रोक्तोऽत्र गोकुले ॥ २.३ ॥ यथा न पुनरिदमपूर्वं देवि कुत्रापि दृष्टं शरदि यदियमारान्माधवी पुष्पिताभूत् । इति किल वृषभानोर्लम्भितासौ कुमारी व्रजनवयुवराज व्याजतः कुञ्जवीथिम् ॥ २.४ ॥ अथ विटः वेशोपचारकुशलो धूर्तो गोष्ठीविशारदः । कामतन्त्रकलावेदी विट इत्यभिधीयते । कडारो भारतीवन्धुरित्यादिर्विट ईरितः ॥ २.५ ॥ यथा व्रजे सारङ्गाक्षीविततिभिरनुल्लङ्घ्यवचनः सखाहं तद्बन्धोश्चटुभिरभियाचे मुहुरिदम् । कलक्रीडद्वंशीस्थगितजगतीयौवतधृति स्त्वया युक्तः श्यामे न खलु परिहर्तुं सखि हरिः ॥ २.६ ॥ अथ विदूषकः वसन्ताद्यभिधो लोलो भोजने कलहप्रियः । विकृताङ्गवचोवेषैर्हास्यकरी विदूषकः । विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः ॥ २.७ ॥ यथा तुष्टेन स्मितपुष्पवृष्टिरधुना सद्यस्त्वया मुच्यताम् आरूढः कुतुकी विमानमतुलं मां गोकुलाखण्डलः । इथं देवि मनोरथेन रभसादभ्यर्थ्यमानो.अप्यसौ यत्ते मानिनि नाधरः प्रयतते तन्नाद्भुतं रागिषु ॥ २.८ ॥ यथा वा ममोपहरति स्वयं भवदभीष्टदेवो नम न्नवं कमलमुज्ज्वलं कमलबन्धुरुत्कण्ठया । मया तु तदवज्ञया भुवि निरस्यते रुष्यता न मानयसि मद्वचस्तदपि मानिनि त्वं कुतः ॥ २.९ ॥ अथ पीठमर्दः गुणैर्नायककल्पो यः प्रेम्ना तत्रानुवृत्तिमान् । पीठमर्दः स कथितः श्रीदामा स्याद्यथा हरेः ॥ २.१० ॥ यथा कालिन्दीपुलिने मुकुन्दचरितं विश्वस्य विस्मापनं द्रष्टुं गच्छति गोष्ठमेव निखिलं नैकात्र चन्द्रावली । ब्रूमस्तस्य सुहृत्तमाः स्वयममी पथ्यञ्च तथ्यञ्च ते मा गोवर्धनमल्ल घट्टय मुधा गोवर्धनोद्धारिणम् ॥ २.११ ॥ यथा वा तवेयं श्रीदामन् भणितिरिह विश्रम्भयति मां प्रसादो रुद्राण्याः किमिव चपलासु प्रसरतु । वने यान्तीं दुर्गार्चनघुसृणमाल्याङ्कितकरां वधूं दृष्ट्वा शङ्के प्रथयति कलङ्कं खलजनः ॥ २.१२ ॥ अथ प्रियनर्मसखः आत्यन्तिकरहस्यज्ञः सखीभावसमाश्रितः । सर्वेभ्यः प्रणयिभ्योऽसौ प्रियनर्मसखो वरः । स गोकुले तु सुबलस्तथा स्यादर्जुनादयः ॥ २.१३ ॥ यथा प्रत्यावर्तयति प्रसाद्य ललनां क्रीडाकलिप्रस्थितां शय्यां कुञ्जगृहे करोत्यघभिदः कन्दर्पलीलोचिताम् ॥ स्विन्नं बीजयति प्रियाहृदि परिस्रस्ताङ्गमुच्चैरमुं क्व श्रीमानधिकारितां न सुबलः सेवाविधौ विन्दति ॥ २.१४ ॥ यथा वा याभिः साचिदृगञ्चलेन चटुलं कंसारिरालिह्यते दोर्द्वन्द्वेन कुचोपपीडमुरसि स्वैरं परिष्वज्यते । एतस्याधरसीधुरुद्धुरतया सामोदमास्वाद्यते किं जानासि सखे व्यधायि कतरद्गोपीभिराभिस्तपः ॥ २.१५ ॥ चतुर्धाः सखायो.अत्र चेटः किङ्कर ईर्यते । पीठमर्दस्य वीरादावपि साहाय्यकारिता ॥ २.१६ ॥ हरिप्रियाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः । अत्रापि ता यथायोग्यं विज्ञेया रसवेदिभिः ॥ २.१७ ॥ तत्र स्वयं, यथा सखि माधवदृग्दूत्याः कर्मठता कार्मणे विचित्रास्ति । उपधाशुद्धापि यया रुद्धा त्वं चित्रितेवासि ॥ २.१८ ॥ वंशी यथा श्रीललितमाधवे (१.२४ गार्ग्युक्तिः) ह्रियमवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा । सा जयति निसृष्टार्था वरवंशजकाकली दूती ॥ २.१९ ॥ आप्तदूती वीरावृन्दादिरप्याप्तदूती कृष्णस्य कीर्तिता । वीरा प्रगल्भवचना वृन्दा चाटूक्तिपेशला ॥ २.२० ॥ यथा विमुखी मा भव गर्विणि मद्गिरि गिरिणा धृते न कृतरक्षम् । मूढे समुढवयसं माधवमाधाव रागेण ॥ २.२१ ॥ यथा वा वृन्दा सुन्दरि वन्दनं विदधती यत्पृच्छति त्वामसौ चञ्चन्मञ्जुलखञ्जरीटनयने तत्रोत्तरं व्यञ्जय । केयं भ्रूभुजगी तवातिविषमा बंभ्रम्यते यद्भिया क्लान्तः कालियमर्दनो.अपि कुरुते नाद्य प्रवेशं व्रजे ॥ २.२२ ॥ अस्यासाधारणा दूत्यो वीवाद्याः कथिता हरेः । लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ताः साधारणा द्वयोः ॥ २.२३ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ नायकसहायभेदप्रकरणम् ॥२॥ (३) अथ श्रीहरिप्रियाप्रकरणम् हरेः साधारणगुणैरुपेतास्तस्य वल्लभाः । पृथुप्रेम्णां सुमाधुर्यसम्पदां चाग्रिमाश्रयाः ॥ ३.१ ॥ यथा प्रणमामि ताः परममाधुरीभृतः कृतपुण्यपुञ्जरमणीशिरोमणीः । उपसन्नयौवनगुरोरधीर्त्य याः स्मरकेलिकौशलमुदाहरन् हरौ ॥ ३.२ ॥ स्वकीयाः परकीयाश्च द्विधा ताः परिकीर्तिताः ॥ ३.३ ॥ तत्र स्वकीयाः करग्रहविधिं प्राप्ताः पत्युरादेशतत्पराः । पातिव्रत्यादविचलाः स्वकीयाः कथिता इह ॥ ३.४ ॥ यथा सुनिर्माणे धर्माध्वनि पतिपराभिः परिचिते मुदा बद्धश्रद्धा गिरि च गुरुवर्गस्य परितः । गृहे याः सेवन्ते प्रियमपरतन्त्राः प्रतिदिनं महिष्यस्ताः शौरेस्तव मुदमुदग्रां विदधतु ॥ ३.५ ॥ यथा वा श्रीदशमे (१०.६०.५५) न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया स्वविवाहकाले । प्राप्तान्नृपान्न विगणय्य रहोहरो मे प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ ३.६ ॥ तास्तु श्रीयदुवीरस्य सहस्राण्यस्य षोडश । अष्टोत्तरशताग्राणि द्वारवत्यां सुविश्रुताः ॥ ३.७ ॥ आसां सख्यश्च दास्यश्च प्रत्येकं स्युः सहस्रशः । तुल्यरूपगुणाः सख्यः किञ्चिन्न्यूनास्तु दासिकाः ॥ ३.८ ॥ तत्रापि रुक्मिणी सत्या जाम्बवत्यर्कनन्दिनी । शैव्या भद्रा च कौशल्या माद्रीत्यष्टौ गणाग्रिमाः ॥ ३.९ ॥ तत्रापि रुक्मिणीसत्ये वरीयस्यौ प्रकीर्तिते । ऐश्वर्याद्रुक्मिणी तत्र सत्या सौभाग्यतो वरा ॥ ३.१० ॥ तथा हि हरिवंशे कुटुम्बस्येश्वरी यासीद्रुक्मिणी भीष्मकात्मजा । सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥ ३.११ ॥ पाद्मे (६.८८.२८) च कार्त्तिकमाहात्म्ये तां प्रति श्रीकृष्णवाक्यं न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी । षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥ ३.१२ ॥ अनयोः सकलोत्कृष्टाः सख्यो दास्यश्च लक्षशः । स्वीयाजातीयभावेन निखिला एव भाविताः ॥ ३.१३ ॥ याश्च गोकुलकन्यासु पतिभावरता हरौ । तासां तद्वृत्तिनिष्ठित्वान्न स्वीयात्वमसाम्प्रतम् ॥ ३.१४ ॥ यथा आर्या चेदतिवत्सला मयि मुहुर्गोष्ठेश्वरी किं ततः प्राणेभ्यः प्रणयास्पदं प्रियसखीवृन्दं किमेतेन मे । वैकुण्ठाटविमण्डलीविजयी चेद्वृन्दावनं तेन किं दीव्यत्यत्र न चेदुमाव्रतफलं पिञ्चावतंसी पतिः ॥ ३.१५ ॥ गाधर्वरीत्या स्वीकारात्स्वीयात्वमिह वस्तुतः । अव्यक्तत्वाद्विवाहस्य सुष्ठु प्रच्छन्नकामता ॥ ३.१६ ॥ अथ परकीया रागेणैवार्पितात्मानो लोकयुग्मानपेक्षिणा । धर्मेणास्वीकृता यास्तु परकीया भवन्ति ताः ॥ ३.१७ ॥ यथा रागोल्लासविलङ्घितार्यपदवीविश्रान्तयोऽप्युद्धुर श्रद्धारज्यदरुन्धतीमुखसतीवृन्देन वन्द्येहिताः । आरण्या अपि माधुरीपरिमलव्याक्षिप्तलक्ष्मीश्रियस् तास्त्रैलोक्यविलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ ३.१८ ॥ कन्यकाश्च परोढाश्च परकीया द्विधा मताः । प्रच्छन्नकामता ह्यत्र गोकुएन्द्रस्य सौख्यता ॥ ३.१९ ॥ तथा हि रुद्रः (शृङ्गारतिलके २.३०) वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ ३.२० ॥ विष्णुगुप्तसंहितायां च यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् । तत्रैव नागराणां निर्भरमासज्जते हृदयम् ॥ ३.२१ ॥ आः किंवान्यद्यतस्तस्यामिदमेव महामुनिः । जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥ ३.२२ ॥ यथा श्रीदशमे (१०.३३.१९) कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामो ‘पि लीलया ॥ ३.२३ ॥ तथा च तत्रैव (१०.३३.३१, ३६) नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौठ्याद्यथारुद्रो ‘ब्धिजं विषम् ॥ ३.२६ ॥ अनुग्रहाय भक्तानां मानुषं देहमाश्रितः । भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् ॥ ३.२७ ॥ श्रीमुखेन तु माहात्म्यमासां प्राह स्वयं हरिः ॥ ३.२८ ॥ यथा तत्रैव (१०.३२.२२) न पारये ‘हं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । यामाभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना ॥ ३.२९ ॥ उद्धवोऽपि जगौ सुष्ठु सर्वभागवतोत्तमः ॥ ३.३० ॥ यथा (भागवतपुराणम्‌ १०.४७.६१) आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ३.३१ ॥ मायाकलिततादृक्स्त्रीशीलनेनानसूयभिः । न जातु व्रजदेवीनां पतिभिः सह सङ्गमः ॥ ३.३२ ॥ तथा हि श्रीदशमे (१०.३३.३७) नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३.३३ ॥ तत्र कन्यकाः अनूढाः कन्यकाः प्रोक्ताः सलज्जाः पितृपालिताः । सखीकेलिषु विस्रब्धाः प्रायो मुग्धागुणान्विताः ॥ ३.३४ ॥ तत्र दुर्गाव्रतपराः कन्या धन्यादयो मताः । हरिणा पूरिताभीष्टास्तेन तास्तस्य वल्लभाः ॥ ३.३५ ॥ यथा विस्रब्धा सखि धूलिकेलिषु पटासंवीतवक्षःस्थला बालासीति न वल्लवस्तव पिता जामातरं मृग्यति । त्वं तु भ्रान्तविलोचनास्तमचिरादाकर्ण्य वृन्दावने कूजन्तीं शिखिपिच्छमौलिमुरलीं सोत्कम्पमाघूर्णसि ॥ ३.३६ ॥ अथ परोढाः गोपैर्व्यूढा अपि हरेः सदा सम्भोगलालसाः । परोढा वल्लभास्तस्य व्रजनार्योऽप्रसूतिकाः ॥ ३.३७ ॥ यथा पद्यावल्याम् (३१२) कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद्गतासि । पश्य स्तनस्तवकयोस्तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यसि जातकोपः ॥ ३.३८ ॥ एताः सर्वातिशायिन्यः शोभासाद्गुण्यवैभवैः । रमादिभ्योऽप्युरुप्रेममाधुर्यभरभूषिताः ॥ ३.३९ ॥ तथा श्रीदशमे (१०.४७.६०) नायं श्रियो ‘ङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतो ‘न्याः । रासोत्सवे ‘स्य भुजदण्डगृहीतकण्ठ लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ ३.४० ॥ तास्त्रिधा साधनपरा देव्यो नित्यप्रियास्तथा ॥ ३.४१ ॥ तत्र साधनपराः स्युर्यौथिक्यस्त्वयौथिक्य इति तत्रादिमा द्विधा ॥ ३.४२ ॥ तत्र यौथिक्यः यौथिक्यस्तत्र संभूय गणशः साधने रताः । द्विविधास्तास्तु मुनयस्तथोपनिषदो मताः ॥ ३.४३ ॥ तत्र मुनयः गोपालोपासकाः पूर्वमप्राप्ताभीष्टसिद्धयः । चिरादुद्बुद्धरतयो रामसौन्दर्यवीक्षया ॥ ३.४४ ॥ मुनयस्तन्निजाभीष्टसिद्धिसम्पादने रताः । लब्धभावा व्रजे गोप्यो जाताः पाद्म इतीरितम् ॥ ३.४५ ॥ कथाप्यन्या किल बृहद्वामने चेति विश्रुतिः । सिद्धिं कतिचिदेवासां रासारम्भे प्रपेदिरे । इति केचित्प्रभाषन्ते प्रकटार्थानुसारिणः ॥ ३.४६ ॥ अथ उपनिषदः समन्तात्सूक्ष्मदर्शिन्यो महोपनिषदोऽखिलाः । गोपीनां वीक्ष्य सौभाग्यमसमोर्ध्वं सुविस्मिताः ॥ ३.४७ ॥ तपांसि श्रद्धया कृत्वा प्रेमाढ्या जज्ञिरे व्रजे । वल्लव्य इति पौराणी तथौपनिषदी प्रथा ॥ ३.४८ ॥ अथ अयौथिक्यः तद्भावबद्धरागा ये जनास्ते साधने रताः । तद्योग्यमनुरागौघं प्राप्योत्कण्ठानुसारतः ॥ ३.४९ ॥ ता एकशोऽथवा द्वित्राः काले काले व्रजेऽभवन् । प्राचीनाश्च नवाश्च स्युरयौथिक्यस्ततो द्विधा ॥ ३.५० ॥ नित्यप्रियाभिः सालोक्यं प्राचीनाश्चिरमागताः । व्रजे जाता नवास्त्वेता मर्त्यामर्त्यादियोनितः ॥ ३.५१ ॥ अथ देव्यः देवेष्वंशेन जातस्य कृष्णस्य दिवि तुष्टये । नित्यप्रियाणामंशास्तु या याता देवयोनयः ॥ ३.५२ ॥ अत्र देवावतरणे जनित्वा गोपकन्यकाः । ता अंशिनीनामेवासां प्रियसख्योऽभवन् व्रजे ॥ ३.५३ ॥ अथ नित्यप्रियाः राधाचन्द्रावलीमुख्याः प्रोक्ताः नित्यप्रिया व्रजे । कृष्णवन्नित्यसौन्दर्यवैदग्ध्यादिगुणाश्रयाः ॥ ३.५४ ॥ तथा च ब्रह्मसंहितायां (५.४८) आनन्दचिन्मयरसप्रतिभाविताभिस् ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ ३.५५ ॥ तत्र शास्त्रसिद्धास्तु राधा चन्द्रावली तथा । विशाखा ललिता श्यामा पद्मा शैब्या च भद्रिका । तारा विचित्रा गोपाली धनिष्ठा पालिकादयः ॥ ३.५६ ॥ चन्द्रावल्येव सोमाभा गान्धर्वा राधिकैव सा । अनुराधा तु ललिता नैतास्तेनोदिताः पृथक् ॥ ३.५७ ॥ लोकप्रसिद्धनाम्न्यस्तु खञ्जनाक्षी मनोरमा । मङ्गला विमला लीला कृष्णा शारी विशारदा । तारावली चकोराक्षी शङ्करी कुङ्कुमादयः ॥ ३.५८ ॥ इत्यादीनान्तु शतशो यूथानि व्रजसुभ्रुवाम् । लक्षसङ्ख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥ ३.५९ ॥ सर्वा यूथाधिपा एता राधाद्याः कुङ्कुमान्तिमाः । विशाखां ललितां पद्मां शैब्याञ्च प्रोह्य कीर्तिताः ॥ ३.६० ॥ किन्तु सौभाग्यधौरेया अष्टौ राधादयो मताः । यूथाधिपात्वे ‘प्यौचित्यं दधाना ललितादयः । स्वेष्टराधादिभावस्य लोभात्सख्यरुचिं दधुः ॥ ३.६१ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ श्रीहरिप्रियाप्रकरणम् ॥३॥ (४) अथ श्रीराधाप्रकरणम् तत्रापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युभे । यूथयोस्तु ययोः सन्ति कोटिसङ्ख्या मृगीदृशः ॥ ४.१ ॥ अभूदाकुलितो रासः प्रमदाशतकोटिभिः । पुलिने यामुने तस्मिन्नित्येषागमिकी प्रथा ॥ ४.२ ॥ तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका । महाभावस्वरूपेयं गुणैरतिवरीयसी ॥ ४.३ ॥ गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता । राधेत्यृक्परिशिष्टे च माधवेन सहोदिता । अतस्तदीयमाहात्म्यं पाद्मे देवर्षिणोदितम् ॥ ४.४ ॥ तथा हि यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा । सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ ४.५ ॥ ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी । तत्सारभावरूपेयमिति तन्त्रे प्रतिष्ठिता ॥ ४.६ ॥ सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी । धृतषोडशशृङ्गारा द्वादशाभरणान्विता ॥ ४.७ ॥ तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यम् कचास्तव सुकुञ्चिता मुखमधीरदीर्घेक्षणं कठोरकुचभागुरः क्रशिमशालि मध्यस्थलम् । नते शिरसि दोर्लते करजरत्नरम्यौ करौ विधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥ ४.८ ॥ अथ धृतषोडशशृङ्गारा स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता । ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥ ४.९ ॥ अथ द्वादशाभरणाश्रिता दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च । हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास् तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥ ४.१० ॥। अथ वृन्दावनेश्वर्याः कीर्त्यन्ते प्रवरा गुणाः । मधुरेयं नववयाश्चलापाङ्गोज्ज्वलस्मिता ॥ ४.११ ॥ चारुसौभाग्यरेखाढ्या गन्धोन्मादितमाधवा । सङ्गीतप्रसराभिज्ञा रम्यवाङ्नर्मपण्डिता ॥ ४.१२ ॥ विनीता करुणापूर्णा विदग्धा पाटवान्विता । लज्जाशीला सुमर्यादा धैर्यगाम्भीर्यशालिनी ॥ ४.१३ ॥ सुविलासा महाभावपरमोत्कर्षतर्षिणी । गोकुलप्रेमवसतिर्जगच्छ्रेणीलसद्यशाः ॥ ४.१४ ॥ गुर्वर्पितगुरुस्नेहा सखीप्रणयितावशा । कृष्णप्रियावलीमुख्या सन्तताश्रवकेशवा । बहुना किं गुणास्तस्याः सङ्ख्यातीता हरेरिव ॥ ४.१५ ॥ इत्यङ्गोक्तिमनःस्थास्ते परसम्बन्धगास्तथा । गुणा वृन्दावनेश्वर्या इह प्रोक्ताश्चतुर्विधाः ॥ ४.१६ ॥ माधुर्यं चारुता नव्यं वयः कैशोरमध्यमम् । सौभाग्यरेखा पादादिस्थिताश्चन्द्रकलादयः ॥ ४.१७ ॥ साधुमार्गादचलनं मर्यादेत्युदितं बुधैः । लज्जाभिजात्यशीलाद्यैर्धैर्यं दुःखसहिष्णुता ॥ ४.१८ ॥ व्यक्तत्वाल्लक्षितत्वाच्च नान्येषां लक्षणं कृतम् ॥ ४.१९ ॥ तत्र मधुरा, यथा विदग्धमाधवे (१.३२) बलादक्ष्णोर्लक्ष्मीः कवलयति नव्यं कुवलयं मुखोल्लासः फुल्लं कमलवनमुल्लङ्घयति च । दशां कष्टामष्टापदमपि नयत्याङ्गिकरुचिर् विचित्रं राधायाः किमपि किल रूपं विलसति ॥ ४.२० ॥ अथ नववयाः श्रोणिः स्यन्दनतां कृशोदरि कुचद्वन्द्वं क्रमाच्चक्रतां भ्रूश्चापश्रियमीक्षणद्वयमिदं यात्याशुगत्वं तव । सैनापत्यमतः प्रदाय भुवि ते कामः पशूनां पतिं धुन्वन् जित्वरमानिनं त्वयि निजं साम्राज्यभारं न्यधात् ॥ ४.२१ ॥ अथ चपलापाङ्गी तडिदतिचलतां ते किं दृगन्तादपाठीद् विधुमुखि तडितो वा किं तवायं दृगन्तः । ध्रुवमिह गुरुताभूत्त्वद्दृगन्तस्य राधे वरमतिजविनां मे येन जिग्ये मनोऽपि ॥ ४.२२ ॥ अथ उज्ज्वलस्मिता तव वदनविधौ विधौतमध्यां स्मितसुधयाधरलेखिकामुदीक्ष्य । सखि लघुरघभिच्चकोरवर्यः प्रमदमदोद्धुरबुद्धिरुज्जिहीते ॥ ४.२३ ॥ अथ चारुसौभाग्यरेखाढ्या अघहर भज तुष्टिं पश्य यच्चन्द्रलेखा वलयकुसुमवल्लीकुण्डलाकारभाग्भिः । अभिदधति निलीनामत्र सौभाग्यरेखा विततिभिरनुविद्धाः सुष्ठु राधां पदाङ्काः ॥ ४.२४ ॥ अथ गन्धोन्मादितमाधवा वल्लीमण्डलपल्लवालिभिरितः सङ्गोपनायात्मनो मा वृन्दावनचक्रवर्तिनि कृथा यत्नं मुधा माधवि । भ्राम्यद्भिः स्वविरोधिभिः परिमलैरुन्मादनैः सूचितां कृष्णस्तां भ्रमाधिपः सखि धुवन् धूर्तो ध्रुवं धास्यति ॥ ४.२५ ॥ अथ सङ्गीतप्रसराभिज्ञा कृष्णसारहरपञ्चमस्वरे मुञ्च गीतकुतुकानि राधिके । प्रेक्षतेऽत्र हरिणानुधावितां त्वां न यावदतिरोषणः पतिः ॥ ४.२६ ॥ अथ रम्यवाक् सुवदने वदने तव रधिके स्फुरति केयमिहाक्षरमाधुरी । विकलतां लभते किल कोकिलः सखि ययाद्य सुधापि मुधार्थताम् ॥ ४.२७ ॥ अथ नर्मपण्डिता वंश्यास्त्वमुपाध्यायः किमुपाध्यायी तवात्र वंशी वा । कुलयुवतिधर्महरणाद् अस्ति ययोर्नापरं कर्म ॥ ४.२८ ॥ यथा वा देव प्रसीद वृषवर्धन पुण्यकीर्ते साध्वीगणस्तनशिवार्चननित्यपूत । निर्मञ्छनं तव भजे रविपूजनाय स्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम् ॥ ४.२९ ॥ अथ विनीता अपि गोकुले प्रसिद्धा भ्रूभ्रमिभिः परिजनैर्निषिद्धापि । पीठं मुमोच राधा भद्रिकामपि दूरतः प्रेक्ष्य ॥ ४.३० ॥ यथा वा, विदग्धमाधवे (५.१५) भूयो भूयः कलिविलसितैः सापराधापि राधा श्लाघ्येनाहं यदघरिपुणा बाढमङ्गीकृतास्मि । तत्र क्षामोदरि किमपरं कारणं वः सखीनां दत्तामोदां प्रगुणकरुणामञ्जरीमन्तरेण ॥ ४.३१ ॥ अथ करुणापूर्णा तार्णसूचिशिखयापि तर्णकं विद्धवक्त्रमवलोक्य सास्रया । लिप्यते क्षतमवाप्तबाधया कुङ्कुमेन कृपयास्य राधया ॥ ४.३२ ॥ अथ विदग्धा आचार्या धातुचित्रे पचनविरचनाचातुरीचारुचित्ता वाग्युद्धे मुग्धयन्ती गुरुमपि च गिरां पण्डिता माल्यगुम्फे । पाठे शारीशुकानां पटुरजितमपि द्यूतकेलिषु जिष्णुर् विद्याविद्योतिबुद्धिः स्फुरति रतिकलाशालिनी राधिकेयम् ॥ ४.३३ ॥ अथ पाटवान्विता, यथा विदग्धमाधवे (३.३) छिन्नः प्रियो मणिसरः सखि मौक्तिकानि वृत्तान्यहं विचिनुयामिति कैतवेन । मुग्धं विवृत्य मयि हन्त दृगन्तभङ्गीं राधा गुरोरपि पुरः प्रणयाद्व्यतानीत् ॥ ४.३४ ॥ अथ लज्जाशीला व्रजनरपतिसूनुर्दुल्रभालोकनोऽयं स्फुरति रहसि ताम्यत्येष तर्षाज्जनोऽपि । विरम जननि लज्जे किञ्चिदुद्घाट्य वक्त्रं निमिषमिह मनागप्यक्षिकोणं क्षिपामि ॥ ४.३५ ॥ अथ सुमर्यादा प्राणानकृताहारा सखि राधाचातकी वरं त्यजति । न तु कृष्णमुदिरमुक्तादमृताद्वृत्तिं भजेदपराम् ॥ ४.३६ ॥ यथा वा आहूयमाना व्रजनाथयास्मि युक्तोऽभिसारः सखि नाधुना मे । न तादृशीनां हि गुरूत्तमानामाज्ञास्ववज्ञा वलते शिवाय ॥ ४.३७ ॥ यथा वा पूर्णाशीः पूर्णिमासावनवहिततया या त्वयास्यै वितीर्णा वष्टि त्वामेव तन्वन्नखिलमधुरिमोत्सेकमस्यां मुकुन्दः । दिष्ट्या पर्वोदगात्ते स्वयमभिसरणे चित्तमाधत्स्व वत्से युक्त्याप्युक्ता मयेति द्युमणिसखसुता प्राहिणोदेव चित्राम् ॥ ४.३८ ॥ अथ धैर्यशालिनी तीव्रस्तर्जति भिन्नधीर्गृहपतिश्छद्मज्ञया पद्मया हारं हारयति हरिप्रणिहितं कीशेन भर्तुः स्वसा । मल्लीं लुम्पति कृष्णकाम्यकुसुमां शैव्या प्रिया वर्करी राधा पश्य तथाप्यतीव सहना तुष्णीमसौ तिष्ठति ॥ ४.३९ ॥ अथ गाम्भीर्यशालिनी कलहान्तरितापदे स्थितिं सखि धीराद्य गतापि राधिका । बहिरुद्भटमानलक्षणा सुदुरूहा ललिता धियाप्यभूत् ॥ ४.४० ॥ अथ सुविलासा तिर्यक्क्षिप्तचलद्दृगञ्चलरुचिर्लास्योल्लसद्भ्रूलता कुन्दाभस्मितचन्दिकोज्ज्वलमुखी गण्डोच्छलत्कुण्डला । कन्दर्पागमसिद्धमन्त्रगहनामर्धं दुहाना गिरं हारिण्यद्य हरेर्जहार हृदयं राधा विलासोर्मिभिः ॥ ४.४१ ॥ अथ महाभावपरमोत्कर्षतर्षिणी अश्रूणामतिवृष्टिभिर्द्विगुणयन्त्यर्कात्मजानिर्झरं ज्योत्स्नीस्यन्दिविधूपलप्रतिकृतिच्छायं वपुर्बिभ्रती । कण्ठान्तस्त्रुटदक्षराद्यपुलकैर्लब्धा कदम्बाकृतिं राधा वेणुधर प्रवातकदलीतुल्या क्वचिद्वर्तते ॥ ४.४२ ॥ अथ गोकुलप्रेमवसतिः प्रेमसन्ततिभिरेव वेधसा नु वृषभानुनन्दिनी । यादृशां पदमिता मनांसि नः स्नेहयत्यखिलगोष्ठवासिनाम् ॥ ४.४३ ॥ अथ जगच्छ्रेणीलसद्यशाः उत्फुल्लं किल कुर्वती कुवलयं देवेन्द्रपत्नीश्रुतौ कुन्दं निक्षिपती विरिञ्चीगृहिणीरोमौषधीहर्षिणी । कर्णोत्तंससुधांशुरत्नसकलं विद्राव्य भद्राङ्गि ते लक्ष्मीमप्यधुना चकार चकितां राधे यशःकौमुदी ॥ ४.४४ ॥ अथ गुर्वर्पितगुरुस्नेहा न सुतासि कीर्तिदायाः किन्तु ममैवेति तथ्यमाख्यामि । प्राणिमि वीक्ष्य मुखस्ते कृष्णस्येवेति किं त्रपसे ॥ ४.४५ ॥ अथ सखीप्रणयाधीना उपदिश सखि वृन्दे वल्लवेन्द्रस्य सूनुं किमयमिह सखीनां मामधीनां दुनोति । अपसरतु सशङ्कं मन्दिरान्मानिनीनां कलयति ललितायाः किं न शौटीर्यधाटीम् ॥ ४.४६ ॥ अथ कृष्णप्रियावलीमुख्या, यथा ललितमाधवे (१०.१०) सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः । ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया नाकाशे वृषभानुजां श्रियमृते निष्पद्यते स्वश्छटा ॥ ४.४७ ॥ अथ सन्तताश्रवकेशवा षडङ्घ्रिभिरर्दितान् कुसुमसञ्चयानाचिनोद् अखण्डमपि राधिके बहुशिखण्डकं त्वद्गिरा । अमुञ्च नवपल्लवव्रजमुदञ्चदर्कोज्ज्वलं करोतु वशगो जनः किमयमन्यदाज्ञापय ॥ ४.४८ ॥ यस्याः सर्वोत्तमे यूथे सर्वसद्गुणमण्डिताः । समन्तान्माधवाकर्षिविभ्रमाः सन्ति सुभ्रुवः ॥ ४.४९ ॥ तास्तु वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः । सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन । प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥ ४.५० ॥ सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः । नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ॥ ४.५१ ॥ प्राणसख्यः शशिमुखीवासन्तीलासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ ४.५२ ॥ प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी । माधवी मालती कामलता शशिकलादयः ॥ ४.५३ ॥ परमप्रेष्ठसख्यस्तु ललिता सविशाखिका । सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥ ४.५४ ॥ आसां सुष्ठु द्वयोरेव प्रेम्णः परमकाष्ठया । क्वचिज्जातु क्वचिज्जातु तदाधिक्यमिवेक्षते ॥ ४.५५ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ श्रीराधाप्रकरणम् ॥४॥ (५) अथ नायिकाभेदप्रकरणम् यूथेऽप्यवान्तरगणास्तेषु च कश्चिद्गणस्त्रिचतुराभिः । इह पञ्चषाभिरन्यः सप्ताष्टाभिस्तथेत्याद्याः ॥ ५.१ ॥ नासौ नाट्ये रसे मुख्ये यत्परोढा निगद्यते । तत्तु स्यात्प्राकृतक्षुद्रनायिकाद्यनुसारतः ॥ ५.२ ॥ तथा चोक्तम् नेष्टा यदङ्गिनि रसे कविभिर्परोढा तद्गोकुलाम्बुजदृशां कुलमन्तरेन । आशांसया रसविधेरवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ ५.३ ॥ व्रजेन्द्रनन्दनत्वेन सुष्ठु निष्ठामुपेययुः । यासां भावस्य सा मुद्रा सद्भक्तैरपि दुर्गमा ॥ ५.४ ॥ यथा ललितमाधवे (६.१४) गोपीनां पशुपेन्द्रनन्दनजुषो भावस्य कस्तां क्र्ती विज्ञातुं क्षमते दुरूहपदवीसञ्चारिणः प्रक्रियाम् । आविष्कुर्वति वैष्णवीमपि तनुं तस्मिन् भुजैर्जिष्णुभि* र्यासां हन्त चतुर्भिरद्भुतरुचिं रागोदयः कुञ्चति ॥ ५.५ ॥ भुजाचतुष्टयं क्वापि नर्मणा दर्शयन्नपि । वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥ ५.६ ॥ यथा रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणैर् दृष्टं गोपयितुं स्वमुद्धुरधिया या सुष्ठु सन्दर्शिता । राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ॥ ५.७ ॥ अपि च सामान्याया रसाभासप्रसङ्गात्तादृगप्यसौ । भावयोगात्तु सैरिन्ध्री परकीयैव सम्मता ॥ ५.८ ॥ यथा च प्राञ्चः (शृङ्गारतिलके १.६२,६४) सामान्या वनिता वेश्या सा द्रव्यं परमिच्छता । गुणहीने च न द्वेषो नानुरागो गुणिन्यपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥ ५.९ ॥ इति । स्वकीयाश्च परोढाश्च या द्विधा परिकीर्तिताः । मुग्धा मध्या प्रगल्भेति प्रत्येकं तास्त्रिधा मताः ॥ ५.१० ॥ भेदत्रयमिदं कैश्चित्स्वीयाया एव वर्णितम् । तथापि सत्कविग्रन्थे दृष्टत्वात्तदनादृतम् ॥ ५.११ ॥ तथा प्राचीनैश्चोक्तम् उदाहृतिभिदां केचित्सर्वासामेव तन्वते । तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥ ५.१२ ॥ इति । तत्र मुग्धा मुग्धा नववयःकामा रतौ वामा सखीवशा । रतिचेष्टासु सव्रीडचारुगूढप्रयत्नभाक् ॥ ५.१३ ॥ कृतापराधे दयिते बाष्परुद्धावलोकना । प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा ॥ ५.१४ ॥ तत्र नववयाः विरमति शैशवशिशिरे, प्रविशति यौवनमधौ विशाखायाः । दीव्यति लोचनकमलं, वदनसुधांशुश्च विस्फुरति ॥ ५.१५ ॥ यथा वा बाल्यध्वान्त सखे प्रयाहि तरसा राधावपुर्द्वीपत स्तारुण्यद्युमणेर्यदेष विजयारम्भः पुरो जृम्भते । कृष्णव्योम्नि रुचिर्दरोत्तरलता ताराद्युतौ काप्युरः पूर्वाद्रौ सुषमोन्नतिः स्मितकला पश्याद्य वक्त्राम्बुजे ॥ ५.१६ ॥ नवकामा, यथा बाले कंसभिदः स्मरोत्सवरसे प्रस्तूयमाने छलात् प्रौढाभीरवधूभिरानतमुखी त्वं कर्णमध्यस्यसि । सव्याजं वनमालिकाविरचनेऽप्युल्लासमालम्बसे रङ्गः कोऽयमवातरद्वद सखि स्वान्ते नवीनस्तव ॥ ५.१७ ॥ रतौ वामा, यथा नवबालिकास्मि कुरु नर्म नेदृशं पदवीं विमुञ्च शिखिपिञ्छशेखर । विरचन्ति पश्य पटवस्तटीमिमा मरविन्दबन्धुदुहितुर्नतभ्रुवः ॥ ५.१८ ॥ यथा वा यमुनापुलिने विलोकनान्मे चलितां स्मेरसखीगृहीतहस्ताम् । अयि मुञ्च करं ममेति कञ्जद् वचनां खञ्जनलोचनां स्मरामि ॥ ५.१९ ॥ सखीवशा व्रजराजकुमार कर्कशे सुकुमारीं त्वयि नार्पयाम्यमुम् । कलभेन्द्रकरे नवोदयां नलिनीं कः कुरुते जनः कृती ॥ ५.२० ॥ यथा वा न स्वीकृता सखि मया स्रगिहास्ति कौन्दी किं दीर्घरोषविकटां भ्रुकुटीं तनोषि । क्षिप्तेयमत्र मम मण्डनपेटिकायां चेद्वृन्दया चटुलया किमहं करिष्ये ॥ ५.२१। सव्रीडरतप्रयत्ना, यथा द्वित्राण्येत्य पदानि कुञ्जवसतेर्द्वारे विलासोन्मुखी सद्यः कम्पतरङ्गदङ्गलतिका तिर्यग्विवृत्ता ह्रिया । भूयः स्निग्धसखीगिरां परिमलैस्तल्पान्तमासेदुषी स्वान्तं हन्त जहार हारिहरिणीनेत्रा मम श्यामला ॥ ५.२२ ॥ रोषकृतबाष्पमौना, यथा सिद्धापराधमपि शुद्धमनाः सखी मे त्वां वक्ष्यते कथमदक्षिणमक्षमेव । नेमां विडम्बय कदम्बवनीभुजङ्ग वक्त्रं पिधाय कुरुतामियमश्रुमोक्षम् ॥ ५.२३ ॥ अथ माने विमुखी मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा ॥ ५.२४ ॥ तत्र मृद्वी, यथा रससुधाकारे (१.४४) व्यावृत्तिक्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं भ्रूभेदोऽपि तदीक्षणव्यसनिना व्यस्मारि मे चक्षुषा । चाटूक्तानि करोति दग्धरसना रुक्षाक्ष्रेऽप्युद्यता सख्यः किं करवाणि मानसमये सङ्घातभेदो मम ॥ ५.२५ ॥ अक्षमा, यथा आभीरपङ्कजदृशां बत साहसिक्यं या केशवे क्षणमपि प्रणयन्ति मानम् । मानेति वर्णयुगलेऽपि मम प्रयाते कर्णाङ्गनं वहति वेपथुमन्तरात्मा ॥ ५.२६ ॥ अथ मध्या समानलज्जामदना प्रोद्यत्तारुण्यशालिनी । किञ्चित्प्रगल्भवचना मोहान्तसुरतक्षमा । मध्या स्यात्कोमला क्वापि माने कुत्रापि कर्कशा ॥ ५.२७ ॥ तत्र समानलज्जामदना, यथा विकिरति किल कृष्णे नेत्रपद्मं सतृष्णे नमयति मुखमन्तःस्मेरमावृत्य राधा । निदधति दृशमस्मिन्नन्यतः प्रेक्षतेऽमुं तदपि सरसिजाक्षी तस्य मोदं व्यतानीत् ॥ ५.२८ ॥ प्रोद्यत्तारुण्यशालिनी, यथा भ्रुवोर्विक्षेपस्ते कवलयति मीनध्वजधनुः प्रभारम्भं रम्भाश्रियमुपहसत्युरुयुगलम् । कुचद्वन्द्वं धत्ते रथचरणयूनोर्विलसितं वरोरूणां राधे तरुणिमनि चूरामणिरसि ॥ ५.२९ ॥ किञ्चित्प्रगल्भोक्तिः, यथोद्धवसन्देशे (५४) मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे पत्युः कृष्णभ्रमर कुरुषे किंतरामन्तरायम् । तृष्णाभिस्त्वं यदि कलरुतव्यग्रचित्तस्तदाग्रे पुष्पैः पाण्डुच्छविमविरलैर्याहि पुंनागकुञ्जम् ॥ ५.३० ॥ मोहान्तसुरतक्षमा, यथा श्रमजलनिविडां निमीलिताक्षीं श्लथचिकुरामनधीनबाहुवल्लीम् । मुदितमनसमस्मृतान्यभावां रतिशयने निशि गोपिकां स्मरामि ॥ ५.३१ ॥ माने कोमला, यथा प्राणास्त्वमेव किमिव त्वयि गोपनीयं मानाय केशिमथने सखि नास्मि शक्ता । एहि प्रयाव रविजातटनिष्कुटाय कल्याणि फुल्लकुसुमावचयच्छलेन ॥ ५.३२ ॥ माने कर्कशा, यथा विदग्धमाधवे (५.३०) मुधा मानोन्नाहाद्ग्लपयसि किमङ्गानि कठिने रुषं धत्से किंवा प्रियपरिजनाभ्यर्थनविधौ । प्रकामं ते कुञ्जालयगृहपतिस्ताम्यति पुरः कृपालक्ष्मीवन्तं चटुलय दृगन्तं क्षणमिह ॥ ५.३३ ॥ त्रिधासौ मानवृत्तेः स्याद्धीराधीरोभयात्मिका ॥ ५.३४ ॥ तत्र धीरमध्या धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥ ५.३५ ॥ यथा स्वामिन् युक्तमिदं तवाञ्जननवालक्तद्रवैः सर्वतः संक्रान्तैर्धृतनीललोहिततनोर्यच्चन्द्रलेखाधृतिः । एकं किन्त्ववलोचयाम्यनुचितं हंहो पशूनां पते देहार्धे दयितां वहन् बहुमतामत्रासि यन्नागतः ॥ ५.३६ ॥ अथ अधीरमध्या अधीरा परुषैर्वाक्यैर्निरस्येद्वल्लभं रुषा ॥ ५.३७ ॥ यथा उत्तुङ्गस्तनमण्डलीसहचरः कण्ठे स्फुरन्नेष ते हारः कंसरिपो क्षपाविलसितं निःसंशयं शंसति । धूर्ताभीरवधूप्रतारितमते मिथ्याकथाघर्घरी झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः ॥ ५.३८ ॥ अथ धीराधीरमध्या धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥ ५.३९ ॥ यथा गोपेन्द्रनन्दन न रोदय याहि याहि सा ते विधास्यति रुषं हृदयाधिदेवी । त्वन्मौलिमाल्यहृतयावकपङ्कमस्याः पादद्वयं पुनरनेन विभूषयाद्य ॥ ५.४० ॥ यथा वा तामेव प्रतिपद्य कामवरदां सेवस्व देवीं सदा यस्याः प्राप्य महाप्रसादमधुना दामोदरामोदसे । पादालक्तचितं शिरस्तव मुखं ताम्बूलशेषोज्ज्वलं कण्ठश्चायमुरोजकुट्मलसुहृन्निर्माल्यमाल्याङ्कितः ॥ ५.४१ ॥ सर्व एव रसोत्कर्षो मध्यायामेव युज्यते । यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥ ५.४२ ॥ अथ प्रगल्भा प्रगल्भा पूर्णतारुण्या मदान्धोरुरतोत्सुका । भूरिभावोद्गमाभिज्ञा रसेनाक्रान्तवल्लभा । अतिप्रौढोक्तिचेष्टासौ माने चात्यन्तकर्कशा ॥ ५.४३ ॥ तत्र पूर्णतारुण्या, यथा मुष्णाति स्तनयुग्ममभ्रमुपतेः कुम्भस्थलीविभ्रमं विस्फारं च नितम्बमण्डलमिदं रोधःश्रियं लुण्ठति । द्वन्द्वं लोचनयोश्च लोलशफरीविस्फूर्जितं स्पर्धते तारुण्यामृतसम्पदा त्वमधिकं चन्द्रावलि क्षालिता ॥ ५.४४ ॥ अथ मदान्धा निष्क्रान्ते रतिकुञ्जतः परिजने शय्यामवापय्य मां स्वैरं गौरि रिरंसया मयि दृशं दीर्घां क्षिपत्यच्युते । सद्यःप्रोद्यदुरुप्रमोदलहरीविस्मारितात्मस्थिति र्नाहं तत्र विदाम्बभूव किमभूत्कृत्यं किलातःपरम् ॥ ५.४५ ॥ उरुरतोत्सुका, यथा उदञ्चद्वैयात्यां पृथुनखपदाकीर्णमिथुनां स्खलद्बर्हाकल्पां दलदमलगुञ्जामणिसराम् । ममानङ्गक्रीडां सखि वलयरिक्तीकृतकरां मनस्तामेवोच्चैर्मणितरमणीयां मृगयते ॥ ५.४६ ॥ भूरिभावोद्गमाभिज्ञा साचिप्रेङ्खदपाङ्गशृङ्खलशिखा विस्फारितभ्रूलता साकूतस्मितकुड्मलावृतमुखी प्रोत्क्षिप्तरोमाङ्कुरा । कुञ्जे गुञ्जदलौ विराजसि चिरात्कूजद्विपञ्चीस्वरा बद्धुं बन्धुरगात्रि कृष्णहरिणं शङ्के त्वमाकाङ्क्षसि ॥ ५.४७ ॥ रसाक्रान्तवल्लभा, यथा अवचिनु कुसुमानि प्रेक्ष्य चारुण्यरण्ये विरचय पुनरेभिर्मण्डनान्युज्ज्वलानि । मधुमथन मदङ्गे कल्पयाकल्पमेतै र्युवतिषु मम भीमं रौतु सौभाग्यभेरी ॥ ५.४८ ॥ अतिप्रौढोक्तिः, यथा पद्यावल्यां (२८०) काकुं करोषि गृहकोणकरीषपुञ्ज गूढाङ्ग किं ननु वृथा कितव प्रयाहि । कुत्राद्य जीर्णतरणिभ्रमणातिभीत गोपाङ्गनागणविडम्बनचातुरी ते ॥ ५.४९ ॥ अतिप्रौढचेष्टा, यथा सख्यास्तवानङ्गरणोत्सवेऽधुना ननर्त मुक्तालतिका स्तनोपरि । उत्प्लुत्य यस्याः सखि नायकश्चलो धीरं मुहुर्मे प्रजहार कौस्तुभम् ॥ ५.५० ॥ मानेऽत्यन्तकर्कशा, यथा उद्दवसन्देशे (५३) मेदिन्यां ते लुठति दयिता मालती म्लानपुष्पा तिष्ठन् द्वारे रमणि विमनाः खिद्यते पद्मनाभः । त्वं चोन्निद्रा क्षपयसि निशां रोदयन्ती वयस्या माने कस्ते नवमधुरिमा तं तु नालोकयामि ॥ ५.५१ ॥ मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥ ५.५२ ॥ तत्र धीरप्रगल्भा उदास्ते सुरते धीरा सावहित्था च सादरा ॥ ५.५३ ॥ यथा देवी नाद्य मयार्चितेति न हरे ताम्बूलमास्वादितं शिल्पं ते परिचित्य तप्स्यति गृहीत्यङ्गी कृता न स्रजः । आहूतास्मि गृहे व्रजेशितुरिति क्षिप्रं व्रजन्त्या वच स्तस्याश्रावि न भद्रयेति विनयैर्मानः प्रमाणीकृतः ॥ ५.५४ ॥ यथा वा कण्ठे नाद्य करोमि दुर्व्रतहता रम्यामिमां ते स्रजं वक्तुं सुष्ठु न हि क्षमास्मि कठिनैर्मौनं द्विजैर्ग्राहिता । का त्वां प्रोज्झ्य चलेत्खलेयमचिरं श्वश्रूर्न चेदाह्वये दित्थं पालिकया हरौ विनयतो मन्युर्गभीरीकृतः ॥ ५.५५ ॥ यथा वा कुचालम्भे पाणिर्न हि मम भवत्या विघटितो मुहुश्चुम्बारम्भे मुखमपि न साचीकृतमभूत् । परीरम्भे चन्द्रावलि न च वपुः कुञ्चितमिदं क्व लब्धा मानस्य स्थितिरियमनालोकितचरी ॥ ५.५६ ॥ अथ अधीरप्रगल्भा सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥ ५.५७ ॥ यथा मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं तां नीतिक्रमकोविदां प्रियसखीं वन्देमहि श्यामलाम् । मल्लीदामभिरुच्छलन्मधुकरैः संयम्य कण्ठे यया साक्षेपं चकितेक्षणस्त्वमसकृत्कर्णोत्पलैस्ताड्यसे ॥ ५.५८ ॥ अथ धीराधीरप्रगल्भा धीराधीरगुणोप्तेआ धीराधीरेति कथ्यते ॥ ५.५९ ॥ यथा स्फुरति न मम जातु क्रोधगन्धोऽपि चित्ते व्रतमनु गहनाभूत्किन्तु मौने मनीषा । अघहर लघु याहि व्याज आस्तां यदेताः कुसुमरसनया त्वां बन्धुमिच्छन्ति सख्यः ॥ ५.६० ॥ यथा वा कृतागसि हरौ पुरः स्फुरति तं भ्रमद्भ्रूलता तिताडयिषुरुद्धुरा श्रुतितटाद्विकृष्योत्पलम् । न तेन तमताडयत्किमपि याहि याहीति सा ब्रुवत्यजनि मङ्गला सखि परं पराञ्चन्मुखी ॥ ५.६१ ॥ किशोरिकाणामप्यासामाकृतेः प्रकृतेरपि । प्रागल्भ्यादिव कासांचित्प्रगल्भात्वमुदीर्यते ॥ ५.६२ ॥ मध्या तथा प्रगल्भा च द्विधा सा परिभिद्यते । ज्येष्ठा चापि कनिष्ठा च नायकप्रणयं प्रति ॥ ५.६३ ॥ यथा सुप्ते प्रेक्ष्य पृथक्पुरः प्रियतमे तत्रार्पयन् पुष्पजं लीलाया नयनाञ्चले किल रजश्चक्रे प्रबोधोद्यमम् । कृष्णः शीतलतालवृन्तरचनोपायेन पश्याग्रत स्तारायाः प्रणयादिव प्रणयते निद्राभिवृद्धिक्रमम् ॥ ५.६४ ॥ यथा वा दीव्यन्त्यौ दयिते समीक्ष्य रभसादक्षैस्त्र्यहात्मग्लहै र्गौरीं घूर्णितयोपदिश्य हितवद्दायप्रयोगं भ्रुवा । तस्यास्तूर्णमुपार्जयन्निव जयं शिक्षावशेनाच्युतः श्यामामेव चकार धूर्तनगरीसङ्केतविज्जित्वराम् ॥ ५.६५ ॥ काचित्काञ्चिदपेक्ष्य स्याज्ज्येष्ठेत्यापेक्षिकी भिदा । अतो भेदद्वयमिदं न कृतं गणनान्तरे ॥ ५.६६ ॥ कन्या मुग्धैव सा किन्तु स्वीयान्योढे उभे बुधैः । मुग्धामध्यादिभेदेन षड्भेदे परिकीर्तिते ॥ ५.६७ ॥ मध्याप्रौढे द्विषड्भेदे प्रोक्ते धीरादिभेदतः । कन्या स्वीया परोढेति मुग्धा च त्रिविधा मता । इति ताः कीर्तिता पञ्चदश भेदा इहाखिलाः ॥ ५.६८ ॥ अथावस्थाष्टकं सर्वनायिकानां निगद्यते । तत्राभिसारिका वाससज्जा चोत्कण्ठिता तथा ॥ ५.६९ ॥ खण्डिता विप्रलब्धा च कलहान्तरितापि च । प्रोषितप्रेयसी चैव तथा स्वाधीनभर्तृका ॥ ५.७० ॥ तत्र अभिसारिका, यथा याभिसारयते कान्तं स्वयं वाभिसरत्यपि । सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ॥ ५.७१ ॥ लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना । कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेत् ॥ ५.७२ ॥ तत्र अभिसारयित्री, यथा जानीते न हरिर्यथा मम मनःकन्दर्पकण्डूमिमां मां प्रीत्याभिसरत्ययं सखि यथा कृत्वा त्वयि प्रार्थनाम् । चातुर्यं तरसा प्रसारय तथा सस्नेहमासाद्य तं यावत्प्राणहरो न चन्द्रहतकः प्राचीमुखं चुम्बति ॥ ५.७३ ॥ अथ ज्योत्स्न्यां स्वयमभिसारिका, यथा इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिमुद्वीक्षते । त्वं चन्द्राञ्चितचन्दनेन खचिता क्षौमेण चालङ्कृता किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥ ५.७४ ॥ तामस्यां, यथा विदग्धमाधवे (४.२२) तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः । तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ ५.७५ ॥ अथ वासकसज्जा स्ववासकवशात्कान्ते समेष्यति निजं वपुः । सज्जीकरोति गेहं च या सा वासकसज्जिका ॥ ५.७६ ॥ चेष्टा चास्याः स्मरक्रीडासङ्कल्पो वर्त्मवीक्षणम् । सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ॥ ५.७७ ॥ यथा रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं वपुः सालङ्कारं निजमपि विलोक्य स्मितमुखी । मुहुर्ध्यायं ध्यायं किमपि हरिणा सङ्गमविधिं समृद्ध्यन्ती राधा मदनमदमाद्यन्मतिरभूत् ॥ ५.७८ ॥ अथ उत्कण्ठिता अनागसि प्रियतमे चिरयत्युत्सुका तु या । विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥ ५.७९ ॥ अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणम् । अरतिर्वाष्पमोक्षण्च स्वावस्थाकथनादयः ॥ ५.८० ॥ यथा सखि किमभवद्बद्धो राधाकटाक्षगुणैरयं समरमथवा किं प्रारब्धं सुरारिभिरुद्धुरैः । अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ॥ ५.८१ ॥ वाससज्जादशाशेषे मानस्य विरतावपि । पारतन्त्र्ये तथा यूनोरुत्कण्ठा स्यादसङ्गमात् ॥ ५.८२ ॥ अथ विप्रलब्धा कृत्वा सङ्केतमप्राप्ते दैवाज्जीवितवल्लभे । व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः । निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसितादिभाक् ॥ ५.८३ ॥ यथा विन्दति स्म दिवमिन्दुरिन्दिरा नायकेन सखि वञ्चिता वयम् । कुर्महे किमिह शाधि सादरं द्रागिति क्लममगान्मृगेक्षणा ॥ ५.८४ ॥ उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् । भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता । एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेत् ॥ ५.८५ ॥ यथा यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरो मालां परिम्लापिताम् । घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ ५.८६ ॥ अथ कलहान्तरिता या सखीनां पुरः पादपतितं वल्लभं रुषा । निरस्य पश्चात्तपति कलहान्तरिता हि सा । अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ॥ ५.८७ ॥ यथा स्रजः क्षिप्ता दूरे स्वयमुपहृताः केशिरिपुणा प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः । नमन्नेष क्षौणीविलुठितशिखं प्रैक्षि न मया मनस्तेनेदं मे स्फुटति पुटपाकार्पितमिव ॥ ५.८८ ॥ अथ प्रोषितभर्तृका दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका । प्रियसंकीर्तनं दैन्यमस्यास्तानवजागरौ । मालिन्यमनवस्थानं जाड्यचिन्तादयो मताः ॥ ५.८९ ॥ यथा विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु र्वसन्तः सन्तापं प्रथयति समन्तादनुपदम् । दुराशेयं वैरिण्यहह मदभीष्टोद्यमविधौ विधत्ते प्रत्यूहं किमिह भविता हन्त शरणम् ॥ ५.९० ॥ अथ स्वाधीनभर्तृका स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका । सलिलारण्यविक्रीडाकुसुमावचयादिकृत् ॥ ५.९१ ॥ यथा मुदा कुर्वन् पत्राङ्कुरमनुपमं पीनकुचयोः श्रुतिद्वन्द्वे गन्धाहृतमधुपमिन्दीवरयुग्मम् । सखेलं धम्मिल्लोपरि च कमलं कोमलमसौ निराबाधां राधां रमयति चिरं केशिदमनः ॥ ५.९२ ॥ यथा वा, श्रीगीतगोविन्दे (१२.२५) रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयो र्घटय जघने काञ्चीं मुग्धस्रजा कवरिभरम् । कलय वलयश्रेणीं पाणौ पदे मणिनूपुरा विति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥ ५.९३ ॥ चेदियं प्रेयसा हातुं क्षणमप्यतिदुःशका । परमप्रेमवश्यत्वान्माधवीति तदोच्यते ॥ ५.९४ ॥ हृष्टाः स्वाधीनपतिकावाससज्जाभिसारिकाः । मण्डिताश्च पराः पञ्च खिन्ना मण्डनवर्जिताः । वामगण्डाश्रितकराश्चिन्तासन्तप्तमानसाः ॥ ५.९५ ॥ उत्तमा मध्यमा चात्र कनिष्ठा चेति तास्त्रिधा । व्रजेन्द्रनन्दने प्रेमतारतम्येन कीर्तिताः ॥ ५.९६ ॥ भावः स्यादुत्तमादीनां यस्या यावान् प्रिये हरौ । तस्यापि तस्यां तावान् स्यादिति सर्वत्र युज्यते ॥ ५.९७ ॥ तत्र उत्तमा, यथा कर्तुं शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयाम् । श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥ ५.९८ ॥ मध्यमा, यथा दुर्मानमेव मनना बहु मानयन्ती किं ज्ञातकृष्णहृदयार्तिरपि प्रयासि । रङ्गे तरङ्गमखिलाङ्गि वराङ्गनानां नासौ प्रिये सखि भवत्यनुरागमुद्रा ॥ ५.९९ ॥ कनिष्ठा, यथा दनुजभिदभिसारप्रस्तुतौ वृष्टिमुग्रां जनगमनविरामादुच्चकैः स्तौषि तुष्टा । कथय कथमिदानीं जृम्भिते मेघडिम्भे कुतुकिनि बत कुञ्जे प्रस्थितौ मन्थरासि ॥ ५.१०० ॥ पूर्वं याः पञ्चदशधा प्रोक्तास्तासां शतं तथा । विंशतिश्चाभिरत्र स्यादवस्थाभिः किलाष्टभिः ॥ ५.१०१ ॥ पुनश्च त्रिविधैरेभिः प्रभेदैरुत्तमादिभिः । त्रिशती स्पष्टमुक्तात्र षष्ट्या युक्ता मनीषिभिः ॥ ५.१०२ ॥ किं च यथा स्युर्नायकावस्था निखिला एव माधवे । तथैता नायिकावस्था राधायां प्रायशो मताः ॥ ५.१०३ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ नायिकाभेदप्रकरणम् ॥५॥ (६) अथ यूथेश्वरीभेदप्रकरणम् एतासां यूथमुख्यानां विशेषो वर्णितोऽप्यसौ । सुहृदादौ व्यवहृतिव्यक्तये वर्ण्यते पुनः ॥ ६.१ ॥ सौभाय्गादेरिहाधिक्यादधिका साम्यतः समा । लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ॥ ६.२ ॥ प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ॥ ६.३ ॥ प्रगल्भवाक्या प्रखरा ख्याता दुलङ्घ्यभाषिता । तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता ॥ ६.४ ॥ तत्र अधिकात्रिकम् आत्यन्तिकी तथैवापेक्षिकी चेत्यधिका त्रिधा ॥ ६.५ ॥ सर्वथैवासमोर्धा या सा स्यादात्यन्तिकाधिका । सा राधा स तु मध्यैव यन्नान्या सदृशी व्रजे ॥ ६.६ ॥ तत्र आत्यन्ताधिका यथा तावद्भद्रा वदति चटुलं फुल्लतामेति पाली शालीनत्वं त्यजति विमला श्यामलाहङ्करोति । स्वैरं चन्द्रावलिरपि चलत्युन्नमय्योत्तमाङ्गं यावत्कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥ ६.७ ॥ अथ आपेक्षिकाधिका मध्ये यूथाधिनाथानामपेक्ष्यैकतमामिह । या स्यादन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका ॥ ६.८ ॥ अथ अधिकप्रखरा, यथा पश्य क्षौणीधरादुपैति पुरतः कृष्णो भुजङ्गाग्रणी स्तूर्णं भीरुभिरालिभिः सममितस्त्वं याहि मन्त्रोज्झिते । आचार्याहमटामि भोगिरमणीवृन्दस्य वृन्दाटवीं किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्यसौ ॥ ६.९ ॥ अथ अधिकमध्या आलीभिर्मे त्वमसि विदिता पूर्णिमाया प्रदोषे रोषेणासौ प्रथयसि कथं पाटवेनावहित्थाम् । धृत्वा धूर्ते सहपरिजनां मद्गृहे त्वां निरुन्ध्यां वर्त्मप्रेक्षी गुणयतु स ते जागरं कुञ्जराजः ॥ ६.१० ॥ अथ अधिकमृद्वी न्यञ्चन्मूर्धा सह परिजनैर्दूरतो मा प्रयासी र्मामालोक्य प्रियसखि यतः प्रेमपात्री ममासि । माला मौलौ तव परिचिता मत्कलाकौशलाढ्या द्यूते जित्वा दनुजदमनं या त्वया स्वीकृतास्ति ॥ ६.११ ॥ अथ समात्रिकम् साम्यं भवेदधिकयोस्तथा लघुयुगस्य च ॥ ६.१२ ॥ तत्र समप्रखरा न भवति तव पार्श्वे चेत्सखी कापि माभूत् परिहर हृदि कम्पं किं हरिस्ते विधाता । अहमतिचतुराभिर्वेष्टितालीघटाभिः प्रियसखि पुरतस्ते दुस्तरा बाहुदास्मि ॥ ६.१३ ॥ अथ सममध्या लोले न स्पृश मां तवालिकतटे धातुर्यदालक्ष्यते त्वं स्पृश्यासि कथं भुजङ्गरमणी दूरादतस्त्यज्यसे । धिग्वामं वदसि त्वमेव कुहकप्रेष्ठासि भोगाङ्किते येनाद्य च्युतकञ्चुकाः शुषिरतःसख्योऽपि सर्पन्ति ते ॥ ६.१४ ॥ अथ सममृद्वी प्रत्याख्यातु सुहृज्जनः कथमयं ताराभिधत्ते गिरं प्राणास्त्वं हि ममोच्चकैरुरसि शपे धर्माय लीलावति । किन्तु तामहमर्थये परमिदं कल्याणि तं वल्लभं स्वीयं शाधि यथा स गौरि सरले कुर्याज्जने न च्छलम् ॥ ६.१५ ॥ यथा वा प्रहित्य कठिने निजं परिजनं मदार्या त्वया निकाममुपजप्यतां किमु विभीषिकाडम्बरैः । व्रजामि रविजातटे गुरुगिरा मृषाशङ्किनि प्रदोषसमये समं सवयसा शिवां सेवितुम् ॥ ६.१६ ॥ अथ लघुत्रिकम् लघुरापेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥ ६.१७ ॥ तत्र आपेक्षिकी लघुः मध्ये यूथाधिनाथानामपेक्ष्यैकतमामिह । या स्यादन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः ॥ ६.१८ ॥ तत्र लघुप्रखरा त्वं मिथ्यागुणकीर्तनेन चटुले वृन्दाटवीतस्करे गाढं देवि निबध्य मां किमधुना तुष्टा तटस्थायसे । हृत्वा धैर्यधनानि हन्त रभसादाच्छिद्य ह्रीवैभवं येनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते ॥ ६.१९ ॥ अथ लघुमध्या गोष्ठाधीशसुतस्य सा नवनवप्रेष्ठस्य यावद्दृशोः पन्थानं वृषभानुजा सखि वशीकारौष्धिज्ञा ययौ । तावत्त्वय्यपि कूर्क्षमस्य बलवद्दाक्षिण्यमेवेक्ष्यते का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा ॥ ६.२० ॥ अथ लघुमृद्वी अपसरणमितो नः साम्प्रतं स्याद् यदपि हरिचकोरं चित्रमालओचयामः । कलयत सहचर्यः पर्यटद्गौरदीप्ति स्तटभुवि नवशोभां सौति चन्द्रावलीयम् ॥ ६.२१ ॥ अथ आत्यन्तिकी लघुः अन्या यतोऽस्ति न न्यूना सा स्यादात्यन्तिकी लघुः । त्रैविध्यसम्भवेऽप्यस्या मृदुतैवोचिता भवेत् ॥ ६.२२ ॥ यथा निजनिखिलसखीनामाग्रहेणाघवैरी कथमपि स मयाद्य व्यक्तमामन्त्रितोऽस्ति । क्षणमुरुकरुणाभिः संवरीतुं त्रपां मे मदुदवसितलक्ष्मीं गोष्ठदेव्यस्तनुध्वम् ॥ ६.२३ ॥ न समा न लघुश्चाद्या भवेन्नैवाधिकान्तिमा । अन्यास्त्रिधाधिकाश्च स्युः समाश्च लघवश्च ताः ॥ ६.२४ ॥ विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् । सर्वास्वधिकता च स्याद्विनैवात्यन्तिकीं लघुम् ॥ ६.२५ ॥ आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः । इत्यसौ यूथनाथानां भिदा द्वादशधोदिता ॥ ६.२६ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ यूथेश्वरीभेदप्रकरणम् ॥६॥ (८) अथ सखीप्रकरणम् प्रेमलीलाविहाराणां सम्यग्विस्तारिका सखी । विश्रम्भरत्नपेटी च ततः सुष्थु विविच्यते ॥ ८.१ ॥ एकयूथानुषक्तानां सखीनामेव मध्यतः । अधिकादेर्भिदा ज्ञेया प्रखरादेश्च पूर्ववत् ॥ ८.२ ॥ प्रेमसौभाग्यसाद्गुण्याद्याधिक्यादधिका सखी । समा तत्साम्यतो ज्ञेया तल्लघुत्वात्तथा लघुः ॥ ८.३ ॥ दुर्लङ्घ्यवाक्यप्रखरा प्रख्याता गौरवोचिता । तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता ॥ ८.४ ॥ आत्यन्तिकाधिकत्वादिभेदः पूर्ववदत्र सः । स्वयूथे यूथनाथैव स्यादत्रात्यन्तिकाधिका । सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित् ॥ ८.५ ॥ तत्र आत्यन्तिकाधिकात्रिकम् तत्त्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा । स्वयूथे तद्व्यवहृतिव्यक्तये पुनरुच्यते ॥ ८.६ ॥ तत्र आत्यन्तिकाधिकप्रखरा नीले नीलनिचोलमर्थये मघे देहि स्रजं दामनीं त्वं कालागुरुकर्दमैः सखि तनुं लिम्पस्व चम्पे मम । जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे कुञ्जाभिक्रमणाय मां त्वरयते स्फारान्धकारावली ॥ ८.७ ॥ अधिकप्रखराः श्यामामङ्गलाद्याः प्रकीर्तिताः ॥ ८.८ ॥ तत्र आत्यन्तिकाधिकमध्या अनङ्गशरजर्जरं स्फुटति चेन्मनो वस्तदा मदर्थनकदर्थनैः कृतमितः स्वयं गच्छत । दृशां पथि भवादृशीप्रणयितानुरूपः सुखं यदत्र रतहिण्डकः स किल पाति गोमण्डलम् ॥ ८.९ ॥ भवन्त्यधिकमध्यास्तु श्रीराधापालिकादयः ॥ ८.१० ॥ तत्र आत्यन्तिकाधिकमृद्वी शृणु सखि वचस्तथ्यं मानग्रहे मम का क्षतिः स्फुरति मुरलीनादे को वा श्रमः श्रवणावृतौ । अतिकठिनतादुर्वादं ते निशम्य मया व्रजे दमयितुममुं किन्तु क्षिप्रं दृगर्धमघद्विषि ॥ ८.११ ॥ अधिका मृदवश्चन्द्रावलीभद्रादयो मताः ॥ ८.१२ ॥ अथ आपेक्षिकाधिकात्रिकम् यौथिकीषु सखीष्वेव यूथेशातो लघुष्विह । याधिकैकामपेक्षान्या सा स्यादापेक्षिकाधिका ॥ ८.१३ ॥ तत्र अधिकप्रखरा सुमध्ये मा यासीस्त्वमधिकममीभिर्मृदुलतां मदस्योपादानैः शठकुलगुरोर्जल्पमधुभिः । अयि क्रीडालुब्धे किमु निभृतभृङ्गेन्द्रभणिते कुडुङ्गे राधायाः क्लममपि विसस्मार भवती ॥ ८.१४ ॥ यथा वा मुग्धे तूष्णीं भव शठकलामण्डलाखण्डलेन त्वं मन्त्रेण स्फुटमिह वशीकृत्य तेनानुशिष्टा । कुञ्जे गोवर्धनशिखरिणो जागरेणाद्य राधां दृष्ट्वाप्युच्चैः सखि यदसि मे चाटुवादे प्रवृत्ता ॥ ८.१५ ॥ ललिताद्यास्तु गान्धर्वायूथेऽत्र प्रखराधिकाः ॥ ८.१६ ॥ अथ अधिकमध्या दामार्प्यतां प्रियसखीप्रहितां त्वयैव दामोदरे कुसुममत्र मयावचेयम् । नाहं भ्रमाच्चतुरिके सखि सूचनीया कृष्णः कदर्थयति मामधिकं यदेषः ॥ ८.१७ ॥ यथा वा गीरो गम्भीरार्थाः कथमिव हितास्ते न शृणुयां निगूढो मां किन्तु व्यथयति मुरारेरविनयः । मयोल्लासात्तस्मै स्वयमुपहृता हन्त सखि या कुरङ्गाक्षीकेशोपरि परिचिता सा स्रगधुना ॥ ८.१८ ॥ अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ॥ ८.१९ ॥ अथ अधिकमृद्वी दरापि न दृगर्पिता सखि शिखण्डचूडे मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् । नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं तनोत्ययमदूरतः किमिह संविधेयं मया ॥ ८.२० ॥ अधिका मृदवश्चात्र चित्रा मधुरिकादयः ॥ ८.२१ ॥ अथ समात्रिकम् गाढविश्रम्भनिर्भेदप्रेमबन्धं समात्रिकम् ॥ ८.२२ ॥ तत्र समप्रखरा प्रविशति हरिरेष प्रेक्ष्य नौ हृष्टचेताः सखि सपदि मुधा त्वं सम्भ्रमान्मा प्रयासीः । पृथुभुजपरिघाभ्यां स्कन्धयोरर्पिताभ्यां तटभुवि सुखमावां मण्डिते पर्यटावः ॥ ८.२३ ॥ अथ सममध्या श्यामे गौरि हरिः क्व दीव्यति सखि क्षौणीभृतः कन्दरे किं पञ्चास्यनखाः स्वविक्रममधुर्वक्षोजकुम्भे तव । आकर्षत्यभितः स नागमथनस्त्वामेव कृत्वा रवं मिथ्यालास्यनटि त्वमेव रमसे तस्मिन् सुकण्ठिरवे ॥ ८.२४ ॥ अथ सममृद्वी प्रालम्बमिन्दुमुखि यादृशमेव दत्तं कृष्णेन तुभ्यमपरं सखि तादृशं मे । त्वं चेन्मदीयमपि दित्ससि नाद्य मा दा हास्यं विमुञ्च चलिता तव पार्श्वतोऽस्मि ॥ ८.२५ ॥ अथ लघुत्रिकम् लघुत्रिकं प्रियसखीसौख्योत्कर्षार्थचेष्टितम् ॥ ८.२६ ॥ यदप्यन्योन्यनिष्ठं स्यात्सख्यं तदपि युज्यते । सदा साहाय्यहेतुत्वान्मुख्यं तत्तु लघुत्रिके ॥ ८.२७ ॥ लघुरापेक्षिकी चात्यन्तिकी चेति द्विधेरिता ॥ ८.२८ ॥ तत्र आपेक्षिकलघुः आपेक्षिकलघुश्चात्र कथिता ललितादिका ॥ ८.२९ ॥ तत्र लघुप्रखरा, यथा विदग्धमाधवे (५.३२) धारा बाष्पमयी न याति विरतिं लोकस्य निमित्सतः प्रेमास्मिन्निति नन्दनन्दनरतं लोभोन्मना मा कृथाः । इत्थं भूरि निवारितापि तरले मद्वाचि साचीकृत भ्रूद्वन्द्वा न हि गौरवं त्वमकरोः किं नाद्य रोदिष्यसि ॥ ८.३० ॥ सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ॥ ८.३१ ॥ तत्र वामा मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना । अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ ८.३२ ॥ तत्र मानग्रहे सदोद्युक्ता, यथा पद्यावल्यां (२२२) कञ्चन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानम् । बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ॥ ८.३३ ॥ मानशैथिल्ये कोपना, यथा सरभसमभिव्यक्तिं याते नवाविनयोत्करे चटुपटिमभिर्नीता मृद्वी प्रसादमघद्विषा । असरलसखीचिल्लीव्यालीपरिभ्रमकम्पिता विमुखितमुखी भूयो भद्रा हठाद्भ्रुकुटिं दधे ॥ ८.३४ ॥ नायकाभेद्या, यथोद्धवसन्देशे (५२) कामं दूरे वसतु पटिमा चाटुवृन्दस्तत्रायं राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः । हन्त क्लान्ता मम सहचरी रात्रिमेकाकिनी इयं नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ॥ ८.३५ ॥ नायके क्रूरा, यथा दानकेलिकौमुद्यां (५७) अमूर्व्रजमृगेक्षणाश्चतुरशीतिलक्षाधिकाः प्रतिस्वमिति कीर्तितं सवयसा तवैवामुना । इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ कथं तदपि साहसी शठ! जिघृक्षुरेनामसि ॥ ८.३६ ॥ यूथे ‘त्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ॥ ८.३७ ॥ अथ दक्षिणा असहा माननिर्बन्धे नायके युक्तवादिनी । सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥ ८.३८ ॥ तत्र माननिर्बन्धासहा, यथा श्रीगीतगोविन्दे (९.१०) स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ८.३९ ॥ नायके युक्तवादिनि, यथा पद्यावल्याम् (२९७) अदोषाद्दोषाद्वा त्यजति विपिने तां यदि भवान् अभद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः । इदं तु क्रूरं मे स्मरति हृदयं यत्किल तया त्वदर्थं कान्तारे कुलतिलक नात्मापि गणितः ॥ ८.४० ॥ नायकभेद्या, यथा न व्यर्थां कुरुषे ममैव भणितिं मध्ये सखीनामिति श्रुत्वा ख्यातिमसौ कृती मधुरिपुर्मां बाढमाशिश्रिये । दृष्ट्वा मद्वदनं प्रसीद रभसादेनं पुरः कातरं कल्याणीभिरलं कृशोदरि दृशोर्भङ्गीभिरङ्गीकुरु ॥ ८.४१ ॥ तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेत् ॥ ८.४२ ॥ अथ लघुमध्या त्वया रचितसंकथां पथि समीक्ष्य मां मानिनी सखी मम विषण्णधीः कृतकटाक्षमाक्षेप्यति । व्रजाधिपतिनन्दन त्वमवधेहि मन्त्रं ब्रुवे विनात्र ललिताश्रयं भवदुपक्रमोऽयं वृथा ॥ ८.४३ ॥ अथ लघुमृद्वी सखि तव मुहुर्मूर्ध्ना पादग्रहोऽपि मया कृत स्तदपि च हरौ जातासि त्वं प्रसादपराङ्मुखी । भवतु यमुनातीरे वेणोरुदञ्चति पञ्चमे विचलितधृतिस्त्वं लोलाक्षी मयापि हसिष्यसे ॥ ८.४४ ॥ अथ आत्यन्तिकलघुः आत्यन्तिकलघुस्तत्र प्रोक्ता कुसुमिकादिका । सर्वथा मृदुरेवेयं यन्नितान्तलघीयसी ॥ ८.४५ ॥ यथा वन्दे सुन्दरि सन्दिश प्रियसखीं मानं विमुञ्चत्वसौ सोत्कण्ठापि मनस्विनीव वसति त्वच्छङ्कया वेश्मनि । दूरे त्वन्मुखमीक्षते हरिरियं मौनं शुकः शिक्षते लास्यं नेच्छति चन्द्रकी सवयसः क्वासीमित्न स्वं विदुः ॥ ८.४६ ॥ प्रखरादिष्वन्यतमा यूथेशैकैव कीर्तिता । मध्यस्था नवधैवन्त्या समा लघुरिति द्विधा ॥ ८.४७ ॥ एकैकस्मिन्नतो यूथे भिदा द्वादशधा भवेत् । अथ दूत्यार्थमेतासां विशेषः पुनरुच्यते ॥ ८.४८ ॥ दूत्यमत्र तु तद्दूराद्यूनोर्यदभिसारम् । तत्र तु प्रथमा नित्यनायिकावात्र कीर्तिता ॥ ८.४९ ॥ स्युर्नायिकाश्च सख्यश्च तिस्रो मध्यस्थितास्ततः ॥ ८.५० ॥ तत्राद्या नायिकाप्राया द्वितीया द्विसमा ततः । तृतीया तु सखीप्राया नित्यसख्येव पञ्चमी ॥ ८.५१ ॥ आद्यायां निखिलाः सख्यो दूत्य एव न नायिकाः । पूर्वोक्ता नायिका एव पञ्चम्यां न तु दूतिकाः ॥ ८.५२ ॥ तत्र नित्यनायिका यात्र यूथेश्वरी प्रोक्ता सा भवेन्नित्यनायिका । अपेक्ष्यत्वादतीवास्या मुख्यं दूत्यं न विद्यते ॥ ८.५३ ॥ स्वयौथिक्यसखीमध्ये या यत्रातीव रागिणी । नियुक्तैरस्ति तद्दूत्ये सुष्ठु सा यूथमुख्यया । तथापि प्रणयां क्वापि कदाचिद्गौणमीक्ष्यते ॥ ८.५४ ॥ दूरे गतागतमृते यद्दूत्यं गौणमत्र तत् । गौणं हरेः समक्षं च परोक्षं चेति तद्द्विधा ॥ ८.५५ ॥ तत्र समक्षम् साङ्केतिकं वाचिकं च समक्षं द्विविधं मतम् ॥ ८.५६ ॥ तत्र साङ्केतिकम् तत्राद्यं स्याद्दृगन्ताद्यैः कृष्णं प्रेर्य स्वनिह्नुतिः ॥ ८.५७ ॥ यथा प्रियसखि विदितं ते कर्म यत्प्रेरयन्ती त्वमघदमनमक्ष्णा क्षिप्त्रमन्तर्हितासि । अहह न हि लताः स्युस्तत्र चेत्कण्टकिन्यो मम गतिरभविष्यत्तत्करात्का न वेद्मि ॥ ८.५८ ॥ इदमधिकमृद्वीदूत्यम् अथ वाचिकम् मिथः पुरो वा पश्चाद्वा वाक्यमेकत्र वाचिकम् ॥ ८.५९ ॥ तत्र मिथः पुरः कृष्णे वाचिकम् मयापलपनं कियत्त्वयि करिष्यते या सखी ममानिशमुपेन्द्र ते कुसुममञ्जरीर्लुञ्चति । इयं गुणवती करे तव विधृत्य दत्ताद्य सा यथेच्छसि तथा कुरु स्वयमितो गृहं गम्यते ॥ ८.६० ॥ इदमधिकप्रखरादूत्यम् कृष्णस्य पश्चात्सख्यं, यथा मत्कण्ठादिह मौक्तिकानि विचिनु त्वं वीरुदारोधतः स्रस्तान्येष किलास्ति माल्यरचनाव्यासक्तचित्तो हरिः । दिष्ट्या क्षेममुपस्थितं सुमुखि नः सानौ यदस्य च्युतो हस्ताद्वेणुरिति प्रयामि कपटान्निह्नोतुमेनं गिरौ ॥ ८.६१ ॥ इदमधिकमध्यादूत्यम् सख्याः पश्चात्कृष्णे, यथा विचकिलमवचेतुं सा सखी मद्वचोभिः कथमपि तटपुष्पारण्यमेका गतास्ति । अघहर मम गेनाद्यान्तमभ्यर्थये त्वां पुनरियमतिमुग्धा न त्वया खेदनीया ॥ ८.६२ ॥ अथ हरेः परोक्षम् तत परोक्षं हरेः सख्याः सखीद्वारा यदर्पणम् । व्यपदेशादिना वापि तत्पार्श्वे प्रेषणादिकम् ॥ ८.६३ ॥ तत्र सखीद्वारा, यथा रुद्धां विद्धि गुरोर्गिरा शशिकलामात्मद्वितीयामत स्त्वामुद्यम्य नयामि शर्मणि सदा जागर्ति ते राधिका । भृङ्गाः सुभ्रु तदङ्गसौरभभरैराकृष्यमाणाः क्रमात् पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्जप्रवेशे त्वराम् ॥ ८.६४ ॥ अथ व्यपदेशः व्यपदेशो हरौ लेखोपायनाद्यर्पणक्रिया । निजप्रयोजनाश्चर्यदर्शनादिश्च कीर्तितः ॥ ८.६५ ॥ तत्र लेख्यव्यपदेशेन, यथा दूतीपद्धतिमुद्धते परिहर त्वं साचि किं प्रेक्षसे वामाक्षि स्वयमाहृतं प्रियसखीलेखं पुरो वाचय । शय्या पुष्पमयी निकुञ्जभवने सौरभ्यपुञ्जावृता मृद्वी त्वामियमाह्वयत्यलिघटा कोलाहलव्याजतः ॥ ८.६६ ॥ उपायनव्यपदेशेन, यथा प्रसीद वसनाञ्चलं मम विमुञ्च निर्मञ्छनं व्रजामि ननु निर्दय स्फुरति पश्य सन्ध्योर्जिता । विदत्यपि तवोन्नतं गुणमुपाहरं मन्दधीः स्रजं प्रियसखीगिरा व्रजपते न ते दूषणम् ॥ ८.६७ ॥ निजप्रयोजनव्यपदेशेन, यथा मुक्तावली निशि मया दयिता कदम्ब बाटीकुटीरकुहरे सखि विस्म्.र्तास्ति । तामाहरेति व्.र्.सभानुजया नियुक्ता तां प्रोज्झ्य किं शशिकले ग्.र्हमागतासि ॥ ८.६८ ॥ आश्चर्यदर्शनव्यपदेशेन, यथा सखि व्यालीं वक्त्रे द्युमणिपटलं कण्ठसविधे दधच्चन्द्रान्मूर्धोपरि सकलरत्नानि वमति । अलिश्यामो हंसः स्फुटमिति मदुक्तासि चलिता तदाश्चर्यं द्रष्टुं किमिव कुपितेवात्र मिलसि ॥ ८.६९ ॥ अथ नायिकाप्रायात्रिकम् आपेक्षिकाधिकानां यत्तिसॄणां लघुषु स्फुटम् । कदाचिदेव दूत्यं ता नायिकाप्रायिकास्ततः ॥ ८.७० ॥ तत्र अधिकप्रखरादूत्यम् पाणौ मे पतितासि शम्भलि चिरादत्याकुलं मा कृथाः काकुं ते करवाणि निष्क्रयमहं शीर्णाभिसारैः सदा । त्वं दिष्ट्यात्र निकुञ्जसीमनि समानीता किमु स्तम्भसे मुक्तास्त्वत्कुचकुम्भगाः क्षपतु श्यामः स सिंहीपतिः ॥ ८.७१ ॥ तत्र अधिकमध्यादूत्यम् व्यथयसि सदा मां वाग्भङ्ग्या शनैरनुशिष्य यं छलयसि च मां भ्रूनर्तक्या विनुद्य यमुद्धते । अहमिह वशीकृत्य स्वैरी मयाप्युपलम्भित स्त्वयि वितनुतां कृष्णः पद्मी स पद्मिनि विभ्रमम् ॥ ८.७२ ॥ तत्र अधिकमृद्वीदूत्यम् अनुदिनमभिसारं कारितास्मि त्वयाहं कुसुमितरविकन्यातीरवन्याकुटीषु । सकृदहमकृतज्ञा त्वां पुरः कुञ्जमध्ये यदियमुपनये का निष्कृतिस्ते ततोऽभूत् ॥ ८.७३ ॥ अथ द्विसमात्रिकम् समानां प्रखरामध्यामृद्वीनां तु परस्परम् । दूत्यं च नायिकात्वं च समं ता द्विसमास्ततः ॥ ८.७४ ॥ तत्र समप्रखरादूत्यम् प्रागेकान्तरमेव निश्चितमभूदन्योन्यदूत्यं हि नौ वारस्तत्र तवायमस्तु करवै दूत्यं तथाप्यद्य ते । भ्रूभङ्गं सखि मुञ्च मण्डय तनुं यद्याचते मामसौ सव्या ते स्फुरती दृगद्य मृगये गोष्ठाङ्गने माधवम् ॥ ८.७५ ॥ अथ सममध्यादूत्यम् त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गम्यते दूती हन्त तवाहमेव कमले किं धिङ्मृषा जल्पसि । इत्यन्योन्यविक्षेपणप्रणयितामाधुर्यमुग्धो हरि र्दोर्भ्यां ते हृदये निधाय युगपत्पश्योन्मदः खेलति ॥ ८.७६ ॥ यथा वा क्व मालतिकयार्पिता चलसि माधवि त्वं मम क्व माधविकयार्पिता त्वमपि यास्यलं मालति । असम्भवसहोद्गमे रहसि कृष्णभृङ्गो युवा युवामिह धयन्नयं वहतु कञ्चिदानन्दथुम् ॥ ८.७७ ॥ अतीवाभेदमधुरं सौहृदं सममध्ययोः । विरलं शक्यते ज्ञातुं किन्तु प्रेमविशेषिभिः ॥ ८.७८ ॥ अथ सममृद्वीदूत्यम् द्रुतमनुसरन्मन्दाराक्षीं मुकुन्द निवर्तय व्रजति निभृतं या कुञ्जान्तःकुटीमुपनीय माम् । इति तव सखीवाक्येन त्वामहं सुखमाह्वये स्फुरति हि मुहुर्मध्ये तिष्ठन् विधुः समतारयोः ॥ ८.७९ ॥ अथ सखीप्रायात्रिकम् लघूनां प्रखरामध्यामृद्वीनां प्रायशः सदा । दूत्यं भवति तेनेमाः सखीप्रायाः प्रकीर्तिताः ॥ ८.८० ॥ तत्र लघुप्रखरादूत्यं, यथा श्रीगीतगोविन्दे (११.२२) त्वं चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासम्बाधबिम्बाधरम् । अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ८.८१ ॥ अथ लघुमध्यादूत्यम् किमिति कुटिलितभ्रूश्चण्डि वृत्ताद्य सद्य स्त्वमिह कुसुमहेतोः सौहृदादाहृतासि । व्रजनरपतिपुत्रं सन्तमन्तर्निलीय प्रियसखि तटकुञ्जे हन्त जाने कथं वा ॥ ८.८२ ॥ अथ लघुमृद्वीदूत्यम् कुञ्जगेहमवगाह्य माधवं सुप्तमत्र सिचयेन वीजय । फुल्लमिन्दुकिरणैः कुमुद्वती कोरकप्रकरमाहराम्यहम् ॥ ८.८३ ॥ आसां मध्ये भवेत्काचिन्नायिकात्वे दराग्रहा । तस्मिन्ननाग्रहा काचित्सख्यसौख्याभिलाषिणी ॥ ८.८४ ॥ तत्र आद्या, यथा लेखामाहर नीपकुञ्जकुहरात्त्वं चन्द्रकाणां मया न्यस्तानामिति मद्गिरा सरभसं स्मेरा स्वयं प्रस्थिता । तामुन्मुच्य मदीरितां शशिकले किं चन्द्रलेखाशतं चेलेनावृतमन्यदेव दधती लब्धासि नम्रा गृहम् ॥ ८.८५ ॥ द्वितीया, यथा मां पुष्पाणामवचयमियाद्वृन्दशो मा प्रहैषी र्वृन्दारण्ये परमिह भवद्दुःखभीत्या प्रयामि । सत्यं सत्यं सुमुखि सखितासौख्यतस्ते मम स्या न्न स्वादीयानघविजयिनः केलिशय्याधिरोहः ॥ ८.८६ ॥ अथ नित्यसखी सख्येनैव सदा प्रीता नायिकात्वानपेक्षिणी । भवेन्नित्यसखी सा तु द्विधैकात्यन्तिकी लघुः । आपेक्षिकलघूनां च मध्येऽन्या काचिदीरिता ॥ ८.८७ ॥ यथा राधारङ्गलसत्त्वदुज्ज्वलकलासञ्चारणप्रक्रिया चातुर्योत्तरमेव सेवनमहं गोविन्द सम्प्रार्थये । येनाशेषवधूजनोद्भटमनोराज्यप्रपञ्चावधौ नौत्सुक्यं भवदङ्गसङ्गमरसेऽप्यालम्बते मन्मनः ॥ ८.८८ ॥ यथा वा त्वया यदुपभुज्यते मुरजिदङ्गसङ्गे सुखं तदेव बहु जानती स्वयमवाप्तितः शुद्धधीः । मया कृतविलोभनाप्यधिकचातुरीचर्यया कदापि मणिमञ्जरी न कुरुतेऽभिसारस्पृहाम् ॥ ८.८९ ॥ तत्र तद्दूत्यं, यथा अन्तः प्रविशति स सखी कुप्यति मे कुञ्जदेहलीलीना । तदिमां भङ्गुरितभ्रुव मनुनय वृन्दाटवीचन्द्र ॥ ८.९० ॥ प्राख्यर्यं मार्दवं चापि यद्यप्यापेक्षिकं भवेत् । तथापि विस्तरभयात्तद्विशेषोऽत्र नेरितः ॥ ८.९१ ॥ प्राखर्यादिस्वभावोऽयं यथायथमुदीरितः । देशकालादिवैशिष्ट्ये स्यादस्यापि विपर्ययः ॥ ८.९२ ॥ तत्र प्राखर्यस्य विपर्ययो, यथा ध्वान्तैर्गाढतमां तमीमगणयन् वृष्टिं च धारामयीं चण्डं चानिलमण्डलं सखि हरिद्वारं तवासौ श्रितः । हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं मूर्ध्नायं ललिताभिधस्तव पदं नत्वा जनो याचते ॥ ८.९३ ॥ मार्दवस्य विपर्ययो, यथा गुणस्तवनकूटतः कुटिलधीः सखि त्वामसौ कटाक्षितवती कथं तदपि नोज्झसि प्रश्रयम् । रुषं कुरु करोषि चेन्मृदुतराद्य चित्राप्यसौ विधास्यति तदौचितीं हिमघटेव पद्मोपरि ॥ ८.९४ ॥ दूत्यं तु कुर्वती सख्याः सखी रहसि सङ्गता । कृष्णेन प्रार्थ्यमानापि स्यात्कदापि न सम्मता ॥ ८.९५ ॥ यथा दूत्येनाद्य सुहृज्जनस्य रहसि प्राप्तास्मि ते सन्निधिं किं कन्दर्पधनुर्भयङ्करममुं भ्रूगुच्छमुद्यच्छसि । प्राणानर्पयितास्मि सम्प्रति वरं वृन्दाटवीचन्द्र ते न त्वेतामसमापितप्रियसखीकृत्यानुबन्धां तनुम् ॥ ८.९६ ॥ मिथः प्रेमगुनोत्कीर्तिस्तयोरासक्तिकारिता । अभिसारो द्वयोरेव सख्याः कृष्णे समर्पणम् ॥ ८.९७ ॥ नर्माश्वासननेपथ्यं हृदयोद्घाटपाटवम् । छिद्रसंवृतिरेतस्याः पत्यादेः परिवञ्चना ॥ ८.९८ ॥ शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः । तयोर्द्वयोरुपालम्भः सन्देशप्रेषणं तथा । नायिकाप्राणसंरक्षा प्रयत्नाद्याः सखीक्रियाः ॥ ८.९९ ॥ तत्र कृष्णे सखीप्रेमोत्कीर्तिः, यथा पद्यावल्यां (१८९) मुरहर साहसगरिमा कथमिव वाच्यः कुरङ्गशावाक्ष्याः । खेदार्णवपतितापि प्रेममधुरां ते न सा त्यजति ॥ ८.१०० ॥ सख्यां कृष्णप्रेमोत्कीर्तिः, यथा तत्रैव (१९१) केलिकलासु कुशला नगरे मुरारेर् आभीरनीरजदृशः कति वा न सन्ति । राधे त्वया महदकारि तपो यदेष दामोदरस्त्वयि परं परमानुरागः ॥ ८.१०१ ॥ तत्र तस्या गुणोत्कीर्तिः, यथा निनिन्दि निजमिन्दिरा वपुरवेक्ष्य यस्याः श्रियं विचार्य गुणचातुरीमचलजा च लज्जां गता । अघार्दन त्वया विना जगति क्वानुरूपास्ति ते परं परमदुर्लभा मिलतु कस्य सा मे सखी ॥ ८.१०२ ॥ तस्यां तस्य गुणोत्कीर्तिः, यथा ललितमाधवे (१.४९) महेन्द्रमणिमण्डली[॰१]मदविडम्बिदेहद्युतिर् व्रजेन्द्रकुलचन्द्रमाः[॰२] स्फुरति को ‘पि नव्यो युवा सखि स्थिर[॰३]कुलाङ्गनानिकरनीविबन्धार्गल च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥ ८.१०३ ॥ [॰१ नवाम्बुधरमण्डली] [॰२ नन्दनः] [॰३ पतिव्रता] कृष्णे सख्या आसक्तिकारिता, यथा विदग्धमाधवे (२.१०) सा सौरभोर्मिपरिदिग्धदिगन्तरापि बन्ध्यं जनुः सुतनु गन्धफली बिभर्ति । राधे न बिभ्रमभरः क्रियते यदङ्के कामं निपीतमधुना मधुसूदनेन ॥ ८.१०४ ॥ तस्यां तस्यासक्तिकारिता, यथा यद्येतस्यां वरपरिमलारब्धविश्वोत्सवायां न त्वं कृष्णभ्रमर रमसे राधिकामल्पिकायाम् । अर्थः को वा नवतरुणिमोद्भासिनस्ते ततः स्याद् वृन्दाटव्यामिह विहरणप्रक्रियाचातुरीभिः ॥ ८.१०५ ॥ कृष्णस्याभिसारणं, यथा अवरुद्धसुधांशुवैभवं विनुदन्तं सखि सर्वतोमुखम् । इह कृष्णघनं प्रगृह्य तं ललिताप्रावृडियं समागता ॥ ८.१०६ ॥ सख्या अभिसारणं, यथा श्रीगीतगोविन्दे (५.१८) त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ८.१०७ ॥ कृष्णे सख्याः समर्पणं, यथा तदन्तरमुपासितुं कमलयोनिमीजुर्गुणा यदङ्गमुपसेवितुं तरुणिमापि चक्रे तपः । नवप्रणयमाधुरीप्रमदमेदुरेयं सखी मयाद्य भवतः करे मुरहरोपहारीकृता ॥ ८.१०८ ॥ नर्म, यथा विदग्धमाधवे (१.३३) देहं ते भुवनान्तरालविरलच्छायाविलासास्पदं मा कौतूहलचञ्चलाक्षि लतिकाजाले प्रवेशं कृथाः । नव्यामञ्जनपुञ्जमञ्जुलरुचिः कुञ्जेचरी देवता कान्तां कान्तिभिरङ्कितामिह वने निःशङ्कमाकर्षति ॥ ८.१०९ ॥ आश्वासनं, यथा मा गाः क्लमं सखि मुहुर्वृषभानुपुत्रि भानुं प्रतीहि चरमाचलचङ्क्रमोत्कम् । आनन्दयन्नयनमुद्धुरधेनुधूली ध्वान्तं विधूय विधुरेष पुरोज्जिहीते ॥ ८.११० ॥ नेपथ्यं, यथा हृदयोद्घाटपाटवं, यथा यथा वा छिद्रसंवृतिर्, यथा विदग्धमाधवे (६.१) मुदा क्षिप्तैः पर्वोत्तरलहृदयाभिर्युवतिभिः पयःपूयैः पीतीकृतमतिहरिद्राद्रवमयैः । दुकूलं दोर्मूलोपरि परिदधानां प्रियसखीं कथं राधामार्ये कुटिलितदृगन्तं कलयसि ॥ ८.११४ ॥ पत्यादेः परिवञ्चना, यथा शिक्षा, यथा यथा वा अथ काले सङ्गमनं, यथा अथ व्यजनादिना सेवा, यथा अथ तयोर्द्वयोरुपालम्भः । तत्र हरेरुपालम्भो, यथा सख्या उपालम्भो, यथा अथ सन्देशप्रेषणं, यथा हंसदूते (७५) त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् । अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर् दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥ ८.१२२ ॥ अथ नायिकाप्राणसंरक्षाप्रयत्नो, यथा त्वामायान्तं कथयसि मृषा कुर्वती दिव्यमुग्रं मूर्च्छारम्भे तव मणिमयीं दर्शयत्याशु मूर्तिम् । वन्ये वेणौ ध्वन्ति मरुता कर्णरोधं विधत्ते रक्षत्यस्याः कथमपि तनुं माधवी यादवेन्द्र ॥ ८.१२३ ॥ इति सखीक्रियाप्रकरणम् । अथासामपरः कोऽपि विशेषः पुनरुच्यते । असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः । कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः ॥ ८.१२४ ॥ अथ असमस्नेहाः अधिकं प्रियसख्यास्तु हरौ तस्यां ततस्तथा । वहन्त्यः स्नेहमसमस्नेहास्तु द्विविधा मताः ॥ ८.१२५ ॥ तत्र हरौ स्नेहाधिकाः अहं हरेरिति स्वान्ते गूढानभिमतिं गताः । अन्यत्र क्वाप्यनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः ॥ ८.१२६ ॥ मनागेवाधिकं स्नेहं वहन्त्यस्तत्र माधवे । तद्दूत्यादिरताश्चेमा हरौ स्नेहाधिका मताः ॥ ८.१२७ ॥ यथा न मे चेतस्यन्यद्वचसि पुनरन्यं कथमपि स्थवीयान्मानस्ते सखि मयि सुखं प्रथयति । रवेस्तापेनेव क्षणमुदयता येन जनितो बकारेर्वक्त्रेन्दुच्छविशवलिमा मां ग्लपयति ॥ ८.१२८ ॥ यथा वा सुरकुलमखिलं प्रणम्य मूर्ध्ना प्रवरममुं वरमर्थये वराङ्गि । मुहुरभिमतसेवया यथाहं सुबलसखं सुखयामि राधिकां च ॥ ८.१२९ ॥ याः पूर्वं सख्य इत्युक्तास्तास्तु स्नेहाधिका हरौ ॥ ८.१३० ॥ अथ प्रियसख्यां स्नेहाधिकाः तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः । सख्यामल्पाधिकं कृष्णात्सखीस्नेहाधिकास्तु ताः ॥ ८.१३१ ॥ यथा विरमतु तव वृन्दे दूत्यचातुर्यचर्या सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्रसूनुम् । विषमविषधरेयं शर्वरी प्रावृषेण्या कथमिह गिरिकुञ्जे भीरुरेषा प्रहेया ॥ ८.१३२ ॥ यथा वा वयमिदमनुभूय शिक्षयाम कुरु चतुरे सह राधयैव सख्यम् । प्रियसहचरि यत्र बाढमन्त र्भवति हरिप्रणयप्रमोदलक्ष्मीः ॥ ८.१३३ ॥ याः पूर्वं प्राणसख्यश्च नित्यसख्यश्च कीर्तिताः । सखीस्नेहाधिका ज्ञेयास्ता एवात्र मनीषिभिः ॥ ८.१३४ ॥ अथ समस्नेहाः कृष्णे स्वप्र्यसख्यां च वहन्त्यः कमपि स्फुटम् । स्नेहमन्यूनताधिक्यं समस्नेहास्तु भूरिशः ॥ ८.१३५ ॥ यथा विना कृष्णं राधा व्यथयति समन्तान्मम मनो विना राधां कृष्णो ‘प्यहह सखि मां विक्लवयति । जनिः सा मे मा भूत्क्षणमपि न यत्र क्षणदुहौ युगेनाक्ष्णोर्लिह्यां युगपदनयोर्वक्त्रशशिनौ ॥ ८.१३६ ॥ तुल्यप्रमाणकं प्रेम वयन्त्योऽपि द्वयोरिमाः । राधाया वयमित्युच्चैरभिमानमुपाश्रिताः । परमप्रेष्ठसख्यश्च प्रियसख्यश्च ता मताः ॥ ८.१३७ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ सखीभेदप्रकरणम् ॥८॥ (९) अथ हरिवल्लभाप्रकरणम् आसां चतुर्विधो भेदः सर्वासां व्रजसुभ्रुवाम् । स्यात्स्वपक्षः सुहृत्पक्षस्तटस्थः प्रतिपक्षकः ॥ ९.१ ॥ सुहृत्पक्षतटस्थौ तु प्रासङ्गिकत्योदितौ । द्वौ स्वपक्षविपक्षाख्यौ भेदावेव रसप्रदौ ॥ ९.२ ॥ प्रोक्तस्तत्र स्वपक्षस्य विशेषः पूर्वमेव हि । सुहृत्पक्षादिभेदानां दिगेव किल दर्श्यते ॥ ९.३ ॥ तत्र सुहृत्पक्षः सुहृत्पक्षो भवेदिष्टसाधकोऽनिष्टबाधकः ॥ ९.४ ॥ तत्र इष्टसाधकत्वम्, यथा अद्याकर्णय मद्गिरं परिजनैरेभिः समं श्यामले राधायास्त्वयि सौहृदं सखि जगच्चित्तेषु चित्रीयते । उल्लासाद्भवदाख्यया यदनिशं तस्याङ्गरागस्तया सान्द्रश्चन्द्रकशेखरस्य समये चन्द्रान्वितः प्रेष्यते ॥ ९.५ ॥ अनिष्टबाधकत्वं, यथा गीर्भिर्मूढजनस्य खण्डितमतिभाण्डीरमूले मुधा किं गन्तास्मि तवोदिते बलवती श्यामे प्रतीतिर्मम । निर्व्याजं बटराजरोधसि वधूवेशक्रियोद्भासिनी कंसारिः सुबलेन गोष्ठनगरीवैहासिकः क्रीडति ॥ ९.६ ॥ अथ तटस्थः यो विपक्षसुहृत्पक्षः स तटस्थ इहोच्यते ॥ ९.७ ॥ यथा खेदं न व्यसने तनोषि वहसे नोल्लासमस्याः शुभे दोषाणां प्रकटीकृतौ न हि धियं धत्से गुणानामपि । अव्याक्षिप्तमनोगतिः सुवदने द्वेषेण रागेण च त्वं श्यामे मुनिवृत्तिरत्र सततं चन्द्रावलौ दृश्यसे ॥ ९.८ ॥ अथ विपक्षः मिथोद्वेषी विपक्षः स्यादिष्टहानिष्ठकारकः ॥ ९.९ ॥ तत्र इष्टहन्तृत्वं, यथा राधे त्वत्पदवीनिवेशितदृशं कुञ्जे हरिं जानती पद्मा तत्र निनाय हन्त कुटिला चन्द्रावलीं छद्मना । इत्याकर्ण्य मुकुन्द सा सुबलतः स्तब्धा तथाद्य स्थिता दृष्ट्वा नीलपटीं तनौ जटिलया प्रातर्यथा तर्जिता ॥ ९.१० ॥ अथ अनिष्ठकारित्वं, यथा कुतः पद्मे पुत्रि क्षितिधरतटादम्ब जटिले वधूर्दृष्ट्वा क्व नु रविनिकेतस्य पुरतः । चिरं नायात्येषा कथमिव निरुद्धात्र हरिणा तवाध्वानं पश्यत्यहह भवती धावतु रुषा ॥ ९.११ ॥ छद्मेर्ष्याचापलासूयामत्सरामर्षगर्वितम् । व्यक्तिं यात्युक्तिचेष्टाभिः प्रतिपक्षसखीष्विदम् ॥ ९.१२ ॥ तत्र छद्म, यथा श्रुत्वा कीचकमद्रिमूर्ध्नि पशवः श्यामं च दृष्ट्वाम्बुदं धावन्त्वधियः कथं त्वमपि धिग्धीराधिकं धावसि । इत्युच्चैरनृतोत्तरेण तरलां प्रयाय्य पद्मामसौ प्राप्ता पश्य गृहं करोति ललिता राधाप्रयाणे त्वराम् ॥ ९.१३ ॥ अथ ईर्ष्या, यथा उद्घटय्य कुटिलं कचपक्षं देवि दर्शयसि किं वनमालाम् । नीलयष्टिवदमुं मदलिन्दे लोकयालि वनमालिनमेव ॥ ९.१४ ॥ यथा वा निर्बन्धप्रवणेन कंसरिपुणा प्रागर्प्यमाणोऽपि यः प्राज्यं दोषमवेक्ष्य नायकमणौ न स्वीकृतोऽभून्मया । हारः सम्प्रति सोऽयमेव विषमो लुब्धे क्व लब्धस्त्वया द्रागिष्ठोऽप्युरगक्षताङ्गुलिनिभो दुष्टः सखि त्यज्यताम् ॥ ९.१५ ॥ अथ चापलम् नात्मानं व्यथय वृथा निकुञ्जमध्ये खद्योति दुतिमिह कुर्वती सरागम् । कृष्णाभ्रे गिरिवरसङ्गतेऽनुरूपा सोमाभा विलासितुमत्र विद्युदेव ॥ ९.१६ ॥ अथ आसूया यद्भाण्डीरे तव सहचरी ताण्डवं सा व्यतानीत् पद्मे शैव्या समजनि न तत्कस्य विस्मापनाय । सा चेत्तन्वी प्रकृतिलडहा शिक्षिता चाभविष्य न्मन्ये सर्वं जगदपि ततः प्रेक्षयामोहयिष्यत् ॥ ९.१७ ॥ अथ मत्सरः अलं चक्रे राधाहृदयमुरुहारेण हरिणा स्रजा धूर्तेनेयं तव तु कवरश्रीरवरया । मनो द्वन्द्वातीतं मुनिवदविकल्पं च दधती तथापि त्वं मुग्धे न विपिनविनोदाद्विरमसि ॥ ९.१८ ॥ अथ अमर्षः स्फुटद्भिरिव कोरकैरलघुभिश्च गुञ्जाफलिअ र्मयाद्य विरचय्य यन्मुरहराय विश्राणितम् । त्वयात्र पखि राधिकाश्रवसि वीक्ष्य तत्कुण्डलं मनः स्वमुदघाटि यत्तदतिलाघवायैव नः ॥ ९.१९ ॥ अथ गर्वितम् अहङ्कारोऽभिमानश्च दर्प उद्धसितं तथा । मद औद्धत्यमित्येष गर्वः षोढा निगद्यते ॥ ९.२० ॥ अत्र अहङ्कारः अहङ्कारः पराक्षेपः स्वपक्षगुणवर्णनात् ॥ ९.२१ ॥ यथा आकाशे रुचिलवमिन्द्रनीलशोभे सोमाभा जनयति तावदस्फुटश्रीः । नेत्राणां तिमिरहरा वरेण्यदीप्तिः सा यावन्न हि वृषभानुजाभ्युदेति ॥ ९.२२ ॥ अभिमानः अभिमानो निजप्रेमोत्कर्षाख्यानं तु भङ्गितः ॥ ९.२३ ॥ तत्र कृष्णे स्वपक्षप्रेमाख्यानं, यथा त्वं धीरधीः फणिह्रदे हरिझम्पगाथां निष्कम्पमेव यदियं गदितुं प्रवृत्ता । तत्रानुषङ्गिकतयाप्युदिते कदम्बे वक्षः पिनष्टि रुदती तरला सखी मे ॥ ९.२४ ॥ स्वपक्षे कृष्णप्रेमाख्यानं, यथा धन्यासि कृष्णकरकल्पितपत्रवल्ली रमालिका विहरसे मदमन्थराङ्गी । हा वञ्चितास्मि कलिते ललितामुखेन्दौ जाड्यं स यात्यखिलशिल्पधुरन्धरोऽपि ॥ ९.२५ ॥ दर्पः गर्वमाचक्षते दर्पं विहारोत्कर्षसूचकम् ॥ ९.२६ ॥ यथा विद्मः पुण्यवतीशिखामणिमिह त्वामेव हर्म्ये यया नीयन्ते शरदिन्दुधामधवलाः स्वापोत्सवेन क्षपाः । कोऽयं नः फलति स्म कर्मविटपी वृन्दाटवीकन्दरे श्यामः कोऽपि करी करोति हृदयोन्मादेन निद्राक्षयम् ॥ ९.२७ ॥ उद्धसितम् उपहासो विपक्षस्य साक्षादुद्धसितं भवेत् ॥ ९.२८ ॥ यथा नोच्चैर्निःश्वसिहि प्रसीद परमे मुञ्च ग्रहं दुर्लभे म्लानिं ते सखि वीक्ष्य हन्त कृपया मच्चित्तमुत्ताम्यति । बद्धः पश्य विभङ्गुरेऽत्र ललितावाग्वागुराडम्बरे जानीते न किल स्वमेव सरले श्यामः कुरङ्गीपतिः ॥ ९.२९ ॥ मदः सेवाद्युत्कर्षकृद्गर्वो मद इत्यभिधीयते ॥ ९.३० ॥ यथा जगति ललिते धन्या यूयं सुगन्धिभिरद्भुतै रविरविरतिं याभिः पुष्पैरमीभिरुपास्यते । बत विधिवशाज्जातं वन्यस्रजि व्यसनं तथा दलमपि न नः कात्यायन्यै यथा परिशिष्यते ॥ ९.३१ ॥ औद्धत्यम् स्पष्टं स्वोत्कृष्टताख्यानमौद्धत्यमिति कीर्त्यते ॥ ९.३२ ॥ यथा कस्तावद्व्रजमण्डले स वलते गान्धर्विका स्पर्धतां सार्धं हन्त जनेन येन जगतीजङ्घालकीर्तिध्वजा । कुल्यायाः कृपणावलीषु कृपया कामं द्रवच्चेतसो यस्याः प्रेरणया क्षणं भवति वः पद्मे निषेव्यो हरिः ॥ ९.३३ ॥ किं च श्लिष्टोक्तिश्च क्वचित्तासां निन्दागर्भोपजायते ॥ ९.३४ ॥ यथा गोविन्दाहितमण्डना विधुरतावाप्तिप्रसङ्गोज्झिता दक्षानल्पकला वयोघनरुचिं तन्वा मुहुस्तन्वती । सर्वानुत्तमसाधुतापदकृतिर्भव्ये भवत्याः सखी नासौ भाग्यभरात्कदापि विरतिं प्राप्नोति सौदामिनी ॥ ९.३५ ॥ यथा वा समस्तजनलोचनोत्सवविनोदनिष्पादिनी विलक्षणगतिक्रियाविचलिताङ्गहारस्थितिः । निरस्य हरितालजं रुचितरङ्गमात्मोर्जितैः सखी नटति ते रसस्खलितमत्र खेलावती ॥ ९.३६। यास्तु यूथाभिनाथाः स्युः साक्षान्नेर्ष्यन्ति ताः स्फुटम् । विपक्षाय स्वगाम्भीर्यमर्यादादिगुणोदयात् ॥ ९.३७ ॥ यथा विपक्षरमणीसखीं पिशुनितोरुगर्वच्छटां विलोक्य किल मङ्गला विरलहासफेनोज्ज्वलम् । ततान तमनाकुलं विनयनिर्झरं येन सा निजे तरसि मज्जिता सपदि लज्जिता विव्यथे ॥ ९.३८ ॥ विपक्षयूथनाथायाः पुरतः प्रकटं न हि । जल्पन्ति लघवः सेर्ष्यं प्रायशः प्रखरा अपि ॥ ९.३९ ॥ यथा दिष्ट्या दुस्तरतो मदुक्तिनिगडान्मुक्तासि मुग्धे क्षणा दभ्यर्णे वृषभानुजा विजयते यद्भानुजायास्तटे । नातथ्यं प्रथयामि देव्यपि गिरां वाग्द्यूतकेलीषु मे निर्धूतप्रतिभोद्गमा भगवती लज्जार्णवे मज्जति ॥ ९.४० ॥ हरिप्रियजने भावा द्वेषाद्या नोचिता इति । ये व्याहरन्ति ते ज्ञेया अपूर्वरसिकाः क्षितौ ॥ ९.४१ ॥ यथा वा सम्मोहनस्य कन्दर्पवृन्देभ्योऽप्यघविद्विषः । मूर्तो नर्मप्रियसखः शृङ्गारो वर्तते व्रजे ॥ ९.४२ ॥ क्षिपेन्मिथो विजातीयभावयोरेष पक्षयोः । ईर्ष्यादीन् स्वपरिवारान् योगे स्वप्रेष्ठतुष्टये । अतएव हि विश्लेषे स्नेहस्तासां प्रकाशते ॥ ९.४३ ॥ यथा ललितमाधवे (३.३९) सान्द्रैः सुन्दरि वृन्दशो हरिपरिष्वङ्गैरिदं मङ्गलं दृष्टं ते हतराधयाङ्गमनया दिष्ट्याद्य चन्द्रावलि । द्रागेनां निहितेन कण्ठमभितः शीर्णेन कंसद्विषः कर्णोत्तंससुगन्धिना निजभुजद्वन्द्वेन सन्धुक्षय ॥ ९.४४ ॥ यूथेशायाः स्वपक्षादिभेदहेतुरथोच्यते । भावस्य सर्वथैवात्र साजात्ये स्यात्सपक्षता ॥ ९.४५ ॥ मनागेतस्य वैजात्ये सुहृत्पक्षत्वमीरितम् । साजात्यस्य तथाल्पत्वे सति ज्ञेया तटस्थता । सर्वथा खलु वैजात्ये निश्चिता प्रतिपक्षता ॥ ९.४६ ॥ मिथोभावस्य वैजात्ये न भावो रोचते मिथः । अरोचकतयैवायमक्षान्तिं जनयेत्पराम् ॥ ९.४७ ॥ यथा या मध्यस्थपदेन सङ्कुलतरा शुद्धा प्रकृत्या जडा वैदग्धीनलिनीनिमीलनपटुर्दोषान्तरोल्लासिनी । आशायाः स्फुरणं हरेर्जनयितुं युक्तात्र चन्द्रावली सापि स्यादिति लोचयन् सखि जनः कः सोढुमीष्टे क्षितौ ॥ ९.४८ ॥ षोडश्यास्त्वमुडोर्विमुञ्च सहसा नामापि वामाशये तस्या दुर्विनयैर्मुनेरपि मनः शान्तात्मनः कुप्यति । धिग्गोष्ठेन्द्रसुते समस्तगुणिनां मौलौ व्रजाभ्यर्चिते पादान्ते पतितेऽपि नैव कुरुते भ्रूक्षेपमप्यत्र या ॥ ९.४९ ॥ यत्र स्यान्निजभावस्य प्रायस्तुल्यप्रमाणता । पक्षः स एव मैत्राय विद्वेषाय च युज्यते ॥ ९.५० ॥ नांशोऽप्यन्यत्र राधायाः प्रेमादिगुणसम्पदाम् । रसेनैव विपक्षादौ मिथः साम्यमिवार्प्यते ॥ ९.५१ ॥ भावस्यात्यन्तिकाधिक्ये साजात्यं सर्वथा द्वयोः । तथा तुल्यप्रमाणत्वमेवं प्रायः सुदुर्घटम् ॥ ९.५२ ॥ स्याच्चेद्घूणाक्ष्रन्यायात्सुहृत्तैवेह सम्मता । रसस्वभावादत्रापि वैपक्ष्यमिति केचन ॥ ९.५३ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ हरिवल्लभा प्रकरणम् ॥९॥ (१०) अथ उद्दीपनविभावप्रकरणम् अथ विभावेषूद्दीपनाः उद्दीपनविभावा हरेस्तदीयप्रियाणां च । कथिता गुणनामचरितमण्डनसम्बन्धिनस्तटस्थाश्च ॥ १०.१ ॥ तत्र गुणाः गुणास्त्रिधा मानसा स्युर्वाचिकाः कायिकास्तथा ॥ १०.२ ॥ तत्र मानसाः गुणाः कृतज्ञताक्षान्तिकरुणाद्यास्तु मानसाः ॥ १०.३ ॥ यथा वशमल्पिकयापि सेवयामुम् विहितेऽप्यागसि दुःसहे स्मितास्यम् । परदुःखलवेऽपि कातरं मे हरिमुद्वीक्ष्य मनस्तनोति तृष्णाम् ॥ १०.४ ॥ अथ वाचिकाः वाचिकास्तु गुणाः प्रोक्ताः कर्णानन्दकतादयः ॥ १०.५ ॥ यथा कर्णापहारिवर्णाम् अश्रुतचरमाधुरीभिरभ्यस्ताम् । आलि रसालां माधव वाचं नाचम्य तृप्यामि ॥ १०.६ ॥ अथ कायिकाः ते वयो रूपलावण्ये सौन्दर्यमभिरूपता । माधुर्यं मार्दवाद्याश्च कायिकाः कथिता गुणाः ॥ १०.७ ॥ तत्र वयः वयश्चतुर्विधं त्वत्र कथितं मधुरे रसे । वयःसन्धिस्तथा नव्यं व्यक्तं पूर्णमिति क्रमात् ॥ १०.८ ॥ वयोमुखा गुणाः पूर्वमुक्ताः केशवसंश्रयाः । तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस्तत्प्रियानुगाः ॥ १०.९ ॥ तत्र वयःसन्धिः बाल्ययौवनयोः सन्धिर्वयःसन्धिरितीर्यते ॥ १०.१० ॥ स कृष्णस्य, यथा यान्ती श्यामलतां विमुच्य कपिशच्छायां स्मरक्ष्मापते रद्याज्ञालिपिवर्णपङ्क्तिपदवीमाप्नोति रोमावली । वाञ्छत्युच्छलितं मनागभिनवां तारुण्यनीरच्छटां लब्ध्वा किञ्चिदधीरमक्षिशफरद्वन्द्वं च कंसद्विषः ॥ १०.११ ॥ तन्माधुर्यम् दशार्धशरलुब्धकं चलमवेक्ष्य लक्ष्येच्छया विशन्तमिह साम्प्रतं भवद्रूपाङ्गशृङ्गोपरि । सदाश्रुनिकरोक्षिता व्रजमहेन्द्र वृन्दावने कुरङ्गनयनावली दरपरिप्लवत्वं गता ॥ १०.१२ ॥ तत्प्रियाणां, यथा वाद्यं किङ्किणिमाहरत्युपचयं ज्ञात्वा नितम्बो गुणी स्वस्य ध्वंसमवेत्य वष्टि बलिभिर्योगं ह्रसन्मध्यमम् । वक्षः साधुफलद्वयं विचिनुते राजोपहारक्षमं राधायास्तनुराज्यमञ्चति नवे क्षौणीपतौ यौवने ॥ १०.१३ ॥ तन्माधुर्यम् आशास्ते पतितुं कटाक्षमधुपो मन्दं दृगिन्दीवरे किञ्चिद्व्रीडविसाङ्कुरं मृगयते चेतोमरालार्भकः । नर्मालापमधुच्छटाद्य वदनाम्भोजे तवोदीयते शङ्के सुन्दरि माधवोत्सवकरीं काञ्चिद्दशामञ्चसि ॥ १०.१४ ॥ अथ नव्यम् दरोद्भिन्नस्तनं किञ्चिच्चलाक्षं मन्थरस्मितम् । मनागभिस्फुरद्भावं नव्यं यौवनमुच्यते ॥ १०.१५ ॥ यथा उरः स्तोकोच्छूनं वचनमुदयद्वक्रिमलवं दवोद्घूर्णा दृष्टिर्जघनतटमीषद्घनतरम् । मनाग्व्यक्ता रोमावलिरपचितं किञ्चिदुदरं हरेः सेवौचित्यं तव सुवदने विन्दति वयः ॥ १०.१६ ॥ तन्माधुर्यम् वारं वारं विचरसि हरेरद्य विश्रामवेद्या मुद्भ्रान्तासि स्फुरति पवने तद्वपुर्गन्धभाजि । बाले नेत्रे विकिरसि मुहुर्नैचिकीनां पदव्यां भावाग्निस्ते स्फुटमिह मनोधाम्नि धूमायितोऽस्ति ॥ १०.१७ ॥ अथ व्यक्तम् वक्षः प्रव्यक्तवक्षोजं मध्यं च सुवलित्रयम् । उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥ १०.१८ ॥ यथा रथाङ्गमिथुनं नवं प्रकटयत्युरोजद्युति र्व्यनक्ति युगलं दृशोः शफरवृत्तिमिन्द्रावलि । बिभर्ति च बलित्रयं तव तरङ्गभङ्गोद्गमं त्वमत्र सरसीकृता तरुणिमश्रिया राजसि ॥ १०.१९ ॥ तन्माधुर्यम् भ्राजन्ते वरदन्तिमौक्तिकगणा यस्योल्लिखद्भिर्नखैः क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेश्वमी । शौटीर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं स श्रीमान् हरिणेक्षणे हरिरभून्नेत्रेण बद्धस्त्वया ॥ १०.२० ॥ अथ पूर्णम् नितम्बो विपुलो मध्यं कृशमङ्गं वरद्युति । पीनौ कुचावुरुयुग्मं रम्भाभं पूर्णयौवने ॥ १०.२१ ॥ यथा दृशोर्द्वन्द्वं वक्रां हरति शफरोल्लासलहरी मखण्डं तुण्डश्रीर्विधुमधुरिमाणं दमयति । कुचौ कुम्भभ्रान्तिं मुहुरविकलां कन्दलयत स्तवापूर्वं लीलावति वयसि पूर्णे वपुरभूत् ॥ १०.२२ ॥ तन्माधुर्यम् न वित्रस्ता का ते प्रतियुवतिरासीन्मुखरुचा दधार स्तैमित्यं प्रणयघनवृष्ट्या तव न का । व्रजे शिष्या काभून्न हि तव कलायामिति हरे र्निकुञ्जस्वाराजे त्वमसि रसिके पट्टमहिषी ॥ १०.२३ ॥ तारुण्यस्य नवत्वेऽपि कासाञ्चिद्व्रजसुभ्रुवाम् । शोभापूर्तिविशेषेण पूर्णतेव प्रकाशते ॥ १०.२४ ॥ अथ रूपम् अङ्गान्यभूषितान्येव केनचिद्भूषणादिना । येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥ १०.२५ ॥ यथा दानकेलिकौमुद्यां (२२) त्रपते विलोक्य पद्मा ललिते राधां विनाप्यलङ्कारम् । तदलं मणिमयमण्डन मण्डलरचनाप्रयासेन ॥ १०.२६ ॥ यथा वा विदग्धमाधवे (७.४८) नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितम् । हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः किं राधे तव मण्डनेन नितरामङ्गैरसि द्योतिता ॥ १०.२७ ॥ अथ लावण्यम् मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥ १०.२८ ॥ यथा जगदमलरुचिर्विचित्य राधे व्यधित विधिस्तव नूनमङ्गकानि । मणिमयमुकुरं कुरङ्गनेत्रे किरणगणेन विडम्बयन्ति यानि ॥ १०.२९ ॥ यथा वा शृणु सखि तव कर्णे वर्णयाम्यत्र नीचै र्विरचय मुखचन्द्रं मा वृथाराद्विवर्णम् । इयमुरसि मुरारेरस्ति नान्या मृगाक्षी मरकतमुकुराभे बिइम्बितासि त्वमेव ॥ १०.३० ॥ अथ सौन्दर्यम् अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥ १०.३१ ॥ यथा अखण्डेन्दोस्तुल्यं मुखमुरुकुचद्योतितमुरो भुजौ स्रस्तावंसे करपरिमितं मध्यमभितः । परिस्फारा श्रोणी क्रमलघिमभागूरुयुगलं तवापूर्वं राधे किमपि कमनीयं वपुरभूत् ॥ १०.३२ ॥ अथ अभिरूपता यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम् । सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥ १०.३३ ॥ यथा मग्ना शुभ्रे दशनकिरणे स्फाटिकीव स्फुरन्ती लग्ना शोणे करसरसिजे पद्मारगीव गौरि । गण्डोपान्ते कुवलयरुचा वैन्द्रनीलीव जाता सूते रत्नत्रयधियमसौ पश्य कृष्णस्य वंशी ॥ १०.३४ ॥ यथा वा वक्षोजे तव चम्पकच्छविमवष्टम्भोरुकुम्भोपमे राधे कोकनदश्रियः करतले सिन्दूरतः सुन्दरे । द्रागिन्दिन्दिरबन्धुरेषु चिकुरेष्विन्दीवरआभां वहन् नकः कैरवकोरको वितनुते पुष्पत्रयीविभ्रमम् ॥ १०.३५ ॥ अथ माधुर्यम् रूपं किमप्यनिर्वाच्यं तनोर्माधुर्यमुच्यते ॥ १०.३६ ॥ यथा किमपि हृदयमभ्रश्यामलं धाम रुन्धे दृशमहह विलुण्ठत्याङ्गिकी कापि मुद्रा । चटुलयति कुलस्त्रीधर्मचर्यां बकारेः सुमुखि नवविवर्तः कोऽप्यसौ माधुरीणाम् ॥ १०.३७ ॥ अथ मर्दवम् मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते । उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत्त्रिधा ॥ १०.३८ ॥ तत्र उत्तमम् अभिनवनवमालिकामयं सा शयनवरं निशि राधिकाधिशिश्ये । न कुसुमपटलं दरापि जग्लौ तदनुभवात्तनुरेव सव्रणासीत् ॥ १०.३९ ॥ मध्यमं, यथा चित्रं धनिष्ठे तनुवाससोऽपि चीनस्य पीनस्तनि सङ्गमेन । लिप्तेव ते लोहितचन्दनेन मूर्तिर्बिन्दुना सखि लोहितासीत् ॥ १०.४० ॥ कनिष्ठं, यथा रससुधाकरे (१.१८६ ) आमोदमामोदनमादधानं निलीननीलालकचञ्चरीकम् । क्षणेन पद्मामुखपद्ममासीत् त्विषा रवेः कोमलयापि ताम्रम् ॥ १०.४१ ॥ अथ नाम, यथा तटभुवि रविपुत्र्याः पश्य गौराङ्गि रङ्गी स्फुरति सखि कुरङ्गीमण्डले कृष्णसारः । इति भवदभिधानं शृण्वती सा मदुक्तौ सुतनुरतनुघूर्णापूरपूर्णा बभूव ॥ १०.४२ ॥ अथ चरितम् अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा । अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना ॥ १०.४३ ॥ लीला स्याच्चारुविक्रीडा ताण्डवं वेणुवादनम् । गोदोहः पर्वतोद्धारो गोहूतिर्गमनादिका ॥ १०.४४ ॥ अथ चारुविक्रीडा रासकन्दूकखेलाद्या चारुक्रीडात्र कीर्तिता ॥ १०.४५ ॥ तत्र रासः तं विलासवति रासमण्डले पुण्डरीकनयनं सुराङ्गनाः । प्रेक्ष्य सम्भृतविहारविभ्रमं बभ्रमुर्मदनसम्भ्रमोर्मिभिः ॥ १०.४६ ॥ कन्दूकक्रीडा अरुणरुचिमुदस्य क्षेपिणीं कुञ्चिताग्रां सरभसमभिधावन् विभ्रमद्दीर्घवेणिः । विरचयति मुकुन्दः कन्दुकान्दोलनृत्य द्विपुलनयनभङ्गीविभ्रमः कौतुकं नः ॥ १०.४७ ॥ ताण्डवम् प्रचलप्रचलाककुण्डलोऽयं स्वसुहृन्मण्डलचर्चरीपरीतः । हरिरद्य नटन् पतङ्गपुत्री तटरङ्गे मम रङ्गमातनोति ॥ १०.४८ ॥ वेणुवादनं, यथा ललितमाधवे (४.२७) जङ्घाधस्तटसङ्गिदक्षिणपदं किञ्चिद्विभुग्नत्रिकम् साचिस्तम्भितकन्धरं सखि तिरःसञ्चारिनेत्राञ्चलम् । वंशीं कुट्मलिते दधानमधरे लोलाङ्गुलीसङ्गतां रिङ्गद्भ्रूभ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥ १०.४९ ॥ गोदोहो, यथा पद्यावल्यां (२६२) अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्थनीरुद्धभू रार्द्रीकृत्य पयोधराञ्चलमलं सद्यः पयोबिन्दुभिः । न्यग्जानुद्वयमध्ययन्त्रितगह्टीवक्त्रान्तरालस्खल द्धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥ १०.५० ॥ पर्वतोद्धारः उद्यम्य कन्दुकितमन्दरसोदराद्रिं सव्यं करं कटिमनु स्थगयन्नसव्यम् । स्मेराननश्चलदृगञ्चलचञ्चरीक श्चित्ताम्बुजं मम हरिश्चटुलीचकार ॥ १०.५१ ॥ गोहूतिः पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे मृदङ्गमुखि धूमले शबलि हंसि वंशीप्रिये । इति स्वसुरभीकुलं मुहुरुदीर्णहीहीध्वनि र्विदूरगतमाह्वयन् हरति हन्त चित्तं हरिः ॥ १०.५२ ॥ गमनम् अनुपममदमन्दान्दोलिदोरर्गलश्रीः सुरगजगुरुगर्वस्तम्भिगम्भीरकेलिः । सहचरि दरचञ्चच्चारुचूडारुचिर्मां मदयति गतिमुद्रामाधुरी माधवस्य ॥ १०.५३ ॥ अथ मण्डनम् चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ॥ १०.५४ ॥ अथ वस्त्रं, यथा अम्बरं रचितधैर्यसंवरं रम्यमम्बरमणिप्रभोज्ज्वलम् । सुभ्रु किं न हि कटीरमण्डले पुण्डरीकनयनस्य पश्यसि ॥ १०.५५ ॥ यथा वा अमलकमलरागरागमेतत्तव जयति स्फुटमद्भुतं दुकूलम् । मम हृदि निजरागमत्र राधे दधदपि यद्द्विगुणं बभूव रक्तम् ॥ १०.५६ ॥ भूषा, यथा प्रहरतु हरिणा कदम्बपुष्पं प्रियसखि शेखरितं यदङ्गजास्त्रम् । बत कथममुनावतंसितोऽसौ मम हृदि बिध्यति नीलकण्ठपक्षः ॥ १०.५७ ॥ यथा वा हारेण तारद्युतिना कपोलः प्रेङ्खोलिना कुण्डलयोर्युगेन । उत्तुङ्गभासा कनकाङ्गदेन मां लालितेयं ललिता धिनोति ॥ १०.५८ ॥ माल्यानुलेपने, यथा रससुधाकरे (१.८६) आलोक्लैरनुमीयते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुभूयते परिमलैरालेपनप्रक्रिया वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥ १०.५९ ॥ यथा वा अनङ्गरागाय बभूव सद्य स्तवाङ्गरागोऽपि किमङ्गनासु । उद्दामभावाय तथा किमासीद् दामापि दामोदर तावकीनम् ॥ १०.६० ॥ अथ सम्बन्धिनः लग्नाः सन्निहिताश्चेति द्विधा सम्बन्धिनो मताः ॥ १०.६१ ॥ तत्र लग्नाः वंशीशृङ्गीरवौ गीतं सौरभ्यं भूषणक्वणः । पदाङ्काद्या विपञ्च्यादिनिक्वाणाः शिल्पकौशलम् । इत्यादयोऽत्र कथिता लग्नाः सम्बन्धिनो बुधैः ॥ १०.६२ ॥ तत्र वंशीरवो, दानकेलिकौमुद्यां (३२) वेणोरेष कलस्वनस्तरुलताव्याजृम्भणे दोहदं सन्ध्यागर्जभरः पिकद्विजकुहुस्वाध्यायपारायणे । आभीरेन्दुमुखीस्मरानलशिखोत्सेके सलीलानिलो राधाधैर्यधराधरेन्द्रदमने दम्भोह्लिरुन्मीलति ॥ १०.६३ ॥ यथा वा रससुधाकरे (१.१००) [पद्यावल्यां (२४६)] माधवो मधुरमाधवीलता मण्डपे पटुरटन्मधुव्रते । संजगौ श्रवणचारु गोपिका मानमीनवडिशेन वेणुना ॥ १०.६४ ॥ कृष्णवक्त्रेन्दुनिष्ठ्यूतं मुरलीनिनदामृतम् । उद्दीपनानां सर्वेषां मध्ये प्रवरमीर्यते ॥ १०.६५ ॥ शृङ्गीरवः कंसारातेः पिबतु मुरली तस्य सद्वंशजन्मा सा वक्त्रेन्दुं स्फुटमकुटिला पञ्चमोद्गारगुर्वी । आस्वाद्यामुं त्वमपि विषमा भङ्गुराङ्गारकाली तुङ्गं शृङ्गि ध्वनसि यदिदं तत्तु दुःखाकरोति ॥ १०.६६ ॥ अथ गीतम् मानानलं मे शमयन् समिद्धं गानामृतं वर्षति कृष्णमेघः । मा क्रुध्य वात्यासि सखि प्रसीद दूरे नयामुं निजविभ्रमेण ॥ १०.६७ ॥ सौरभम् मिलति परिमलोर्मिः कस्य रोमश्रियासौ मम तनुलतिकायां कुर्वती कुड्मलानि । सखि विदितमिहाग्रे माधवः प्रादुरासीद् भुवि सुरभितया यः ख्यातिमङ्गीकरोति ॥ १०.६८ ॥ यथा वा मदयति हृदयं किमप्यकाण्डे मम यदिदं नवसौरभं वरीयः । तदिह कुसुमसंग्रहाय राधा शिखरितटे शिखरद्विजा विवेश ॥ १०.६९ ॥ भूषणक्वणः कलहंसनादमिह हंसगामिनी निशमय्य हंसदुहितुस्तटान्तरे । तव नूपुरध्वनिधिया परिप्लवा कलसीं न वेद शिरसश्च्युतामपि ॥ १०.७० ॥ यथा वा ललितमाधवे (१.५१) मधुरिमलहरीभिः स्तम्भयत्यम्बरे या स्मरमदसरसानां सारसानां रुतानि । इयमुदयति राधाकिङ्किनीझङ्कृतिर्मे हृदि परिणमयन्ती विक्रियाडम्बराणि ॥ १०.७१ ॥ पदाङ्काद्याः, यथा दानकेलिकौमुद्यां (१३) पदततिभिरलं कृतोज्ज्वलेयं ध्वजकुलिशाङ्कुशपङ्कजाङ्किताभिः । नखरलुठितकुट्मलावनाली किमपि धिनोति धुनोति चान्तरं मे ॥ १०.७२ ॥ विपञ्चीनिक्वाणो, यथा ललितमाधवे (१.३६) स्मरकेलिनाट्यनान्दीं शब्दब्रह्मश्रियं मुहुर्दुहती । वहति मुदं मम महती मिह महिता श्यामलामहती ॥ १०.७३ ॥ शिल्पकौशलं, यथा वरकुसुमनिवेशप्रक्रियासौष्ठवेन प्रकटितहरिशिल्पा पट्टसूत्रोज्ज्वलश्रीः । हृदि विनिहितकम्पा निर्मिमीते स्रगेषा निशितशरपरीतस्मारतुणीरशङ्काम् ॥ १०.७४ ॥ अथ सन्निहिताः निर्माल्याद्याः सन्निहिता बर्हगुञ्जाद्रिधातवः । नैचिकीनां समुदयो लगुडीवेणुशृङ्गीकाः ॥ १०.७५ ॥ तत्प्रेष्ठदृष्टिर्गोधूलिर्वृन्दारण्यं तदाश्रिताः । गोवर्धनो रविसुता तथा रासस्थलादयः ॥ १०.७६ ॥ तत्र निर्माल्याद्याः, यथा विदग्धमाधवादौ (२.४२) अङ्गोत्तीर्णविलेपनं सखि समाकृष्टिक्रियायां मणि र्मन्त्रो हन्त मुहुर्वशीकृतिविधौ नामास्य वंशीपतेः । निर्माल्यस्रगियं महौषधिरिह स्वान्तस्य सम्मोहने नासां कस्तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम् ॥ १०.७७ ॥ यथा वा ललितमाधवे (६.२६) दुकूलेऽस्मिन् कार्तस्वरमहसि विस्तारितदृशो वपुः किं ते फुल्लैर्वहति तुलनां नीपकुसुमैः । त्रुटन्तीभिः किं वा स्फटिकमणिमालाभिरुपमां लभन्तेऽमी क्षामोदरि नयनयोस्तोयपृषताः ॥ १०.७८ ॥ अथ बर्हगुञ्जे, यथा विदग्धमाधवे (२.१६) अग्रे वीक्ष्य शिखण्डखण्डमचिरादुत्कम्पमालम्बते गुञ्जानां च विलोकनान्मुहुरसौ सास्रं परिक्रोशति । नो जाने जनयन्नपूर्वनटनक्रीडाचमत्कारितां बालायाः किल चित्तभूमिमविशत्को ‘यं नवीनग्रहः ॥ १०.७९ ॥ अद्रिधातुर्, यथा आभीरवृन्दाधिपनन्दनस्य कएवरालङ्करणोज्ज्वलश्रीः । क्षिप्तेन्द्रगोपांशुरपांशुलोऽयं तनोति रागं मम धातुरागः ॥ १०.८० ॥ नैचिकीसमुदयो, यथा सन्ध्याद्योते विलसति गताः प्रेक्ष्य गोष्ठप्रकोष्ठे हम्बारभोन्मुखरितमुखीनैचिकीस्त्वद्विहीनाः । अन्तश्चिन्ताचुलुकितमतिर्यादवेन्द्राद्य मन्दा कष्टं चन्द्रावलिरिह कथं प्राणबन्धं करोतु ॥ १०.८१ ॥ लगुडी, यथा विष्टभ्य यां भुवि पुरः शिखरार्पितेन विन्यस्तचारुचिबुकेन करद्वयेन । दीव्यन् हरिर्गिरितटे मुदमादधान्नः सा हन्त यस्टिरधुना हृदयं पिनष्टि ॥ १०.८२ ॥ वेणुर्, यथा हृदि न्यस्ता वंशी तदधरसुधाभागिति मया दुरन्तं विश्लेषज्वरगरलमस्याः शमयितुम् । वितेने सा तूर्णं शतगुणमिदं यादवपते विरक्तो यत्रेशस्तमिह न हि वा कः प्रहरति ॥ १०.८३ ॥ शृङ्गिका, यथा वलितं विलोचनाग्रे, शवलं धूरिभिरिदं बलावरज । बलवत्कुवलयनयनास्तव गवलं कवलयत्यद्य ॥ १०.८४ ॥ तत्प्रेष्ठदृष्टिर्, यथा सखि मृगमदलेखया विशाखा हृदि मकरीरपि राधिका लिखन्ती । सुबलमवकलय्य घूर्णिताग्रे पुलकवती वनमालिनं लिलेख ॥ १०.८५ ॥ यथा वा ललितमाधवे (६.४३) निखिलसुहृदामर्थारम्भे विलम्बितचेतसा मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवम् । स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन् पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥ १०.८६ ॥ गोधूलिर्, यथा उद्धवसन्देशे (३७) आप्रत्यूषादपि सुमनसां वीचिभिर्ग्रथ्यमाना धत्ते नासौ सखि कथमहो वैजयन्ती समाप्तिम् । धिन्वन् गोपीनयनशिखिनः व्योमकक्षां जगाहे सोऽयं मुग्धे निविडधवलो धूलिचक्राम्बुवाहः ॥ १०.८७ ॥ वृन्दारण्यं, यथा तत्रैव (८३) आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं जात्या भीरुः कति पुनरहं वासराणि क्षयिष्ये । एते वृन्दावनविटपिनः स्मारयन्तः विलासान् उत्फुल्लास्तान्मम किल बलान्मर्म निर्मूलयन्ति ॥ १०.८८ ॥ तदाश्रिताः तदाश्रित्याः खगा भृङ्गा मृगाः कुञ्जा लतास्तथा । तुलसी कर्णिकारश्च कदम्बाद्याश्च कीर्तिताः ॥ १०.८९ ॥ तत्र खगाः, यथा ललितमाधवे (१०.१६) कस्तान् पश्यन् भवदुपहृतस्निग्धपिञ्छावतंसान् कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी । उन्मीलन्तं नवजलधरं नीलमद्यापि मत्वा ये त्वामन्तर्मुदितमतयस्तन्वते ताण्डवानि ॥ १०.९० ॥ भृङ्गाः, यथा वृन्दावने श्रवसि ये निनदं विपञ्ची निष्ठ्युतपञ्चममनोहरमाहरन्तः । ते षट्पदाः कुलिशघट्टनघोरमेतं दैवे विरोधिनि भवन्ति न के विपक्षाः ॥ १०.९१ ॥ मृगाः, यथा तत्रैव हरि हरि भवतीभिः स्वान्तहारी हरिण्यो हरिरिह किमपाङ्गातिथ्यसङ्गी व्यधायि । यदनुरणितवंशीकाकलीभिर्मुखेभ्यः सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥ १०.९२ ॥ कुञ्जाः, यथा उद्धवसन्देशे (१२५) लब्धान्दोलः प्रणयरभसादेष ताम्रौष्ठि नम्रः प्रम्लायन्तीं किमपि भवतीं याचते नन्दसूनुः । प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे द्रष्टव्या ते कथमपि न सा माधवी कुञ्जवीथी ॥ १०.९३ ॥ लतादिर्, यथा पद्यावल्यां (२९५) तुलसि विलससि त्वं मल्लि जातासि फुल्ला स्थलकमलिनि भृङ्गे सङ्गताङ्गी विभासि । कथयत बत सख्यः क्षिप्रमस्मासु कस्मिन् वसति कपटकन्दः कन्दरे नन्दसूनुः ॥ १०.९४ ॥ कर्णिकारो, यथा ललितमाधवे (७.१५) रासात्तिरोहिततनुः सखि यस्य पुष्पैश् चूडां चकार चिकुरे मम पिञ्छचूडः । कूले कलिन्ददुहितुर्धृतकन्दलोऽयं मां दन्दहीति स मुहुर्नवकर्णिकारः ॥ १०.९५ ॥ कदम्बो, यथा सखि रोपितो द्विपत्रः शतपत्राक्षेण यो व्रजद्वारि । सोऽयं कदम्बडिम्भः फुल्लो वल्लववधूस्तुदति ॥ १०.९६ ॥ गोवर्धनो, यथा ललितमाधवे (३.४२) गोवर्धन त्वमिह गोकुलसङ्गिभूमौ तुङ्गैः शिरोभिरभिपद्य नभो विभासि । तेनावलोक्य हरितः परितो वदाशु कुत्राद्य वल्लवमणिः खलु खेलतीति ॥ १०.९७ ॥ रविसुता, यथा पद्यावल्याम् (३६८) मथुरापथिक मुरारेर् उपगेयं द्वारि वल्लवीवचनम् । पुनरपि यमुनासलिले कालियगरलानलो ज्वलति ॥ १०.९८ ॥ रासस्थली, यथा गोष्ठादप्यवलोक्य मानशिखरोच्छ्रायश्रिया दूरतः सद्यः खेदिनि चित्तचत्वरतटे वंशीवटेनार्पिता । कुर्वाणा हृतवृत्तिमिन्द्रियगणं सा यादवेन्द्राय ते कष्टं रासविहारभुर्विहरति प्राणैः कुरङ्गीदृशाम् ॥ १०.९९ ॥ अथ तटस्थाः तटस्थाश्चन्द्रिकामेघविद्युतो माधवस्तथा । शरत्पूर्णसुधांशुश्च गन्धवाहखगादयः ॥ १०.१०० ॥ तत्र चन्द्रिका, यथा रससुधाकरे (१.८७) दुरासदे चन्द्रिकया सखीगणै र्लतालिकुञ्जे ललिता निगूहिता । चकोरचञ्चुच्युतकौमुदीकणं कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥ १०.१०१ ॥ मेघो, यथा रससुधाकरे (?) वासः पीतं कुतुकिनि कुतः कुत्र बर्हं मदान्धे कंसारिर्वा क्व नु सखि मुधा सम्भ्रमान्मा प्रयाहि । पश्योत्तुङ्गे क्षणरुचिघटालिङ्गिता शैलशृङ्गे नव्यः शक्रं दधदुदयते कार्मुचं वार्मुगेषः ॥ १०.१०२ ॥ विद्युत्, यथा रससुधाकरे (१.९८) वर्षासु तासु क्षणरुक्प्रकाशा द्गोपाङ्गना माधवमालिलिङ्ग । विद्युच्च सा वीक्ष्य तदङ्गशोभां ह्रीणेव तूर्णं जलदं जगाहे ॥ १०.१०३ ॥ वसन्तो, यथा ऋतुहतकः सखि भुवने किमवततीर्षुर्बभूवाद्य । मन्दादरमलिवृन्दं वृन्दावनकुन्दसङ्गमे यदभूत् ॥ १०.१०४ ॥ शरत्, यथा कलहंसोज्ज्वलजल्पा प्रकटितवृन्दावनोरुमाधुर्या । धृतिमपहर्तुं सखि मे दूतीव हरेः शरन्मिलिता ॥ १०.१०५ ॥ पूर्णसुधांशुर्, यथा राकासुधांशुरभवन्न तमांसि हर्तुं वृन्दाटवीजठरगान्यधुनापि शक्तः । राकासुधांशुमुखि तानि तवोन्नतानि हृत्कन्दरास्तरचराणि कथं जहार ॥ १०.१०६ ॥ गन्धवाहो, यथा श्रीगीतगोविन्दे (७.३९) मनोभवानन्दनचन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्प्राण निदाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ १०.१०७ ॥ खगाः, यथा मानेन सार्धं पशुपालसुभ्रुवां मरालमाला चलिता घनागमे । कदम्बकुञ्जे विजिहीर्षया समं समागता नागरि चातकावली ॥ १०.१०८ ॥ आदिशब्दात्सखीस्नेह आत्मन्युद्दीपनो वरः ॥ १०.१०९ ॥ यथा हरिमवेक्ष्य पुरो गुर्तो भिया मुहुरभून्मुकुलन्नवविभ्रमा । ललितया विवृते निजसौहृदे चलदृगञ्चलमाधित राधिका ॥ १०.११० ॥ इति श्रीश्रीउज्ज्वलनीलमणौ उद्दीपनविभावभेदप्रकरणम् ॥१०॥ अध्याय ११ अथ अनुभावप्रकरणम् अनुभावास्त्वलङ्कारास्तथैवोद्भास्वराभिधाः । वाचिकाश्चेति विद्वद्भिस्त्रिधामी परिकीर्तिताः ॥ ११.१ ॥ तत्र अलङ्काराः यौवने सत्त्वजास्तासामलङ्कारास्तु विंशतिः । उदयन्त्यद्भुताः कान्ते सर्वथाभिनिवेशतः ॥ ११.२ ॥ भावो हावश्च हेला च प्रोक्तास्तत्र त्रयोऽङ्गजाः ॥ ११.३ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्य्मित्येते सप्तैव स्युरयत्नजाः ॥ ११.४ ॥ लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥ ११.५ ॥ तत्र भावः प्रादुर्भावं व्रजत्येव रत्याख्ये भाव उज्ज्वले । निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ११.६ ॥ तथा ह्युक्तं (रससुधाकरे १.१९२) चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति । तत्राद्या विक्रिया भावो बीजस्यादिविकारवत् ॥ ११.७ ॥ यथा पितुर्गोष्ठे स्फीते कुसुमिनि पुरा खाण्डववने न ते दृष्ट्वा सअङ्क्रन्दनमपि मनः स्पन्दनमगात् । पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा किमान्दोलादक्ष्णः श्रुतिकुमुदमिन्दीवरमभूत् ॥ ११.८ ॥ अथ हावः ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् । भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥ ११.९ ॥ यथा साचिस्तम्भितकण्ठि कुड्मलवतीं नेत्रालिरभ्येति ते घूर्णन् कर्णलतां मनाग्विकसिता भ्रूवल्लरी नृत्यति । अत्र प्रादुरभूत्तटे सुमनसामुल्लासकस्त्वत्पुरो गौराङ्गि प्रथमं वनप्रिअयबन्धुः स्फुटं माधवः ॥ ११.१० ॥ अथ हेला हाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः ॥ ११.११ ॥ यथा श्रुते वेणौ वक्षः स्फुर्तिअकुचमाध्मातमपि ते तिरोविक्षिप्ताक्षं पुलकितकपोलं च वदनम् । स्खलत्काञ्चि स्वेदार्गलितसिचयं चापि जघनं प्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः ॥ ११.१२ ॥ अथ अयत्नजाः । तत्र शोभा सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥ ११.१३ ॥ यथा धृत्वा रक्ताङ्गुलिकिशलयैर्नीपशाखां विशाखा निष्क्रामन्ती व्रततिभवनात्प्रातरुद्घूर्णिताक्षी । वेणीमंसोपरि विलुठतीमर्धमुक्तां वहन्ती लग्ना स्वान्ते मम न हि बहिः सेयमद्याप्ययासीत् ॥ ११.१४ ॥ अथ कान्तिः शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥ ११.१५ ॥ यथा प्रकृतिमधुरमूर्तिर्बाढमत्राप्युदञ्च त्तरुणिमनवलक्ष्मीलेखयालिङ्गिताङ्गी । वरमदनविहारैरद्य तत्राप्युदारा मदयति हृदयं मे रुन्धती राधिकेयम् ॥ ११.१६ ॥ अथ दीप्तिः कान्तिरेव वयोभोगदेशकालगुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥ ११.१७ ॥ यथा निमीलन्नेत्रश्रीरचटुलपटीराचलमरु न्निपीतस्वेदाम्बुस्त्रुटदमलहारोज्ज्वलकुचा । निकुञ्जे क्षिप्ताङ्गी शशिकिरणकिर्मीरिततटे किशोरी सा तेने हरिमनसि राधा मनसिजम् ॥ ११.१८ ॥ अथ माधुर्यम् माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥ ११.१९ ॥ यथा असव्यं कंसारेर्भुजशिरसि धृत्वा पुलकिनं निजश्रोण्यां सव्यं करमनृजुविष्कम्भितपदा । दधाना मूर्धानं लघुतरतिरःस्रंसिनमियं बभौ रासोत्तीर्णा मुहुरलसमूर्तिः शशिमुखी ॥ ११.२० ॥ अथ प्रगल्भता निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥ ११.२१ ॥ यथा विदग्धमाधवे (७.४०) प्रातिकूल्यमिव यद्विवृण्वती राधिका रदनखार्पणोद्धूरा । केलिकर्मणि गता प्रवीणतां तेन तुष्टिमतुलां हरिर्ययौ ॥ ११.२२ ॥ अथ औदार्यम् औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः ॥ ११.२३ ॥ यथा विदग्धमाधवे (४.१३) न्यविशत नयनान्ते कापि सारल्यनिष्ठा वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत् । अजनि च मयि भूयान् सम्भ्रमस्तेन तस्या व्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यमेव ॥ ११.२४ ॥ यथा वा कृतज्ञोऽपि प्रेमोज्ज्वलमतिरपि स्फारविनयोऽ प्यभिज्ञानां चुडामणिरपि कृपानीरधिरपि । यदन्तःस्वच्छोऽपि स्मरति न हरिर्गोकुलभुवं ममैवेदं जन्मान्तरदुरितदुस्टद्रुमफलम् ॥ ११.२५ ॥ अथ धैर्यम् स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति कीर्त्यते ॥ ११.२६ ॥ यथा ललितमाधवे (७.७) औदासीन्यधुरापरीतहृदयः काठिन्यमालम्बतां कामं श्यामलसुन्दरो मयि सखि स्वैरी सहस्रं समाः । किन्तु भ्रान्तिभरादपि क्षणमिदं तत्र प्रियेभ्यः प्रिये चेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥ ११.२७ ॥ अथ स्वभावजाः । तत्र लीला प्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः ॥ ११.२८ ॥ यथा विष्णुपुराणे (५.१३.२७) दुष्टकालिय तिष्ठाद्य कृष्णोऽहमिति चापरा । बाहुमास्फोट्य कृष्णस्य लीलासर्वस्वमाददे ॥ ११.२९ ॥ यथा वा छन्दोमञ्जर्याम् मृगमदकृतचर्चा पीतकौषेयवासा रुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा । अनृजुनिहितमंसे वंशमुत्क्वाणयन्ती कृतमधुरिपुवेषा मालिनी पातु राधा ॥ ११.३० ॥ अथ विलासः गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥ ११.३१ ॥ यथा रुणत्सि पुरतः स्फुरत्यघहरे कथं नासिका शिखग्रथितमौक्तिकोन्नमनकैत्वेन स्मितम् । निरास्थदचिरं सुधाकिरणकौमुदीमाधुरीं मनागपि तवोद्गता मधुरदन्ति दन्तद्युतिः ॥ ११.३२ ॥ यथा वा अध्यासीनममुं कदम्बनिकटे क्रीडाकुटीरस्थली माभीरेन्द्रकुमारमत्र रभसादालोकयन्त्याः पुरः । दिग्धा दुग्धसमुद्रमुग्धलहरीलावण्यनिस्यन्दिभिः कालिन्दी तव दृक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते ॥ ११.३३ ॥ अथ विच्छित्तिः आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ ११.३४ ॥ यथा माकन्दपत्रेण मुकुन्दचेतः प्रमोदिनी मारुतकम्पितेन । रक्तेन कर्णाभरणीकृतेन राधामुखाम्भोरुहमुल्ललास ॥ ११.३५ ॥ यथा वा हरिवंशे एकेनामलपत्रेण कण्ठसूत्रावलम्बिना । रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥ ११.३६ ॥ सखीयत्नादिव धृतिर्मण्डनानां प्रियागसि । सेर्ष्यावज्ञा वरस्त्रीभिर्विच्छित्तिरिति केचन ॥ ११.३७ ॥ यथा मुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदे ग्रन्थिं न्यस्य कठोरमर्पितमतिः कण्ठान्मणिं भ्रंशय । मुग्धे कृष्णभुजङ्गदृष्टिकलया दुर्वारया दूषिते रत्नालङ्करणे मनागपि मनस्तृष्णां न पुष्णाति मे ॥ ११.३८ ॥ अथ विभ्रमः वल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् । विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥ ११.३९ ॥ यथा विदग्धमाधवे (४.२१) धम्मिल्लोपरि नीलरत्नरचितो हारस्त्वयारोपितो विन्यस्तः कुचकुम्भयोः कुर्वलयश्रेणीकृतो गर्भकः । अङ्गे चर्चितमञ्जनं विनिहिता कस्तूरिका नेत्रयोः कंसारेरभिसारसम्भ्रमभरान्मन्ये जगद्विस्मृतम् ॥ ११.४० ॥ यथा वा, श्रीदशमे (१०.२९.७) लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ११.४१ ॥ अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् । विभ्रमो वामतोद्रेकात्स्यादित्याख्याति कश्चन ॥ ११.४२ ॥ यथा त्वं गोविन्द मयासि किं नु कवरीबन्धार्थमभ्यर्थितः क्लेशेनालमबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे । वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥ ११.४३ ॥ अथ किलकिञ्चितम् गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् । सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥ ११.४४ ॥ यथा मया जातोल्लासं प्रियसहचरी लोचनपथे बलान्न्यस्ते राधाकुचमुकुलयोः पाणिकमले । उदञ्चद्भ्रूभेदं सपुलकमवष्टम्भि वलितं स्म्राम्यन्तस्तस्याः स्मितरुदितकान्तद्युति मुखम् ॥ ११.४५ ॥ यथा वा दानकेलिकौमुद्यां (१) अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्कुरा किञ्चित्पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती । रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा राधायाः किलकिञ्चितस्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥ ११.४६ ॥ अथ मोट्टायितम् कान्तस्मरणवार्तादौ हृदि तद्भावभावतः । प्राकट्यमभिलाषस्य मोट्टायितमुदीर्यते ॥ ११.४७ ॥ यथा न ब्रूते क्लमबीजमालिभिरलं पृष्टापि पाली यदा चातुर्येण तदग्रतस्तव कथा ताभिस्तदा प्रस्तुता । तां पीताम्बर जृम्भमाणवदनाम्भोजा क्षणं शृण्वती बिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्बश्रियम् ॥ ११.४८ ॥ अथ कुट्टमितम् स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् । बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ ११.४९ ॥ यथा करौद्धत्यं हन्त स्थगय कवरी मे विघटते दुकूलं च न्यञ्चत्यघहर तवास्तां विहसितम् । किमारब्धः कर्तुं तमनवसरे निर्दय मदात् पताम्येषा प्¸अदे वितर शयितुं मे क्षणमपि ॥ ११.५० ॥ यथा वा न भ्रूलतां कुटिलय क्षिप नैव हस्तं वक्त्रं च कण्टकितगण्डमिदं न रुन्धि । प्रीणातु सुन्दरि तवाधरबन्धुजीवे पीत्वा मधुनि मधुरे मधुसूद्नोऽसौ ॥ ११.५१ ॥ अथ बिब्बोकः बिब्बोको मानगर्वाभ्यां स्यादभीष्टेऽप्यनादरः ॥ ११.५२ ॥ तत्र गर्वेण, यथा प्रियोक्तिलक्षेण विपक्षसन्निधौ स्वीकारितां पश्य शिखण्डमौलिना । श्यामातिवामा हृदयङ्गमामपि स्रजं दराघ्राय निरास हेलया ॥ ११.५३ ॥ यथा वा स्फुरत्यग्रे तिष्ठन् सखि तव मुखक्सिप्तनयनः प्रतीक्षां कृत्वायं भवदवसरस्याघदमनः । दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया हसन्तीव क्षीवे त्वमिह वनमालां रचयसि ॥ ११.५४ ॥ मानेन, यथा हरिणा सखि चाटुमण्डलीं क्रियमाणामवमन्य मन्युतः । न वृथाद्य सुशिक्षितामपि स्वयमध्यापय गौरि शारिकाम् ॥ ११.५५ ॥ अथ ललितम् विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥ ११.५६ ॥ यथा सुभ्रूभङ्गमननङ्गबाणजननीरालोकयन्ती लताः सोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्खोलयन्त्युज्ज्वला । गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान् राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥ ११.५७ ॥ अथ विकृतम् ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥ ११.५८ ॥ तत्र ह्रिया, यथा निशमय्य मुकुन्द मन्मुखा द्भवदभ्यर्थितमत्र सुन्दरी । न गिराभिनन्द किन्तु सा पुलकेनैव कपोलशोभिना ॥ ११.५९ ॥ यथा वा न परपुरुसे दृष्टिक्सेपो वराक्षि तवोचित स्त्वमसि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय । इति पथि मया नर्मण्युक्ते हरेर्नववीक्षणे सदयमुदयत्कार्पण्यं मामवैक्षत राधिका ॥ ११.६० ॥ मानेन, यथा मयासक्तवति प्रसादनविधौ विस्मृत्य चन्द्रग्रहं तद्विज्ञप्तिसमुत्सुकापि विजहौ मौनं न सा मानिनी । किन्तु श्यामलरत्नसम्पुटदलेनावृत्य किञ्चिन्मुखं सत्या स्मारयति स्म विस्मृतमसौ मामौपरागीं श्रियम् ॥ ११.६१ ॥ ईर्स्यया, यथा वितर तस्करि मे मुरलीं हृता मिति मदुद्धरजल्पविवृत्तया । भ्रूकुटिभङ्गुरमर्कसुतातटे सपदि राधिकयाहमुदीक्षितः ॥ ११.६२ ॥ अलङ्कारा निगदिता विंशतिर्गात्रचित्तजाः । अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥ ११.६३ ॥ कैश्चिदन्येऽप्यलङ्काराः प्रोक्ता नात्र मयोदिताः । मुनेरसम्मतत्वेन किन्तु द्वितयमुच्यते । मौग्ध्यं च चकितं चेति किञ्चिन्माधुर्यपोषणात् ॥ ११.६४ ॥ तत्र मौग्ध्यम् ज्ञातस्याप्यज्ञवत्पृच्छा प्रियाग्रे मौग्ध्यमीरितम् ॥ ११.६५ ॥ यथा मुक्ताचरिते कास्ता लताः क्व वा सन्ति केन वा किल रोपिताः । नाथ मत्कङ्कणन्यस्तं यासां मुक्ताफलं फलम् ॥ ११.६६ ॥ चकितम् प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत् ॥ ११.६७ ॥ यथा रक्ष रक्ष मुहुरेष भीषणो धावति श्रवणचम्पकं मम । इत्युदीर्य मधुपाद्विशङ्किता सस्वजे हरिणलोचना हरिम् ॥ ११.६८ ॥ इत्यलङ्कारविवृतिः अथ उद्भास्वराः उद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः ॥ ११.६९ ॥ नीव्युत्तरीयधम्मिल्लस्रंसनं गात्रमोटनम् । जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥ ११.७० ॥ तत्र नीविस्रंसनं, यथा विदग्धमाधवे(७.४१) नैरञ्जन्यमुपेयतुः परिगलन्मोदाश्रुणी लोचने स्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागिताम् । योगौत्सुक्यमगादुरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनां राधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥ ११.७१ ॥ उत्तरीयस्रंसनं, यथा तव हृदि मम रागात्कोऽपि रागो गरिष्ठः स्फुरति तदपसृत्य व्यक्तमेतं करोमि । इति खलु हृदयात्ते राधिके रोधकारि च्युतमिव पुरतो मे मञ्जु माञ्जिष्ठवासः ॥ ११.७२ ॥ धम्मिल्लस्रंसनं, यथा स्फुरति मुरद्विषि पुरतो दुरात्मनामपि विमुक्तिदे गौरि । नाद्भुतमिदं यदीयुः संयमिनस्ते कचा मुक्तिम् ॥ ११.७३ ॥ गात्रमोटनं, यथा व्रजाङ्गने वल्लवपुङ्गवस्य पुरः कुरङ्गीनयना सलीलम् । अप्यङ्गभङ्गं किल कुर्वतीय मनङ्गभङ्गं तरसा व्यतानीत् ॥ ११.७४ ॥ जृम्भा, यथा पुष्पैरवेत्य विशिखैर्भवतीमसाध्यां साध्वीमधीत्य मदनः किल जृम्भणास्त्राम् । चन्द्रावलि प्रसभमेव वशीचकार यद्गोष्ठसीमनि मुहुः सखि जृम्भसेऽद्य ॥ ११.७५ ॥ घ्राणफुल्लत्वं, यथा रचितशिखरशोभारम्भमम्भोरुहाक्षी श्वसितपवनदोलान्दोलिना मौक्तिकेन । पुटयुगमतिफुल्लं बिभ्रती नासिकायां मम मनसि विलग्ना दर्शनादेव राधा ॥ ११.७६ ॥ यद्यप्येते विशेषाः स्युर्मोट्टायितविलासयोः । शोभाविशेषपोषित्वात्तथापि पृथगीरिताः ॥ ११.७७ ॥ अथ वाचिकाः आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापोऽपलापश्च सन्देशश्चातिदेशकः ॥ ११.७८ ॥ अपदेशोपदेशौ च निर्देशो व्यपदेशकः । कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः ॥ ११.७९ ॥ तत्र आलापः चाटुप्रियोक्तिरालापः ॥ ११.८० ॥ यथा श्रीदशमे(१०.२९.४०) का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहिता ‘र्यपदवीं न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ ११.८१ ॥ यथा वा विदग्धमाधवे (५.३१) कठोरा भव मृद्वी वा प्राणास्त्वमसि राधिके । अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥ ११.८२ ॥ अथ विलापः विलापो दुःखजं वचः ॥ ११.८३ ॥ यथा श्रीदशमे (१०.४७.४७) परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला । तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ ११.८४ ॥ संलापः । उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते ॥ ११.८५ ॥ यथा पद्यावल्यां (२६९) उत्तिष्ठारात्तरौ मे तरुणि मम तरोः शक्तिरारोहणे का साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे । वार्तेयं नौप्रसङ्गे कथमपि भविता नावयोः सङ्गमार्था वार्तापीति स्मितास्यं जितगिरिमजितं राधयाराधयामि ॥ ११.८६ ॥ प्रलापः । व्यर्थालापः प्रलापः स्यात् ॥ ११.८७ ॥ यथा करोति नादं मुरली रली रली व्रजाङ्गनाहृन्मथनं थनं थनम् । ततो विदूना भजते जते जते हरे भवन्तं ललिता लिता लिता ॥ ११.८८ ॥ अनुलापः अनुलापो मुहुर्वचः ॥ ११.८९ ॥ यथा कृष्णः कृष्णो नहि नहि तापिञ्छोऽयं वेणुर्वेणुर्नहि नहि भृङ्गोद्घोषः । गुञ्जा गुञ्जा नहि नहि बन्धूकाली नेत्रे नेत्रे नहि नहि पद्मद्वन्द्वम् ॥ ११.९० ॥ अपलापः । अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥ ११.९१ ॥ यथा फुल्लोज्ज्वलवनमालं कामयते का न माधवं प्रमदा । हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ॥ ११.९२ ॥ सन्देशः सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् ॥ ११.९३ ॥ यथा व्याहर मथुरानाथे मम सन्देशप्रहेलिकां पान्थ । विकला कृता कुहूभिर्लभते चन्द्रावली क्व लयम् ॥ ११.९४ ॥ अतिदेशः सोऽतिदेशस्तदुक्तानि मदुक्तानीति यद्वचः ॥ ११.९५ ॥ यथा वृथा वृथास्त्वं विचिकित्सितानि मा गोकुलाधीश्वरनन्दनात्र । गान्धर्विकाया गिरमन्तरस्थां वीणेव गीतिं ललिता व्यनक्ति ॥ ११.९६ ॥ अथ अपदेशः अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः ॥ ११.९७ ॥ यथा यत्ते विक्षतमुज्ज्वलं पृथुफलद्वन्द्वं नवा दाडिमी भृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्पद्वयम् । इत्याकर्ण्य सखीगिरं गुरुजनालोके किल श्यामला चैलेन स्तनयोर्युगं व्यवदधे दन्तच्छदौ पाणिना ॥ ११.९८ ॥ उपदेशः यत्तु शिक्षार्थवचनमुपदेशः स उच्यते ॥ ११.९९ ॥ यथा छन्दोमञ्जर्याम् मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः । तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ ११.१०० ॥ निर्देशः निर्देशस्तु भवेत्सोऽयमहमित्यादिभाषणम् ॥ ११.१०१ ॥ यथा सेयं मे भगिनी राधा ललितेयं च मे सखी । विशाखेयमहं कृष्ण तिस्रः पुष्पार्थमागताः ॥ ११.१०२ ॥ व्यपदेशः व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते ॥ ११.१०३ ॥ यथा विलसन्नवकस्तवका काम्यवने पश्य मालती मिलति । कथमिव चुम्बसि तुम्बीमथवा भ्रमरोऽसि किं ब्रूमः ॥ ११.१०४ ॥ अनुभावा भवन्त्येते रसे सर्वत्र वाचिकाः । माधुर्याधिक्यपोषित्वादिहैव परिकीर्तिताः ॥ ११.१०५ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ अनुभावप्रकरणम् ॥११॥ (१२) अथ सात्त्विकप्रकरणम् तत्र स्तम्भः, स हर्षाद्, यथा दानकेलिकौमुद्याम् (३६) अभ्युक्ष्य निष्कं पतयालुना मुहुः स्वेदेन निष्कम्पतया व्यवस्थिता । पञ्चालिका कुञ्चितलोचना कथं पञ्चालिकाधर्ममवाप राधिका ॥ १२.१ ॥ भयाद्, यथा घनस्तनितचक्रेण चकितेयं घनस्तनी । बभूव हरिमालिङ्ग्य निश्चलाङ्गी व्रजाङ्गना ॥ १२.२ ॥ दिग्धोऽयम् । आश्चर्याद्, यथा तव मधुरिमसम्पदं विलक्ष त्रिजगदलक्ष्यतुलां मुकुन्द राधा । कलय हृदि बलवच्चमत्क्रियासौ समजनि निर्निमिषा च निश्चला च ॥ १२.३ ॥ विषादाद्, यथा विलम्बमम्भोरुहलोचनस्य विलोक्य सम्भावितविप्रलम्भा । सङ्केतगेहस्य नितान्तमङ्के चित्रायिता तत्र बभूव चित्रा ॥ १२.४ ॥ अमर्षाद्, यथा माधवस्य परिवर्तितगोत्रां श्यामला निशि गिरं निशमय्य । देवयोषिदिव निर्निमिषाक्षी छायया च रहिता क्षणमयासीत् ॥ १२.५ ॥ अथ स्वेदः, स हर्षाद्, यथा विष्णुपुराणे (५.१३.५५) गोपीकपोलसंश्लेषमभिपत्य हरेर्भुजौ । पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ १२.६ ॥ यथा वा ध्रुवमुज्ज्वलचन्द्रकान्तयष्ट्या विधिना माधव निर्मितास्ति राधा । यदुदञ्चति तावकास्यचन्द्रे द्रवतां स्वेदभरच्छलाद्बिभर्ति ॥ १२.७ ॥ भयाद्, यथा मा भूर्विशाखे तरला विदूरतः पतिस्तवासौ निविडा लताकुटि । महा प्रयत्नेन कृताः कपोलयोः स्वेदोदबिन्दुर्मकरीर्विलुम्पति ॥ १२.८ ॥ क्रोधाद्, यथा खिन्नापि गोत्रस्खलनेन पाली शालीनभावं छलतो व्यतानीत् । तथापि तस्याः पटमार्द्रयन्ती स्वेदाम्बुवृष्टिः कुर्धमाचचक्षे ॥ १२.९ ॥ अथ रोमाञ्चः । स आश्चर्याद्, यथा चुम्बन्तमालोक्य चमुरुचक्षुषां चमूरमूषां युगपन्मधुरद्विषम् । व्योमाङ्गने तत्र सुराङ्गनावली रोमाञ्चिता विस्तृतदृष्टिराबभौ ॥ १२.१० ॥ हर्षाद्, यथा श्रीदशमे (१०.३२.८) तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्गुल्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ १२.११ ॥ यथा वा श्रीरुक्मिणीस्वयंवरे रोमाणि सर्वाण्यपि बालभावात् प्रियश्रियं द्रष्टुमिवोत्सुकानि । तस्यास्तदा कोरकिताङ्गयष्टेर् उद्ग्रीविकादानमिवाम्बभुवन् ॥ १२.१२ ॥ भयाद्, यथा परिमलचटुले द्विरेफवृन्दे मुखमभिधावति कम्पिताङ्गयष्टिः । विपुलपुलकपालिरद्य पाली हरिमधरीकृतह्रीधूरालिलिङ्ग ॥ १२.१३ ॥ अथ स्वरभङ्गः, स विषादाद्यथा श्रीगीतगोविन्दे (६.१०) विपुलपुलकपालिः स्फीतसीत्कारमन्तर् जनितजडिमम्काकुव्याकुलं व्याहरन्ती । तव कितव विधायामन्दकन्दर्पचिन्तां रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी ॥ १२.१४ ॥ विस्मयाद्, यथा गुरुसम्भ्रमस्तिमितकण्ठया मया करसंज्ञयापि बहुधावबोधिता । न पुनस्त्वमत्र हरिवेणुवादने पुलकान् विलोकितवती लतास्वपि ॥ १२.१५ ॥ अमर्षाद्, यथा प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे तासां नोज्ज्वलनर्मभङ्गिभिरपि प्राप्तोऽस्मि तुष्टिं तथा । द्वित्रैरद्य मुहुस्तरङ्गदधरग्रस्तार्धवर्णैर्यथा राधायाः सखि रोषगद्गदपदैराक्षेपवाग्बिन्दुभिः ॥ १२.१६ ॥ हर्षाद्, यथा श्रीरुक्मिणीस्वयंवरे पश्येम तं भूय इति ब्रुवाणां सखीं वचोभिः किल सा ततर्ज । न प्रीतिकर्णेजपतां गतानि विदाम्बभूव स्मरवैकृतानि ॥ १२.१७ ॥ भीतेर्, यथा प्रथमसङ्गमनर्मणि साध्वस स्खलितयापि गिरा सखि राधिका । नवसुधाह्रदिनीं मदिरेक्षणा श्रुतितटे मम काञ्चिदवीवहत् ॥ १२.१८ ॥ अथ वेपथुः, स त्रासेन, यथा केशवो युवतिवेशभागयं बालिशः किल पतिस्तवाग्रतः । राधिके तदपि मूर्तिरद्य ते किं प्रवातकदलीतुलां दधे ॥ १२.१९ ॥ अमर्षेण, यथा यदि कुपितासि न पद्मे किं तुनुरुत्कम्पते प्रसभम् । विचलति कुतो निवाते दीपशिखा निर्भरस्निग्धा ॥ १२.२० ॥ हर्षेण, यथा वल्लवराजकुमारे मिलिते पुरतः किमात्तकम्पासि । तव पेशलास्मि पार्श्वे ललितेयं परिहरातङ्कम् ॥ १२.२१ ॥ अथ वैवर्ण्यम्, तद्विषादाद्, यथा मधुरिमभरैर्मुक्तस्यालं कलङ्कितकुङ्कुमैर् र्द्विरदरदनश्रेणीमाभां चिराय वितन्वतः । विधुरपि तुलामाप्तस्तस्या मुखस्य बकीरिपो वद परमतः सारङ्ग्याक्ष्याः किमस्ति विडम्बनम् ॥ १२.२२ ॥ रोषाद्, यथा विलसति किल वृन्दारण्यलीलाविहारे कथय कथमकाण्डे ताम्रवक्त्रासि वृत्ता । प्रसरदुदयरागग्रस्तपूर्णेन्दुबिम्बा किमिव सखि निशीथे शारदी जायते द्यौः ॥ १२.२३ ॥ भीतेर्, यथा क्रीडन्त्यास्तटभुवि माधवेन सार्धं तत्रारात्पतिमवलोक्य विक्लवायाः । राधायास्तनुमनु कालिमा तथासीत् तेनेयं किमपि यथा न पर्यचायि ॥ १२.२४ ॥ अथ अश्रु, तत्र हर्षाद्, यथा श्रीगीतगोविन्दे (११.३२) अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः । इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ १२.२५ ॥ फुल्लगण्डं सरोमाञ्चं बाष्पमानन्दजं मतम् ॥ १२.२६ ॥ रोषाद्, यथा प्रातर्मुरद्विषमुरःस्फुरदन्यनारी पत्राङ्कुरप्रकरलक्ष्मणमीक्षमाणा । अप्रोच्य किञ्चिदपि कुञ्चितदृष्टिरेषा रोषाश्रुबिन्दुभरमिन्दुमुखी मुमोच ॥ १२.२७ ॥ यथा वा बिल्वमङ्गले राधेऽपराधेन विनैव कस्माद् अस्मासु वाचः परुषा रुषा ते । अहो कथं ते कुचयोः प्रथन्ते हारानुकारास्तरलाश्रुधाराः ॥ १२.२८ ॥ शिरःकम्पि सनिश्वासं स्फुरदोष्ठकपोलकम् । कटाक्षभ्रूकुटीवक्त्रं स्त्रीणामीर्ष्योत्थरोदनम् ॥ १२.२९ ॥ विषादाद्, यथा पद्यावल्याम् (३४९) मलिनं नयनाञ्जनाम्बुभिर् मुखचन्द्रं करभोरु मा कुरु । करुणावरुणालयो हरिस् त्वयि भूयः करुणां विधास्यति ॥ १२.३० ॥ अथ प्रलयः, स सुखेन, यथा जङ्घे स्थावरतां गते परिहृतस्पन्दा द्वयी नेत्रयोः कण्ठ कुण्ठितअनिस्वनो विघटितश्वासा च नासापुटी । राधायाः परमप्रमोदसुधया धौतं पुरो माधवे साक्षात्कारमिते मनोऽपि मुनिवन्मन्ये समाधिं दधे ॥ १२.३१ ॥ दुःखेन, यथा ललितमाधवे (३.६१) दंशः कंसनृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां दूरे गोष्ठतडागजीवनमितो येनापजह्रे हरिः । हा धिक्कः शरणं भवेन्मृदि लुठद्गात्रीयमन्तःक्लमाद् आभीरीशफरीततिः शिथिलितश्वासोर्मिरामीलति ॥ १२.३२ ॥ अथ एषु धूमायिताः सुराङ्गने सखि मधुरापुराङ्गने पुरः पुरातनपुरुषस्य वीक्षया । तवाक्षिणी जलकणसाक्षिणी कुतः कथं पुनः पुलकि च गण्डमण्डलम् ॥ १२.३३ ॥ ज्वलिताः सखि स्तब्धीभावं भजति नितरामुरुयुगलं तनुजाली हर्षं युगमपि तवाक्ष्णोः सरसताम् । तदुन्नीतं धन्ये रहसि करपङ्केरुहतलं प्रपन्नस्ते दिष्ट्या नलिनमुखि नीलो निधिरभूत् ॥ १२.३४ ॥ अथ दीप्ताः, यथा विदग्धमाधवे (१.३६) क्षौणिं पङ्किलयन्ति पङ्कजरुचोरक्ष्णोः पयोबिन्दवः श्वासास्ताण्डवयन्ति पाण्डुवदने दूरादुरोजांशुकम् । मूर्तिं दन्तुरयन्ति सन्ततममी रोमाञ्चपुञ्जाश्च ते मन्ये माधवमाधुरीश्रवणयोरभ्यासमभ्याययौ ॥ १२.३५ ॥ उद्दीप्ताः स्नाता नेत्रजनिर्झरेण दधती स्वेदाम्बुमुक्तावलिं रोमाञ्चोत्करकञ्चुकेन निचिता श्रीखण्डपाण्डुद्युतिः । खञ्जन्मञ्जुलभारती सवयसा युक्ता स्फुरतीत्यसौ सज्जा ते नवसङ्गमाय ललिता स्तम्भाश्रिता वर्तते ॥ १२.३६ ॥ उद्दीप्तानां भिदा एव सूद्दीप्ताः सन्ति कुत्रचित् । सात्त्विकाः परमोत्कर्षकोटिमत्रैव बिभ्रति ॥ १२.३७ ॥ यथा स्वेदैर्दर्शिअदुर्दिना विदधती बाष्पाबुभिर्निस्तृषो वत्सीरङ्गरुहालिभिर्मुकुकिनीफुल्लाभिरामूलतः । श्रुत्वा ते मुरलीं तथाभवदियं राधा यथाराध्यते मुग्धैर्माधव भारतीप्रतिकृतिर्भ्रान्त्याद्य विद्यार्थिभिः ॥ १२.३८ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ सात्त्विकप्रकरणम् ॥१२॥ (१३) अथ व्यभिचारिप्रकरणम् निर्वेदाद्यास्त्रयस्त्रिंशद्भावा ये परिकीर्तिताः । औग्र्यलस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः ॥ १३.१ ॥ सख्यादिषु निजप्रेमाप्यत्र सञ्चारितां व्रजेत् ॥ १३.२ ॥ साक्षादङ्गत्या नेष्टा किन्त्वत्र मरणादयः । वर्ध्यमानास्तु युक्त्यामी गुणतामुपचिन्वते ॥ १३.३ ॥ तत्र निर्वेदः, स महार्त्या, यथा विदग्धमाधवे (२.४१) यस्योत्सङ्गसुखाश्रया शिथिलता गुर्वी गुरुभ्यस्त्रपा प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः । धर्मः सोऽपि महान्मया न गणितः साध्वीभिरध्यासितो धिग्धैर्यं तदुपेक्षितापि यदहं जीवामि पापीयसी ॥ १३.४ ॥ विप्रयोगेण, यथा उद्धवसन्देशे (८१) न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि । खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि ॥ १३.५ ॥ ईर्स्यया, यथा नात्मानमाक्षिप त्वं म्लायद्वदना गभीरगरिमाणम् । सखि नान्तरं क्षितौ कश्चन्द्रावलितारयोर्वेत्ति ॥ १३.६ ॥ अथ विषादः । स इष्टानवाप्तितो, यथा विदग्धमाधवे (२.५६) पीतं नवागमृतमद्य हरेरशङ्कं न्यस्तं मयाद्य वदने न दृगञ्चलं च । रम्ये चिरादवसरे सखि लब्धमात्रे हा दुर्विधिर्विरुरुधे जरती च्छलेन ॥ १३.७ ॥ यथा व श्रीदशमे (१०.२१.७) अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननुविवेशतयोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ १३.८ ॥ प्रारब्धकार्यासिद्धेर्, यथा श्रीगीतगोविन्दे (२.१०) गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १३.९ ॥ विपत्तितो, यथा ललितमाधवे (३.२६) निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर् न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः । हरेर्वक्षःपीठं न किल घनमालिङ्गितमभूद् इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥ १३.१० ॥ अपराधाद्, यथा हरेर्वचसि सूनृते न निहिता श्रुतिर्वामया तथा दृगपि नार्पिता प्रणतिभाजि तस्मिन् पुरः । हितोक्तिरपि धिक्कृता प्रियसखी मुहुस्तेन मे ज्वलत्यहह मुर्मुरज्वलनजालरुद्धं मनः ॥ १३.११ ॥ अथ दैन्यम् । तद्दुःखेन, यथा बिल्वमङ्गले अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द श्वसन्रसरसज्ञे त्वां नमस्कृत्य याचे । मधुरमधरबिम्बं प्राप्तवत्यां भवत्यां कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ १३.१२ ॥ यथा वा, श्रीदशमे (१०.२९.३८) तन्नः प्रसीद वृजिनार्दन ते ‘ङ्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः । त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ १३.१३ ॥ त्रासेन, यथा अपि करधुतिभिर्मयापनुन्नो मुखमयमञ्चति चञ्चलो द्विरेफः । अघदमन मयि प्रसीद वन्दे कुरु करुणामवरुन्धि दुष्टमेनम् ॥ १३.१४ ॥ अपराधेन, यथा आलि तथ्यमपराद्धमेव ते दुष्टमानफणिदष्टया मया । पिञ्छमौलिरधुनानुमीयतां मामकीनमनवेक्ष्य दूषणम् ॥ १३.१५ ॥ अथ ग्लानिः, सा श्रमेण, यथा व्यात्युक्षीमघमथनेन पङ्कजाक्षी कुर्वाणा किमपि सखीषु सस्मितासु । क्षामाङ्गी मणिवलयं स्खलत्करान्तात् कालिन्दीपयसि रुरोध नाद्य राधा ॥ १३.१६ ॥ आधिना, यथा हंसदूते (९५) प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतेर् विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः । अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ बलादद्य प्राणानवति भवाशासहचरी ॥ १३.१७ ॥ रतेन, यथा श्रीगीतगोविन्दे (१२.१२) माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात् । निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ १३.१८ ॥ अथ श्रमः । सोऽध्वनो, यथा पद्यावल्यां (२११) द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः । कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा तन्वङ्गी निरुपायमध्वनि परं श्रेणीभरं निन्दति ॥ १३.१९ ॥ नृत्याद्, यथा शिथिलगतिविलासास्तत्र हल्लीशरङ्गे हरिभुजपरिघाग्रन्यस्तहस्तारविन्दाः । श्रमलुलितललाटश्लिष्टलीलालकान्ताः प्रतिपदमनवद्याः सिष्विदुर्वेदिमध्याः ॥ १३.२० ॥ रताद्, यथा अहह भुजयोर्द्वन्द्वं मन्दं बभूव विशाखिके समजनि घनस्वेदं चेदं युगं तव गण्डयोः । धृतमधुरिमस्फूर्तिमूर्तिस्तथापि वरानने प्रमदसुधयाक्रान्तं स्वान्तं मम प्रणयत्यसौ ॥ १३.२१ ॥ अथ मदः । स मधुपानजो, यथा या ह्रिया हरिपुरो मुखमुद्रां भङ्क्तुमध्यवससौ न कदापि । स पपाठ चटुलं मधु पीत्वा शारिकेव पशुपालकिशोरी ॥ १३.२२ ॥ अथ गर्वः । स सौभाग्येन, यथा मुञ्चन्मित्रकदम्बसङ्गमभजन्नप्युत्सुकाः प्रेयसी रेष द्वारि हरिस्त्वदाननतटीन्यस्तेक्षणस्तिष्ठति । यूथिभिर्मकराकृति स्मितमुखी त्वं कुर्वती कुण्डलं गण्डोद्यत्पुलका दृशोऽपि न किल्क्षीवे क्षिपस्यञ्चलम् ॥ १३.२३ ॥ रूपेण, यथा चन्द्रावलीवदनचन्द्रमरीचिपुञ्जं कः स्तोतुमप्यतिपटु क्षमते क्षमायाम् । येनाद्य पिञ्छमुकुटोऽपि निकेतवाटी पर्यन्तकाननकुटिरचरः कृतोऽयम् ॥ १३.२४ ॥ यथा वा विदग्धमाधवे (७.२७) सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते । चन्द्रावलीशतान्यपि भवन्ति निर्धूतकान्तीनि ॥ १३.२५ ॥ गुणेन, यथा रमयन्तु तावदमलै र्ध्वनिभिर्गोपीकपोतिका कृष्णम् । इह ललिताकलकण्ठी कलं न यावत्प्रपञ्चयति ॥ १३.२६ ॥ सर्वोत्तमाश्रयेण, यथा श्रीविष्णुपुराणे (५.३०.५१) जानामि ते पतिं शत्रुं जानामि त्रदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ १३.२७ ॥ इष्टलाभेन, यथा नम्रा न भवतु वंशी मुकुन्दवक्त्रेन्दुमाधुरीरसिका । त्वं दुर्लभतद्गन्धा लगुडि वृथा स्तब्धतां वहसि ॥ १३.२८ ॥ यथा वा श्रीदशमे (१०.८३.२९) उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड् गण्डस्थलं शिशिरहासकटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर् अंसे ‘नुरक्तहृदया निदधे स्वमालाम् ॥ १३.२९ ॥ अथ शङ्का, सा चौर्येण, यथा हरन्ती निद्राणे मधुभिदि करात्केलिमुरलीं लतोत्सङ्गे लीना घनतमसि राधा चकितधीः । निशि ध्वान्ते शान्ते शरदअमलचन्द्रद्युतिमुषा मसौ निर्मातारं स्ववदनरुचां निन्दति विधिम् ॥ १३.३० ॥ अपराधाद्, यथा ललितमाधवे (२.४) उत्ताम्यन्ती विरमति तमस्तोमसम्पत्प्रपञ्चे न्यञ्चन्मूर्धा सरभसमसौ स्रस्तवेणीवृतांसा । मन्दस्पन्दं दिशि दिशि दृशोर्द्वन्द्वमल्पं क्षिपन्ती कुञ्जाद्गोष्ठं विशति चकिता वक्त्रमावृत्य पाली ॥ १३.३१ ॥ शङ्का तु प्रवरस्त्रीणां भीरुत्वाद्भयकृद्भवेत् ॥ १३.३२ ॥ परक्रौर्याद्, यथा विदग्धमाधवे (५.२३) व्यक्तिं गते मम रहस्यविनोदवृत्ते रुष्टो लघिष्ठहृदयस्तरसाभिमन्युः । राधां निरुध्य सदने विनिगूहन्ते वा हा हन्त लम्भयति वा यदुराजधानीम् ॥ १३.३३ ॥ अथ त्रासः, स तडिता, यथा स्फूर्जिते नभसि भीरुरुद्यतां विद्युतां द्युतिमवेक्ष्य कम्पिता । सा हरेरुरसि चञ्चलेक्षणा चञ्चलेव जलदे न्यलीयत ॥ १३.३४ ॥ घोरसत्त्वेन, यथा विदग्धमाधवे (५.४४) कर्णोत्तंसितरक्तपङ्कजजुषो भृङ्गीपतेर्झङ्क्रिया भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावलीविभ्रमम् । त्रासान्दोलितदोर्लतान्तविलसच्चूडाझणत्कारिणी राधे व्याकुलतां गतापि भवति मोदं ममाध्यस्यति ॥ १३.३५ ॥ उग्रनिस्वनेन, यथा त्वमसि मम सखेति किंवदन्ती मुद्र चिराद्भवता व्यधायि तथ्या । मदुरसि रसितैर्निरस्यमानं यदुदितवेपथुरर्पिताद्य राधा ॥ १३.३६ ॥ अथ आवेगः, स प्रियदर्शनजो, यथा ललितमाधवे (२.११) सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर् व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः । अहह चटुलैरुत्सर्पद्भिर्दृगअङ्चलतस्करैर् मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥ १३.३७ ॥ यथा वा तत्रैव (६.४०) उपतरु ललितां तां प्रत्यभिक्षाय सद्यः प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च । मणिमपि परिचिन्वन् शङ्खचूडावतंसं मुहुरहमुद्घूर्णं भूरिणा सम्भ्रमेण ॥ १३.३८ ॥ प्रियश्रवणजो, यथा ललितमाधवे (१.२५) धन्ये कज्जलमुक्तवामनयना पद्मे पदोढाङ्गदा सारङ्गि ध्वनदेकनूपुरधरा पालि स्खलन्मेखला । गण्डोद्यत्तिलका लवङ्गि कमले नेत्रार्पितालक्तका माधावोत्तरलं त्वमत्र मुरली दूरे कलं कूजति ॥ १३.३९ ॥ अप्रियदर्शनजो, यथा तत्रैव (३.१८) क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः क्षणं बाष्पग्रस्तां किरति किल दृष्टिं हरिमुखे । क्षणं रामस्याग्रे पतति दशनोत्तम्भिततृणा न राधेयं कं वा क्षिपति करुणाम्भोधिकुहरे ॥ १३.४० ॥ अप्रियश्रवणजो, यथा व्रजनरपतेरेष क्षत्ता करोति गिरा प्रगे नगरगतये घोरं घोषे घनां सखि घोषणाम् । श्रवणपदवीमारोहन्त्या यया कुलिशोग्रया रचितमचिरादाभीरीणां कुलं मुहुराकुलम् ॥ १३.४१ ॥ एवमन्येऽप्यूह्याः । अथ उन्मादः, स प्रौढानन्दाद्, यथा प्रसीद मदिराक्षि मां सखि मिलन्तमालिङ्गितुं निरुन्धि मुदिरद्युतिं नवयुवानमेनं पुरः । इति भ्रमरिकामपि प्रियसखीभ्रमाद्याचते समीक्ष्य हरिमुन्मदप्रमदविक्लवा वल्लवी ॥ १३.४२ ॥ विरहाद्, यथा क्वाप्यान्दोलितकुन्तला विलुठति क्वाप्याङ्गुलीभङ्गत स्त्वङ्गद्भ्रूर्दशनैर्विदश्य दशनान् कंसं शपत्युद्धूरा । कुत्राप्यद्य तमालमुत्तरलधीरालोक्य धावत्यलं राधा त्वद्विरहज्वरेण पृथुना दूना यदूनां पते ॥ १३.४३ ॥ अत्ज अपस्मारः, यथा अङ्गक्षेपविधायिभिर्निविडतोत्तुङ्गप्रलापैरलं गाढोद्वर्तिततारलोचनपुटैः फेनच्छटोद्गारिभिः । कृष्ण त्वद्विरहोत्थितैर्मम सखीमन्तर्विकारोर्मिभि र्ग्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः सम्प्रत्यपस्मारिणीम् ॥ १३.४४ ॥ अथ व्याधिः, स यथा रससुधाकरे (२.५२) शय्या पुष्पमयी परागमयतामङ्गार्पणादश्नुते ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्राणि गात्रोष्मणा । न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं लक्ष्यते क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः ॥ १३.४५ ॥ अथ मोहः, स हर्षाद्, यथा विदग्धमाधवे (२.६) दरोन्मीलन्नीलोत्पलदलरुचस्तस्य निविडाद् विरूढानां सद्यः करसरसिजस्पर्शकुतुकात् । वहन्ती क्षोभाणां निवहमिह नाज्ञासिषमिदं क्व वाहं का वाहं चकर किमहं वा सखि तदा ॥ १३.४६ ॥ यथा व श्रीदशमे (१०.२१.१२) कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत्प्रसूनकवरा मुमुहुर्विनीव्य् ॥ १३.४७ ॥ विश्लेषाद्, यथा उद्धवसन्देशे (११७) सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्ता गुप्ता नीरस्तवकिततृशां चक्रवालैः सखीनाम् । द्रष्टव्या ते क्रशिमकलिताकण्ठनालोपकण्ठ स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥ १३.४८ ॥ विषादाद्, यथा श्रीदशमे (१०.३५.१६१७) निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १३.४९ ॥ व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ १३.५० ॥ अथ मृतिः मृतेरध्यवयायोऽत्र वर्ण्यः साक्षादियं न हि ॥ १३.५१ ॥ यथा उद्धवसन्देशे (६९) यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्धस् तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये । पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारेः सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥ १३.५२ ॥ अथ आलस्यम् साक्षादङ्गं न चालस्यं भङ्ग्या तेन निबध्यते ॥ १३.५३ ॥ यथा निरवधि दधिपूर्णां गर्गरीं लोडयित्वा सखि कृततनुभङ्गं कुर्वती भूरि जृम्भाम् । भुवमनुपतिता ते पत्युरास्ते सवित्री विरचय तदशङ्कं त्वं हरेर्मूर्ध्नि चूडाम् ॥ १३.५४ ॥ अथ जाड्यं, तदिष्टश्रुत्या, यथा गोपुरे रुवति कृष्णनूपुरे निष्क्रमाय धृतसम्भ्रमाप्यसौ । कीलितेव परिमीलितेक्षणा सीदति स्म सदने मनोरमा ॥ १३.५५ ॥ अनिष्टश्रुत्या, यथा ललितमाधवे (३.१०) आलीव्यालीकवचनेन मुहुर्विहन्तो हन्तारविन्दविगलद्ग्रथितार्धमाल्या । हा हन्त हन्त किमपि प्रतिपन्नतन्द्रा चन्द्रावली किल दशान्तरमारुरोह ॥ १३.५६ ॥ इष्टेक्षणेन, यथा विदग्धमाधवे (३.२९) अहो धन्या गोप्यः कलितनवनर्मोक्तिभिरलं विलासैरामोदं दधति मधुरैर्या मधुभिदः । धिगस्तु स्वं भाग्यं यदिह मम राधा प्रियसखी पुरस्तस्मिन् प्राप्ते जडिमनिविडाङ्गी विलुठति ॥ १३.५७ ॥ अनिष्टेक्षणेन, यथा राधा वनान्ते हरिणा विहारिणी प्रेक्ष्याभिमन्युं स्तिमिताभरत्तथा । क्रुद्यास्य तूर्णं भजतोऽपि सन्निधिं यथा भवानीप्रतिमाभ्रमं दधे ॥ १३.५८ ॥ विरहेण, यथा पद्यावल्यां (१८७) गृहीतं ताम्बूलं परिजनवचोभिर्न सुमुखी स्मरत्यन्तःशून्या मुरहर गतायामपि निशि । ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस् तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥ १३.५९ ॥ अथ व्रीडा, सा नवीनसङ्गमेन, यथा विधुमुखि भज शय्यां वर्तसे किं नतास्या मुहुरयमनुवर्ती याचते त्वां प्रसीद । इति चटुभिरनल्पैः सा मयाभ्यर्थ्यमाना व्यरुचदिह निकुञ्जश्रीरिव द्वारि राधा ॥ १३.६० ॥ अकार्येण, यथा पटुः किमपि भाग्यतत्त्वमसि पुत्रि वित्तार्जने यदेतमतुल्यं बलादपजहर्थ हारं हरेः । गभीरमिति शृण्वती गुरुजनादुपालम्भनं मणिस्रगवलोकनान्मुखमवाञ्चयन्मालती ॥ १३.६१ ॥ स्तवेन, यथा सङ्कुच न तथ्यवचसा जगन्ति तव कीर्तिकौमुदी मार्ष्टि । उरसि हरेरसि राधे यदक्षया कौङ्कुमीचर्चा ॥ १३.६२ ॥ अवज्ञया, यथा श्रीगीतगोविन्दे (८.१०) तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियपादालक्तच्छुरितमरुणद्योति हृदयम् । ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ १३.६३ ॥ अथ अवहित्था, सा जैह्म्येन, यथा श्रीजगन्नाथवल्लभे अमुष्याः प्रोन्मीलत्कमलमधुधारा इव गिरो निपीय क्षीबत्वं गत इव चलन्मौलिरधिकम् । उदञ्चत्कामोऽपि स्वहृदयकलागोपनपरो हरिः स्वैरं स्वैरं स्मितसुभगमूचे कथमयम् ॥ १३.६४ ॥ जैह्म्यलज्जाभ्यां, यथा उद्धवसन्देशे (५२) मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां गन्तव्या मे न खलु तरले दूति सीमापि तस्य । विख्याताहं जगति कठिना यत्पिधत्ते मदङ्गं रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥ १३.६५ ॥ ह्रिया, यथा विदग्धमाधवे (२.१६) भजन्त्याः सव्रीडं कथमपि तदाडम्बरघटाम् अपह्नोतुं यत्नादपि नवमदामोदमधुरा । अधीरा कालिन्दीपुलिनकलभेन्द्रस्य विजयं सरोजाक्ष्याः साक्षाद्वदति हृदि कुञ्जे तनुवनी ॥ १३.६६ ॥ दाक्षिण्येन, यथा ललितमाधवे (७.३८) उद्धूता स्मितकौमुदी न मधुरा वक्त्रेन्दुबिम्बात्तया मृद्वीनां न निराकृता निजगिरां माधुर्यलक्ष्मीरपि । कोष्णैरद्य दुरावरैर्निजमनोगूढव्यथाशंसिभिः श्वासैरेव दरोद्धूतस्तनपटैस्तस्या रुषः कीर्तिताः ॥ १३.६७ ॥ ह्रीभयाभ्यां, यथा हृदये त्वदीयरागं, माधव दधती शमीव सा दहनम् । अन्तर्ज्वलितापि बहिः, सरसा स्फुरति क्षमागुणतः ॥ १३.६८ ॥ भयेन, यथा चन्द्रावली मन्दिरमण्डलानि पतुय्ः प्रस्ताच्चिरमाचरन्ती । वंशीनिनादेन विरूडकम्पा निनिन्द धूर्ता घनगर्जितानि ॥ १३.६९ ॥ गौरवदाक्षिण्याभ्यां, यथा स्वकरग्रथितामवेक्ष्य मालां विलुठन्तीं प्रतिपक्षकेशपक्षे । मलिनाप्यघमर्दनादरोर्मि स्थगिता चन्द्रमुखी बभूव तूष्णीम् ॥ १३.७० ॥ अथ स्मृतिः । सा सदृशेक्षया, यथा हंसदूते (२३) तमालस्यालोकाद्गिरिपरिसरे सन्ति चपलाः पुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः । शनैस्तासां तापं क्षणमपनयन् यास्यति भवान् अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ १३.७१ ॥ द्यूताभ्यासेन, यथा ते पीयूषिकिरां गिरां परिमलाः सा पिञ्छचूडोज्ज्वला तास्तापिञ्छमनोहरास्तनुरुचस्ते केलयः पेशलाः । तद्वक्त्रं शरदिन्दुनिन्दि नयने ते पुण्डरीकश्रिणी तस्येति क्षणमप्यविस्मरदिदं चेतो ममाघूर्णते ॥ १३.७२ ॥ अथ वितर्कः, स विमर्शाद्यथा विदग्धमाधवे (६.२९) विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः शुकोऽयं नादत्ते कलितजडिमा दाडिमफलम् । विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं पथानेन स्वामी तदिभवरगामी ध्रुवमगात् ॥ १३.७३ ॥ संशयाद्, यथा ललितमाधवे (३.४०) विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति । न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस् तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥ १३.७४ ॥ यथा पद्यावल्यां (२३८) आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥ १३.७५ ॥ यथा वा विदग्धमाधवे (३.४) अक्ष्णोर्द्वन्द्वं प्रसरति दरोद्घूर्णतारं मुरारेः श्वासाः क्प्तां किल विचकिलैर्मालिकां म्लापयन्ति । केयं धन्या वसति रमणी गोकुले क्षिप्रमेतां नीतस्तीव्रामयमपि यया कामपि ध्याननिष्ठाम् ॥ १३.७६ ॥ अनिष्टाप्त्या बाल्यस्योच्छिदुरतया यथा यथाङ्गे राधाया मधुरिमकौमुदी दिदीपे । पद्माया मुखकमलं विशीर्णमन्तः सन्ताम्यद्भ्रमरमिदं तथा तथासीत् ॥ १३.७७ ॥ यथा वा मा चन्द्रावलि मलिना भव राधायाः समीक्ष्य सौभाग्यम् । ज्योतिर्विदोऽपि विद्युः कृष्णे किल बलवती तारा ॥ १३.७८ ॥ अथ मतिः, यथा पद्यावल्याम् (३३७) आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनान्मर्महतां करोतु वा । यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः ॥ १३.७९ ॥ यथा वा भवाम्बुजभवादयस्तव पदाम्बुजोपासना मुशन्ति सुरवन्दिताः किमुत मन्दपुण्या नृपाः । अतस्तव जगत्पते मधुरिमाम्बुधेर्मद्विधो न दास्यमिह वष्टि कः पुरुषरत्न कन्याजनः ॥ १३.८० ॥ अथ धृतिः । सा दुःखाहावेन, यथा श्रीदशमे (१०.३२.१३) तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैर् अचीक्ल्पन्नासनमात्मबन्धवे ॥ १३.८१ ॥ उत्तमाप्त्या, यथा नव्या यौवनमञ्जरी स्थिरतरा रूपं च विस्मापनं सर्वाभीरमृगीदृशामिह गुणश्रेणी च लोकोत्तरा । स्वाधीन पुरुषोत्तमश्च नितरां त्यक्तान्यकान्तास्पृहो राधायाः किमपेक्षणीयमपरं पद्मे क्षितौ वर्तते ॥ १३.८२ ॥ अथ हर्षः । सोऽभीष्टेक्षणेन, यथा श्रीदशमे (१०.३२.३) तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशो ‘बलाः । उत्तस्थुर्युग्थे कारिकासोf रसार्णवसुधाकर ॥ १३.८३ ॥ यथा वा ललितमाधवे (१.५३) स एष किमु गोपिकाकुमुदिनीसुधादीधितिः स एष किमु गोकुलस्फुरितयौवराज्योत्सवः । स एष किमु मन्मनःपिकविनोदपुष्पाकरः कृशोदरि दृशोर्द्वईममृतवीचिभिः सिञ्चति ॥ १३.८४ ॥ अभीष्टलाभेन, यथा तत्रैव (८.११) आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी । वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥ १३.८५ ॥ अथ औत्सुक्यम् । तदिष्टेक्षास्पृहया, यथा हंसदूते (३६) असव्यं बिभ्राणा पदमधूतलाक्षारसमसौ प्रयाताहं मुग्धे विरम मम वेशैः किमधुना । अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद् अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥ १३.८६ ॥ इष्टाप्तिस्पृहया, यथा श्रीगीतगोविन्दे (६.११) अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ १३.८७ ॥ अथ औग्र्यम् । औग्र्यं न साक्षादङ्गं स्यात्तेन वृद्धादिषूच्यते ॥ १३.८८ ॥ यथा विदग्धमाधवे (४.५०) नवीनाग्रे नप्त्री चटुल न हि धर्मात्तव भयं न मे दृष्टिर्मध्येदिनमपि जरत्याः पटुरियम् । अलिन्दात्त्वं नन्दात्मज न यदि रे यासि तरसा ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी ॥ १३.८९ ॥ अथ अमर्षः । सोऽधिक्षेपाद्, यथा श्रीदशमे (१०.६०.४४) तस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः । यत्कर्णमूलमरिकर्षण नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ १३.९० ॥ अपमानाद्, यथा विदग्धमाधवे (४.३९) बाले वल्लवयौवतस्तनतटीदत्तार्धनेत्रादितः कामं श्यामशिलाविलासिहृदयाच्चेतः परावर्तय । विद्मः किं न हि यद्विकृष्य कुलजाः केलिभिरेष स्त्रियो धूर्तः सङ्कुलयन् कलङ्कततिभिर्निःशङ्कमुन्मुञ्चति ॥ १३.९१ ॥ अथ असूया । सा सौभाग्येन, याथा श्रीदशमे (१०.३०.३२) इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ १३.९२ ॥ याथा वा तत्रैव (१०.२१.९) गोप्यः किमाचरदयं कुशलं स्म वेणुर् दामोदराधरसुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचो ‘श्रु मुमुचुस्तरवो यथार्याः ॥ १३.९३ ॥ यथा वा, कृष्णाधरमधुमुग्धे पिबसि सदेति त्वमुन्मदा मा भूः । मुरलीभुक्तविमुक्ते रज्यति भवतीव का तत्र ॥ १३.९४ ॥ गुणेन, यथा त्वत्तोऽपि मुग्धे मधुरं सखी मे वन्यस्रजः स्रष्टुमसौ प्रवीणा । नास्याः करौ सिञ्चति चेदुदीर्णा निरुध्य दृष्टिं प्रणयाश्रुधारा ॥ १३.९५ ॥ अथ चापल्यम् । तद्रागेण, यथा फुल्लासु गोकुलतडागभवासु केलिं निःशङ्कमाचर चिरं वरपद्मिनीषु । मृद्वीमलब्धकुसुमां नलिनीं त्वमेनां मा कृष्णकुञ्जर करेण परिस्पृशाद्य ॥ १३.९६ ॥ यथा वा, श्रीगीतगोविन्दे (१.४९) रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवाम् अभ्यर्णं परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति व्याजादुद्भटचुम्बितः स्मृतमनोहारि हरिः पातु वः ॥ १३.९७ ॥ द्वेषेण, यथा यातु वक्षसि हरेर्गुणसङ्ग प्रोज्झिता लयमियं वनमाला । या कदाप्यखिलसौख्यपदं नः कण्ठमस्य कुटिला न जहाति ॥ १३.९८ ॥ अथ निद्रा । सा क्लमेन, यथा श्वासस्पन्दनबन्धुरोदरतलं पुष्पावलीस्रस्तर न्यञ्चन्मौक्तिकहारयष्टि कलयन्नीवीं मनागाकुलाम् । क्लान्तः केलिभरादुरोजकलसीमाभीरवामभ्रुवः कल्याणीमुपधाय सान्द्रपुलकामद्रौ निदद्रौ हरिः ॥ १३.९९ ॥ यथा वा हंसदूते (११५) अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर् वसन्तीं वासन्ती नवपरिमलोद्गारिचिकुराम् । त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥ १३.१०० ॥ अथ सुप्तिर्, यथा पुरः पन्थानं मे त्यज यदमुना यामि यमुना मिति व्याक्षाणा चुचुकविचरत्कौस्तुभरुचिः । हरेः सव्यं राधा भुजमुपदधत्यम्बुजमुखी दरीक्रोडे क्लान्ता निविडमिह निद्राभरमगात् ॥ १३.१०१ ॥ यथा वा आभीरेन्द्रसुतस्य गण्डमुकुरे स्वाप्नीभिरुल्लासितं लीलाभिः पुलकं विलोक्य चकिता निश्चिन्वती जागरम् । सा वेणोर्हरणोत्सवे धृतनवोत्कण्ठापि तल्पाञ्चले विस्रस्तं करतोऽपि माध्यवससौ तं हर्तुमेणेक्षणा ॥ १३.१०२ ॥ प्रबोधः, यथा निद्राप्रमोदहरमप्युरुकण्ठनादं कण्ठीरवस्य शितिकण्ठपतत्रमौलिः । तुष्टाव सत्वरविबुद्धपरिप्लवाक्ष राधापयोधरगिरिन्द्रनिपीडिताङ्गम् ॥ १३.१०३ ॥ सख्यां स्वस्नेहो, यथा शैलमूर्ध्नि हरिणा विहरन्ती रोमकुड्मलकर्मबितमूर्तिः । राधिका सललितं ललितायाः पश्य मार्ष्टि लुलितालकमास्यम् ॥ १३.१०४ ॥ अथ उत्पत्त्यादिदशाचतुष्टयम्, तत्र उत्पत्तिर्, यथा मृदुरियमिति वादीर्मा त्वमस्या कुडुङ्गे शशिमुखि तव सख्याः पौरुषं दृष्टमस्ति । इति भवदुपकण्ठे मद्गिरा भुग्नदृष्टेः स्थपुटितवदनाया राधिकायाः स्मरामि ॥ १३.१०५ ॥ अत्रासूयोत्पत्तिः । अथ सन्धिः । तत्र सरूपयोर्, यथा चिराभीष्टे प्रेक्षे दनुजदमने विद्नति दृशोः पदं पत्यौ चार्धस्फुटवचसि रक्तत्विषि रुषा । इयं निस्पन्दाङ्गी निमिषकलनोन्मुक्तनयना बभूवावष्टम्भप्रतिकृतिरिवाब्म्होजवदना ॥ १३.१०६ ॥ अत्रेष्टानिष्टेक्षणकृतयोर्जाड्ययोः सन्धिः । अथ भिन्नयोः । तत्र एकहेतुजयोर्, यथा ललितमाधवे (९.३९) शिखरिभरवितर्कतः प्रतप्तं समहमहर्निशमीक्षया प्रियस्य । हृदयमिह समस्तवल्लवीनां युगपदपूर्वविधं द्विधा बभूव ॥ १३.१०७ ॥ अत्र विषादहर्षयोः । भिन्नहेतुजयोर्, यथा स्थवयति नवरागं माधवे राधिकायां गिरमथ ललितायाः सावहेलां प्रतीत्य । चलतरचरणाग्रेणालिखन्ती धरित्रीं विधृतवदनपद्मा तत्र सिष्वेद पद्मा ॥ १३.१०८ ॥ अत्र चिन्तामर्षयोः । अथ शावल्यम्, यथा विदग्धमाधवे (५.७) धन्यास्ता हरिणीदृशः स रमते याभिर्नवीनो युवा स्वैरं चापलमाकलय्य लल्ता मां हन्त निन्दिष्यति । गोविन्दं परिरब्धुमिन्दुवदनं हा चित्तमुत्कण्ठते धिग्वामं विधिमस्तु येन गरलं मानाभिधं निर्ममे ॥ १३.१०९ ॥ अत्र चापलशङ्कौत्सुक्यामर्षाणां शावल्यम् । अथ शान्तिः, यथा आलीयुक्तिकुठारिकापटिमाभिर्यो न प्रपेदे छिदां दूतीजल्पितनिर्झरेण च चिरं यः क्वापि नोच्चालितः । वंश्नादमरुल्लवेन कमलाचेतस्तटीवेष्टनो मानाख्यः प्रबलोन्नतिस्तरुरयं न क्षिप्रमुन्मूल्यते ॥ १३.११० ॥ अत्रेर्ष्याख्यभावस्य शान्तिः । इति श्रीश्रीउज्ज्वलनीलमणौ व्यभिचारिप्रकरणम् ॥१३॥ (१४) मन्योf थे कारिकासिन् थिसध्याय अरे लिfतेद्प्रेत्त्य्मुछ्wहोलेसले fरोम् रसार्णवसुधाकर. इ दोन्ऽथवे थे तेxत्wइथ्मे, सो इ हवे नोत्बेएनब्ले तो गिवे थे रेfएरेन्चेस्. अथ स्थायिभावप्रकरणम् स्थायिभावोऽत्र शृङ्गारे कथ्यते मधुरा रतिः ॥ १४.१ ॥ सा, यथा गोविन्दविलासे कालाहिवक्त्रविलसद्रसनाग्रजाग्रद् गोपीदृगञ्चलचमत्कृतिबिद्धमर्मा । शर्मादिशत्वरुणघूर्णितलोचनान्तः सञ्चारचूर्णितसतीहृदयो मुकुन्दः ॥ १४.२ ॥ यथा वा दानकेलिकौमुद्याम् (३०) गोवर्धनगिरिमुपेत्य कटाक्षबाणान् कर्णस्फुरन्मणिशिलोपरि सङ्क्षुवाना । का भ्रूधनुर्धुवनसूचितलुञ्चनेयं व्यग्रीकरोत्यहह मामपि सम्भ्रमेण ॥ १४.३ ॥ अभियोगाद्विषयतः सम्बन्धादभिमानतः । सा तदीयविशेषेभ्य उपमातः स्वभावतः । रतिराविर्भवेदेषामुत्तमत्वं यथोत्तरम् ॥ १४.४ ॥ तत्र अभियोगः अभियोगो भवेद्भावव्यक्तिः स्वेन परेण च ॥ १४.५ ॥ तत्र स्वेनाभियोगाद्, यथा मदधरविलुठद्विलोचनान्तं मृदुललतानवपल्लवं दशन्तम् । सखि हरिमवलोक्य भानुजाया स्तटविपिने स्फुटदन्तरास्मि जाता ॥ १४.६ ॥ यथा वा कुवलयविपिनान्यसौ सृजन्ती दिशि दिशि लोचनचापलाच्चलाक्षी । हरति तरणिजातटे पुरः का सुबल बलान्मम चित्तचञ्चरीकम् ॥ १४.७ ॥ परेणाभियोगाद्, यथा त्वदीयमापीय गतावलम्बा संवादमाध्वीकमतीव साध्वी । आघूर्णमाना व्रजराजसूनो नीवीं स्खलन्तीं न विदाञ्चकार ॥ १४.८ ॥ अथ विषयाः शब्दस्पर्शादयः पञ्च विषयाः किल विश्रुताः ॥ १४.९ ॥ तत्र शब्दाद्, यथा विदग्धमाधवे (१.३४) नादः कदम्बविटपान्तरतो विसर्पन् को नाम कर्णपदवीमविशन्न जाने । हा हा कुलीनगृहिणीगणगर्हणीयां येनाद्य कामपि दशां सखि लम्भितासि ॥ १४.१० ॥ यथा वा, तत्रैव (२.२) एकस्य श्रुतमेव लुम्पति मतिं कृष्णेति नामाक्षरं सान्द्रोन्मादपरम्परामपनयत्यन्यस्य वंशीकलः । एष स्निग्धघनद्युतिर्मनसि मे लग्ना सकृद्वीक्षणात् कष्टं धिक्पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी ॥ १४.११ ॥ स्पर्शाद्, यथा व्रजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गमिह मे सखि स्पर्शं दैवाद्यदवधि परं कस्यचिदगात् । गृहीता जागर्या तदवधि सदैवाङ्गजगणैः सशङ्कैर्या पश्य क्षणमपि न साद्यान्प्युपरता ॥ १४.१२ ॥ रूपाद्, यथा हंसदूते (७७) कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी सकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः । हता सेयं प्रेमानलमनु विशन्ती सरभसं पतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥ १४.१३ ॥ रसाद्, यथा पुलकयति यदङ्गं सेवते गात्रभङ्गं वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा । तदघदमनवक्त्रोद्गीर्णताम्बूलमल्पं स्फुटमविदितमास्ये न्यस्तमस्यास्त्वयालि ॥ १४.१४ ॥ गन्धाद्, यथा विभ्राजन्ते क्व सखि सुखिनः शाखिनो मोहनास्ते येषां पुष्पैरियमनुपमा वैजयन्ती कृतास्ति । पश्याकृष्टभ्रमरपटला यातयामापि कामं या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः ॥ १४.१५ ॥ लोकोत्तरपदार्थानां प्रभावः कोऽप्यनर्गलः । रतिं तद्विषयं चासौ भासयेत्तूर्णमेकदा ॥ १४.१६ ॥ अथ सम्बन्धः सम्बन्धः कुलरूपादिसामग्रीगौरवं भवेत् ॥ १४.१७ ॥ ततो यथा वीर्यं कन्दुकितादिर्रूपमखिलक्ष्मामण्डलीमण्डनं जन्माभीरपुरन्दरस्य भवने पारेपरार्धं गुणाः । लीला क्वापि जगच्चमत्कृतिकरीत्येतस्य लोकोत्तरा वृत्तिर्वेणुधरस्य दुर्मुखि धृतिं कस्याः क्षणं रक्षति ॥ १४.१८ ॥ अथ अभिमानः सन्तु रम्याणि भूरीणि प्रार्थ्यं स्यादिदमेव मे । इति यो निर्णयो धीरैरभिमानः स उच्यते ॥ १४.१९ ॥ ततो यथा स्फुरन्तु बहवः क्षितौ मधुरिमोर्मिधौरेयका विदग्धमणयो गुणावलिपतिंवराभिर्वृताः । न यस्य शिखिचन्द्रं शिरसि नैव वेणुर्मुखे न धातुवचना तनौ सखि तृणाय मन्ये न तम् ॥ १४.२० ॥ अथ तदीयविशेषाः तदीयानां विशेषाः स्युः पदगोष्ठप्रियादयः ॥ १४.२१ ॥ तत्र पदानि पदान्यत्र पदाङ्काः स्युः ॥ १४.२२ ॥ ततो यथा स्फुरति सखि रथाङ्गाम्भोजदम्भोलिभाजां तटभुवि विशदेयं कस्य पङ्क्तिः पदानाम् । हृदयमघृणघूर्णाघ्रातमुद्घाटयन्ती मम तनुलतिकायां कुड्मलं या तनोति ॥ १४.२३ ॥ अथ गोष्ठम् गोष्ठं वृन्दावनाश्रितम् ॥ १४.२४ ॥ ततो, यथा मदयति हृदयं सखि व्रजोऽयं मधुरिमभिः क्वचिदप्यदृष्टपूर्वैः । इह विहरति कोऽपि नागरेन्दर स्त्रिभुवनमण्डलमूर्तिरित्यवेहि ॥ १४.२५ ॥ अथ प्रियजनः प्रौढभावानुबिद्धो यस्तस्य प्रियजनोऽत्र सः ॥ १४.२६ ॥ ततो, यथा गुरुभिर्निषिद्धा तामहं यावदक्ष्णोः पदमनयमनन्तश्रेयसां सद्म राधाम् । तृषितमिव मनो मे प्रेक्षते तन्वि तावद् दिशि दिशि विहरन्तीं श्यामलां शालभञ्जीम् ॥ १४.२७ ॥ अथ उपमा यथा कथञ्चिदप्यस्य सादृश्यमुपमोदिता ॥ १४.२८ ॥ ततो, यथा नवाम्बुधरमाधुरी स्फुरति मूर्तिरुर्वीतले कृशोदरि दृशोरियात्पथि किमीदृशो वा युवा । पुरः सुमुखि गोपतेः सदै सन्निविष्टस्य मे पितुर्वितनुते नटो यमनुकृत्य नृत्यक्रमम् ॥ १४.२९ ॥ यथा वा स्फुरत्येष प्रेयानिव नवघनस्तस्य सुभगे शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधमिदम् । असौ वासो लक्ष्मीरिव विहरते विद्युदिति सा निशम्योदस्राक्षी त्वयि निहितबुद्धिर्निवसति ॥ १४.३० ॥ अथ स्वभावः भैर्हेत्वनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः । निसर्गश्च स्वरूपं चेत्येषोऽपि भवति द्विधा ॥ १४.३१ ॥ अत्र निसर्गः निसर्गः सुदृढाभ्यासजन्यः संस्कर उच्यते । तदुद्भोधस्य हेतुः स्याद्गुणरूपश्रुतिर्मनाक् ॥ १४.३२ ॥ ततो, यथा स तर्जतु बताग्रजं त्यजतु मां सुहृन्मण्डलः पिता किल विलज्जतां घनदृगम्बुरम्बास्तु मे । मनः सखि समीहते श्रुतगुणश्रियं सर्वथा तमेव यदुपुङ्गवं न तु कदापि चैद्यं नृपम् ॥ १४.३३ ॥ यथा वा असुन्दरः सुन्दरशेखरो वा गुणैर्विहीनो गुणिनां वरो वा । द्वेषी मयि स्यात्करुणाम्बुधिर्वा श्यामः स एवाद्य गतिर्ममायम् ॥ १४.३४ ॥ अथ स्वरूपम् अजन्यस्तु स्वतःसिद्धः स्वरूपं भाव इष्यते । एतत्तु कृष्णललनोभयनिष्ठतया त्रिधा ॥ १४.३५ ॥ अथ कृष्णनिष्ठम् कृष्णनिष्ठं स्वरूपं स्याददैत्यैः सुगमं जनैः ॥ १४.३६ ॥ ततो, यथा इयं व्यक्तिर्गोपी न भवति पुरः किन्तु कुतुकी हरिर्नारीवेशो यदखिलसुरस्त्रीर्धुवति नः । जगन्नेत्रश्रेणीतिमिरहरणायाम्बरमणिं विना कस्यान्यस्य प्रियसखि भवेदौपयिकता ॥ १४.३७ ॥ अथ ललनानिष्ठम् स्वरूपं ललनानिष्ठं स्वयमुद्बुद्धतां व्रजेत् । अदृष्टेऽप्यश्रुतेऽप्युच्चैः कृष्णे कुर्याद्द्रुतं रतिम् ॥ १४.३८ ॥ ततो, यथा जिहीते यः कक्षां क्वचिदलमदृष्टाश्रुतचर त्रिलोक्यामस्तीति क्षणमपि न सम्भावनमयीम् । घनश्यामं पीताम्बरमहह सङ्कल्पयदमुं जनं कञ्चिद्गोष्ठे सखि मम वृथा दीर्यति मनः ॥ १४.३९ ॥ अथ उभयनिष्ठम् तत्स्यादुभयनिष्ठं यत्स्वरूपं कृष्णसुभ्रुवोः ॥ १४.४० ॥ ततो, यथा ललितमाधवे (२.१२) सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः किमयमितरथा मे विद्रवत्यन्तरात्मा । शशधरमणिवेदी स्वेदधारां प्रसूते न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥ १४.४१ ॥ प्रोक्ता अत्राभियोगाद्या विलासाधिक्यहेतवे । रतिः स्वभावजैव स्यात्प्रायो गोकुलसुभ्रुवाम् ॥ १४.४२ ॥ साधारणी निगदिता समञ्जसासौ समर्था च । कुब्जादिषु महिषीषु च गोकुलदेवीष्ण्ड्च क्रमतः ॥ १४.४३ ॥ मणिवच्चिन्तामणिवत्कौस्तुभमणिवत्त्रिधाभिमता । नातिसुलभेयमभितः सुदुर्लभा स्यादनन्यलभ्या च ॥ १४.४४ ॥ तत्र साधारणी नातिसान्द्रा हरेः प्रायः साक्षाद्दर्शनसम्भवा । सम्भोगेच्छानिदानेयं रतिः साधारणी मता ॥ १४.४५ ॥ यथा श्रीदशमे (१०.४८.९) सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया । रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ १४.४६ ॥ असान्द्रत्वाद्रतेरस्याः सम्भोगेच्छा विभिद्यते । एतस्या ह्रासतो ह्रासस्तद्धेतुत्वाद्रतेरपि ॥ १४.४७ ॥ अथ समञ्जसा पत्नीभावाभिमानात्मा गुणादिश्रवणादिजा । क्वचिद्भेदितसम्भोगतृष्णा सान्द्रा समञ्जसा ॥ १४.४८ ॥ यथा तत्रैव (१०.५२.३८) का त्वा मुकुन्द महती कुलशीलरूप विद्यावयोद्रविणधामभिरात्मतुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोऽभिरामम् ॥ १४.४९ ॥ समञ्जसातः सम्भोगस्पृहाया भिन्नता यदा । तदा तदुत्थितैर्भावैर्वश्यता दुष्करा हरिः ॥ १४.५० ॥ तथा हि तत्रैव (१०.६१.४) स्मायावलोकलवदर्शितभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ १४.५१ ॥ अथ समर्था कंचिद्विशेषमायन्त्या सम्भोगेच्छा ययाभितः । रत्या तादात्म्यमापन्ना सा समर्थेति भण्यते ॥ १४.५२ ॥ स्वस्वरूपात्तदीयाद्वा जाता यत्किंचिदन्वयात् । समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥ १४.५३ ॥ प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि । श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं हा कृष्णेत्यश्रुतचरमपि व्याहरन्त्युन्मदासीत् ॥ १४.५४ ॥ सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः । सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते । इत्यस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥ १४.५५ ॥ पूर्वस्यां स्वसुखायापि कदाचित्तत्र सम्भवेत् ॥ १४.५६ ॥ इयमेव रतिः प्रौढा महाभावदशां व्रजेत् । या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसाम् ॥ १४.५७ ॥ यथा श्रीदशमे (१०.४७.५८) एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ १४.५८ ॥ स्याद्दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमादयम् । स्यान्मानः प्रणयो रागोऽनुरागो भाव इत्यपि ॥ १४.५९ ॥ बीजमिक्षुः स च रसः स गुडः खण्ड एव सः । स शर्करा सिता सा च सा यथा स्यात्सितोपला ॥ १४.६० ॥ अतः प्रेमविलासाः स्युर्भावाः स्नेहादयस्तु षट् । प्रायो व्यवहिर्यन्तेऽमी प्रेमशब्देन सूरिभिः ॥ १४.६१ ॥ यस्या यादृशजातीयः कृष्णे प्रेमाभ्युदञ्चति । तस्यां तादृशजातीयः स कृष्णस्याप्युदीयते ॥ १४.६२ ॥ तत्र प्रेमा सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे । यद्भावबन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ १४.६३ ॥ यथा शपे तुभ्यं धर्मस्थितिमन्युसरन्त्या सखि मया विशुद्धामुग्राभिर्मुहुरपि निरस्तो भणितिभिः । स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां जगारापद्घोरा विरचयतु शास्तिं गृहपतिः ॥ १४.६४ ॥ यथा वा राधायाः सखि सद्गुणैरनुदिनं रूपानुरागादिभिः सान्द्रां लब्धवतोरपि व्यसनितां व्याक्षिप्तकान्तान्तरैः । प्राप क्वापि परस्परोपरि ययोर्न म्लानतां यस्तयो स्तं चन्द्रावलिचन्द्रकाभरणयोः को वेत्ति भावक्रमम् ॥ १४.६५ ॥ स त्रिधा कथ्यते प्रौढमध्यमन्दप्रभेदतः ॥ १४.६६ ॥ तत्र प्रौढः विलम्बादिभिरज्ञातचित्तवृत्तौ प्रिये जने । इतरक्लेशकारी यः स प्रेमा प्रौढ उच्यते ॥ १४.६७ ॥ यथा गत्वा ब्रूहि निकुञ्जसद्मनि सखे खिन्नां मम प्रेयसीं मा कालात्ययमाकलय्य कमले मय्यप्रतीतिं कृथाः । दुष्टं दानवमत्र गोकुलशिरःशूलं चिकित्सन्नहं द्रागेष प्रणयेन पल्लवमयीं लब्धोऽस्मि शय्यां तव ॥ १४.६८ ॥ अथ मध्यः इतरानुभवापेक्षां सहते यः स मध्यमः ॥ १४.६९ ॥ यथा सर्वारम्भमनोहरां सपदि मे चन्द्रावलीं विन्दतो रङ्गः शारदशर्वरीसमुचितः पर्याप्तिमेवाययौ । तां कन्दर्पचमूचमत्कृतिकरक्रीडोर्मिकिर्मीरितां राधां हन्त तथापि चित्तमधुना साक्षान्ममापेक्षते ॥ १४.७० ॥ अथ मन्दः सदा परिचितत्वादेः करोत्यत्यन्तिकात्तु यः । नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते ॥ १४.७१ ॥ यथा अनुमीय रूढमानामानय भामां सखीमशोकलताम् । भवति प्रेमवतीनां मनागुपेक्षापि दोषाय ॥ १४.७२ ॥ अथवा प्रौढः प्रेमा स यत्र स्याद्विश्लेषस्यासहिष्णुता ॥ १४.७३ ॥ यथा उद्धवसन्देशे (५०) निर्माय त्वं वितर फलकं हारि कंसारिमूर्त्या वारं वारं दिशसि यदि मां माननिर्वाहनाय । यत्पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं साहंकारा प्रियसखि सुखं यापयिष्यामि यामम् ॥ १४.७४ ॥ कृच्छ्रात्सहिष्णुता यत्र स तु मध्यम उच्यते ॥ १४.७५ ॥ यथा अवितथमसौ किं द्राघीयान् गमिष्यति वासरः सुमुखि स निशारम्भः किंवा समेष्यति मङ्गलः । स्मितमुखशशी गोधूलिभिः करम्बितकुन्तलः क्षपयति दृशामार्तिं यत्र व्रजेश्वरनन्दनः ॥ १४.७६ ॥ स मन्दः कथितो यत्र भवेत्कुत्रापि विस्मृतिः ॥ १४.७७ ॥ यथा प्रतिपक्षजनेर्ष्यया न मे स्मृतिरासीद्वनमाल्यगुम्फने । सखि किं करवै गवां पुरो घनहम्बाध्वनिरेष जृम्भते ॥ १४.७८ ॥ अथ स्नेहः आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः । हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते । अत्रोदिते भवेज्जातु न तृप्तिर्दर्शनादिषु ॥ १४.७९ ॥ यथा क्रमदीपिकायाम् (३.२७) तदतिमधुररूपकम्रशोभा मृतरसपानविधानलालसाभ्याम् । प्रणयसलिलपूरवाहिनीनाम् अलसविलोलविलोचनाम्बुजाभ्याम् ॥ १४.८० ॥ यथा वा ज्योत्स्नशीधुं हरिमुखविधोरप्यनल्पं पिबन्तौ नान्तस्तृप्तिं तव कथमपि प्राप्नुतो दृक्चकोरौ । आघूर्णन्तौ मदकलतया सुष्ठु मुग्धौ यदेतौ भूयो भूयस्तमिह वमतो बाष्पपूरच्छलेन ॥ १४.८१ ॥ अङ्गसङ्गे विलोके च श्रवणादौ च स क्रमात् । कनिष्ठो मध्यमः श्रेष्ठस्त्रिविधोऽयं मनोद्रवः ॥ १४.८२ ॥ तत्र अङ्गसङ्गे, यथा असि घनरसरूपस्त्वं पाली लावण्यसारमयमूर्तिः । माधव भवदाश्लेषे भविता नास्याः कथं द्रवता ॥ १४.८३ ॥ विलोके, यथा अस्यास्त्वद्वदने सरोजसुहृदि व्यक्तिं पुरस्ताद्गते नाश्चर्यं द्रवतामविन्दत मनोहैयङ्गवीनं यदि । किन्त्वाश्चर्यमिदं मुकुन्द मिलिते श्यामामुखेन्दौ भव च्चेतश्चन्द्रमणिर्द्रवन् जलतया भूयो बभूवाचलः ॥ १४.८४ ॥ श्रवणे, यथा श्रुतिपरिसरकक्षां याति नाम्नस्तवार्धे मुरदमन दृगम्भोदारया धौतगात्री । मदनमदमधूलीमुग्धमेधासमृद्धिः स्खलति कुवलयाक्षी जृम्भते स्तम्भते च ॥ १४.८५ ॥ आदिशब्देन स्मरणे, यथा कृष्णवर्त्मनि कृताभिनिवेशो साम्प्रतः त्वमसि कम्पितगात्री । स्नेहपूरपरिपाकमयं ते किं भविष्यति मनो न विलीनम् ॥ १४.८६ ॥ स घृतं मधु चेत्युक्तं स्नेहो द्वेधा स्वरूपतः ॥ १४.८७ ॥ तत्र घृतस्नेहः आत्यन्तिकादरमयः स्नेहो घृतमितीर्यते ॥ १४.८८ ॥ भावान्तरान्वितओ गच्छन् स्वादोद्रेकं न तु स्वयम् । घनीभवेन्निसर्गातिशीतलान्मिथ आदरात् । गाढादरमयस्तेन स्नेहः स्याद्घृतवद्घृतम् ॥ १४.८९ ॥ यथा अभुत्थाय विदूरतो मधुभ्ञ्दा याश्लिष्यते सादरं या स्नेहेन वशीकरोति गुरुणा पावित्र्यपूर्णेन तम् । क्षिप्रं याति सितोपलेव विलयं तत्केलिवृष्ट्या च या युक्ता हन्त कयोपमातुमपि सा चन्द्रावली मे सखी ॥ १४.९० ॥ यथा वा निजमघरिपुणांसे न्यस्तमाकृष्य सव्यं भुजमिह निदधाना दक्षमस्रोक्षिताक्षी । पदयुगमपि बङ्कं शङ्कया विक्षिपन्ती प्रतियुवतिवयस्यां स्मेरयामास गौरी ॥ १४.९१ ॥ आदरो गौरवोत्थः स्यादित्यन्योन्याश्रितद्वयम् । रत्यादौ सदपि स्नेहे सुव्यक्तत्वादिहोच्यते ॥ १४.९२ ॥ मदीयतातिशयभाक्प्रिये स्नेहो भवेन्मधु । स्वयं प्रकटमाधुर्यो नानारससमाहृतिः ॥ १४.९३ ॥ मत्ततोष्मधरः स्नेहो मधुसाम्यान्मधूच्यते ॥ १४.९४ ॥ यथा राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता । यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ॥ १४.९५ ॥ अथ मानः स्नेहस्तूत्कृष्टतावाप्त्या माधुर्यं मानयन्नवम् । यो धारयत्यदाक्षिण्यं स मान इति कीर्त्यते ॥ १४.९६ ॥ यथा स्रवदस्रभरे कृते दृशौ मे तव गोधूलिभिरेव गोपवीर । अधुना वदनानिलैः किमेभि र्विरमेति भ्रूकुटिं बभार सुभ्रूः ॥ १४.९७ ॥ उदात्तो ललितश्चेति मानोऽयं द्विविधो मतः ॥ १४.९८ ॥ तत्र उदात्तः उदात्तः स्याद्घृतस्नेहो धारयन् गहनक्रमम् । दाक्षिण्यभागदाक्षिण्यं वाम्यगन्धं च कुत्रचित् ॥ १४.९९ ॥ तत्र दाक्षिण्योदात्तो, यथा राधेति स्खिलाभिधे मयि हठाद्बिद्धान्तराप्यार्तिभिर् मद्वैलक्ष्यशमाय सा द्विगुणयन्त्यास्यारविन्दे स्मितम् । जल्पे च म्रदिमानुबिद्धमधिकं माधुर्यमातन्वती चित्राणीव चकार मत्प्रियसुहृद्वृनानि चन्द्रावली ॥ १४.१०० ॥ अथ वाम्यगन्धोदात्तो, यथा श्रीविष्णुपुराणे (५.१३.४५) काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ १४.१०१ ॥ यथा वा अक्षसंसदि जितापि मृगाक्षी माधवेन परिरम्भपणेन । भुग्नदृष्टिरिह विप्रतिपन्नां तं करणे रुरुधे परिरिप्सुम् ॥ १४.१०२ ॥ अथ ललितः मधुस्नेहस्तु कौटिल्यं स्वातन्त्र्यहृदयङ्गमम् । बिभ्रन्नर्मविशेषं च ललितोऽयमुदीर्यते ॥ १४.१०३ ॥ तत्र कौटिल्यललितो, यथा श्रीदशमे (१०.३२.६) एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला । घ्नतीवैक्षत्सन्दष्टदशनच्छदा ॥ १४.१०४ ॥ यथा वा अदत्त मे वर्त्मनि मन्मथोन्मदा स्वयंग्रहाश्लेषमसौ सखी तव । इत्युक्तवन्तं कुटिलीभवन्मुखी कृष्णं वतंसेन जघान मङ्गला ॥ १४.१०५ ॥ यथा वा चित्रं चिरस्पर्शसुखाय चुचुके कुर्वन्तमक्षिप्रमियं चलेक्षणा । स्विन्नाङ्गुलीकं पुलकाञ्चितश्रिया सव्येन चिक्षेप कुचेन केशवम् ॥ १४.१०६ ॥ अथ नर्मललितो, यथा दानकेलिकौमुद्याम् (९०) मिथ्या जल्पतु ते कथं नु रसना साध्वीसहस्रस्य या बिम्बोष्ठामृतसेवनादघरिपो पुण्या प्रयत्नादभूत् । कस्मादेव बल्ंत्करोतु च करः सोढुं क्षमः सुभ्रुवां रक्तः सुष्ठु न निविबन्धमपि यः का वान्यबन्धे कथा ॥ १४.१०७ ॥ अथ प्रणयः मानो दधानो विश्रम्भं प्रणयः प्रोच्यते बुधैः ॥ १४.१०८ ॥ यथा कुचोपान्ते स्पृष्टा मुरविजयिना तद्भुजशिर स्तिरोन्यस्तग्रीवा भ्रुवमनृजुदृष्टिर्विभुजती । पटेनास्य म्लानीकृतपुरटभासा पुलकिनी प्रमोदास्रैर्धौतं निजमुखमियं मार्ष्टि सुमुखी ॥ १४.१०९ ॥ स्वरूपं प्रणयस्यास्य विश्रम्भः कथितो बुधैः । विश्रम्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते ॥ १४.११० ॥ तत्र मैत्रं भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः ॥ १४.१११ ॥ यथा श्रीदशमे (१०.३२.४) काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिनां मुदा । काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥ १४.११२ ॥ यथा वा न हि सङ्कुच पङ्कजेक्षणः पादयोस्ते निदधातु नूपुरौ । अनयोर्ध्वनिभिर्विलज्जतां कलहंसीव विपक्षकामिनी ॥ १४.११३ ॥ अथ सख्यम् विस्रम्भं साध्वसोन्मुक्तः सख्यं स्ववशतामयः ॥ १४.११४ ॥ यथा सरभसमधिकण्ठमर्पिताभ्यां दनुजरिपोर्निजबाहुवल्लरीभ्याम् । निटिलमवनमय्य तस्य कर्णे सखि कथितं किमिव त्वया रहस्यम् ॥ १४.११५ ॥ यथा वा श्रीविष्णुपुराणे (५.३०.३४) यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदायं नीयतां तरुः ॥ १४.११६ ॥ यथा वा विन्यस्य वक्षोरुहकोरकद्वयीं वक्षःस्थले कंसहरस्य हारिणीम् । पत्राङ्कुरं कुङ्कुमबिन्दुनालिके लिखत्यसौ चन्द्रमुखी सखी मम ॥ १४.११७ ॥ यथा वा श्रीदशमे (१०.३०.३८) ततो गत्वा वनोद्देशे दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ १४.११८ ॥ जनित्वा प्रणयः स्नेहात्कुत्रचिन्मानतां व्रजेत् । स्नेहान्मानः क्वचिद्भूत्वा प्रणयत्वमथाश्नुते ॥ १४.११९ ॥ कार्यकारणतान्योन्ऽन्यमतः प्रणयमानयोः । इत्यत्र पृथगेवासौ विश्रम्भोदाहृतिः कृता ॥ १४.१२० ॥ उदात्तललिताभ्यां तु मैत्र्यसख्ये सुसङ्गते । द्वे सुमैत्र्यसुसख्याख्ये यथासङ्ख्यमुदीरिते ॥ १४.१२१ ॥ तत्र सुमैत्र्यम् आलीपुरः कथयितुं रजनीरहस्यं तत्रोद्यते मधुरिपौ मृदुला भ्रमद्भ्रूः । उत्क्षिप्य तन्मुखपुटावरणाय हस्तं न्यञ्चन्मुखी समवरिष्ट पुनर्वराक्षी ॥ १४.१२२ ॥ यथा वा क्षिप्ते वर्णकभाजने तरणिजापुरे परीहासतः कृष्णेन भ्रुवमारचय्य कुटिलामालोकयन्ती तिरः । तारा वक्षसि चित्रमर्धलिखितं श्रीवत्सविभ्राजिते काश्मीरेण घनश्रिया निजकुचाकृष्टेन पूर्णं व्यधात् ॥ १४.१२३ ॥ अथ सुसख्यम् द्यूते सकृत्पानविधौ पणीकृते जित्वा द्विरोष्ठं पिबति स्वमच्युते । बबन्ध कण्ठे कुटिलीकृतेक्षणा तं वामया दोर्लतयास्य वल्लवी ॥ १४.१२४ ॥ यथा वा आविष्कुर्वति विस्फुरन्नवनखोल्लेखं स्ववक्षस्तटं कृष्णे पीतदुकूलसङ्कलनया स्मित्वा सखीनां पुरः । अभ्रश्याममुरो रुरोध वलितभ्रूराननं धुन्वती रोमाञ्चोद्गमकञ्चुकेन कुचयोर्द्वन्द्वेन गान्धर्विका ॥ १४.१२५ ॥ अथ रागः दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात्स राग इति कीर्त्यते ॥ १४.१२६ ॥ यथा तीव्रार्कद्युतिदीपितैरसिलताधाराकरालास्रिभि र्मार्तण्डोपलमण्डलैः स्थपुटितेऽप्यद्रेस्तटे तस्थुषी । पश्यन्ति पशुपेन्द्रनन्दनमसाविन्दीवरैरास्तृते तल्पे न्यस्तपदाम्बुजेव मुदिता न स्पन्दते राधिका ॥ १४.१२७ ॥ यथा वा पद्यावल्यां (१७९) ताराभिसारक चतुर्थनिशाशशाङ्क कामाम्बुराशिपरिवर्धन देव तुभ्यम् । अर्घो नमो भवतु मे सह तेन यूना मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥ १४.१२८ ॥ नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः ॥ १४.१२९ ॥ तत्र नीलिमा नीलीश्यामाभवो रागो नीलिमा कथ्यते बुधैः ॥ १४.१३० ॥ तत्र नीलीरागः व्ययसम्भावनाहीनो बहिर्नातिप्रकाशवान् । स्वलग्नभावावरणो नीलीरागः सतां मतः । यथावलोक्यते चैष चन्द्रावलिमुकुन्दयोः ॥ १४.१३१ ॥ यथा प्रसन्नविशदाशया विविधमुद्रया निर्मितं प्रतारणमपि त्वया गुणतया सदा गृह्णती । तथा व्यवजहार सा व्रजकुलेन्द्र चन्द्रावली सखीभिरपि तर्किता त्वयि यथा तटस्थेत्यसौ ॥ १४.१३२ ॥ अथ श्यामारागः भीरुतौषधिसेकादिराद्यात्किञ्चित्प्रकाशभाक् । यश्चिरेणैव साध्यः स्यात्स श्यामाराग उच्यते ॥ १४.१३३ ॥ यथा पुरा कुञ्जे मञ्जुन्यवतमसयुक्तेऽपि चकिता मुरारेर्या पार्श्वे न तरुणि दिवाप्यन्तरमगात् । तमालैः सैवाद्य द्विगुणिततमिस्रेऽपि मुदिता तमिस्रार्धे मानिन्यहह भवती तं मृगयते ॥ १४.१३४ ॥ अथ रक्तिमा रागः कुसुम्भमञ्जिष्ठासम्भवो रक्तिमा मतः ॥ १४.१३५ ॥ तत्र कुसुम्भरागः कुसुम्भरागः स ज्ञेयो यश्चित्ते सज्जति द्रुतम् । अन्यरागच्छविव्यञ्जी शोभते च यथोचितम् ॥ १४.१३६ ॥ यथा त्वय्येव श्रवणावधि प्रियसखी या कृष्णबद्धान्तरा या दृष्टे भुजगेऽपि तावकभुजासाम्यात्प्रमोदोन्मदा । प्रेक्ष्य त्वां पुरतोऽद्य कामपि दशां प्रातास्ति सेयं तथा न ज्ञायेत यथा किमेष बलवान् रागो विरागोऽथवा ॥ १४.१३७ ॥ सदाधारविशेषेषु कौसुम्भोऽपि स्थिरो भवेत् । इति कृष्णप्रणयिषु म्लानिरस्य न युज्यते ॥ १४.१३८ ॥ अथ मञ्जिष्ठरागः अहार्योऽनन्यसापेक्षो यः कान्त्या वर्द्धते सदा । भवेन्माञ्जिष्ठरागोऽसौ राधामाधवयोर्यथा ॥ १४.१३९ ॥ यथा धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने । ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥ १४.१४० ॥ यथा वा विदग्धमाधवे (३.१७) मया ते निर्बन्धान्मुरजयिनि रागः परिहृत्य मयि स्निग्धे किन्तु प्रथय परमाशीस्ततिमिमाम् । मुखामोदोद्गारग्रहिलमतिरद्यैव हि यतः प्रदोषारम्भे स्यां विमलवनमालामधुकरी ॥ १४.१४१ ॥ पूर्वपूर्वस्तु यो भावः सोमाभादौ स राजते । तथा भीष्मसुतादौ च श्रीहरेर्महिषीगणे ॥ १४.१४२ ॥ य उत्तरोत्तरो द्वियो राधिकादौ स दीव्यति । तथा श्रीसत्यभामायां लक्ष्मणायामपि क्वचित् ॥ १४.१४३ ॥ इत्थं भेदेन भावानां सर्वगोकुलसुभ्रुवाम् । आत्मपक्षविपक्षादिभेदाः पूर्वमुदीरिताः ॥ १४.१४४ ॥ या भावान्तरसम्बन्धाज्जायन्ते विविधा भिदाः । अपरा अपि भावानां ज्ञेयास्ताः प्रज्ञया बुधैः ॥ १४.१४५ ॥ अथ अनुरागः सदानुभूतमपि यः कुर्यान्नवनवं प्रियम् । रागो भवन्नवनवः सोऽनुराग इतीर्यते ॥ १४.१४६ ॥ यथा दानकेलिकौमुद्याम् (२८) प्रपन्नः पन्थानं हरिरसकृदस्मन्नयनयोर् अपूर्वोऽयं पूर्वं क्वचिदपि न दृष्टो मधुरिमा । प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या श्रियस्तस्याः पातुं लवमपि समर्था न दृगियम् ॥ १४.१४७ ॥ यथा वा कोऽयं कृष्ण इति व्युदस्यति धृति यस्तन्वि कर्णं विशन् रागान्धे किमिदं सदैव भवती तस्योरसि क्रीडति । हास्यं मा कुरु मोहिते त्वमधुना न्यस्तास्य हस्ते मया सत्यं सत्यमसौ दृगङ्गनमगादद्यैवअ विद्युन्निभः ॥ १४.१४८ ॥ परस्परवशीभावः प्रेमवैचित्त्यकं तथा । अप्राणिन्यपि जन्माप्तौ लालसाभर उन्नतः । विप्रलम्भेऽस्य विस्फूर्तिरित्याद्याः स्युरिह क्रियाः ॥ १४.१४९ ॥ अत्र परस्परवशीभावो, यथा समारम्भं पारस्परिकविजयाय प्रथन्नतो रपूर्वा केयं वामघदमन संरम्भलहरी । मनोहस्ती बन्धस्तव यदनया रागनिगडै स्त्वअयाप्यस्याः प्रेमोत्सवनवगुणैश्चित्तहरिणः ॥ १४.१५० ॥ प्रेमवैचित्त्यसंज्ञस्तु विप्रलम्भः स कथ्यते ॥ १४.१५१ ॥ अप्राणिन्यपि जन्मलालसाभरो, यथा दानकेलिकौमुद्याम् (१७) तपस्यामह्क्षामोदरि वरयितुं वेनुषु जनुर् वरेण्यं मन्येथाः सखि तदखिलानां सुजनुषाम् । तपह्स्तोमेनोच्चैर्यदियमुरर्ञ्कृत्य मुरली मुरारातेर्बिम्बाधरमधुरिमानं रसयति ॥ १४.१५२ ॥ अथ विप्रलम्भे विस्फूर्तिर्, यथा ब्रूयास्त्वं मथुराध्वनीन मथुरानाथं तमित्युच्चकैः सन्देशं व्रजसुन्दरी कमपि ते काचिन्मया प्राहिणोत् । तत्र क्ष्मापतिपत्तने यदि गतः स्वच्छन्द गच्छाधुना किं क्लिष्टामपि विस्फुरन् दिशि दिशि क्लिश्नासि हा मे सखीम् ॥ १४.१५३ ॥ अथ भावः अनुरागः स्वसंवेद्यदशां प्राप्य प्रकाशितः । यावदाश्रयवृत्तिश्चेद्भाव इत्यभिधीयते ॥ १४.१५४ ॥ यथा राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात् युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमम् । चित्राय स्वयमन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥ १४.१५५ ॥ मुकुन्दमहिषीवृन्दैरप्यसावतिदुर्लभः । व्रजदेव्येकसंवेद्यो महाभावाख्ययोच्यते ॥ १४.१५६ ॥ वरामृतस्वरूपश्रीः स्वं स्वरूपं मनो नयेत् ॥ १४.१५७ ॥ स रूढश्चाधिरूढश्चेत्युच्यते द्विविधो बुधैः ॥ १४.१५८ ॥ तत्र रूढः उद्दीप्ता सात्त्विका यत्र स रूढ इति भण्यते ॥ १४.१५९ ॥ निमेषासहतासन्नजनताहृद्विलोडनम् । कल्पक्षणत्वं खिन्नत्वं तत्सौख्येऽप्यार्तिशङ्कया ॥ १४.१६१ ॥ मोहाद्यभावेऽप्यात्मादिसर्वविस्मरणं सदा । क्षणस्य कल्पएत्याद्या यत्र योगवियोगयोः ॥ १४.१६२ ॥ तत्र निमेषासहता, यथा श्रीदशमे (१०.८२.३८) गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास् तद्भावमापुरपि नित्ययुजां दुरापम् ॥ १४.१६३ ॥ आसन्नजनताहृद्विलोडनं, यथा सख्यः प्रोक्ष्य कुरून् गुरुक्षितिभृतामाघूर्णयन्ती शिरः स्वस्था विश्लथयन्त्यशेषरमणीराप्लाव्य सर्वं जनम् । गोपीनामनुरागसिन्धुलहरी सत्यान्तरं विक्रमै राक्रम्य स्तिमितां व्यधादपि परां वैकुण्ठकण्ठश्रियम् ॥ १४.१६४ ॥ कल्पक्षणत्वम्, यथा शरज्ज्योत्स्नी रासे विधिरजनिरूपापि निमिषा दतिक्षुद्रा तासां यदजनि न तद्विस्मयपदम् । सुखोत्सेकारम्भे निमिषलवकल्पामिव दशां महाकल्पाकल्पाप्यहह लभते कालकलना ॥ १४.१६५ ॥ तत्सौख्येऽप्यार्तिशङ्कया खिन्नत्वम्, यथा श्रीदशमे (१०.३१.१९) यत्ते सुजातचरणाम्बुरुहं स्तनेषु॑ भीताः शनैः प्रिय दधीमहि कर्कशेषु तेनाटवीमटसि तद्व्यथते न किं स्वित्॑ कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १४.१६६ ॥ मोहाद्यभावेऽपि सर्वविस्मरणं, यथा एकादशे (११.१२.१२) ता नाविदन्मय्यनुषङ्गबद्ध धियः स्वमात्मानमदस्तथेदम् यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे ॥ १४.१६७ ॥ क्षणकल्पता, यथा तत्रैव (११.१२.११) तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥ १४.१६८ ॥ आद्यशब्दादिह प्रोक्ता कृष्णाविर्भावकारिता । सम्भोगभेदे विस्पष्टं सा पुरस्तात्प्रवक्ष्यते ॥ १४.१६९ ॥ अथ अधिरूढः रूढोक्तेभ्योऽनुभावेभ्यः कामप्याप्ता विशिष्टताम् । यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते ॥ १४.१७० ॥ यथा शिववाक्यम् लोकातीअतमजाण्डकोटिगमपि त्रैकालिकं यत्सुखं दुःखं चेति पृथग्यदि स्फुटमुभे ते गच्छतः कुटताम् । नैवाभासतुलां शिवे तदपि तत्कुटद्वयं राधिका प्रेमोद्यत्सुखदुःखसिन्धुभवयोर्विन्देत बिन्द्वोरपि ॥ १४.१७१ ॥ मोदनो मादनश्चासावधिरूढो द्विधोच्यते ॥ १४.१७२ ॥ तत्र मोदनः मोदनः स द्वयोर्यत्र सात्त्विकोद्दीप्तसौष्ठवम् ॥ १४.१७३ ॥ यथा ललितमाधवे (८.९) आतन्वन् कलकण्ठनादमतुलं स्तम्भश्रियोज्जृम्भितो भूयिष्ठोच्छलदङ्कुरः फलितवान् स्वेदाम्बुमुक्ताफलैः । उद्यद्बाष्पमरन्दभागविचलोऽप्युत्कम्पवान् विभ्रमै राधामाधवयोर्विराजति चिरादुल्लासकल्पद्रुमः ॥ १४.१७४ ॥ हरेर्यत्र सकान्तस्य विक्षोभभरकारिता । प्रेमोरुसम्पद्विख्यातकान्तातिशयितादयः ॥ १४.१७५ ॥ राधिकायूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्लादिनीशक्तेः सुविलासः प्रियो वरः ॥ १४.१७६ ॥ तत्र सकान्तस्य हरेः क्षोभभरकारिता, यथा हन्त स्तम्भकरम्बिता भुवि कुरोर्भद्रा सरस्वत्यभू द्बाष्पं भास्करजा मुमोच तरसा सत्याभ्रमन्नर्मदा । भेजे भीष्मसुता च वर्णविकृतिं गाम्भीर्यभागप्यसौ कृष्णोदन्वति राधिकाद्भुतनदीप्रेमोर्मिभिः संवृते ॥ १४.१७७ ॥ प्रेमोरुसम्पद्वतीवृन्दातिशयित्वं, यथा अद्वैताद्गिरिजां हरार्धवपुषं सख्यात्प्रियोरःस्थितां लक्ष्मीमच्युतचित्तभृङ्गनलिनीं सत्यां च सौभाग्यतः । माधुर्यान्मधुरेशजीवितसखीं चन्द्रावलीं च क्षिपन् पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधिः ॥ १४.१७८ ॥ मोदनोऽयं प्रविश्लेषदशायां मोहनो भवेत् । यस्मिन् विरहवैवश्यात्सूद्दीप्ता एव सात्त्विकाः ॥ १४.१७९ ॥ यथा उद्यद्वेपथुवाद्यमानदशना कण्ठस्थलान्तर्लुठ ज्जल्पा गोकुलमण्डलं विदधती बाष्पैर्नदीमातृकम् । राधा कण्टकितेन कण्टकिफलं गात्रेण धिक्कुर्वती चित्रं तद्घनरागराशिभिरपि श्वेतीकृता वर्तते ॥ १४.१८० ॥ अत्रानुभावा गोविन्द कान्ताश्लिष्टेऽपि मूर्च्छना । असह्यदुःखस्वीकारादपि तत्सुखकामता ॥ १४.१८१ ॥ ब्रह्माण्डक्षोभकारित्वं तिरश्चामपि रोदनम् । स्वभूतैरपि तत्सङ्गतृष्णा मृत्युप्रतिश्रवात् । दिव्योन्मादादयोऽप्यन्ये विद्वद्भिरनुकीर्तिताः ॥ १४.१८२ ॥ प्रायो वृन्दावनेश्वर्यां मोहनोऽयमुदञ्चति । सम्यग्विलक्षणं यस्य कार्यं सञ्चारिमोहतः ॥ १४.१८३ ॥ तत्र कान्ताश्लिष्टेऽपि हरौ मूर्च्छाकारित्वं, यथा पद्यावल्याम् (३७१) रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य । विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥ १४.१८४ ॥ असह्यदुःखस्वीकारात्तत्सुखकामता स्यान्नः सौख्यं यदपि बलवद्गोष्ठमाप्ते मुकुन्दे यद्यल्पापि क्षतिरुदयते तस्य मागात्कदापि । अप्राप्तेऽस्मिन् यदपि नगरादार्तिरुग्रा भवेन्नः सौख्यं तस्य स्फुरति हृदि चेत्तत्र वासं करोतु ॥ १४.१८५ ॥ ब्रह्माण्डक्षोभकारित्वं, यथा नारं चुक्रोश चक्रं फणिकुलमभवद्व्याकुलं स्वेदमूहे वृन्दं वृन्दारकाणां प्रचुरमुदममुचन्नश्रु वैकुण्ठभाजः । राधायाश्चित्रमीश भ्रमति दिशि दिशि प्रेमनिःश्वासधूमे पूर्णानन्देऽप्युषित्वा बहिरिदमबहिश्चार्तमासीदजाण्डम् ॥ १४.१८६ ॥ यथा वा और्वस्तोमात्कटुरपि कथं दुर्बलेनोरसा मे तापः प्रौढो हरिविरहजः सह्यते तन्न जाने । निष्क्रान्ता चेद्भवति हृदयाद्यस्य धूमच्छटापि ब्रह्माण्डानां सखि कुलमपि ज्वालया जाज्वलीति ॥ १४.१८७ ॥ तिरश्चामपि रोदनम्, यथा पद्यावल्याम् (३७३) याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया । उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ १४.१८८ ॥ मृत्युस्वीकारात्स्वभूतैरपि तत्सङ्गतृष्णा, यथा तत्रैव (३३६) पञ्चत्वं तनुरेतु भूतनिवहाउ स्वांशे विशन्तु स्फुटं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गन व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ १४.१८९ ॥ अथ दिव्योन्मादः एतस्य मोहनाख्यस्य गतिं कामप्युपेयुषः । भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥ १४.१९० ॥ उद्घूर्णाचित्रजल्पाद्यास्तद्भेदा बहवो मताः ॥ १४.१९१ ॥ तत्र उद्घूर्णा स्याद्विलक्षणमुद्घूर्णा नानावैवश्यचेष्टितम् ॥ १४.१९२ ॥ यथा शय्यां कुञ्जगृहे क्वचिद्वितनुते सा वाससज्जायिता नीलाभ्रं धृतखण्डिता व्यवहृतिश्चण्डी क्वचित्तर्जति । आघूर्णत्यभिसारसम्भ्रमवती ध्वान्ते क्वचिद्दारुणे राधा ते विरहोद्भ्रमप्रमथिता धत्ते न कां वा दशाम् ॥ १४.१९३ ॥ मथुरानगरं कृष्णे लब्धे ललितमाधवे । उद्घूर्णेयं तृतीयाङ्के राधायाः स्फुटमीरिता ॥ १४.१९४ ॥ अथ चित्रजल्पः प्रेष्ठस्य सुहृदालोके गूढरोषाभिजृम्भितः । भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिमः ॥ १४.१९५ ॥ चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् । विजल्पोज्जल्पसंजल्पा अवजल्पोऽभिजल्पितम् । आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्तिताः ॥ १४.१९६ ॥ एष भ्रमरगीताख्यो दशमे प्रकटीकृतः ॥ १४.१९७ ॥ असङ्ख्यभाववैचित्री चमत्कृतिसुदुस्तरः । अपि चेच्चित्रजल्पोऽयं मनाक्तदपि कथ्यते ॥ १४.१९८ ॥ तत्र प्रजल्पः असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया । प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ १४.१९९ ॥ यथा (१०.४७.१२) मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १४.२०० ॥ अथ परिजल्पितम् प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् । स्वविचक्षणताव्यक्तिर्भङ्ग्या स्यात्परिजल्पितम् ॥ १४.२०१ ॥ यथा (१०.४७.१३) सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् । परिचरति कथं तत्पादपद्मं नु पद्मा ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥ १४.२०२ ॥ अथ विजल्पः व्यक्तयासूयया गूढमानमुद्रान्तरालया । अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥ १४.२०३ ॥ यथा (१०.४७.१४) किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम् अधिपतिमगृहाणामग्रतो नः पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४.२०४ ॥ अथ उज्जल्पः हरेः कुहकताख्यानं गर्वगर्भितयेर्ष्यया । सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्यते ॥ १४.२०५ ॥ यथा (१०.४७.१५) दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः । चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥ १४.२०६ ॥ अथ संजल्पः सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया । तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो बुधैः ॥ १४.२०७ ॥ यथा (१०.४७.१६) विसृज शिरसि पादं वेद्म्यहं चाटुकारैर् अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् । स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १४.२०८ ॥ अथ अवजल्पः हरौ काठिन्यकामित्वधौर्त्यादासक्त्ययोग्यता । यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥ १४.२०९ ॥ यथा (१०.४७.१७) मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् । बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस् तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १४.२१० ॥ अथ अभिजल्पितम् भङ्ग्या त्यागौचिती तस्य खगानामपि खेदनात् । यत्र सानुशयं प्रोक्ता तद्भवेदभिजल्पितम् ॥ १४.२११ ॥ यथा (१०.४७.१८) यदनुचरितलीलाकर्णपीयूषविप्रुट् सकृददनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १४.२१२ ॥ अथ आजल्पः जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद्यत्र कीर्तितम् । भङ्यान्यसुखदत्वं च स आजल्प उदीरितः ॥ १४.२१३ ॥ यथा (१०.४७.१९) वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १४.२१४ ॥ अथ प्रतिजल्पः दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् । दूतसम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥ १४.२१५ ॥ यथा (१०.४७.२०) प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग । नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ १४.२१६ ॥ अथ सुजल्पः यत्रार्जवात्सगाम्भीर्यं सदैन्यं सहचापलम् । सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते ॥ १४.२१७ ॥ यथा (१०.४७.२१) अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् । क्वचिदपि स कथां नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ १४.२१८ ॥ अथ मादनः सर्वभावोद्गमोल्लासी मादनोऽयं परात्परः । राजते ह्लादिनीसारो राधायामेव यः सदा ॥ १४.२१९ ॥ यथा आसृष्टेरक्षयिष्णुं हृदयविधुमणिद्रावणं वक्रिमाणं पूर्णत्वेऽप्युद्वहन्तं निजरुचिघटया साध्वसं ध्वंसयन्तम् । तन्वानं शं प्रदोषे धृतनवनवतासम्पदं मादनत्वा दद्वैतं नौमि राधादनुजविजयिनोरद्भुतं भावचन्द्रम् ॥ १४.२२० ॥ अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्याविधायिता । सदाभोगेऽपि तद्गन्धमात्राधारस्तवादयः ॥ १४.२२१ ॥ अथ अयोग्येऽपीर्ष्या, यथा दानकेलिकौमुद्याम् (९२) विशुद्धाभिः सार्धं व्रजहरिणनेत्राभिरनिशं त्वमद्धा विद्वेषं किमिति वनमाले रचयसि । तृणीकुर्वत्यस्मान् वपुरघरिपोराशिखमिदं परिष्वज्यापाद महति हृदये या विहरसि ॥ १४.२२२ ॥ सदाभोगेऽपि तद्गन्धमात्राधारस्तुतिर्, यथा श्रीदशमे (१०.२१.१७) पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जुहुस्तदाधिम् ॥ १४.२२३ ॥ यथा वा दुष्करं कतरदालि मालती कोमलेयमकरोत्तपः पुरा । हन्त गोष्ठपतिनन्दनोपमं या तमालममलोपगूहते ॥ १४.२२४ ॥ योग एव भवेदेष विचित्रः कोऽपि मादनः । यद्विलासा विराजन्ते नित्यलीलाः सहस्रधा ॥ १४.२२५ ॥ मादनस्य गतिः सुष्ठु मदनस्येव दुर्गमा । न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ॥ १४.२२६ ॥ किं च रागानुरागतामादौ स्नेहः प्राप्यैव सत्वरम् । मानत्वं प्रणयत्वं च क्वचित्पश्चात्प्रपद्यते ॥ १४.२२७ ॥ अतएवात्र शास्त्रेषु श्रूयते राधिकादिषु । पूर्वरागप्रसङ्गेऽपि प्रकटं रागलक्षणम् ॥ १४.२२८ ॥ स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च याः । तास्तर्काय्गोचरत्या न सम्यगिह वर्णिताः ॥ १४.२२९ ॥ साधारण्यां रतावेव धूमायिततया मताः । ज्वलितास्तु रतिप्रेम्णोर्दीप्ताः स्नेहादिपञ्चसु । रूढे भावे तथोद्दीप्ताः सुदीप्ता मोहनादिषु ॥ १४.२३० ॥ इयं प्रायिकता किन्तु श्रेष्ठमध्यादिभारतः । देशकालजनादीनां क्वाप्येषां स्याद्विपर्ययम् ॥ १४.२३१ ॥ आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा । रतिर्भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ॥ १४.२३२ ॥ रतिर्नर्मवयस्यानामनुरागान्तिमां स्थितिम् । तेष्वेव सुबलादीनां भावान्तामेव गच्छति ॥ १४.२३३ ॥ इति श्रीश्रीउज्ज्वलनीलमणौ स्थायिभावप्रकरणम् ॥१४॥ (१५) अथ शृङ्गारभेदप्रकरणम् स विप्रलम्भः सम्भोग इति द्वेधोज्ज्वलो मतः ॥ १५.१ ॥ तत्र विप्रलम्भः यूनोरयुक्तयोर्भावो युक्तयोर्वा तयोर्मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥ १५.२ ॥ तथा चोक्तम् न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । काषायिते हि वस्त्रादौ भूयानेवाभिवर्धते ॥ १५.३ ॥ पूर्वरागस्तथा मानः प्रेमवैचित्त्यमित्यपि । प्रवासश्चेति कथितो विप्रलम्भश्चतुर्विधः ॥ १५.४ ॥ तत्र पूर्वरागः रतिर्या सङ्गमात्पूर्वं दर्शनश्रवणादिजा । तयोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥ १५.५ ॥ तत्र दर्शनात् साक्षात्कृष्णस्य चित्रे च स्यात्स्वप्नादौ च दर्शनम् ॥ १५.६ ॥ तत्र साक्षात्, यथा पद्यावल्याम् (१५९) इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः । आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति ॥ १५.७ ॥ चित्रे, यथा विदग्धमाधवे (२.२३) शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरमितीक्षितः परिजल्पनगिरां विश्रम्भात्त्वं विलासफलाङ्कितः । शिव शिव कथं जानीमस्त्वामवक्रधियो वयं निविडबडवावह्निज्वालाकलापविकासिनम् ॥ १५.८ ॥ स्वप्ने, यथा स्वप्ने दृष्ट्वा सहचरि सरित्कासरी श्यामनीरा तीरे तस्याः क्वणितमधुपा माधवईकुञ्जशाला । तस्यां कान्तं कपिशजघनो ध्वान्तराशिः शरीरी चित्रं चन्द्रावलिमपि स मां पातुमिच्छन्नरौत्सीत् ॥ १५.९ ॥ अथ श्रवणम् वन्दिदूतीसखीवक्त्राद्गीतादेश्च श्रुतिर्भवेत् ॥ १५.१० ॥ ततो वन्दिवक्त्रात्, यथा पठति मगधराजनिर्जयार्थां सखि विरुदावलिमत्र वन्दिवर्ये । वद कथमिव लक्ष्मणे तनुते पुलककुलेन विलक्षणा किलासीत् ॥ १५.११ ॥ दूतीवक्त्रात्, यथा आविष्कृते तव मुकुन्द मया प्रसङ्गे तारावली पुलकिताङ्गलता नताक्षी । शुश्रूषुरप्यलघुगद्गदरुद्धकण्ठी प्रष्टुं तवाक्षमत सा न कथाविशेषम् ॥ १५.१२ ॥ सखीवक्त्रात्, यथा यावदुन्मदचकोरलोचना मन्मुखात्तव कथामुपाशृणोत् । तावदञ्चति दिनं दिनं सखी कृष्ण शारदनदीर्य तानवम् ॥ १५.१३ ॥ गीतात्, यथा नयने प्रणयन्नुदश्रुणी मम सद्यः सदसि क्षितीशितुः । उपवीणयति प्रवीणधीः कमुदश्रुः सखि वैणिको मुनिः ॥ १५.१४ ॥ पुरोक्ता येऽभियोगाद्या हेतवो रतिजन्मनि । अत्र ते पूर्वरागेऽपि ज्ञेया धीरैर्यथोचितम् ॥ १५.१५ ॥ अपि माधवरागस्य प्राथम्ये सम्भवत्यपि । आदौ रागे मृगाक्षीणां प्रोक्ते स्याच्चारुताधिका ॥ १५.१६ ॥ अत्र सञ्चारिणो व्याधिः शङ्कासूया श्रमः क्लमः । निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्राप्रबोधनम् ॥ १५.१७ ॥ विषादो जडतोन्मदो मोहमृत्यादयः स्मृताः । प्रौढः समञ्जसः साधारणश्चेति स तु त्रिधा ॥ १५.१८ ॥ तत्र प्रौढः समर्थअरतिरूपस्तु प्रौढ इत्यभिधीयते । लालसादिरिह प्रौढे मरणान्ता दशा भवेत् । तत्तत्सञ्चारिभावानामुत्कटत्वादनेकधा ॥ १५.१९ ॥ तथापि प्राक्तनैरस्य दशावस्था समासतः । प्रोक्तास्तदनुरोधेन तासां लक्षणमुच्यते ॥ १५.२० ॥ लालसोद्वेगजागर्यास्तानवं जडिमात्र तु । वैयग्र्यं व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ १५.२१ ॥ प्रौढत्वात्पूर्वरागस्य प्रौढाः सर्वा दशा अपि ॥ १५.२२ ॥ तत्र लालसः अभीष्टलिप्सया गाढगृध्नुता लालसो मतः । अत्रौत्सुक्यं चपलता घूर्णाश्वासादयस्तथा ॥ १५.२३ ॥ यथा त्वमवसितान्निष्क्रामन्ती पुनः प्रविशन्त्यसौ झटिति घटिकामध्ये वाराञ्छतं व्रजसीमनि । अगणितगुरुत्रासा श्वासान् विमुच्य विमुच्य किं क्षिपसि बहुशो नीपारण्ये किशोरि दृशोर्द्वयम् ॥ १५.२४ ॥ यथा वा विदग्धमाधवे (३.२४) दूरादप्यनुषङ्गतः श्रुतिमिते त्वन्नामधेयाक्षरे सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर्वेपथुम् । आः किं वा कथनीयमन्यदसिते दैवाद्वराम्भोधरे दृष्टे तं परिरब्धुमुत्सुकमतिः पक्षद्वयीमिच्छति ॥ १५.२५ ॥ अथ उद्वेगः उद्वेगो मनसः कम्पस्तत्र निःश्वासचापले । स्तम्भश्चिन्ताश्रुवैवर्ण्यस्वेदादय उदीरिताः ॥ १५.२६ ॥ यथा विदग्धमाधवे (२.२) चिन्तासन्ततिरद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं किंवा सिञ्चति ताम्रमम्बरमतिस्वेदाम्भसां डम्बरः । कम्पश्चम्पकगौरि लुम्पति वपुःस्थैर्यं कथं वा बलात् तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः ॥ १५.२७ ॥ अथ जागर्या निद्राक्षयस्तु जागर्या स्तम्भशोषगदादिकृत् ॥ १५.२८ ॥ यथा श्यामं कञ्चन काञ्चनोज्ज्वलपटं सन्दर्श्य निद्रा क्षणं मामाजन्म सखी विमुच्य चलिता रुष्टेव नावर्तते । चिन्तां प्रोह्य सखि प्रपञ्चय मतिं तस्यास्त्वमावर्तने नान्यः स्वाप्निकतस्करोपहरणे शक्तो जनस्तां विना ॥ १५.२९ ॥ अथ तानवम् तानवं कृशता गात्रे दौर्बल्यभ्रमणादिकृत् ॥ १५.३० ॥ यथा च्युते वलयसञ्चये प्रबलरिक्ततादूषण व्ययाय निहितोर्मिकावलिरपि स्खलत्यञ्जसा । निशम्य मुरलीकलं सखि सकृद्विशाखे तनु स्तवासितचतुर्दशीशशिकला कृशत्वं ययौ ॥ १५.३१ ॥ कैश्चित्तु तानवस्थाने विलापः परिपठ्यते ॥ १५.३२ ॥ यथा अत्रासीन्नवनीपभूरुहतटे कुर्वन् विहारं हरि श्चक्रे ताण्डवमत्र मित्रसहितश्चण्डांशुजारोधसि । पश्यन्ती लतिकान्तरे क्षणमहं व्यग्रा निलीय स्थितं सख्यः किं कथयामि दग्धविधिना क्षिप्तास्मि दावोपरि ॥ १५.३३ ॥ अथ जडिमा इष्टानिष्टापरिज्ञानं यत्र प्रश्नेष्वनुत्तरम् । दर्शनश्रवणाभावो जडिमा सोऽभिधीयते । अत्राकाण्डेऽपि हुङ्कारस्तम्भश्वासभ्रमादयः ॥ १५.३४ ॥ यथा अकाण्डे हुङ्कारं रचयसि शृणोषि प्रियसखी कुलानां नालापं दृतिरिव मुहुर्निःश्वसिषि च । ततः शङ्के पङ्केरुहमुखि ययौ वैणवकला मधुली ते पालि श्रुतिचषकयोः प्राघूणिकताम् ॥ १५.३५ ॥ अथ वैयाग्र्यम् वैयाग्र्यं भावगाम्भीर्यविक्षोभासहतोच्यते । तत्राविवेकनिर्वेदखेदासूयादयो मताः ॥ १५.३६ ॥ यथा विदग्धमाधवे (२.१७) प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः । यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिमाकाङ्क्षति ॥ १५.३७ ॥ अथ व्याधिः अभीष्टालाभतो व्याधिः पाण्डिमोत्तापलक्षणः । अत्र शीतस्पृहामोहनिःश्वासपतनादयः ॥ १५.३८ ॥ यथा दवदमनतया निशम्य भद्रा मदनदवज्वलिता दधे हृदि त्वाम् । द्विगुणितदवथुव्यथाविदग्धा मुरहर भस्ममयीव पाण्डुरासीत् ॥ १५.३९ ॥ अथ उन्मादः सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा । अतस्मिंस्तु तदिति भ्रान्तिरुन्माद इति कीर्त्यते । अत्रेष्टद्वेषनिःश्वासनिमेषविरहादयः ॥ १५.४० ॥ यथा विदग्धमाधवे (२.३) वितन्वानस्तन्वा मरकतरुचीनां रुचिवतां पटान्निष्क्रान्तोऽभूद्धृतशिखण्डो नवयुवा । भ्रुवं तेन क्षिप्त्वा किमपि हसतोन्मादितमतेः शशी वृत्तो वह्निः परमहह वह्निर्मम शशी ॥ १५.४१ ॥ अथ मोहः मोहो विचित्तता प्रोक्तो नैश्चल्यपतनादिकृत् ॥ १५.४२ ॥ यथा नासाश्वासपराङ्मुखी विघटिते दृष्टी स्नुषायाः कथं हा धिक्कृष्णतिलान्ममार्पय करे कुर्यामपामार्जनम् । इत्यारोहति कर्णयोः परिसरं कृष्णेति कर्णद्वये कम्पेनाच्युत तत्र सूत्रितवती त्वामेव हेतुं सखी ॥ १५.४३ ॥ अथ मृत्युः तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः । कन्दर्पबाणकदनात्तत्र स्यान्मरणोद्यमः ॥ १५.४४ ॥ तत्र स्वप्रियवस्तूनां वयस्यासु समर्पणम् । भृङ्गमन्दानिलज्योत्स्नाकदम्बानुभवादयः ॥ १५.४५ ॥ यथा राधा रोधसि रोपितां मुकुलिनीमालिङ्ग्य मल्लीलतां हारं हीरमयं समर्प्य ललिताहस्ते प्रशस्तश्रियम् । मूर्च्छामाप्नुवती प्रविश्य मधुपैर्गीतां कदम्बाटवीं नाम व्याहरता हरेः प्रियसखीवृन्देन सन्धुक्षिता ॥ १५.४६ ॥ यथा वा विदग्धमाधवे (२.४७) अकारुण्यः कृष्णो यदि मयि तवागः कथमिदं मुधा मा रोदीर्मे कुरु परमिमामुत्तरकृतिम् । तमालस्य स्कन्धे विनिहितभुजवल्लरिरियं यथा वृन्दारण्ये चिरमविचला तिष्ठति तनुः ॥ १५.४७ ॥ अथ समञ्जसः भवेत्समञ्जसरतिस्वरूपोऽयं समञ्जसः ॥ १५.४८ ॥ अत्राभिलाषचिन्तास्मृतिगुणसङ्कीर्तनोद्वेगाः । सविलापा उन्मादव्याधिजडता मृतिश्च ताः क्रमशः ॥ १५.४९ ॥ तत्र अभिलाषः व्यवसायोऽभिलाषः स्यात्प्रियसङ्गमलिप्सया । स्वमण्डनान्तिकप्राप्तिरागप्रकटनादिकृत् ॥ १५.५० ॥ यथा यदिह सखि सुभद्रासख्यमाख्याय धूर्ते व्रजसि पितुरगाराद्देवेकीमन्दिराय । रचयसि बत सत्ये मण्डने च प्रयत्नं स्फुटमजनि तदन्तर्वस्तु गूढं तवाद्य ॥ १५.५१ ॥ अथ चिन्ता अभीष्टावाप्त्युपायानां ध्यानं चिन्ता प्रकीर्तिता । शय्याविवृत्तिनिःश्वासनिर्लक्षप्रेक्षणादिकृत् ॥ १५.५२ ॥ यथा निःश्वासस्ते कमलवदने म्लापयत्योष्ठबिम्बं शय्यायां च क्रशिमकलिता चेष्टते देहयष्टिः । द्वन्द्वं चाक्ष्णोर्विकिरति चिरं रुक्मिणि श्याम अम्भो न श्वोभाविन्युपयमविधौ शोभते विक्रियेयम् ॥ १५.५३ ॥ अथ स्मृतिः अनुभूतप्रियादीनामर्थानां चिन्तनं स्मृतिः । अत्र कम्पाङ्गवैवश्यबाष्पनिःश्वसितादयः ॥ १५.५४ ॥ यथा प्लुतं पुरेणापां नयनकमलद्वन्द्वमभितो धृतोत्कम्पं सात्राजिति कुचरथाङ्गद्वयमपि । श्लथारम्भं चैतद्भुजविसलयुगं तत्तव मन स्तडागेऽस्मिन् कृष्णद्विरदपतिरन्तर्विहरति ॥ १५.५५ ॥ अथ गुणकीर्तनम् सौन्दर्यादिगुणश्लाघा गुणकीर्तनमुच्यते । अत्र वेपथुरोमाञ्चकण्ठगद्गदिकादयः ॥ १५.५६ ॥ यथा यान्त्यस्तृष्णापि युवतयो येषु घूर्णां भजन्ते यान्याचम्य स्वयमपि भवान् रोमहर्षं प्रयाति । गन्धं तेषां तव मधुपते रूपसम्पन्मधूनां दूरे विन्दन्मम न हि धृतिः चित्तभृङ्गस्तनोति ॥ १५.५७ ॥ षडुद्वेगादयः पूर्वं प्रौढे तस्मिन्नुदाहृताः । सामञ्जस्याद्रतेरत्र किन्तु ताः स्युर्यथोचितम् ॥ १५.५८ ॥ अथ साधारणः साधारणरतिप्रायः साधारण इतीरितः । अत्र प्रोक्ता विलापान्ताः षड्दशान्ताश्च कोमलाः ॥ १५.५९ ॥ अथ अभिलाषो, यथा प्रथमस्कन्धे (१.१०.३०) एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात्पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ १५.६० ॥ चिन्तादीनां तथान्यासामूह्या धीरैरुदाहृतिः ॥ १५.६१ ॥ पूर्वरागे प्रहीयेत कामलेखस्रगादिकम् । वयस्यादिकरेणात्र कृष्णेनास्य च कान्तया ॥ १५.६२ ॥ तत्र कामलेखः स लेखः कामलेखः स्यात्यः स्वप्रेमप्रकाशकः । युवत्या यूनि यूना च युवत्यां संप्रहीयते ॥ १५.६३ ॥ निरक्षरः साक्षरश्च कामलेखो द्विधा भवेत् ॥ १५.६४ ॥ तत्र निरक्षरः सुरक्तपल्लवमयश्चन्द्रार्धादिनखाङ्कभाक् । वर्णविन्यासरहितो भवेदेष निरक्षरः ॥ १५.६५ ॥ यथा किसलयशिखरे विशाखिकाया नखरशिखालिखितोऽयमर्धचन्द्रः । दधदिह मदनार्धचन्द्रभावं हृदि मम हन्त कथं हठाद्विवेश ॥ १५.६६ ॥ अथ साक्षरम् गाथामयी लिपिर्यत्र स्वहस्ताङ्कैष साक्षरः ॥ १५.६७ ॥ यथा जगन्नाथवल्लभे सुइरं विज्झसि हिअअं लम्भै मअणो क्खु दुज्जसः बलिअम् । दीससि सअलदिसासुं दीसै मअणो ण कुत्ताबि ॥ १५.६८ ॥ (सुचिरं बिध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः । दृश्यसे सकलदिशासु दृश्यते मदनो न कुत्रापि ॥) बन्धोऽब्जतन्तुना रागः किं वा कस्तूरिकामसी । पृथुपुष्पदलं पत्रः मुद्राकृत्कुङ्कुमैरिह ॥ १५.६९ ॥ अथ माल्यार्पणम् सुश्लिष्टां निजशिल्पकौशलभरव्याहारिणीमद्भुतां गोष्ठाधीश्वरनन्दनं स्रजमिमां तुभ्यं सखि प्राहिणोत् । इत्याकर्ण्य गिरं सरोरुहदृशः स्वेदोदबिन्दूच्छला दङ्गेभ्यः कुलधर्मधैर्यमभितः शङ्के बहिर्निर्ययौ ॥ १५.७० ॥ केचित्तु नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाप । उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ १५.७१ ॥ इत्याचक्षते । एवं क्रमेण विज्ञेयः पूर्वरागो हरेरपि । निदर्शनाय तत्रैकमुदाहरणमुच्यते ॥ १५.७२ ॥ यथा उपारंसीद्वंशीकलपरिमलोल्लासरभसा द्विसस्मार स्फारां विविधकुसुमाकल्परचनाम् । जहौ कृष्णस्तृष्णां सहचरचमूचारुचरिते सखि त्वद्भ्रूव्यालीचुलुकितचलच्चित्तपवनः ॥ १५.७३ ॥ इति पूर्वरागः । अथ मानः दम्पत्योर्भाव एकत्र सतोरप्यनुरक्तयोः । स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥ १५.७४ ॥ सञ्चारिणोऽत्र निर्वेदशङ्कामर्षाः सचापलाः । गर्वासूयावहित्थाश्च ग्लानिश्चिन्तादयोऽप्यमी ॥ १५.७५ ॥ अहेतोर्नेति नेत्युकेर्हेतोर्यन्मान उच्यते । अस्य प्रणय एव स्यान्मानस्य पदमुत्तमम् ॥ १५.७६ ॥ तत्र सहेतुः हेतुरीर्ष्याविपक्षादेर्वैशिष्ट्ये प्रेयसा कृते । भावः प्रणयमुख्योऽयमीऋषामानत्वमृच्छति ॥ १५.७७ ॥ तथा चोक्तम् (शृङ्गारतिलक २.५३) स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ १५.७८ ॥ अतएव हरिवंशे (२.६६.४, २.६५.५०) रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव । भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥ १५.७९ ॥ रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता । अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥ १५.८० ॥ इति । तत्रापि च सुसख्यादि हृदि यस्या विराजते । तस्या विपक्षवैशिष्ट्ये न स्यादेव सहिष्णुता ॥ १५.८१ ॥ अतः सत्यां विनान्यासां सुसख्यादेरभावतः । श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत् ॥ १५.८२ ॥ श्रुतं चानुमितं दृष्टं तद्वैशिष्ट्यं त्रिधा मतम् ॥ १५.८३ ॥ अथ श्रवणम् श्रवणं तु प्रियसखीशुकादीनां मुखाद्भवेत् ॥ १५.८४ ॥ तत्र सखीमुखात्, यथा शशिमुखि मृषा जल्पं श्रुत्वा कठोरसखीमुखात् प्रणयिनि हरौ मा विश्रम्भं कृथाः शिथिलं वृथा । परिहर मनःक्लान्तिं देवि प्रसीद मनोरमे तव मुखमनालोच्य प्रेयान् वनेऽद्य विशीर्यति ॥ १५.८५ ॥ यथा वा अहह गहना केयं वार्ता श्रुतौ पतिताद्य मे विदितमनृतं हास्याद्ब्रूषे विमुञ्च कदर्थनाम् । सहचरि कुतो जीवत्यस्मिन् जनेऽपि जनार्दनो द्युतरु कुसुमं तस्यै हा धिक्कृती वितरिष्यति ॥ १५.८६ ॥ शुकमुखा, यथा आस्ते काचिद्दयितकलहा क्रूरचेताः सखी ते कीरो वन्यः स्फुटमिह यया श्यामले पाठितोऽस्ति । अथ व्यर्थे विहगलपिते सुष्ठु विश्रम्भमाणा मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद ॥ १५.८७ ॥ अनुमितिः भोगाङ्कगोत्रस्खलनस्वप्नैरनुमितिस्त्रिधा ॥ १५.८८ ॥ अत्र भोगाङ्कः भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस्य च ॥ १५.८९ ॥ तत्र विपक्षगात्रे भोगाङ्कदर्शनं, यथा कालिन्दीतटधूर्त चाटुभिरलं निद्रातु चन्द्रावली खिन्नाक्षी क्षणमङ्गनादपसर क्रुद्धास्ति वृद्धा गृहे । किञ्चिद्बिम्बितधातुपत्रमकरीचित्रेण तत्राधुना सर्वा ते ललिता ललाटफलकेनोद्घाटिता चातुरी ॥ १५.९० ॥ प्रियगात्रे भोगाङ्कदर्शनं, यथा विदग्धमाधवे (४.४०) मुक्तान्तर्निमिषं मदीयपदवीमुद्वीक्षमाणस्य जाने केशररेणुभिर्निपतितैः शोणीकृते लोचने । शीतैः काननवायुभिर्विरचितो बिम्बाधरे च व्रणः सङ्कोचं त्यज देव दैवहतया न त्वं मया दूष्यसे ॥ १५.९१ ॥ तत्र गोत्रस्खलनम् विपक्षसंज्ञयाह्वानमीर्ष्यातिशयकारणम् । आसां तु गोत्रस्खलनं दुःखदं मरणादपि ॥ १५.९२ ॥ तेन यथा बिल्वमङ्गले राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान् राधे क्षेममिहेति तस्य वचनं श्रुत्वाह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ १५.९३ ॥ यथा वा अहह विलसत्यग्रे चन्द्रावली विमलद्युतिः कितव कलिता तारा सात्र त्वया क्व नु षोडशी । तिमिरमलिनाकार क्षिप्रं व्रजारुणमण्डला मम सहचरी यावन्मन्युद्युतिं न विमुञ्चति ॥ १५.९४ ॥ अथ स्वप्नः हरेर्विदूषकस्यापि स्वप्नः स्वप्नायितं मतः ॥ १५.९५ ॥ तत्र हरेः स्वप्नायितम्, यथा शपे तुभ्यं राधे त्वमसि हृदये त्वं मम बहि स्त्वमग्रे त्वं पृष्ठे त्वमिह भवने त्वं गिरिवने । इति स्वप्ने जल्पं निशि निशमयन्ती मधुरिपो रभूत्तल्पे चन्द्रावलिरथ परावर्तितमुखी ॥ १५.९६ ॥ विदूषकस्य, यथा अवञ्चि चटुपाटवैरघभिदाद्य पद्मासखी ततस्त्वरय राधिकां किमिति माधवि ध्यायसि । निशम्य मधुमङ्गलादिति गिरं पुरः स्वप्नजां विदूनवदना सखि ज्वलति पश्य चन्द्रावली ॥ १५.९७ ॥ अथ दर्शनम्, यथा मिथ्या मा वद कन्दरे सम सखीं हित्वा त्वमेकाकिनीं निष्क्रान्तः पृथुसम्भ्रमेण किमपि प्रख्यापयन् कैतवम् । दूरात्किञ्चिदञ्चितेन रसनाशब्देन सातङ्कया निष्क्रम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राधासखः ॥ १५.९८ ॥ यथा वा सहचरि परिगुम्फ्य प्रातरेवार्पितासीद् ब्रजपतिसुतकण्ठे या मयोत्कण्ठयाद्य । अपि हृदि ललितायास्तस्थुषी हन्त हृन्मे दहति दहनदीप्तिः पश्य गुञ्जावली सा ॥ १५.९९ ॥ अथ निर्हेतुः अकारणाद्द्वयोरेव कारणाभासतस्तथा । प्रोद्यन् प्रणय एवायं व्रजेन्निर्हेतुमानताम् ॥ १५.१०० ॥ आद्यं मानं परीणामं प्रणयस्य जगुर्बुधाः । द्वितीयं पुनरस्यैव विलासभरवैभवम् । बुधैः प्रणयमानाख्यं एष एव प्रकीर्तितः ॥ १५.१०१ ॥ तथा चोक्तम् (सरस्वतीकण्ठाभरणे ५.४८) अहेरिव गतिः प्रेम्णः स्वभावकुटिला भवेत् । अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥ १५.१०२ ॥ अवहित्थादयो ह्यत्र विज्ञेया व्यभिचारिणः ॥ १५.१०३ ॥ तत्र कृष्णस्य, यथा अव्यक्तस्मितदृष्टिमर्पय पुरः स्वल्पोऽपि मन्तुर्न मे पत्युर्वञ्चनपाटवाद्व्रजपते ज्योत्स्नीनिशार्धं ययौ । शुभ्रालङ्कृतिभिर्द्रुतं पथि मया दूरं ततः प्रस्थिते सान्द्रा चान्द्रमरुन्ध बिम्बमचिरादाकस्मिकी कालिका ॥ १५.१०४ ॥ यथा वा पुष्पेभ्यः स्पृहया विलम्बितवतीमालोक्य मामुन्मनाः कंसारिः सखि लम्बिताननशशी तूष्णीं निकुञ्जे स्थितः । आतङ्केन मया तदङ्घ्रिनखरे क्षिप्ते प्रसूनाञ्जलौ तस्यालीकरुषा भ्रुवं विभुजतोऽप्याविर्बभूव स्मितम् ॥ १५.१०५ ॥ कृष्णप्रियायाः, यथा उद्धवसन्देशे (४४) तिष्ठन् गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम् । मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी स्वान्तं हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥ १५.१०६ ॥ यथा वा अहमिह विचिनोमि त्वद्गिरैव प्रसूनं कथय कथमकाण्डे चण्डि वाचं यमासि । विदितमुपधिनालं राधिके शाधि केन प्रियसखि कुसुमेन श्रोत्रमुत्तंसयामि ॥ १५.१०७ ॥ द्वयोरेव युगपद्, यथा कुञ्जे तुष्णीमसि नतशिराः किं चिरात्त्वं मुरारे किं वा श्यामे त्वमपि विमुखी मौनमुद्रां तनोषि । ज्ञातं ज्ञातं स्मितविमुषिते कापि वामास्ति योग्या क्रीडावादे बलवति यया न द्वयोरेव भङ्गः ॥ १५.१०८ ॥ यथा वा कुञ्जद्वारि निविष्टयोस्तरणिजातीरे द्वयोरेव नौ तत्रान्योन्यमपश्यतोः सखि मुधा निर्बन्धतः क्लान्तयोः । हस्ते द्रागथ दाडिमीफलमभिन्यस्ते मया निस्तलं राधामुद्भिदुरस्मितां परिहसन् फुल्लाङ्गमालिङ्गिषम् ॥ १५.१०९ ॥ निर्हेतुकः स्वयं शाम्येत्स्वयंग्राहस्मिताविधिः ॥ १५.११० ॥ यथा रोषस्तवाभूद्यदि राधिकेऽधिक स्तथास्तु गण्डः कथमुच्छ्वसित्यसौ । स्वनर्मणेत्थं दुरपह्नवस्मितां प्रियामचुम्बत्पशुपेन्द्रनन्दनः ॥ १५.१११ ॥ हेतुर्यस्तु शमं यथायोग्यं प्रकल्पितैः । सामभेदक्रियादाननत्युपेक्षारसान्तरैः ॥ १५.११२ ॥ मानोपशमनस्याङ्का बाष्पमोक्षस्मितादयः ॥ १५.११३ ॥ तत्र साम प्रियवाक्यस्य रचनं यत्तु तत्साम गीयते ॥ १५.११४ ॥ यथा जातं सुन्दरि तथय्मेव पृथुना राधेऽपराधेन मे किन्तु स्वारसिको ममात्र शरणं स्नेहस्त्वदीयो बली । इत्याकर्ण्य गिरं हरेर्नतमुखी बाष्पाम्भसां धारया सानङ्गोत्सवरङ्गमङ्गलघटो पूर्णावकार्षीत्कुचौ ॥ १५.११५ ॥ अथ भेदः भेदो द्विधा स्वयं भङ्ग्या स्वमाहात्म्यप्रकाशनम् । सख्यादिभिरुपालम्भप्रयोगश्चेति कीर्त्यते ॥ १५.११६ ॥ तत्र भङ्ग्या स्वमाहात्म्यप्रकाशनं, यथा विदग्धमाधवे (४.४१) चञ्चन्मीनविलोचनासि कमठोतकृष्टस्तनी सङ्गता क्रोङेन स्फुरता तवायमधरः प्रह्लादसंवर्धनः । मध्योऽसौ बलिबन्धनो मुखरुचा रामास्त्वया निर्जिता लब्धा श्रीघनताद्य मानिनि मनस्यङ्गीकृता कल्किता ॥ १५.११७ ॥ अथवेदं प्रियोक्तित्वात्सामोदाहरणं भवेत् । नायकस्य स्ववचसा भङ्ग्यायं भेद ईर्यते ॥ १५.११८ ॥ यथा रूक्षा यन्मयि वर्तसे त्वमभितः स्निग्धेऽपि ते दूषणं तत्रास्ते न हि किन्तु तत्किल ममानौचित्यजातं फलम् । येन स्वस्तरुणीरुपेक्ष्य चरमामप्याश्रयन्तीर्दशां प्रेमार्तं व्रजयौवतं च सुमुखि त्वं केवलं सेव्यसे ॥ १५.११९ ॥ सख्यादिभिरुपालम्भप्रयोगो, यथा कर्तुं सुन्दरि शङ्खचूडमथने नास्मिन्नुपेक्षोचिता सर्वेषामभयप्रदानपदवीबद्धव्रते प्रेयसि । इत्यालीभिरलक्षितं मुरभिदा भद्रावली भेदिता नासाग्रे वरमौक्तिकश्रियमधादस्रस्य सा बिन्दुना ॥ १५.१२० ॥ अथ दानम् व्याजेन भूषणादीनां प्रदानं दानमुच्यते ॥ १५.१२१ ॥ यथा कामो नाम सुहृन्ममास्ति भवतीमाकर्ण्य मत्प्रेयसीं हारस्तेन तवार्पितोऽयमुरसि प्राप्नोतु सङ्गोत्सवम् । इत्युन्नम्य करं मुरद्विषि वदत्युद्भिन्नसान्द्रस्मिता पद्मा मानविनिग्रहात्प्रणयिना तेनोद्भटं चुम्बिता ॥ १५.१२२ ॥ अथ नतिः केवलं दैन्यमालम्ब्य पादपातो नतिर्मता ॥ १५.१२३ ॥ यथा क्षितिलुठितशिखण्डापीडमारान्मुकुन्दे रचयति रतिकान्तस्तोमकान्ते प्रणामम् । नयनजलधराभ्यां कुर्वती बाष्पवृष्टिं वरतनुरिह मानग्रीष्मनाशं शशंस ॥ १५.१२४ ॥ अथ उपेक्षा सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् । उपेक्षा कथ्यते कैश्चित्तूष्णीम्भावतया स्थितिः ॥ १५.१२५ ॥ तद्द्वयं, यथा सूनुर्वल्लभ एष वल्लवपतेस्तत्रापि वीराग्रणी स्तत्रापि स्मरमण्डलीविजयिना रूपेण विभ्राजितः । सख्यः सम्प्रति रूक्षता पृथुरियं तेनात्र न श्रेयसे दूरे पश्यत याति निष्ठुरमनाः का युक्तिरत्रोचिता ॥ १५.१२६ ॥ माने मुहुर्नितिभिरप्यतिदुर्निवारे वाचंयमव्रतमहं तरसाग्रहीषम् । बाष्पं ततो विकिरती निजगाद पद्मा पौष्पं रजः पतितमत्र दृशोर्ममेति ॥ १५.१२७ ॥ अथवा प्रसादनविधिं मुक्त्वा वाक्यैरन्यार्थसूचकैः । प्रसादनं मृगाक्षीणामुपेक्षेति स्मृता बुधैः ॥ १५.१२८ ॥ यथा धम्मिल्ले नवमालती परिचिता सव्ये च शब्दग्रहे मल्ली सुन्दरि दक्षिणे तु कतरत्पुष्पं तव भ्राजते । आघ्रेयं परिचेतुमित्युपहिते व्याजेन नासापुटे गण्डोद्यत्पुलका विहस्य हरिणा चन्द्रावली चुम्बिता ॥ १५.१२९ ॥ अथ रसान्तरम् आकस्मिकभयादीनां प्रस्तुतिः स्याद्रसान्तरम् । यादृच्छिकं बुद्धिपूर्वमिति द्वेधा तदुच्यते ॥ १५.१३० ॥ तत्र यादृच्छिकम् उपस्थितमकस्माद्यत्तद्यादृच्छिकमुच्यते ॥ १५.१३१ ॥ यथा अपि गुरुभिरुपायैरद्य सामादिभिर्या लवमपि न मृगाक्षी मानमुद्रामभाङ्क्षीत् । हरिमिह परिरेभे सा स्वयंग्राहमग्रे नवजलधरनादैर्भीषिता पश्य भद्रा ॥ १५.१३२ ॥ यथा वा उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे सखीनां चातुर्ये गतवति च सद्यः शिथिलताम् । विशाखायाः कोपज्वरहरणमन्त्रप्रतिनिधिं सचीत्कारं रूक्षस्वनितमकरोदुक्षदनुजः ॥ १५.१३३ ॥ अथ बुद्धिपूर्वम् बुद्धिपूर्वं तु कान्तेन प्रत्युत्पन्नधिया कृतम् ॥ १५.१३४ ॥ यथा पाणौ पञ्चमुखेन दुष्टकृमिणा दष्टोऽस्मि रोषादिति व्याजात्कूणितलोचनं व्रजपतौ व्याभुज्य वक्त्रं स्थिते । सद्यः प्रोज्झितरोषवृत्तिरसकृत्किं वृत्तमित्याकुला जल्पन्ती स्मितबन्धुरास्यममुना गान्धर्विका चुम्बिता ॥ १५.१३५ ॥ यथा वा न्यस्तं दाम कृतागसाद्य हरिणा दृष्ट्वा पुरो राधया क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुग्नाननः । मीलन्नेव निषेदिवान् भुवि ततः सद्यस्तया व्यग्रया पाञिभ्यां धृतकन्धरः स्थितमुखो बिम्बोष्ठमस्याः पपौ ॥ १५.१३६ ॥ देशकालबलेनैव मुरलीश्रवणेन च । विनाप्युपायं मानोऽसौ लीयते व्रजसुभ्रुवाम् ॥ १५.१३७ ॥ तत्र देशबलेन, यथा अलङ्कीर्णं चन्द्रावलिरलिघटाझङ्कृतिभरैः पुरो वृन्दारण्यं किमपि कलयन्ती कुसुमितम् । हरिं च स्मेरास्यं प्रियकतरुमूले प्रियमितः स्खलन्माना सख्यामदिशत सतृष्णं दृशमसौ ॥ १५.१३८ ॥ कालबलेन, यथा शरदि मधुरमूर्तिः पश्य कान्तिच्छटाभिः स्नपयति रविकन्यातीरवन्यां सुधांशुः । इति निशि निशमय्य व्याहृतिं दूतिकायाः स्मितरुचिभिरतानीत्तत्र राधा प्रसादम् ॥ १५.१३९ ॥ मुरलीशब्देन, यथा यदि रोषं न हि मुञ्चसि न मुञ्च मम देवि नात्र निर्बन्धः । फुत्कृतिविधूतमानः स भवतु विजयी हरेर्वेणुः ॥ १५.१४० ॥ यथा वा मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुतिद्वन्द्वम् । अयमुच्चाटनमन्त्रं सिद्धो वेणुर्वने पठति ॥ १५.१४१ ॥ तारतम्यं तु मानस्य हेतोः स्यात्तारतम्यतः । स्याल्लघुर्मध्यमश्चासौ महिष्ठश्चेत्यतस्त्रिधा ॥ १५.१४२ ॥ सुसाध्यः स्याल्लघुर्मानो यत्नसाध्यस्य मध्यमः । दुःसाध्यः स्यादुपायेन महिष्ठः प्रेयसाप्ययम् ॥ १५.१४३ ॥ कृष्णे रोषोक्तयस्तासां वामो दुर्लीलशेखरः । कितवेन्द्रो महाधूर्तः कठोरो निरपत्रपः ॥ १५.१४४ ॥ अतिदुर्ललितो गोपीभुजङ्गो रतहिण्डकः । गोपिकाधर्मविध्वंसी गोपसाध्वीविडम्बकः ॥ १५.१४५ ॥ कामुकेशस्तमिस्रौघः श्यामात्माम्बरतस्करः । गोवर्धनतटारण्यबाटपाटच्चरादयः ॥ १५.१४६ ॥ इति मानः । अथ प्रेमवैचित्त्यम् प्रियस्य सन्निकर्षेऽपि प्रेमोन्मादभ्रमाद्भवेत् । या विश्लेषधियार्तिस्तत्प्रेमवैचित्त्यमुच्यते ॥ १५.१४७ ॥ यथा आभीरेन्द्रसुते स्फुरत्यपि पुरस्तीव्रानुरागोत्थया विश्लेषज्वरसम्पदा विवशधीरत्यन्तमुद्घूर्णिता । कान्तं मे सखि दर्शयेति दशनैरुद्गूर्णशस्याङ्कुरा राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्यभूद्विस्मितः ॥ १५.१४८ ॥ यथा वा विदग्धमाधवे (५.४६) समजनि दवाद्वित्रस्तानां किमार्तरवो गवां मयि किमभवद्वैगुण्यं वा निरङ्कुशमीक्षितम् । व्यरचि निभृतं किं वाहूतिः कयाचिदभीष्टया यदिह सहसा मामत्याक्षीद्वने वनजेक्षणः ॥ १५.१४९ ॥ विलासमनुरागस्तु कुत्रचित्कमपि व्रजम् । पार्श्वे सन्तमपि प्रेष्ठं हारितं कुरुते स्फुटम् ॥ १५.१५० ॥ सुष्ठूदाहरता पट्टमहिषीगीतविभ्रमम् । स्पष्टं मुक्ताफले चैतद्वोपदेवेन वर्णितम् ॥ १५.१५१ ॥ इति प्रेमवैचित्त्यम् अथ प्रवासः पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः । व्यवधानं तु यत्प्राज्ञैः स प्रवास इतीर्यते ॥ १५.१५२ ॥ तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते । हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥ १५.१५३ ॥ शृङ्गारयोग्याः सर्वेऽपि प्रवासे व्यभिचारिणः । स द्विधा बुद्धिपूर्वः स्यात्तथिअवाबुद्धिपूर्वकः ॥ १५.१५४ ॥ अत्र बुद्धिपूर्वः दूरे कार्यानुरोधेन गमः स्याद्बुद्धिपूर्वकः । कार्यं कृष्णस्य कथितं स्वभक्तप्रीणनादिकम् ॥ १५.१५५ ॥ किञ्चिद्दूरे सुदूरे च गमनादप्ययं द्विधा ॥ १५.१५६ ॥ तत्र आद्यः दृष्टिं निधाय सुरभीनिकुरम्बवीथ्यां कृष्णेति वर्णयुगलाभ्यसेन रसज्ञाम् । शुश्रूषणे मुरलिनिस्वनितस्य कर्णौ चित्तं मुखे तव नयत्यहरद्य राधा ॥ १५.१५७ ॥ अथ द्वितीयः भावी भवंश्च भूतश्च तिर्विधः स तु कीर्त्यते ॥ १५.१५८ ॥ तत्र भावी, यथा उद्धवसन्देशे (६७) एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन् बाले प्रातो नगरगतये घोषणामातनोति । दुष्टं भूयः स्फुरति च बलादीक्षणं दक्षिणं मे तेन स्वान्तं स्फुटति चटुलं हन्त भाव्यं न जाने ॥ १५.१५९ ॥ भवन्, यथा ललितमाधवे (३.७) भानोर्बिम्बे त्वरितमुदयप्रस्थतः प्रस्थितेऽसौ यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः । तावत्तूर्णं स्फुट खुरपुटैः क्षौणिपृष्टं खनन्तो यावन्नामी हृदय भवतो घोटकाः स्फोटका स्युः ॥ १५.१६० ॥ भूतो, यथा उद्धवसन्देशे (८५) कामं दूरे सहचरि वरीवर्ति यत्कंसवैरी न इदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति । आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे सोऽयं पीडां निविडवडवावह्नितीव्रस्तनोति ॥ १५.१६१ ॥ अत्र श्रीयदुसिंहेन प्रेयसीहिरमुष्य च । प्रेषणं क्रियते प्रेम्णा सन्देशस्य परस्परम् ॥ १५.१६२ ॥ यथा उद्धवसन्देशे (११५) सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा तीव्रोत्तापं हतमनसिजोद्दामविक्रान्तचक्रम् । द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम् ॥ १५.१६३ ॥ तथा पद्यावल्याम् (३७६) कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः । सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥ १५.१६४ ॥ अथ अबुद्धिपूर्वः पारत्न्त्र्योद्भवो यस्तु प्रोक्तः सोऽबुद्धिपूर्वकः । दिव्यादिव्यादिजनितं पारतन्त्र्यमनेकधा ॥ १५.१६५ ॥ यथा ललितमाधवे (२.२७) आनीतासि मया मनोरथशतव्यग्रेण निर्बन्धतः पूर्णं शारदपुर्णिमापरिमलैर्वृन्दाटवीमण्डलम् । सद्यः सुन्दरि शङ्खचूडकपटप्राप्तोदयेनाधुना दैवेनाद्य विरोधिना कथमितस्त्वं हन्त दूरीकृता ॥ १५.१६६ ॥ चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता । प्रलापो व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ १५.१६७ ॥ तत्र चिन्ता, यथा हंसदूते (२) यदा यातो गोपीहृदयमदनो नन्दसदनान् मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीम् । तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर् अगाधायां बाधामयपयसि राधा विरहिणी ॥ १५.१६८ ॥ अथ जागरः, यथा पद्यावल्यां (३२२) याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः । अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥ १५.१६९ ॥ अथ उद्वेगः, यथा हंसदूते (१०४) मनो मे हा कष्टं ज्वलति किमहं हन्त करवै न पारं नावारं किमपि कलयाम्यस्य जलधेः । इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां परामृष्ये यस्माद्धृतिकणिकयापे क्षणिकया ॥ १५.१७० ॥ अथ तानवं, यथा उदञ्चद्वक्त्राम्भोरुहविकृतिरन्तःकलुषिता सदाहाराभावग्लपितकुचकोका यदुपते । विशुष्यन्ती राधा तव विरहतापादनुदिनं निदाघे कुल्येव क्रशिमपरिपाकं प्रथयति ॥ १५.१७१ ॥ अथ मलिनाङ्गता हिमविसरविशीर्णाम्भोजतुल्याननश्रीः खरमरुदपरज्यद्बन्धुजीवोपमौष्ठी । अघहर शरदर्कोत्तापितेन्दीवराक्षी तव विरहविपत्तिम्लापितासीद्विशाखा ॥ १५.१७२ ॥ अथ प्रलापः, यथा ललितमाधवे (३.२५) क्व नन्दकुलचन्द्रमाः क्व शिखिचन्द्रकालङ्कृतिः क्व मन्द्रमुरलीरवः क्व नु सुरेन्द्रनीलद्युतिः क्व रासरसताण्डवी क्व सखि जीवरक्षौषधिर् निधिर्मम सुहृत्तमः क्व बत हन्त हा धिग्विधिम् ॥ १५.१७३ ॥ अथ व्याधिः, यथा तत्रैव (३.२८) उत्तापी पुटपाकतो ‘पि गरलग्रामादपि क्षोभणो दम्भोलेरपि दुःसहः कटुरलं हृन्मग्नशूल्यादपि तीव्रः प्रौढविसूचिकानिचयतो ‘प्युच्चैर्ममायं बली मर्माण्यद्य भिनत्ति गोकुलपतेर्विश्लेषजन्मा ज्वरः ॥ १५.१७४ ॥ अथ उन्मादः भ्रमति भवनगर्भे निर्निमित्तं हसन्ती प्रथयति तव वार्तां चेतनाचेतनेषु । लुत्ःति च भुवि राधा कम्पिताङ्गी मुरारे विषमविरहखेदोद्गारिविभ्रान्तचित्ता ॥ १५.१७५ ॥ यथा वा अद्याकाण्डिकमट्टहासपटलं निर्माति घर्माम्बुभाक् चीत्कारं कुरुते चमत्कृतिपरा सोत्कण्ठमाकस्मिकम् । आक्रन्दं वितनोति घर्घरघनोद्घोषं किलातर्कितं राधा माधवविप्रयोगरभसादन्येव तीव्रादभूत् ॥ १५.१७६ ॥ अथ मोहः निरुन्धे दैन्याब्धिं हरति गुरुचिन्ता परिभवं विलुम्पत्युन्मादं स्थगयति बलाद्बाष्पलहरीम् । इदानीं कंसारे कुवलयदृशः केवलमिदं विधत्ते साचिव्यं तव विरहमूर्च्छासहचरी ॥ १५.१७७ ॥ अथ मृत्युः, यथा हंसदूते (९६) अये रासक्रीडारसिक मम सख्यां नवनवा पुरा बद्धा येन प्रणयलहरी हन्त गहना । स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलं यदेतस्या नासानिहितमिदमद्यापि चलति ॥ १५.१७८ ॥ प्रवासविप्रलम्भेऽस्मिन् दशास्तास्ता हरेरपि । अत्रोपलक्षणायैकमुदाहरणमीर्यते ॥ १५.१७९ ॥ यथा क्रीडारत्नगृहे विडम्बितपयःफेनावलीमार्दने तल्पे नेच्छति कल्पशाखिचमरीरम्येऽपि राज्ञां सुताः । किन्तु द्वारवतीपतिर्व्रजगिरिद्रोणीविलान्तःशिला पर्यङ्कोपरि राधिकारतिकलां ध्यायन्मुहुः क्लाम्यति ॥ १५.१८० ॥ प्रोक्तानां प्रेमभेदानां विविधत्वाद्दशा अपि । विविधाः स्युरिहेत्येता भूमभीत्या न कीर्तिताः ॥ १५.१८१ ॥ एतास्तु प्रेमभेदानामनुभावतया दशाः । साधारण्यः समस्तानां प्रायशः सम्भवन्त्यपि ॥ १५.१८२ ॥ किन्त्वत्रैवाधिरूढस्य मोहनत्वमपेयुषः । असाधारणरूपास्तु तत्प्रसङ्गे पुरोदिताः ॥ १५.१८३ ॥ विप्रलम्भं परं केचित्करुणाभिधमुचिरे । स प्रवासविशेषत्वान्नैवात्र पृथगीरितः ॥ १५.१८४ ॥ इति विप्रलम्भभेदाः अथ संयोगवियोगस्थितिः हरेर्लीलाविशेषस्य प्रकटस्यानुसारतः । वर्णिता विरहावस्था गोष्ठवामभ्रुवामसौ ॥ १५.१८५ ॥ वृन्दारण्ये विहरता सदा रासादिविभ्रमैः । हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित् ॥ १५.१८६ ॥ तथा च पाद्मे पातालखण्डे मथुरामाहात्म्ये गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥ १५.१८७ ॥ इति । इति संयोगवियोगस्थितिः अथ सम्भोगः दर्शनालिङ्गनादीनां आनुकूल्यान्निषेवया । यूनोरुल्लासमारोहन् भावः सम्भोग उच्यते ॥ १५.१८८ ॥ मनीषिभिरयं मुखो गौणश्चेति द्विधोदितः ॥ १५.१८९ ॥ तत्र मुख्यः मुख्यो जाग्रदवस्थायां सम्भोगः स चतुर्विधः ॥ १५.१९० ॥ तान् पूर्वरागतो मानात्प्रवासद्वयतः क्रमात् । जातान् संक्षिप्तसङ्कीर्णसम्पन्नर्द्धिमतो विदुः ॥ १५.१९१ ॥ तत्र सङ्क्षिप्तः युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः । उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥ १५.१९२ ॥ तत्र नायकेन कृतः, यथा सप्तशत्याम् लीलाहितुलिअसेलो रक्खौ वो राहिआत्थणप्फंसे । हरिणो पढमसमागमसज्झसबेबेल्लिओ हत्थो ॥ १५.१९३ ॥ (लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे । हरेः प्रथमसमागमसाध्वसवेवेल्लितो हस्तः ॥) नायिकायाः, यथा चुम्बे पटावृतमुखी नवसङ्गमेऽभू दालिङ्गने कुटिलिताङ्गलता तदासीत् । अव्यक्तवागजनि केलिकथासु राधा मोदं तथापि विदधे मधुसूदनस्य ॥ १५.१९४ ॥ अथ सङ्कीर्णः यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः । उपचाराः स सङ्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥ १५.१९५ ॥ यथा सासूयजल्पितसुधानि समत्सराणि मनोपरामरमणीयदृगिङ्गितानि । कंसद्विषः स्फुरदमन्दमुखान्यनङ्ग विक्रीडितानि सह राधिकया जयन्ति ॥ १५.१९६ ॥ यथा वा वक्त्रं किञ्चिदवाञ्चितं विवृणुते नातिप्रसादोदयं दृष्टिर्भुग्नतटा व्यनक्ति शनकैरीर्ष्यावशेषच्छटाम् । राधायाः सखि सूचयत्यविशदा वागप्यसूयाकलां मानन्तं ब्रुवती तथापि मधुरा कृष्णं धिनोत्याकृतिः ॥ १५.१९७ ॥ अथ सम्पन्नः प्रवासात्सङ्गते कान्ते भोगः सम्पन्न ईरितः । द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥ १५.१९८ ॥ तत्र आगतिः लौकिकव्यवहारेण स्यादागमनमागतिः ॥ १५.१९९ ॥ यथा उद्धवसन्देशे (४०) मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या देहि क्लान्ता दिवसमखिलं हन्त विश्लेषतोऽसि । एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः ॥ १५.२०० ॥ अथ प्रादुर्भावः प्रेष्ठानां प्रेमसंरम्भविह्वलानां पुरो हरिः । आविर्भवत्यकस्माद्यत्प्रादुर्भावः स उच्यते ॥ १५.२०१ ॥ यथा श्रीदशमे (१०.३२.२) तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ १५.२०२ ॥ यथा वा हंसदूते (१०७) अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया । वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥ १५.२०३ ॥ रूढाख्यभावजातोऽयं सम्भोगो वैप्रलम्भिकः । निर्भरानन्दपुराणां परमावधिरिष्यते ॥ १५.२०४ ॥ द्विगुणा विरहार्तिः स्यात्स्फुरणे वेणुरागजे । प्रादुर्भावे भवत्यत्र सर्वाभीष्टसुखोत्सवः ॥ १५.२०५ ॥ अथ समृद्धिमान् दुर्लभालोकयोर्यूनोः पारतन्त्र्याद्वियुक्तयोः । उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥ १५.२०६ ॥ यथा ललितमाधवे (७.१८) दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया । कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥ १५.२०७ ॥ यथा वा (८.१०) तवात्र परिमृग्यता किमपि लक्ष्म साक्षादियं मया त्वमुपसादिता निखिललोकलक्ष्मीरसि । यथा जगति चञ्चता चणकमुष्टिसम्पत्तये जनेन पतिता पुरः कनकवृष्टिरासाद्यते ॥ १५.२०८ ॥ इति मधुररसपरिपाकविवेकः । अथ गौणसम्भोगः छन्नप्रकाशभेदेन कैश्चिदेषां द्विरूपता । इष्टाप्यत्र न हि प्रोक्ता नात्युल्लासकरी यतः ॥ १५.२०९ ॥ अथ गौणः स्वप्ने प्राप्तिविशेषोऽस्य हरेर्गौण इतीर्यते । स्वप्नो द्विधात्र सामान्यविशेषत्वेन कीर्तितः ॥ १५.२१० ॥ सामान्यः स तु यः पूर्वं कथितो व्यभिचारिषु । विशेषः खलु जागर्या निर्विशेषओ महाद्भुतः ॥ १५.२११ ॥ भावौत्कण्ठ्येमयो ह्येष चतुर्धा पूर्ववन्मतः ॥ १५.२१२ ॥ तत्र स्वप्ने सङ्क्षिप्तो, यथा विहारं कुर्वाणस्तरणितनयातीरविपिने नवाम्भोदश्रेणीमधुरिमविडम्बिद्युतिभरः । विदग्धानां चूडामणिरनुदिनं चुम्बति मुखं मम स्वप्ने कोऽपि प्रियसखि बलीयान्नवयुवा ॥ १५.२१३ ॥ अथ स्वप्ने सङ्कीर्णो, यथा सखि क्रुद्धा मा भूर्लघुरपि न दोषः सुमुखि मे न मानाग्निज्वालामशमयमहं तामसमये । स धूर्तस्ते स्वप्ने रसवृष्टिं मयि तथा यतो विस्तीर्णापि स्वयमियमयासीदुपशमम् ॥ १५.२१४ ॥ अथ स्वप्ने सम्पन्नः, यथा हंसदूते (१०५) प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः । इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥ १५.२१५ ॥ अथ स्वाप्नसमृद्धिमान्, यथा ललितमाधवे (७.११) चिरादद्य स्वप्ने मम विविधयत्नादुपगते प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवम् । गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥ १५.२१६ ॥ तुल्यस्वरूप एवायं प्रोद्यन् यूनोर्द्वयोरपि । ऊषानिरुद्धयोर्यद्वत्क्वचित्स्वप्नोऽप्यबाधितः ॥ १५.२१७ ॥ अतएव हि सिद्धानां स्वप्नेऽपि परमाद्भुते । प्राप्तानि मण्डनादीनि दृश्यन्ते जागरेऽपि च ॥ १५.२१८ ॥ व्यतीत्य तुर्यामपि संश्रितानां तां पञ्चमीं प्रेममयीमवस्थाम् । न सम्भवत्येव हरिप्रियाणां स्वप्नो रजोवृत्तिविजृम्भितो यः ॥ १५.२१९ ॥ इत्येष हरिभावस्य विलासः कोऽपि पेशल । चित्रस्वप्नमिवातन्वन् कृष्णः सङ्गमयत्यलम् ॥ १५.२२० ॥ अथैतेषु निरूप्यन्ते तद्विशेषाः सुपेशलाः । येऽनुभावदशामस्याः प्राप्नुवन्ति रतेः स्फुटम् ॥ १५.२२१ ॥ ते तु सन्दर्शनं जल्पः स्पर्शनं वर्त्मरोधनम् । रासवृन्दावन्क्रीडायमुनाद्यम्बुकेलयः ॥ १५.२२२ ॥ नौखेला लीलया चौर्यं घट्टः कुञ्जादिलीनता । मधुपानं वधूवेशधृतिः कपटसुप्तता ॥ १५.२२३ ॥ द्यूतक्रीडा पटाकृष्टिश्चुम्बाश्लेषौ नखार्पणम् । बिम्बाधरसुधापानः सम्प्रयोगादयो मताः ॥ १५.२२४ ॥ तत्र सन्दर्शनं, यथा ललितमाधवे (२.२६) चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं कुलस्थितिरलं तु मे मनसि तावदुन्मीलति । चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं न यावदपरोक्षतामिदमपैति वक्त्राम्बुजम् ॥ १५.२२५ ॥ अथ जल्पः जल्पः परस्परं गोष्ठी वितथोक्तिश्च कथ्यते ॥ १५.२२६ ॥ अत्र परस्परः गोष्ठी, यथा दानकेलिकौमुद्याम् (४२४३) धर्षणे नकुलस्त्रीणां भुजङ्गेशः क्षमः कथम् । यदेता दशनैरेष दशन्नाप्नोति मङ्गलम् ॥ १५.२२७ ॥ अप्रौढद्विजराजराजदलिका लब्धा विभूतिं रुचां नव्यामात्मनि कृष्णवर्त्मविलसद्दृष्टिर्विशाखाञ्चिता । कन्दर्पस्य विदग्धतां विदधति नेत्राञ्चलस्य त्विषा त्वं राधे शिवमूर्तिरित्युरसि मां भोगीन्द्रमङ्गीकुरु ॥ १५.२२८ ॥ वितथोक्तिः, यथा तत्रैव (४४) अस्मिन्नद्रौ कति न हि मया हन्त हारादिवित्तं हारं हारं हरिणनयना ग्राहिता जैनदीक्षाम् । याः काकूक्तिस्थगितवदनाः पत्रदानेन दीनास् तूर्णं दूरादनुजगृहिरे प्रौढवल्लीसखीभिः ॥ १५.२२९ ॥ अथ स्पर्शनम्, यथा न कुरु शपथमस्य स्पर्शतो दूषितोच्चैर् असि भुजभुजगेन त्वं भुजङ्गाधिपस्य । तनुरनुपमकम्पा स्वेदमभ्युद्गिरन्ती कपटिनि परितस्ते पश्य रोमाञ्चितास्ति ॥ १५.२३० ॥ अथ वर्त्मरोधनं, यथा विदग्धमाधवे (६.१९) परीतं शृङ्गेण स्फुटतरशिलाश्यामलरुचं वलद्वेत्रं वंशव्यतिकरलसन्मेखलममुम् । अतिक्रम्योत्तुङ्गं धरणिधरमग्रे कथमितस् त्वया गन्तुं शक्या तरणिदुहितुस्तीरसरणी ॥ १५.२३१ ॥ अथ रासो, यथा हरिर्नवघनाकृतिः प्रतिवधूद्वयं मध्यतस् तदंसविलसद्भुजो भ्रमति चित्रमेकोऽप्यसौ । वधूश्च तडिदुज्ज्वला प्रतिहरिद्वयं मध्यतः सखीधृतकराम्बुजा नटति पश्य रासोत्सवे ॥ १५.२३२ ॥ अथ वृन्दावनक्रीडा स्थलकमलमलीनां स्तौति गीतैः पदं ते रदततिमतिनम्रा वन्दते कुन्दराजी । अधरमनुभजन्ती लम्बते बिम्बमाला विलसति तव वश्या पश्य वृन्दाटवीयम् ॥ १५.२३३ ॥ यमुनाजलकेलिः, यथा व्यात्युक्षीयुधि राधया घनरसैः पर्युक्ष्यमाणस्य ते माल्यं भङ्गमवाप वीर तिलको यातः किलादृश्यताम् । वक्त्रेन्दौ प्रतिमाच्छलेन शरणं लब्धः सखीं कौस्तुभस् तन्मा भूश्चकितो विमुक्तचिकुरं नार्दत्यसौ त्वद्विधम् ॥ १५.२३४ ॥ यथा वा, पद्यावल्यां (३०१) जलकेलितरलकरतल मुक्तपुनःपिहितराधिकावदनः । जगदवतु कोकयूनोर् विघटनसङ्घटनकौतुकी कृष्णः ॥ १५.२३५ ॥ अथ नौखेला, यथा पद्यावल्यां (२७०) मुक्ता तरङ्गनिवहेन पतङ्गपुत्री नव्या च नौरिति वचस्तव तथ्यमेव । शङ्कानिदानमिदमेव ममातिमात्रं त्वं चञ्चलो यदिह माधव नाविकोऽसि ॥ १५.२३६ ॥ अथ लीलाचौर्यम् लीलाचौर्यं भवेद्वंशीवस्त्रपुष्पादिहारिता ॥ १५.२३७ ॥ अथ वंशीचौर्यम्, यथा पद्यावल्यां (२५३) नीचैर्न्यासादथ चरणयोर्नूपुर मूकयन्ती धृत्वा धृत्वा कतकवलयान्युत्क्षिपन्ती भुजान्ते । मुद्रामक्ष्णोश्चकितं शश्वदालोकयन्ती स्मित्वा स्मित्वा हरति मुरलीमङ्कतो माधवस्य ॥ १५.२३८ ॥ अथ वस्त्रचौर्यं, यथा छदावलिवृतैव नः सपदि काचिदेका व्रजं प्रविश्य जरतीरिहानयतु घोरकर्मोद्धताः । अयं गुणनिधिस्तरोरुपरि ताभिरभ्यर्च्यताम् उमाव्रतकुमारिकापटलचेलपाटच्चरः ॥ १५.२३९ ॥ अथ पुष्पचौर्यं, यथा अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं त्वमेव प्रच्छन्ना मम सुमनसां मञ्जरिमितः । चिराद्दिष्ट्या चौरि त्वमिह विधृताद्य स्वयमतो गुहाकारामारात्प्रविश वसतिं प्रौढिभिरलम् ॥ १५.२४० ॥ अथ घट्टः, यथा दानकेलिकौमुद्याम् (६४) घट्टाधिराजमवमत्य विवादमेव यूयं यदाचरथ शुल्कमदित्यमानाः । मन्ये विधित्सथ तदत्र गिरेस्तटेषु दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥ १५.२४१ ॥ अथ कुञ्जादिलीनता, यथा विदग्धमाधवे (६.२५) शङ्के सङ्कुलितान्तराद्य निविडक्रीडानुबन्धेच्छया कुञ्जे वञ्जुलशाखिनः शशिमुखी लीना वरीवर्ति सा । नो चेदेष तदङ्घ्रिसङ्गमविनाभावादकाले कथं पुष्पामोदनिमन्त्रितालिपटलीस्तोत्रस्य पात्रीभवेत् ॥ १५.२४२ ॥ अथ मधुपानं, यथा मुखविधुमुदितं मधुद्विषोऽसौ मधुचषके मधुरं समीक्ष्य मुग्धा । अदिशत दृशमेव तत्र पातुं न तु वदनं मुहुरर्थितापि तेन ॥ १५.२४३ ॥ अथ वधूवेशधृतिः, यथा उद्धवसन्देशे (६४) केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या । आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा नारीवेशं ह्रियमुपययौ मानिनी यत्र राधा ॥ १५.२४४ ॥ कपटसुप्तता, यथा कर्णामृते (२१) स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् । श्रोतुं श्रोत्रमनोहरं व्रजवधूलीलामिथो जल्पितं मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १५.२४५ ॥ अथ द्यूतक्रीडा जित्वा द्यूतपणं दशत्यघहरे गण्डं मुदा दक्षिणं सा वामं च दशेति तत्र रभसादक्षं क्षिपन्त्यभ्यधात् । आज्ञां सुन्दरि ते यथेति हरिणा वामे च दष्टे ततः संरम्भादिव सा भुजालतिकया कण्ठे बबन्ध प्रियम् ॥ १५.२४६ ॥ अथ पट्टाकृष्टिः, यथा ललितमाधवे (६.३१) धन्यः सोऽयं मणिरविरलध्वान्तपुञ्जे निकुञ्जे स्मित्वा स्मित्वा मयि कुचपटीं कृष्टवत्युन्मदेन । गाढं गूढाकृतिरपि तया मन्मुखाकुतवेदी निष्ठीवन् यः किरणलहरीं ह्रेपयामास राधाम् ॥ १५.२४७ ॥ अथ चुम्बो, यथा कपटचटुलितभ्रुवः समन्ता न्मुखशशिनः रभसाद्विधूयमानम् । दनुजरिपुरचुम्बदम्बुजाक्ष्याः कमलमिवानिलकम्पि चञ्चरीकः ॥ १५.२४८ ॥ अथ आश्लेषो, यथा नवजागुडवर्णयोपगूढः स्फुरदभ्रद्युतिरेतयोन्मदेन । हरति स्म हरिर्हिरण्यवल्ली परिवीताङ्गतमालमङ्गलानि ॥ १५.२४९ ॥ अथ नखक्षतं, यथा न कुचाविमौ गतिजिता तया हृतं गजतः प्रसह्य सखि कुम्भयोर्युगम् । क्षतमत्र नागदमनो यदर्पय त्परमङ्गजाङ्कुशवरेण तत्क्षणम् ॥ १५.२५० ॥ अथ बिम्बाधरसुधापानं, यथा न हि सुधाकरबिम्बसुधाकरं कुरु मुखं करभोरु करावृतम् । अधररङ्गणमङ्ग वराङ्गने पिबतु नीपवनीभ्रमरस्तव ॥ १५.२५१ ॥ अथ सम्प्रयोगो, यथा द्राग्दोर्मण्डलपीडनोद्धुरधियः प्रोद्दामवैजात्यया निर्बन्धादधरामृतानि पिबतः सीत्कारपूर्णास्यया । कन्दर्पोत्सवपण्डितस्य मणिअतिराक्रान्तकुञ्जान्तया सार्धं राधिकया हरेर्निधुवनक्रीडाविधिर्वर्धते ॥ १५.२५२ ॥ विदग्धानां मिथो लीलाविलासेन यथा सुखम् । न तथा सम्प्रयोगेण स्यादेवं रसिका विदुः ॥ १५.२५३ ॥ यथा बलेन परिरम्भणे नखशिखाभिरुल्लेखनं हठादधरखण्डने भुजयुगेन बन्धक्रियाम् । दुकूलदलने हतिः कुवलयेन कुर्वाणया रतादपि सुखं हरेरधिकमादधे राधया ॥ १५.२५४ ॥ यथा वा नर्मोत्सेककलादृगञ्चलचमत्कारी भ्रुवोर्विभ्रमः संव्यानस्य विकर्षण्चटुलतां कर्णोत्पलेनाहतिः । क्रीडेयं व्रजनागरीरतिगुरोर्गान्धर्विकायास्तथा भूयिष्ठं सुरतोत्सवादपि नवास्वादं वितेने सुखम् ॥ १५.२५५ ॥ अतएव श्रीगीतगोविन्दे (१२.१०) प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः । आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद् उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १५.२५६ ॥ यथा गोकुलानन्द गोविन्द गोष्ठेन्द्रकुलचन्द्रमः । प्राणेश सुन्दरोत्तंस नागराणां शिखामणेः ॥ १५.२५७ ॥ वृन्दावनविधो गोष्ठयुवराज मनोहर । इत्याद्या व्रजदेवीनां प्रेयसी प्रणयोक्तयः ॥ १५.२५८ ॥ अतुलत्वादपारत्वादाप्तोऽसौ दुर्विगाहताम् । स्पृष्टः परं तटस्थेन रसाब्धिर्मधुरो मया ॥ो॥ अयमुज्ज्वलनीलमणिर्गहनमहाघोषसागरप्रभवः । भजतु तव मकरकुण्डलपरिसरसेवौचितीं देव ॥ो॥ इति सम्भोगभेदाः । इति श्रीश्रीउज्ज्वलनीलमणौ शृङ्गारभेदप्रकरणम् । सम्पूर्णोऽयं श्रीश्रीलरूपगोस्वामि प्रभुपादप्रणीतश्रीश्रीउज्ज्वलनीलमणिर्नाम ग्रन्थः ।