श्रीमद्विद्यानाथप्रणीतं प्रतापरुद्रीयम् श्रीमत्कुमारस्वामिकृतरत्नापणसहितम् अथ नायकप्रकरणम् । विद्याकैरवकौमुदीं श्रुतिशिरः सीमन्तमुक्तामणिं दारान् पद्मभुवस्त्रिलोकजननीं वन्दे गिरां देवताम् । यत्पादाब्जनमस्क्रियाः सुकृतिनां सारस्वतप्रक्रियाबीजन्यासभुवो भवन्ति कवितानाट्यैकजीवातवः ॥ १,१ ॥ पूर्वेभ्यो भामहादिभ्यः सादरं विहताञ्जलिः । वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥ १,२ ॥ चिरेण चरितार्थोऽभूत्काव्यालङ्कारसंग्रहः । प्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ १,३ ॥ रसप्रधानाः शब्दार्था गुणालङ्कारवृत्तयः । रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः ॥ १.४ ॥ यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता । तथाप्यस्याः समं नेतुर्नोदाहरणमादृतम् ॥ १.५ ॥ पुण्यश्लोकस्य चरितमुदाहरणमर्हति । न कश्चित्तादृशः पूर्वैः प्रबन्धाभरणीकृतः ॥ १.६ ॥ प्रबन्धानां प्रबन्धॄणामपि कीर्त्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥ १.७ ॥ यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः । यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात्काव्यादपि । इयान् विशेषःकाव्यात्कर्तव्यताधीः सरसा, अन्यत्र न तथा । तथा हि यद्वेदात्प्रभुसंमितादधिगतं शब्दप्रधानाच्चिरं यच्चार्थप्रवणात्पुराणवचनादिष्टं सुहृत्संमितात् । कान्तासंमितया यया सरसतामापाद्य काव्यश्रिया कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ॥ १.८ ॥ ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् । तच्चोक्तं काव्यप्रकाशे "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" ॥ इति । प्रसिद्धं चैतन्महाप्रबन्धेषु "परिवड्ढै विण्णाणं संभाविज्जै जसो विडप्पंदि गुणा । सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा" ॥ (परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः । श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः) ॥ यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत्काव्यं परित्याज्यमेव । तन्मूला चेयं स्मृतिः"काव्यालापांश्च वर्जयेत्ऽ इति । न केवलं काव्यस्यायं पन्थाः । किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः । तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता । तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् । किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते । ऽअथातो धर्मजिज्ञासाऽ इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् । तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः । अतश्च, प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः । अलङ्कारप्रबन्धोऽयं सन्तः कर्णोत्सवोऽस्तु वः ॥ १.९ ॥ काकतीयनरेन्द्रस्य यशो भूषयितुं कृता । विद्यानाथकृतिश्चेयं स्वयं तेन विभूष्यते ॥ १.१० ॥ तदुक्तं दण्डिना "आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति" ॥ इति । सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता । तदुक्तं प्राचा भामहेन "उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः" । इति । प्रतिपादितंऽचोद्भटेनऽ "गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः" ॥ इति । रुद्रभट्टेनापि कथितम्"उदारचरितनिबन्धना प्रबन्धप्रतिष्ठाऽ इति । प्रपञ्चितं च साहित्यमीमांसायाम्"नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्तिऽ इति । निरूपितं चऽभोजराजेनऽ "कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः" ॥ इति । ॥ महाकुलीनत्वादिनायकगुणाः ॥ अत्रैते नायकगुणाः । महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता । तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ॥ १.११ ॥ पूर्वशास्त्रानुसारेण कतिचित्कथिता इमे । प्रतापरुद्रदेवस्य गुणा वाचामगोचराः ॥ १.१२ ॥ अथैतेषां स्वरूपमुदाहरणं च । तत्र [१.१.१ महाकुलीनता] महाकुलीनता नाम कुले महति संभवः । यथा तादृङ्मध्यमलोकभाग्यविभवादिन्द्रादिबृन्दारकैः क्षोण्यां क्रीडितुमिच्छुभिश्चिरतरं संप्रार्थितः पद्मभूः । अत्यर्केन्दुकुलप्रशस्तिमसृजद्यं काकतीयान्वयं तस्मिन् संप्रति वीररुद्रवपुषा जागर्ति लक्ष्मीपतिः ॥ १.१३ ॥ [१.१.२ औज्ज्वल्यम्] अथौज्ज्वल्यम् रूपसंपन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते ॥ १.१४ ॥ यथा मुरारेर्यः पूर्वं जलनिधिसुतायामुदभवन्महादेवाज्जातः स पुनरवनीभृद्दुहितरि । वपुष्मान् कामोऽयं जयति जगतीभाग्यविभवैः प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगादृशाम् ॥ १.१५ ॥ [१.१.३ महाभाग्यम्] अथ महाभाग्यम् विश्वंभराधिपत्यं यत्तन्महाभाग्यमुच्यते । यथा सेवानम्रनरेन्द्रमौलिविलसद्रत्नंशुनीराजितं राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम् । क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपतिश्लाघालङ्घनजाङ्घिकैर्गुणनिधिः श्रीवीररुद्रो नृपः ॥ १.१६ ॥ [१.१.४ औदार्यम्] अथौदार्यम् यद्विश्राणनताच्छील्यमौदार्यं तन्निगद्यते ॥ १.१७ ॥ यथा वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेर्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः । समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ १.१८ ॥ [१.१.५ तेजस्विताः] अथ तेजस्विता जगत्प्रकाशकत्वं यत्तेजस्वित्वं तदुच्यते । यथा सदा तेजोभानौ स्फुरति जयिनः काकतिविभोररिक्ष्माभृत्कान्ताचिकुरतिमिराहंकृतिमुषि । प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसामसूर्यंपश्यानामवधिगिरिपाश्चात्त्यदृषदाम् ॥ १.१९ ॥ [१.१.६ वैदग्ध्यम्] अथ वैदग्ध्यम् कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यते ॥ १.२० ॥ यथा चातुर्यं किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभोर्यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम् । किं चाभ्यां सदृशोपचारललितां तत्तादृशैरुत्सवैर्निः सापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः ॥ १.२१ ॥ [१.१.७ धार्मिकत्वम्] अथ धार्मिकत्वम् धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते । यथा परिहासेऽप्यनौचित्यं स्वप्नेऽप्यन्यवधूकथाम् । शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति ॥ १.२२ ॥ आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः । तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता ॥ १.२३ ॥ [१.१.८ महामहीतात्मता] यथा कौसल्याऽसीत्प्रथमजननी, देवकी च द्वितीया विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया । यस्त्रेतायां रघुपतिरभूद्द्वापरे शौरिरासीत्त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः ॥ १.२४ ॥ अत्र गरुडध्वजात्मकतया महामहिमतोक्ता । [१.१.९ पाण्डित्यम्] अथ पाण्डित्यम् सर्वविद्याधिकत्वं यत्पाण्डित्यं तदुदाहृतम् । यथा गोष्ठीभिः परितोषयन् बुधगणान् षड्दर्शनीसीमभिः सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन् । संगीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमैर्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः ॥ १.२५ ॥ अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते । यशः प्रतापसुभगो धर्मकामार्थतत्परः । धुरंधरो गुणाढ्यश्च नायकः परिकीर्त्तितः ॥ १.२६ ॥ यशः प्रतापाभ्यां [१.२.१ सुभगत्वम्ः] सुभगत्वं यथा धर्मालम्बसमुच्छ्रितां त्रिभुवनस्यैकातपत्रश्रियं धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम् । छायेवास्य नभः स्थली कुवलयश्यामेयमालोक्यते तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते ॥ १.२७ ॥ [१.२.२ धर्मकामार्थतत्परत्वम्] धर्मकामार्थतत्परत्वं यथा धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ १.२८ ॥ [१.२.३ धरीणका] धुरीणता यथा गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षः स्थलीदर्शनात् । दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति ॥ १.२९ ॥ [१.२.४ गुणाढ्यत्वम्] गुणाढ्यत्वं यथा मुखैः सहस्त्रेण फणी वदेच्चेत्करैः सहस्रेण लिखेद्विवस्वान् । नेत्रैः सहस्रेण हरिश्च पश्येत्स्थाने गुणान् काकतिवीरभुर्तुः ॥ १.३० ॥ अथ नायकविशेषा निरूप्यन्ते । उदात्त उद्धतश्चैव ललितः शान्त इत्यपि । धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥ १.३१ ॥ तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः । एतेषां स्वरूपमुदाहरणं च । [१.३.१ धीरोदात्तः] महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः । प्रतापरुद्रवद धीरो धीरोदात्तः स संमतः ॥ १.३२ ॥ यथा संदिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः शौर्यश्रीप्रणयप्रशंसिषु नमद्भ्रूर्लज्जते वन्दिषु । आकारान् सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक्त्रैलोक्यातिशयालुकीर्त्तिसुभगः श्रीवीररुद्रो नृपः ॥ १.३३ ॥ दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः । मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ १.३४ ॥ [१.३.२ धीरोध्दतः] यथा रे रे घूर्जर जर्झरोऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण । हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ १.३५ ॥ अत्र भटानां धीरोद्धतत्वम् । [१.३.३ धीरललितः] ऽसुरवैकभूःऽ इति पाठान्तरम् । निश्चिन्तो धीरललितः कलासक्तः । सुखी मृदुः । इ । सुखैकभूः इति पाठान्तरम्] यथा शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वेऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः । धीरोऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ १.३६ ॥ [१.३.४ धीरशान्तः] धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः ॥ १.३७ ॥ यथा वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते संख्यावदरण एष पूषणमिव प्रत्यग्रमब्जाकरः । उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजैर्विश्वामोदमुदञ्चयन्नविरतं दोषावसानोत्सुकः ॥ १.३८ ॥ अत्र विप्राणां धीरशान्तत्वम् । ॥ शृङ्गारनायका निरूप्यन्ते । अथ शृङ्गारविषयाश्चत्वारो नायका इमे । अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः ॥ १.३९ ॥ एषां स्वरूपमुदाहरणं च । [१.४.१ नुकूलः] एकायत्तोऽनुकूलः स्यात् एकस्यां नायिकायां विशेषानुरक्तोऽनुकूलो नायकः । यथा किं नामाचरितं तपः सखि ! भुवा यस्याः पतिर्गीयते वीरो रुद्रनृपः क्व तत्सुचरितं तस्य प्रिया स्यां यतः । जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां त्वां रत्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम् ॥ १.४० ॥ अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते । [१.४.२ दक्षिणः] तुल्योऽनेकत्र दक्षिणः । अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः । यथा नर्मोक्त्यैव नियन्त्रिता स्मरकलाकेलीषु काचिन्मया साकूतेन विलोकनेन हृदयं कस्यैचिदाविष्कृतम् । कस्याश्चित्प्रहितः प्रसाधननिधिर्दूतीकरेण, क्व वा गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत्प्रभाता निशा ॥ १.४१ ॥ तथा च वाणीं मुखेन, नेत्राभ्यां श्रियं, दोष्णा च मेदिनीम् । मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः ॥ १.४२ ॥ [१.४.३ धृष्टः] व्यक्तागा गतभीर्धृष्टः यथा राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते कस्तत्राविनयोऽस्ति साहसमिदं तन्नाम मय्यर्पितम् । जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः ॥ १.४३ ॥ [१.४.४ शठः] गूढविप्रियकृच्छठः ॥ १.४४ ॥ नायिकामात्रविदितविप्रियकारी शठः । यथा दृष्ट्या पश्यसि केवलं न मनसा वाचा प्रियं भाषसे नो भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम् । ज्ञातं काकतिनाथ ! भूस्तव परं प्राणेश्वरी ध्यायतो मादृक्षेषु विडम्बनैव ॑ तदलं व्यर्थैर्बहिस्संभ्रमैः ॥ १.४५ ॥ अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् । एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः । तेषां स्वरूपं निरूप्यते । किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः । संधानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ १.४६ ॥ स्पष्टमेषामुदाहरणम् । अथाष्टविधाः शृङ्गारनायिकाः । स्वाधीनपतिका चैव तथा वासकसज्जिका । विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता ॥ १.४७ ॥ कलहान्तरिता चैव तथा प्रोषितभर्तृका । तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ १.४८ ॥ प्रियोपलालिता नित्यं स्वाधीनपतिका मता । [१.५.१ स्वधीनपतिका] यथा प्रियां सर्वंसहां तैस्तैर्विशेषैरुपलालयन् । प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते ॥ १.४९ ॥ प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः । केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ १.५० ॥ [१.५.२ वासकासज्निका] यथा स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया । श्रियाभिषेकवेलायां वीररुद्रः प्रतीक्षितः ॥ १.५१ ॥ चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ॥ १.५२ ॥ [१.५.३ विरहोत्कण्ठिता] यथा न शङ्कान्या तादृग्गुणपरिमले रुद्रनृपतौ कया वा गोष्ठ्यासौ चिरयति सखीभिर्न सुलभः । समानेतुं कान्तं व्रज मदन बद्धोऽञ्जलिरयं यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः ॥ १.५३ ॥ क्वचित्संकेतमावेद्य दयितेनाथ वञ्चिता । स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥ १.५४ ॥ [१.५.४ विप्रलब्धा] यथा गच्छाग्रे सखि ! का प्रियागमकथा प्राप्तो निशीथः परं संकेतालय ! मोक्ष्यसे मम वृथा जातोऽश्रुभिः पङ्किलः । यद्वा रुद्रनरेश्वरे प्रियतमे राज्यश्रियो वल्लभे भारत्या दयिते भुवः कृतपदाः प्रायो वयं वञ्चिताः ॥ १.५५ ॥ नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । अन्यासंभोगचिह्नैस्तु कुपिता खण्डिता मता ॥ १.५६ ॥ [१.५.५ खण्डिता] यथा रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं मार्गासक्त्या मम गृहमपि प्रातरेवागतोऽसि । किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वाः को वा दोषस्तव पुनरहं काममायासयित्री ॥ १.५७ ॥ कोपात्प्रियं पराणुद्य पश्चात्तापसमन्विता । कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥ १.५८ ॥ [१.५.६ कलहान्तरिता] यथा तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण । अवहीरिदो ण मुणिअं राएति विओअवेअणं सहसु ॥ १.५९ ॥ (तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण । अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥ देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका । [१.५.७ प्रोषितभर्तृका] यथा त्रैलोक्यप्रथमानकीर्त्तिमहसः श्रीवीररुद्रप्रभोः सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः । द्वारासक्तदृशो नयन्ति दिवसान् व्युष्टाशया च क्षपास्तद्ध्यानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः ॥ १.६० ॥ कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका ॥ १.६१ ॥ [१.५.८ अभिसारिका] यथा संभ्रमैरलमल्पज्ञे ! प्रेयानस्तु महीपतिः । करेणुस्थां न पश्यामि न शृणोम्यभिसारिकाम् ॥ १.६२ ॥ ॥ आसां नायिकानुकूलने सहायाः ॥ दूत्यो दासी सखी कारूर्धात्रेयी प्रातिवेशिनी । लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥ १.६३ ॥ एतासां स्वरूपमुदाहरणं च स्पष्टम् । कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः । संक्षेपेण नायिका त्रिविधामुग्धा मध्या प्रौढा चेति । उदयद्यौवना मुग्धा लजाविजितमन्मथा । लजामन्मथमध्यस्था मध्यमोदितयौवना । स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥ १.६४ ॥ यथाक्रममुदाहरणानि । मुग्धा यथा मुग्धे ! यन्मनसोऽपि गोप्यमखिलं तन्मह्यमावेद्यते किं या काचिदहं तव प्रियसखि प्रच्छाद्य किं ताम्यसि । आसक्तिस्तव रुद्रदेवनृपतावाशास्यते किं भवेदित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा व्रीडया ॥ १.६५ ॥ मध्या यथा लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपानेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः । सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ १.६६ ॥ प्रौढा यथा सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् । रसप्रादुर्भावाद्युगपदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ १.६७ ॥ भेदान्तरं यथासंभवमुदाहार्यम् । गुणालंकाराणां रसमहति काव्ये विलसितं स्फुरच्छब्दार्थाभ्यां तदपि हृदयानन्दि भवति । तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः परं पुण्यश्लोकं चरितमनुबध्नन् विजयते ॥ १.६८ ॥ एष संग्रहश्लोकः । उपस्कारहेतूनां गुणालङ्काराणां सदृऽशेङार्ये सति चरितार्थत्वम् । यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् । तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् । रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् । जीवितभूतत्वाद्रसादेः काव्यात्मता । क्वचिद्रसस्य प्राधान्यम् । क्वचिदलङअकारस्य प्राधान्यम् । क्वचिद्वस्तुनः प्राधान्यं च । (उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) । रसप्राधान्यं यथा ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः । यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ १.६९ ॥ एतत्काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् । अत्र शृङ्गाररसो व्यज्यते ॥ अलङ्कारप्राधान्यं यथा कीर्त्तौ प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे । लोकालोकतटाः शश्वद्द्रवच्चन्द्रोपलाङ्किताः ॥ १.७० ॥ अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत्द्रवोऽभूदिति भ्रान्तिमदलङारो व्यज्यते । व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥ वस्तुप्राधान्यं यथा अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये । त्यक्त्वा दुग्धपयोधिं तल्पफणीशः स्वमन्दिरं प्राप्तः ॥ १.७१ ॥ अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते । अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुलेऽवततारेति वस्तु व्यज्यते । इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥ काव्यमाश्रित्य गुणालङ्काराणां विलासः । तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥ [१.६.१ शब्दस्पुरणम्] शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः । यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् । यथा क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ १.७२ ॥ [१.६.२ अर्थस्पुरणम्] अचुम्बितार्थसंपत्तिरर्थस्फुरणमिष्यते ॥ १.७३ ॥ यथा खग्गे जुज्ज्ञविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खंतो जअलच्छिवासकमलं मण्णंति विण्णाणिणो । मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्स पीढंबुअम् ॥ १.७४ ॥ (खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥ [१.६.३ उभयस्पुरणम्] उभयस्फुरणं यथा उद्यद्बृंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुर(ट?) द्दिक्तटैः । प्रावृटसंभ्रमशंसिनो रिपुवधूबाष्पोद्गमैर्दुर्दिनं कुर्वन्तश्चलमर्तिगण्डनृपतेर्जैत्रप्रयाणोद्यमाः ॥ १.७५ ॥ एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् । शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् । अतो नायकस्यैव काव्ये प्राधान्यम् । [१.६.४ नायकप्रधान्यम्] कुलाचारयशः शौर्यश्रुतशीलादिवर्णनम् । क्रियते नेतुरेवं यत्तदेव बहुसंमतम् ॥ १.७६ ॥ अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून् । तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ॥ १.७७ ॥ यथाक्रममुदाहरणम् तत्त्वं यस्स परः पुमानवतरो यस्यान्वये काकतिक्ष्मापानां चरितं च यस्य भुवनक्षेमंकरप्रक्रमम् । श्लघा यस्य लघूकृतामरतरुस्वर्धेनुचिन्तामणिः सोऽयं विश्वधुरंधरो विजयते श्रीवीररुद्रो नृपः ॥ १.७८ ॥ यत्तेजः प्रतिपक्षभूपविहरद्गर्वान्धकारातपो यद्दोरर्गलविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः । सोऽप्यासीद्युधि सेवणक्षितिपतिः सन्नाहभेरीध्वनिं श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः ॥ १.७९ ॥ एवंविधवर्णनमुत्पाद्ये नायके न घटते । तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति । तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात्कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् । तत्र च [१.६.५ नायकगुणयोर्वर्गीकरणम्] धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसंभ्रमः । यथा च धीरललिते शृङ्गारो बहुभावकृत् ॥ १.८० ॥ न धीरोदात्तविषये तथा वर्णनमिष्यते । कार्यतो रससंपूर्तिस्तस्मिन्नप्युचितक्रमा ॥ १.८१ ॥ हास्यादीनां तथान्येषां रसानामपि कीर्तनम् । मन्दोद्यमानुभावं स्याद्धीरोदात्ते तु नेतरि ॥ १.८२ ॥ सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणेऽलंकारशास्त्रे नायकप्रकरणं समाप्तम् ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥ _______________________________________________ [इइ.१. अथ काव्यप्रकरणम्] ॥ अथ काव्यस्वरूपनिरूपणम् ॥ [इइ.१ काव्यस्वरूरपम्] गुणालंकारसहितौ शब्दार्थौ दोषवर्जितौ । गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥ २.१ ॥ [इइ.२ काव्यसामान्यलक्षणम्] "अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्"इति काव्यसामान्यलक्षणम् । शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् । हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ २.२ ॥ श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ २.३ ॥ शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ २.४ ॥ रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः । प्रख्याता लोकवदियं सामग्री काव्यसंपदः ॥ २.५ ॥ [इइ.३ वाचकलक्षकव्यञ्जकरूपेण शब्दत्रैविध्यम्] वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् । तात्पर्यार्थोऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः । [इइ.४ वृत्तित्रैविध्यम्] अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः । [इइ.५ लक्षणायाश्चातुर्विध्यम्] गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् । यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता । गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः । अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा । संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा । सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा । एवं लक्षणा चतुर्विधा । [इइ.६ काशिक्यादित्तयस्त्वन्या] कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः । तथा चोक्तंऽदशरूपकेऽ "कैशिक्यारभटी चैव सात्त्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ ऽ इति । रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् । रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् । वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः । [इइ.७ अभिधानिरूपणम्] तत्र संकेतितार्थगोचरः शब्दव्यापारोऽभिधा । सा द्विविधारूढिपूर्विका योगपूर्विका चेति । रूढिपूर्विका यथा तपोविशेषैः प्रथितैः प्रजानां शुभैश्चरित्रैर्जगतीमहिष्याः । भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः ॥ २.६ ॥ अत्र सर्वे शब्दा रूढाः । योगपूर्विका यथा राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः । भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च ॥ २.७ ॥ अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः । [इइ.८ लक्षणनिरूपणम्] वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा । [इइ.९ अहल्लक्षणानिरूपणम्] तत्र जहल्लक्षणा यथा जेतुः काकतिभूभर्तुराकर्ण्य पटहध्वनिम् । सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः ॥ २.८ ॥ अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः । अचेतनानामाक्रोशस्यासंभवात्तत्रत्या जना लक्ष्यन्ते । [इइ.१० जहल्लक्षणानिरूपणम्] अजहल्लक्षणा यथा पत्युः काकतिनाथस्य पादपीठीमनारतम् । स्फुरद्रत्नप्रभाजालैरलंकुर्वन्ति मौलयः ॥ २.९ ॥ अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते । [इइ.११ अरोपलक्षणानिरूपणम्] सारोपलक्षणा यथा मन्थानाचलमूलमेचकशिलासंघट्टनश्यामिका कारं यत्तुहिनद्युतौ स्फुरति तत्सारङ्गमाचक्षते । मन्ये नन्विह वीररुद्रनृपतेः कीर्त्तिश्रिया निर्जित स्तन्मुद्राङ्कवराहमिन्दुरुरसा बिभ्रत्समुज्जृम्भते ॥ २.१० ॥ अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते । विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । [इइ.१२ साध्यवसानलक्षणानिरूपणम्] साध्यवसायलक्षणा यथा काकतीयकुलाम्भोधेः प्रभवत्येष चन्द्रमाः । कृतः कुवलयोल्लासो येनोदयमुपेयुषा ॥ २.११ ॥ अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते । काकतीयकुलाम्भोधेरित्यत्रारोपः ॥ [इइ.१३ व्यञ्जनावृत्ति] अथ व्यञ्जनावृत्तिः अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन । [इइ.१४ शब्दशक्तिमूलाव्यञ्जना] तत्र शब्दशक्तिमूला यथा वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसंभ्रमाः । कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम् ॥ २.१२ ॥ अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः । प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् । अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् । अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते । नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् । नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥ [इइ.१५ र्थशवतिमूलाव्यञ्जना] अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् । अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ २.१३ ॥ अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते । न चार्थशक्तिमूले व्यञ्जनेऽनुमानशङ्का । व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् । नम्राननत्वादिकार्यस्यानेककारणकत्वात् । नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव । किंचैकस्मादेव व्यञ्जकात्तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा । न चाभिधावृत्तिः । संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका । [इइ.१६ भयशक्तिमूलाव्यञ्जना] उभयशक्तिमूला यथा विजितारिपुरो मूर्तौ विलसत्सर्वमड्गलः । राजमौलिरसौ भाति रुद्रदेवो जगत्पतिः ॥ २.१४ ॥ अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् । अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥ [इइ.१७ ऐशिक्यादिस्वरूपनिरूपणम्] अथ कैशिक्यादीनां स्वरूपं निरूप्यते । अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता । अत्युद्धातार्थसंदर्भा वृत्तिरारभटी स्मृतार् ॥ २.१५ ॥ ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यतेर् । ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते ॥ २.१६ ॥ तत्र अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ । अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्त्तितौ ॥ २.१७ ॥ हास्यशान्ताद्भुताः किंचित्सुकुमाराः प्रकीर्त्तितार्ः । ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ २.१८ ॥ यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी । यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती । [इइ.१८ औशिक्युदाहरणम्] कैशिकी यथा जितमदनविलासं काकतीयान्वयेन्दु नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् । सपदि विरचिताऽसीदङ्गनानामपाङ्गैर् दिव कुवलयदामश्यामला तोरणश्रीः ॥ २.१९ ॥ [इइ.१९ आरभट्युदाहरणम्] आरभटी यथा खड्गाघातनिकृत्तशात्रवशिरोनिष्ठ्यूतरक्तच्छटा ज्वालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः । स्त्यानासृक्पिशितास्थिखण्डविकटस्थूलोज्ज्वलाङ्गारकै रुच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने ॥ २.२० ॥ [इइ.२० भारत्युदाहरणम्] भारती यथा औन्नत्यं महदन्यदेव, महितः कोऽप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा । सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदृक्क्व वा कल्पिता ॥ २.२१ ॥ [इइ.२१ सात्त्वत्युदाहरणम्] सात्त्वती यथा दूरादाकर्ण्य विश्वप्रसृमरमहसौ वीररुद्रस्य जैत्र प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः । आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ २.२२ ॥ मध्यमारभटी त्वन्या तथा मध्यमकैशिकी । वृत्ती इमे उभे सर्वरससाधारणे मते ॥ २.२३ ॥ अनयोः स्वरूपम् मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी ॥ २.२४ ब् ॥ शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते । किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥ मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥ २.२४ द् ॥ अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते । अतिमृदुसंदर्भस्तु विरुद्धः । [इइ.२२ मध्यमकैशिकी] मध्यमकैशिकी यथा आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर् धिक्धिक्साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ २.२५ ॥ [इइ.२३ अध्यमारभटि] मध्यमारभटी यथा मांसकीकससंकीर्णाः प्रसरद्रुधिरापगाः । वसाकर्दमिता युद्धे भुवोऽन्ध्रसुभटैः कृताः ॥ २.२६ ॥ एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥ वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात्कैशिक्यादिभ्यो भेदः । संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् । संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥ रीतयः अथ रीतीनां स्वरूपमुदाहरणं च । रीतिर्नाम गुणाश्लिष्टपदसंघटना मता । सा त्रिधावैदर्भी, गौडी, पाञ्चाली चेति । [इइ.२.१ वैदर्भी] बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ २.२७ ॥ यथा काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् । दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ २.२८ ॥ यथा वा वितरणगुणलीलातोषिताशेषलोके विभवति नरनाथे काकतीयान्वयेन्दौ । सुरतरुगणनायां कामधेनुप्रसंगे क्षितिसुरजनतेयं वीतकौतूहलाऽसीत् ॥ २.२९ ॥ [इइ.२.२ औडी] ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते । यथा प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः । विभर्त्यर्वीधुरां गुर्वीं प्रभवन्नन्ध्रभूपतिः ॥ २.३० ॥ यथा वा उद्यद्दोः स्तम्भखड्गत्रुटदरिमुकुटाटोपसंजातराहु भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः । अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ २.३१ ॥ [इइ.२.३ पाञ्चाली] पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥ यथा जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते क्षोणीरेणुभरे नभस्यतिभृशं मूविभ्रमं बिभ्रति । जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्घिका गाढं गूडतमा च गौतमनदी पातालगङ्गायते ॥ २.३२ ॥ यथा च स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत् प्राणैर्यत्परितोषमेति सततं, किं त्वेतदत्यद्भुतम् । पीतेन प्रतिपक्षपार्थिवयशः क्षीरेण गौरत्विषं यत्संवर्धयति त्रिलोकभरितां त्वत्कीर्त्तिलक्ष्मीसुधाम् ॥ २.३३ ॥ शय्या अथ शय्या । या पदानां परान्योन्यमैत्री शय्येति कथ्यते । यथा दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन श्लाघालङिघेतकल्पपादपगुणप्रौढेरगाधौजसः । बिभ्रच्छारदकौमुदीपरिमलं सामन्तसीमन्तिनी गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः ॥ २.३४ ॥ अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥ पाकाः अथ द्राक्षादिपाकाः । अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः । द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥ २.३५ ॥ यथाक्रमं स्वरूपमुदाहरणं च । [इइ.४.१ द्राक्षापाक] द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । यथा स्मरस्मेरान्मन्दस्मितमधुरसौरभ्यसुभगान् मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् । कृतानेकस्कन्धान्मनसिजसहस्राणि सृजतः कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ २.३६ ॥ [इइ.४.२ आरिकेलपाकः] सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥ यथा लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः । सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ २.३७ ॥ अत्र न द्रागर्थप्रतीतिः । एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् । पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥ काव्यविशेषाः अथ काव्यविशेषाः । व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते । व्यङ्ग्यस्यास्फुटत्वेऽधमं काव्यं चित्रमिति गीयते । [इइ.५.१ ह्वनिः] ध्वनिर्यथा स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से, कुतो गाधानम्बुनिधीन् करोषि, कुरुषे किं दिक्पतीनल्पकान् । इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा सृष्टः पद्मभुवा गुणैकवसतिः श्रीवीररुद्रो नृपः ॥ २.३८ ॥ अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते । तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवमिति च व्यज्यते ॥ [इइ.५.२ उणीभूतव्यङयम्] गुणीभूतव्यङ्ग्यं यथा प्रत्यग्रप्रसरत्प्रतापविभवव्याप्ताखिलाशान्तरे विश्वत्रातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि । आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता श्चेष्टा याभिरमुष्य काकतिविभोर्दृष्टिः कृपार्द्रीकृता ॥ २.३९ ॥ अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता । चित्रं त्रिविधम्शब्दचित्रमर्थचित्रमुभयचित्रं चेति । [इइ.५.३ शब्दचित्रम्] तत्र शब्दचित्रं यथा क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर् गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ २.४० ॥ [इइ.५.४ र्थचित्रम्] अर्थचित्रं यथा खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खन्तो जअळच्छिवासकमलं मण्णंति विण्णाणिणो । मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिट्ठीए रिवुजीविआइ विहिणो जत्तस्स पीढंबुअम् ॥ २.४१ ॥ (खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥) [इइ.५.५ उभयचित्रम्] उभयचित्रं यथा विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे । रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणार्द्रे ॥ २.४२ ॥ अत्रानुप्रासोपमाभ्यां चित्रता ॥ [इइ.५.६ ध्वनिविशेषाः] ॥ अथ ध्वनिविशेषाः ॥ अथ ध्वनिविशेषा निरूप्यन्ते । अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ । अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् । विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ । संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् । अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्येऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् । त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् । षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् । द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारोऽर्थशक्तिमूलोऽनुरणनध्वनिः । उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव । एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः । असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः । एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः । अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद्भेदाः । तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद्भेदाः । द्वितीयस्य पञ्चाशद्भेदाः । तृतीयस्यैकोनपञ्चाशद्भेदाः । अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (१३२६) मिश्रभेदाः । अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः । अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदोऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया । तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (५३०४) भेदाः । शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः । संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः ॥ २.४३ ॥ तत्र शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते । पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ २.४३*१ ॥ वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ २.४३*२ ॥ पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ २.४३*३ ॥ वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ २.४३*४ ॥ पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ २.४३*५ ॥ पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ २.४३*६ ॥ वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ २.४३*७ ॥ वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ॥ २.४३*८ ॥ पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*९ ॥ पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१० ॥ पदगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*११ ॥ पदगतस्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*१२ ॥ वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*१३ ॥ वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१४ ॥ वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*१५ ॥ वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*१६ ॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*१७ ॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१८ ॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*१९ ॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२० ॥ पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२१ ॥ पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*२२ ॥ पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*२३ ॥ पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२४ ॥ वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२५ ॥ वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*२६ ॥ वाक्यगतकविप्रौढोत्किसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२७ ॥ वाक्यगतक्रविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*२८॥ प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२९ ॥ प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३०॥ प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*३१ ॥ प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*३२॥ पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*३३ ॥ पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३४ ॥ पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालङ्कारध्वनिः ॥ २.४३*३५ ॥ पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*३६ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*३७ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३८ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण अलंकारध्वनिः ॥ २.४३*३९॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*४० ॥ प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*४१॥ प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ २.४३*४२॥ प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वमिः ॥ २.४३*४३ ॥ प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*४४ ॥ प्रबन्धगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४५ ॥ वाक्यगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४६ ॥ पदगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४७ ॥ पदैकदेशगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४८ ॥ रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४९ ॥ वर्णगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*५० ॥ वाक्यगतोभयशक्तिमूलो रसादिध्वनिः ॥ २.४३*५१ ॥ तत्र दिङ्मात्रमुदाह्रियते । [इइ.५.७ र्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः] अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ । इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः ॥ २.४४ ॥ अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता । [इइ.५.८ त्यन्ततिरस्कृतवात्यध्वनिः] अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः । विहरन्ति यशः पूरा गौराः श्रीकाकतीन्द्रस्य ॥ २.४५ ॥ अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् । अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् । [इइ.५.९ अस्तुनावस्तुध्वनिः] अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा अब्दानृतून् विना मासान् शुक्लपक्षान् विना तिथीन् । रात्रीर्विनापि काङ्क्षन्ति काकतीयरिपुस्त्रियः ॥ २.४६ ॥ अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात्तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते । तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते । अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः । तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति । अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति । अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते । [इइ.५.१० अस्तुनालङकारध्वनिः] वस्तुनालङकारध्वनिर्यथा दृष्ट्वा काकतिवीररुद्रनृपतेः कीर्त्तिं जगद्व्यापिनीं वस्तुं वाञ्छति शम्भुरत्र शयितुं लक्ष्मीपतिः काङ्क्षति । स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धयश्चेष्टन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते ॥ २.४७ ॥ अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥ अलङ्कारेण वस्तुध्वनिर्यथा [इइ.५.११ लङ्कारेणवस्तुध्वनिः] प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः । आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि ॥ २.४८ ॥ अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात्कृत इति वस्तु व्यज्यते ॥ [इइ.५.१२ लङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा काकतीयविभोः कीर्त्तिपुण्डरीके विजृम्भिते । धत्ते मधुकरक्रीडां तमालश्यामलं नभः ॥ २.४९ ॥ अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपोऽधिकालंकारो व्यज्यते । आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते । एषु स्वतः सिद्धार्थशक्तिमूलत्वम् । अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच् छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः । शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं कौञ्चक्ष्माभृद्भवति महतो विस्मयान्निश्चलाङ्गः ॥ २.५० ॥ अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥ [इइ.५.१३ अस्तुनालङ्कारध्वनिः] वस्तुनालंकारध्वनिर्यथा वीररुद्रभटान् दृष्ट्वा जयलक्ष्मीवृतान् रणे । कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः ॥ २.५१ ॥ अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते । [इइ.५.१४ लङकारेणवस्तुध्वनिः. अलङ्कारेण वस्तुध्वनिर्यथा ओसरै सहीहि समं लज्जा वहुआए सिढिलमाणाए । अप्पग्गहणभयेण व्व सविहगए मणोहरे दैए ॥ २.५२ ॥ (अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः । आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥ अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥ [इइ.५.१५ लङ्कारेणालङारध्वनिः] अलंकारेणालङ्कारध्वनिर्यथा अभयं याचमानानां काकतीयेन्द्रविद्विषाम् । रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः ॥ २.५३ ॥ अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते । कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा अजह तह व होदु अज्जा णरणाह करेहि रक्खणं ससिणो । जं ताए कडखुक्का आणत्ता तं मसीकादुम् ॥ २.५४ ॥ (अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः । यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥ अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥ [इइ.५.१६ अस्तुवालङ्कारध्वनिः] वस्तुनालङ्कारध्वनिर्यथा कस्त्वं शुभ्राखिलाङ्गश्चरसि, ननु यशो वीररुद्रस्य वर्त्ते कोऽयं ते दिव्यदेहः स्फुरति परिसरे, मत्सुहृत्तत्प्रतापः । प्रच्छाद्यालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः स्वरूपं सोमाकारै स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः ॥ २.५५ ॥ अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते । [इइ.५.१७ लङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा उवह हळा वहुआए तह आरूढो वि णिभ्भरो माणो । णिवैसमाअमलंभमसंजाअभओ व्व ओसरै ॥ २.५६ ॥ (पश्यत हला वध्वास्तथा रूढोऽपि निर्भरो मानः । नृपतिसमागमसंभ्रमसंजातभय इवापसरति) ॥ अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालंकारो व्यज्यते ॥ [इइ.५.१८ लङारेणवस्तुध्वनिः] अलङ्कारेण वस्तुध्वनिर्यथा अप्राप्य सेवावसरं नाथ कान्तावृतस्य ते । त्वत्कीर्त्तिं सेवमानेव श्यामा सर्वाङ्गपाण्डुरा ॥ २.५७ ॥ अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥ एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ॑ विस्तरभयादिह नोक्तानि ॥ अथ शब्दशक्तिमूलध्वनिः । स च वस्त्वलंकारगतत्वेन द्विविधः । तथा चोक्तम् "अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥ ऽ इति । [इइ.५.१९ अलङ्कारध्वनिः] तत्रालंङ्कारध्वनिर्यथा एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णम् । किं उण ण पदोसकहा दीसः एदं खु अच्चरिअम् ॥ २.५८ ॥ (एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः । किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥ अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥ [इइ.५.२० अस्तुध्वनिः] वस्तुध्वनिर्यथा कान्तारवाससंतप्ताः संशृणुध्वं हितादितः । कुरुध्वमधुना राजपादसेवां नरेश्वराः ॥ २.५९ ॥ अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते । अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥ [इइ.५.२१ भयशक्तिमूलध्वनिः] उभयशक्तिमूलध्वनिर्यथा जिष्णुरेष भुजस्तम्भजृम्भमाणाद्भुतायुधः । मुञ्चन्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम् ॥ २.६० ॥ अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता । भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥ असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः । तथा चोक्तं शृङ्गारतिलके "रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ ऽ इति । रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥ गुणीभूतव्यङ्ग्यमष्टविधं निरूप्यते । गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् । तथा चोक्तं काव्यप्रकाशे "अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ऽ इति । [इइ.५.२२ अगूढम्] कामिनीकुचकलशवद्गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् । यथा औन्नत्यं यदि वर्ण्यते शिखरिणः क्रध्यन्ति नीचैः कृता गाम्भीर्यं यदि कीर्त्त्यते जलधयः क्षुभ्यन्ति गाधीकृताः । तत्त्वां वर्णयितुं बिभेमि यदि वा जातोऽस्म्यगस्त्यः स्थितस्त्वत्पार्श्वे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभो ॥ २.६१ ॥ अत्र "यदि वा जातोऽस्म्यगस्त्यः स्थितःऽ इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥ [इइ.५.२३ अपरस्याङ्गम्] अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव । यथा वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् । संजातप्रलयं च काकतिमहीनाथ ! स्मरोद्वेजिता भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ २.६२ ॥ अत्र शृङ्गारस्य भयरसाङ्गत्वम् । [इइ.५.२४ वाच्यसिध्यङ्गम्] वाच्यसिद्ध्यङ्गं यथा करालः काकतीन्द्रस्य करवालनवाम्बुदः । धारया शमयत्युग्रं प्रतापज्वलनं द्विषाम् ॥ २.६३ ॥ अत्र जलधारा व्यङ्ग्या । सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥ [इइ.५.२५ अस्फुठम्] अस्फुटं यथा वीररुद्रकृपाणस्य महिमा कोऽप्यनङ्कुशः । प्रसूते कीर्त्तिगङ्गां यः पीत्वा द्विषदसृङ्नदीम् ॥ २.६४ ॥ अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद्व्यतिरेकः परमस्फुटः प्रतीयते ॥ [इइ.५.२६ संदिग्धप्राधान्यम्] संदिग्धप्रधान्यं यथा काकतिक्ष्मापतेर्दृष्टिरनुरागतरङ्गिता । लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये ॥ २.६५ ॥ अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥ [इइ.५.२७ तुल्यप्राधान्यम्] तुल्यप्राधान्यं यथा नृपाः प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे । अन्यथास्य मनस्तादृक्प्रसादं कलुषायते ॥ २.६६ ॥ अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥ [इइ.५.२८ अनुसंधानम्] असुन्दरं यथा एअसिलामहिलाणं सोऊण णरेंददस्सणामोअम् । गुरुअणणिअंतिआए वहुआए सामलं वअणम् ॥ २.६७ ॥ (एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् । गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥ अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् । गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥ [इइ.५.२८ कावाक्षिप्तम्] यत्र काक्वार्ऽथान्तरमाक्षिप्यते, तदपि गुणीभूतव्यङ्ग्यमेव । यथा पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा । जां बहु मण्णै सोअं णरणाहो गुणविसेसण्णो ॥ २.६८ ॥ (प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः । यां बहु मन्यते सोऽयं नरनाथो गुणविशेषज्ञः) ॥ अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥ चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्प्रपञ्चोऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥ इइ.६ ॥ महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥ अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते । नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् । उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ २.६९ ॥ विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् । मन्त्रदूतप्रयाणाजिनायकाभ्युदया अपि ॥ २.७० ॥ एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते । एषामष्टादशानां यैः कौश्चिदूनमपीष्यते ॥ २.७१ ॥ तत्त्रिविधम् । गद्यमयं पद्यमयमुभयमयं चेति ॥ २.७२ ब् ॥ अपादः पदसंघातो गद्यं ॑ पद्यं चतुष्पदम् । गद्यकाव्यं कादम्बर्यादि । पद्यकाव्यं रघुवंशादि । असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ २.७२ द् ॥ असर्गबन्धं सूर्यशतकादि । गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते । वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ॥ २.७३ ॥ वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता । यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि । (कोशान्तरे वाक्यमिदं नोपलभ्यते । ) इइ.७ क्षुद्रप्रबन्धनिरूपणम् ॥ अथ क्षुद्राः प्रबन्धा निरूप्यन्ते । [इइ.७.१ उदाहरणम्] येन केनापि तालेन गद्यपद्यसमन्वितम् ॥ २.७४ ॥ जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् । तदुदाहरणं नाम विभक्त्यष्टकसंयुतम् ॥ २.७५ ॥ यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् "अपि चऽ इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, ततुदाहरणम् । [इइ.७.२ चक्रवालकम्] संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् । विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥ २.७६ ॥ आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ २.७७ ॥ [इइ.७.३ भोगावली] प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता । सर्वतो देवशब्दादिरेषा भोगावली मता ॥ २.७८ ॥ [इइ.७.४ बिरुदावलि] वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला । वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ २.७९ ॥ [इइ.७.५ तरावलि] ताराणां संख्यया पद्यैर्युक्ता तारावली मता । एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः । अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥ इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥ _______________________________________________ ॥ अथ नाटकप्रकरणम् ॥ ॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥ [इइइ.१.१ नाट्यस्वरूपम्] तत्र नाट्यस्वरूपं निरूप्यते । चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् ॥ ३.०.१ ॥ भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् । एषा दशरूपकोक्ता प्रक्रिया । नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् । तथोक्तंऽदशरूपकेऽ "मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ ऽ इति । तेन नाट्येन दश रूपकाणि भवन्ति । [इइइ.१.२ दशविधरूपकनिर्देशाः] नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥ ३.०.२ ॥ नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते । वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः ॥ ३.०.३ ॥ वस्तु त्रिविधम्प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति । तथोक्तंऽदशरूपकेऽ "प्रख्यातोत्पाद्यमिश्रत्वभेदात्तत्त्रिविधं मतम्ऽ इति । [इइइ.१.३ दशविधरूपरकांणां इतिवृत्तादयः] इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात्रूपकाणां परस्परं भेदः । तथा हिनाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः । प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् । भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता । प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् । डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः । व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् । समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा । वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता । अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् । [इइइ.१.४ द.रू. सामग्री] अथ तेषां सामग्री निरूप्यते । तत्र पञ्च सन्धयः । तथा चोक्तं दशरूपके "मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिःऽ इति । [इइइ.१.५. सन्धिपञ्चकविवेचनम्] संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः । नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निर्वहणसंधिः । तथा चोक्तं दशरूपके "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥ ऽ इति । अथारम्भादीनां लक्षणं निरूप्यते औत्सुक्यमात्रमारम्भः फललाभाय भूयसे । प्रयत्नस्तु फलप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ ३.०.४ ॥ उपायापायङ्काभ्यां प्राप्त्याशा कार्यसंभवः । अपायाभावतः कार्यनिश्चयो नियताप्तिका ॥ ३.०.५ ॥ समग्रफलसंपत्तिः फलागम उदाहृतः । अथ बीजादिपञ्चकं निरूप्यते स्तोकोद्दिष्टः कार्यहेतुर्बींजं विस्तार्यनेकधा ॥ ३.०.६ ॥ अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् । प्रतिपाद्यकथाङ्गं स्यात्पताका व्यापिनी कथा ॥ ३.०.७ ॥ अव्यापिनी प्रकरिका कार्यं निर्वाहकृत्फले ॥ ३.०.८ ब् ॥ [इइइ.२ मुखसन्धिः] अथ मुखं निरूप्यते मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ ३.०.८ द् ॥ अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ ३.०.९ ब् ॥ बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि । उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ३.०.९ द् ॥ युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ॥ ३.०.१० ॥ यथाक्रममेषां स्वरूपं निरूप्यते बीजन्यास उपक्षेपः । बीजस्य बहूकरणं परिकरः । बीजनिष्पत्तिः परिन्यासः । बीजगुणवर्णनं विलोभनम् । बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । बीजसुखागमः प्राप्तिः । बीजसंनिधानं समाधानम् । बीजसुखदुः खहेतुर्विधानम् । बीजविषयाश्चर्यावेशः परिभावना । गूढबीजप्रकाशनमुद्भेदः । बीजानुगुणप्रोत्साहनं भेदः । बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । एतानि द्वादश मुखसन्धेरङ्गानि । एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् । [इइइ.३ प्रतिमुखसन्धिः] अथ प्रतिमुखसन्धिः लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ ३.०.११ ॥ बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि । विलासः परिसर्पश्च विधूतं शमनर्मणी । नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ ३.०.१२ ॥ वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ॥ ३.०.१३ ब् ॥ एषां स्वरूपं निरूप्यते संभोगविषयमनोरथो विलासः । दृष्टनष्टपदार्थानुसरणं परिसर्पः । अनिष्टवस्तुविक्षेपो विधूतम् । अरत्युपशमनं शमः । परिहासवचनं नर्म । अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः । उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् । छद्मना हितागमननिरोधनं निरोधः । इष्टजनानुनयः पर्युपासनम् । प्रमुखनिष्ठुरवचनं वज्रम् । अनुरागप्रकाशनविशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः । चतुर्वर्णनिर्वर्णतं वर्णसंहारः । एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् । [इइइ.४ गर्भसन्धिः] अथ गर्भसंधिः गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ॥ ३.०.१३ द् ॥ अस्याप्त्याशापताकानुगुण्येनाङ्गोपकल्पनम् ॥ ३.०.१४ ब् ॥ पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि । अभूताहरणं मार्गो रूपोदाहरणक्रमाः ॥ ३.०.१४ द् ॥ संग्रहश्चानुमानं च तोटकाधिबधे तथा । उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥ ३.०.१५ ॥ एषां स्वरूपं निरूप्यते प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । तत्त्वार्थानुकीर्तनं मार्गः । वितर्कप्रतिपादनावाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । संचिन्तितार्थप्राप्तिः क्रमः ॥ प्रस्तुतोपयोगिसामदानवचनं संग्रहः । (प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥ लिङ्गादभ्यूहनमनुमानम् । रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसंधानमधिबलम् । अपकारिजनाद्भयमुद्वेगः । शङ्कात्रासौ च संभ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । एतेषां मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । [इइइ.५ विमर्शसन्धिः] अथ विमर्शसंधिः गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्शः संधिरिष्यते ॥ ३.०.१६ ॥ नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश ॥ ३.०.१७ ब् ॥ नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि । तत्रापवादः संफेटो विद्रवद्रवशक्तयः ॥ ३.०.१७ द् ॥ द्युतिः प्रसङ्गश्चलनं व्यवसायो निरोधनम् । प्ररोचनं विचलनमादानं तु त्रयोदश ॥ ३.०.१८ ॥ एतेषां स्वरूपं निरूप्यते दोषप्रख्यापनमपवादः । रोषसंभाषणं संफेटः । वधबन्धादिकं विद्रवः । गुरुतिरस्कृतिर्द्रवः । विरोधशमनं शक्तिः । तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गः । उपमानं चलनम् । स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् । सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् । स्वगुणाऽविष्करणं विचलनम् । कार्यसंग्रह आदानम् । एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥ [इइइ.६ इर्वहरणसन्धिः] अथ निर्वहणसंधिः बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ ३.०.१९ ॥ फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश ॥ ३.०.२० ब् ॥ फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि । संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ३.०.२० द् ॥ प्रसादानन्दसमयाः कृत्याभाषोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ३.०.२१ ॥ एतेषां स्वरूपं निरूप्यते बीजोपशमनं संधिः । कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथनम् । बीजानुगुणकार्यप्रख्यापनं निर्णयः । मिथो जल्पनं परिभाषा । पर्युपासनं प्रसादः । वाञ्छितार्थप्राप्तिरानन्दः । दुः खप्रशमनं समयः । लब्धस्थिरीकरणं कृतिः । प्राप्तकार्यानुमोदनमाभाषणम् । अद्भुतार्थप्राप्तिः उपगूहनम् । इष्टकार्यदर्शनं पूर्वभावः । कार्यार्थोपसंहृतिः संहारः । शुभशंसनं प्रशस्तिः । एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः । [इइइ.६.१ अन्धिनांप्रयोजनानि]एतेषां षट्प्रयोजनानि संभवन्तिविवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति । तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् । असूच्यमपि द्विविधंदृश्यं श्राव्यं च । तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः । तथोक्तंऽदशरूपकेऽ "विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैःऽइति । एतेषां स्वरूपं निरूप्यते [इइइ.६.२ इष्कम्भिका] वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ३.०.२२ ॥ स द्विविधःशुद्धः संकीर्णश्चेति । केवलसंस्कृतप्रायः शुद्धः । संस्कृतप्राकृतमिश्रितः संकीर्णः । [इइइ.६.३ ऊलिका] अथ चूलिका अन्तर्यवनिकासंस्थैश्चूलिकार्ऽथस्य सूचना ॥ ३.०.२३ ब् ॥ यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका । [इइइ.६.४ ङ्कास्यम्] अथाङ्कास्यम् अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना ॥ ३.०.२३ द् ॥ यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् । [इइइ.६.५ रवेशकः] अथ प्रवेशकः वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रवेशकस्तु नाद्येऽङ्के नीचपात्रप्रयोजितः ॥ ३.०.२४ ॥ नीचपात्रप्रयुक्तः प्रवेशकः आद्येऽङ्के न प्रयोक्तव्यः । [इइइ.६.६ ङ्कावतारः] अथाङ्कावतारः यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः ॥ ३.०.२५ ब् ॥ असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥ एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत् ॥ ३.०.२५ द् ॥ [इइइ.६.७ ङ्कास्वरूपम्] तत्राङ्कस्वरूपं निरूप्यते प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ३.०.२६ ॥ इइइ.७.अथामुखं निरूप्यते सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ ३.०.२७ ॥ प्रस्तावना वा तत्र स्यात्कथोद्घातः प्रवर्तकम् । प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य तु ॥ ३.०.२८ ॥ एषामङ्गानां स्वरूपं निरूप्यते स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः ॥ ३.०.२९ ॥ प्रस्तूयमानकालस्य गुणवर्णनया स्वतः । प्रविशेत्सूचितं पात्रं यत्र तत्स्यात्प्रवर्तकम् ॥ ३.०.३० ॥ एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥ ३.०.३१ ॥ इइइ.८ वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः । उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ ३.०.३२ ॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ ३.०.३३ ॥ एषां स्वरूपं निरूप्यते गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् । अवलगितमपि द्विविधम् । यत्रैकत्र समावेशात्कार्यमन्यत्र सिद्ध्यति । वस्तुनोऽन्यत्र वा यत्स्यात्द्विधावलगितं मतम् ॥ ३.०.३४ ॥ अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात्प्रकृतकार्यसिद्धिश्च । असद्भूतं मिथः । स्तोत्रं प्रपञ्चः । त्रिगतं द्विविधंपूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति । पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् । साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् । सोपहासनिगूढार्थप्रहेलिका नालिका । असंबन्धकथाप्रायः प्रलोपोऽसत्प्रलापः । अन्यार्थं हास्यलोभकरं वचनं व्याहारः । दोषाणां गुणत्वप्रतिपादनं मृदवम् । एतेषां मध्ये यथासंभवं कानिचित्प्रस्तावनायां प्रयोक्तव्यानि । इइइ.९ थ दशरूपकाणां स्वरूपं निरूप्यते । तत्र [इइइ.९ आटकलक्षणम्] साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहृतैः । पूर्णं प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ ३.०.३५ ॥ वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते । प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ ३.०.३६ ॥ [इइइ.९.१ आन्दीस्वरूपम्] तत्र नान्दीस्वरूपं निरूप्यते अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम् ॥ ३.०.३७ ब् ॥ यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥ द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥ ३.०.३७ द् ॥ नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । वेणीसंहारेऽष्टपदा नान्दी । अनर्घराघवे द्वादशपदा । बालरामायणे द्वाविंशतिपदा । कैश्चित्नान्द्यां पदनियमो नाभ्युपगतः । नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथोक्तंऽदशरूपकेऽ "रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ऽ इति । एषा प्रक्रिया नाटकस्यैव मुख्या । [इइइ.९.२ रकतणम्] अथ प्रकरणम् उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम् । शेषं नाटकतुल्याङ्गं भवेत्प्रकरणं हि तत् ॥ ३.०.३८ ॥ [इइइ.९.३ हाणः] अथ भाणः भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः । सूच्येते वीरशृङ्गारौ विटेन निपुणोक्तिना ॥ ३.०.३९ ॥ कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् । एकोऽङ्को मुखनिर्वाहौ यत्र भाणः स संमतः ॥ ३.०.४० ॥ [इइइ.९.४ रहसनम्] अथ प्रहसनम् यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम् । हास्यो रसः प्रधानं स्याद्भवेत्प्रहसनं हि तत् ॥ ३.०.४१ ॥ तच्च त्रिविधम्शुद्धं वैकृतं संकीर्णं चेति । तत्र शुद्धम् पाषण्डविप्रप्रभृतिचेटीचेटसमाकुलम् । वेषभाषादिसहितं शुद्धं हास्यवचोऽन्वितम् ॥ ३.०.४२ ॥ अथ वैकृतम् कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः । प्रहासाभिनयप्रायं वैकृतं तत्प्रकीर्त्यते ॥ ३.०.४३ ॥ अथ संकीर्णम् यद्वीथ्यङ्गैः समाकीर्णं संकीर्णं धूर्तसंकुलम् ॥ ३.०.४४ ॥ [इइइ.९.५डिमः] अथ डिमः यत्र वस्तु प्रसिद्धं स्याद्वृत्तयः वैशिकीं विना । नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ ३.०.४५ ॥ भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः । हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः ॥ ३.०.४६ ॥ चत्वारोऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः । मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ॥ शेषं नाटकवत्सर्वं स डिमः परिकीर्त्यते ॥ ३.०.४७ ॥ [इइइ.९.६ यायोगः] अथ व्यायोगः यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः । गर्भावमर्शराहित्यं डिमवद्रसपोषणम् । एकवासरकार्यं च स व्यायोगो महारणः ॥ ३.०.४८ ॥ [इइइ.९.७ अमवकारः] अथ समवकारः यत्रामुखं नाटकवत्संधयो मर्शवर्जिताः । नेतारो द्वादश पृथक्फला देवासुरादयः ॥ ३.०.४९ ॥ वीरप्रधानाश्च रसास्त्रयोऽङ्कास्तेषु च क्रमात् । वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ३.०.५० ॥ पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः । धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥ ३.०.५१ ॥ प्रथमेऽङ्के निबद्धव्या कथा यामत्रयावधिः । यामावधिर्द्वितीयेऽङ्के तृतीयेऽङ्केऽर्धयामिका ॥ ३.०.५२ ॥ असौ समवकारः स्याद्वीथ्यङ्गैः कैश्चिदन्वितः ॥ ३.०.५३ ब् ॥ [इइइ.९.८ ईथी] अथ वीथी यत्र भाणवदङ्गानां कॢप्तिर्वृत्तिस्तु कैशिकी ॥ ३.०.५३ द् ॥ शृङ्गारः परिपूर्णत्वात्सूचनीयोऽतिभूयसा । उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ ३.०.५४ ॥ [इइइ.९.९ ङ्कः] अथाङ्कः यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः । स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ॥ भाणवत्संधिवृत्त्यादि स उत्सृष्टोऽङ्कसंज्ञकः ॥ ३.०.५५ ॥ [इइइ.९.१०ईहामृगः] अथेहामृगः मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिकम् । मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥ ३.०.५६ ॥ धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ । अवधं युद्धमन्योन्यमाभासरसयोस्तयोः ॥ ३.०.५७ ॥ ___ एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण । [इइइ.१० आटकोदाहरणम्] नाटकोदाहरणप्रारम्भः । तत्र साङ्गं नाटकमुदाह्रियते । भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः शैलैर्मेरुहिमाचलप्रभृतिर्भिर्देवैर्हरीन्द्रादिभिः । व्याप्तां पार्श्वयुगे पुरोऽम्बुजभुवा पश्चाच्च मेनादिभिः साध्वीभिः शिवयोरपाङ्गसरणिर्वैवाहिकी पातु वः ॥ ३.१.१ ॥ एषा द्वाविंशतिपदा नान्दी । अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते । देयात्सिद्धिं महालक्ष्मीर्जगद्रक्षाधुरंधरा । विष्णुवक्षः स्फुरन्मालाविहितालयतोरणा ॥ ३.१.२ ॥ एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा । नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्) कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः ! तथाहि आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् । सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ ३.१.३ ॥ एतद्रङ्गप्रसाधनम् । (सप्रहर्षम्) भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ । नरनागाकृतिः श्रीमान् स देवः श्रेयसेऽस्तु वः ॥ ३.१.४ ॥ (ऊर्ध्वमवलोक्य)चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि । यतः विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः । प्रसाधयति सन्मार्गं प्रसन्नः शरदागमः ॥ ३.१.५ ॥ काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता । (सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा) भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत । (आकाशे कर्णं दत्त्वा) किं ब्रूथ ? "यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् । तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥ ३.१.६ ॥ ऽ इति । (सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः । यत्प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते । अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः सभा स्वयंभूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः । अहं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः ॥ ३.१.७ ॥ एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना । (सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ? (प्रविश्य) नटी(पुरोऽवलोक्य सस्पृहम्) किं भारईए सुव्वै मंजीररवो सहाए विहरंतीए । अह संगीअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ ॥ ३.१.८ ॥ ( ।किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः । अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥ (अपसृत्य)अअज्ज इअम्हि । आणवेदु को णिओओ अणुट्ठीअदु त्ति । (अआर्य इयमस्मि । आज्ञापयतु को नियोगोऽनुष्ठीयतामिति । ) सूत्रधारःार्ये, यद्गेहे कलकण्ठनादमधुरं गास्यामि गीतिं ध्रुवां लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत् । रम्यं यत्किल रङ्गमङ्गलविधिं संपादयिष्याम्यहं प्रागित्युक्तवती तदद्य निपुणे निर्व्यूढमेवं त्वया ॥ ३.१.९ ॥ एतत्प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् । नटी(सभयम्)अअणट्टसामग्गिं सज्जीकादुं विलंबिअम् । सज्जीकिआ क्खु एसा । केण उण रुव्वएण पओओ उअक्कमीअदु । (अअनाट्यसामग्रीं सज्जीकर्तुं विलम्बितम् । सज्जीकृता खल्वेषा । केन पुना रूपकेण प्रयोग उपक्रम्यताम् । ) सूत्रधारःनन्विदमेव रूपयतु । (इति पत्रिकां ददाति । ) नटी(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । ) तेजः पर्यायहरयोः किं किं संबोधनं मतम् । किमाशीर्वादविषयो विद्यानाथकृतिश्च का ॥ ३.१.१० ॥ समन्दस्मितं)अणिगूढत्थं खु एदं छेआणं वअणं पडिभादि । कीरिसं उत्तरं ? णिरूवेदु अज्जो । (अनिगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति । कीदृशमुत्तरम् ? निरूपयत्वार्यः । ) सूत्रधारःयि सुव्यक्तमेतत् । प्रतापरुद्रकल्याणमिति प्रतीयत एव एषा निगूढार्था नालिका । नटी । कहं कहाणाअअणआमहेआणुबंधमणोहरं क्खु नाडअम् । पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि । ( ।कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् । प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । ) सूत्रधारःप्रिये श्रूयताम् । तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम् । प्रतापरुद्र इत्याख्यामकरोत्काकतीश्वरः ॥ ३.१.११ ॥ अन्यच्च विष्णोर्विश्वैकवीरस्य काकतीयकुले स्थितम् । अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते ॥ ३.१.१२ ॥ नटीअलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि । चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकैमरिंदचरिअं अभिणिज्जै । (अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते । चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥ एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् । सूत्रधारःहो प्रज्ञासंवादोऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका । यथा किल किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः । किं मङ्गलं प्रतापाङ्करुद्रस्य चरिताद्भुतम् ॥ ३.१.१३ ॥ एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् । नटी । अय्यपरिअणेण सव्वं संपद्दीअदि । ( । आर्यपरिजनेन सर्वं संपाद्यते । ) सूत्रधारःार्ये, त्वया दारैरुदारश्रीर्नाट्यसंपदियं मम । प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा ॥ ३.१.१४ ॥ एष मिथः स्तोत्ररूपः प्रपञ्चः । नटी ॥ एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कैणो संपुण्णो सरस्सईपसादो । ( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः । ) सूत्रधारःार्ये, एवमेव । नन्वेषा कविभारत्योर्वाक्केलिः । यथा किल मातर्भारति ! वत्स ! किं ? तव कृपां याचेऽद्य किं प्रस्तुतं ? जिह्वा काकतिवीररुद्रनृपतेः स्तोत्राय संनह्यति । ज्ञातं ते विहरन्तु वाग्लहरयः संध्यानटद्धूर्जटि त्वङ्गन्मौलितरङ्गिणीकलकलारम्भप्रियंभावुकाः ॥ ३.१.१५ ॥ एषान्योन्यसंलापरूपा वाक्केलिः । नटी । अम्हाणं ईरिमणरिंदचरिआणुऊलो णट्टाडंबरो होइ ण वे त्ति सज्झसेण वेवै मे हिअअम् । ( । अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् । ) सूत्रधारः(किंचित्सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री । कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ? नटीअसंगीदसारस्स महण्णवो उव्वेल्लिज्जदि । अवहाणजाणपत्तं आरूहदु अज्जो । (असंगीतसारस्य महार्णव उद्वेल्यते । अवधानयानपात्रमारोहत्वार्यः । ) एतदन्योन्यवाक्याधिक्यादधिबलम् । सूत्रधारःचिरमवहित एवास्मि । नन्वियमुपक्रम्यते ध्रुवा नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् । नटी(सस्मितं) । कहं अज्जो धुवं गाऐ ! ( । कथमार्यो ध्रुवां गायति !) सूत्रधारःयि कथमर्धोक्त एव त्वरा, "नाट्यविद्याऽ इति शेषं न जिघ्रति । एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् । आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः । नटी(तथा करोति । ) लच्छी सरई अ इमा धवलिअभुवणंतरा विराअंती । विलसंतकुवलअसिरी राअस्स पसाहणं कुणै ॥ ३.१.१६ ॥ (लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती । विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥ सूत्रधारः(आकर्ण्य सरसावेशं) गाढालिङ्गनसंमर्दप्रत्यक्षरगलत्सुधाम् । ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम् ॥ ३.१.१७ ॥ एष रसवशादसंगतार्थव्याहाररूपोऽसत्प्रलापः । नटी(सोपहासं)असुउमारा क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै । (असुकुमारा खल्वेषार्ऽऽयस्य निर्दयालिङ्गनक्षेपणं न सहते । ) एष हास्यलोभकरो व्याहारः । सूत्रधारः(सव्रीडं) रसास्वादेन तरला ये माद्यन्ति विपश्चितः । त एव भावुक्ता लोके भवन्ति हृदयालवः ॥ ३.१.१८ ॥ एतद्दोषस्य गुणत्वारोपान्मृदवम् । नटी ॥ अय्यो अणंतरकरणिज्जं णिरूवेदु । ( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । ) सूत्रधारःनन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते । सर्वाङ्गविलस्तसर्वमङ्गलालंकृताकृतेः । रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः ॥ ३.१.१९ ॥ नेपथ्ये । भोः ! सत्यं सत्यम् । सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति । सूत्रधारः(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते । अयं कथोद्धातः । इदमेव गुणवर्णनात्प्रवर्तकं च । (पुरोऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते । एषोऽयमित्युपक्षेपात्प्रयोगातिशयः प्रस्तावनाङ्गम् । तदेहि । आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ । ) इति समग्राङ्गा प्रस्तावना । (ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । ) प्रथमः(सहर्षं) योऽयं जातस्त्रिलोकीप्रथितसुचरिते काकतीयान्ववाये यस्मै श्रेयांस्यजस्रं वितरति भगवान् देवदेवः स्वयंभूः । यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुटश्रेणिकेलीवयस्या सोऽयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः ॥ ३.१.२० ॥ स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपोऽङ्गम् । द्वितीयःसखे ! किमुच्यते, यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारिः पुरा सोऽयं संप्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः । स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता न्यासन् वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते ॥ ३.१.२१ ॥ प्रथमःसखे साधु समर्थितम् । अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् । स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात्परिकरः । द्वितीयः(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ? प्रथमःसखे, कस्य वा न विदितमिदम् । यत्सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव । कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः । द्वितीयःहो निरन्तरप्रसादोन्मुखता देवस्य । यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते । एतत्बीजस्य श्रेयोऽनुबन्धरूपगुणख्यापनाद्विलोभनम् । तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः । तदेहि राजकुलं प्रविशावः । प्रथमःवयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति । तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे । (इति परिक्रम्य निष्क्रान्तौ । ) अयं शुद्धविष्कम्भः अङ्कारम्भः ॥ (ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । ) राजा(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य ! सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः पातिव्रत्यमुपैति सांप्रतममीष्वस्मासु विश्वंभरा । अस्माभिर्निजदोः प्रसूतिमधुना धन्यामजो मन्यते यत्कर्तव्यमुपादिशत्कुलपतिर्देवः स्वयंभूः स्वयम् ॥ ३.१.२२ ॥ पुरोधसःमहाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् । अथवा किमत्राभिनवम् । पुत्राणां हितोपदेशाधिकारः पितुरेव । यदित्थं कथयन्ति तद्विदः । सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात् । तव माता शिवा साक्षाद्देवो गणपतिः पिता ॥ ३.१.२३ ॥ मन्त्रिणःेवमेवैतत् । अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् । एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः । तदनुगुणा च रुद्र इत्याख्या । पुरोधसः(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ? राजा(सादारं) इदं निवेद्यते । कदाचित्कल्याणे रजनीसमये स्मेरवदनं पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम् । स्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि स्वयंभूदेवोऽसावयमिति हठोत्थानमभजम् ॥ ३.१.२४ ॥ अनन्तरं स्वप्न एव वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा । स्वामिने काकतीयानां रत्नासनमुपाहरम् ॥ ३.१.२५ ॥ चामरग्राहिणी । अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् । ( । अहो देवस्यानुसंधानं यत्स्वप्नेऽपि कुलस्वामिनः समाराधनम् । ) पुरोधसःकिमुच्यते । आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः । ततः । राजा शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् । अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् ॥ ३.१.२६ ॥ अथ च विभुः स्वयंभूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम् । स्पृशन् करेणाभयदानशालिना कृताञ्जलिं मां विनयानताननम् ॥ ३.१.२७ ॥ यत्किल उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः । सम्यक्फलैः सच्चरितैः प्रजानां प्रतापरुद्रोऽयमिहावतीर्णः ॥ ३.१.२८ ॥ वत्स काकतीयकुलप्रदीप ! स्वीकृते पुत्रभावेन दौहित्रे प्राङ्ममाज्ञया । अस्मिन्निधेहि धौरेये गुर्वीमुर्वीधुरामिति ॥ ३.१.२९ ॥ पुरोधसः(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् । तवाप्ययमेव मनोरथः । प्रियंकरश्चायं महोत्सवः प्रजानाम् । तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला । ततस्ततः । इयं प्रयोजननिर्धारणरूपा युक्तिः । राजातद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा । चामरग्राहिणी । महाराअस्स हिअअं अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो । एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः । ( । महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । ) राजाकाकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता । देवोऽपि सप्रसादातिशयमवलोक्यान्तर्हितोऽभूत् । इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात्समाधानम् । मन्त्रिणःविश्वप्रियंकरः स्वप्नप्रत्ययः । किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः । एतत्सुखदुः खहेतुभूतं विधानम् । चामरग्राहिणी । अच्चरिअं अच्चरिअम् । कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् । ( । आश्चर्यमाश्चर्यम् । कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । ) इयं बीजविषयाऽश्चर्यरूपा परिभावना । राजा(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् । एष बीजप्रकाशनादुद्भेदः । मन्त्रिणःयदाज्ञापयति काकतीयपरमेश्वरः । राजाकिमिदानीं कर्तव्यम् ? पुरोधसःमहाराज ! किमन्यत्? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः । एष बीजानुगुणप्रोत्साहनरूपो भेदः । मन्त्रिणःदिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः । पुरोधसःुचितमनुमन्त्रितं मन्त्रिभिः । राजातर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि । अहमपि सज्जो भवामि । एष आरम्भः । इदं बीजानुगुणारम्भरूपं करणम् । एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः । (नेपथ्ये) वैतालिकौसुखाय माध्यन्दिनी संध्या भवतु देवस्य । यदिदानीम् लोकालोकगिरीन्द्रकन्दरतमः संदोहदर्पापहं त्वत्तेजः पटलं कियन्ति भुवनान्याक्रम्य संक्रीडते । इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो भास्वानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति ॥ ३.१.३० ॥ अपि च उद्गायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान् क्रीडन्त्यो मलयाद्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः । पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम् ॥ ३.१.३१ ॥ इदानीं खलु आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् । यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ ३.१.३२ ॥ राजा(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय । अहमपि तावदभ्यन्तरं प्रविशामि । (इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे) इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥ ____________________________________________________ (अथ द्वितीयोऽङ्कः) नेपथ्ये) । इदो इदो अज्जो । ( । इत इत आर्यः । ) (ततः प्रविशति वृद्धकञ्चुकी) कञ्चुकी(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे । यया दीर्घायुषा प्रतापरुद्रमहाभिषेकमनुभवितास्मि । एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः । अपि च पदे पदे स्खलन्तं मां वाचा गत्याथ चेष्टया । अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः ॥ ३.२.१ ॥ (सविमर्शाश्चर्यम्) काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः । युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते ॥ ३.२.२ ॥ एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः । (पुरोऽवलोक्य) कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते । (प्रविश्य) दारकः । अय्य पणमामि । ( । आर्थ प्रणमामि । ) कञ्चुकीभद्र कल्याणास्पदं भूयाः । किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण । दारकःकहं कहं वि अणुभदम् । (अकथं कथमपि अनुमतम् । ) कञ्चुकीस्वनामानुगुणमिदं राजपुत्रस्य यत्सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते । दारकःअअय्य अणणुहूदजुझ्झपरिस्समो जुवराओ । दुक्खरो खु दिअंतजओ कहं भविस्सै । (अअआर्य, अननुभूतयुद्धपरिश्रमो युवराजः । दुष्करः खुलु दिगन्तजयः कथं भविष्यति । ) कञ्चुकीभद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः । विष्णोरवतारः खल्वयं वीररुद्रोऽपि अचिन्त्यमहिमा । एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः । अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् । दारकः । एव्वं एदम् । अमाणुसो खु सो पहावो । ( । एवमेतत् । अमानुषः खलु स प्रभावः । ) कञ्चुकीकुत्रेदानीं राजपुत्रः ? दारकःकाअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाणमंगलं काऊण तत्थ हणुमदअलपेरंतबहिरुज्जाणे णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई । ता अणुजाणीहि मम तत्थ पत्थाणम् । (अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति । तदनुजानीहि मम तत्र प्रस्थानम् । ) कञ्चुकीभद्र ! साधय । अहमपि राजकुलं प्रविशामि । (इति यथोचितं परिक्रम्य निष्क्रान्तौ । ) इयं चूलिका । (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । ) प्रतापरुद्रः किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः । धर्माध्वा च खिलीकृतोऽयमधुना कः संचरेदस्खलंस् तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः ॥ ३.२.३ ॥ तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे । एतद्राज्येऽनिच्छाभिधानाद्विधूतम् । मन्त्रिणःराजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति । आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् । कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम् । अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा । कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् । प्रतापरुद्रः(सानुरोधं) स्वयंभूस्तात इत्येतावीश्वरौ दिव्यमानुषौ । तयोरन्यतरो राजा युवराजोऽस्मि सर्वथा ॥ ३.२.४ ॥ मन्त्रिणःराजपुत्र ! साधारणोऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च । एष प्रकृतविषयारत्युपशमाच्छमः । परिजनः । काअईअकुलट्ठविरो तत्तभवंतो सअंभूदेवो धुरं धारेदु । राऔत्तो उण रज्जसिरिअं अंके आरोवेदु । (काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु । राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । ) (प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । ) एतत्परिहासवचोरूपं नर्म । परिजनःचिरेण चरिअत्था मेइणी संवुत्ता । (अचिरेण चरितार्था मेदिनी संवृत्ता । गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः । क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥ गोत्तगिरिसिहराणिठ्ठुरविअडसिलावसैबब्बरंगीए । खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स ॥ ३.२.५ ॥ अजह हरिचंदस्स भुए जह रहुणाहस्स बाहुफलअम्मि । काऐलच्छीपैणो बाहुम्मि तहा मही रमदु ॥ ३.२.६ ॥ (अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके । काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥ (प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । ) एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः । मन्त्रिणःराजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते । परिजनः । विज्जावहूणं अहिअं दठ्ठूण पैम्मि पणअविस्संभम् । खोणी लच्छी अ कहं विलंबिअं सहौ जुवराए ॥ ३.२.७ ॥ (विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् । क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥ मन्त्रिणःित्थमेव । स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका । प्रतीक्षतेऽद्य राज्यश्रीर्युवराजसमागमम् ॥ ३.२.८ ॥ एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात्प्रगमः । परिदृ ॥ कहं अंदरिओ खु एसो महूसओ दिसाविजअजत्ताए । ( ॥ कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । ) एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः । मन्त्रिणः(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः । अथवा किं तैः ॑ वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव । एतन्निष्ठुरवचनरूपं वज्रम् । (प्रविश्य) दौवारिकः । जेदु जेदु जुअरोओ । एदे खु चमूपैणो पडिहारभूमिभाअम्मि सज्जीकिअचौरंगबला वट्टन्ति । ( । जयतु जयतु युवराजः । एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । ) मन्त्रिणःचिरं भोः प्रवेशय । दौवारिकःतथा । (इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । ) सेनापतयः(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव । तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् । एतदनुनयवचनरूपं पर्युपासनम् । मन्त्रिणःराजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः । आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः । प्रस्तूयतां सेनापुरःसराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् । प्रतापरुद्रःयथाभिरुचितममात्येभ्यः । (इति गन्धगजाधिरोहणं नाटयति । ) मन्त्रिणः करोदग्रेण महसा विष्वगाक्रमितुं दिशः । आरोहति गजं वीररुद्रो भास्वानिवोदयम् ॥ ३.२.९ ॥ एतत्प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् । (सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित्परिक्रामन्ति । ) सेनापतयः(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः । धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद् धूलीजालाम्बुदान्तर्विलसदसिलताविद्युदुद्दामदीप्ताः । उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः ॥ ३.२.१० ॥ (अन्यतो निरूप्य) बले चलति संभ्रमप्रतिभये विजेतुं दिशः पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः । चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो भरावनमदुन्नमद्भुजगराजफक्कत्फणाः ॥ ३.२.११ ॥ परिजनः(विलोक्य साश्चर्यं) । महंतो खु एसो तिलिङ्गसुभडाणं उस्साहो । ( । महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । ) (संस्कृतमाश्रित्य) उद्यत्तोमरडामराः प्रतिपदप्रोत्क्षिप्तकौक्षेयकाः स्वैरोद्गीर्णभुसुण्ढयः पटुतराकृष्टध्वनत्कार्मुकाः । भ्राम्यद्भीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव ॥ ३.२.१२ ॥ मन्त्रिणःहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः । उत्क्षिप्योत्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वौ पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम् । वालैर्व्याधूयमानैः प्रतिनृपतिहयोत्साहमुन्मार्जयन्तः क्रामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपञ्चाः ॥ ३.२.१३ ॥ (विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः । तथा हि रथाः सरभसं भ्रमन्निबिडहेमनेमिक्षत क्षमातलसमुच्चलद्बहुलधूलिजालाम्बुदैः । तिरोहितमसूयया सपदि भानवीयं रथं विधाय मुखरीभवन्त्यनिभृताक्षधूर्निस्वनाः ॥ ३.२.१४ ॥ प्रतापरुद्रः(सर्वतोऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि । बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुलाः । संक्रीडत्स्यन्दनाः क्ष्वेडसुभटाः सैन्यसंपदः ॥ ३.२.१५ ॥ मन्त्रिणःयुवराजालोकनादुद्वेलः सैन्यसागरो वर्तते । अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः । काकतीयबलाम्भोधिरेष स्वैरं ग्रसिष्यते ॥ ३.२.१६ ॥ सेनापतयःयदादिशन्त्यमात्याः । (इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति । (प्रतापरुद्रः सप्रसादममात्यानालोकयति । ) मन्त्रिणः(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि । सेनापतयःयथाऽदिशन्त्यमात्याः । (इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्) पवनेनानुकूलेन प्रसारितपटाञ्चलाः । उद्युञ्जन्त इवाक्रष्टुं ध्वजाः सौत्रामणीं दिशम् ॥ ३.२.१७ ॥ (सर्वे शकुनमभिनन्दन्ति । ) एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः । प्रतापरुद्रः(पुरोऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः । विप्रः(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः । राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः । प्रतापदृ(सप्रणामादरं गृहीत्वा तान्निजोत्तमाङ्गे गजमूर्धनि च निधाय) अमूलात्फलिता प्रसत्तिलतिका पत्युः स्वयंभूप्रभोर् आज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा । विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्क्षितान्यन्वहं पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः ॥ ३.२.१८ ॥ एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः । मन्त्रिणःराजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना । परिजनः । विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि । ( । विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । ) विप्रःराजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा । प्रतापरुद्रःशिरसि कृतस्तातस्य नियोगः । (अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् । कतिपये विजययात्रापराः प्रवर्तध्वम् । अमात्याः(सप्रणामं) यदाज्ञापयति युवराजः । विप्रःस्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय । प्रतापरुद्रः(सप्रश्रयं) भगवन्ननुजानीहि । वयमितः प्रतिष्ठामहे । (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति विजययात्राविलासो नाम द्वितीयोऽङ्कः ॥ _______ (अथ तृतीयोऽङ्कः) (ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । ) एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् । प्रथमः(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि । द्वितीयःवयस्य, किमुच्यते काकतीयप्रदीपोऽयमंशश्चातुर्भुजः स्वयम् । यद्वज्रकवचायन्ते प्रसादाश्च स्वयंभुवः ॥ ३.३.१ ॥ एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद्गर्भसन्धिः । प्रथमः(अध्वक्लममभिनीय पुरोऽवलोक्य) प्राप्तेयमन्ध्रनगरी । (किंचित्प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य । यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः । द्वितीयः(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य । सम्यङ्मागधवेषधारणतिरोभूता अपि क्षमाभुजः सूच्यन्ते प्रभुतारहस्यपिशुनैराविष्कृतैलक्षणैः । हस्ताग्रैर्ध्वजचक्रलाञ्छिनतलैर्वक्षः स्थलैर्विस्तृतैर् आकाररैमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि ॥ ३.३.२ ॥ प्रथमःनूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि । एतत्प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् । जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च । द्वितीयःहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया । तत्सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् । प्रथमः(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः । जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिताः क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम् । यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः ॥ ३.३.३ ॥ एष तत्त्वानुकीर्तनरूपो मार्गः । द्वितीयःसखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि । प्रथमःुचितमनुचिन्तितं वयस्येन । द्वितीयः(पुरोऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति । तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः । (इति परिक्रामतः । ) एतद्वितर्कप्रतिपादनाद्रूपम् । (ततः प्रविशत्यमात्यपुत्रः । ) अमात्यपुत्रः(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः । यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात्प्रमोदयिष्यते काकतीयवृषा । एषोत्कर्षवचनरूपोदाहृतिः । (पुरोऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति । तदहमुपसर्पामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । ) राजा(सविमर्शाश्चर्यममात्यान् प्रति)अहो शैशवेऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य । यदस्मदनुरोधार्थमिमानमात्यान्निवर्त्य स्वयमेव जिगीषुः प्रस्थितः । मन्त्रिणः(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः । पुरोधसःविजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि । तद्विजिता एव दिशो राजपुत्रेण । राजाभवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते । परिजनः । काअईअकुलस्स किं णु ण संपुण्णं पुण्णेण, जस्सिं अवैण्णो भुवणेक्कभद्दो पआवरुद्दो । (काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । ) राजा(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ? अमात्यपुत्रः(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः । एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः । (सर्वे सहर्षातिशयं निरूपयन्ति । ) मन्त्रिणःभद्र ! शीघ्रं प्रवेशय । अमात्यपुत्रःयदादिशन्ति महामन्त्रिणः । (इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । ) पुरुषौ(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे । बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवेऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः । राजा(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् । द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् । मन्त्रिणःयदाज्ञापयति देवः । (इति भौरिकमुखात्तथा कुर्वन्ति) एष सामदानाचरणरूपः संग्रहः । (पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । ) मन्त्रिणःभद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् । पुरुषौसावधानमवधारयतु महाराजः । प्रथमःदेव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने, यात्रारम्भमहेष्वहंप्रथमिकानिर्यच्चमूडम्बर क्षुण्णक्षोणितलोत्थितेऽतिबहुले पांसौ वियद्व्यापिनि । जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक त्रासात्क्वापि पलायिता इव दृशां नैवाभवन् गोचराः ॥ ३.३.४ ॥ अनन्तरं च उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः । इत्याटोपपटीयसीषु परितो धाटीषु भारानम च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि ॥ ३.३.५ ॥ पुरोधसःहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् । द्वितीयःथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि । रथेनाभिमुख्यातं वीररुद्रो विलोक्य माम् । मृष्यते नायमित्यर्कः सैन्यरेणौ तिरोहितः ॥ ३.३.६ ॥ मन्त्रिणःततस्ततः । द्वितीयःनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन्महति बले प्रचलति, युद्धाय समनह्यन्त कलिङ्गाः स्फुटपौरुषाः । माद्यद्द्विपघटोद्दामसंभ्रमाडम्बरोद्धताः ॥ ३.३.७ ॥ तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने, पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः सृष्टदंष्ट्रः । बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः ॥ ३.३.८ ॥ पुरोधसःमानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः । मन्त्रिणः(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य । परिजनः । सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काऐकुलप्पसवाणं खमं, जं कुलदेवदाए सअंभूदेवस्स प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण । ( । सदृशं खल्वेतत्यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत्काकतिकुलप्रसवानां क्षमं, यत्कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत्खलु कृतं युवराजेन । ) राजा(सप्रमोदगद्गदं) ततस्ततः । प्रथमःनन्तरम् छिन्नोद्यद्वैरिवीरप्रतिभयमुकुटाटोपसंजातराहु भ्रान्तिभ्रश्यत्पतङ्गाभयकरपृतनारेणुबद्धान्धकारा । आसीत्संग्रामवेला विहरदसिलतोद्भिन्नमत्तेभकुम्भ प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ ३.३.९ ॥ अनन्तरं युवराजाज्ञया वृत्रारातिदिगन्तरालविजयप्रख्यातविक्रान्तयः पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः । वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं शृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम् ॥ ३.३.१० ॥ तत्र च मुनौ लोपामुद्रासुहृदि निकटस्थेऽपि महता भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा । इतीव व्योमाग्रे कलयपवनान्दोलितशिखाः पताकाः सोत्प्रासाः प्रतिपदमनृत्यन्नतितराम् ॥ ३.३.११ ॥ अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः । मन्त्रिणःसाधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत्पूर्वमेव देवस्य चरणमूलं प्राप्ताः । ततस्ततः । द्वितीयःतत्र च पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्रस्तदण्डेषु गृध्र व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः । अस्त्रं गारुत्मतं तत्समजनि विजयप्रार्थिनामन्ध्रसैन्य प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः ॥ ३.३.१२ ॥ अनन्तरं जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम् । रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम् ॥ ३.३.१३ ॥ तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् । मन्त्रिणःहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति । राजाततस्ततः । प्रथमःनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः रे रे घूर्जर जर्जरोऽसि समरे लम्पाक ! किं कम्पसे वङ्ग ! त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण ! । प्राणत्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ ३.३.१४ ॥ (।’वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाःऽ इति पाठान्तरम् ॥)॥ एतद्रोषसंरब्धवचनरूपं तोटकम् । परिजनः ॥ साहु साहु चमूवरिणं वअणम् । एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिम् । (॥साधु साधु चमूपतीनां वचनम् । एतत्भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः ।) प्रथमः किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः । यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी यात्याक्षीत्सुरभूयकारणनिजाहंकारमुच्छृङ्खलम् । आराद्वीक्ष्य समग्रमन्ध्रसुभटप्रोद्घूर्णखड्रगावली धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन् ॥ ३.३.१५ ॥ अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म । जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् । मन्त्रिणःसाधीयान् खलु सैनिकानामुद्यमः । एतत्प्रकृतोपयोगित्वेन वञ्चनादधिबलम् । राजाततस्ततः । द्वितीयःनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः । परिजनः । अहो णरवरिणं जुज्झकाअरत्तणम् । ( । अहो नरपतीनां युद्धकातरत्वम् । ) एष भयप्रतिपादनादुद्वेगः । प्रथमःकिमुच्यते कातर्यमिति । अङ्गाः संगरभीरवः समभवंश्चोलाः पलायाकुलाः काश्मीराः स्मरणीयविक्रमकथा हूणा निरीणश्रियः । लम्पाका भयकम्पमानवपुषो वङ्गा निरङ्गीकृता नेपालाः परिपालनव्यसनिनः सुह्माश्च नीरंहसः ॥ ३.३.१६ ॥ (अ’प्रलापाकुलाःऽ इति पाठान्तरम् ॥) अपि च काम्भोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणाः गौडाः पीडितविग्रहाः श्रितकुलग्रावाङ्कणाः कोङ्कणाः । लाटाः पाटितमूर्तयः परिलस(गल) द्भीविह्वलाः सिंहलाः कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्रालवो मालवाः ॥ ३.३.१७ ॥ किं च भोजा व्यर्थभुजायुधाः क्षतनिजस्त्रीकेलयः केरलाः पाण्ड्याः खण्डितविक्रमाः प्रकटितह्रीजर्जरा घूर्जराः । पाञ्चालाः प्रणतिप्रपञ्चितभियश्चाटूत्कटाः कीकटाः काम्पिल्याः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि ॥ ३.३.१८ ॥ (सर्वे हर्षातिशयं नाटयन्ति ।) परिजनः(साश्चर्यं) । अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ । (। अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि ।) राजा(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन । पुरोधसःामूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् । राजाततस्ततः । प्रथमःनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः । मन्त्रिणः(सहर्षं) कुत्रेदानीं राजपुत्रः ? द्वितीयःसाम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन्नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते । मन्त्रिणः(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः । एषा प्राप्त्याशा । दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात्पताका निरूपिता । राजातदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय । मन्त्रिणःयदाज्ञापयति देवः । (इति निष्क्रान्ताः । ) नेपथ्ये(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् । यदिदानीम् आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः । भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ ३.३.१९ ॥ एष शङ्कात्रासरूपः संभ्रमः । राजा(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः । पुरुषःमहाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन्निरर्गलो जातः प्रधानहस्ती । पुरोधसः पित्रा स्वयंभूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम् । निर्विघ्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति ॥ ३.३.२० ॥ एष गर्भबीजोद्भेदनादाक्षेपः । राजा(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः । (इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति वीररुद्रविजयो नाम तृतीयोऽङ्कः ॥ ॥ अथ चतुर्थोऽङ्कः ॥ (ततः प्रविशति धात्री चेटी च । ) धात्री(सरोषं) । हंजे एआरिससहस्सकज्जपज्जाउले राऔलमहूसवे वि सअला वि रअणी केण सम तुए णीदार् । इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ । कहं ण विण्णादं तुए दासीएउत्तीएसअला दिसो जेऊण चौरंतसामंतपरिवारो पआवरुद्दो णअरं पविठ्ठो । कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ संजाओ । एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा । ( ।हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवेऽपि सकलापि रजनी केन समं त्वया नीतार्? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्यासकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः । कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः । एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः । चेटीगतदोषप्रख्यापनादपवादोऽङ्गम् । चेटी ॥ सामिणि ! अवराहं सहस्स । (इति पादयोः पतति । ) ( ॥ स्वामिनि ! अपराधं सहस्व ।) धात्री(सभ्रूभङ्गं) अ दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेणरिरिसापराहं सिढिलेसि । (अ दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसियत्प्रणामेनेदृशापराधं शिथिलयसि । एष रोषसंभाषणरूपः संफेटः । चेटीर् । इरिससहावा एव्व तुमम् । ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् । ( । इदृशस्वभावैव त्वम् । तत्निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता ।) धात्री(सरोषशिरः कम्पं) ॥ वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि । ( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥ (इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः । चेटी(सभयकम्पं) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणम् । तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा । तद्ध पडिऊलं देव्वं पसादअंतीए विलंबिदम् । किं करेमि । (अ स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् । तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता । तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् । किं करोमि ?) धात्री(सरोषहुङ्कारं) अअ एआरिसं राऔलमहूसवं उज्झिअ हिडिंबालअगंडसेलेसु किं त्ति मत्तअं ताडिस्सै मंदभाइणी ? (अअ एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी । ) एष गुरुतिरस्कृतिरूपो द्रवः । चेटीदृ सामिणि ! सहेहि विलंबिअम् । तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि । (इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् । त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री(सप्रसादं) । हंजे ! उठ्ठेहि उट्ठेहि । ( । सखि ! उत्तिष्ठ उत्तिष्ठ । ) एषा विरोधशमनरूपा शक्तिः । चेटी(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी । (अ इत इतस्तत्रभवती । ) धात्री(किंचित्परिक्रम्य पुरोऽवलोक्य च) अअ कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ । ता पच्चासण्णो विअ महाहिसेअसमओ । तेण राऔत्तस्स मंगलणीराअणदीवरिंछ्छोलिं णिव्वट्टेदुं अब्भंतरं पविसह्म । (अअ कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः । तत्प्रत्यासन्न इव महाभिषेकसमयः । तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः । (ततः प्रविशति प्रतीहारः । ) प्रतीहारः(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः ! दन्तिव्यूहमुपायतीकृतममुं कुर्वन्तु पुर्या बहिर् यस्योद्यद्घनबृंहितैर्न घटिकाघण्टाध्वनिः श्रूयते । दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसंदर्दतो निष्क्रामत्प्रविशच्च नागरकुलं न स्वैरमाचेष्टते ॥ ३.४.१ ॥ एषा तर्जनोद्वेजनरूपा द्युतिः । (किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् । एषा रुद्रदेवस्याज्ञा । यथा किल पूर्वैः काकतिवंशजैर्नृपतिभिः सम्यग्धृता या चिरं यस्या मानुषशम्भुना गणपतिक्षोणीभुजाभूत्प्रथा । येयं मद्भुजया कुलाद्रिवसतिं विस्मारिता मेदिनी सेयं संप्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम् ॥ ३.४.२ ॥ एषा स्ववंशजानां कीर्तनाद्गुरुकीर्तनरूपः प्रसङ्गः । (पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे । किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः । कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित्प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते । तत्त्वरध्वम् । (अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति । (किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् । सज्जीकुरुध्वमुपायनजातम् । न वृया संमर्दं सहते मम वेत्रयष्टिः । एतदवमानरूपं छलनम् । (समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः । अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् । एष स्वशक्त्याविष्करणरूपो व्यवसायः । (प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु । प्रथमः(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि । द्वितीयःभवतु यो वा को वा भवान् । प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा । एतत्प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् । प्रथमःकिमनेन समं शुष्ककलहेन । यावत्प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि । (इति परिक्रामति । ) द्वितीयःहमपि यथानिर्दिष्टमनुतिष्ठामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसःकाकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् । किं च अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम् । राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च ॥ ३.४.३ ॥ एषा सिद्धवद्भाविश्रेयः कथनात्प्ररोचना । मन्त्रिणः सूर्यसोमान्वयामात्यमहत्ताद्याधरीकृता । अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम् ॥ ३.४.४ ॥ एतत्प्रकृतानुगुणप्रशंसनाद्विचलनम् । पुरोधसःराजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री । काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते । तत्परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् । एतत्कार्यसंग्रहरूपमादानम् । प्रतापरुद्रःतर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि । पुरोधसःसदृशोऽयमाचारः काकतीयकुलप्रदीपस्य भवतः । किं तु प्रत्यासीदति महाभिषेकसमयः । तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् । वयमितः करणीयशेषं प्रति (परि) पालयामः । प्रतापरुद्रःयदादिशन्ति काकतीयान्वयप्रत्याययितारः । (इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थोऽङ्कः ॥)॥ ॥ अथ पञ्चमोऽङ्कः ॥ (ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् । कुत्र पुरोधसः । कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः । येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः । एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् । (सविमर्शाश्चर्यं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा । यतः आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः । यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर् विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ ३.५.१ ॥ एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः । (सोल्लासं) नूनमिदानीं स्वप्नेऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वहम् । न मान्त्यन्तर्मुदः शंभोर्विभोरप्यभिनन्दतः ॥ ३.५.२ ॥ एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात्संधिः । (किंचिदुच्चैः) कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः श्रेयः प्रस्रवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति । आरूढा पदमुन्नतं ग्रहगणाः श्रेयान्मुहूर्तः शुभैः नक्षत्राणि शिवंकराणि शुभदाश्चान्ये निमित्तोदयाः ॥ ३.५.३ ॥ तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे । एष प्रकृतकार्यमार्गणाद्विरोधः । (सत्वरं परिक्रम्य पुरोऽवलोक्य च सहर्षसंभ्रम्) नन्वागत एव प्रतापरुद्रः ! विप्रैर्मङ्गलसूक्तिपाठमुखरैरालोकशब्दोद्यतैर् भूपालैः करसंभृतोपकरणैराप्तैरमात्यात्मजैः । श्लाघ्यैर्वन्दिजनैर्दिगन्तविजयश्लाघासमुद्घोषणैः स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः ॥ ३.५.४ ॥ तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः । (इति परिक्रामन्ति .) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः । इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी । न विलम्बार्हाः कुलदेवताया मनोरथाः । एतत्पट्टबन्धरूपकार्यस्योपक्षेपणाद्ग्रथनम् । ज्योतिर्विदः(किंचिदुच्चैः) भोः भोः कुलामात्याः ! संनह्यध्वमुपाहरध्वमुचितद्रव्याण्युपाध्वं सुरान् संप्राप्तः सुमुहूर्त एष विजयी कल्याणसंपत्खनिः । यस्मिन् प्राप्य महाभिषेकविभवं क्षोणीं प्रलीनाखिल क्ष्मापालां चिरमन्वशाद्गणपतिर्भूभृत्कुलग्रामणीः ॥ ३.५.५ ॥ एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः । परिजनः(श्रुत्वा) । पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिम् । ( । प्रत्यासन्नेऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । ) मन्त्रिणः(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा । नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य । महास्थान्यामेवानुगृह्यन्ताममी । प्रतापरुद्रःशिरसि धृतैव खलु तातस्याज्ञा । किं तु नोपदिश्यते पुनरनन्तरकरणीयम् । एतत्प्रकृतानुगुण्येनान्योन्यपरिभाषणात्परिभाषणम् । पुरोधसः(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः । नृपाःदेव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी । प्रतापरुद्रःतथा भवतु । (इति वेदिकामारोहति । ) नृपाः(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी । एष नरेश्वरपर्युपासनात्प्रसादः । परिजयः(विलोक्य सामोदकौतुकम्) अ पुव्वपव्वअकणअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो । (अ पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः । ) मन्त्रिणःकाकतीश्वर ! समारुह्यतामिदं भद्रासनम् । अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति । प्रतापरुद्रःतथा भवतु । (इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् ) प्रतापरुद्रनृपते ! काकतीयकुलोचितैः । प्रजानुरञ्जनैः क्षोणीं पालयाचन्द्रतारकम् ॥ ३.५.६ ॥ (इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष वाञ्छितार्थप्राप्तिरानन्दः । एकतो वैतालिकाः(सहर्षातिशयमुच्चैः) हे लोकाः ! पिबत श्रवः प्रसृतिभिः कल्याणवार्तामृतं जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः । अद्यारभ्य कलिः कृतः कृतयुगं राजन्वती मेदिनी देवाः पूर्णहविर्भुजस्तदधुना यूयं कृतार्थीकृताः ॥ ३.५.७ ॥ अन्यतो वैतालिकाः आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति । लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद् आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ ३.५.८ ॥ दक्षिणतो वैतालिकाः गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर् लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षस्स्थलीदर्शनात् । दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति ॥ ३.५.९ ॥ उत्तरतो वैतालिकाः प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा कुम्भेभ्योऽपि फणाभृतामधिपतेर्मूर्ध्नां सहस्रादपि । कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ बाहौ संप्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही ॥ ३.५.१० ॥ एष सर्वदुः खशमनात्समयः । मन्त्रिणःहो ! प्रभावः काकतीयान्वयस्य । यदिदानीं प्रतापरुद्रस्य महाभिषेकपयः कणा ये निपतन्ति राज्ञाम् । प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः ॥ ३.५.११ ॥ पुरोधसःकाकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् । (इति पट्टबन्धमाचरन्ति । ) सर्वे(सप्रमोदातिशयं) प्रियं नः प्रियं नः । एषा प्रकृतकार्यस्थिरीकरणात्कृतिः । मन्त्रिणः(सर्वतोऽवलोक्य) कस्कोऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च । (प्रविश्य प्रधानप्रतीहारः) प्रतीहारःयदाज्ञापयन्ति महामात्याः । (इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयोऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः(सहर्षातिशयं) श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर् ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले । बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमंकरप्रक्रियः किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ ३.५.१२ ॥ एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् । तदिदानीं खलु यत्काकतीयनृपराज्यविलासचिह्नं यच्छायया वसुमती विजहाति तापम् । छत्रेण तेन कृतलक्ष्मणि वीररुद्रे मुक्तातपत्रविभवाः सुहृदो द्विषश्च ॥ ३.५.१३ ॥ एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात्पूर्वभावः । मन्त्रिणः(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते । तत्सांप्रतं महास्थानीं प्रसाधयतु देवः । पुरोधसःाचारोऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् । राजायदाज्ञापयन्ति धर्मविदः । (इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः) प्रक्रान्तमुर्वीश्चरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः । प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य ॥ ३.५.१४ ॥ नृपतयः(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते । यतः नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् । चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ ३.५.१५ ॥ (सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणःमहाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् । प्रतीहारः(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः । (राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः(समयोचितं परिक्रम्य वन्दमानान्मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्) कालिङ्गात्र निषीद, कोङ्कणपते ! दूरे भवाङ्गेश्वर ! प्रान्तं संश्रय, मालवेन्द्र, शनकैः स्वोपायनं प्रापय । पाण्ड्याग्रे भव, सेवणक्षितिपते ! पश्चाद्भवाद्यैव वः स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते ॥ ३.५.१६ ॥ (नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसःस्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति । शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति । मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ ३.५.१७ ॥ राजा(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते । मन्त्रिणःराजन् ! प्रतापरुद्र ! सर्वेषां काकतीयानां भागधेयविभूतयः । एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान् ॥ ३.५.१८ ॥ (। ’यत्कुलालम्बनं भवान्ऽ इति पाठान्तरम् । ) पुरोधसःन केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् । (प्रविश्य प्रतीहारः) प्रतिहारःदेव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते । मन्त्रिणःशीघ्रं प्रवेश्यन्ताम् । प्रतीहारःयदाज्ञापयन्त्यमात्याः । (इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः(सहर्षं राजानमवलोक्य) वरः प्रतापरुद्रोऽयं वधूरेषा वसुंधरा । तयोर्घटयिता देवः स्वयंभूः सदृशः क्रमः ॥ ३.५.१९ ॥ एतत्स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् । (सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र ! सर्वाशीः फलविश्रमैकवसतेः किं वा तवाशास्महे यद्वा विश्वविभौ स्वयंभुवि शिवे नस्तन्वतामाशिषः । किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम् ॥ ३.५.२० ॥ मन्त्रिणःस्वामिन्नेते स्वायंभुवाः सुधियः । (राजा सादरं प्रणमति । ) अन्ये(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर ! यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयंभूविभोस्तत्तादृक्चरिताद्भुतैर्महिमभिः स्वीयैर्द्वितीयोऽभवत् । देवोऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो नुप्तुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम् ॥ ३.५.२१ ॥ पुरोधसःराजन्नेते गाणपेतश्वराः सूरयः । (राजा सादरं नमस्करोति । ) अपरे(सप्रश्रयप्रमोदं) स्वामिंस्त्रिलिङ्गदेशपरमेश्वर ! यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया येषां काकतिराजकीर्त्तिविभवैः कैलासशैलाः कृताः । ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर द्राक्षारामनिवासिनः प्रतिदिनं त्वच्छ्रेयसे जाग्रतु ॥ ३.५.२२ ॥ पुरोधसः(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते । (राजा यथोचितं वन्दते । ) मन्त्रिणःसाधीयानाशीर्वादक्रमः । (इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः(सोल्लासं) राजन्नेकशिलानगरीवल्लभ ! साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये । भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः प्राप्यानुग्रहमूर्जितेषु पुनरप्येते लभेते स्थितिम् ॥ ३.५.२३ ॥ (राजा सर्वान् पश्यति । पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयःविजयतां विजयतां प्रतापरुद्रमहाराजः । भूपाः सन्तु चिराय संशृणुमहे भास्वत्कुलालंकृती रामोऽयं न जगाम लोचनपथं तेनैव खिन्ना वयम् । अद्य त्वां वरवीररुद्रनृपते ! तस्यावतारान्तरं वीक्ष्यैवं चरितार्थतां सुमहतीमह्नाय गाहामहे ॥ ३.५.२४ ॥ मन्त्रिणःस्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः । राजा(सानन्दौदार्यं) जागर्तु राजशब्दोऽयं ममैवाज्ञाफलैकभूः । राज्योपभोगविभवः सर्वसाधारणो हि नः ॥ ३.५.२५ ॥ सर्वे(सप्रमोदं) सदृशोऽयं प्रसादः काकतीयकुलतिलकस्य भवतः । राजाप्रसीदतु भगवान् स्वयंभूदेवः । (इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात्करोति । अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति । ) नृपतयः(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः) स्वामिन् काकतीयमहाराज ! त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते त्वद्भृत्या इति सिद्धसादनमिदं विश्वैकनाथे त्वयि । त्वद्गर्भे वसतिं गताः स्म इति च स्पष्टार्थमंशे हरेः कुक्षिस्थाखिलविष्टपस्य सदृशं किं वात्र विज्ञाप्यते ॥ ३.५.२६ ॥ (राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणःस्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति । तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च । राजातथा । (इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयःचिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन । (इति निष्क्रान्ताः । ) पुरोधसः(साश्चर्यप्रत्यभिज्ञानं) चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः । नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरेर् आख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे ॥ ३.५.२७ ॥ राजा(सविनयव्रीडं) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य । पुरोधसः(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु । एषा वाक्यार्थसमाप्तिरूपा संहृतिः । राजा(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन॑ तथापीदमस्तु । भूरस्तु संपन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च । भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च ॥ ३.५.२८ ॥ एषां शुभाशंसनरूपा प्रशस्तिः । (इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमोऽङ्कः ॥ एवं साङ्गं नाटकमुदाहृतम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे नाटकप्रकरणं समाप्तम् _______________________________________________ ॥ अथ रसप्रकरणम् ॥ इव्.१.अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते । [इव्.१.१ असस्वरूपम्] विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः । तथा चोक्तंऽदशरूपकेऽ "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः" ॥ इति । भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तथा चोक्तंऽदशरूपकेऽ "सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायी भाव उदाहृतः" ॥ [इव्.१.२ असविशेषः] अथ रसविशेषाः शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥ [इव्.१.३ थायीभावः] एषां स्थायिभावाः रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात् ॥ ४.१ ॥ [इव्.१.४ इभावः] अथ विभावः विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते ॥ ४.२ ॥ रससमवायिकारणमालम्बनविभावः । इतरत्कारणजातमुद्दीपनविभावः । स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके "आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः । तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥ [इव्.१.५ नुभावः] अथानुभावः कार्यभूतोऽनुभावः स्यात्कटाक्षादिः शरीरजः ॥ ४.३ ॥ [इव्.१.६ आत्त्विकभावाः] अथ सात्त्विकभावाः परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः । स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू । अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ ४.४ ॥ अथ व्यभिचारिभावाः निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ४.५ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ४.६ ॥ सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ४.७ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥ ४.८ ॥ तथा चोक्तं काव्यप्रकाशे "कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥ इति। लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम् "एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा । योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" ॥ इति। व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके "भावस्य शान्तिरुदयः संधिः शबलता तथाऽ । इति । ॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥ अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च । [इव्.१.८ अतिः] तत्र संभोगविषय इच्छाविशेषो रतिः । यथा शृङ्गारैकरसः स्मरोऽस्तु जगदानन्दैकनिष्यन्दभू रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः । सन्त्वन्येऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ ४.९ ॥ [इव्.१.९ आसः] विकृतिदर्शनादिजन्यो मनोविकारो हासः । यथा बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ स्त्रीवेषान्निशि काकतीन्द्रनगरे प्रच्छन्नरूपान्नृपान् । दृष्ट्वा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः ॥ ४.१० ॥ [इव्.१.१०शोकः] इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः । यथा धातर्निष्करुणोऽसि शिक्षयसि किं वन्यां शरीरस्थितिं तत्तादृग्विभवा गृहाः क्व नु गताः स्थानं मरुः कल्पितम् । हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विषद् योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम् ॥ ४.११ ॥ [इव्.१.११ रोधः] शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः । यथा रे रे सेवण ! कस्तवायमनिदंपूर्वोऽद्य गर्वो महान् उत्तीर्णा किल येन गौतमनदी प्राप्तोऽसि मृत्योर्मुखम् । एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी प्रक्षुभ्यत्प्रतिपक्षपार्थिवमहाभूतग्रहोच्चाटनी ॥ ४.१२ ॥ [इव्.१.१२ त्साहः] लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । यथा क्षुब्धेष्वब्धिषु संभ्रमात्त्रिभुवनग्रासेच्छया सर्वतः संनद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम् । शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये श्लाघा नः कियतीति काकतिविभोर्गर्जन्ति सैन्ये भटाः ॥ ४.१३ ॥ [इव्.१.१३ हयम्] रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् । यथा दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र प्रस्थानारनमेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः । आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशास् त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ ४.१४ ॥ [इव्.१.१४ उगिप्सा] अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा । यथा विष्वङ्मस्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह श्रेणीलब्धप्रचाराः प्रवहदुरुवसामज्जरक्तप्रवाहाः । राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतां वीररुद्रेण सृष्टाः ॥ ४.१५ ॥ [इव्.१५ इस्मयः] अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः । यथा औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा । सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ ४.१६ ॥ [इव्.१६.शमः] शमो वैराग्यादिना निर्विकारचित्तत्वम् । यथा किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता लब्ध्वा संपदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम् । इत्यस्तान्तरुपप्लवाः सुकृतिनो नो जानते बाह्यम् अप्यद्योपप्लवमन्ध्रनाथतिलके विश्वंभरां बिभ्रति ॥ ४.१७ ॥ अथ शृङ्गारस्यालम्बनविभावो यथा लावण्यैकखनिर्विधातृरचनाशिल्पप्रतिज्ञावधिः शृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः । नारीणांमधिदेवता च तरुणी सेयं किमन्यैर्गुणैर् अस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः ॥ ४.१८ ॥ उद्दीपनविभावो यथा उरोमात्रोत्सेधं भवदपि विलासैरभिनवै मृगाक्ष्यास्तरुण्यं त्रिभुवनमिदं व्याकुलयति । स्तनाभोगस्फीतं यदि किल भवेत्का खलु कथा भवित्री किं वान्यद्विजितमखिलं पुष्पधनुषा ॥ ४.१९ ॥ अनुभावो यथा स्मरस्मेरान्मन्दस्मितमधुरसौरभ्यसुभगान् मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् । कृतानेकस्कन्धान्मनसिजसहस्राणि सृजतः कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ ४.२० ॥ ॥ सात्त्विकानां स्वरूपोदाहरणानि ॥ [इव्.२]अथ सात्त्विकानां स्वरूपमुदाहरणं च । [इव्.२.१ तम्भः] स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् । यथा काऐपुरेत्थिआओ पेख्खंतीओ णरेंदकंदप्पम् । मअणसरुक्किणणाओ विअ ट्ठिआ णिच्चळंगीओ ॥ ४.२१ ॥ (काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् । मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥) [इव्.२.२ रलयः] प्रलयः सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम् ॥ ४.२२ ॥ यथा जिअमअणरूवसारो सहि एसो वीररुद्दणिवचंदो । जं दठ्ठूण णिमज्जै मुच्छाए इंदिअग्गामो ॥ ४.२३ ॥ (जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः । यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥) [इव्.२.३ ओमाञ्चः वेपथुश्च] सुखाद्यतिशयाञ्जाता रोमाञ्चो रोमविक्रिया । रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम् ॥ ४.२४ ॥ द्वयोरुदाहरणं यथा अदैआलिङ्गणणिभ्भकंपा अ वहू विओअजिण्णंगी । उग्गिरै अंतरट्ठिदमअणसरे पुलअचम्मेण ॥ ४.२५ ॥ (अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी । उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥) [इव्.२.४ वेदः] वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः । यथा शृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः । स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ ४.२६ ॥ [इव्.२.५ इवर्णाता] विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ ४.२७ ॥ यथा णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए । अंगाइ पांडुराइं एह्णिं जाआइ सामाए ॥ ४.२८ ॥ (नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः । अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥) [इव्.२.६ शृः] अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् । यथा वीररुद्रनृपाद्भीतं पाण्ड्यं मग्नं पयोनिधौ । अन्वेष्टुमिव तद्योषिदश्रुधाराऽपगायते ॥ ४.२९ ॥ [इव्.२.७ एश्वर्यम्] मतं गद्गदभाषित्वं वैस्वर्यं प्रमदादिजम् ॥ ४.३० ॥ यथा अविअणम्मि पिएण समं खामक्खामक्खरं भणंतीए । एक्को मुणै अणंगो अत्थं बहुआए भणिआणम् ॥ ४.३१ ॥ (अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः । एको जानात्यनङ्गोऽर्थं वध्वा भणितानाम् ॥) इव्.३.॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥ अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च । [इव्.३.१ इवेदः] दुः खेर्ष्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः । तत्र चिन्ताश्रुनिः श्वासदीनताः संभवन्ति च ॥ ४.३२ ॥ यथा सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ । गुणसिसिरं जससुरहिं आणेहिअपआवरुद्दं अ ॥ ४.३३ ॥ (सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु । गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥) (अ ठपआवरुद्दणिवचंदंऽप्रतापरुद्रनृपचन्द्रमिति पाठान्तरम् ।) [इव्.३.२ लानिः] ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् । यथा अअतेळॢओक्कं वहै मही तं धरै भुओ पआवरुद्दस्स । तं हिअएण धरंती साहसिई दुब्बलंगि म्हि ॥ ४.३४ ॥ (अअत्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य । तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥) [इव्.३.३शङका] अथ शङ्का । अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम् ॥ ४.३५ ॥ यथा ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो । किं पअढ म्हि जणाणं सव्वंगीणेहिं पुलएहिम् ॥ ४.३६ ॥ (न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः । किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥) [इव्.३.४ सुया] अथासूया । परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता । यथा अअहिआईए गुणेहिं रूवेण अ मज्झ किं मही अहिआ । जं तं पआवरुद्दो बहुमण्णै भाअहेअं तम् ॥ ४.३७ ॥ (अअभिजात्य गुणै रूपेण च मत्तः किं मही अधिका ?। यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥) [इव्.३.५ अदः] अथ मदः । मदिरादिकृतो मोहहर्षव्यतिकरो मदः ॥ ४.३८ ॥ यथा अअभणै अ असंगअत्थं हसै अमंदं अ राअभरिअच्छी । पिअचिंतामैराए परवसा उवै सामंगी ॥ ४.३९ ॥ (अअभणति चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी । प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥) [इव्.३.६श्रमः] अथ श्रमः । श्रमः खेदोऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् । यथा आअच्छै एव्व पिए कीस करेंती गआगआआसम् । तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि ॥ ४.४० ॥ (आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् । ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥) [इव्.३.७आलस्यम्] अथालस्यम् । मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते ॥ ४.४१ ॥ यथा आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् । कर्तव्यमग्रे दयितस्य यत्स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ ४.४२ ॥ [इव्.३.८ ऐन्यम्] अथ दैन्यम् । सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् । यथा आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ । मम्मह णमामि चंदं सिक्खअ चिरेह ईसि त्ति ॥ ४.४३ ॥ (आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते । मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥) [इव्.३.९ इन्ता] अथ चिन्ता । इष्टानभिगमात्ध्यानं चिन्ता शून्यत्वतापकृत् ॥ ४.४४ ॥ यथा असण्णिहिअं वि गुरुअणं ण अ पेख्खै पुच्छिआ वि णआळवै । एसा वि मग्गै गैं हिअअस्स पिआणुबंधस्स ॥ ४.४५ ॥ (असंनिहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति । एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥) [इव्.३.१० ओहः] अथ मोहः । मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः । यथा कथमपि गमयित्वा वासरं दीर्घदीर्घं विरचितनववेषा प्रेषयित्वाथ दूतीः । चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादैर् अभिहतसकलाङ्गी मूर्च्छिता कोमलाङ्गी ॥ ४.४६ ॥ [इव्.३.११ मृतिः] अथ स्मृतिः । पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहृता ॥ ४.४७ ॥ यथा प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्यातपः कीदृशमार्जितं स्यात् । स्पृष्टं सकृद्येन मदीयमङ्गं प्राप्नोति विष्वक्सुखवज्रलेपम् ॥ ४.४८ ॥ [इव्.४.१२ हृतिः] अथ धृतिः । धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः । यथा वीररुद्रनृपतौ हृदय ! त्वद्वल्लभे त्रिभुवनैकधुरीणे । साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम् ॥ ४.४९ ॥ [इव्.४.१३ रीङा] अथ व्रीडा । चेतः संकोचनं व्रीडानङ्गरागस्तवादिभिः ॥ ४.५० ॥ यथा तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् । विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि ॥ ४.५१ ॥ [इव्.४.१४ अपलता] अथ चपलता । चापलं त्वनवस्थानं रागद्वेषादिसंभवम् । यथा दृष्ट्वा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा । कलयति मौक्तिमहारं स्पृशति च कर्णोत्पलं बाला ॥ ४.५२ ॥ [इव्.४.१५ अर्षः] अथ हर्षः । प्रसत्तिरुत्सवादिभ्यो हर्षः स्वेदाश्रुकम्पकृत् ॥ ४.५३ ॥ यथा यत्पूर्वं सरसीषु पद्ममुकुलव्याजात्तपः संचितं वक्षोजौ युवयोस्तदद्य फलितं जातौ कृतार्थौ युवाम् । दत्ता काकतिवल्लभेन भवतोरेषा स्ववक्षः स्थली कस्तूरीद्विगुणभवत्परिमला कल्हारमाला यतः ॥ ४.५४ ॥ [इव्.४.१६आवेगः] अथावेगः । इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः । यथा निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं द्रष्टुं काकतिवीररुद्रनृपतिं प्रत्यग्रकौतूहलाः । अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवाद् आरोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौरस्त्रियः ॥ ४.५५ ॥ [इव्.४.१७ अडता] अथ जडता । जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ॥ ४.५६ ॥ यथा समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ वपुः सौन्दर्यश्रीविजितमदनोदारयशसि । वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं पुरस्तादालीनां न चलति तथा नो विरमति ॥ ४.५७ ॥ [इव्.४.१८ अर्वः] अथ गर्वः । अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः । यथा को वा शस्त्रग्रहणसमयो मादृशामीदृशानां कीदृग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु । इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः संक्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः ॥ ४.५८ ॥ [इव्.४.१९.विषादः] अथ विषादः । विषादश्चेतसो भङ्ग उपायापायचिन्तनैः ॥ ४.५९ ॥ यथा पेसेमि मण त्ति मुहा तं मं मोक्खूण वल्लहे लग्गम् । मं उज्झिअ णो गच्छै मअणो सहि किं णु कादव्वम् ॥ ४.६० ॥ (प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् । मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥) [इव्.४.२० उत्सुक्यम्] अथौत्सुक्यम् । कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् । यथा अअंधवुरभामिणिजणो अंगाइ पसाहिऊण तुवरंतो । रुद्दणरेंदागमणे विलंबिअं सहै किच्छेण ॥ ४.६१ ॥ (अअन्ध्रपुरभामिनीजनोऽङ्गानि प्रसाध्य त्वरमाणः । रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥) [इव्.४.२१ इद्रा] अथ निद्रा । निद्रा चित्तनिमीलनम् । यथा सिविणे दिट्ठं दैअं वहुआ आलिङ्गिदुं किदोज्जोआ । उवह दरमीलिअच्छी गअणम्मि करे पसारेइ ॥ ४.६२ ॥ (।स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा । पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥) [इव्.४.२२ पस्मारः] अथापस्मारः । आवेशो मोहदुः खाद्यैरपस्मारोऽङ्गतापकृत् ॥ ४.६३ ॥ यथा दृष्ट्वा स्वप्ने कुपितवदनं काकतीयक्षितीन्द्रं हा हा रक्षेत्यसकलगिरः संभ्रमोत्थानभाजः । धावन्त्यन्तर्वर्णभुवि लुठन्त्याह्वयन्त्यात्मबन्धून् आराद्भूतानपि रिपुगणा व्यस्तनामग्रहेण ॥ ४.६४ ॥ [इव्.४.२३ आमृतिः] अथ सुप्तिः । सुप्तिर्निद्रासमुद्रेकः । यथा विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः । तत्कीर्त्तिचन्द्रातपवर्धितोऽपि दुग्धाम्बुधिर्नैव भिनत्ति निद्राम् ॥ ४.६५ ॥ [इव्.४.२४ इबोधः] अथ विबोधः । विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् । यथा प्रतापरुद्रे नृपमौलिरत्ने विश्वंभरां रक्षति शिक्षितारौ । विजृम्भमाणाः परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति ॥ ४.६६ ॥ [इव्.इव्.४.२५ नर्षः] अथामर्षः । अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ॥ ४.६७ ॥ यथा अरे ! भूपाश्चापान्नमयत शिरांस्युन्नमयत प्रवृत्ताः स्वस्त्रीणामहमहमिका वीरवरणे । त्वरन्ते नः खङ्गाः प्रविदलनकेल्यामिति भटा रणाग्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः ॥ ४.६८ ॥ [इव्.४.२६ विहित्या] अथावहित्था । हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते । यथा गोट्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ । आलिहै ओणअमुही मुद्धा चलणेण महिपट्ठम् ॥ ४.६९ ॥ (गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि । आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥) [इव्.४.२७ ग्रता] अथोग्रता । दृष्टेऽपराधे चण्डत्वमुग्रता तर्जनादिकृत् ॥ ४.७० ॥ यथा प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम् । यदेतस्याः कटाक्षोल्कापातैरिन्दुर्मषीकृतः ॥ ४.७१ ॥ [इव्.४.२८ अतिः] अथ मतिः । तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः । यथा को संसओ महिअलं चंदो एव्व वीररुद्दणरणाहो । जस्स (खु) करप्पस्सादो अंगाइ मिअंकरअणंति ॥ ४.७२ ॥ (कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः । यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥) [इव्.४.२९ याधिः] अथ व्याधिः । मनस्तापाद्यभिभवाज्ज्वरादिर्व्याधिरिष्यते ॥ ४.७३ ॥ यथा प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा । स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति ॥ ४.७४ ॥ [इव्.४.३० न्मादः] अथोन्मादः । उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि । यथा प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु । त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्गं रिपुभूमिपालाः ॥ ४.७५ ॥ [इव्.४.३१ अरणम्] अथ मरणम् । मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः ॥ ४.७६ ॥ यथा पिअविरहं असहंती वहुआ णिअजीविअं उवेक्खंती । सेव्वै जोह्णं दख्खिणपवणस्स तणुं समप्पेइ ॥ ४.७७ ॥ (।प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा । सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥) साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् । [इव्.४.३२ रासः] अथ त्रासः । आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते । यथा अपणअकुविआ चिरेण वि वहुआ सोऊण घणघणत्थणिअम् । दैअं सरहसवलिआ आलिङ्गै वेवमाणंगी ॥ ४.७८ ॥ (अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् । दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥) [इव्.४.३३ इतर्कः] अथ वितर्कः । संदेहात्कल्पनाऽनन्त्यं वितर्कः परिकीर्तितः ॥ ४.७९ ॥ यथा गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति । उपायः को वा स्यात्तदभिगमने मुह्यति मनः कियान् कोऽयं कीदृक्कियदवधिरन्तर्व्यतिकरः ॥ ४.८० ॥ तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे मदधृतिव्रीडाहर्षगर्वौत्सुक्योग्रताभिर्विनान्ये संभवन्ति । रौद्रे ग्लानिशङ्काऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न संभवन्ति । वीरे रौद्रान्निर्वेदोऽधिकः । भयानकेऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनान्ये संभवन्ति । बीभत्सेऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः । शृङ्गारचेष्टाः इव्.५ थ शृङ्गारचेष्टा निरूप्यन्ते । भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि । लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ॥ ४.८१ ॥ मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । कुतूहलं च चकितं विहृतं हास इत्यपि ॥ ४.८२ ॥ एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः । तत्रासां स्वरूपमुदाहरणं च । [इव्.५.१ हावःग] भावः । रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते ॥ ४.८३ ॥ यथा रुद्दणरेंदस्य गुणे गाऐ बालत्तणम्मि विस्सद्धम् । लज्जै दरपुलैओ जुवैजणो जोव्वणे गाउम् ॥ ४.८४ ॥ (।रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् । लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥) [इव्.५.२ आवः] अथ हावः । ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते । यथा अत्रैवेषत्पुलकित इति । [इव्.५.३ एला] अथ हेला । सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ॥ ४.८५ ॥ यथा मा होदु कस्स वि फ्फुडं इअ मुद्धे कुणसि वल्लहं हिअए । घोसिज्जै तुह भाओ सव्वंगीणेहि पुलएहिम् ॥ ४.८६ ॥ (मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये । घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥) [इव्.५.४ आधुर्यम्] अथ माधुर्यम् । अभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते । यथा जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा । किं तु भूषयितुं धत्ते भूषणानीति मे मतिः ॥ ४.८७ ॥ [इव्.५.५ हैर्यम्] अथ धैर्यम् । शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ ४.८८ ॥ यथा अकुलवहुआणं ण जुज्जै मज्जाआलंघणं खु विसमे वि । रुद्दणरिंदगुणा उण हिअअहरा किं णु कादव्वम् ॥ ४.८९ ॥ (अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमेऽपि । रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥) [इव्.५.६ ईला] अथ लीला । प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः । यथा अअपेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स । चरिआइ अणुकुणंती रण्णीसु पैव्वआ जाआ ॥ ४.९० ॥ (अअप्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य । चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥) [इव्.५.७ इलासः] अथ विलासः । तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ॥ ४.९१ ॥ यथा सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् । रसप्रादुर्भावाद्युगपदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ ४.९२ ॥ [इव्.५.८ इच्छित्तिः] अथ विच्छित्तिः । विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः । यथा कस्स किए केण किअं काऐपुरैत्थिआण सुंदेरम् । साहारणभूसाए जं सहि तेळॢओक्करमणिज्जम् ॥ ४.९३ ॥ (कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् । साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥) [इव्.५.९ इभ्रमः] अथ विभ्रमः । विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ ४.९४ ॥ यथा असोऊण सहिमुहादो दिअहो विरतो त्ति संभमेण वहू । हत्थेसु णोउराइं चरणेसु अ कुणै वलआइम् ॥ ४.९५ ॥ (अश्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः । हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥) [इव्.५.१० इलकिञचितम्] अथ किलकिञ्चितम् । रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् । यथा गेह्णै काऐणाहे विअणंमि पडंचलं मिअछ्छीए । वेवै तणू वि णच्चै भिउडी अवि गग्गआ वाआ ॥ ४.९६ ॥ (गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः । वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥) [इव्.५.११ ओट्टायितम्] अथ मोट्टायितम् । मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम् ॥ ४.९७ ॥ यथा अमहुराइ रुद्दणरवैचरिआइ वहूए णं सुणंतीए । तणुगोवणएण पअडो जह भाओ ण तह पुलएहिम् ॥ ४.९८ ॥ (अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः । तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥) [इव्.५.१२ उटट्टमितम्] अथ कुट्टमितम् । संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् । यथा निर्मर्यादमनोभवोत्सवकथाविस्रम्भकर्णेजपै रङ्गेर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा । वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती सद्यो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिता ॥ ४.९९ ॥ [इव्.५.१३ इब्बोकः] अथ बिब्बोकः । मनाक्प्रियकथालापे बिब्बोकोऽनादरक्रिया ॥ ४.१०० ॥ यथा लक्ष्मीः सद्मनि निर्भरं विहरतां, क्षोणी भुजालम्बन क्रीडां नैव जहातु, किं च सततं वाणी मुखे तिष्ठतु । ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय व्याहारैः कृतमेव दूति ! मदनश्चापाय संनह्यतु ॥ ४.१०१ ॥ [इव्.५.१४ अलितम्] अथ ललितम् । सुकुमारोऽङ्गविन्यासो ललितं परिकीर्त्यते । यथा पदन्यासक्रीडारणितमणिमञ्जीररशनं सहेलं व्यावल्गत्करवलयनिक्वाणसुभगम् । स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः पुरन्ध्रीणामासीदनुरहससेवाविलसितम् ॥ ४.१०२ ॥ [इव्.५.१५ उतूहलम्] अथ कुतूहलम् । कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ॥ ४.१०३ ॥ यथा वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः । कुर्वते रचितसंक्रमत्वरास्तुङ्गसद्मशिखराधिरोहणम् ॥ ४.१०४ ॥ [इव्.५.१६ अकितम्] अथ चकितम् । चकितं भयसंभ्रमः । यथा अविज्ञातायातं स्वमकथितमाल्यापि हसितुं हठादुत्पश्यन्त्याश्चकितचकितोदञ्चितदृशः । विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनोस् तथैव प्रत्येतुं पुनरवनिपालः स्पृहयति ॥ ४.१०५ ॥ [इव्.५.१७ इहृतम्] अथ विहृतम् । विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया । यथा प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति । स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम् ॥ ४.१०६ ॥ [इव्.५.१८ असितम्] अथ हसितम् । आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ ४.१०७ ॥ जह जह हसै मिअच्छी जोव्वणलच्छीए सिख्खिआ महुरम् । तह तह कुसुमेसुसरा विअसंति पिअस्स आसा अ ॥ ४.१०८ ॥ (यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् । तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥) मन्मथावस्थाः इव्.६.॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥ अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते । चक्षुः प्रीतिर्मनः सङ्गः संकल्पोऽथ प्रलापिता । जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः ॥ ४.१०९ ॥ उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः । अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ ४.११० ॥ केचित्तु दशावस्था इति कथयन्ति । आसां स्वरूपमुदाहरणं च । [इव्.६.१ अक्षुः प्रीतिः] आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते । यथा सहि एसो रुद्दणिओ णअणाण अतक्किओस्सओ जाओ । मअणो व मुत्तिमंतो चंदो विअ मुक्कलञ्छणो पुण्णो ॥ ४.१११ ॥ (सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः । मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥) [इव्.६.२ अनः सङः] अथ मनः सङ्गः । मनः सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ॥ ४.११२ ॥ यथा सह मह मणो विलग्गै रुद्दणरेन्दम्मि कीस कुविआओ । तेणाहं वि विमुक्का सहिओ तुह्मेसु का वत्ता ॥ ४.११३ ॥ (सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात्कुपिताः । तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥) [इव्.६.३ अंकल्पः] अथ संकल्पः । संकल्पो नाथविषयो मनोरथ उदाहृतः । यथा अदरहसिअगब्भिणाइं सिणेहसिणिद्धाइ राअभरिआइ । रुद्दणिवविलोइआइं काहे णु मम्मि णिवदंति ॥ ४.११४ ॥ (अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि । रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥) [इव्.६.४ रलापः] अथ प्रलापः । प्रालपः प्रियसंश्लिष्टगुणालाप उदाहृतः ॥ ४.११५ ॥ यथा तह णिउणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ । एक्को रुद्दणिवो विअ इदि गोट्ठी पोढमहिलाणम् ॥ ४.११६ ॥ (तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः । एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥) [इव्.६.५ आगरः] अथ जागरः । जागरस्तु विनिद्रत्वम् । यथा अगमिअं कह कह वि दिणं चंदादवदूसहा णिसा दीहा । मअणो वि पुंखिअसरो णिद्दा वि णिवो वि णोवेइ ॥ ४.११७ ॥ (अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा । मदनोऽपि पुङ्खितशरो निद्रापि नृपोऽपि नोपैति ॥) [इव्.६.६ आर्श्यम्] अथ कार्श्यम् । कार्श्यमङ्गस्य तानवम् । यथा चन्द्रास्ये ! कथमङ्गुलीयकमिदं केयूरितं ते सखि ! प्रेम्णां प्रेयसि वैभवैः स खलु को भूमेः सपत्नी यतः । ज्ञातं मानिनि ! काकतीयनृपतौ सक्ताऽलि ! सत्यं शुभे ! श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम् ॥ ४.११८ ॥ [इव्.६.७ रतिः] अथारतिः । अन्यत्राप्रीतिररतिः । यथा दूसेइ चंदसिट्टिं णिंदै मलआणिलस्स माहप्पम् । ऊसवपरंमुही सा सुहअ ! तुमं किं णु मंतेसि ॥ ४.११९ ॥ (दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् । उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे ।) [इव्.६.८ अज्जात्यागः] अथ लज्जात्यागः । यथा अलंघिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए । जह सोऊण गुरुअणो ओसरै विलज्जिओ दूरम् ॥ ४.१२० ॥ (अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया । यथा श्रुत्वा गुरुजनोऽपसरति विलज्जितो दूरम् ॥) [इव्.६.९ वरः] अथ ज्वरः । तापाधिक्यं ज्वरो मतः ॥ ४.१२१ ॥ यथा अमोहसिसिरोवआरा वहुआ विरहज्जरेण गुरुएण । दाणिं रुद्दणरेसर ! कांखै तुह दंसणामिअअम् ॥ ४.१२२ ॥ (अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा । इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥) उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् । [इव्.६.१० ऊर्च्छा] अथ मूर्च्छा । मूर्च्छा त्वभ्यन्तरेऽवृत्तिर्बाह्येन्द्रियनिमीलनात् । यथा अअचिंतंतीए णरेन्दं दट्ठुं हिअअठ्ठिदं मिअच्छीए । करणाइ बाहिराइं विसंति अब्भंतरं वि सुण्णाए ॥ ४.१२३ ॥ (अअचिन्तयन्त्या नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः । करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥) अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । "संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोःऽ इतिऽशृङ्गारतिलकेऽ । संभोगस्य परस्परावलोकनसंभाषणाऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता । यथा रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम् । किमन्यत्ते गोप्यं बहिरबहिरानन्दमसृणः स्मरावेशः कोऽपि प्रियसखि ! नृपेणैकयति माम् ॥ ४.१२४ ॥ विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः । [इव्.६.११ अंभोगशृङ्गारः] अभिलाषो नाम संभोगात्प्रागनुरागः । यथा अन्योन्यभाषणमनङ्गविलासगोष्ठी शय्या च सार्धमपदानि मनोरथानाम् । प्रेमानुविद्धमुदयद्बहुलानुरागं लभ्यते रुद्रनृपतेरवलोकितं वा ॥ ४.१२५ ॥ [इव्.६.१२ईर्ष्याशृङ्गारः] ईर्ष्या नाम नायकस्यान्यासक्तभावात्चित्तविक्रिया । [इव्.६.१३ इप्रलम्भशृङ्गारः] तया विप्रलम्भो यथा लक्ष्मीरस्य विलोचनाब्जवसतिः सोर्ष्या त्वदालोकने वक्त्रस्था च सस्स्वती न सहते साकं त्वया भाषणम् । लीलाकर्षणविघ्नकृत्त्वयि मही बाहुस्थिता काकति क्षोणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि ॥ ४.१२६ ॥ [इव्.६.१४ इरहविप्रलम्भशृङ्गारः] विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित्कारणेन पुनः समागमकालातिक्षेपः । यथा अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गोऽपि मुहूर्तशोभी । सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत् ॥ ४.१२७ ॥ [इव्.६.१५ रवासविप्रलम्भः] यूनोर्देशान्तरवृत्तित्वं प्रवासः । तेन विप्रलम्भो यथा सेव्योऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै रभ्युत्सवेषु सुलभा न हि वल्लभा नः । इत्थं कलिङ्गसुदृशां विरहार्तितापा दङ्गानि यान्ति तनुतां दिवसा युगन्ति ॥ ४.१२८ ॥ [इव्.६.१६ असाभासः] रसाभासो यथा प्रासादगर्भवलभीषु कपोतपाल्यां पारावतीं रमणचुम्बितचञ्चुकोटिम् । आविर्भवत्सुरतकूजितरक्तकण्ठी मालोक्य काकतिविभुः स्मितमातनोति ॥ ४.१२९ ॥ [इव्.६.१७ हावोदयः] भावोदयो यथा मुग्धे ! कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे सख्येतस्य किमत्र कार्यमपरं किं जन्मसद्मादरात् । कोऽन्यस्तत्प्रतिबिम्ब एव निपुणे ! जानासि कामाधिकः प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाभूद्वधूः ॥ ४.१३० ॥ अत्र लज्जाया उदयः । [इव्.६.१८ हावशमः] भावशमो यथा लक्ष्मीस्त्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः सृष्ट्यामम्बुजविष्टरस्य सदृशोर्योगश्चि रात्संभृतः । तस्मात्कृत्रिममप्यसाम्प्रतिमिदं वां वैमनस्यं मना गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी ॥ ४.१३१ ॥ अत्र कोपस्य प्रशमः । [इव्.६.१९ हावसन्धिः] भावसन्धिर्यथा प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः । प्रियानुलापैश्च तथा भटानां रौमाञ्चवर्मावृतमङ्गमासीत् ॥ ४.१३२ ॥ अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः । [इव्.६.२० हावशबलता] भावशबलता यथा निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा भाग्येनानुमतं न किं गुरुजनैः का वा सखी प्रेष्यते । किं लोकस्य भवेत्प्रसिद्धमचिरात्स्वच्छन्दमङ्कं कदा रोक्ष्यामि स्थिरता कदा हृदि भवेद्यातव्य एव प्रियः ॥ ४.१३३ ॥ अत्रौत्सुक्यादीनां शबलता । अथ रससंकरस्योदाहरणम् । [इव्.६.२१श्रुङ्गारकरुणयोः सङ्करः] तत्र शृङ्गारकरुणयोः संकरो यथा आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे र्धिगू धिक्साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ ४.१३४ ॥ अथ रौद्रबीभत्सयोः संकरो यथा [इव्.६.२२ औद्रबीभत्सयोः सङ्करः] पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः स्पष्टदंष्ट्रः । बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खड्गः ॥ ४.१३५ ॥ एवमन्यदपि यथासंभवमुदाहार्यम् । अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद्भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमेऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधेऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमःऽशृङ्गारतिलकेऽ कथितः "शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः" ॥ इति। रसाद्रसोत्पत्तिरपि मता । तथा चोक्तंऽशृङ्गारतिलकेऽ "हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः" ॥ व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितंऽशृङ्गारतिलकेऽ । तथा हि "शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥ विषादो जडता निद्रावहित्थं चापलं मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च । शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके । अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥ उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः । आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥ इति भावा निबद्धव्या रसज्ञैरद्भुते रसे । दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥ व्याधिश्च करुणे वाच्या भावा भावविशारदैः । हर्षोऽसूया तथा गर्व उत्साहो मद एव च ॥ चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः । अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ॥ क्रोधोऽसूयाथ संमोह आवेगश्चोपहर्षणम् । गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी" ॥ इति। "रसः सर्वोऽपि संपूर्णस्तिरोधत्ते रसान्तरम् ॥ः इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते । तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयोऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयोऽपि । एतदलङ्कारसर्वस्वे प्रपञ्चेनोक्तम् "रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराःऽइति । एतेषामुदाहरणमलंकरणे भविष्यति । गुणालंकारश्रीकृतपरिकरो भावविभवः स्फुरत्प्रादुर्भावः क्रमगलितवेद्यान्तरमतिः । सुखं वा दुः खं वा निबिडयतु यूनोः सहृदये त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः ॥ ४.१३६ ॥ रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम् । अतो भावा एव क्रमसमुदितान्योन्यविभवा रसीभावं बिभ्रत्यथ च पटतां तन्तव इव ॥ ४.१३७ ॥ भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुवत् कल्लोला इव संभवन्ति विलयं चायान्ति भावा मुहुः । निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके ॥ ४.१३८ ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे रसप्रकरणं समाप्तम् । _______________________________________________ व्.१ ॥ अथ दोषप्रकरणम् ॥ अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते । [व्.१.१ ओषसामान्यलक्षणम्] तत्र दोषसामान्यलक्षणम् दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः । शब्दार्थमयत्वात्काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् । शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् । इपदगतदोषः] तत्र पदगतदोषाः कथ्यन्ते । अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् । नेयार्थं च्युतसंस्कारं संदिग्धं चाप्रयोजकम् ॥ ५.१ ॥ क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा । अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥ ५.२ ॥ एषां स्वरूपं निरूप्यते । यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते । प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ ५.३ ॥ योगमात्रप्रसिद्धं यदसमर्थं तदुच्यते । पादपूरणमात्रं यत्तन्निरर्थकमुच्यते ॥ ५.४ ॥ स्वसंकेतप्रसिद्धार्थं नेयार्थं परिकीर्त्यते । शब्दशास्त्रविरुद्धं यत्च्युतसंस्कारमुच्यते ॥ ५.५ ॥ संदिग्धं तन्मतं यत्स्यात्संदिग्धार्थप्रतीतिकृत् । तदप्रयोजकं यत्स्यादविशेषविधायकम् ॥ ५.६ ॥ क्लिष्टं तदर्थावगतिर्दूरदूरा यतो भवेत् । प्रयुक्तमप्रसिद्धार्थे गूढार्थं परिकीर्त्यते ॥ ५.७ ॥ पामरव्यवहारैकप्रसिध्दं ग्राम्यमुच्यते । यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम् ॥ ५.८ ॥ शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते । अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ ५.९ ॥ विपरीतार्थधीर्यस्माद्विरुद्धमतिकृन्मतम् । अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम् ॥ ५.१० ॥ परुषं नाम तद्यत्स्याद्विहितं परुषाक्षरैः ॥ अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते । [व्.२.१ प्रयुक्तम्] अप्रयुक्तं यथा विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः । अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः ॥ ५.११ ॥ अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ॑ दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः । [व्.२.२ पुष्टार्थम्] अपुष्टार्थं यथा व्यर्थाष्टार्धार्धबाहूनाममीषामीदृशां दशाम् । कथं सहामहे धिग्धिक्कठिनं हन्त जीवितम् ॥ ५.१२ ॥ अत्र व्यर्थबाहुद्वयानामिति विवक्षितेऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् । एतदेवाविमृष्टविधेयांशस्योदाहरणम् । बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते । [व्.२.३ समर्थम्] असमर्थं यथा विहाय वसुधामेनां चतुरम्बुधरावृताम् । क नु गन्तव्यमस्माकमरण्येऽप्यसुखा स्थितिः ॥ ५.१३ ॥ अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् । [व्.२.३ नर्थकनेयार्थच्चतसंस्कारसंदिग्धानि] अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः । कदा भविष्यते वासः कटकेषु महीभृतान् ॥ ५.१४ ॥ अत्र वै इति निरर्थकम् । व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् । भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् । महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात्संदिग्धम् । [व्.२.४ प्रयोजकक्लिष्टे] अप्रयोजकक्लिष्टे यथा हन्त वर्तामहे वज्रघट्टनात्प्राक्चलात्मसु । नभस्वदशनारातिध्वजाग्रजविरोधिषु ॥ ५.१५ ॥ अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात्क्लिष्टम् । पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात्प्राक्चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् । [व्.२.५ ऊडार्थान्यार्थग्राम्यर्थानि] गूढार्थग्राम्यार्थान्यार्थानि यथा शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः । विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ ५.१६ ॥ अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद्गूढार्थम् । गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ । विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् । [व्.२.६ प्रतीतिकरम्] अप्रतीतिकं यथा मनूपदेशाः क्व गताः कुलाचार्यैरुदीरिताः ॥ ५.१७ ॥ अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् । [व्.२.७ इरुध्दमतिकृत्] विरुद्धमतिकृद्यथा अम्बिकारमणस्याङ्घ्रिसेवा व्यर्था कथं भवेत् । राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम् ॥ ५.१८ ॥ अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः । अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः । वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् । [व्.२.८ रिविधाश्लीलम्] अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा अभिप्रेतपदावासः कदा नः संभविष्यति । नीचं साधनमेतेषां परोत्सर्गैकजीविनाम् ॥ ५.१९ ॥ अत्राभिप्रेतपदावासशब्दात्प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् । नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् । परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् । [व्.२.९ उरुषम्] परुषं यथा कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः । अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् । व्.३ ॥ अथ वाक्यदोषाः ॥ शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् । व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम् ॥ ५.२० ॥ द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे । भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ ५.२१ ॥ विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् । समाप्तपुनरात्तं च तथा संबन्धवर्जितम् ॥ ५.२२ ॥ पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् । चतुर्विंशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः ॥ ५.२३ ॥ एषां स्वरूपमुदाहरणं च । [व्.३.१शब्दहीनम्] शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते । यथा शत्रुवाक्येषु न संशृणुमहे हन्त हितमाप्तैर्निमन्त्रितम् । येन काकतिभूभर्तुः सेवां हित्वा हता वयम् ॥ ५.२४ ॥ अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का । संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणोऽनुपादाननियमात् । अथ क्रमभ्रष्टम् । क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः ॥ ५.२५ ॥ [व्.३.२ रमभ्रष्टम्] यथा प्रभवे काकतीन्द्राय तुरगान् करिणोऽथवा । उपायनमकुर्वाणा वयं दैवेन वञ्चिताः ॥ ५.२६ ॥ अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् । अथवा करिण इत्यर्थक्रमभङ्गः । शब्दक्रमभङ्गो यथा का नाम गणनास्मासु काकतीयस्य भूपतेः । यशः प्रतापयोर्मग्नौ सूर्याचन्द्रमसावपि ॥ ५.२७ ॥ अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् । यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः । अपि तु शब्दप्रयोग एव क्रमभङ्गः । [व्.३.३ इसन्धि] अथ विसन्धि । विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् । यथा शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् । अत्र शौर्याणि ईदृशानीति विसन्धि । पृथ्वैश्वर्यमिति संधिवैरूप्यम् । अथ पुनरुक्तिमत् । शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ ५.२८ ॥ [व्.३.४ उनरुक्तिम्] यथा जीर्णकाननसंकीर्णे विन्ध्ये काननवृत्तयः ॥ ५.२९ ॥ अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् । [व्.३.५ याकीर्णम्] अथ व्याकीर्णम् । व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथोऽन्वये । यथा सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः । आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम् ॥ ५.३० ॥ अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः । [व्.३.६ आक्यसंकीर्णम्] अथ वाक्यसंकीर्णम् । वाक्यान्तरपदैः कीर्णं वाक्यसंकीर्णमुच्यते ॥ ५.३१ ॥ यथा मानेन महतास्माभिर्वने वक्त्रे न तिष्ठताम् । विन्धयस्य जीवितं तन्नो जातमद्य तृणं कृतम् ॥ ५.३२ ॥ अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता । [व्.३.७ पूर्णम्] अथापूर्णम् अपूर्णं तद्भवेद्यत्र न संपूर्णः क्रियान्वयः । यथा शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् । मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ ५.३३ ॥ अत्र शैलवासान् वन्यवृत्तीन्मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः । [व्.३.८ आक्यगर्भतम्] अथ वाक्यगर्भितम् । तद्वाक्यगर्भि तं यस्य मध्ये वाक्यान्तरं भवेत् ॥ ५.३४ ॥ यथा ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुः सहम् । यद्वा न लङ्घ्यते दैवं तस्मिन्निपतिता वयम् ॥ ५.३५ ॥ अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् । [व्.३.९ हिन्नलिङ्गवचने] अथ भिन्नलिङ्गवचने । यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका । तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ ५.३६ ॥ द्वयोरुदाहरणं यथा समुद्रा इव गम्भीरं मनो यादवभूभुजः । गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम् ॥ ५.३७ ॥ अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् । गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् । अथाधिकन्यूनोपमे । [व्.३.१० धिकन्यूनोपमे] यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः । तत्राधिकोपमं पूर्वं न्यूनोपममतः परम् ॥ ५.३८ ॥ द्वयोः यथाक्रममुदाहरणम् । क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः । ग्रीष्मे नद्य इव ग्लानपद्मोत्पलबिसाविलाः ॥ ५.३९ ॥ अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् । म्लानोत्पलबिसाविला इत्यधिकम् । न्यूनोपमं यथा हाराङ्गरागसुभगा नगरेषु यथा वयम् । तथैव निर्झराकीर्णा विभान्ति धरणीभृतः ॥ ५.४० ॥ अत्र हारस्थाने निर्झरा उक्ताः । अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् । [व्.३.११ हग्नछन्दोकयतिभ्रष्टे] अथ भग्नच्छन्दोयतिभ्रष्टे । छन्दोभग्नं वचो यत्र तद्भग्नच्छन्द उच्यते । यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते ॥ ५.४१ ॥ यथा विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादृशस्य ॥ ५.४२ ॥ अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः । पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः । [व्.३.१२ शरीररम्] अथाशरीरम् । क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे । कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान् ॥ ५.४३ ॥ अत्र क्रियापदं न विहितम् । एतदेवानन्वयाख्यं दूषणम् । [व्.३.१३ रीतिकम्] अथारीतिकम् । रसाननुगुणा रीतिर्यत्रारीति तदुच्यते ॥ ५.४४ ॥ यथा अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः । हा बन्धुवर्गाः सर्वेऽपि कृतान्तातिथयः कृताः ॥ ५.४५ ॥ अत्र करुणेऽनुचितो वर्णाडम्बरः । अथ विसर्गलुप्तम् । ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् । [व्.३.१४ इसर्गलुणतम्] यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् । यथा व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ । म्लाना दीना हता जीर्णा वनान्तेष्वीदृशा वयम् ॥ ५.४६ ॥ [व्.३.१५ स्थानसमारस्यम्] अथास्थानसमासम् । अपदस्थसमासं तत्समासो यत्र नोचितः ॥ ५.४७ ॥ यथा कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः । इत्युदग्रतरभ्राम्यद्भृकुटीकुटिलाननाः ॥ ५.४८ ॥ अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः । किं तु कविवचने समास इत्यपदस्थसमासः । [व्.३.१६ आच्चवर्जितम्] अथ वाच्यवर्जितम् । नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् । यथा दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम् ॥ ५.४९ ॥ अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः । [व्.३.१७ अमाप्तपुनरान्तकं,पतत्प्रकर्षं च] अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च । समाप्य पुनरादाने समाप्तपुनरात्तकम् । पतत्प्रकर्षं तत्प्राहुः प्रकर्षो यत्र विश्लथः ॥ ५.५० ॥ द्वयोरुदाहरणं यथा धावन्मृगेषु संभ्राम्यत्करिषूद्यत्तरक्षुषु । विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्भल्लूकपङ्क्तिषु ॥ ५.५१ ॥ अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात्समाप्तपुनरात्तकम् । अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता । [व्.३.१७ अंबन्धवर्जितम्] अथ संबन्धवर्जितम् । संबन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः । यथा भद्रासनानि दृषदः छत्राणि च महीरुहः । दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम् ॥ ५.५२ ॥ अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः । [व्.३.१८ धिकपदम्] अथाधिकपदम् । यत्राधिकपदोक्तिः स्यात्तत्राधिकपदं मतम् ॥ ५.५३ ॥ यथा विमुक्ता वल्लभैरेता वनान्ते घूर्जरस्त्रियः । सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः ॥ ५.५४ ॥ अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् । [व्.३.१९ हग्नप्रक्रमम्] अथ भग्नप्रक्रमम् । प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते ॥ ५.५५ ॥ यथा गुहा गृहाणि शबरा बान्धवा विन्ध्यभूः पुरी । सरितो दीर्घिकाः कष्टमाक्रीडाः काननानि नः ॥ ५.५६ ॥ अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् । व्.४ ॥ अथार्थदोषाः ॥ अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् । भिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ ५.५७ ॥ हीनाधिकोपमे स्यातामसदृक्षोपमं तथा । अप्रसिद्धोपमं हेतुशून्यं च निरलंकृति ॥ ५.५८ ॥ अश्लीलं च विरुद्धं च तथा सहचरच्युतम् । एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ॥ ५.५९ ॥ एषां स्वरूपमुदाहरणं च । [व्.४.१ पार्थम्] समुदायार्थशून्यं यदपार्थं तत्प्रकीर्त्यते । यथा कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले । फणाः सहस्रं शेषस्य भारः कति कुलाचलाः ॥ ५.६० ॥ अत्र न कश्चिद्वाक्यार्थः प्रतीयते । [व्.४.२ यर्थम्] अथ व्यर्थम् । यत्प्रयोजनशून्यं स्यात्तद्व्यर्थं परिकीर्त्यते ॥ ५.६१ ॥ यथा निर्मलं कुलमुद्वेलं शौर्यं वः प्रथितं यशः । किमित्यन्ध्रपतेः पादपीठं पाण्ड्यैर्न सेव्यते ॥ ५.६२ ॥ अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते । [व्.४.३ कार्थम्] अथैकार्थम् । उक्ताभिन्नार्थकं यत्स्यादेकार्थं तन्निगद्यते । यथा विशीर्णं शतधा चेतो मूर्च्छितान् वीक्ष्य बालकान् । शिशून्निश्चेतनान् दृष्ट्वा खण्डितं शतशो मनः ॥ ५.६३ ॥ अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् । [व्.४.४ असंशयम्] अथ ससंशयम् । वाक्यार्थसंशयो यत्र तत्ससंशयमिष्यते ॥ ५.६४ ॥ यथा करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ । लता वपुः श्रियः स्त्रीणां हसन्तु म्लानतां गताः ॥ ५.६५ ॥ अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः । [व्.४.५ पक्मम्] अथापक्रमम् । यत्र पूर्वापरीभावविहतिस्तदपक्रमम् । यथा हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वणं स्त्रियः । तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम् ॥ ५.६६ ॥ अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् । [व्.४.६ हिन्नम्] अथ भिन्नम् । संबन्धवर्जितं यत्स्यात्तद्भिन्नं परिकीर्त्यते ॥ ५.६७ ॥ यथा नूनं फालेषु लाटानां न धात्रा लिखिता लिपिः । यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले ॥ ५.६८ ॥ अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः । [व्.४.७ तिमात्रम्] अथातिमात्रम् । यत्सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते । यथा मा भूदेकार्णवं विश्वमिति संकोचिताश्रुभिः । अरण्ये लाटनारीभिरसंख्या निम्नगाः कृताः ॥ ५.६९ ॥ अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः । [व्.४.८ उरुषम्] अथ परुषम् । अतिक्रूरार्थसहितं परुषं परिकीर्त्यते ॥ ५.७० ॥ यथा दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ ५.७१ ॥ अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः । [व्.४.९ इरसम्] अथ विरसम् । अप्रस्तुतरसं यत्तद्विरसं परिकीर्त्यते । यथा चन्द्राननाः कटाक्षैर्नः पश्यतामृतवर्षिभिः । शोचित्वालमिति क्लिष्टाः किरातैश्चोलसुभ्रुवः ॥ ५.७२ ॥ अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् । [व्.४.१० इनोपमम्] अथ हीनोपमम् । हीनं यत्रोपमानं स्यात्तद्धि हीनोपमं मतम् ॥ ५.७३ ॥ यथा शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः । क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ ५.७४ ॥ अत्र शुनकैरिव भवद्भिरिति हीनोपमम् । [व्.४.११ धिकोपमम्] अथाधिकोपमम् । यत्रोपमानमधिकं तद्भवेदधिकोपमम् । यथा अमी पारेसरस्तीरं बका निश्चलमूर्तयः । महर्षय इवास्माभिरद्य सोपद्रवाः कृताः ॥ ५.७५ ॥ अत्र बका महर्षय इवेत्यधिकोपमम् । [व्.४.१२ सदृशोपमम्] अथासदृशोपमम् । यदतुल्योपमानं तद्भवेदसदृशोपमम् ॥ ५.७६ ॥ यथा एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः । फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥ ५.७७ ॥ अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् । [व्.४.१३ प्रसिध्दोपमम्] अथाप्रसिद्धोपमम् । अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् । यथा बाष्पाम्बुक्लिन्ननेत्राणि मुखान्यङ्गमृगीदृशाम् । हिमदूषितपत्राणि कुमुदानीव निर्मुदाम् ॥ ५.७८ ॥ अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि । [व्.४.१४ एतुषून्यम्] अथ हेतुशून्यम् । हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते ॥ ५.७९ ॥ यथा मुधानुधावनं जातं मार्गेऽस्मिन्मौक्तिकाङ्किते । अन्वेष्टुमन्यतो यामि पदवीयं न सुभ्रुवः ॥ ५.८० ॥ अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः । [व्.४.१५ इरलंकृति] अथ निरलंकृति । अलंकारेण रहितं निरलंकारमुच्यते । यथा आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः । महोक्षेर्लम्बमानाण्डैर्विष्वग्व्याकुलितं वनम् ॥ ५.८१ ॥ [व्.४.१६ श्लीलम्] अत्र न कश्चिदलंकारः । श्लाध्यविशेषणाभावात्न स्वाभावोक्तिः । अथाश्लीलम् । अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते ॥ ५.८२ ॥ अस्यापि पूर्वमेवोदाहरणम् । [व्.४.१७ इरुध्दम्] अथ विरुद्धम् । विरुद्धं देशकालादिविरुद्धं बहुधोच्यते । यथा दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः । मरुदेशेऽपि गङ्गा नः पिपासां शामयिष्यति ॥ ५.८३ ॥ अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः । मरौ गङ्गेति देशविरोधः । अरण्यमहिषोदग्रविषाणोदरजन्मनाम् । महत्यर्घेऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः ॥ ५.८४ ॥ अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः । एवं विरुद्धान्तरमप्युदाहार्यम् । [व्.४.१८ अहचरभ्रष्चम्] अथ सहचरभ्रष्टम् । मतं सहचरभ्रष्टमतुल्यानां निबन्धने ॥ ५.८५ ॥ यथा शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः । श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ ५.८६ ॥ अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात्सहचरभ्रष्टम् । एवं दोषान्तराणि यथासंभवमूह्यानि । रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे दोषप्रकरणं समाप्तम् । _______________________________________________ वि. ॥ अथ गुणप्रकरणम् ॥ अथ गुणा निरूप्यन्ते । श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ ६.१ ॥ ओजः सुशब्दता प्रेयानौर्जित्यमथ विस्तरः । समाधिः सौक्ष्म्यगाम्भीर्ये संक्षेपो भाविकं तथा ॥ ६.२ ॥ संमितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा । चतुर्विंशतिरेते स्युर्गुणाः काव्यप्रकाशकाः ॥ ६.३ ॥ [वि.१ उणानामुदेशः] एषां मध्ये केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । केषांचित्स्वत एवोत्कर्षहेतुत्वाद्गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान्मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च । [वि.२श्लेवः] मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते । बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् । यथा श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् । विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ ६.४ ॥ अत्र पाठसमये पदानामेकवदवभासमानत्वात्श्लेषः । [वि.३ रसादः] अथ प्रसादः । प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥ ६.५ ॥ यथा प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपतिः स्वयम् । येनाम्य लोचने फुल्लपुण्डरीकमनोहरे ॥ ६.६ ॥ अत्र झटित्यर्थसमर्पकपदत्वात्प्रसादः । [वि.४ अमता] अथ समता । अवैषम्येण भणनं समता सा निगद्यते । यथा वदान्यतरुमञ्जरीसुरभ्यः श्रवः पारणं गुणा विदधते सतां जगति वीररुद्रप्रभोः । सुधामधुरिमाधरीकरणचातुरीचुञ्चवो वियच्चरतरङ्गिणीविहरदूर्मिमर्मस्पृशः ॥ ६.७ ॥ अत्र पादचतुष्ट्येऽपि तुल्यवद्भणनात्समत्वम् । [वि.५ आधुर्यम्] अथ माधुर्यम् । या पृथक्पदता वाक्ये तन्माधुर्यं प्रकीर्त्यते ॥ ६.८ ॥ यथा यशः श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः । उरोजयोर्मौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥ ६.९ ॥ अत्र वाक्ये पाठसमयेऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् । [वि.६ उकुमारत्वम्] अथ सुकुमारत्वम् । सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । यथा अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः । नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥ ६.१० ॥ [वि.७ र्थव्यक्तिः] अथार्थव्यक्तिः । यत्तु संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥ ६.११ ॥ यथा भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता जातः खेलति वीररुद्रनृपतिर्निः सीमशौर्योदयः । यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेर् यत्साक्षादवतीर्य काकतिकुले स्वैरं समुज्जृम्भते ॥ ६.१२ ॥ अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः । [वि.८ आन्तिः] अथ कान्तिः अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते । यथा जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति । जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥ ६.१३ ॥ [वि.९ उदार्यम्] अथौदार्यम् । विकटाक्षरबन्धत्वमार्यैरौदार्यमिष्यते ॥ ६.१४ ॥ यथा जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धागार्ध्यान् सपीत्या मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटत्काररौद्राग्रदंष्ट्रान् । संबिभ्राणाः क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान् कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतामन्ध्रसैन्येन सृष्टाः ॥ ६.१५ ॥ [वि.१० दात्तता] अथोदात्तता । श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता । यथा बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुला । संक्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः ॥ ६.१६ ॥ [वि.११ उजः] अथौजः । ओजः समासभूयस्त्वम् ॥ ६.१७ ॥ यथा उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद् भृङ्गश्रेणिनिबद्धझंकृतिकलावाचालितप्राङ्गणाः । निः सीमप्रथमानभूमविभवारम्भप्रियंभावुका मोदन्ते भुवि वीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥ ६.१८ ॥ [वि.१२ उशब्दाता] अथ सुशब्दता । सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते । यथा आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः । दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणैर् भूम्ना संचरतेऽद्य काकतिकुले रुद्रावतारो हरिः ॥ ६.१९ ॥ [वि.१३ रेयः] अथ प्रेयः । प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ ६.२० ॥ यथा दाक्षिण्यं त्वयि, दक्षता त्वयि, दया त्वय्युन्नतत्वं त्वयि प्रागल्भ्यं त्वयि, पौरुषं त्वयि, कलासंपत्त्वयि, श्रीस्त्वयि । औदार्यं त्वयि, धीरता त्वयि, जगद्धौरेयता च त्वयि श्रीमत्काकतिनाथ ! पालय भुवं वैरिञ्चकल्पान् शतम् ॥ ६.२१ ॥ [वि.१४ उर्जित्यम्] अथैर्जित्यम् । और्जित्वं गाढबन्धत्वम् । यथा क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर् गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ ६.२२ ॥ इक्ष्ज्.१५ अमाधिः] अथ समाधिः । समाधिरन्यधर्माणां यदन्यत्राधिरोपणम् ॥ ६.२३ ॥ यथा पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छङ्कराद्रिं चाटूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती । वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्त्तिः ॥ ६.२४ ॥ [वि.१६ इस्तरः] अथ विस्तरः । समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः । यथा लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं श्रोतुं बह्वभिनन्दितुं च फणिनामेकः क्षमो नायकः । यद्वक्त्राणि सहस्रमस्य कृतिनो यद्द्वे सहस्रे दृश स्ता एव श्रुतयः फणा दशशतान्यत्यद्भुतान्दोलने ॥ ६.२५ ॥ [वि.१७ अंमितत्वम्] अथ संमितत्वम् । यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ॥ ६.२६ ॥ यथा काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् । दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ ६.२७ ॥ [वि.१८ आम्भीर्यम्] अथ गाम्भीर्यम् । ध्वनिमत्ता तु गाम्भीर्यम् । यथा विषं कौक्षेयके गङ्गा कीर्त्तौ दिग्वसनं रिपौ । इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते ॥ ६.२८ ॥ अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते । [वि.१९ अंक्षेपः] अथ संक्षेपः । संक्षिप्तार्थाभिधानं यत्तत्संक्षेपः प्रकीर्त्यते ॥ ६.२९ ॥ यथा वंशोऽस्ति काकतीयानां तत्रासन् बहवो नृपाः । तेषां भाग्यविवर्तोऽयं वीररुद्रो नरेश्वरः ॥ ६.३० ॥ अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः । [वि.२० औक्ष्म्यम्] अथ सौक्ष्म्यम् । अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते । यथा अध्यधः परिसंश्लिष्टाः ष्ठाकृञ्भूधातवः सदा । वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि ॥ ६.३१ ॥ अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात्सौक्ष्म्यं भवति । [वि.२१ रौढः] अथ प्रौढिः । प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः ॥ ६.३२ ॥ यथा वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं दैत्यारेः प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम् । कर्णादेः पुनरुद्भवः सुरतरोः सर्वस्वमाविष्क्रिया स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम् ॥ ६.३३ ॥ [वि.२२.उक्तिः] अथोक्तिः । विदग्धभणितिर्या स्यादुक्तिं तां कवयो विदुः । यथा दिट्ठा कमलासत्ती रण्णो तुह सुहअ चित्तचरिअत्स । भासन्तो वि तुमं तं कुवलअलच्छिं पसाहेसि ॥ ६.३४ ॥ (।दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य । भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥) [वि.२३ ईतिः] अथ रीतिः । यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते ॥ ६.३५ ॥ यथा षड्गुणान् सेवते राजा षड्रिपूनवमन्यते । षड्दर्शनान्युपादत्ते षड्बलानि च वीक्षते ॥ ६.३६ ॥ [वि.२४ हाविकम्] अथ भाविकम् । भवतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ॥ ६.३७ ॥ यथा स्वामिंस्तात कुलोत्तंस वीररुद्र जगत्प्रभो । पुत्रिणां धुरमेषोऽहं पुत्रेणारोपितस्त्वया ॥ ६.३८ ॥ अत्र प्रेमरूपभाववशात्स्वमिंस्तातेति वाक्यवृत्तिः । [वि.२५ अतिः] अथ गतिः । गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥ ६.३९ ॥ यथा प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभोर् महोभिर्निः सीमैर्दिनकरकराटोपपटुभिः । तमः कृत्स्नं शोकज्वलदनलरोचिः परिचयं दधत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम् ॥ ६.४० ॥ अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात्स्वरस्यारोहः । उत्तरार्धेऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे"संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्ऽ इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं रुद्ऽरभट्टेनऽ "यो हेतुः काव्यशोभायाः सोऽलंकारः प्रकीर्त्यते । गुणोऽपि तादृशो ज्ञेयो दोषः स्यात्तद्विपर्ययः ॥ऽ इति । अतो गुणानां संघटनाश्रयत्वमेव युक्तम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे गुणप्रकरणं समाप्तम् । _______________________________________________ विइ. ॥ अथ शब्दालंकारप्रकरणम् ॥ अलङ्कारस्वरूपनिरूपणम् । अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते । अलंक्रियतेऽनेनेति चारुत्वहेतुरलंकारः । तथा चोक्तंऽकाव्यप्रकाशेऽ "उपस्कुर्वन्ति तं सन्तं येऽङ्गद्वारेण संश्रिताः । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ ऽ इति । यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते । आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत्काव्येऽपि संमतः । चारुत्वहेतुत्वेऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः । संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः । तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य । अर्थालंकाराणां चातुर्विध्यम्॑ केचित्प्रतीयमानवस्तवः ॑ केचित्प्रतीयमानौपम्याः केचित्प्रतीयमानरसभावादयः॑ केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते । उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति । ॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥ साधर्म्यं त्रिविधम्भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् । दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः । उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले । विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः । काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता । कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ । ॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥ आरोपगर्भत्वेऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः । आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः । आरोपविषयस्य संदेहभ्रान्त्यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः । साधर्म्यमूलत्वेऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते । साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः । वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥ उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः । अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः । उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः । वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात्काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगाद्भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः । काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः । निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित्सादृश्यमस्ति ॑ तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना । शब्दालंकारा निरूप्यन्ते । अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात्प्रथमं शब्दालंकारा निरूप्यन्ते । [विइ.१ हेकानुप्रासः] छेकानुप्रासः भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः । आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते ॥ ७.१ ॥ यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः । यथा महीमहीनविभवे धत्ते क्षेमंकरे करे । राजन्यजन्यविजयी राजा राजद्गुणोदयः ॥ ७.२ ॥ [विइ.२ ऋत्यानुप्रासः] वृत्त्यनुप्रासः । एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत् । पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥ ७.३ ॥ यथा रे रे क्षुद्रमहीक्षितः ! क्षणमितः श्रीकाकतिक्ष्मापतेर्वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः । योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात्तत्रात्मरक्षा कुतः ॥ ७.४ ॥ [विइ.३ अमकम्] यमकम् । यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः ॥ ७.५ ॥ छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् । यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः । तस्यादिमध्यान्तगतत्वेन बहवो भेदाः । अत्र दिङ्मात्रमुदाह्रियते । प्रतापः काकतीन्द्रस्य महामहिमतेजसः । श्रियं दधाति पद्मेष्टमहामहिमतेजसः ॥ ७.६ ॥ यत्रार्थः प्रमुखे किंचित्भासते पुनरुक्तवत् । पुनरुक्तवदाभासोऽलंकारः स सतां मतः ॥ ७.७ ॥ [विइ.४ उनरीक्तवदाभासः] यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासोऽलंकारः । अर्थालङ्कारत्वेऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् । यथा जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः । भास्वान् सूर्यस्फुरत्तेजाः काकतीन्द्रो विराजते ॥ ७.८ ॥ अथोभयपौनरुक्त्यालंकारः कथ्यते । [विइ.५ अराटानुप्रासः] लाटानुप्रासः । शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् । स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ ७.९ ॥ यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः । यथा गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः । नीतिर्नीतिरसौ तस्य लक्ष्मीर्लंक्ष्मीश्च कथ्यते ॥ ७.१० ॥ [विइ.६ अद्मबन्धादिः] चित्रालंकारः पद्मबन्धादिः । पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । आदिग्रहणाच्चक्रबन्धादयः । तत्राष्टदलपद्मबन्धो यथा याता यस्यासमग्रानतिमिह कनकास्थानसक्तासनाया यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया । या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया ॥ ७.११ ॥ [विइ.७ अक्रबन्धः] चक्रबन्धो यथा लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्धुरां यच्छतः । नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रिकाशं स्थिरा राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद्धरा ॥ ७.१२ ॥ अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते । [विइ.८ आगबन्धः] नागबन्धो यथा ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे विद्यावर्येऽभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि । वैरिव्राता भजन्ते वनमतिमलिनख्यातयो देवविद्धा वन्यैरध्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः ॥ ७.१३ ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे शब्दालंकारप्रकरणं समाप्तम् । _______________________________________________ विइइ. ॥ अथ अर्थालंकाराः ॥ तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते । [विइइ.१.उपमाविभागः] स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ ८.१ ॥ यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद्भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् । यथा कीर्त्तिः काकतिवीरुद्रनृपतेः सिंहासनाध्यासिनः प्राचां भुमीभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः । रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता रैलोक्याट्टहासप्रभवे ककुभां प्रान्तेषु विद्योतते ॥ ८.२ ॥ अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः । तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ ८.३ ॥ संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा उदन्वानिव गम्भीरः सुवर्णाद्रिरिवोन्नतः । दिङ्महेभ इव क्षोणीधौरेयः काकतीश्वरः ॥ ८.४ ॥ अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि नीराजयन्त्यध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् । चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ ८.५ ॥ अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् । गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि लोकोऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते । यत्काकतिनरेन्द्रेण सुमेरुरुपमीयते ॥ ८.६ ॥ अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा । एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ ८.७ ॥ अत्र धर्मोऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः । अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ८.८ ॥ अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ॑ किं तु रूपकालङ्कारः । [विइइ.२ ईपकालरङ्कारः] किमेष नवमो हरित्पतिरमन्दसंपत्पदं किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः । किमेष हरिरुर्वरोद्धरणचुञ्चुरेकादशश् चिरादिति वितर्क्यते जगति काकतीन्द्रो जनैः ॥ ८.९ ॥ अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते॑ ततः संदेहालंकारः । काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि । दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ ८.१० ॥ अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात्भ्रान्तिमदलङ्कारः । [विइइ.३ ह्रान्तिमदलङ्कारः] लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः शौर्यातिभूमिखनिरित्यरिवीरवर्गाः । विद्याविहारपदवीति च लब्धवर्णाः श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ ८.११ ॥ अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः । वीररुद्रस्य भूपालजयहोमं वितन्वतः । धूमरजिरियं भाति न चमूरेणुरुत्थिता ॥ ८.१२ ॥ अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा । सा प्रथमं द्विधा पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधाश्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । "तेन तुल्यं क्रिया चेद्वतिःऽ इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । "तत्र तस्येवऽ इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा । दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे विस्रब्धाद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे ॥ ८.१३ ॥ समासगा पूर्णा श्रौती यथा भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः । उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम् ॥ ८.१४ ॥ अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा कूर्मवच्छेषवद्गोत्रगिरिवद्दिङ्महेभवत् । भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी ॥ ८.१५ ॥ वाक्यगा पूर्णार्ऽऽथी यथा तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च । विराजते संप्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः ॥ ८.१६ ॥ समासगा पूर्णार्थी यथा तादृक्पालनसामर्थ्यसंपदा काकतीश्वरः । हरिदीश्वरसंकाशः शास्ति मध्यमविष्टपम् ॥ ८.१७ ॥ तद्धितगा पूर्णार्थी यथा हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत् । प्रतापे भानुवद्भाति वीररुद्रनरेश्वरः ॥ ८.१८ ॥ एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् । अथ लुप्तोपमाया उदाहरणानि । अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः । यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे ॥ ८.१९ ॥ अनुक्तधर्मा समासगा श्रौती लुप्ता यथा प्रतापरुद्रदेवस्य पादपीठीमनारतम् । आराधयन्ति भूपालाः प्रणता देवतामिव ॥ ८.२० ॥ अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा काकतिक्ष्मापतेर्जैत्रप्रस्थानपटहध्वनिम् । तुल्यं दम्भोलिनिर्घोषैः शृण्वन्त्यरिमहीभृतः ॥ ८.२१ ॥ अनुक्तधर्मा समासगा आर्थी लुप्ता यथा शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य । नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ ८.२२ ॥ अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा प्रतापरुद्रनृपतेर्जगन्महिततेजसः । कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः ॥ ८.२३ ॥ एषूदाहरणेषु धर्मस्यानुपादानम् । अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा दुग्धार्णवीयत्वम्भोधीन् कैलासीयति भूधरान् । प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम् ॥ ८.२४ ॥ अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति द्वीपेष्वब्धिषु दीर्घिकीयति हरित्स्वेकान्तगेहीयति । उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः ॥ ८.२५ ॥ अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सवी दर्शं क्षीरपयोनिधिं प्रियसुहृद्दर्शं गिरिं राजतम् । लीलादर्पणदर्शमन्यदमलं तारादि हारावली दर्शं खेलति वीररुद्रनृपतेः कीर्त्तिर्जगद्व्यापिनी ॥ ८.२६ ॥ अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम् । प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखड्गः ॥ ८.२७ ॥ अनुक्तधर्मेवादिः क्विपा लुप्ता यथा सुधाप्रवाहति सतामसतां कालकूटति । वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजृम्भितम् ॥ ८.२८ ॥ एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दोऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः । प्रतापरुद्रनृपतेः शुभ्राः कीर्त्तेर्महोर्मयः ॥ ८.२९ ॥ अत्र कीर्त्तीनां स्वरूपमुपमेयम् । अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा शेषायते महीं वोढुं कल्पशाखायतेऽर्थिनाम् । प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ ८.३० ॥ अनुक्तोपमाना वाक्यगा लुप्ता यथा वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेर् गुणश्रेणीश्लाघापिहितहरिदीशानयशसः । समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ ८.३१ ॥ अनुक्तोपमाना समासगा लुप्ता यथा वीररुद्रसमो राजा नास्ति नास्त्येव भूतले । यस्य धर्मानुबन्धेन कलिः कृतयुगीकृतः ॥ ८.३२ ॥ अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः कीर्त्त्या कार्त्तिककौमुदीधवलया तुल्यं न किंचित्क्वचित् । यन्माधुर्यविजृम्भितक्षतविषां ग्रीवां विलोक्याधुना कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रेः सुता ॥ ८.३३ ॥ अनुक्तधर्मोपमाना समासगा लुप्ता यथा प्रतापश्रीतुल्यं क्वचिदपि न भूतं न च भवेत् न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः । यथा लोकालोकक्षितिधरतटेष्वर्कदृषदः प्रकाशन्ते नक्तंदिवमुदितरोचिः परिचयाः ॥ ८.३४ ॥ पूर्वोदाहरणद्वये वदान्यो नान्योऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात्॑ उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा असतामुष्णभानूष्णं सतां शीतांशुशीतलम् । प्रतापरुद्रदेवस्य चरितं विश्वमङ्गळम् ॥ ८.३५ ॥ अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा काकतीन्द्रो रणे भाति भीमसेनपराक्रमः । किंत्वदुः शासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः ॥ ८.३६ ॥ अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः । अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम् । असाधूनां विनेतारं गुरुं शिष्या इवाभितः ॥ ८.३७ ॥ अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा वंशोऽयं काकतीयानां वीररुद्रेण भूषितः । अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः ॥ ८.३८ ॥ अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावो यथा स्फुरच्छ्रवेतातपत्रश्रीः काकतीयनरेश्वरः । हाटकाद्रिरिवाभाति शृङ्गसङ्गीन्दुमण्डलः ॥ ८.३९ ॥ अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । अपरमपि द्वैविध्यमस्यालंकारस्यसमस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम् विभाति भूर्द्यैरिव काकतीन्द्रपुरी विराजत्यमरावतीव । पौराः प्रथन्ते त्रिदशा इवर्द्धि धत्ते मरुत्वानिव वीररुद्रः ॥ ८.४० ॥ एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा द्विपैश्चरद्भिर्धरणीधरैर्वा तुरङ्गमश्रेणिभिरूर्मिभर्वा । नानायुधैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम् ॥ ८.४१ ॥ अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात्प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति । कैलासति च यशः श्रीवैशद्यं वीररुद्रस्य ॥ ८.४२ ॥ अत्रैकस्योपमेयस्यानेकोपमानदर्शनात्मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥ अनन्वयालंकारः । एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः ॥ ८.४३ ॥ यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः । तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ ८.४४ ॥ [विइइ.४ पमेयापमालङ्कारः] उपमेयोपमालङ्कारः । पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता ॥ ८.४५ ॥ तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ ८.४६ ॥ [विइइ.५ मरणालङ्कारः] स्मरणालंकारः । सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ॥ ८.४७ ॥ यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा राज्ञा प्रतापरुद्रेण पालितेयं वसुंधरा । हरिश्चन्द्रनलादीनां प्राचां स्मरति भूभुजाम् ॥ ८.४८ ॥ अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् । भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात्प्रथमं रूपकं निरूप्यते । [विइइ.६ ऊपकालङ्कारः] रूपकालङ्कारः । आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ ८.४९ ॥ अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारेऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् । तस्य प्रथमं त्रैविध्यम्सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि । यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत्समस्तवस्तुविषयं रूपकम् । यथा यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति । शत्रुस्त्रीनयनाम्बुवृष्टिरसकृज्जातानया सर्वतो वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दलाः ॥ ८.५० ॥ यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् । यथा प्रसाधिताशावलयान्तरालः शौर्याकरः काकतिवीररुद्रः । विकस्वरैर्वासनया त्रिलोकीं गुणप्रसूनैः सुरभीकरोति ॥ ८.५१ ॥ अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा मथिताद्वैरिवारशेर्भुजामन्दरभूभृता । जाता प्रतापरुद्रस्य कीर्त्तिर्लोकान् धिनोत्यमून् ॥ ८.५२ ॥ अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् । यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रेऽपि तदेव । तत्र केवलं यथा यात्रारम्भविजृम्भमाणसुभटप्रक्ष्वेडिताम्रेडितैर् निस्साणध्वनिभिः स्फुटं प्रतिदलद्रोदः कटाहान्तरैः । क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुञ्चन्त्यसून् भीताः काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः ॥ ८.५३ ॥ अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा राज्ञां मौलिविभूषणस्रगमला दिक्कुञ्जरश्रोत्रयोः स्फारं चामरभूषणं धरणिभृच्छृङ्गेषु गङ्गासरित् । व्योम्नः क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः स्फारः काकतिवीररुद्रयशसां जागर्ति विस्फूर्जितम् ॥ ८.५४ ॥ रूपकहेतुरूपकं परम्परितरूपकम् । रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषयेऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा प्रतापरुद्रदेवस्य मण्डलाग्रविधुन्तुदः । अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ८.५५ ॥ श्लिष्टमालापरम्परितं यथा पद्मोल्लाससहस्रभानुरसकृत्सन्मार्गचर्याबुधः क्ष्माभृत्पक्षभिदाशनिः कुवलयालंकारराकाशशी । नित्योद्यत्सुमनोविकाससुरभिः कल्याणसंपत्सुर क्षोणीभृद्भुवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः ॥ ८.५६ ॥ अश्लिष्टकेवलपरम्परितं यथा काकतीयस्य दुग्धाब्धेर्यशोलीलामहोर्मयः । दिक्कूलमुद्रुजाटोपाः खेलन्त्यब्भ्रंकषोच्छ्रयाः ॥ ८.५७ ॥ अश्लिष्टमालापरम्परितं यथा दोराशीविषजिह्वया रिपुवनश्रेणीमहावात्यया शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्रुवा । संहृष्यद्धरणीविलासशिखिनीसंवासयष्ट्या जगत् प्रसादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति ॥ ८.५८ ॥ अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः । जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः ॥ ८.५९ ॥ एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥ [विइइ.७ अरिणामालङ्कारः] परिणामालङ्कारः । आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ ८.६० ॥ आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा शश्वत्प्रसाधनविधानकृताभिलाषा नम्रैर्भजन्ति मकुटैरवनीपवर्गाः । श्रीवीररुद्रनृपतेः ककुभां विजेतु राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ ८.६१ ॥ वैयधिकरण्येन परिणामो यथा किरीटमाणिक्यमयूखजालैर्विधाय पुष्पाञ्जलिमर्चयन्ते । फलार्थिनो रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः ॥ ८.६२ ॥ समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वेऽप्यवाच्यत्वान्न परिणामेऽन्तर्भावः । [विइइ.८ अन्देहालङ्कारः] संदेहालङ्कारः । विषयो विषयी यत्र सादृश्यात्कविसंमतात् । संदेहगोचरौ स्यातां संदेहालङ्कृतिश्च सा ॥ ८.६३ ॥ सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति । संदेहमात्रपर्यवसायिनी शुद्धा यथा किमेष नवमो हरित्पतिरमन्दसंपत्पदं किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः । किमेव हरिरुर्वरोद्धरणचुञ्चुरेकादश श्चिरादिति विलोक्यते जगति वीररुद्रो जनैः ॥ ८.६४ ॥ निश्चयगर्भो यथा कालाहिः किमयं मृणालमृदुलं भोगं स धत्ते पुनः कालभ्रूकुटिरेष किं नु मुख एवोज्जृम्भते सा पुनः । कालोग्रानलधूमपद्धतिरसौ किं सा पुनर्धूयते वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः ॥ ८.६५ ॥ निश्चयपर्यवसाना यथा किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणेः स्फूर्तयः । किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते सन्तः काकतिवीररुद्रनृपतेः स्मेराः कटाक्षा इति ॥ ८.६६ ॥ [विइइ.९ ह्रान्तिमदलङ्कारः] भ्रान्तिमदलङ्कारः । कविसंमतासादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ ८.६७ ॥ यथा काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि । दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ ८.६८ ॥ [विइइ.१० पह्नवालङ्कारः] अपह्नवालङ्कारः । निषिध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः ॥ ८.६९ ॥ तस्यास्त्रैविध्यमपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम् उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः । इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनम्रीभव च्छेषाशेषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि ॥ ८.७० ॥ छलादिशब्दैरसत्यत्वप्रतिपादनं यथा सर्वां काकतिवीररुद्रधरणीनाथच्छलेन क्षितिं पातुं मध्यमलोकपालपदवीं प्राप्तः स्वयंभूः शिवः । नैवं चेद्विषमावलोकनकलामात्रेण भस्मीकृतैर् जातं वैरिपुरैः कथं कथमवाग्भूतं च भूभृद्गणैः ॥ ८.७१ ॥ अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा । ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ ८.७२ ॥ रुच्यर्थयोगाभ्यां यथा लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः शौर्यातिभूमिखनिरित्यरिवीरवर्गाः । विद्याविहारपदवीति च लब्धवर्णाः श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ ८.७३ ॥ श्लेषेण यथा उग्रः सपत्नेषु, गुणेषु भास्वान्, रामः प्रतीकेषु, रणेषु भीमः । लीलासु लक्ष्म्याः पुरुषोत्तमश्चेत्याचक्षते रुद्रनृपं कवीन्द्राः ॥ ८.७४ ॥ [विइइ.११ त्प्रेक्षालङ्कारः] उत्प्रेक्षालङ्कारः । अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधःविषयिनिगरणेन विषयनिगरणेन च । यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ ८.७५ ॥ यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा द्विविधावाच्या, प्रतीयमाना च । संभावनाप्रतिपादकानां "नूनं (ध्रुवं) प्रायऽ इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ॑ प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्येऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हियथा साध्येऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधनेऽनुपात्ते साध्यत्वेन निर्देशोऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि प्रतापरुद्रनृपतेरपारे कीर्त्तिसागरे । मग्ना दुरीशदुष्कीर्त्तिसङ्गादिव जगन्त्रयी ॥ ८.७६ ॥ अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा जयश्रीवासपद्मस्य विकासायेव भानुमान् । प्रतिबिम्बमिषात्खड्गं प्रविशत्यन्ध्रभूभुजः ॥ ८.७७ ॥ अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । १ । उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । २ । उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ३ । उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । ४ । अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ५ । अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । ६ । उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । ७ । उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । ८ । उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । ९ । उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । १० । उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । ११ । उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । १२ । उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । १३ । एवं चतुर्दशभेदा जात्युत्प्रेक्षा । अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया । एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद्भेदाः । प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद्भेदाः । अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात्निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते । गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम् । प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् । चारुत्वातिशयस्तु षट्पञ्चाशतेव भेदानाम् । तत्र यथासंभवमुदाहरणानि । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः । रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते ॥ ८.७८ ॥ अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा वीरस्य रुद्रनृपतेः प्रियवल्लभस्य राज्याभिषेकसलिलैः सरसीकृतायाः । सद्यः समुच्छ्वसितसान्द्रपरागरेखाः क्षोण्याः प्रमोदपुलकाङ्कुरमञ्जरीव ॥ ८.७९ ॥ अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् । अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम् । ललाटलग्ना विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव ॥ ८.८० ॥ अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते । उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः । प्रक्षालितात्युद्धतभूमिपालाः खड्गाम्बुभिः स्वच्छतरा भवन्ति ॥ ८.८१ ॥ अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपतेर् जयप्रस्थानोद्यत्करितुरगसंमर्दजनितम् । रजः कृत्वा ग्रस्तप्रतिबलमसूर्यामिव दिवं प्रतापाख्यानन्यान् दिशि दिशि विधत्ते दिनकरान् ॥ ८.८२ ॥ अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकदुरन्धरस्य । विश्वंभरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम् ॥ ८.८३ ॥ अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन् । सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम् ॥ ८.८४ ॥ अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् । जातिफलोत्प्रेक्षा यथा नूनं विश्वंभराधारस्तम्भीभवितुमायतौ । वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ ॥ ८.८५ ॥ अत्र स्तम्भीभवितुमिति जातेः फलत्वम् । जात्यभावफलोत्प्रेक्षा यथा पशूनवध्यानालोक्य शत्रवः काकतीशितुः । प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः ॥ ८.८६ ॥ अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् । क्रियास्वरूपोत्प्रेक्षा यथा श्रीकाकतीयनृपतेर्द्विषदङ्गनानां श्वासोर्मिभिः सपदि मर्मरितान्तरालाः । तासां निवासविषये कृतयाचनानां प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ ८.८७ ॥ क्रियास्वरूपाभावोत्प्रेक्षा यथा विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाग्रा । चिकुरेषु विकर्षति प्रतीशानददानेव निजान्तरप्रवेशम् ॥ ८.८८ ॥ अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा राज्ञां गर्वाङ्कुरोद्भेदाः परिम्लाना दिने दिने । काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव ॥ ८.८९ ॥ अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा कपोलफलकावस्याः कथं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ ॥ ८.९० ॥ क्रियाफलोत्प्रेक्षा यथा दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदोऽन्ध्रभर्तुः । लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहान्तराणि ॥ ८.९१ ॥ क्रियाभावफलोत्प्रेक्षा यथा सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गना कल्पितचन्द्रिकार्धान् । श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥ ८.९२ ॥ अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् । गुणस्वरूपोत्प्रेक्षा यथा चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः । प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान् ॥ ८.९३ ॥ गुणाभावस्वरूपोत्प्रेक्षा यथा प्रतापरुद्रस्य महाभिषेकपयः कणैः शीतलिताखिलाङ्गा । प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी ॥ ८.९४ ॥ अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा जयश्रियामाश्रयतामुपेतः (ति) श्रीवीररुद्रस्य रणे कृपाणः । जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव ॥ ८.९५ ॥ अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा जाता वयं संप्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्घाः । इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति ॥ ८.९६ ॥ अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः । भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ ८.९७ ॥ अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥ ८.९८ ॥ अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥ ८.९९ ॥ द्रव्यस्वरूपाभावोत्प्रेक्षा यथा अनन्यसाधारणदानशौण्डे सद्यः कृतार्थीभवदर्थिसार्थे । श्रीकाकतीन्द्रे भुवि राजमाने द्यौः पारिजातेन विनाकृतेव ॥ ८.१०० ॥ अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् । समुन्मूलितमामूलादपरेणेव वज्रिणा ॥ ८.१०१ ॥ द्रव्यहेत्वभावोत्प्रेक्षा यथा काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा । असुवर्णाचलेनेव विरिञ्चिर्व्याकुलीकृतः ॥ ८.१०२ ॥ अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा दुग्घार्णवशतायेव कैलासाचलकोटये । नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥ ८.१०३ ॥ अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् । द्रव्याभावफलोत्प्रेक्षा यथा वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् । रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ॥ ८.१०४ ॥ अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् । इत्यौपम्यगर्भालंकारविवेचनम् । [विइइ.१२ तिशयौक्त्यलङ्कारः] अतिशयोक्त्यलङ्कारः । विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥ ८.१०५ ॥ यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद्व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदेऽभेदो यथा स्थाने कल्पतरुर्जातः काकतीयकुलोदधेः । लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः ॥ ८.१०६ ॥ अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा । सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ ८.१०७ ॥ अत्रौन्नत्यादेर्वास्तवाभेदेऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदेऽपि अभेदाध्यवसायः । संबन्धेऽसंबन्धो यथा शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् । न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ ८.१०८ ॥ अत्र विधातृसृष्टिसंबन्धेऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा ब्रह्मन् ! मेरुगिरौ कृतेऽपि किमिदं नैवंविधास्ते मुदः स्वामिन् ! सत्यमधिक्रियाद्य फलिता यद्वीररुद्रः कृतः । मिथ्या किं नु विकत्थसे त्रिजगतस्त्राणाय मत्प्रार्थितः शंभुः क्ष्मामवतीर्णवानिति कथा जाता हरिब्रह्मणोः ॥ ८.१०९ ॥ अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धेऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा मातः ! कथं काकतिनाथदृष्टेरग्रेसराः कामशराः पतन्ति । तद्रूपलावण्यजितः स्मरोऽपि नूनं गतः किंकरताममुष्य ॥ ८.११० ॥ अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात्प्रियदृष्टिपातात्पूर्वकालत्वमुक्तम् । [विइइ.१३ अहोक्त्यलङ्कारः] सहोक्त्यलङ्कारः । अथोक्तिसाम्यालंकारनिरूपणेऽतिशयोक्तिहेतुका सहोक्तिर्निरूप्यते । सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥ ८.१११ ॥ यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वयेऽपरस्य सहार्थेन संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता । कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नीलोत्पलपत्रभासः । पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः ॥ ८.११२ ॥ अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदेऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति । प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा ॥ ८.११३ ॥ अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः । [विइइ.१४ इनोक्त्यलङ्कारः] विनोक्त्यलङ्कारः । अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते । विना संबन्धि यत्किंचिद्यत्रान्यस्य पराभवेत् । अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता ॥ ८.११४ ॥ यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत्सा विनोक्तिः । सा द्विविधाअरम्यता, रम्यता चेति । अरम्यता यथा प्रतापरुद्रदेवस्य गुणवर्णनया विना । कीदृशी काव्यरचना संशृणुध्वं कवीश्वराः ॥ ८.११५ ॥ अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियोऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ । विना लक्ष्म प्राप्य प्रतिदिवसपूर्णां निजतनुं प्रकाशः स्यादिन्दुर्यदि दिवि भवेत्सोऽपि सुभगः ॥ ८.११६ ॥ अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात्तादृशगुणवत्तयैव रम्यता, नान्यथेति । [विइइ.१५ अमासोक्त्यलङ्कारः] समासोक्त्यलङ्कारः । विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥ ८.११७ ॥ यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत्त्रिविधम्श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति । श्लिष्टविशेषणसाम्यं यथा सद्यो विश्लथमेखलां पुलकितामृज्वीं तनुं बिभ्रती रागादन्ध्रपतेः कृपाणलतिका गृह्णाति कण्ठेष्वरीन् । तद्योगादनुरक्तभावविवशाः संमीलिताक्षाश्चिरं शून्यान्तः करणा भजन्ति खलु ते भावस्थितिं कामपि ॥ ८.११८ ॥ अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत् स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् । संजातप्रलयं च काकतिममीनाथ ! स्मरोद्वेजिता भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ ८.११९ ॥ अत्र शृङ्गारभयानकसाधारणविशेषबलाद्भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा । प्रतापरुद्रनृपतिर्धत्ते विश्वंभराश्रियम् ॥ ८.१२० ॥ अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ॑ तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि । सप्ताङ्गस्फुरदुद्दामदानलक्ष्मीविराजितः । प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम् ॥ ८.१२१ ॥ अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा गुरुप्रमाणेन निजेन सद्यस्तिरस्कृतोद्यत्प्रतिपक्षहेतौ । प्रतापरुद्रस्य समित्युदग्रे खड्गे महत्खण्डनपण्डितत्वम् ॥ ८.१२२ ॥ अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः । तथा अपूर्वार्थश्लाघागुरुभणितसारस्यपदवी श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम् । प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति ॥ ८.१२३ ॥ अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः । तथा सालंकारा लसद्वर्णा सगुणा रसनिर्भरा । भावानुबन्धिनी भाति भारती काकतीश्वरे ॥ ८.१२४ ॥ अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः । [विइइ.१६ अक्रोक्त्यलङ्कारः] वक्रोक्त्यलङ्कारः । अन्येषामप्यलंकाराणामुक्तिसाम्येऽपि श्लेषगर्भत्वविशेषात्वक्रोक्तिरुच्यते अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् । अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते ॥ ८.१२५ ॥ यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित्संभवत्यप्येवंविधलक्षणाभावात्सर्वालंकारेभ्यो भिद्यते । काक्वा यथा बहुवळॢअहो खु राआ सहि तस्स सिरिंमि णिभ्भरासत्ती । णूणा सिरिए वि तुमं अप्पाणं किं णु ळहुवसि ॥ ८.१२६ ॥ (।बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः । न्यूना श्रियोऽपि त्वमात्मानं किं नु लघयसि ॥) अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा प्रतीयते । श्लेषेण यथा कस्ते सुन्दरि वर्तते हृदि सदा ? किमिन्दुर्न हि क्षोणीभृत्तिलकः॑ सुमेरुरयि किं ? नो रुद्रदेवो विभुः । ईशः किं सखि ! सत्यमात्थ सुभगे ! त्वं गोत्रसारोद्भवे त्याल्यां खल्वपहासवाचि विरहं किंचिद्वधूर्व्यस्मरत् ॥ ८.१२७ ॥ [विइइ.१७ वभावोक्तिः] अथ स्वभावोक्तिः । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ॥ ८.१२८ ॥ यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः । यथा मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ध्ना त्रिपदस्थितेन । लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः ॥ ८.१२९ ॥ [विइइ.१८ याजोक्त्यलङ्कारः] व्याजोक्त्यलङ्कारः । अथोक्तिसाम्याद्व्याजोक्तिरुच्यते । व्याजोक्तिः सा समुद्भूतं वस्तु यत्र निगूह्यते ॥ ८.१३० ॥ यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात्केनचित्व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा क्षोणीपाणिग्रहणसमये संमदाद्रोमहर्षे सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः । धीरोदात्तः शिशिरसलिलैः किं नु राज्याभिषेकः कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान् ॥ ८.१३१ ॥ अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते । [विइइ.१९ ईलनालङ्कारः] मीलनालङ्कारः । व्याजोक्त्युत्तरं किंचित्साम्यान्मीलनमुच्यते । मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ ८.१३२ ॥ यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधःसहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे उग्रैः काकतिवीररुद्रनृपतेर्देर्दण्डविस्फूर्जितैर् युद्धप्राङ्गणवर्जितेषु पतिषु क्वापि प्रलीनात्मसु । विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां संक्रान्तोऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः ॥ ८.१३३ ॥ अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाद्भूमिभुजामजस्रम् । स्वेदाश्रुकम्पाद्युदयेऽप्यनङ्गगोष्ठ्यां स्त्रियः प्रेम्णि न विश्वसन्ति ॥ ८.१३४ ॥ अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् । [विइइ.२० आमान्यालङ्कारः] सामान्यालङ्कारः । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता ॥ ८.१३५ ॥ यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा कैलासदुग्धार्णवयानहंसेष्वलक्षितेष्वन्ध्रनरेन्द्रकीर्त्तौ । त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् संभ्रमतो विलोक्य ॥ ८.१३६ ॥ अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् । [विइइ.२१ अद्गुणालङ्कारः] तद्गुणालङ्कारः । इतरगुणसंनिधानातिशयसाम्यात्तद्गुण उच्यते । तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः ॥ ८.१३७ ॥ यत्र न्यूनं स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नाविजृम्भितैः । नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः ॥ ८.१३८ ॥ अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म । [विइइ.२२ तद्गुणालङ्कारः] अतद्गुणालङ्कारः । तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते । सति हेतावन्यगुणास्वीकारः स्यादतद्गुणः ॥ ८.१३९ ॥ यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते । ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् ॥ ८.१४० ॥ अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिं विजृम्भते । [विइइ.२३ इरोधालङ्कारः] विरोधालङ्कारः । अतद्गुणे किंचित्प्रक्रान्तत्वाद्विरोधस्य विरोधालंकारो निरूप्यते । आभासत्वे विरोधस्य विरोधालंकृतिर्मता ॥ ८.१४१ ॥ यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा पद्माकरोऽपि विलसति नितरामजडाशयोऽयमुर्वीशः । विमलतरवारिधाराप्यासीद्वैरिक्षितीशतापकरी ॥ ८.१४२ ॥ अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरोऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः । जातेर्गुणद्रव्याभ्यां विरोधो यथा अमदः सार्वभौमोऽपि भास्वानपि कलानिधिः । वीररुद्रनरेन्द्रोऽयमद्भुतानां विहारभूः ॥ ८.१४३ ॥ अत्र सार्वभौमोऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात्द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः । त्रिवर्गसाधारणगोचरोऽपि करोति कामद्विषि भावमार्द्रम् ॥ ८.१४४ ॥ अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा एष जिष्णुविहारोऽपि गोत्रवात्सल्यलालसः । करोति कमलोल्लासं राजाप्यन्ध्रनरेश्वरः ॥ ८.१४५ ॥ अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा रज्जंतो भुवणमिअं राएत्ति जए सलाहणिज्जो सि । रुद्दणरिंद ! कहं सा रत्ता वि अ पंडुरा जाआ ॥ ८.१४६ ॥ (रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयोऽसि । रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥) अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा ज्वलत्प्रतापरौद्रोऽपि काकतीयनरेश्वरः । भूत्वा जैवातृको भाति शश्वद्विश्वप्रियंकरः ॥ ८.१४७ ॥ अत्र प्रतापरौद्रोऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः । द्रव्यस्य द्रव्येण विरोधो यथा विभाति काकतीन्द्रोऽयं रुद्रोऽपि चतुराननः । तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः ॥ ८.१४८ ॥ एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा स्वभावशिशिरा दृष्टिरपि काकतिभूभुजः । सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम् ॥ ८.१४९ ॥ अत्र स्वभावशिशिरापि तापिनीति विरोधः । [विइइ.२४ इशेषालङ्कारः] विशेषालङ्कारः । अथ विरोधगर्भालंकारा निरूप्यन्ते । आधाररहिताधेयमेकं चानेकगोचरम् । अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ ८.१५० ॥ यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशः श्रीः । अनुदिनमधुनाभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्त्या ॥ ८.१५१ ॥ अत्र प्राचां भूपतीनामाधारभूतानां तिरोधानेऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च पश्यन्तो भयविह्वलाः प्रतिनृपाः पश्चात्पुरः पार्श्वयोर् रप्यन्तर्बहिरन्ध्रपार्थिवपतिं प्रोत्क्षिप्तकौक्षेयकम् । निः सीनोत्बणधावनव्यतिकरप्रभ्रष्टदोरायुधाः शैलाच्छेलमटन्ति कम्पविलसद्गाम्भीर्यशौर्यश्रियः ॥ ८.१५२ ॥ अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेकोऽप्यनेकत्र प्रतीयते । तथा च अपारकरुणानिधेः सदसि वीररुद्रप्रभोः प्रसादमधुरक्रमा लगति यत्र दृष्टिर्जने । अतीन्द्रमतिकिंनराधिपमशेषलोकोन्नतं न किं मिमधितिष्ठति त्रिभुवने स सर्वाधिकः ॥ ८.१५३ ॥ अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् । [विइइ.२५ धिकालङ्कारः] अधिकालङ्कारः । आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते । आधाराधेययोरानुरूप्याभावोऽधिको मतः ॥ ८.१५४ ॥ यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् । स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसंचारहेला संकोचादेकराशीभवदतनुरुचौ काकतीन्द्रस्य कीर्त्तौ । एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु क्षीरम्भोराशिमुख्यैः प्रकटितमधुना तद्धनीभावरूपम् ॥ ८.१५५ ॥ अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा क्वापि क्वापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः । लीनाः काकतिवीररुद्रनृपतेर्व्यूहप्रपञ्चश्रिया निः सीमे बलवारिधौ विदधते पूर्तिं न कोणेऽप्यहो ॥ ८.१५६ ॥ अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् । अथ विभावना विशेषोक्तिश्च । कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना । तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥ ८.१५७ ॥ यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः । यथा प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् । तमांस्यरात्रीणि समुद्भवन्ति तेजांसि धस्रेष्वपि नोद्भवन्ति ॥ ८.१५८ ॥ अत्र तमः प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसोऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव । [विइइ.२६ संगत्यलङ्कारः] असंगत्यलङ्कारः । कार्यकारणविरोधप्रस्तावादसंगतिरुच्यते । कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः ॥ ८.१५९ ॥ यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यतेऽसावसंगत्यलंकारः । यथा बिभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे । भवन्त्यतितरां शश्वन्नम्राः सामन्तमौलयः ॥ ८.१६० ॥ अत्र राज्ञि भूभारः शत्रुषु नमनमिति । [विइइ.२७ इचित्रालङ्कारः] विचित्रालङ्कारः । विरोधप्रस्तावाद्विचित्रं निरूप्यते । विचित्रं स्वविरुद्धस्य फलप्राप्त्यर्थमुद्यमः ॥ ८.१६१ ॥ यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः । यथा प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः । अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम् ॥ ८.१६२ ॥ अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः । अन्योन्यालंकारः । अथान्योन्यं निरूप्यते । अस्यापि विरोधमूलता । तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ॥ ८.१६३ ॥ यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः । यथा आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् । आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ ८.१६४ ॥ अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् । विषमालंकारः । अथ विरोधमूलो विषमालंकारः कथ्यते । विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृतिस्त्रिधा ॥ ८.१६५ ॥ यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा राज्ञः काकतिवीररुद्रनृपतेः खड्गात्तमालप्रभाद् उद्भूतां शरदिन्दुकान्तिधवलां कीर्त्तिश्रियं पश्यताम् । लोकानां मुरवैरिपादकमलाज्जातां वियन्निम्नगां श्रुत्वा संप्रति विस्मयाद्विरमति प्राप्तानुभावं मनः ॥ ८.१६६ ॥ अत्र नीलवर्णात्खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः । द्वितीयं यथा आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् । प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ ८.१६७ ॥ अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा क्व भूपालास्तादृग्विभवमहनीयप्रकृतयः क्व चेयं कान्तारस्थितिरशिववृत्त्येकनिलया । इति प्रेक्षंप्रेक्षं वनभुवि रिपून् रुद्रनृपतेः प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम् ॥ ८.१६८ ॥ अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् । एवं विरोधगर्भालङ्कारा निर्णीताः । [विइइ.२८ अमालङ्कारः] समालङ्कारः । अधुना विषमवैधर्म्यात्समालंकारो निरूप्यते । सा समालंकृतिर्योगे वस्तुनोरनुरूपयोः ॥ ८.१६९ ॥ यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा विज्जाओ सकलाओ लच्छीए समं पआवरुद्दंमि । संघटिऊण सुसरिसं होइ कअच्छो सअं बह्मा ॥ ८.१७० ॥ (विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे । संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥) अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः । [विइइ.२९ उल्ययोगितालङ्कारः] तुल्ययोगितालङ्कारः । अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः । प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ८.१७१ ॥ यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्त्तयस्तद्द्विषदङ्गनाश्च । अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते ॥ ८.१७२ ॥ अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः । मिथो निः सारतां प्राप्ताः काकतीन्द्रे महीभृति ॥ ८.१७३ ॥ अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ॑ किं तु वैवक्षिकम् । [विइइ.३० ईपकालङ्कारः] दीपकालङ्कारः । प्रसुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ ८.१७४ ॥ यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता । दावारो तवजणिणा कलीजुअं वीरुद्देण ॥ ८.१७५ ॥ (भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता । द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥) अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा भाईरहिए जलणिही राअई जोण्हाए पुण्णिमाचंदो । सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि ॥ ८.१७६ ॥ (भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥ श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रोऽपि ॥) अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा असुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो । फणिलोअं फणिणाहो रक्खै णिरुपद्दवोज्जेअम् ॥ ८.१७७ ॥ (असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥ फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥) अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते । अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते । प्रतीवस्तूपमालङ्कारः । यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥ ८.१७८ ॥ यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा । प्रथमा यथा मन्थानाचल एवैकः क्षमः सिन्धुविलोडने । प्रतापरुद्र एवैकः शक्तः शत्रुविलोडने ॥ ८.१७९ ॥ अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा प्रतापरुद्र एवैकः पटीयान् जनरञ्जने । चन्द्रादृते क्षमो नान्यश्चकोरपरितोषणे ॥ ८.१८० ॥ अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते । अथ दृष्टान्तः । [विइइ.३१ ऋष्टान्तालरङ्कारः] दृष्टान्तालङ्कारः । यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥ ८.१८१ ॥ यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सोऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा क्षोणीं बिभ्रतु भूभृतः कतिपये कापि प्रतिष्ठा पुनः स्वर्णाद्रेर्दिगधीशवासनगरीसंदिग्धकुञ्जश्रियः । राजानौ जनरञ्जनं विदधतां श्रीवीररुद्रप्रभोः कोऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोः शालिनः ॥ ८.१८२ ॥ अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति संपदः । तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान् ॥ ८.१८३ ॥ अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् । [विइइ.३२ इदर्शनालङ्कारः] निदर्शनालङ्कारः । अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते । असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ ८.१८४ ॥ यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात्तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ स्त्रिभुवनमहनीयः काकतीयक्षितीशः । वहति महितविश्वोल्लासिलीलामभिख्या मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः ॥ ८.१८५ ॥ अत्र तीव्रभानोरभिख्यायाः प्रकृतेऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमानेऽसंभवाद्यथा वीररुद्रनरेन्द्रस्य यशोवैशद्यसंपदः । लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले ॥ ८.१८६ ॥ अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात्सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा यथा काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् । पद्भ्यां मुञ्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम् ॥ ८.१८७ ॥ अत्र मुञ्चन्तीति निषेधात्पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता । [विइइ.३३ यतिरेकालङ्कारः] व्यतिरेकालङ्कारः अथ व्यतिरेकः । भेदप्रधानसाधर्म्यमुपमानोपमेययोः । आधिक्याल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥ ८.१८८ ॥ यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा दिनकृति कुमुदैर्धृतो न रागः शशिनि पराञ्चि परं सरोरुहाणि । कुवलयकमलादृतप्रकाशः प्रभवति विश्वसुहृत्प्रतापरुद्रः ॥ ८.१८९ ॥ अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः । अथ श्लेषालङ्कारो निरूप्यते । प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् । श्लेषोऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये ॥ ८.१९० ॥ यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते॑ तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषयेऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादनेऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ऽ इति । तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा राज्ञः पूजाविधिं धत्ते सकलोमाधवे तिथिः । नीलकण्ठकलापाङ्के स्फुरदब्जमणित्विषि ॥ ८.१९१ ॥ अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा सदृशः काकतीन्द्रोऽयं महाकुलमहीभृताम् । शिरोगृहीतसन्मार्गस्फुरत्कटकसंपदाम् ॥ ८.१९२ ॥ अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । राजमौलिः प्रतापाङ्करुद्रो रुद्र इव स्थितः ॥ ८.१९३ ॥ अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् । [विइइ.३४ अरिकरालङ्कारः] परिकरालङ्कारः । विशेषणवैचित्र्यमूलत्वात्परिकर उच्यते । यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा । तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ ८.१९४ ॥ यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा राज्ञो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रियस् त्वङ्गत्तुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च । सद्यो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी ॥ ८.१९५ ॥ अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि । [विइइ.३५आक्षेपालङ्कारः] आक्षेपालङ्कारः । अथाक्षेपालंकारः विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् । निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ ८.१९६ ॥ यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधोऽयमाक्षेपः । क्रमेणैषामुदाहरणानि । नरेन्द्रमौले ! न वयं तव संदेशहारिणः । जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते ॥ ८.१९७ ॥ अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा वयमशरणा इत्येषोक्तिः कथं घटते जगत् त्रितयशरणे त्रायस्वास्मानिति स्फुटमज्ञता । सकलजनतारक्षादक्षे त्वयि प्रणता इति त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते ॥ ८.१९८ ॥ अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा विज्ञापयामस्ते किंचित्काकतीयकुलोद्वह । विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि ॥ ८.१९९ ॥ अत्र विज्ञापयाम इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात्सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् । यूयं च तूलोपमसारभाजस्तद्युक्तमेवं यदि वा किमुक्तैः ॥ ८.२०० ॥ अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयोऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते । समानार्थतयानिष्टविध्याभासोऽप्याक्षेप इत्यभ्युपगम्यते ॥ ८.२०१ ॥ यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा नाथ ! प्रतापरुद्रस्य सेवां त्यजसि चेत्त्यज । अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया ॥ ८.२०२ ॥ अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः । [विइइ.३६ याजस्तुत्यलङ्कारः] व्याजस्तुत्यलङ्कारः । अथ गम्यप्रस्तावात्व्याजस्तुतिरुच्यते । निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते । स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता ॥ ८.२०३ ॥ यत्र निन्दाकथनमुखेन स्तुतिर्गम्यतेएका सा । यत्र स्तुतिमुखेन निन्दा गम्यतेसा द्वितीया व्याजस्तुतिः । क्रमेण यथा काकतीयविभोः कीर्त्त्या किं वाद्य धवलीकृतम् । यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान् ॥ ८.२०४ ॥ स्तुत्या निन्दा यथा प्रतापरुद्रनृपतेरहो साहसिका द्विषः । यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः ॥ ८.२०५ ॥ [विइइ.३७ प्रस्तुतप्रशंसालङ्कारः] अप्रस्तुतप्रशंसालङ्कारः । अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते । अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ ८.२०६ ॥ यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात्प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात्प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात्कारणप्रतीतावनुमानाविर्भावशङ्का ॑ अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः । पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ ८.२०७ ॥ अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वानसंपूर्णविभवानुर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् । तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः ॥ ८.२०८ ॥ अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात्सामान्यप्रतिपत्तिर्यथा दट्ठुमणा वि ण पेक्खै ण भणै वत्तुं सकोदुहलआ वि । परिसासआ वि ण प्पसै वणिआए कीरिसी सिट्टी ॥ ८.२०९ ॥ (द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि । स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥) अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषोऽभिहितः । कार्यात्कारणप्रतीतिर्यथा गाधा इवार्णवा जाता नीचा इव महाद्रयः । महीमवतरत्यस्मिन् काकतीयकुलेश्वरे ॥ ८.२१० ॥ अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात्कार्यप्रतीतिर्यथा प्रतापरुद्रनृपतेर्धरित्रीकल्पशाखिनः । जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे ॥ ८.२११ ॥ अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता । वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः । [विइइ.३८ अर्यायोक्तालङ्कारः] पर्यायोक्तालङ्कारः । गम्यत्वप्रस्तावात्पर्यायोक्तमुच्यते । कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन संबद्धं तत्पर्यायोक्तमुच्यते ॥ ८.२१२ ॥ यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतमेव कारणं गम्यते, तत्पर्यायोक्तम् । यथा प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसरः । प्रक्षालयन्ति गात्राणि काकतीयचमूचराः ॥ ८.२१३ ॥ अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते । [विइइ.३९ रतिपालङ्कारः] प्रतीपालङ्कारः । अथ प्रतीपम् । आक्षेप उपमानस्य कैमर्थक्येन कथ्यते । यद्वोपमेयभावः स्यात्तत्प्रतीपमुदाहृतम् ॥ ८.२१४ ॥ यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत्द्वितीयम् । आद्यं यथा कीर्त्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे । किमर्थमुदयत्येष निर्लज्जः शशलाञ्छनः ॥ ८.२१५ ॥ द्वितीयं यथा काकतीयकुले लक्ष्मीपतिरेष न संशयः । अनेन कथमल्पज्ञैः सुमेरुरुपमीयते ॥ ८.२१६ ॥ [विइइ.४० नुमानालङ्कारः] अनुमानालङ्कारः । अथ तर्कन्यायमूलालंकारा निरूप्यन्ते । साध्यसाधननिर्देशे त्वनुमानमुदीर्यते ॥ ८.२१७ ॥ रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा रजोधूमः सेनाव्यतिकरभवो यत्प्रसरति स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः । ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः प्रभूतः कोपाग्निर्दहति रिपुभूपालनगरीः ॥ ८.२१८ ॥ काव्यलिङ्गालंकारः । अथ काव्यलिङ्गम् । हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥ ८.२१९ ॥ यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत्काव्यलिङ्गम् । यथा प्रतापरुद्र इत्येषा कापि पञ्चाक्षरी शुभा । हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति संपदः ॥ ८.२२० ॥ अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा म्लानापि भूभृतां फाललिपिरुच्छ्वसिता पुनः । प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नामृतोक्षिता ॥ ८.२२१ ॥ अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात्पदार्थगतत्वोक्तिः । अर्थान्तरन्यासालङ्कारः । अथार्थान्तरन्यासः । कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ ८.२२२ ॥ यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सोऽर्थान्तरन्यासः । कार्यकारणभावेन यथा भूपाः ! प्रतापरुद्रस्य नता भवत, नोन्नताः । उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ ८.२२३ ॥ अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम् । सामान्याद्विशेषसमर्थनं यथा उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः । बिभ्रत्यमी चित्रमचेतनेभ्यो भीतस्य सर्वं भयकारि नूनम् ॥ ८.२२४ ॥ अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात्सामान्यसमर्थनं यथा दुष्टोऽपि महतां संगाद्भवत्येव हि सज्जनः । प्रतापरुद्रमभ्येत्य कलिः कृतयुगायते ॥ ८.२२५ ॥ अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावेऽपि कारणात्कार्यसमर्थनं काव्यलिङ्गेऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य । [विइइ.४१ अथासंख्यालङ्कारः] यथासंख्यालङ्कारः । तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते । उद्दिष्टानां पदार्थानां पूर्वं पश्चाद्यथाक्रमम् । अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते ॥ ८.२२६ ॥ यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ॑ तत्र यथासंख्यालंकारः । यथा गाम्भीर्यमौन्नंत्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता । अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलाममंस्त ॥ ८.२२७ ॥ [विइइ.४२ र्थाप्यलङ्कारः] अर्थापत्त्यलङ्कारः । एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥ ८.२२८ ॥ यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात्कैमुत्येनार्थान्तरमापतति सोऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा समन्तादुद्वेलैर्वि विधहयधाटीकलकलैर् जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः । मनाक्क्रोधोदञ्चद्भ्रुकुटिकुटिले रुद्रनृपतौ नृपाणामन्येषां विफलितरुषां कैव गणना ॥ ८.२२९ ॥ अपि च त्रैलोक्यसारोऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम् । तुलां समारोढुमपूर्ण एव महीभृतां का गणनेतरेषाम् ॥ ८.२३० ॥ अत्र प्रतापरुद्रापेक्षया मेरावप्यसारेऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति । परिसंख्यालङ्कारः । अथ परिसंख्या । एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि । एकत्र नियमः सा हि परिसंख्या निगद्यते ॥ ८.२३१ ॥ यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत् । स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दरः क्षितिभृत् ॥ ८.२३२ ॥ आर्थवर्जनीया प्रश्नपूर्विका यथा किं वा क्षौमवितानं लोकानां ? काकतीयकुलकीर्त्तिः । किं सौख्यं वसुमत्या ? रुद्रनरेन्द्रस्य भुजवासः ॥ ८.२३३ ॥ शाब्दवर्जनीया अप्रश्नपूर्विका यथा रागो धर्मे न विषयसुखे, संगतिः सत्सभायां न स्त्रीगोष्ठ्यां, व्यसनमनिशं नीतिशास्त्रे न चाक्षे । कीर्त्त्यां नित्यार्जनचतुरता नार्थजाते, विनोदो विद्याभ्यासे न च परिजने रुद्रदेवस्य राज्ञः ॥ ८.२३४ ॥ आर्थवर्जनीया अप्रश्नपूर्विका यथा भूरेव भुवनं देवः स्वयंभूरेव पार्थिवः । प्रतापरुद्र एवैकशिलैव नगरी शुभा ॥ ८.२३५ ॥ क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि । बलिसद्मन्यहिभयं त्रिदिवे गोत्रभित्कथा ॥ ८.२३६ ॥ अलङ्कारस्य श्लेषेण चारुत्वातिशयः । [विइइ.४२ त्तरालङ्कारः] उत्तरालङ्कारः । उत्तरात्प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा । बहुधा च निबध्येते तदुत्तरमुदीर्यते ॥ ८.२३७ ॥ यत्रोत्तरान्निबध्यमानात्प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहृतौ यदद्य ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः । तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः ॥ ८.२३८ ॥ अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात्किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा किं णु धणं ? कुलविज्जा ॑ को लोहो ? सज्जणेण सहवासो । का णअरी ? एअसिला ॑ को राआ ? वीररुद्दणरणाहो ॥ ८.२३९ ॥ (कि नु धनं ? कुलविद्या ॑ को लाभः ? सज्जनेन सहवासः । का नगरी ? एकशिला ॑ को राजा ? वीररुद्रनरनाथः ॥) [विइइ.४३ इकल्पालङ्कारः] विकल्पालङ्कारः । वाक्यन्यायमूलालङ्कारप्रस्तावाद्विकल्प उच्यते । विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता ॥ ८.२४० ॥ यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः । औपम्यगर्भत्वाच्चारुत्वम् । यथा भूपालाः क्रियतां मूर्ध्नां धनुषां वा विनम्रता । पादच्छायान्ध्रनाथस्य विन्ध्याद्रेर्या निषेव्यताम् ॥ ८.२४१ ॥ अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः । समुच्चयालङ्कारः । विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते । गुणक्रियायौगपद्यं समुच्चय उदाहृतः ॥ ८.२४२ ॥ यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि । सतां प्रसन्नं हृदयमसतां कलुषं मनः ॥ ८.२४३ ॥ क्रियासमुच्चयो यथा पेच्छै इमं णरिन्दो पविसै मअणो अ गलै माणो अ । घुण्णै मणो अ सुण्णं किं एदं उवह सहिआओ ॥ ८.२४४ ॥ (प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च । घूर्णते मनश्च शून्यं किमेतत्पश्यत सख्यः ॥) एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा त्रैलोक्यप्रथमानकीर्त्तिमहितश्रीवीररुद्रप्रभोः सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः । द्वारं यान्ति विलोकयन्ति पुरतो निः श्वासमातन्वते शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च ॥ ८.२४५ ॥ गुणक्रियासामस्त्येन यथा देवे काकतिवीररुद्रनृपतौ जैत्रप्रयाणोन्मुखे माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम् । विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भवत् कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्गणः ॥ ८.२४६ ॥ द्वितीयः समुच्चयः । खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ ८.२४७ ॥ यत्रैकं कार्यं साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सोऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् । यथा शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च । प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ ८.२४८ ॥ अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वेऽपि युगपत्खलेकपोतन्यायेन संबन्धः । समाध्यलङ्कारः । अथ समाधिरुच्यते । एकस्मिन् कारणे कार्यसाधनेऽन्यत्परापतेत् । काकतालीयनयतः स समाधिरुदीर्यते ॥ ८.२४९ ॥ यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत्कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः ।[विइइ.४४ अमाध्यलङ्कारः]यथा रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् । वक्त्रेषु यद्वायुवशात्पतन्ति तृणानि देवस्य स पक्षपातः ॥ ८.२५० ॥ अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात्काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् । [विइइ.४५ हाविलङ्कारः] भाविकालङ्कारः । अथ लोकन्यायमूलालंकारा निरूप्यन्ते । अतीतानागते यत्र प्रत्यक्षे इव लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ ८.२५१ ॥ यत्राद्भुतचरितोपवर्णनाद्भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात्प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ॑ तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ॑ तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः । मृद्बिन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी ॥ ८.२५२ ॥ अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत्प्रतीतिसंभवः । [विइइ.४६ रत्यनीकालङ्कारः] प्रत्यनीकालङ्कारः । अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते । बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥ ८.२५३ ॥ यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात्तदीयतिरस्कारो भवति तत्प्रत्यनीकम् । यथा काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबाग्निः । तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः ॥ ८.२५४ ॥ अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् । [विइइ.४७ यघातालङ्कारः] व्याघातालङ्कारः । अथ व्याघातः । येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा । अन्येन तदलंकारो व्याघाता इति कथ्यते ॥ ८.२५५ ॥ यद्वस्तु येन केनचित्कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा काकतीयाभिजातोऽयं नाभिजाताधिकस्थितिः । दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन् ॥ ८.२५६ ॥ [विइइ.४८ अर्यायालङ्कारः] पर्यायालङ्कारः । अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात्पर्यायालंकारो निरूप्यते । क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालङ्कृतिर्मता ॥ ८.२५७ ॥ यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारेऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा दंष्ट्रायां कुहनाकिटेर्भगवतो देवस्य शौरेः पुरा पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः । अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभोर् बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदीनी ॥ ८.२५८ ॥ अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः येषां मुखे निजवधूसविधे नृपाणां शौर्योक्तयः समभवन्नभिमानगर्भाः । तेषां प्रतापनृपवीक्षणकातराणां तत्रैव दीनवचनानि समुद्भवन्ति ॥ ८.२५९ ॥ [विइइ.४९ ऊक्ष्मालङ्कारः] सूक्ष्मालङ्कारः । अथ सूक्ष्मालङ्कारो निरूप्यते । असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते ॥ ८.२६० ॥ विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः । यथा गुरुअणसविहम्मि वहू दठ्ठूण णरेंदपेसिआं दूइम् । सव्वंगेशु सहासं कत्थूरिविलेवणं कुणै ॥ ८.२६१ ॥ (गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् । सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥) अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम् [विइइ.५० दात्तालङ्कारः] उदात्तालंकारः । अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते ॥ ८.२६२ ॥ यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः । यथा रम्यामेकशिलाभिदाननगरीमासेदिवांसो बुधाः सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः । आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान् मोदन्ते यदवेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम् ॥ ८.२६३ ॥ अथ समानन्यायात्परिवृत्तिर्निरूप्यते । समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ ८.२६४ ॥ समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा साधारसमुचो वाचो दत्त्वा काकतिभूभुजे । अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान् ॥ ८.२६५ ॥ अत्र वचसां गन्धसिन्धुराणां च समत्वम् । न्यूनेनाधिकपरिवृत्तिर्यथा उपायनं गजाश्वादि कृत्वा सर्वेऽपि भूभुजः । प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम् ॥ ८.२६६ ॥ अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा प्रतापरुद्रेण रणे जिताः प्रत्यर्थिभूभुजः । दत्त्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम् ॥ ८.२६७ ॥ अत्र त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् । [विइइ.५१ आरणमालालङ्कारः] कारणमालालङ्कारः । अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते । पूर्वपूर्वं प्रति यदा हेतुः स्यादुत्तरोत्तरम् । तदा कारणमालाख्यमलङ्करणमुच्यते ॥ ८.२६८ ॥ यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्योऽलङ्कारः । यथा विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् । गुणैः प्रजानुरागश्च क्रमोऽयं काकतीश्वरे ॥ ८.२६९ ॥ [विइइ.५२ कावल्यलङ्कारः] एकावल्यलङ्कारः । यत्रोत्तरोत्तरेषां स्यात्पूर्वं पूर्वं प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥ ८.२७० ॥ यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः । यथा प्रतापरुद्रनगरी सुजनैरुपशोभिता । सुजनाः स्फीतविभवैर्विभवाः स्थैर्यशालिनः ॥ ८.२७१ ॥ एतत्स्थापनेनोदाहरणम् । अपोहनेनापि भवति ॑ यथा न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः । न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्वरः ॥ ८.२७२ ॥ [विइइ.५३ आलादीपकालङ्कारः] मालादीपकालङ्कारः । यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् । प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते ॥ ८.२७३ ॥ यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः । यथा भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही । भुजः प्रतापमतुलं प्रतापश्च जगत्त्रयम् ॥ ८.२७४ ॥ [विइइ.५४ आरालङ्कारः] सारालङ्कारः । उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते ॥ ८.२७५ ॥ यथा जगत्सु वसुधा भाति तस्यामेकशिलापुरी । काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः ॥ ८.२७६ ॥ सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार शास्त्रेऽर्थालङ्कारप्रकरणं समाप्तम् । _______________________________________________ ॥ अथ मिश्रालङ्कारप्रकरणम् ॥ अथ संसृष्टिसंकरौ निरूप्येते । यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक्सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ॑ तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधःसंयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक्चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ॑ न तु पूर्वोक्तालङ्कारशेषता । संसृष्टिः । तत्र प्रथमं संसृष्टिर्निगद्यते । तिलतण्डुलसंश्लेषन्यायाद्यत्र परस्परम् । संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निगद्यते ॥ ९.१ ॥ यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधाशब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च । [इx.१.१शब्दालङ्कारसंसृष्टिः] शब्दालङ्कारसंसृष्टिर्यथा शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः । तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा निः सीमाः प्रसरन्ति रुद्रनृपतेर्जैत्रप्रयाणोद्यमाः ॥ ९.२ ॥ अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः । [इx.१.२ र्थालङ्कारसंसृष्टिः] अर्थालङ्कारसंसृष्टिर्यथा काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः । ग्रसते या द्विषद्भूपध्वजिनीस्तटिनीरिव ॥ ९.३ ॥ अत्र निदर्शनोपमायोः संसृष्टिः । [इx.१.३ भयसंसृष्टिः] उभयसंसृष्टिर्यथा प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः । दृश्यते समरे वीरैरुत्फणः फणवानिव ॥ ९.४ ॥ अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः । इx.२ अङ्करः । अथ सङ्करो निरूप्यते । क्षीरनीरनयाद्यत्र संबन्धः स्यात्परस्परम् । अलङ्कृतीनामेतासां सङ्करः स उदाहृतः ॥ ९.५ ॥ यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा उद्यद्बृंहितगर्जितैर्द्विपघटाकादम्बिनीसंभ्रमैः क्षोणीभृत्कटकोपरोधपटुभिः प्रावृड्विहारा इव । शत्रुस्त्रीबहुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते ॥ ९.६ ॥ अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ॑ कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा प्रतापरुद्रस्य कृपाणधारा प्रत्यर्थिफालेषु पतत्यमन्दम् । प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य ॥ ९.७ ॥ अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः । एकवाचकानुप्रविष्टसङ्करो यथा विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । भुवि शंभुरिवाभाति काकतीयनरेश्वरः ॥ ९.८ ॥ अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात्श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्देऽनुप्रविष्टौ । संदेहसङ्करो यथा जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ । धत्ते जनचकोराणां प्रसादज्योत्स्नयामृतम् ॥ ९.९ ॥ अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयोऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा प्रतापरुद्रनृपतेः पारिजातात्समुद्भवाः । वतंसयन्ति दिङ्नार्यो मधुराः कीर्त्तिमञ्जरीः ॥ ९.१० ॥ अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्। (अ) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा काकतीन्द्रस्य निः साणध्वनौ दिक्षु विजृम्भिते । व्याकुलकृतसत्त्वोऽभूत्प्रतिपक्षबलार्णवः ॥ ९.११ ॥ अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ॑ "उपमितं व्याघ्रादिभिः सामान्याप्रयोगेऽ इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासंभवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥ इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं नामालङ्कारशास्त्रं समाप्तम् ॥