जगन्नाथ पण्डितराज रसगङ्गाधर, आनन १ स्मृतापि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥ श्रीमज्ज्ञानेंद्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् । देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो यः॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम्॥ निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाधरमणिः। हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवताम् अलंकारान् सर्वानपि गलितगर्वान् रचयतु॥ परिष्कुर्वन्त्वर्थान् सहृदयधुरीणाः कतिपये तथापि क्लेशो मे कथमपि गतार्थो न भविता। तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे किमेतेनायासो भवति विफलो मन्दरगिरेः॥ निर्माय नूतनमुदाहरणानुरूपं काव्यं मयात्र निहितं न परस्य किंचित् । किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेणा॥ मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् रसागङ्गाधरनामा संदर्भोऽयं चिरं जयतु। किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु॥ तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते रमणीयार्थप्रतिपादकः शब्दः काव्यम्॥ रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः। कारणां च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा। "पुत्रस्ते जातः," "धनं ते दास्यामि" इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्। अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः। इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेणा चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्। यत्तु प्राञ्चः "अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्" इत्याहुः, तत्र विचार्यते शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात् । काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, कव्यं श्रुतमर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च् व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किमपि प्रमाणां स्यात् । तदेव तु न पश्यामः। विमतवाक्यं त्वश्रद्धेयमेव् इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे, प्रागुक्ताद्व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्ट् एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम्। तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य् एषैव च वेदपुराणादिलक्षणेष्वपि गतिः। अन्यथा तत्रापीयं दुरवस्था स्यात् । यत्त्वास्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न् रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः। किं बहुना नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्वापात्तिर्दुर्वारैव् एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम्। अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर् व्यासक्तम्, प्रत्येकपर्याप्तं वा। नाद्यः। एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः। न द्वितीयः। एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता। लक्षणे गुणालङ्कारादिनिवेशोऽपि न युक्तः। "उदितं मण्डलं विधोः" इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधिनिषेधजीवनाभावादिपरेः "गतोऽस्तमर्कः" इत्यादौ चाव्याप्त्यापत्तेः। न चेदमकाव्यमिति शक्यं वदितुम्। काव्यतया पराभिमतस्यापि यथा वक्तुं शक्यत्वात् । काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव् गुणत्वालङ्कारत्वादेरननुगमाच्च् दुष्ट काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च् न च संयोगाभाववान् वृक्षः संयोगीतिवदंशभेदेन् दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम्। "मूले महीरूहो विहंगमसंयोगी, न शाखायाम्" इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात् । शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्च् यत्तु "रसवदेव काव्यम्" इति साहित्यदर्पणे निर्णीतम्, तन्न् वस्त्वलंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसङ्गात् । तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि कपिबालादिविलसितानि च् न च तत्रापि यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य "गौश्चलति", "मृगो धावति" इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक् । तस्य च कारणं कविगता केवला प्रतिभा। सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः। तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम्। तस्याश्च हेतुः क्वचिद्देवतामहापुरुषप्रसादादिजन्यमदृष्टम्। क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ। न तु त्रयमेव् बालादेस्तौ विनापि केवलान्महापुरुषप्रसादादपि प्रतिभोत्पत्तेः। न तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्। गौरवान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च् लोके हि बलवता प्रमाणेनागमादिना सति कारणातानिर्णाये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यत् अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णाये भ्रमत्वप्रतिपत्तिरेव जायत् नापि केवलमदृष्टमेव कारणमित्यपि शक्यं वदितुम्। कियन्तंचित्कालं काव्यं कर्तुमशक्नुवतः कथमपि संजातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात् । तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः प्रसक्तेः। न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वाच्यम्। तादृशानेक स्थलगतादृष्टद्वयकल्पनापेक्षया कॢप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी। तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः। प्रतिभात्वं च कवितायाः कारणातावच्छेदकं, प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः। न च सतोरपि व्युत्पत्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम्। तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् । पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः। प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश्चाविशिष्टा। प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात् । तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा। शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्तस्तदाद्यम्॥ कमपीति चमत्कृतिभूमिम्। तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः। अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम्। उदाहरणम् शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षयत् । अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यत् आलम्बनादीनां स्वरूपं वक्ष्यत् न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव व्यङ्गयत्वमत्रेति वाच्यम्। मनोरथान् सफलीकर्तुमसमर्थेत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्टन्ति इति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वाकारेणा सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वे किं बाधकमिति वाच्यम्। चमत्कारो न स्यादित्यस्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणाभिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्ट् कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात् । चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बामीति शब्दबलाच्चुम्बनेच्छावदचमत्कारित्वाच्च् एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम्। अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात् । न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयमिति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम्। एवमपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात् । त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः। वाच्यवृत्त्या रतेरनुभावे निरीक्षणो त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात् । यथा वा गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥ अत्र घूर्णितासीदित्यनेनासमीक्ष्यकारिन् किमिदमनुचितं कृतवानसीत्यर्थसम्वलितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यत् तत्र शब्दोऽर्थश्च गुणः। यथा वा "तल्पगतापि च सुतनुः श्वासासङ्ग न या सेह् सम्प्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति॥" इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षमिति दिङ्मात्रेण व्याख्यायते या नववधूः पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि संकुचदङ्गलतिकाभूत्सा सम्प्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्यादाक्षिपति, परं तु मन्दम्। अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यत् उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्यङ्गयत्वम्। अमुमेव च प्रभेदं ध्वनिमामनन्ति। यत्तु चित्रमीमांसायामप्पय्यदीक्षितैः "निःशेषच्युतचन्दनम्" इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातमुत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम्। ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनाय तटग्रहणम्। स्नाने हि सर्वत्र चन्दन च्युतिः स्यात्, तव तु स्तनयोस्तट उपरि भाग एव दृश्यत् इयमाश्लेषकृतैव् तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसाधारण्यवर्तनेन संभोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम्। उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव इत्यादिना, "इदमपि ध्वनेरुदाहरणम्" इत्यन्तेन सन्दर्भेण् "तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकमाचरन्ति इति, तदेतदलंकारशास्त्रतत्त्वानवबोधनिबन्धनम्। प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च् तथा हि पञ्चमोल्लासशेषे "निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति। यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि इति काव्यप्रकाशकृतोक्तम्। तथा तत्रैव तेन "भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण् गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण् ।" इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्व्यञ्जनमभ्युपगतम्। इत्थमेव च ध्वनिकृतापि प्रथमोद्द्योत् एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः। किं च यदिदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं संपाद्यते तत्किमर्थमिति पृच्छामः। व्यङ्ग्यस्य व्यञ्जनार्थमिति चेन्न् व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात् । "औणिद्दं दोब्बल्लं चिन्ता अलसंतणं सणीससिअम् मह मन्दभाइणीए केरं सहि तुह परिभवै॥" इत्यादौ साधारणानामेवौन्निद्र्यादीनां वक्त्रादिवैशिष्ट्यवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः। प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च् अथ तटादिघटितत्वेऽपि न निःशेषेत्यादिवाक्यार्थानामसाधारण्यम्। सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्सम्भवादिति चेत्तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः। एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्व्यक्त्यप्रतिकूलत्वाच्च् अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलांशश्चेति द्वयं घटकम्। तत्र तावत्तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम्। त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः। न हि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता। यथा "अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः" इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे पूर्णत्वाभाव् अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, "अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वाक्ति" इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्यच शब्दार्थताया अस्वीकृतेः। अन्यच्च यथा कथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्टसिद्धिः। वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात् । एवं चोपपत्तिविरोधोऽपि स्फुटतर एव् तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम्। तथा हि अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापीं स्नातुमितो ममान्तिकाद्गतासि, न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्। यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम्, वापीगतबहुलयुवजनत्रपापारवश्यादंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्षात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा। किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसगद्दूरमुपरिभाग एवानञ्जन् शीतवशात्तानवाच्च तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिरुचिता, अन्यथा वैदग्ध्यभङ्गापत्तेः। एवं साधारणोष्वेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोऽत्र लक्षणावकाशः। अनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशयामपराधान्तरानिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः। एतेन "अधमत्वमपकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा। तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्घाटनार्हमितीतरव्यावृत्या संभोगरूपमेव पर्यवस्यति" इति यदुक्तम्, तदपि निरस्तम्। विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक् । यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद्द्वितीयम्॥ वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरमादय गुणीभूतं व्यङ्ग्यमादायातिव्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वमेव् लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि। यत्तु "अतादृशि गुणीभूतव्यङ्ग्यम्" इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तम्, तन्न् पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्वव्याप्त्यापत्तेः। तेषां गुणीभूतव्यङ्गतायाश्चित्रतायाश्च सर्वालंकारिकसंमतत्वात् । उदाहरणम् "राघवविरहज्वालासंतापितसह्यशैलशिखरेषु। शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय् ।" अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यमाकस्मिककपिकर्तृकहनुमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्दाइववशतो दास्यमनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति। नन्वेवं प्रागुक्तमाक्षेपगतं मान्द्यमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्ग्येनैवोपपाद्यत इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेत्, न् यतो ह्यनुदिनसख्युपदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्द्यमिदं प्रथमचित्तचुम्बिनीं विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरतामाधातुम्। इत्थमेव निःशेषच्युतचन्दनमित्यादिपद्येष्वधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः। अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदयवेद्यो विशेषः। यत्तु चित्रमीमांसाकृतोक्तम् प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः॥ इत्यत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गमतो गुणीभूतव्यङ्ग्यम्" इति। तन्न् स बाष्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः। न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम्। निःशेषच्युतचन्दमित्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्ग्यताया दूतीसंभोगादौ संभवाद्गुणीभावापत्तेः। अस्तु वा ततः परं प्राणान् धारयितुं न शक्नोमीति व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् । यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम्॥ यथा यमुनावर्णने"तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी" इति। अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः। श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनि गीर्णो निजाङ्गगौरिमेव प्रतीयत् न तादृशोऽस्ति कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामाधातुं प्रभवति। अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम्। यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम्॥ यथा "मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रव् गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः॥" इति। अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना। यद्यपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस्तत्पञ्चममधमाधममपि काव्यविधासु गणयितुमुचितम्, यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि, तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्रचीनपरम्परामनुरुन्धानैस्तत्र तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम्, वस्तुस्थितेरेवानुरोध्यत्वात् । केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाचक्षत् तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम्, तारतम्यस्य स्फुटमुपलब्धेः। को ह्येवं सहृदयः सन् "विनिर्गतं मानदमात्ममन्दिरात्", "स च्छिन्नमूलः क्षतजेन रेणुः" इत्यादिभिः काव्यैः "स्वच्छन्दोच्छलद्" इत्यादीनां पामरश्लाघ्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्ग्योरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः। यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम्। समप्राधान्ये तु मध्यमतैव् यथा "उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥" अत्र वृत्त्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य, प्रसादगुणयोगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य, चमत्कृत्योस्तुल्यस्कन्धत्वात्सममेव प्राधान्यम्। तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरूप्यन्ते द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च् तत्राद्यास्त्रिविधः। रसवस्त्वलंकारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम्। द्वितीयश्च द्विवीधः। अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च् एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते समुचितललितसंनिवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादिभिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्बनकारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभिः सहकारिभिश्च संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्रग्विनिविष्टवासनारूपो रत्यादिरेव रसः॥ (१) तथा चाहुः "व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः" इति। व्यक्तो व्यक्तिविषयीकृतः। व्यक्तिश्च भग्नावरणा चित् । यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान् पदार्थान् प्रकाशयति स्वयं च प्रकाशते, एवमात्मचैतन्यं विभावादिसंवलितान् रत्यादीन्। अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः। विभावादीनामपि स्वप्नतुरगादीनामिव रङ्गरजतादीनामिव साक्षिभास्यत्वमविरुद्धम्। व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायामिव व्यञ्जकताल्वादिव्यापारस्य गकारादौ। विभावादिचर्वणावधित्वादावरणभङ्गस्य, निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशत् यद्वा विभावादिचर्वणामाहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते, तन्मयीभवनमिति यावत् । आनन्दो ह्ययं न लौकिकसुखान्तरसाधारणः, अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति स्थितम्। वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्न भग्नावरणा चिदेव रसः। सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशमादाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम्। रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च् चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृत्तिर्वा। इयं च परब्रह्मास्वादात्समाधेर्विलक्षणा, विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानमिति चेत्समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात् । "सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्", इत्यादिः शब्दोऽस्ति तत्र मानमिति चेत्, अस्त्यत्रापि "रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति" इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम्। येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच्छाब्दी। अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका। तत्त्वं वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः। (२) भट्टनायकास्तु "ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम्। आत्मगतत्वेन तु प्रत्ययो दुर्घटः। शकुन्तलादीनां सामाजिकान् प्रत्यविभावत्वात् । विना विभावमनालम्बनस्य रसादेरप्रतिपत्तेः। न च कान्तात्वं साधारणविभावतावच्छेदकमत्राप्यस्तीति वाच्यम्। अप्रामाण्यनीश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यः निवेश्यत्वात् । अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापत्तेः। एवमशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ। तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुपपादः। स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत्, न् नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेर्वाइधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात् । किं च केयं प्रतीतिः। प्रमाणन्तरानुपस्थानाच्छाब्दीति चेत्, न् व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनामिवास्या अप्यहृद्यत्वापत्तेः। नापि मानसी। चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात् । न च स्मृतिः। तथा प्रागननुभवात् । तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्त् एवं साधारणीकृतेषु दुःष्यन्तशकुन्तलादेशकालवयोवस्थादिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्ना निगीर्णयो रजस्तमसोरुद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः। तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयमेव रसः। सोऽयं भोगो विषयसंवलनाद्ब्रह्मास्वादसविधवर्तीत्युच्यत् एवं च त्रयोऽम्शाः काव्यस्य "अभिधा भावना चैव तद्भोगीकृतिरेव च" इत्याहुः। मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरस्वीकार एव विशेष् भोगस्तु व्यक्तिः। भोगकृत्त्वं तु व्यञ्जनादविशिष्टम्। अन्या तु सैव सरणिः। (३) नव्यास्तु "काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यः शकुन्तलादिविषयकरत्यादिरेव रसः। अयं च कार्यो दोषविशेषस्य् नाश्यश्च तन्नाशस्य् स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति। स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्ग्यो वर्णनीयश्चोच्यत् अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव् अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम्। एतेन दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्यत्वान्न रसत्वम्। स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संबन्धिभिः कथमभिव्यक्तिः। स्वस्मिन् दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकमपास्तम्। यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम्। अतोऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा। नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सहृदयाह्लादहेतुत्वम्। प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेर्दुःखजनकत्वं कॢप्तं न कल्पितस्येति नायकानामेव दुःखम्, न सहृदयस्येति वाच्यम्। रज्जुसर्पादेर्भयकम्पाद्यनुत्पादकतापत्तेः। सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत् । सत्यम्। शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्वमपि कल्पनीयम्। अथ यद्याह्लाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच्चोभयमपि भविष्यति। अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रवृत्तिः। अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात् । इति चेत् । इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः। केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यूहैव् अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात् । न तु दुःखात् । अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उपपद्यन्त् न हि तत्र जात्वपि दुःखानुभवोऽस्ति। न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात् । आनुभविकं च तत्र केवलं दुःखम्। इतीहापि तदेव युक्तमिति वाच्यम्। अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादमलौकिकं जनयन्ति। विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम्। तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः। शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते" इत्याहुः। (४) परे तु "व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश् चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः विलक्षणविषयिताशाली रसः। स्वाप्नादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः। तेन तत्र न तादृशाह्लादापत्तिः। एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम्। न ह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः। आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः" इत्यपि वदन्ति। एतैश्च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर्वाइशिष्ट्यावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः। तत्र "रतेर्विशेषणीभूतायाः शब्दादप्रतीतत्वाद्व्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम्। (५) "मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते" इत्येक् मतेऽस्मिन् साक्षात्कारो दुष्यन्तोऽयं शकुन्तलादिविषयकरतिमान्" इत्यादिः प्राग्वद्धर्म्यंशे लौकिक आरोप्यांशे त्वलौकिकः। (६) दुष्यन्तादिगतो रत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयमानो रसः" इत्यपर् (७) "विभावादयस्त्रयः समुदिता रसाः" इति कतिपय् (८) "त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न" इति बहवः। (९) "भाव्यामानो विभाव एव रसः इत्यन्य् (१०) "तथा अनुभावस्तथा इतीतर् (११) "तथा व्यभिचार्येव तथा परिणमति" इति केचित् । तत्र "विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति सूत्रं तत्तन्मतपरतया व्याख्यायते "विभावानुभावव्यभिचारिभिः संयोगाद्व्यञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्" इत्याद्य् "विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर्भोगाख्येन साक्षात्कारेण विषयीकृतिः" इति द्वितीय् "विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपाद्दोषाद्रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः" इति तृतीय् "विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः" इति चतुर्थ् विभावादीनां संबन्धाद्रसस्य रत्यादेर्निष्पत्तिरारोपः इति पञ्चम् विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिर्नटादौ पक्ष इति शेषः" इति षष्ठ् "विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रसपदव्यवहारः" इति सप्तम् "विभावादिषु सम्यग्योगाच्चमत्कारात्" इत्यष्टम् तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः। विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतानुपपत्तेः सूत्रे मिलितानामुपादानम्। एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्बोधस्तत्रेतरद्वयमाक्षेप्यम्। अतो नानैकान्तिकत्वम्। इत्थं नानाजातीयाभिः शेमुषीभिर्नानारूपतयावसितोऽपि मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः प्रपञ्चेऽस्मिन् रसो रमणीयतामावहतीति निर्विवादम्। स च "शृङ्गारः करुणः शान्तो रौद्रो वीरोऽद्भुतस्तथा। हास्यो भयानकश्चैव बीभत्सश्चेति ते नव् ।" इत्युक्तेर्नवधा। मुनिवचनं चात्र मानम्। केचित्तु "शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात् । अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यत् ।" इत्याहुः। तच्चापरे न क्षमन्त् तथा हि नटे शमाभावादिति हेतुरसंगतः। नटे रसाभिव्यक्तेरस्वीकारात् । सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात् । न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम्। तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशकताया अप्यसंगत्यापत्तेः। यदि च नटस्य क्रोधादेरभावेन वास्तवतत्कार्याणां वधबन्धादीनामुत्पत्त्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरीक्ष्यते, तदा प्रकृतेऽपि तुल्यम्। अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्, नाट्ये शान्तरसमभ्युपगच्छद्भिः फलबलात्तद्गीतवाद्यादेस्तस्मिन् विरोधिताया अकल्पनात् । विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानीत्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः। अत एव चरमाध्याये संगीतरत्नाकरे "अष्टावेव रसा नाट्येष्विति केचिदचूचुदन्। तदचारु यतः कंचिन्न रसं स्वदते नटः॥" इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम्। यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि बाधकाभावान्महाभारतादिप्रबन्धानां शान्तरसप्रधानतया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः। अत्र एव "अष्टौ नाट्ये रसाः स्मृताः" इत्युपक्रम्य "शान्तोऽपि नवमो रसः" इति मम्मटभट्टा अप्युपसमहार्षुः। अमीषां च "रतिः शोकश्च निर्वेदक्रोधोत्साहश्च विस्मय् हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी॥" रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथमद्वितीययोर्मतयोः, सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः। तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां स्थायित्वम्। न च चित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम्। वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात् । व्यभिचारिणां तु नैव, तदभिव्यक्तेर्विद्युदुद्द्योतप्रायत्वात् । यदाहुः "विरूद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः। आत्मभावं नयत्याशु स स्थायी लवणाकरः॥ चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः। रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र त् ।" चिरमिति व्यभिचारिवारणाय् अनुबन्धिभिर्विभावाद्यैः। तथा "सजातीयविजातीयैर् अतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमानः स्थायिभाव उदाहृतः॥" इति। केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः। तन्न् रत्यादीनामेकस्मिन् प्ररूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्व् तदुक्तं रत्नाकरे "रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः। स्तोकं विभावैरुत्पन्नास्त एव व्यभिचारिणः॥ इति। एवं च वीररसे प्रधाने क्रोधो, रौद्रे चोत्साहः, शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च् यदा तु प्रधानपरिपोषार्थं सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम्। तत्र स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायिभावः॥ गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी। पुत्रादिवियोगमरणादिजन्मावैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः॥ स्त्रीपुंसयोस्तु वियोगे जीवितत्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः। वैक्लव्यं तु संचारिमात्रम्। मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव् यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव, न स करुणः। यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु। केचित्तु रसान्तरमेवात्र करुणविप्रलम्भाख्यमिच्छन्ति। नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः॥ गृहकलहादिजस्तु व्यभिचारि। गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः॥ अयं च परविनाशादिहेतुः। क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः। अयमेवामर्षाख्यो व्यभिचारीति विवेकः। परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः॥ अलौकिकवस्तुदर्शनादिजन्मा विकासाख्यो विस्मयः॥ वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः॥ व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम्॥ परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारि। अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः। कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा॥ एवमेषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाट्ययोर्व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्त् । विभावयन्तीति व्युत्पत्तेः। यानि च कार्यतया तान्यनुभावशब्देन् । अनु पश्चाद्भाव उत्पत्तिर्येषाम्। अनुभावयन्तीति वा व्युत्पत्तेः। यानि सह चरन्ति तानि व्यभिचारिशब्देन् । तत्र शृङ्गारस्य स्त्रीपुंसावालम्बन् चन्द्रिकावसन्तविविधोपवनरहःस्थानादय उद्दीपनविभावाः। तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः। स्मृतिचिन्तादयो व्यभिचारिणः। करुणस्य बन्धुनाशादय आलम्बनानि। तत्सम्बन्धिगृहतुरगाभरणदर्शनादयस्तत्कथाश्रवणादयश्चोद्दीपकाः। गात्रक्षेपाश्रुपातादयोऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः। शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्। वेदान्तश्रवणतपोवनतापसदर्शनाद्युद्दीपनम्। विषयारुचिशत्रुमित्त्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्ट्यादयोऽनुभावाः। हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः। रौद्रस्यागस्कृत्पुरुषादिरालम्बनम्। तत्कृतोऽपराधादिरुद्दीपकः। वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः। अमर्षवेगौग्र्यचापलादयः संचारिणः। एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम्। निमित्तानि चोद्दीपकानीति बोध्यम्। तत्र शृङ्गारो द्विविधः। संभोगो विप्रलम्भश्च् रतेः संयोगकालावच्छिन्नत्वे प्रथमः। वियोगकालावच्छिन्नत्वे द्वितीयः। संयोगश्च न दंपत्योः सामानाधिकरण्यम्। एकतल्पशयनेऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम्। दोषस्योक्तत्वात् । तस्माद्द्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ। यत्संयुक्तो वियुक्तश्चास्मीति धीः। तत्राद्यो यथा "शयिता सविधेऽप्यनीश्वरा" इत्यत्र निरूपितः। यत्तु चित्रमीमांसायाम् "वागर्थाविव संपृक्तौ" इत्यत्र रसध्वनिः। निरतिशयप्रेमशालिताव्यञ्जनात्" इतितद्ध्वनिमार्गानाकलननिबन्धनम्। पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्। "भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः" इति सिद्धान्तात् । द्वितीयो यथा "वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा। निःश्वासग्लपिताधरोपरिपतद्बाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकत् ।" अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः। यथा वा "आविर्भूता यदवाधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा। श्वासो दीर्घस्तदवाधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥" यथा वा "नयनाञ्चलावमर्शं या न कदाचित्पुरा सेह् आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन् ।" इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ। इमं च पञ्चविधं प्राञ्चः प्रवासादिभिरुपाधिभिरामनन्ति। ते च प्रवासाभिलाषविरहेर्ष्याशापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः। करुणो यथा "अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम्। हा तनय विनयशालिन् कथमिव परलोकपथिकोऽभूः॥" अत्र प्रमीततनय आलम्बनम्। तत्कालावच्छिन्नबान्धवदर्शनाद्युद्दीपनम्। रोदनमनुभावः। दैन्यादयः संचारिणः। शान्तो यथा "मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः। श्वपनात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः॥" अत्र प्रपञ्चः सर्वोऽप्यालम्बनम्। सर्वत्र साम्यमनुभावः। मत्यादयः संचारिणः। यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमा द्वितीयार्धेऽधमोत्तमवचनं क्रमभङ्गमावहति, तथापि वक्तुर्ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एव् इदं पुनर्नोदाहार्यम् "सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयोर् विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान्। विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि॥" अत्रापि यद्यपि विषयगणालम्बनः सुरस्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायि निर्वेदः प्रतीयते, तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः। इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्यामुपनिबद्धमिति तत्प्रधानभावप्राधान्यमेवार्हति। शान्तरसाननुगुणश्चायमोजस्वी गुम्फ इति चानुदाहार्यमेवैतत् । पूर्वपद्ये तु "परमात्मनि स्थितिः" इत्यनेन तत्ताद्रूप्यावगमाद्रतेरप्रतिपत्तिः। रौद्रो यथा "नवोच्छलितयौवनस्फरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति। अयं पततु निर्दयं दलितदृप्तभूभृद्गल स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः॥" अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम्। अत एव विशेष्यानुपादानम्। गुरुद्रुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद्वा। ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः। परुषोक्तिरनुभावः। गर्वोग्रत्वादयः संचारिणः। एषा च धनुर्भङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः। वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति। अन्यत्र गुरुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशुन्यत्वेन क्रोधस्याधिक्यं गम्यत् इदं तु नोदाहार्यम् "धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भवन् महागुरुवधस्मृतिः श्वसनवेगधूताधरः। विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो रघुप्रवरमाक्षिपञ्जयति जामदग्न्यो मुनिः॥" अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः। काव्यप्रकाशगतरौद्ररसोदाहरणे तु "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्" इति पद्ये रौद्ररसव्यजनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव् वीरश्चतुर्धा। दानदयायुद्धधर्माइस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् । तत्राद्यो यथा "कियदिदमधिकं मे यद्द्विजायार्थयित्रे कवचमरमरमणीयं कुण्डले चार्पयामि। अकरुणमवकृत्त्य द्राक्कृपाणेन निर्यद् बहलरुधिरधारं मौलिमावेदयामि॥" एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान् सभ्यान् प्रत्युक्तिः। अत्र याचमान आलम्बनम्। तदुदीरिता स्तुतिरुद्दीपिका। कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः। मे इत्यर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ। वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी। तथा हिउत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका। उत्तरार्धे तु मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता। ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव् अत एवावेदयामीत्युक्तम्। न तु ददामि वितरामीति वा। इदं तु नोदाहरणीयम् यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथाम् आकर्ण्यावनिमण्डलागतवियद्बन्दीन्द्रवृन्दाननात् । ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्रवत् पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायत् । अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतविषयवन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्नुतपीयूषप्रकरैरनुभावितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः। अत एवेदमपि नोदाहरणम् "साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वां द्यामपि सुस्मितेन हरिणा मन्दं समालोकितः। प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान्॥" इह च भगवद्वामनालम्बनः तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः। प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति श्रीवत्सलाञ्छनोक्तमुदाहरणं परास्तम्। तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु "अकरुणमवकृत्य" इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत्, सत्यम्। अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात् । कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव् परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयत् राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः। द्वितीयो यथा "न कपोत भवन्तमण्वपि स्पृशतु श्येन समुद्भवं भयम्। इदमद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम्॥" अथवैवं विन्यासः "न कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा। इदमद्य मया समर्पितं भवते चारुतरं कलेवरम्॥" एषा शिवेः कपोतं श्येनं प्रति चोक्तिः। अत्र कपोत आलम्बनम्। तद्गतं व्याकुलीभवनमुद्दीपनम्। तस्य कृते स्वकलेवरार्पणमनुभावः। न चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम्। श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः। श्येन शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् । तृतीयो यथा "रणे दीनान् देवान् दशवदन विद्राव्य वहति प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः। ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो भवो मे कोदण्डच्युतविशिखवेगं कलयतु॥" एषा दशवदनं प्रति भगवतो रामस्योक्तिः। इह भव आलम्बनम्। रणदर्शनमुद्दीपनम्। दशवदनावज्ञानुभावः। गर्वः संचारी। वृत्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव् दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती। भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता। चतुर्थो यथा "सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः। अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥" एषाधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम्। "न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवीतस्यापि हेतोः" इत्यादिवाक्यालोचनमुद्दीपनम्। शिरश्छेदाद्यङ्गीकारोऽनुभावः। धृतिः संचारिणी। इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् । वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्त् तथा हिप्राचीन एव "सपदि विलयमेतु" इत्यादि पद्ये "मम तु मतिर्न मनागपैति सत्यात्" इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम्। दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात् । एवं पाण्डित्यवीरोऽपि प्रतीयत् यथा "अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा। अयमस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः॥" अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयत् ननु चात्र युद्धवीरत्वम्। युद्धत्वस्य वादसाधारणस्य वाच्यत्वादिति चेत् । क्षमावीरे किं ब्रूयाः। यथा अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु। पातयतु वासिधारामहमणुमात्रं न किंचिदाभाष् ।" क्षमावत उक्तिरियम्। बलवीरे वा किं समादध्याः। यथा "परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय्" अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्लमं वहामि॥ पुरुहूतं प्रत्येषा गरुत्मत उक्तिः। ननु "अपि वक्ति"परिहरतु धराम्" इति पद्यद्वये गर्व एव नोत्साहः। मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः। रसध्वनिसामान्यमेव वा किं न तद्व्यभिचारध्वननेन गतार्थयेः। स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि। अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयत् दयावीरादिषु प्रतीयत इति तु राजाज्ञामात्रम्। अद्भुतो यथा "चराचरजगज्जालसदनं वदनं तव् गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना॥" कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम्। अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम्। हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः। त्रासादयो व्यभिचारिणः। नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयत् व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यत् एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याः ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तमेव नेष्ट् अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्क्यः। यत्तु सहृदयशिरोमणिभिः प्राचीनैर् उदाहृतम् "चित्रं महानेष नवावतारः, क्व कान्तिरेषाभिनवैव भङ्गिः। लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः॥ इति, तत्रेदं वक्तव्यं प्रतीयतां नामात्र विस्मयः परं त्वसौ कथंकारं अद्भुतरस] ध्वनिव्यपदेशहेतुः। प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य "पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्" इत्यादौ वाक्यसंदर्भ् इत्थं चास्य रसालंकारत्वमुचितम्। भक्तिर्नैवात्र प्रतीयत इति चेद्दरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः। हास्यो यथा "श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा। अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्न्याः॥" तार्किकपुत्रोऽत्रालम्बनम्। तदीया निःशङ्कोक्तिरुद्दीपिका। रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः। अत्राहुः "आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम्। आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः॥ हसन्तमपरं दृष्ट्वाविभावः चोपजायत् योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । त्र्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापर् । स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः। भवेद्विहसितं चोपहसितं मध्यमे नर् । नीचेऽपहसितं चातिहसितं परिकीर्तितम्। ईषफुल्लकपोलाभ्यां कटाक्षैरप्यनल्बणैः॥ अदृश्यदशनो हासो मधुरः स्मितमुच्यत् वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः॥ किंचिल्लक्षितदन्तश्च तदा हसितमिष्यत् सशब्दं मधुरं कायगतं वदनरागवत् ॥ आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः। निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम्। अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः। स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः। करोपगूढपार्श्वश्च हासोऽतिहसितं मतम्॥ इति॥ भयानको यथा "श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन्। कम्पमानतनुराकुलेक्षणाः स्पन्दितुं न हि शशाक लावकः॥" अत्र श्येन आलम्बनम्। सवेगापतनमुद्दीपनम्। आननशोषादयोऽनुभावाः। दैन्यादयः संचारिणः। बीभत्सो यथा "नखैर्विदारितान्त्राणां शवानां पूयशोणितम्। आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः॥" शवा इहालम्बनम्। अन्त्रविदारणाद्युद्दीपनम्। आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयोऽनुभावाः। आवेगादयः संचारिणः। ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्रागुदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः न तथा हासे जुगुप्सायां च् तत्रालम्बनस्यैव प्रतीतेः। पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत् । सत्यम्। तदाश्रयस्य द्रष्टृपुरुषविशेषस्य तत्राक्षेप्यत्वात् । तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्बोधे बाधकाभावात् । एवं संक्षेपेण निरूपिता रसाः। एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वं गुणीभावे तु रसालंकारत्वम्। केचित्तु "प्राधान्य एवैषां रसत्वमन्यथालंकारत्वमेव् रसालंकारव्यपदेशस्त्वलंकारध्वनिव्यपदेशवत्, ब्राह्मणश्रमणन्यायात् । एवमसंलक्ष्यक्रमतायामेव् अन्यथा तु वस्तुमात्रम्" इत्याहुः। एते चासंलक्ष्यक्रमव्यङ्ग्याः सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतपत्त्रशतवेधक्रमस्येवालक्षणात्, न त्वक्रमव्यङ्ग्यः, व्यक्तेस्तद्धेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः। अथ कथमेत एव रसाः। भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तैर् अनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः। न चासौ शान्तरसेऽन्तर्भावमर्हति। अनुरागस्य वैराग्यविरुद्धत्वात् । उच्यते भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः। "रतिर्देवादिविषया व्यभिचारी तथाञ्जितः। भावः प्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः॥" इति हि प्राचां सिद्धान्तात् । न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वमस्तु, रतित्वाविशेषात् । अस्तु वा भगवद्भक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वं विनिगमकाभावात्, इति वाच्यम्। भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्ययोगात् । अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात् । न स्याद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनामित्यखिलदर्शनं व्याकुली स्यात् । रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रमेव ज्यायः। एतेषां परस्परं कैरपि विरोधः। तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः। शृङ्गारबीभत्सयोः शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः। अत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम्। यथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत् सुन्दोपसुन्दन्यायेन वोभयोरुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः। तथा हि विरोधस्तावद्द्विविधः। स्थितिविरोधो ज्ञानविरोधश्च् आद्यस् तदधिकरणावृत्तितारूपः। द्वितीयस्तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः। तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तत् यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भयानकस्य् रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यत् रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेन विरोधासम्भवाच्च् उदाहरणम् "कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव् मृगारातेरिव मृगाः परे नैवावतस्थिर् ।" रसान्तरस्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थाने द्वितीयोऽपि निवर्तत् यथा मन्निर्मितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर्महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते "किमिदमनाकलितपूर्वं रूपम्, कोऽयमनिर्वाच्यो वचनरचनाया मधुरिमा" इत्यद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णन् यथा वा "सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगाः। विलोकन्ते निजान् देहान् फेरुनारीभिरावृतान्॥" अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभाक्षिप्तो वीररसो निवेशितः। अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्तिकालगतचर्वणाकत्वम्। तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयार्धे बीभत्सस्येति स्फुटमेव् "भूरेणुदिग्धान्" इत्यादि काव्यप्रकाशगतपद्यकदम्बेतु प्रथमश्रुतबीभत्ससामग्रीवशाद्बीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे शृङ्गारचर्वणेति विवेकः। इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः। अङ्गाङ्गिनोः, अङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः। अङ्गत्वानुपपत्तिप्रसङ्गात् । यथा प्रत्युद्गता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः। मामद्य मञ्जुरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं वद सत्करोषि॥ इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः। इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादादिभिः संचारिभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गम्। यदि तु नायकगता रतिर्नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव तत्राङ्गमस्तु। नायिकागतरतेर्नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् । न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम्। संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः। अङ्गयोर्यथा "उत्क्षिप्ताः कबरीभरं, विवलिताः पार्श्वद्वयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्। गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः॥" अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम्। किं च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव् तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यत् बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैर्विद्यमानेष्वपि स्वाङ्गेषु निष्पित्तेः प्रतिबन्धः। व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्वनभिव्यत्तया। आभिव्यक्तौ बाधकाभावात् । न च विरोध्यङ्गाभिव्यत्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम्। तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् । प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावशबलताया उच्छेदापत्तेश्च् रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम्। अपि च यत्र साधारणविशेषणमहिम्ना विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तत् यथा "नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहव् वसुन्धरां समालिङ्ग्य शेरते वीर तेऽरयः॥" इत्थमविरोधसंपादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर्वा नाभिधातुमुचितः, अनास्वाद्यतापत्तेः। तदास्वादश्च व्यञ्जनमात्रनिष्पाद्य इत्युक्तत्वात् । यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात् । आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च् एवं स्थायिव्यभिचारिणामपि शब्दवाच्यत्वं दोषः। एवं विभावानुभावयोरसम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर्दोषत्वम्। समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकमिति दोषः। प्रबन्धे प्रकृतस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः। तथा तत्तद्रसप्रस्तावनानर्हेऽवसरे प्रस्तावः, विच्छेदानर्हे च विच्छेदः। यथा सन्ध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुरागवर्णन् यथा च समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्युद्गिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयमनुचितम्। एवमप्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानामनेकविधायाश्च संपदो नायकसम्बन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः। यथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्ध्येत् । तत्प्रयुक्तो रसपोषश्च न स्यात् । न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कथमवर्णनीयत्वमिति वाच्यम्। यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासंपादकत्वं तादृशस्येष्टत्वात् । तद्विरोधिन एव निषेध्यत्वात् । न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव प्रकृतगतमुत्कर्षमतिशाययेत्, अतो न दोषावह इति वाच्यम्। एवं हि सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति। तथा रसालम्बनाश्रययोरनुसंधानमन्तरान्तरा विरता न चेद्, दोषः। तदनुसंधानाधीना हि रसप्रतिपत्तिधारा तदननुसंधाने विरता स्यात् । एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनमपि प्रकृतरसविरामहेतुत्वाद्दोष एव् अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम्। भङ्गश्च पानकादिरसादौ सिकतादिनिपातजनितेवारुंतुदता। तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य यस्य यल्लोकशास्त्रसिद्धमुचितद्रव्यगुणक्रियादि, तद्भेदः। जात्यादेरनुचितं यथागवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्च साधुभावादीनि। स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि। शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा। ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम्। ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रः। बालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः। दरिद्राणामाढ्याचरणम्, आढ्यानां च दरिद्राचारः। प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च् धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश्च् तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोगरुपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम्। क्रोधस्य च लोकभस्मीकरणपटोर्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्विवादिव्येषु। आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः। न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम्। यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस्तत्रैव साधारणीकरणस्य कल्पनात् । अन्यथा स्वमातृविषयकस्वपितृरतिवर्णनेऽपि सहृदयस्य रसोद्बोधापत्तेः। जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसंमतोऽयं समयो मदोन्मत्तमतङ्गजैरिव भिन्न इति च तन्निदर्शनेनेदानींतनेन तथा वर्णयितुं सांप्रतम्। तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम्। व्यवहर्तव्यं चापकृष्टैरुत्कृष्टेषु। तत्रापि तत्रभवन् भगवन्नित्यादिभिः संबोधनैर्मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव, नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश्चक्रवर्तिन एव, न मुनिप्रभृतयः संबोध्याः। तथा नाहुः "अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्। प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा॥" इति। यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव "ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः। वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः॥" इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः। एवमेव "अले ले सद्दःसमुप्पाडिअ हरियकुसग्गंथिमयाच्छमालापै वित्तिविस्सम्भिअ बालविहवंदःकअणा बम्हणा" इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता। अनया सुधीभिरन्यदप्यूह्यम्। रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यांस्त्रीन् गुणानाहुः। तत्र "शृङ्गारे संयोगाख्ये यन्माधुर्यं ततोऽतिशयितं करुणे, ताभ्यां विप्रलम्भे , तेभ्योऽपि शान्त् उत्तरोत्तरमतिशयितायाश्चित्तद्रुतेर्जननात् । संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे" इत्यपर् संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्" इत्यन्य् तत्र प्रथमचरमयोर्मतयोः "करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्" इति प्राचां सूत्रमनुकूलम्। तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात् । मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानामनुभवोऽस्ति साक्षी तदा स प्रमाणम्। वीरबीभत्सरौद्रेष्वोजसो यथोत्तरमतिशयः, उत्तरोत्तरमतिशयितायाश्चित्तदीप्तेर्जननात् । अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति। अपरे तु प्रसादमात्रम्। प्रसादस्तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः। गुणानां चैषां द्रुतिदीप्तिविकासाख्यास्तिस्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः। तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत् । एवमेतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोऽस्य शूर इत्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः। येऽमी माधुर्यौजः प्रसादारसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम्? प्रत्यक्षमेवेति चेत्, न् दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात् । तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानामनुमानमिति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् । शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं, प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम्। परेण मधुरतरादिगुणानां पृथग्द्रुततरत्वादि कार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वात् । इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम्। किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम्। एवं तदुपाधिरत्यादिगुणत्वमपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च् अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्यादिकमस्तु। व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः। प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतमेव ग्राह्यम्। अतो न व्यवहारातिप्रसक्तिः। तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः। जरत्तरास्तु श्लेषः प्रसादः समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः॥" इति दशा शब्दगुणान्, दशैव चार्थगुणानामनन्ति। नामानि पुनस्तान्येव, लक्षणं तु भिन्नम्। तथा हि शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः॥ यदाहुः "श्लिष्टमस्पष्टशैथिल्यम्" इति। यथा"अनवरतविद्वद्द्रुमद्रोहिदारिद्र्यमाद्यद्द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः इति। गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः॥ यथा "किं ब्रूमस्तव वीरतां वयममी, यस्मिन् धराखण्डल क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यसि। माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्त्रोत्सरैर् विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः॥" अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रुशब्दान्तं गाढत्वम्, पुनर्नयनेत्यन्तं प्रथममित्यादि बोध्यम्। उपक्रमादासमाप्ते रीत्यभेदः समता॥ यथा वक्ष्यमाणमाधुर्योदाहरण् तत्र ह्युपनागरिकयैवोपक्रमसंहारौ। संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम्॥ यथा "नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम्॥" अपरुषवर्णघटितत्वं सुकुमारता॥ यथा स्वेदाम्बुसान्द्रकणशालिकपोलपालिदोलायितश्रवणकुण्डलवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥" अत्र पूर्वार्ध् उत्तरार्धे तु माधुर्यमपि। झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः॥ यथा "नितराम्" इत्यादौ। कठिनवर्णघटनारूपविकटत्वलक्षणोदारता॥ यथा "प्रमोदभरतुन्दिलप्रमथदत्ततालावली विनोदिनि विनायके डमरुडिण्डिमध्वानिनि। ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो हठोद्धतजटोद्भटो गतपटो नटो नृत्यति॥" "पदानां नृत्यत्प्रायत्वं विकटता" इति काव्यप्रकाशटीकाकारा व्याचक्षत् उदाहरन्ति च "स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झटिति रणितमासीत्" इत्यादि। तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्य् अन्तर्भावयन् काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति। न ह्यत्रौजसो वैपुल्येन प्रतिभानमस्ति। "विनिविष्टैर्नूपुरैर्नर्त" इत्यत्र सन्नप्योजसो लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः। अंशान्तरे तु माधुर्यमेव् संयोगपरह्रस्वप्राचुर्यरूपं गाढत्वमोजः॥ यथा "साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः। तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण भूषयन्ति भूवनाभोगं भवत्कीर्तयः॥" यथा वा "अयं पततु निर्दयम्" इत्यादिप्रागुदाहृत् अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः॥ यथा "नितराम्" इत्यादि प्रागुदाहृत् बान्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः॥ अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः। क्रम एव हि तयोः प्रसादादस्य भेदकः। तत्र हि तयोर्व्युत्क्रमेण वृत्तेः। यथा स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गुभङ्गुरतरङ्गसखानाम्। केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम्॥" अत्रारोहः प्रथमेऽर्ध् तृतीयचरणे त्ववरोहः। गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितयान तस्य प्ररोहः। उत्तरार्धे तु सोऽपि। एते दश शब्दगुणाः। एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूपः संसर्गः श्लेषः॥ यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः॥ यथा "कमलानुकारि वदनं किल तस्याः" इत्यादि। प्रत्युदाहरणं तु "कमलकान्त्यनुकारि वक्त्रम्" इत्यादि । प्रक्रमाभङ्गेनार्थघटनात्मकमवैषम्यं समता॥ यथा "हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत् । हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति म् ।" अत्र विष्णुर्भ्रातेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम्। एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्यम्॥ यथा "विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो सुखं शेषे शेतां हरिरवीरतं नृत्यतु हरः। कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती॥" अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः। अन्यथानवीकृतत्वापत्तेः। अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता॥ यथा "त्वरया याति पान्थोऽयं प्रियाविरहकातरः"। "प्रियामरणकातरः" इत्यत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात्पारुष्यम्। इदं चाश्लीलतादोषव्याप्यम्। वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः॥ यथा गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम्। रदयन्त्रितरसनाग्रं तरलितनयनं निवारयांचक्र् ।" अयमेवेदानींतनैःस्वभावोक्त्यलंकार इति व्यपदिश्यत् "चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये" इत्यादिग्राम्यार्थपरिहार उदारता॥ एकस्य पदार्थस्य बहुभिः पदैरभिधानं, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानं, विशेषणानां साभिप्रायत्वं चेति पञ्चविधमोजः॥ यदाहुः पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च् । इति। पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारमोज इत्यर्थः। प्रौढिः प्रतिपादनवैचित्र्यम्। यथा "सरसिजवनबन्धुश्रीसमारम्भकाले रजनिरमणराज्ये नाशमाशु प्रयाति। परमपुरुषवक्त्रादुद्गतानां नराणां मधुमधुरगिरां च प्रादुरासीद्विनोदः॥" अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः। इत्याद्यग्रेऽपि बोध्यम्। "खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः। मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानवः॥" अत्र "यस्याः पराङ्गनागेहात्पतिः प्रातर्गृहेऽञ्चति" इति वाक्यार्थे खण्डितापदाभिधानम्। "अयाचितः सुखं दत्ते याचितश्च न यच्छति। सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम्॥" अत्र दैवाधीनं सर्वमित्येकस्मिन् वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः। "तपस्यतो मुनेर्वक्त्राद्वेदार्थमधिगत्य सः। वासुदेवनिविष्टात्मा विवेश परं पदम्॥" अत्र "मुनिस्तपस्यति", "तद्वक्त्रात्स वेदार्थमधिगतवान्", "तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्", "ततश्च मुक्तोऽभूद्" इति वाक्यार्थकलापः शतृक्त्वाबहुव्रीहिभिस्तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः। साभिप्रायत्वं चप्रकृतार्थपोषकता। यथा "गणिकाजामिलमुख्यानवता भवता बताहमपि। सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः॥" अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम्। पापिष्ठवात्करुणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च् दीप्तरसत्वं कान्तिः॥ तच्च स्फुटप्रतीयमानरसत्वम्। उदाहरणं च वर्णितमेव रसप्रकरणे, वर्णयिष्यते च् अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः॥ ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वादर्थगुणता। आद्यो यथा "तनयमैनाकगवेषण" इत्यादौ, द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः। अपरे त्वेषु गुणेषु कतिपयान् प्रागुक्तैस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावालंकारैश्च गतार्थयन्तः कांश्चिद्वैचित्र्यमात्ररूपतया, क्वचिद्दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति। तथा हि श्लेषोदारताप्रसादसमाधीनामोजोव्यञ्जकघटनायामन्तर्भावः। न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम्। माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात् । माधुर्यं तु परेषामस्मदभ्युपगतमाधुर्यव्यञ्जकमेव् एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशब्दप्रयोगो भाक्तः। समता तु सर्वत्रानुचितैव् प्रतिपाद्योद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् । यथा "निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवन्मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम्। काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः॥" अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः। ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता। प्रसादेन चार्थव्यक्तेरिति। अर्थगुणेष्वपि श्लेषः ओजस आद्याश्चत्वारो भेदाश्च उक्तिवैचित्र्यमात्ररूपा इति न गुणान्तर्भावमर्हन्ति। अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्याद्गुणभेदापत्तेः। अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलत्वग्राम्यभग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि। समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः, प्रतिभाया अपि काव्यगुणत्वापत्तेः। अतस्त्रय एव गुणा इति मम्मटभट्टादयः। तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तस्थैश्च घटिता, नैकट्येन प्रयुक्तैरनुस्वारपरसवर्णाइः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मुदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। द्वितीयचतुर्थास्तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया संनिवेशिताश्चेत् । नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तो नानुप्रासः। अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यञ्जकतामाहुः। उदाहरणम् तां तमालतरुकान्तिलङ्घिनीं किंकरीकृतनवाम्बुदत्विषम् स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम्॥" यथा वा "स्वेदाम्बुसान्द्रकणशालिकपोलपालिरन्तःस्मितालसविलोकनवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥" प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम्। द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य् नैकट्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णाइर्घटितो झय्रेफान्यतरघटितसंयोगपरह्रस्वैश्च नैकट्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः। अस्मिन् पतिताः प्रथमतृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश्चेत् । तद्घटकास्त्वनुकूला एव् एवमनुस्वारपरसवर्णा अपि। यथा "अयं पततु निर्दयं दलितदृप्त" इत्यादौ प्रागुदाहृत् श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य् अयं च सर्वसाधारणो गुणः। उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव पद्यानि। तथापि यथा "चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति॥" अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुर्यौजोभिव्यञ्जकत्वमपि, मनसिजान्तस्य मा कुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात् । सख्य इत्यादेरोजोगमकत्वात् । नन्वत्र शृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तदनुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थं तदनुकूलवर्णविन्यास इति चेत् । नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितमुपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायामपि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा, परुषवर्णघटनेष्यत् यथा वा वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदास् तां स्वप्नेऽपि न संस्पृशाम्यहमहंभावावृतो निस्त्रपः। इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतस् त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः॥" अत्र गुणान्तरासमानाधिकरणः प्रसादः। इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश्च वर्जनीयं किंचिन्निरूप्यते वर्णानां स्वानन्तर्यं सकृदेकपदगतत्वे किंचिदश्रव्यम्। यथा "ककुभसुरभिः, विततगात्रः, पललमिवाभाति" इत्यादौ। असकृच्चेदधिकम्॥ यथा "वितततरस्तरुरेष भाति भूमौ"। एवं भिन्नपदगतत्वेऽपि। यथा "शुक करोषि कथं विजने रुचिम्" इत्यादौ। असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम्। यथा "पिक ककुभो मुखरीकुरु प्रकामम्"। एवं स्वसमानवर्ग्यानन्तर्यं सकृदेकपदगतत्वे किंचिदश्रव्यम्। यथा "वितथस्ते मनोरथः"। असकृच्चेदधिकम्। यथा "वितथतरं वचनं तव प्रतीमः"। एवं भिन्नपदगतत्व् यथा "अथ तस्य वचः श्रुत्वा" इत्यादौ। असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम्। "अथ तथा कुरु येन सुखं लभे"। एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम्। प्रथमतृतीययोर्द्वितीयतृतीययोर्वानन्तर्यं तु तथा नाश्राव्यम्। किं त्वीषत्, निर्माणमार्मिकैकवेद्यम्। एतदप्यसकृच्चेत्ततोऽधिकत्वात्साधारणैरपि वेद्यम्। यथा "खग कलानिधिरेष विजृम्भते"। "इति वदति दिवानिशं स धन्यः"। पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा। यथा "तनुते तनुतां तनौ"। स्वानन्तर्यं त्वश्रव्यमेव् यथा "मम महती मनसि व्यथाविरासीत्"। एतानि चाश्रव्यत्वानि गुरुव्यवायेनापोद्यन्त् "संजायतां कथंकारं काके केकाकलस्वनः"। यथा वा "यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता। तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा॥" इदं तु दीर्घव्यवाय् संयोगपरव्यवाये तु सदा जयानुषङ्गाणामङ्गानां संगरस्थलम्। रङ्गाङ्गाणमिवाभाति तत्तत्तुरगताण्डवैः॥ इदं तु बोध्यं गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्रव्यत्वमपवदति। तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव् एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः। "राष्ट्रे तवोष्ट्र्यः परितश्चरन्ति" इत्येवमादयः शृउतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः। अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यम्, असकृत्तु सुतराम्। "हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यत् सेवितं सर्वसंपद्भिरपि तद्भवनं वनम्॥" एकपदगतस्य तु तथा नाश्रव्यत्वम्। यथा "जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः"। परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद् भिन्नपदगतत्वाभावान्मधुरत्वाच्चानन्तर्यं न मनागप्यश्रव्यम्। यथा "तांतमालतरुकान्ति" इत्यादिपद्य् अत्र तामित्यत्र नीमित्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः। प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः। नवाम्बुदेत्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं विवक्षितमित्यदोषः। असकृत्तु सुतराम्। यथा "एषां प्रिया मे क्व गता त्रपाकुला"। इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयत् अथ स्वेच्छया संध्यकरणं सकृदप्यश्रव्यम्। यथा "रम्याणि इन्दुमुखि ते किलकिञ्चितानि। प्रगृह्यताप्रयुक्तं त्वसकृदेव् अहो अमी इन्दुमुखीविलासाः"। एवमेव च यवलोपप्रयुक्तम् "अपर इषवएते कामिनीनां दृगन्ताः"। कथं तर्हि "भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण् तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः॥" इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं पाठान्न दोषः। एवं रोरुत्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहुल्यमश्रव्यताहेतुः। एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः। अथ विशेषतो वर्जनीयाः। तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः। मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्रस्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहकारान्यतरघटितसंयोगस्य हलां लमनभिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत् । सवर्णझय्द्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः। दीर्घसमासो यथा "लोलालकावलिवलन्नयनारविन्दलीलावशंवदितलोकविलोचनायाः। सायाहनि प्रणयिनो भवनं व्रजन्त्याश्चेतो न कस्य हरते गतिरङ्गनायाः॥" झय्घटितसंयोगपरह्रस्वानां प्राचुर्यं नैकट्येन यथा "हीरस्फुरद्रदनशुभ्रिमशोभि किं च सान्द्रामृतं वदनमेणविलोचनायाः। वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः॥" अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम्। शिष्टं तु रमणीयम्। उत्तरार्धे ककारतकाररूपझय्द्वयसंयोगस्य सत्त्वेऽपि प्राचुर्याभावान्न दोषः। यदि तु "दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतम्, इत्यादि क्रियते तदा सर्वमेव रमणीयम्। विसर्गप्राचुर्यं यथा सानुरागास्सानुकम्पाश्चतुराश्शीतलाः। हरन्ति हृदयं हन्त कान्तायास्स्वान्तवृत्तयः॥ अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम्। जिह्वामूलीप्राचुर्यं यथा "कलितकुलिशघाताÛ केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते म् अयमपि बत गुञ्जन्नालि माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः॥" अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य् यदि च "कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः" इति विधीयते, तथा नायं दोषः। उपध्मानीयप्राचुर्यं यथा "अलकाÜ फणिशावतुल्यशीला नयनान्ताÜ परिपुङ्खितेषु लीलाः। चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा॥" अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौ। टवर्गझयां प्राचुर्यं यथा "वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ॥" अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्" इति त्वनुगुणम्। रेफघटितसंयोगस्यासकृत्प्रयोगो यथा तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः। लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु॥ यदि तु "तुलामनालोक्य महीतलेऽस्मिन्" इति निर्मीयते तथा साधु। हलां लमनभिन्नानांस्वात्मना संयोगस्यासकृत्प्रयोगो यथा "विगणय्य मे निकाय्यं तामनुयातोऽसि नैव तन्न्याय्यम्।" लमनानां स्वात्मना संयोगस्तु न तथा पारुष्यमावहति।यथा "इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं त् जलदालिमयं जगद्वितन्वन् कलितः क्वापि किमालि नीलमेघः॥" झय्द्वयघटितसंयोगस्य यथा "आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा। अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता॥" अत्र द्वितीयार्धमरम्यम्। "सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता" इति तु साधु। सवर्ण झय्द्वयघटितसंयोगस्य सकृत्प्रयोगो यथा अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुष् अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम्॥ नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्कखसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत्, न् सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । आन्यथा "मनाक्कुरुषे" इति निर्दोषं स्यात् । महाप्राणघटितसंयोगो यथा "अयि मृगमदबिन्दुं चेद्भाले बाले समातनुष्" उत्तरार्धं तु प्राचीनमेव् एवं त्वप्रत्ययं, यङन्तानि, यङलुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत् एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान् यमकादींश्च संभवतोऽपि कविर्न निबध्नीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन्।विप्रलम्भे तु सुतराम्। यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमावहन् पदार्थः सहृदयहृदयारुंतुदतयान सर्वथैव सामानाधिकरण्यमर्हति। यदाहुः "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम्। शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः॥" ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न पृथग्भावनामपेक्षन्ते, किं तु रसचर्वणायामेव सुसुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। यथा "कस्तूरिकातिलकम् आलि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारामुल्लासयन्तु परितो हरितो मुखानि॥" इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता दोषाः। "एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता। माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा॥ व्युत्पत्तिमुद्गिरन्ती निर्मातुर्या प्रसादयुता। तां विबुधा वैदर्भीं वदन्ति वृत्तिं गृहीतपरिपाकाम्॥ अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि। यथा वा "आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम्। वामे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति॥" अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम्। अन्यथा तु परिपाकभङ्गः स्यात् । यथामरुककविपद्ये "शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर् निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥" अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझय्द्वयसंयोगस्तत्रापि नैकट्येनेति सुतरामश्रव्यः। एवं झय्घटितसंयोगपरह्रस्वस्यापि। तथा शनैर्निद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्रस्वस्य च प्राचुर्यम्। विस्त्रब्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्णझय्द्वयघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोगः कवेर्निर्माणसामग्रीदारिद्र्यं प्रकाशयति। इत्यलं परकीयकाव्यविमर्शनेन् इति संक्षेपेण निरूपिता रसाः। अथ भावध्वनिर्निरूप्यत् अथ किं भावत्वम्। विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति चेत्, रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः। अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात् । द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत् भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्, भावनायामतिव्याप्त्यापत्तेश्च् अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः। प्रधानध्वन्यमानभावे रसव्यञ्जकताभावादव्याप्त्यापत्तेश्च् न च तत्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात् । भावचमत्कारप्रकर्षाद्भावध्वनित्वम्। रसस्तु तत्र व्यज्यमानोऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम्। चमत्काररहितरसव्यक्तौ मानाभावात् । रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्रागेवावेदनात् । अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम्। तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथाप्यतिव्याप्तिः। तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्।भावादिचर्वणायामतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणमिति वाच्यम्। कालागुरुद्रवं सा हालाहलवद्विजानती नितराम्। अपि नीलोत्पलमालां बाला व्यालावलिं किलामुनत् । इत्यत्र हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः। तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च् नाप्यखण्डम्। तत्त्वे मानाभावात् । अत्रोच्यते विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्त्वम्॥ यदाहुः "व्यभिचार्यञ्जितो भावः" इति। हर्षादीनां च सामाजिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः। सापि रसन्यायेनेति केचित् । व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्त् विभावानुभावौ चात्र व्यञ्जकौ। न त्वेकस्मिन् व्याभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपेक्ष्यते, तस्यैव प्राधान्यापत्तेः। वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्ग्यत्वेन नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः। यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य् न चैवं सति गुणीभूतव्यङ्ग्यत्वापत्तिः। पृथग्विभावानुभावाभिव्यक्तस्यैव (भावस्य), गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । अत एव नान्तरीयकस्य भावस्य ध्वननं भवति। अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम्। न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षित् यदि तु क्वचित्संभवतस्तदा न वार्येत् हर्षादयस्तु हर्षस्मृतिव्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससुप्तविबोधामर्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः। प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशद्व्यभिचारिणः। गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परास्तम्। उच्छृङ्खलताया मुनिवचनपराहतत्वात् । तत्र इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः॥ तदुक्तम् "देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः। मनोरथाप्तिरप्राप्यमनोहरधनागमः। तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायत् नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः॥ अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत् ॥" इति। उदाहरणम् "अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना। अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव् ।" अत्रावधिकाले प्रियागमनं विभावः। मुखविकासोऽनुभावः। संस्कारजन्यं ज्ञानं स्मृतिः॥ यथा "तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः। अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः॥" चिन्ताविशेषोऽत्र विभावः। भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः। यद्यप्यत्रास्या एव स्मृतेः संचारिण्याः, नायिकारूपस्य विभावस्य, हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुं तथापि स्मृतेरेवात्र पुरःस्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्ध्वनित्वम् उक्तम्। तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः। बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव् तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम्। एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यमिति परास्तम्। सायंतनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दमग्नताप्रकाशः। "दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम्। अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः॥" इत्यत्र स्मृतिर्न भावः, स्वशब्देन निवेदनादव्यङ्ग्यत्वात् । नापि स्मरणालंकारः, सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी। स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुत्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा॥ यथा "कुचकलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना। विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सद्म सद्यो विवेश् । अत्र प्रियस्य दर्शनं, तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः। सद्यः सदनप्रवेशो ऽनुभावः। यथा वा "निरुद्ध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददान् मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव् ।" पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव् प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः। वदननमनमनुभावः। भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः। "अवस्थान्तरशबलिता सा तथा" इति तु नव्याः। उदाहरणम् "विरहेण विकलहृदया विलपन्ती दयित दयितेति। आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला॥" अत्र कान्तवियोगो विभावः। इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः। यथा वा "शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः। नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः॥" लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश्चित्तवृत्तिविशेषो धृतिः॥ उदाहरणम् "संतापयामि हृदयं धावं धावं धरातले किमहम्। अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः॥" अत्र विवेकश्रुतसंपत्त्यादिर्विभावः। चापलाद्युपशमोऽनुभावः। ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्तेः। किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का॥ उदाहरणम् "विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य् अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जान् ।" अत्र राजापराधो विभावः। मुखवैवर्ण्यादय आक्षेप्या अनुभावाः। इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता। आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणादिहेतुर्दुःखविशेषो ग्लानिः। यथा "शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव् प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव् ।" अत्र प्रियविरहो विभावः। मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः। न चात्र श्रमः शङ्क्यः, कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहुः। तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम्। यद्यपि "बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः" इति लक्षणवाक्यादपचयशब्देन नाश एव प्रतियते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखमेव बलापचयशब्देन विवक्षितम्। दुःखदारिद्र्यापराधादिजनितः स्वापकर्षभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम्॥ उदाहरणम् "हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता। अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती॥" सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः। अत्र सीतापरित्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः। पतितसाम्यरूपस्वापकर्षभाषणमनुभावः। यदाहुः "चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः। अनुभावात्तु शिरसोऽभ्यावृत्तेर्गात्रगौरवात् ॥ देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ॥" इति। "दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत् ।" इति च् अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया। यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम्। पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकृतेति तस्य पतितेन साम्यम्, तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुत् तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेति स्मृत्या च लेशतः प्रतीयमानया। इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूलेखनाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता॥ यदाहुः "विभावा यत्र दारिद्र्यमैश्वर्यभ्रंशनं तथा। इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्वासावधोमुखम्॥ संतापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः। अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता॥ वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायत् ।" इति। "ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता।" इति च् उदाहरणम् "अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी। अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः॥" अत्र तदप्राप्तिर्विभावः। अनुतापादय आक्षेप्या अनुभावाः। न चात्रौत्सुक्यध्वनिरिति वाच्यम्। कस्य कृतैत्यनिर्धारितधर्म्यालम्बनायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनाऽबोधनात् । मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः॥ यदाहुः "संमोहानन्दसंदोहो मदो मद्योपयोगजः।" इति। तत्रोत्तमे पुरुषे स्वापोऽनुभावः। मध्यमे हसितगान् नीचे तु रोदनपरुषोक्त्यादि। अयं मदस्त्रिविधः, तरुणमध्यमाधमभेदात् । अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्याः। भुजाक्षेपस्खलितघूर्णितादिभिर्मध्यमः। गतिभङ्गस्मृतिनाशहिक्काच्छर्द्याभिरधमः। उदाहरणम् "मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्शनैः किमपि। कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः॥" अत्र मादकद्रव्यसेवनं विभावः। अव्यक्तालापाद्यनुभावः। अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावोक्त्यलंकारस्यप्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वमेव् इदं वा पुनरुदाहरणम् "मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय् मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतल् ।" अत्रापि स एव विभावः। अधिकवर्णोच्चारणादिरनुभावः। पूर्वार्धगता ग्राम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुपमेयतया निरूपणं च मदमेव पोषयतः। बहुतरशारीरव्यापारजन्मा निःश्वा साङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः॥ यदहुः "अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः। गात्रसंवाहनैरास्य संकोचैरङ्गमोटनैः॥ निःश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः॥" इति। "श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः।" इति च् अयं च सत्यपि बले जायते, शारीरव्यापारादेव च जायते, न तु ग्लानिः। अतो ग्लानेः श्रमस्य भेदः। उदाहरणम् "विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना। चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ॥" अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः। स्पन्दराहित्यशयनादयोऽनुभावाः। न चात्र निद्राभावध्वननेन गतार्थतेति शङ्क्यम्। सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्यस्यानतिप्रयोजनकत्वापत्तेः, शीङाभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश्च् श्रमे त्वानुगुण्यमुचितम्। रूपधनविद्यादिप्रत्युक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः॥ उदाहरणम् "आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधेर् यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु। मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः॥" अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः। पराधिक्षेपपरैतादृशवाक्यप्रयोगोऽनुभावः। इमं चासूयापि लेशतः पुष्णाति। उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः। तथा हि वीररसप्रसङ्गे प्रागुदाहृते "यदि वक्ति"इत्यादि पद्ये गीष्पतिनागिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः। श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा॥ नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्या अनुभावाः। उदाहरणम् "सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा। बोधितापि बुबुधे मधूपैर्न प्रातराननजसौरभलुब्धैः॥" रात्रिजागरणश्रमोऽत्र विभावः। मधुपैर्बोधाभावोऽनुभावः। शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः॥ अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः। उदाहरणम् "निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम्। अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः॥" "शरीरमेतज्जलबुद्बुदोपमम्" इत्यादिशास्त्रपर्यालोचनमत्र विभावः। हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः। झगिति मतेरेव चमत्काराद्ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतितेः। रोगविरहादिप्रभवो मनस्तापो व्याधिः॥ गात्रशैथिल्यश्वासादयोऽत्रानुभावाः। यदाहुः "एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः। वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयत् ।" उदाहरणम् "हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती। तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम्॥" विरहोऽत्र विभावः। अङ्गक्षेपादिरनुभावः। भीरोर्घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः॥ अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः। यदाहुः "औत्पातिकैर्मनः क्षेपस्त्रासः कम्पादिकारकः।" उदाहरणम् "आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती।" आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमा मयासीत् ॥ अत्र पत्या स्ववचनाकर्णनं विभावः। पलायनमनुभावः। न चात्र लज्जाया व्यङ्ग्यत्वमाशङ्कनीयम्। शैशवेनैव तस्या निरासात् । इदं वा विविक्तमुदाहरणम् "मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम्। खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि॥" एषा भगवतो लीलागोपकिशोरस्योक्तिः। निद्राविभावोत्थज्ञानं सुप्तम्॥ स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः। नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य, अनिदंजन्यत्वात् । यत्तु प्राचीनैः "अस्यानुभावा निभृतगात्रनेत्रनिमीलनं" इत्याद्युक्तं तदन्यथासिद्धानामपि तेषामेतद्भावव्यापकत्वादिति ध्येयम्। उदाहरणम् "अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम्। अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥" एषा प्रवासगतस्य स्वप्नेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः। यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश्चात्र प्रतीतिपथमवतरति, तथापि पुरःस्फूर्तिकतया स्वप्नध्वननमत्रोदाहृतं, न प्रान्ते तयोर्ध्वननं निरोद्धुमीष्ट् निद्रानाशोत्तरं जायमानो बोधो विबोधः॥ निद्रानाशश्च तत्पूर्तिस्वप्नान्तबलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र विभावाः। अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः। तत्र संक्षेपेणोदाहरणम् "नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः। सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः॥" अत्र गर्जितश्रवणं विभावः। प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः। केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति। तेषां मते "नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत् स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव् ।" इति गीतापद्यमुदाहार्यम्। न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम्। विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिदपि स्यात् । नापि स्वप्नस्य, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः। अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य संकरः। इदं तु नोदाहार्यम् "गाढमालिङ्ग्य सकलां यामिनीं सह तस्थुषीम्। निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम्॥" विबोधस्य चेतनापदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालावुपभोगार्थं दत्त्वा यथोचिते काल एकामुपभुज्य कालकन्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् । परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः॥ प्राग्वत् कारणानां कार्याणां च क्रमेण विभावानुभावत्वम्। उदाहरणम् "वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य् शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थ् ।" इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः। नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ। ननु क्रोधामर्षयोः स्थायिसंचारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण् तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्। व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषोऽवहित्थम्॥ तदुक्तम् "अनुभावपिधानार्थेऽवहित्थं भाव उच्यत् तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः॥" यथा "प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेर् उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः। विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्॥ अत्र व्रीडा विभावः। तादृशकालियकथाप्रसङ्गोऽनुभावः। एवं भयादिप्रयोज्यमप्युदाहार्यम्। अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता॥ यदाहुः "नृपापराधोऽसद्दोषकीर्तनं चोरधारणम्। विभावाः स्युरथो बन्धो वधस्ताडनभनभर्त्सन् । एते यत्रानुभावास्तदौग्र्यं निर्दयतात्मकम्॥" इति। यथा "अवाप्य भङ्गं खलु संगराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम्। परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पत् ।" एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः। युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः। वधेच्छानुभावः। न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम्। प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः। नाप्यसौ क्रोधः। तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात् । विप्रलम्भमहापत्तिपरमानन्दादिजन्माऽन्यस्मिन्नन्यावभास उन्मादः॥ शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्। उदाहरणम् "अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम्। इत्यालपति कराम्बुजमादायालीजनस्य विकला सा॥" एषा प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्संदेशहारिण्या उक्तिः। प्रियविरहोऽत्र विभावः। असंबद्धोक्तिरनुभावः। उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय् रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम्॥ न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम्। चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्तेः। भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात् । उदाहरणम् "दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् । अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि॥" प्रियविरहोऽत्र विभाव् वचनविरामोऽनुभावः। हन्तपदस्यात्रात्यन्तमुपकारकत्वाद्वाक्यव्यङ्ग्योऽप्ययं भावः पदव्यङ्ग्यतामावहति। एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम्। दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं "चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूद्" इति वस्तु, विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम्। अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः। कवयः पुनरमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात् । संदेहाद्यनन्तरं जायमान ऊहो वितर्कः॥ स च निश्चयानुकूलः। "यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि। अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः॥" स्वात्मनि भगवतो रामस्यैषोक्तिः। भुवि सीतास्ति न वेति संदेहोऽत्र विभावः। भ्रूक्षेपशिरोङ्गुलिनर्तनमाक्षिप्तमनुभावः। न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात् । किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्तायाः, इदमित्थं भवितुमर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च् न विनेत्यादिनोक्तोऽर्थान्तरन्यासोऽप्यस्मिन्नेवानुकूलः। इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः॥ उदाहरणम् "भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्ष् दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि॥" अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः। जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः। अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः। न चात्र त्रासभावध्वनित्वं शक्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात् । नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात् । नापि दैन्यध्वनित्वम्, सकलसैन्यक्षयेऽपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् । इदं पुनरत्र नोदाहार्यम् "अयि पवनरयाणां निर्दयानां हयानां श्लथय गतिमहं नो संगरं द्रष्टुमीह् श्रुतिविवरममी मे दारयन्ति प्रकुप्यद् भुजगनिभभुजानां बाहुजानां निनादाः॥ अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः। लेशतया प्रतितौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् । अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम्॥ इष्टविरहादिरत्र विभावः। त्वराचिन्तादयोऽनुभावाः। यदाहुः "संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः। निद्रया तन्द्रया गात्रगौरवेण च चिन्तया॥ अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः॥" इति। उदाहरणम् "निपतद्बाष्पसंरोधमुक्तचाञ्चल्यतारकम्। कदा नयननीलाब्जमालोकेय मृगीदृशः॥" अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः॥ उदाहरणम् "लीलया विहितसिन्धुबन्धन सोऽयमेति रघुवंशनन्दनः। दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः॥ एषा स्वात्मनि मन्दोदर्या उक्तिः। रघुनन्दनागमनमत्र विभावः। कुत्र यामीत्येतद्व्यङ्ग्यः स्थैर्याभावोऽनुभावः। न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति। चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्यार्थप्रतिसंधानविकला चित्तवृत्तिर्जडता॥ इयं च मोहात्पूर्वतः परतश्च जायत् यदाह "कार्याविवेको जडता पस्यतः शृण्वतोऽपि वा। तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा॥ अनुभावास्त्वमी तूष्णीं भावविस्मरणादयः। सा पूर्वं परतो वा स्यान्मोहादिति विदां मतम्॥" उदाहरणम् "यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु॥" प्रियविरहोऽत्र विभावः। करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणमनुभावः। मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननमिति तस्मादस्य विशेषः। अत एवोदाहरणे शिथिलीकृत इत्युक्तम्, न तु त्यक्त इति। अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्॥ अत्र च नासामर्थ्यम्। नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्चास्य भेदः। उदाहरणम् "निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः। अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥" एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः। अत्र रजनिजागरणं विभावः। अधिकसंभाषणाभावोऽनुभावः। जडतायां मोहात्पूर्ववर्तित्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः। गोपनीयविषयत्वाद्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः। श्रमजन्ये ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात् । अतितृप्त्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम्। परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया॥ इमामेवासहनादिशब्दैर्व्यवहरन्ति। यथा "कुत्र शैवं धनुरिदं क्व चायं प्राकृतः शिशुः। भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः॥" एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञामुक्तिः। अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः। प्राकृतशिशुपदगम्या निन्दा अनुभावः। "तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति। माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधूना धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः॥" अत्रापि यद्यपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामर्षेण शबलितैवासौ न विविक्ततया प्रतियत् नहि विधातुरपराध इव भगवतो रामस्यापराधोऽस्ति येन कवेरिव वीराणामप्यमर्षोऽभिव्यज्येत् स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम्। अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वमिति तु न वाच्यम्। एकध्वनेर्ध्वन्यन्तराविरोधित्वात् । अन्यथा महावाक्यध्वनेरवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात् । वियोगशोकभयजुगुप्सादीनामतिशयाद्ग्रहावेशादेश्चोत्पन्नो व्याधिविशेषोऽपस्मारः॥ व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय् विप्रलम्भे तु व्याध्यन्तरस्यापि च् उदाहरणम् "हरिमागतमाकर्ण्य मथुरामन्तकान्तकम्। कम्पमानः श्वसन् कंसो निपपात महीतल् ।" अत्र भयं विभावः। कम्पनिःश्वासपतनादयोऽनुभावाः। अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता॥ यदाहु "अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश्च मत्सरः। इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम्॥ वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धन् तच्चापलम् अनालोच्य कार्यकारित्वमिष्यत् ।" इति। उदाहरणम् "अहितव्रत पापात्मन्मैवं मे दर्शयाननम्। आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः॥" एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपोरुक्तिः। भगवद्द्वेषोत्थापितः पुत्रद्वेषोऽत्र विभावः। आत्मवधेच्छा परुषवचनं चानुभावः। न चामर्ष एवात्र व्यज्यत इति वाच्यम्। सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः। इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः। न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम्। प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात् । नीचपुरुषेष्व् आक्रोशनाधिक्षेपव्याधिताडनदारिद्र्येष्टविरहपरसंपद्दर्शनादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिर्निर्वेदः। उदाहरणम् "यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति। अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्॥" नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः। देवादिविषया रतिर्यथा "भवद्द्वारि क्रुध्यज्जयविजयदण्डाहतिदलत् किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः। वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया वराकाः के तत्र क्षपितमुर नाकाधिपतयः॥" अत्रापमानसहनभगवद्द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्ब्रह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते, अपि तु भगवदैश्वर्यमवाङ्मनसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव् इदं वोदाहरणम् "न धनं न च राज्यसंपदं न हि विद्यामिदमेकमर्थय् मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम्॥" अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्यत्यन्तानुरक्तिं व्यनक्ति। एवं संक्षेपेण निरूपिता भावाः॥ अथ कथमस्य संख्यानियमः। मात्सर्योद्वेगदम्भेर्ष्याविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्ष्ट्यादीनामपि तत्र तत्र लक्ष्येषु दर्शनातिति चेत्, न् उक्तेष्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः। असूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षादीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात्क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति। तथा हि ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम्। अथ रसाभासः तत्र अनुचितविभावालम्बनत्वं रसाभासत्वम्॥ विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम्। यत्र तेषामयुक्तमिति धीरिति केचिदाहुः। तदपरे न क्षमन्त् मुनिपत्न्यादिविषयकरत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावगतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिर्विशेषणीयः। इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश्च संग्रह इति। अनौचित्यं च प्राग्वदेव् तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम्। निर्मलस्यैव रसादित्वात् । "हेत्वाभासत्वमिव हेतुत्वेन" इत्येक् "न ह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्यवहारः। अश्वाभासादिव्यवहारवत्" इत्यपर् उदाहरणम् "शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयन् विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम्॥" अत्रालम्बनमनुचितप्रणया राजरमणी। रहोरजन्याद्युद्दीपनम्। साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश्चानुभावाः। शङ्कादयः संचारिणः। निषिद्धालम्बनकत्वाच्चास्या रतेः, आभासत्वं रसस्य् न चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेत्याभासताहेतुर्वाच्यः। अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः। अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रतिं तदीयामपि व्यनक्ति। परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात् । यथा वा "भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु। तरुणेषु विलोचनाब्जमालामथ बाला पथि पातयांबभूव् । अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यत इति भवत्ययमपि रसाभासः। यथा वा "भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः। तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥" अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभयनिष्ठत्वेनाभासत्वम्। यथा चोक्तम् "उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च् बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम्॥" इति। अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम्। अथात्र किं व्यङ्ग्यम् "व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः। पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः॥" अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्दृग्भिः पाञ्चाल्या बहुविषयाया रतेरभिव्यञ्जनाद्रसाभास एवेति नव्याः। प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः। तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः। संयोगविप्रलम्भभेदात् । संयोगाभासस्त्वनुपदमेवोदाहृतः। विप्रलम्भाभासो यथा "व्यत्यस्तं लपति क्षणं क्षणमथो मौनं समालम्बते सर्वस्मिन् विदधाति किं च विषये दृष्टि निरालम्बनाम्। श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिं वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः॥" अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्यज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः। एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः। विस्तृतिभयाच्चामी नेहोदाहृताः सुधीभिरुन्नेयाः। एवमेवानुचितविषया भावाभासाः। यथा सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीबभूव् सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव् । गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्य चिदप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः। अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु, चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुःस्मृतिमेव पुष्णातीति सैव प्रधानम्। एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमापि। एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः। यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव् । अथ भावशान्तिः भावस्य प्रागुक्तस्वरूपस्य शान्तिर्नाशः॥ स चोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात् । उदाहरणम् "मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय् इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः॥" इह तादृशप्रियवचनश्रवणं विभावः। नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः। उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः। तथा भावोदयो भावस्योत्पत्तिः॥ उदाहरणम् "वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी। अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम्॥" अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः। प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः। रोषोदयो व्यङ्ग्यः। यद्यापि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः, तथापि द्वयोरेकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः। एवम् भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम्॥ उदाहरणम् "यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः॥" अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश्च दर्शनं विभावः। नयनगतसंकोचविकासावनुभावः। व्रीडौत्सुक्ययोः संधिर्व्यङ्ग्यः। तथा भावशबलत्वं भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम्॥ एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत् । उदाहरणम् "पापं हन्त मया हतेन विहितं कीतापि यद्यापिता, सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति। आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामय् ।" अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता। यत्तु काव्यप्रकाशटीकाकारैः "उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता" इत्यभ्यधीतय, तन्न् "पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि" इत्यत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात् । स्वोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्ग्यः। न वोपमर्दपदवाच्यः, नापि चमत्कारी तस्मात् । "नारिकेलजलक्षीरसिताकदलमिश्रण् विलक्षणो तथास्वादो भावानां संहतौ तथा॥" अत्रेदं बोध्यं य एते भावशान्त्युदयसंधिशबलताध्वनय उदाहृतास्तेऽपि भावध्वनय एव् विद्यमानतया चर्व्यमाणेष्विवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश्चर्व्यमाणेषु भावेष्वेव प्राधान्यस्यौचित्यात्, चमत्कृतेस्तत्रैव विश्रान्तेः। यद्यप्युत्पत्तिविनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः कॢप्तत्वात्, भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुमौचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभावेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात् । तथा हि "उषसि प्रतिपक्षनायिकासदनादन्तिकमञ्चति प्रिय् सुदृशो नयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः॥" अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात् । (ननु)उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्धनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः। अस्मन्मते तूत्पत्तेर्वाच्यत्वेऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनिव्यपदेशः। एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात् । यथा "क्षमापणैकपदयोः पदयोः पतति प्रिय् शेमुः सरोजनयनानयनारुणकान्तयः॥" ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयातरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः, व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्ग्यरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यङ्ग्यप्रतीत्योरानुपूर्व्येण सिद्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः। अन्यथा "सुदृशो नयनाब्जकोणयोः" इत्यस्यान्वयो न स्यात् । मैवम्। एवमपि "निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणदृशो धयन्त्याः। चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव् ।" इत्यादावपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः। इष्टापत्तिस्तु सहृदयानामनुचितैव् तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः। इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानं यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः। अन्यत्र तु प्रशमावस्थत्वादिरपीति। रसस्य तु स्थायिमूलकत्वात्प्रशमादेरसंभवः, संभवे वा न चमत्कारः, इति न स विचार्यत् सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटे प्रकरणे झगिति प्रतितेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेत प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणादलक्ष्यक्रमो व्यपदिश्यत् यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति संलक्ष्यक्रमोऽप्येष भवति। यथा "तल्पगतापि च सुतनुः" इति प्रागुदाहृते पद्ये "संप्रति" इत्येतदर्थावगतिर्विलम्बेन् न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्ग्यत्वम्। अत एव लक्ष्यक्रमप्रसङ्गे "एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।" इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्त्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः। रसभावादिरर्थो ध्वन्यमान एव, न वाच्यः। तथापि न सर्वोऽलक्ष्यक्रमस्य विषयः" इति चाभिनवगुप्तपादाचार्याः। स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादशभेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिश्च न संगच्छेत, वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्तिनिष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरुपाधिभिस्त्रैविध्यमापन्नेन षडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात् । अत्रोच्यते प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम्। संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाशयस्य वर्णनेन न तदुक्तीनां विरोधः। उपपत्तिस्त्वर्थेऽस्मिन् विचारणीया। रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः। तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति। तत्र वाक्यगतानां पदानां सर्वेषामपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम्। यथा "मन्दमाक्षिपति" इत्यत्र मन्दमित्यस्य् रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकमेव व्यञ्जकतायाः सिद्धिरिति प्राञ्चः। वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्जकत्वम्, गौरवान्मानाभावाच्च् न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्यस्ति नियमः, इन्द्रियत्रये व्यभिचारात् । इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्याक्तिविषयतेति तु नव्याः। उदाहरणं तु "तां तमाल" इत्यादि प्रागुक्तमेव वाक्यस्य व्यञ्जकतायामपि "आविर्भूता यदवधि" इत्यादि च् प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि। मन्निर्मिताश्च पञ्ज लहर्यो भावस्य् पदैकदेशस्य च "निखिलमिदं जगदण्डकं वहामि" इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः। एवं रागादिभिरपि व्यङ्ग्यत्वे सहृदयहृदयमेव प्रमाणम्। एवमेषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि। गुणीभावे तु वक्ष्यन्ते, नामानि च् तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वमेव् नामनि रसपदं तु रत्यादिपरमित्येक् अस्त्येव रसादित्वं, किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपर् ।