नाटकचन्द्रिका श्रीश्रीकृष्णचैतन्यचन्द्राय नमः । वीक्ष्य भरतमुनिशास्त्रं रसपूर्वसुधाकरं च रमणीयम् । लक्षणमतिसंक्षेपाद्विलिख्यते नाटकस्येदम् ॥ १ ॥ नातीवसङ्गतत्वाद्भरतमुनेर्मतविरोधाच्च । साहित्यदर्पणीया न गृहीता प्रक्रिया प्रायः ॥ २ ॥ दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतम् । धीरेणाढ्यमुदात्तेन कृष्णश्च ललितेन च ॥ ३ ॥ शृङ्गारवीरान्यतरमुख्यं रम्येऽनिवृत्तयुक् । प्रस्तावनान्तसम्बन्धं सन्धिसन्ध्यङ्गसङ्गतम् ॥ ४ ॥ सन्ध्यन्तरैकविंशत्या षट्त्रिंशद्भूषणैर्युतम् । पताकास्थानकैर्युक्तमथोपेक्षेपकैस्तथा ॥ ५ ॥ भाषाविधानसंयुक्तं सत्काव्यगुणगर्भितम् । नाटकं दोषरहितं सर्वामन्दप्रदायकम् ॥ ६ ॥ तत्र नायकः स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिरीरितः । दिव्योऽपि नरचेष्टत्वाद्दिव्यादिव्यो रघूद्वहः ॥ ७ ॥ अदिव्यो धर्मपुत्रादिरेषु कृष्णो गुणाधिकः । नायकानां गुणाः सर्वे यत्र सर्वविधाः स्मृताः ॥ ८ ॥ लालित्यौदत्त्ययोरत्र व्यक्ता शोभाभरोऽधिकः । तेनैष नायको युक्तः शृङ्गारोत्तरनाटके ॥ ९ ॥ यत्परोढोपपत्योस्तु गौणत्वं कथितं बुधैः । तत्तु कृष्णं च गोपीश्च विनेति प्रतिपादितम् ॥ १० ॥ तथा चोक्तं रसविलासे (सुदेवकृते) नेष्टा यदङ्गिनि रसे कविभिः परोढा तद्गोकुलाम्बुजदृशां कुलमन्तरेण । आशंसया रसविधेरवतारिकाणां कंसारिणा रसिकमण्डलशेखरेण ॥ ११ ॥ अथ रसाः रसाः शृङ्गारवीराद्या ज्ञेया रससुधार्णवे । अन्ये हास्यादयः कार्या अस्मिन्नङ्गतया बुधैः ॥ १२ ॥ अथेतिवृत्तम् इतिवृत्तं भवेत्ख्यातं क्प्तं मिश्रमिति त्रिधा । शास्त्रप्रसिद्धं ख्यातं स्यात्क्प्तं कविविनिर्मितम् । तयोः सङ्कुलता मिश्रं क्प्तं रम्यं तु नाटके । नाटकं ख्यातवृत्तं स्यात्क्प्तवृत्ता तु नाटिका । ईहामृगो मिश्रवृत्त इति नाट्याङ्गभाषितम् ॥ अथ प्रस्तावना अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥ आशीर्नमस्क्रियावस्तुनिर्देशान्यतमान्विता । अष्टभिर्दशभिर्युक्ता किं वा द्वादशभिः पदैः ॥ चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला । मङ्गलं चक्रकमलचक्रोरकुमुदादिकम् ॥ तत्राशीरन्विता, यथा ललितमाधवे (१.१) सुररिपुसुदृशांमुरोजकोकान् मुखकमलानि च खेदयन्नखण्डः । चिरमखिलसुहृत्चकोरनन्दी दिशतु मुकुन्दयशःशशी मुदं वः ॥ नमस्क्रियान्विता, यथा तत्रैव (१.२) अष्टौ प्रोक्ष्य दिगङ्गना घनरसैः पत्राङ्कुराणां श्रिया कुर्वन्मञ्जुलताभरस्य च सदा रामावलीमण्डनम् । यः पीने हृदि भानुजामतुलभां चन्द्राकृतिं चोज्ज्वलां रुन्धानः क्रमते तमत्र मुदिरं कृष्णं नमस्कुर्महे ॥ वस्तुनिर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिरेव । अष्टपदयुक्ता यथा वीरचरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः श्लोकः) अन्तःस्वच्छाय नित्याय देवाय हृतपाप्मने । त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ कश्चिदष्टपदां पादैरष्टभिः पद्ययोर्जगौ ॥ १७ ॥ दशपदान्विता यथा अभिरामराघवे क्रियासु कल्याणं भुजगशयनादुत्थितवतः । कटाक्षाः कारुण्यप्रसररसवेणीलहरयः । हरेर्लक्ष्मीलीलाकमलदलसौभाग्यसुहृदः सुधासारस्मेराः सुचरितविशेषैकसुलभाः ॥ द्वादशपदान्विता यथा सुररिपुसुदृशामुरोजकोकानित्यादि (लल्म् १.१) । अत्रैव चन्द्रनामाङ्किता मङ्गलार्थता चास्ति । भारत्यत्रोचिता वृत्तिरेषा तु चतुरङ्गिका । प्ररोचना मुखे चैव वीथीप्रहसने तथा ॥ १८ ॥ तत्र प्ररोचना देशकालकथानाथसभ्यादीनां प्रशंसया । श्रोतॄणामुन्मुखीकारः कथितेयं प्ररोचना ॥ १९ ॥ यथा ललितमाधवे (१.७) सूत्रधारः । किमित्येवमुच्यते । पश्य पश्य चकास्ति शरदुत्सवः स्फुरति वैष्णवानां सभा चिरस्य गिरिरुत्द्गिरत्यमलकीर्तिधारां हरेः । किमन्यदिह माधवो मधुरमूर्तिरुद्भासते तदेष परओदयस्तव विशुद्धपुण्यश्रियः ॥ अथ आमुखम् सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः । प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखमीरितम् ॥ २० ॥ यदामुखमिति प्रोक्तं सैव प्रत्सावनोच्यते । पञ्चामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकम् ॥ २१ ॥ प्रयोगातिशयश्चेति तथा वीथ्यङ्गयुग्मकम् । उद्घात्यकावलगितसङ्गकं मुनिनोदितम् ॥ २२ ॥ तत्र कथोद्घातः सूत्रिवाक्यं तदर्थं वा स्वेतिवृत्तसमं यदा । स्वीकृत्य प्रविशेत्पात्रं कथोद्घातः स कीर्तितः ॥ २३ ॥ यथा हरिविलासे निरुपममहिमधुराणां जगतीदुर्बोधभावानाम् । लोकोत्तरचरितानां हृदयं को ज्ञातुमीशति ॥ (नेपथ्ये) हन्त भोः सत्यमात्थ लोकोत्तरचरितानां हृदयं को ज्ञातुम् ईशतीति ॥ अथ प्रवर्तकम् आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् ॥ २४ ॥ यथा केशवचरिते उल्लासयन् सुमनसां परितः कलापं संवर्धयन् सपदि वैभवमुद्धवस्य । धीरं नुमेरपि मनो मदयन् समन्ताद् आनन्दनो मिलति सुन्दरि माधवोऽयम् ॥ इति निष्क्रान्तौ ततः प्रविशति माधवः । यथा वा विदग्धमाधवे (१.१०) सोऽयं वसन्तसमयः समियाय यस्मिन् पूर्णं तमीश्वरमुपोढनवानुगागम् । गूढग्रहा रुचिरया सह राधयासौ रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥ अथ प्रयोगातिशयः एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः । प्रेवेशसूचनं यत्र प्रयोगातिशयो हि सः ॥ २५ ॥ यथा ललितमाधवे (४.१६) गर्भाङ्के वृद्धया शश्वदारब्धनिरोधामपि राधिकाम् । निराबाधं सदा साधु रमयत्येष माधवः ॥ अथोद्घात्यकम् पदानि त्वगतार्थानि तदर्थगतये नराः । योजयन्ति पदैरन्यैस्तदुद्घात्यकमुच्यते ॥ २६ ॥ यथा ललितमाधवे (१.११) नटता किरातराजं निहत्य रङ्गस्थले कलानिधिना । समये तेन विधेयं गुणवति ताराकरग्रहणम् ॥ (नेपथ्ये) हन्त राधामाधवयोः पाणिबन्धं कंसभूपतेर्भयाद् अभिव्यक्तमुदाहर्तुमसमर्थो नटता किरातराजमित्युपदेशेन बोधयन् धन्यः कोऽयं चिन्ताविक्लवां मामाश्वासयतीति तत्र पौर्णमासीप्रवेशः ॥ अथावलगितम् यत्रैकस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते । पुरानुरोधात्तज्ज्ञेयं नाम्नावगलितं बुधैः ॥ २७ ॥ यथा कंसवधे नटराजपुरुषोत्तम कथं विलम्बसे । (नेपथ्ये) भोः कस्त्वमसि यदत्र मां त्वरयसि । सूत्रधारः कथमयं गोपालवेशो भगवानुपस्थित एव पश्य पश्य इत्यादि ॥ शृङ्गारप्रचुरे नाट्ये युक्तमामुखमेव हि । वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते ॥ २८ ॥ अत एवामुखं तत्र भवेल्ललितमाधवे । प्रस्तावनास्थापने द्वे आमुखस्यापरे भिदे । इत्याख्याय स्फुटं केचित्तयोः कुर्वन्ति लक्षणम् ॥ २९ ॥ यथा नटीविदूषकनटसूत्रसंलापसङ्गतम् । स्तोकवीथ्यादिसहितं भवेत्प्रस्तावनामुखम् ॥ सर्ववीथ्यादिसहितं तदेव स्थापनोच्यते । वीराद्भुतादि प्रायेषु भवेत्प्रस्तावनोचिता ॥ हास्यबीभत्सरौद्रादौ प्रायेण स्थापना मतेति । वीथीप्रहसने द्वे तु रूपकाणां भिदे स्मृते ॥ अथ सन्धिः एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥ ३० ॥ तत्र प्रकृतिः पाञ्चविध्यात्कथायास्तु प्रकृतिः पञ्चधा स्मृता । बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ३१ ॥ तत्र बीजम् यत्तु स्वल्पमुपक्षिप्तं बहुधा विस्तृतिं गतम् । कार्यस्य कारणं धीरैस्तद्बीजमिति कथ्यते ॥ ३२ ॥ यथा ललितमाधवे प्रथमद्वितीययोरङ्कयोः कल्पिते मुखसन्धौ निरूढो राधामाधवयोरनुरागो बीजमुच्यते । अथ बिन्दुः फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते ॥ ३३ ॥ यथा तत्रैवे तृतीयचतुर्थयोः कल्पित प्रतिमुखसन्धौ कृष्णपुरगमनादिना मुख्यफले विच्छिन्ने तेनैव समाशासनं एतास्तूर्णं नयत कियतीः इत्यादि सूर्यवाक्यश्रवणजनितकृष्णप्रत्याशां नीरे मङ्क्षुमिमङ्क्षुम् (४.१०) इत्याद्युक्त्या गर्भाङ्कश्च बिन्दुः । अथ पताका यत्प्रधानोपकरणं प्रसङ्गात्स्वार्थमृच्छति । सा पताका बुधैः प्रोक्ता यादवामात्यवृत्तवत् ॥ ३४ ॥ यथा तत्रैव पञ्चमषष्ठ्योः कल्पिते गर्भसन्धौ पौर्णमास्युद्धववृत्तं पताका । अथ प्रकरी यत्केवलं परार्थस्य साधकं च प्रदेशभाक् । प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् ॥ ३५ ॥ यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्षसन्धौ यथा नववृन्दादिकुलादिवृत्तं प्रकरी ॥ अथ कार्यं वस्तुनस्तु समस्तस्य साध्यं कार्यमिति स्मृतम् । राधामाधवयोः सङ्गो यथा ललितमाधवे ॥ ३६ ॥ यथात्र नवमदशमयोः कल्पिते निर्वहःणसन्धौ राधामाधवयोः पुनः सङ्गमपुरःसरक्रीडादि ॥ प्रधानमङ्गमिति च तत्तु स्याद्द्विविधं पुनः । प्रधानं नेतृचरितं व्यापि कृष्णस्य चेष्टितम् ॥ ३७ ॥ नायकार्थं कृदङ्गं स्यात्नायकेतरचेष्टित्म् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥ ३८ ॥ बीजत्वाद्बीजमादौ स्यात्फलत्वात्कार्यमन्ततः । तयोः सन्धानहेतुत्वात्मध्ये बिन्दुं मुहुः क्षिपेत् ॥ ३९ ॥ यथायोगं पताकायाः प्रकार्याश्च निवेशनम् ॥ ४० ॥ अतएव बिन्दुर्, यथा पञ्चमे (लल्म् ५.२३) स्फुरन्मणिसराधिकं नवतमालनीलं हरेर् उदूढनवकुङ्कुमं जयति हारि बक्षःस्थलम् । उडुस्तवकितं सदा तडिदुदीर्णलक्ष्मीभरं यदभ्रमिव लीलया स्फुणमदभ्रमुद्भ्राजते ॥ एवं षष्ठसप्तमादिष्वपि बिन्दुर्द्रष्टव्यः ॥ अथावस्था कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ ४१ ॥ तत्रारम्भः बुधैर्मुख्यफलोद्योग आरम्भ इति कथ्यते । यथा ललितमाधवे मुखसन्धौ राधामाधवयोरन्योन्यसङ्गमाय व्यवसाय आरम्भः । अथ यत्नः यत्नस्तु तत्फलप्राप्तावौत्सुक्येन तु वर्तनम् ॥ ४२ ॥ यथा तत्रैव प्रतिमुखसन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च गन्धर्वकृतनृत्यादौ राधावलोकायोद्यमो यत्नः । अथ प्राप्त्याशा प्राप्त्याशा तु निजार्थस्य सिद्धिसम्भावना मता ॥ [*नोते सिद्धसद्भावना मता.] तथा च मुनिनाप्य्(१९.११) उक्तम् ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्प्यते । भावमात्रेण तं प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ यथा, तत्रैव गर्भसन्धौ राधायाः सत्राजिति समर्पण्कृष्णस्य च ललिताशङ्खचूडरत्नादिलाभादिना सम्भावनायोग्यत्वात्प्राप्त्याशा । अथ नियताप्तिः नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः । यथा, तत्रैव विमर्शसन्धौ राधादर्शनादविघ्नेन फलसंसिद्धिनिशयान् नियताप्तिः । अथ फलागमः निजाभीष्टफलावाप्तिर्भवेदेव फलागमः ॥ ४३ ॥ यथा तत्रैव निर्वहणसन्धौ व्रजबन्धुसमागमराधालाभरत्नाभिषेकादिः फलागमः । पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् । पताकया विहीने तु बीजबिन्दू निवेशयेत् ॥ ४४ ॥ अथ सन्ध्यङ्गानि मुख्यप्रयोजनवशात्कथाङ्ग्.नां समन्वये । अवान्तरार्थसम्बन्धः सन्धोः सन्धानरूपकः ॥ ४५ ॥ मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः । पञ्चैते सन्धयस्तेषु मुखलक्षणमुच्यते ॥ ४६ ॥ अथ मुखम् मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः ॥ ४७ ॥ राधामाधवयोरत्र प्रेमबीजसमुद्भवः । सूचितः सौष्टवात्तत्र यथा ललितमाधवे ॥ ४८ ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ ४९ ॥ उद्भेदभेदकरणान्येषां लक्षणमुच्यते । तत्रोपक्षेपः उपक्षेपस्तु बीजस्य सूचनं कथ्यते बुधैः ॥ ५० ॥ यथा ललितमाधवे प्रथमेऽङ्के (१.१४) पौर्णमासी (हन्त राधामाधवयोरिति पठित्वा) वत्से गार्गि श्रूयताम् । कृष्णापाङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतम् । अन्तस्तोषतुषारसम्प्रवलवव्यालीढतापोच्चयाः क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वमध्यास्महे ॥ अत्र राधामाधवयोरनुरागबीजस्य सूचनमुपक्षेपः । अथ परिकरः बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः । यथा तत्रैव (१.२४) गार्गी (संस्कृतेन) ह्रियमवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा । सा जयति निसृष्टार्थी वरवंशजकाकली दूती ॥ अत्र वनाकर्षणादिना अनुरागबीजस्य बहुलीकरणात्परिकरः ॥ अथ परिन्यासः बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥ ५२ ॥ यथा तत्रैव प्रथमेऽङ्के राधा (सरोमाञ्चम्) ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् ।] अत्र उन्मत्तीकरणेन बीजनिष्पत्तिकथनात्परिन्यासः । अथ विलोभनम् नायकादिगुणानां यद्वर्णनं तद्विलोभनम् । यथा तत्रैव प्रथमेऽङ्के तत्र कृष्णः (सन्निधाय) समीक्ष्य तव राधिके वदनबिम्बमुद्भास्वरं त्रपाभरपरीतधीः श्रयितुमस्य तुल्यश्रियम् । शशी किल कृसीभवन् सुरधुनीतरङ्गोक्षितां तपस्यति कपर्दिनः स्फुटजटाटवीमास्थितः ॥ तत्र राधासौन्दर्यगुणवर्णनाद्विलोभनम् । अथ युक्तिः सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते ॥ ५४ ॥ यथा तत्रैव (पर १.१११२) यशोदा भअदि चन्दाअली णोमालिआ राहा माहरिअ सब्बाओ मह आसाओ गुणासोहरपूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्तभिङ्गं सोन्दरमरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नवमालिका राधा माधवी च सर्वथा मम आशा गुणसौरभपूरेण पूरयति । तत्रापि वत्स इव वत्सा लघ्वी नेत्रभृङ्गं सौन्दर्यमकरन्देन आनन्दयति । ] भगवती गोकुलेश्वरि । सर्वेषां गोकुलवासिनां ईदृगेव समुदाचार इति । अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः । अथ प्राप्तिः प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते ॥ ५५ ॥ यथा तत्रैव (१.५१) तत्र कृष्णः (पुनरुत्कर्णो भवन् सपुलकम्) मधुरिमलहरीभिः स्तम्भयत्यम्बरे या स्मरमदसरसानां सारसानां रुतानि । इयमुदयति राधाकिङ्किनीझङ्कृतिर्मे हृदि परिणमयन्ती विक्रियाडम्बराणि ॥ अत्र राधाझङ्कृतिश्रवणात्कृष्णस्य सुखसम्प्राप्तिः प्राप्तिः । अथ समाधानं बीजस्य पुनराधानं समाधानमिहोच्यते ॥ ५६ ॥ यथा तत्रैव राधा (सास्रं) कुन्दलैए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम तस्यैकस्यापि हतनेत्रस्य मार्गं क्षणमपि आरोहिष्यति स मे धन्यस्य कर्णस्यातिथिः ।] अत्र स्वयं राधया पुनरनुरागबीजस्याधानात्समाधानम् । अथ विधानं सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः ॥ ५७ ॥ यथा तत्रैव द्वितीयाङ्के राधिका (दूरतः कृष्णमीषदवलोक्य, जनान्तिकं संस्कृतेन) सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर् व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः । अहह चटुलैरुत्सर्पद्भिर्दृगअङ्चलतस्करैर् मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥ (२.११) (पुनरवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हआरिणं दट्ठूण विक्खुहिदं मह हदहिअअम् । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब पराअचित्तम् । [ह धिखा धिक्प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हतहृदयम् । तदेतस्य महापापस्य अग्निप्रवेश एव प्रायश्चित्तम् ।] ललिता हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं कथयसि, तन्नूनं सवर्णत्वं भ्रमयति ।] राधिका (पुनर्निभाल्य, संस्कृतेन) सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः किमयमितरथा मे विद्रवत्यन्तरात्मा । शशधरमणिवेदी स्वेदधारां प्रसूते न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥ (२.१२) अत्र राधायाः कृष्णबुद्ध्या विप्रबुद्ध्या च सुखदुःखकथनाद्विधानम् । अथ परिभावना श्लाघ्यैश्चित्तचमत्कारो गुणौघैः परिभावना ॥ ५८ ॥ यथा तत्रैव प्रथमेऽङ्के राधा (सचमत्कारं संस्कृतेन) कुलवरतनुधर्मग्राववृन्दानि भिन्दन् सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः युगपदयमपूर्वः कः पुरो विश्वकर्मा मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ ५२ ॥ ललिता हला, सो एसो दे पराणनाधो । [हला, स एष ते प्राणनाथः ।] राधा (सोन्मादं पुनः संस्कृतेन) स एष किमु गोपिकाकुमुदिनीसुधादीधितिः स एष किमु गोकुलस्फुरितयौवराज्योत्सवः । स एष किमु मन्मनःपिकविनोदपुष्पाकरः कृशोदरि दृशोर्द्वईममृतवीचिभिः सिञ्चति ॥ (१.५३) अत्र कृष्णस्य वैदग्धसौन्दर्यादिगुणनिदर्शनेन च राधाचमत्कारकथनात्परिभावना । अथोद्भेदः बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः ॥ ५९ ॥ यथा तत्रैव द्वितीयाङ्के राधिका (अपवार्य, संस्कृतेन) चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं कुलस्थितिरलं तु मे मनसि तावदुन्मीलति । चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं न यावदपरोक्षतामिदमपैति वक्त्राम्बुजम् ॥ (२.२६) अत्रादौ संवृत्तस्यानुरागबीजस्य स्वमुखेनैवोध्घातनादुद्भेदः । अथ भेदः बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् ॥ ६० ॥ यथा तत्रैव कुन्दलता राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं सअं विक्खाबिदेण । [राधे, जाने सस्खलितं तव सतीव्रतं, तदलं स्वयं विख्यापितेन । ] विशाखा (सप्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए तिण्णिसञ्झं आअड्ढीअदि ? [राधे, का खल्वपरा त्वामिव वंश्या त्रिसन्ध्यम् आकृष्यते ।] कुन्दलता (सनर्मस्मितं, संस्कृतेन) ददामि सदयं सदा विशदबुद्धिराशीःशतं भवादृशि पतिव्रताव्रतमखण्डितं तिष्ठतु । श्रुतैर्निखिलमाधुरीपरिणतेऽपि वेणुध्वनौ मनः सखि मनागपि त्यजति वो न धैर्यं यथा ॥ (२.२०) अत्र कुन्दलतया राधादिप्रेमस्योत्तेजनाद्भेदनाच्चात्मनस्ताभ्यो भेदः । अथ करणम् प्रस्तुतार्थसमारम्भं करणं परिचक्षते ॥ ६१ ॥ यथा, तत्रैव कुन्दलता (संस्कृतेन) त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला न्यनङ्गसमराङ्गणे परमसांयुगीना भव । विवस्वदुदये भवद्विजयकीर्तिगाथावली पुरः स्कहि मुरद्विषः सहचरीभिरुद्गीयताम् ॥ २.२४ ॥ अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भकथनात्करणम् । अथ प्रतिमुखसन्धिः भवेत्प्रतिमुखं दृश्यं बीजप्रकाशनम् । बिन्दुप्रयत्नोपगमादङ्गान्यस्य त्रयोदश ॥ ६२ ॥ विषमात्यन्तविश्लेषाद्राधामाधवयोरिह । दृश्यादृश्यं प्रेमबीजं यथा ललितमाधवे ॥ ६३ ॥ विलासः परिसर्पश्च विधुतं शमनर्मणी । नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् । पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ॥ ६४ ॥ तत्र विलासः विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः ॥ ६५ ॥ यथा तत्रैव चतुर्थाङ्के माधवः (अधरे वेणुं विन्यस्य) अक्ष्णोर्बन्धुं हरिहयहरिन्नागरिप्रागरिक्तां रोगेणाविष्कुरु गुरुरुचं भानवीयां नवीनाम् । चक्राभिख्यः किमपि विरहादाकुलः काकूलक्षं कुर्वन्मुख्यस्त्वयि स वयसामर्थिभावं तनोति ॥४.२२॥ अत्र माधवस्य सङ्गमार्थव्यापारकथनाद्विलासः । अथ परिसर्पः स्मृतिर्नष्टस्य बीजस्य परिसर्प इति स्मृतः ॥ ६६ ॥ यथा तत्रैव कृष्णः सखे सत्यमाशयैव कदर्थ्यमानोऽस्मि । यतः नीरे मङ्क्षुमिमङ्क्षुमार्तमुखरामुद्दिश्य चण्डद्युतेर् दूरान्मण्डलतः कृपातुरतया यत्प्रादुरासीत्तदा । हा धिग्वागमृतेन तेन जनितस्तस्याः पुनः सङ्गम प्रत्याशाङ्कुर उच्चकैर्मम सखे स्वान्तं हठाद्विध्यति ॥१०॥ अत्र राधातिरोधानान्नष्टस्यानुरागबीजस्य पुनः सूर्यवचनेनानुस्मरणात् परिसर्पः । अथ विधुतम् विधुतं कथितं दुःखमभीष्टार्थानवाप्तितः । अथवानुनयादीनां विधुतं स्यान्निराकृतिः ॥ ६७ ॥ यथा तत्रैव तृतीयाङ्के राधा (साक्रन्दम्) निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर् न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः । हरेर्वक्षःपीठं न किल घनमालिङ्गितमभूद् इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥ (३.२६) अत्र प्रकटमेव दुःखं विधुतम् । यथा वा तत्रैव पौर्णमासी समाकर्णय वरवर्णिनीवर्णितम् (नेपथ्ये) नाश्वासनं विरचय त्वमिदं हताशो शुष्यन्मुखी मम गुणं परिकीर्तयन्ती । दूरादमार्दवभृतोऽपि मुहुः क्षमायाः कुक्षिं विदारयति पश्य रथाङ्गनेमिः ॥ (३.१७) अत्र विशाखाकृतानुनयस्य राधया ग्रहणाद्विधुतम् । अथ शमः अरतेः शमनं धीरैः शम इत्यभिधीयते ॥ ६८ ॥ यथा तत्रैव चतुर्थेऽङ्के वृन्दा नागरेन्द्र! मुञ्च वैमनस्यम् । साम्प्रतं भवदभीष्टसिद्धये शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि । अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारतिशमनाच्छमः । अपठित्वा शमं कश्चित्स पठत्यत्र तापनम् । तथा हि (साहित्यदर्पणम् ६.९१), उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ॥ इति । यथा तृतीयेऽङ्के वृन्दा हा धिक्, हा हा धिक् । पश्य न वक्तुं नावक्तुं पुरगमनवार्तां मुरभिदः क्षमन्ते राधायै कथमपि विशाखाप्रभृतयः । समन्तादाक्रान्ता निविडजडिमश्रेणिभिरिमाः परं कर्णाकर्णिव्यवसितिमधीरो विदधति ॥ (३.१२) अत्रोपायदर्शनं प्रकटमेव । अथ नर्म परिहासप्रधानं यद्वचनं नर्म तद्विदुः ॥ ६९ ॥ यथा तत्रैव चतुर्थेऽङ्के जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे बालिआभुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिकाभुजङ्ग! कां डंशितुमत्र भ्राम्यसि ।] माधवः लम्बोष्ठि! भवतीमेव गोष्ठपिशाचीम् । अत्र प्रकटमेव नर्म । अथ नर्मद्युतिः नर्मजाता रुचिः प्राज्ञैः नर्मद्युतिरुदाहृता ॥ ७० ॥ यथा तत्रैव ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए पच्चक्खीकिदा सिविणसंगिणाअरकुंजर बिब्भमासि । ता फुडं कधेहि, तैअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवीसहअरी झत्ति णिक्कन्ता ण वेत्ति । [अयि सरले! तव हृदये कस्तूरिकापत्रभङ्गं लिखन्त्या मया प्रत्यक्षीकृता स्वप्नसङ्गिनागरकुञ्जरविभ्रमासि । तत्स्फुटं कथय । तृतीयजनसंयोग्ये तस्मिन्नवसरे दीर्घसूत्रा नीवीसहचरी झटिति निष्क्रान्ता न वेति ] राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्, सभ्रूभङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितमतिधूर्तया? वामे, किमित्यलीकमाशङ्कसे?] (अच्त्४, परस्. ९२९३) अत्र ललितानर्मजातया राधाया रुच्या धृत्या वा नर्मद्युतिः । अथ प्रगमणम् उत्तरोत्तरवाक्यं तु भवेत्प्रगमनं पुनः ॥ ७१ ॥ यथा तत्रैव राधा बअणरवईणन्दणं सबन्धुं, रहपबरोबरि पेक्खिअ फ्फुरन्तम् । [व्रजनृपतिनन्दनं सबन्धुं रथप्रवरोपरि प्रेक्ष्य स्फुरन्तम्] स्खलति मम वपुः कथं धरित्री भ्रमति कुतः किममी नटन्ति नीपाः ॥ (३.१४) ललिता सहि राहे, मा विसीद । पब्बदपरिक्कमोबक्कमो एसो । [सखि राधे, मा विषीद, पर्वतपरिक्रमोपक्रम एषः ।] राधिका सहचरि, परिज्ञातं सद्य समस्तमिदं मया पटिमपञलैस्त्वं निह्नोतुं कियत्प्रभविष्यसि । विरम कृपणे भावी नायं हरेर्विरहक्लमो मम किमभवन् कण्ठे प्राणा मुहुर्निरपत्रपाः ॥ (३.१५) इत्यत्र राधाललितयोरुत्तरोत्तरं प्रगमनम् । अथ विरोधः यत्र व्यसनमायाति विरोधः स निगद्यते ॥ ७२ ॥ यथा तत्रैव राधिका चेतः खिन्नजने हरेः परिणतं कारुण्यवीचीभरैर् इत्याभीरनतभ्रुवां त्वै भवदालोकसम्भावना । मर्मग्रन्थविकृन्तनव्यसनिनी तं तादृशं वैरिणी क्रूरेयं विरहव्यथा न सहते मद्भागधेयोत्सवम् ॥ (३.२७) अत्र स्पष्ट एव राधागमनेन विरोधः । अथ पर्युपासनम् रुष्टस्यानुनयो धीरैः पर्युपासनमीरितम् ॥ ७३ ॥ यथा तत्रैव चतुर्थे जटिला ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि, ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसारमार्गोपाध्यायिनि ललिते! इदानीं पुत्रको मेऽभिमन्युर्विदूरे गतोऽस्ति । तत्शून्यं गृहं मुक्त्वा कस्मात्त्वया नीतात्र वधूटी ?] ललिता (सशङ्कमात्मगतम्) हद्धी, डाइनीए अडाहिणपैदीए ड्दहिठम्मि बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो सुरहिकोड्प्पदो होदुत्ति माहबीमण्डबं लंहिखदा मए राहिआ, ता प्पसीद प्पसीद । [हा धिक्! डाकिन्या दक्षिणप्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या भणितम्, अद्य माधवीपुष्पैः पूजितः सूर्यः सुरभिकोटिप्रदो भवति । इति माधवीमण्डपं लम्भिता मया राधिका । तत्प्रसीद प्रसीद । अत्र रुष्टाया जटिलाया ललितयाप्यनुनयात्पर्युपासनम् । अथ पुष्पम् परिशेषो विधानं यत्पुष्पं तदिति संज्ञितम् ॥ ७४ ॥ यथा तत्रैव तृतीये विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति । (इति साभ्यसूयं पुनर्निरूप्य, सखेदम्) न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस् तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥ (३.४०) अत्र पुनर्जलधरतया विशेषज्ञानात्पुष्पम् । अथ वज्रम् वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् ॥ ७५ ॥ यथा तत्रैव चतुर्थे जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तमाकर्षन्ती साक्षेपम्) रे गोउलकिसोरीलंपडओ, अरे परघरलण्ठनओ । कहं तुमं बि अप्पणो पुत्तं मण्णिस्सदि जडिला ? [रे गोकुलकिशोरीलम्पट, अरे परगृहलुण्ठक । कथं त्वामप्यात्मनः पुत्रं मंस्यति जटिला ।] अत्र जटिलायाः पुत्रं प्रति निष्ठुरभाषणं वज्रम् । अथोपन्यासः युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते ॥ ७६ ॥ यथा तत्रैव तृतीये (नेपथ्ये) अद्य प्राणपरार्धतोऽपि दयिते दूरं प्रयाते हरौ हा धिग्दुःसहशोकशङ्कुभिरभूद्विद्धान्तरा राधिका । तेनास्याः प्रतिषेधमर्थचरिते त्वं मा कृथा मा कृथाः क्षीणेयं क्षणमत्र सुष्ठु विलुठत्यार्तस्वरं रोदितुम् ॥ (३.२९) अत्र युक्तिसहितार्थता प्रकटैव । केचितुपन्यासः प्रसादनमिति (साह्द्६.९३) वदन्ति । तत्रोदाहरणं चतुर्थे जटिला कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि ।] अत्र जटिलायाः राधाप्रसादनम् । अथ वर्णसंहारः सवर्णोपगमनं वर्णसंहार इष्यते ॥ ७७ ॥ यथा तत्रैव, चतुर्थे दैत्याचार्यस्तदास्ये विकृतिमरुणतां मल्लवर्याः सखायो गण्डौन्नत्यं खलेशाः प्रलयमृषिगणा ध्यानमुञ्चास्रमम्बा । रोमाञ्चं सांयुगीनाः कमपि नवचमत्कारमन्तः सुरेन्द्राः लास्यं दासाः कटाक्षं ययुरसितदृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥ (४.४) अत्र दैत्याचार्यनारदादयः ब्राह्मणाः क्षितीशसांयुगीनादयः क्षत्रियाः, मल्ला दासादयो वैश्याः शूद्रादयश्च इति वर्णसंहारः । अथ गर्भसन्धिः दृष्टादृष्टस्य बीजस्य गर्भो हासगवेषणात् । द्वादशाङ्गो भवेदेष पताकांशानुसारतः ॥ ७८ ॥ राजेन्द्रता प्रसङ्गेन हासो वन्दिजनोक्तितः । पुनरन्वेषणं जातं प्रसेनान्वेषणात् ॥ ७९ ॥ ह्रासोद्भूः पुनरन्वेष्टिर्ललितादर्शनादभूत् । हरेः प्रणयबीजस्य यथा ललितमाधवे ॥ ८० ॥ अभूताहरणं मार्गो रूपोदाहरणे क्रमः । सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा ॥ ८१ ॥ उद्वेगः सम्भ्रमाक्सेपावेषां लक्षणमुच्यते । तत्राभूताहरणम् अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ॥ ८२ ॥ यथा तत्रैव पञ्चमेऽङ्के विरचयन् जनईमतिविस्मितां भुजचतुस्टयवानजनिष्ट यः । स भगिनीं तव शूरसुतात्मजो यदुवरः परिणेष्यति रुक्मिणीम् ॥ (५.९) अथ कपटवाक्यमिदमभूताहरणम् । अथ मार्गः मार्गस्तत्त्वार्थकथनम्... यथा तत्रैव कृष्णः (पत्रिकां वाचयित्वा) [*व्.ल्. fओर्कृष्णः नारदः] निखिला शिखिनि नयन्नपि सुखानि जात्यासितापाङ्गी । रमयति कृष्णः सुघनो वृन्दावनगन्धिनीरेव ॥ (५.१०) अत्र हरिणा हृदयत्वप्रकटनान्मार्गः । अथ रूपम् ... रूपं वाक्यं वितर्कवत् ॥ ८३ ॥ यथा तत्रैव कृष्णः (सानन्दम्) सखे, कथमनुभूतपूर्वेव कापि शिञ्जितसरणी प्रसह्य मामाद्रीकरोति । [*नोते कृष्णःसाशङ्कम्] अत्र चन्द्रावलीनूपुरादिशिङ्जितश्रवणात्कृष्णस्य वितर्को रूपम् । अथोदाहरणम् सोत्कर्षं वचनं यत्तु तदुदाहरणं मतम् ॥ ८४ ॥ यथा तत्रैव सुपर्णाः (निर्वर्ण्य सविस्मयम्) सौन्दर्याम्बुनिधेर्विधाय मथनं दम्भेन दुग्धाम्बुधेर् गीर्वाणैरुदहारि हारि परितो या सारसम्पन्मयी । सा लक्ष्मीरपि चक्षुषां चिरचमत्कारक्रियाचातुरीं धत्ते हन्त तथा न कान्तिभिरियं राज्ञः कुमारी यथा ॥ (५.३०) अत्र चन्द्रावलीरूपोत्कर्षकथनमुदाहरणम् । अथ क्रमः भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः ॥ ८५ ॥ यथा षष्ठे नववृन्दा (स्वगतम्) जनितकमललक्ष्मीविभ्रमे नेत्रवीथीं गतवति चिरकालादंशुके कंसहन्तुः । अलघुभिरपि यत्नैर्दुस्तरां संवरीतुं विकृतिमतुलबाधां हन्त राधा दधाति ॥ (६.२५) अत्र नववृन्दाया राधाया भावज्ञानात्चित्न्यमानहरिचिह्नस्य राधया दर्शनाद्वा क्रमः । अथ सङ्ग्रहः सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः ॥ ८६ ॥ यथा तत्रैव पञ्चमे भीष्मः (सानन्दम्) [*नोते भीष्मकः (सादरम्)] अविदितस्तनयामनयान्नयन्न् उपकृतिं कृतवान्मम जाम्बवान् । मुनिमनःप्रणिधेयपदाम्बुजस् त्वमसि येन वरो दुहितुर्वरः ॥ (५.३७) अत्र सामनिमित्तकन्यासमर्पणादिना सङ्ग्रहः । अथानुमानम् लिङ्गादूहोऽनुमानता... यथा तत्रैव षष्ठे चन्द्रावली (संस्कृतेन) साधर्म्यं मधुरिपुविप्रयोगभाजां तन्वङ्गी मुहुरियमङ्गकैस्तनोति । आकृत्या श्रियमपि माधवीं किमेनां दैन्येऽपि प्रथयितुमार्तयः क्षमन्ते ॥ (६.२३) अत्र दैन्येऽपि माधुरीदर्शनेन लिङ्गेन कृष्णविप्रयोगभाक्त्वस्याभ्यूहोऽनुमानम् । अथ तोटकम् ... वचः संरम्भि तोटकम् ॥ ८७ ॥ यथा तत्रैव षष्ठे नारदः मणीन्द्रं पारीन्द्रप्रवरमहरन्निघ्नतनयं विनिघ्नन्ते तं च प्रबलमथ भल्लूकनृपतिः । पराभूय स्वैरी तमपि मुरवैरी तव धनं तदाहर्ता पाप त्वमसि पतितस्तापजलधौ ॥ (६.१५) अत्र संरम्भेन तोटकं प्रकटमेव । अथाधिबलम् बुधैरधिबलं प्रोक्तं कपटेनाधिवञ्चनम् ॥ ८८ ॥ यथा तत्रैव पञ्चमे श्रीकृष्णः पर्यशीलि पशुबालघटायां केलिरङ्गघटनाय मया यः । सुष्ठु सोऽयमकओर्त्परदुर्गे वैशयन् सचिवतां नटवेषः ॥ (५.२७) अत्र नटवेषकपटेन परवञ्चनमधिबलम् । अथोद्वेगः शत्रुवैरादिसम्भूतं भयमुद्वेग उच्यते ॥ ८९ ॥ यथा तत्रैव षष्ठे चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्जौत्तस्स सच्चसंकप्पिदा सेइबिमद्दणो सच्चभामाए सोन्देरपूरो धीरं बि मं आन्दोलेदि । [सखि माधवि, पश्य । एष आर्यपुत्रस्य सत्यसङ्कल्पिता सेतुविमर्दनः सत्यभामायाः सौन्दर्यपूरो धीरामपि मामान्दोलयति ।] अत्राविर्भूतसपत्नीदर्शनाच्चन्द्रावल्या उद्वेगः । अथ सम्भ्रमः शत्रुव्याघ्रादिसम्भूता शङ्का स्यादिह सम्भ्रमः ॥ ९० ॥ यथा तत्रैव पञ्चमे (नेपथ्ये) सप्तिः सप्ती रथ इह रथः कुञ्जरो मे तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी । का भीः का भीरयमयमहं हा त्वरध्वं त्वरध्वं राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन ॥(५.३०) अत्र स्पष्ट एव सम्भ्रमः । अथाक्षेपः गर्भबीजसमुत्क्षेपमाक्षेपं परिचक्षते ॥ ९१ ॥ यथा तत्रैव षष्ठे कृष्णः (सवैक्लव्यम्) निखिलसुहृदामर्थारम्भे विलम्बितचेतसा मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवम् । स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन् पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥ (६.४३) अस्य सुहृदर्थसम्पादने गर्भितस्य पुनः ललितादर्शनेनोत्क्षेपादाक्षेपः । अथ विमर्शसन्धिः यत्र प्रलोभनक्रोधय्व्यसनाद्यैर्विमृश्यते । बीजवान् गर्भनिर्भिन्नः स विमर्श इतीर्यते ॥ ९२ ॥ प्रकरीनियताप्तानुगुण्यादत्राङ्गकल्पनम् । बकुलानववृन्दादिप्रलोभनवशाद्यथा ॥ ९३ ॥ देवी शङ्कादितश्चात्र प्रेमबीजविमर्शनम् । राधामाधवयोः प्रोक्तं स्फुटं ललितमाधवे ॥ ९४ ॥ अववादोऽयं सम्फेटो विद्रवद्रवशक्तयः । द्युतिप्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्ररोचना विवलनमादानं स्युस्त्रयोदश ॥ ९५ ॥ अथाववादः दोषप्रख्याववादः स्यात्... यथा तत्रैव सप्तमे राधिका (सव्यथम्) चिरादद्य स्वप्ने मम विविधयत्नादुपगते प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवम् । गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥ (७.२२) अत्रातुरस्य क्रौर्यकीर्तनादववादः । अथ सम्फेटः सम्फेटो रोषभाषणम् । यथा तत्रैव राधिका (संस्कृतेन) शास्तु द्वारवतीपतिंस्त्रिजगतीं सौन्दर्यपर्याचितः किं नस्तेन विरम्यतां कथमसौ शोकाग्निरुज्ज्वाल्यते । युष्माभिः स्फुटयुक्तिकोटिगरिमव्याहारिणीभिर्बलाद् आकर्ष्टुं व्रजराजनन्दनपदाम्भोजान्न शक्या वयम् ॥ ७.२ ॥ अत्र बकुलां प्रति गूढदोषोक्त्या सम्फेटः । अथ विद्रवः विद्रवो वधबन्धादिः... यथा तत्रैवाष्टमे कृष्णः प्रिये, युष्माकमद्भुतमाकर्ण्यतां साम्प्रतमहं सूरसौगन्धिकमाहरिष्यन् पाण्डवेन सह खाण्डवाडवीं प्राविशम् । तत्र मृगानाहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोरेकः प्राहेत्यादि । अत्र पक्षिनिग्रहादिना विद्रवः । अथ द्रवः ...द्रवो गुरुतिरिस्क्रिया ॥ ९६ ॥ यथा तत्रैव माधवी भट्टोदारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि । [भर्तृदारिके कासारे प्रसारितनिजव्रतां बकीं स्मृत्वा हसामि ।] अत्र स्वामिन्या राधाया उपहासेन द्रवः । अथ शक्तिः विरोधशमनं शक्तिः... यथा तत्रैव नववृन्दा (लतान्तरे स्थित्वा) हन्त कथमङ्गीकृतराधाप्रसाधना देवीयम् उपलब्धा । तदेष माधवो यावदेनां राधिकां प्रतीत्य न प्रमादम् आदधाति तावदहं पद्यमेकं हारीतेन हारयामीति । अत्र राधात्वेन चन्द्रावलीज्ञानादुत्पन्नस्य विरोधस्य शमनात्शक्तिः । अथ द्युतिः ...तर्जनोद्वेजने द्युतिः ॥ ९७ ॥ यथा तत्रैव राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीलाकमलेण ताडेमि तुमं धिठ्ठम् । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीलाकमलेन ताडयामि त्वां धृष्टम् ।] इत्यत्र भ्रमराद्युद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः । अथ प्रसङ्गः प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः । प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् ॥ ९८ ॥ तत्राद्यं, यथा तत्रैवाष्टमे चर्चां सिञ्चति शोषयत्यपि मिथो विस्पर्धते वासकृत् नेत्रद्वन्द्वमुरश्च यद्विरहतो बाष्पायमाणं मम । हन्त स्वप्नशतेऽपि दुर्लभतरप्रेक्ष्योत्सवा प्रेयसी प्राप्योत्सङ्गमतर्कितं मम कथं सा राधिका वर्तते ॥ ८.३ ॥ अत्र प्रस्तुतस्य विरहदुःखस्य शमात्प्रसङ्गः । द्वितीयं यथा सप्तमे राधा (संस्कृतेन) खेलन्मञ्जुलवेणुमण्डितमुखी साचिभ्रमंल्लोचना मुग्धे मूर्ध्नि शिखण्डिनी धृतवपुर्भङ्गीत्रयाङ्गीकृतिः । कैशोरे कृतसङ्गतिः सुरमुनेराराध्यते शासनाद् अस्माभिः पितुरालये जलधरश्यामच्छविर्देवता ॥ ७.२४ ॥ अत्रेष्टदेवनारदयोः पितुश्च कीर्तनाद्गुरुकीर्तनम् । अथ छलनम् अपमानादिकरणं छलनं परिकीर्तितम् ॥ ९९ ॥ यथाष्टमे कृष्णः हन्त कलिकण्डूलतुण्डमात्रसर्वस्वे तमोमयि माधविके! विरम्यताम् । द्वयोः परं जेतुमशक्येयं चन्द्रावली । अत्र माधवीभर्त्सनापमानाच्छलनम् । अथ व्यवसायः व्यवसायस्तु सामर्थ्यस्याख्यापनमुदीर्यते ॥ १०० ॥ यथा सप्तमे राधिका (सन्निवृत्य सलज्जं संस्कृतेन) कंसारेरवलोकमङ्गलविनाभावादधन्येधुना बिभ्राणा हतजीविते प्रणयितां नाहं सखि प्राणिमि । क्रूरेयं न विरोधिनी यदि भवेदाशामयी शृङ्खला प्राणानां ध्रुवमर्बुदान्यपि तस्य त्यक्तुं सुखेनोत्सहे ॥ ७.१३ ॥ अत्र प्राणार्बुदत्यागार्थसामान्यकथनाद्व्यवसायः । कश्चित्तु, व्यवसायस्तु विज्ञेयः प्रतिज्ञाहेतुसम्भवः ॥ इत्याह (साह्द्६.१०३) । यथा तत्रैव सप्तमे यस्योत्तंसः स्फुरति चिकुरे केकिपत्रप्रणीतो हारः कण्ठे विलुठति कृतः स्थूलगुञ्जावलीभिः । वेणुर्वक्त्रे रचयति रुचिं हन्त चेतस्ततो मे रूपं विश्वोत्तरमपि हरेर्नान्यदङ्गीकरोति ॥ (७.६) अथ विरोधनम् विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥ १०१ ॥ यथाष्टमे चन्द्रावली (सोल्लुण्ठस्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान्मामनापृच्छ्य तन्निजमहाव्रतं त्वया सुष्ठु प्रतिष्ठितम् ।] राधिका देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं ईसरीणां क्खु जुत्तं एदम् । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि परिहससि । नूनं ईश्वरीणां खलु युक्तमेतत् ।] अत्र निगूढसंरम्भयोश्चन्द्रावलीराधयोः विरोधोक्त्या विरोधनम् । अथ प्ररोचना सिद्धवद्भाविनोऽर्थस्य सूचनात्स्यात्प्ररोचना ॥ १०२ ॥ यथा तत्रैव सप्तमे नववृन्दा अलं विलापैः समयक्रमस्य दुरूहरूपा गतयो भवनित् । शरन्मुखे पश्य सरस्तटीषु खेलन्त्यकस्मात्खलु खञ्जरीटाः ॥ ७.५ ॥ इत्यत्र कञ्जरीटदृष्टान्तेन भाविकृष्णसङ्गमस्य सूचनात्प्ररोचना । यद्वा तत्रैव राधा (संस्कृतेन) अजनि सफलः सौख्यं भूयान् कलेवरधारणे सहचरि परिक्लेशो योऽभून्मया किल सेवितः । अहह यदिमाः श्यामश्यामा पुरो मम वल्लवी कुलकुमुदिनीबन्धोस्तास्ताः स्फुरन्ति मरीचयः ॥ ७.२७ ॥ अत्र प्रतिमासन्दर्शनानन्देन भाविकृष्णसङ्गमनस्य सिद्धवत्सूचनात् प्ररोचना । अथ विवलनम् आत्मश्लाघा विवलनम् । यथा तत्रैवाष्टमे कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन्मणिकुड्यम् अवष्टम्ब्य पुरो विराजते । (पुनर्निभाल्य) हन्त कथमत्राहमेव प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्) अपरिकलितपूर्वः कश्चमत्कारकारी स्फुरति मम गरीयानेष माधुर्यपूरः । अयमहमपि हन्त प्रेक्ष्य यं लुब्धचेताः सरभसमुपभोक्तुं कामये राधिकेव ॥८.३४। अत्र विस्मयेन निजरूपश्लाघनं विवलनम् । अथादानं आदानं कार्यसङ्ग्रहः ॥ १०३ ॥ यथा तत्रैवाष्टमे नववृन्दा (राधामवेक्ष्य) हन्त हन्त! आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी । वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥ ८.११ ॥ अत्र कृष्णदर्शनादिरूपकार्यसङ्ग्रहादादानम् । कश्चित्तु विद्रवविवलनछलनाद्यत्र न पठित्वा खेदप्रतिषेधछादनानि पठन्ति लक्षयन्ति च । तत्र खेदः मनश्चेष्टासमुत्पन्नः श्रमः खेद इतीर्यते ॥ १०४ ॥ यथा तत्रैव सप्तमे राधिका (संस्कृतेन) ममायासीद्दूरे दिगपि हरिसङ्गप्रणयिनी प्रपेदे खेदेन त्रुटिरपि महाकल्पपदवीम् । दहत्याशासर्पिर्विरचितपदप्राणदहनो बलान्मां दुर्लीलः कमिव करवै हन्त शरणम् ॥ ७.१ ॥ अथ प्रतिषेधः ईप्सितार्थप्रतीघातः प्रतिषेध इतीर्यते ॥ १०५ ॥ यथा तत्रैव राधा (समीक्ष्य सखेदमात्मगतम्) कहं इंदीअरेण रहंगीए संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता । अत्र देव्यागमनात्कृष्णसङ्गप्रतीघातः । अथ छादनम् कार्यार्थमपमानादेः सहनं छादनं मतम् । यथा सप्तमे नववृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य पादे निपत्य बदरीमवलम्बमाना कान्तं रसालमनुविन्दति माधवीयम् । प्राणेशसङ्गमविधौ विनिविष्टचित्ता नो पारवश्यकदनं मनुते हि साध्वी ॥ (७.३) स्पष्टमेव छादनम् । अथ निर्वहणसन्धिः मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः । महत्प्रयोजनं यान्ति तन्निर्वहणमुच्यते ॥ १०७ ॥ अत्राङ्गकल्पनाकार्यफलागमसमागमात् । राधादीनां तु सर्वासां कुमारीणामवाप्तितः ॥ १०८ ॥ उद्वाहाद्युत्सवः प्रोक्तो यथा ललितमाधवे । सन्धिर्विरोधो ग्रह्तनं निर्णयः परिभाषणम् ॥ १०९ ॥ प्रसादानन्दसमयाः कृतिर्भाषोपगूहने । पूर्वभावोपसंहारौ प्रशस्तिश्च मनीषिभिः ॥ ११० ॥ इति निर्वहणस्याङ्गान्युक्तान्यस्य चतुर्दश । तत्र सन्धिः बीजोपगमनं सन्धिः... यथा तत्रैव नवमेऽङ्के निह्नूतामृतमाधुरीपरिमलः कल्याणि बिम्बाधरौ वक्त्रं पङ्कजसौरभं कुहरितश्लाघाभिदस्ते गिरः । अङ्कश्चन्दनशीतलस्तनुरियं सौन्दर्यसर्वस्वभाक् त्वामासाद्य ममेदमिन्द्रियकुलं राधे मुहुर्मोदते ॥ (९.९) अत्रानुरागबीजोपगमनात्सन्धिः । अथ विरोधः ... विरोधः कार्यमार्गणम् ॥ १११ ॥ यथा तत्रैव नवमाङ्के नववृन्दा माधवीविरहितां मधुवीरः कुण्डिनेश्वरसुतां निशमय्य । नन्दयन् स्फुरदमन्दविलासैर् हासकन्दललसन्मुखमाह ॥ (९.७) सत्याख्यस्य विलोकाय लोकस्यात्मभुवार्थितः । प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ (९.८) अत्र राधासङ्गमकार्यस्य मारणाद्विरोधः । अथ ग्रथनम् ग्रथनं सदुपेक्षेपः... यथा तत्रैव राधिका (कृष्णं पश्यन्ती) अंजलिमेत्तं सलिलं सभरीए अहिलसंतीए । ओबरि सअं णअजलदा धारावरिसी समुल्लसई ॥ ९.१९ [अञ्जलिमात्रं सलिलं शफर्या अहिलषन्त्या । उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥] अत्र पुनः सहसा कृष्णदर्शनरूपस्य सदर्थस्योपक्षेपाद्ग्रथनम् । अथ निर्णयः निर्णयस्त्वनुभूतोक्तिः ॥ ११२ ॥ यथा तत्रैव कृष्णः नवमदनविनोदैः केलिकुञ्जेषु राधे निमिषवदुपरामं काम आसेदुषीणाम् । उपचितपरितोषप्रोषितापत्रपाणां स्मरसि किमिव तासां शारदीनां क्षपाणाम् ॥ (९.४७) अत्र स्पष्ट एव निर्णयः । अथ परिभाषणम् परिभाषा मिथो जल्पः परिवादोऽथवा भवेत् ॥ ११३ ॥ तत्राद्यं यथा तत्रैव मधुमङ्गलः भोदि किं ति आअदासि? [भवति किमित्यागतासि?] सुकण्ठी इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुम् । [अस्य प्रश्नोत्तरस्य सदृक्षमन्यदपि मधुरं श्रोतुम् ।] मधुमङ्गलः भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरमपि त्वया श्रुतम्] सुकण्ठी ण केअणं इदं ज्जेब । [न केवलमिदमेव ।] मधुमङ्गलः अबरं किं? [अपरं किम् ?] सुकण्ठी जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सम् । [यत्किमपि दृष्टं तद् गत्वा देव्यै निवेदयिष्यामि ।] अत्र विदूषकसुकण्ठ्योर्मिथो जल्पः । द्वितीयो यथा तत्रैव मधुमङ्गलः (संस्कृतेन) असि विषकण्ठीकठिने किमिति सुकण्ठीति भण्यते चेटि । अथवा का मम शस्ता भद्रेत्यभिधीयते विष्टिः ॥ ९.२१ अत्र सुकण्ठ्याः दोषदर्शनात्परीवादः । अथ प्रसादः शुश्रूषाद्युपसम्पन्ना यत्प्रसादः प्रसन्नता ॥ ११४ ॥ यथा नवमे कृष्णः (सहर्षम्) सुकण्ठिके! बाढमस्मिन्नर्थे दुष्करस्ते मया निष्क्रयः । अत्र श्रीकृष्णस्य प्रसादः स्पष्ट एव । अथानन्दः आनन्दोऽभीष्टसम्प्राप्तिः... यथा तत्रैव दशमे नयनयोः स्तनयोरपि युग्मतः परिपतद्भिरसौ पयसाञ्झिरैः । अहह वल्लवराजगृहेश्वरी स्वतनयं प्रणयादभिषिञ्चति ॥(१०.१४)॥ अत्र यशोदाया आनन्दः । यथा वा तत्रैव कृष्णः (सानन्दम्) चिरेणाद्य गोकुलवासिनामिवात्मानमभिमन्यमानः प्रमोदमुग्धोऽस्मि । अत्र कृष्णस्यानन्दः । अथ समयः समयो दुःखसङ्क्षयः ॥ ११५ ॥ यथा तत्रैव दशमे राधिका (मुखादञ्चलमपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा । हा कधं बच्चला भअवदी । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा ।] (इत्यानन्देन घूर्णन्ती भूमौ स्खलति ।) अत्र सुहृद्दर्शनाद्राधाया दुःखसङ्क्षयः । अथ कृतिः लब्धार्थस्य कृतिः स्थैर्यम् ... यथा तत्रैव चन्द्रावली (जनान्तिकम्) भअवदि बहिणीए करं गेण्हिदुं मह बअणेण अब्भत्थीअदु... अज्जौत्तो । [भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यतामार्यपुत्रः ।] अत्र यशोदादिसमागमाल्लब्ध्यस्य राधिकारूपार्थस्य चन्द्रावलीप्रार्थनेन स्थैर्यकृतिः । अथ भाषणम् मानाद्याप्तिश्च भाषणम् ॥ ११६ ॥ यथा तत्रैव (भगिन्यौ पौर्णमासीमन्तराकृत्य गोपेन्द्रं प्रणमतः) नन्दः वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् । अत्र नन्दकृताशीर्वादादिमानप्राप्त्या भाषणम् । अथोपगूहनम् अद्भुतार्थपरिप्राप्तिरुपगूहनमुच्यते ॥ ११७ ॥ यथ तत्रैव राधा (सर्वासां पादानभिवाद्य सोत्कण्ठम्) कुसलिणी किं मे बहिणी चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली ।] चन्द्रावली (गाढं परिष्वज्य) बहिणी एसाम्हि दुज्जणीहतचन्दाअलिआ । [भगिनी, एषास्मि दुर्जनी हतचन्द्रावलिका ।] (इति रोदिति) राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि हददेब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हतदैवेन ।] अत्रादृष्टपूर्वभगिन्योः परस्परालिङ्गनाद्यद्भुतार्थपरिप्राप्तिर् उपगूहनम् । अथ पूर्वभावः मुख्यकार्यस्य संसर्गः पूर्वभावः प्रकीर्तितः ॥ ११८ ॥ यथा तत्रैव पौर्णमासी यशोदामातः, उपस्थितोऽयं सर्वोऽभिषेकसम्भारः । तद् अलङ्क्रियतां प्रथमं राधया सह पर्ववेदी ततः क्रमेण कुमारीभिश्च । अत्र मुख्यकार्यस्य राधामाधवयोः परिणयमहोत्सवस्य संसर्गात् पूर्वभावः । केचित्पूर्ववाक्यं केचित्पूर्वभाषामिति पठन्तो लक्षयन्ति (साह्द्६.११३) पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् । यथा तत्रैव (नेपथ्ये) विनीते राधायाः परिणयविधानानुमतिभिः स्वयं देव्या तस्मिन् पितुरिह निबन्धे मुदितया । कुमारीणां तासामयमुपनयन् षोडश कृती सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥ (१०.३१) अत्र पूर्वं कृष्णेन तृतीयाङ्के यदुक्तं एतास्तूर्णं नयत कियतीरित्यादिना पुनः स्वयं गमनं तस्यैवोपदर्शनम् । अथोपसंहारः कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः ॥ ११९ ॥ यथा तत्रैव दशमे कृष्णः (सर्वमभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किमतः परं ते प्रियं करवाणि । (इत्यारभ्य) राधिका (सानन्दं संस्कृतेन) सख्यस्ता मिलिता निसर्गमधुरप्रेमाभिरामीकृता यामी मे समगंस्तु संस्तववती श्वश्रूश्च गोष्ठेश्वरी । वृन्दारण्यनिकुञ्जधाम्नि भवता सङ्गोऽयं रङ्गवान् संवृत्तः किमतः परं प्रियतरं कर्तव्यमत्रास्मि मे ॥ (१०.३६) ॥ अत्र प्रकटमेवोपसंहारः । अथ प्रशस्तिः मङ्गलाशंसनं सम्यक्प्रशस्तिरभिधीयते ॥ १२० ॥ यथा तत्रैव तथापीदमस्तु चिरादाशामात्रं त्वयि विरचयन्तु स्थिरधियो विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे । दधानः कैशोरे वयसि सखितां गोकुलपतेः प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥ १०.३७ ॥ अत्र माथुरमञ्जुलनिबद्धवासानां नेत्रपथे कृष्णावाप्तिरूपमङ्गलाशंसनात्प्रशस्तिः । पञ्चानामेव सन्धीनां चतुषष्टिः क्रमादिह । कीर्तिरानि मयाङ्गानि सम्यग्ललितमाधवे ॥ १२१ ॥ रसभावानुबोधेन प्रयोजनमवेक्ष च । साफल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥ १२२ ॥ केषांचिदेषामङ्गानां वैफल्यं केचिदूचिरे । दशरूपककाराद्यास्तत्सर्वेषां न सम्मतम् ॥ १२३ ॥ मुखादिसन्धिष्वङ्गानां क्रमोऽयं न विवक्षितः । क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमादपि ॥ १२४ ॥ अङ्गान्निष्पादयेदेतान्नायका प्रतिनायका । तदभावे पताकाद्यास्तदभावे तथेतरः ॥ १२५ ॥ अथ सन्ध्यन्तराणि सुखादिसन्धिष्वङ्गानामशैथिल्याय सर्वदा । सन्ध्यन्तराणि योज्यानि तच्च तत्रैकविंशतिः ॥ १२६ ॥ सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः । गोत्रस्खलितमोजश्च धीः क्रोधः साहसं भयम् ॥ १२७ ॥ माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणम् । स्वप्नलेखौ मदश्चित्रमेषां लक्षणमुच्यते ॥ १२८ ॥ तत्र साम भवेत्साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् ॥ १२९ ॥ यथा ललितमाधवे दशमेऽङ्के कृष्णः प्रिये मैवं ब्रवीः सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः । ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया नाकाशे वृषभानुजां श्रियमृते निष्पद्यते स्वश्छटा ॥ (१०.१०) अथ दानं दानं तु कथितं धीरैः प्रिअयवस्तुसमर्पणम् ॥ १३० ॥ यथा तत्रैव अष्टमे माधवी भट्टिदारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअमाला । [भर्तृदारिके, स्वहस्तेन त्वया ग्रथितैषा सूरसौगन्धिकमाला ।] २१ चन्द्रावली (मालामादाय) अज्जौत्त, एसा कौत्थुहस्स सहबासिणी होदु । [आर्यपुत्र, एषा कौस्तुभस्य सहवासिनी भवतु ।] (इति वक्षसि विन्यस्यति ।) २२ अथ भेदः भेदस्तु कपटालापैः सुहृदां भेदकल्पना ॥ १३१ ॥ यथा चतुर्थे जटिला (अपवार्य, सालीकस्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि । [अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो वधूटिकालीकमेव त्वां दूषयति । तत्किमिति लाघवं सहसे? ।] १०५ अत्र जटिलया कपटेन ललिताया भेदः कृतः । अथ दण्डः दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्या च तर्जनम् ॥ १३२ ॥ यथा द्वितीये कृष्णः (साटोपम्) रे रे दुष्ट! राधापराधिनि मुहुस्त्वयि यन्न शस्तं शक्ष्यामि कर्तुमखिलां गुरुरेष खेदः । सर्वाङ्गिलेयमभिधावति लुप्तधर्मा त्वां मुक्तिकालरजनी बत किं करिष्ये ॥ २.२८ ॥ अत्र शङ्खचूडतर्जनं दण्डः । अथ प्रत्युत्पन्नमतिः तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्मता ॥ १३३ ॥ यथा तत्रैव द्वितीये ललिता कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जै । [कुन्दलते, अश्रुतपूर्वैषा कीदृशी ऋग्बडुकेन पठ्यते ।] मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ जाणासि । अम्हअ वेदस्स तुमं कासि । ता सुणाहि कोसुमेस्वईए साहाए तैअ वग्गस्स ललणासुहअरी रिचा एसा । [वृद्धे, आभीरीमुग्धिका त्वम्, री री गीतमेव जानासि । अस्मद्वेदस्य त्वं कासि । तत्शृणु कौसुमेषव्याः शाखायास्तृतीयवर्गस्य ललनाशुभकरी ऋगेषा ।] अत्र मधुमङ्गलस्य प्रतिभा । अथ वधः वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः ॥ १३४ ॥ यथा द्वितीये (नेपथ्ये) मुष्टिना झटिति पुणजनोऽयं हन्त पापविनिवेशितचेताः । पुण्डरीकनयनेन सखेलं दण्डितः सकलजीवितवित्तम् ॥ (२.३०) अथ गोत्रस्खलितम् तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् ॥ १३५ ॥ यथा सप्तमे चन्द्रावली कण्ह (इत्यर्धोक्ते सलज्जम्) अज्जौत्त! कृष्णः (सानन्दस्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तदलम् आर्यपुत्रेति कूपाम्बुना । अत्र चन्द्रावल्याः समयोल्लङ्घनाद्गोत्रस्खलितम् । अथौजः ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः ॥ १३६ ॥ यथा पञ्चमे सुपर्णः देव बाढमातपत्रफणापटलीलधीयसः किङ्करस्यास्य गरुत्मतः सकृत्पक्षविक्षेपकेलयेऽपि न पर्याप्तिमेष्यति, दूरे विश्राम्यतु सखा मे सुदर्शनः कल्पान्तकुशलः । अत्र गरुडेन स्वशक्तिप्रकाशनादोजः । अथ धीः इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते ॥ १३७ ॥ यथा द्वितीये राधिका कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्दभाइणि जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला कौमुदी येन पीता । तमेव पुण्यवन्तमात्मनो वामलोचनाञ्चलमेतस्मिन् खिन्ने मन्दभागिनि जने क्षणमर्पय ।] ३८ कुन्दलता (सासूयमिवालोक्य) अलं परपुरिसे गिञ्चन्तीहिं तुम्हेहिं संभासणेण (इति धावन्ती जटिलामुपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं परपुरुषे गृध्यन्तीभिर्युष्माभिः सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं पूजापयिष्यति ।] ३९ जटिला बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् । [वत्से, सत्यं कथयसि । तस्मात्प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् ।] ४० अत्र राधिकोत्कण्ठातिशयदर्शनेन जटिलासमक्समेव विप्रवेशेन कृष्णप्रवेशचिन्तनं कुन्दलतायाः धीः । अथ क्रोधः क्रोधस्तु मनसो दीप्तिरपराधादिदर्शनात् ॥ १३८ ॥ यथा द्वितीये (नेपथ्ये) फुल्लत्यारान्नवविचकिले केलिकुञ्जेषु फुल्ला शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला । मीलत्युच्चैः कुवलयवने मीलिताक्षी किलासीत् वाच्यं किं वा परमुपहसीर्मा प्रणामच्छलेन ॥ (२.७) अत्र पद्मासखीनां हरये रोषः । अथ साहसम् स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् ॥ १३९ ॥ यथा दशमे राधिका (सखेदमात्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता दाणिं दुल्लहाहिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं सप्पाणं तुरिअं उबहिरस्सम् । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद् इदानीं दुर्लभाभीष्ठदानदक्षिणं तीर्थवरं कालियह्रदं प्रविश्य आत्मानं सर्पेभ्यस्त्वरितमुपहरिष्यामि ।] ९८ अत्र राधायाः कालियह्रदप्रवेशः साहसम् । अथ भयम् भयं त्वाकस्मिकत्रासः... यथा नवमे चित्रदर्शने मधुमङ्गलः एसो संखऊडो । [एष शङ्खचूडः ।] राधा (सभयम्) परित्ताहि परित्ताहि (इति कृष्णमालिङ्गति) । अत्र शङ्खचूडप्रसङ्गेन राधात्रासो भयम् । अथ माया ... माया कैतवकल्पना ॥ १४० ॥ यथा चतुर्थे वृन्दा (सानन्दम्) किं नाम राधासखीनां धियामक्षुण्णं पश्य पश्य । मन्दा सान्ध्यपयोदसोदररुचिः सैवाभिमन्योस्तनुर् वक्त्रं हन्त तदेव खर्वटघटीघोणं विगाढेक्षणम् । व्यस्ता सैव गतिः करीरकुसुमच्छायं तदेवाम्बरं मुद्रा कापि तथाप्यसौ पिशुनयत्यस्य स्वरूपच्छटाम् ॥ (४.३३) अत्र संवृत्तिः संवृत्तिः स्वयमुक्तस्य स्वयमाच्छादना भवेत् ॥ १४१ ॥ यथा नवमे कृष्णः (वृन्दामवलोक्य) सत्यभामा, मयि कथम् (इत्यर्धोक्तेः । नववृन्दा दृशं कूणयति ।) चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्मगोरवम् । [विज्ञातं प्रेमगौरवम् ।] कृष्णः (विभाव्य, स्वगतम्) हन्त, कथमसौ देवी । भवतु संवरीतुं प्रयतिष्ये । (प्रकाशम्) सती कथमसौ भामा देवी नाद्य प्रसीदति । निदानमविदं सद्यः खिद्यते हृदयं मम ॥ (९.५९) अत्र स्वयमुक्तस्य सत्यभामेत्यस्य शब्दस्य सती कथमभामा इत्य् अर्थान्तरेण संवरणात्संवृत्तिः । अथ भ्रान्तिः भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्यापि निश्चयात् ॥ १४२ ॥ यथा नवमे कृष्णः अत्र भावि निरातङ्कमारो मे रमणं मम । दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूरियम् ॥ (९.५८) चन्द्रावली माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि । [माधवि नूनं दृष्टास्मि, यद्विदर्भआङ्गभूरिति व्याह्रियते ।] अत्र विदर्भाङ्गभूरित्यस्य विगतदर्भभूमित्वाज्ञानं देव्याः भ्रान्तिः । भ्रान्तिस्तु केचिदिच्छन्ति भृङ्गबाधाविचेष्टितम् । अथ दूत्यम् दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि ॥ १४३ ॥ यथा प्रथमे, कुन्दलता तिह्णाउला चऊरी पञ्जरिआसञ्जदा चिरं जलै । पाअं बंजुलकुञ्जे ताराही सप्पधारेहि ॥ (१.५८) [तृष्णाकुला चकोरी पञ्जरिकासंयता चिरं ज्वलति । पादं बञ्जुलकुञ्जे ताराधीश प्रसारय ॥] अत्र जटिलाप्रातिकूल्येन कुन्दलताया दुर्घटे राधासङ्गमकार्ये सहकारित्वं दूत्यम् । अथ हेत्ववधारणम् निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् ॥ १४४ ॥ यथा द्वितीये वृन्दा स्थाने खल्वियं तव चिन्ता । तथ्यमेषा दुष्टेनाक्रान्ता त्रिलोकीमेव सन्तापयेत् । यतः विद्योतन्ते गुणपरिमलैर्याः समस्तोपरिष्टात् ताः कस्यार्तं दधति न खल्स्पर्शदग्धास्तरुण्यः । भूयो भूयः स्वयमनुपमां क्लान्तिमासादयन्ती मन्दाक्रान्ता भवति जगतः क्लेशदात्री हि चिन्ता ॥ (२.९) अत्र चित्रनिदर्शनोपबृंहितेन सर्वगुणोत्तमस्त्रीदुःखरूपेण हेतुना सर्वजनदुःखस्य निश्चयाद्धेत्ववधारणम् । अथ स्वप्नः स्वप्नो निद्रान्तरे किञ्चिज्जल्पितं परिचक्षते ॥ १४५ ॥ यथा सप्तमे नववृन्दा श्वाफल्केः सफलीबभूव ललिते हृल्लालसावल्लरी हा धिक्पश्य मुरान्तकोऽयमुररीचक्रे रथारोहणम् । इत्थं ते करुणस्वरस्तवकितं स्वप्नायितं शृण्वती मन्ये तन्वि पतत्तुषारकपटाच्चक्रन्द यामिन्यपि ॥ (७.१०) अत्र राधायाः स्वप्नायितम् । अथ लेखः विवक्षितार्थकलिता पत्रिका लेख ईरितः ॥ १४६ ॥ यथा पञ्चमे पौर्णमासी अचिरं निरस्य रसितैः प्रतिपक्षं राजहंसनिकुरम्बम् । कृष्णघनस्त्वाममृतैस्तृषितां चन्द्रकवतीं सिञ्च ॥ (५.७) इत्यसौ चन्द्रावलीपत्रिकालेखः । अथ मदः मदस्तु मद्यजः... यथा पञ्चमे भीष्मः (पुनरवधाय, सस्मितम्) बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति । शचीगृहकुरङ्ग रे हससि किं त्वमित्युन्नदन्न् उदेति मदडम्बरस्खलितचूडमग्रे हली ॥(५.४१)॥ अत्र बलदेवस्य मदः । अथ चित्रम् चित्रं त्वाकाराणां विलोकनम् ॥ १४७ ॥ यथा नवमे नववृन्दा (प्रविश्य) समीक्ष्यतां विचित्रमिदं चित्रम् । अत्र माथुरचरित्रं चित्रलिखितम् । सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः । तथैव दर्शनादेषामनैयत्येन सन्धिषु ॥ १४८ ॥ अथ विभूषणानि एवमङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः । शरीरं वस्त्वलङ्कुर्यात्षड्त्रिंशद्भूषणैः स्फुटम् ॥ १४९ ॥ भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः । शोभासंशयदृष्टान्तावभिप्रायो निदर्शनम् ॥ १५० ॥ सिद्धिप्रसिद्धिर्दाक्षिण्यमर्थापत्तिर्विभूषणम् । पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः ॥ १५१ ॥ गुणातिपातोऽतिशयो निरुक्तं गुणकीर्तनम् । गर्हणानुनयौ भ्रंशो लेशः क्षोभो मनोरथः ॥ १५२ ॥ अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणम् । पृच्छोपदिष्टदृष्टानि षड्त्रिंशद्भूषणानि हि ॥ १५३ ॥ तत्र भूषणम् गुणालङ्कारबहुलं भाषणं भूषणं स्मृतम् ॥ १५४ ॥ यथा नवमे कृष्णः (समन्तादवलोक्य) लक्ष्मीः कैरवकाननेषु परितः शुद्धेषु विद्योतते सन्मार्गद्रुहि सर्वशार्वरकुले प्रोन्मीलति क्षीणता । नक्षत्रेषु किलोद्भवत्यपचितिः क्षुद्रात्मसु प्रायिकी शङ्के शङ्करमौलिरभ्युदयते राजा पुरस्ताद्दिशि ॥९.१०॥ अत्र प्रसादमाधुर्यादिगुणानामनुप्रासश्लेषानुमानाद्यलङ्काराणां च सत्तया भूषणम् । अथाक्षरसङ्घातः वाक्यमक्षरसङ्घातो भिन्नार्थं श्लिष्टशब्दकम् ॥ १५५ ॥ यथा पञ्चमे सुपर्णः देव! पश्य पश्य वक्त्राणि भान्ति परितो हरिणेक्षणानाम् आरुढहर्म्यशिरसां भवदीक्षणाय । यैर्निर्मितानि तरसा सरसीरुहाक्ष चन्द्रावलीपरिचितानि नभस्तलानि ॥ (५.३२) अत्र चन्द्राणामावल्या परिचितानीत्यत्र चन्द्रावली नाम प्रतिभानाद् अक्षरसङ्घातः । अथ हेतुः स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकम् ॥ १५६ ॥ यथा सप्तमे मधुमङ्गलः (निरीक्ष्य) पिअबअस्स! पेक्ख काए बि अणुराइणीए सेवा किदत्थि । [प्रियवयस्य, पश्य कयाप्यनुरागिण्या सेवा कृतास्ति ।] कृष्णः सखे! साधु लक्षितम् । असौ व्यस्तन्यासा विशदयति माला विवशतां विभक्तेयं चर्चा नयनजलवृष्टिं कथयति । करोत्कम्पं तस्या वदति तिलकं कुञ्चितमिदं कृशाङ्ग्याः प्रेमाणं वरिवसितमेव प्रथयति ॥ (७.३२) अत्रानुरागसाधनाय विवशत्वादिहेथेतूनां कथनादयं हेतुः । अथ प्राप्तिः एकदेशविलोकेन प्राप्तिः शेषाभियोजनम् ॥ १५७ ॥ यथा नवमे कृष्णः (परिक्रम्य) लब्धा कुरङ्गि नवजङ्गमहेमवल्ली रम्या स्फुटं विपिनसीमनि राधिकात्र । अस्यास्त्वया सखि गुरोर्यदियं गृहीता माधुर्यवल्लितविलोचनकेलिदीक्षा ॥ ९.१७ ॥ अत्र लोचनसौन्दर्यदीक्षालालसस्य एकदेशस्य त्वयि विलोकनेन सालं त्वया लब्धेति विशेषार्थस्य योजनात्प्राप्तिः । अथोदाहरणम् वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् ॥ १५८ ॥ यथा द्वितीये कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत्सुष्ठु दुर्लभं तेऽभ्यर्थितं मया निर्वाहितम् ।] ८० राधिका (वक्रमवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं मेऽभ्यर्थितम्?] ८१ कुन्दलता अई, कीस भुअं भंगुरेसि, जअ सूराराहणं भणामि । [अयि, कस्माद् भ्रुवं भङ्गुरयसि, यत्सूर्याराधनं भणामि ।] ८२ अत्र कुन्दलता भणितस्य साभिप्रायगूढार्थतया उदाहरणम् । यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥ इति (साह्द्६.११७) तद्यथा, षष्ठे नारदः ततस्तेनोक्तम् ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् । भगवति कृतागसो मे भगवानेवाधुना शरणम् ॥ (६.१७) अथ शोभा शोभा स्वभावप्राकट्यं यूनोरन्योन्यमुच्यते । यथा चतुर्थे राधिका (माधवमवलोक्य, सानन्दमात्मगतम्) भो भअवं, आणन्दपज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हम् । [भो भगवन्, आनन्दपर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे दृष्ट्चकोरी । क्षणं पिबत्वेषा दुर्लभामस्य मुखचन्द्रस्य ज्योत्स्नम् ।] ९९ कृष्णः (राधामवेक्ष्य, सहर्षम्) धावत्याक्रमितुं मुहुः श्रवणयोः सीमानमक्ष्णोर्द्वयी पौष्कल्यं हरतः कुचौ बलिगुणैरारब्धमानं ततः । मुष्णीतश्चलतां भ्रुवौ चरणयोरुद्यद्धनुर्बिभ्रमे राधायाः तनुपत्तने नरपतौ बाल्याभिधे शीर्यति ॥ (४.२७) १०१ अत्र परस्परभावप्राकट्याच्छोभा । कैश्चित्तु सिद्धैरर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते । श्लिष्टलक्षणचित्रार्था सा शोभेत्यभिधीयते ॥ इत्याह । (साह्द्६.१७६) यथा नवमे नववृन्दा (पुरोऽवलोक्य, सहर्षम्) निर्मितभुवनविशुद्धिर्विधुर्मधुरालोकसाधने निपुणा । उल्लसितपरमहंसा भक्तिरिवेयं शरन्मिलिअति ॥ ९.१ ॥ अथ संशयः अनिश्चयात्तु यद्वाक्यं सन्देहस्य निगद्यते ॥ १५९ ॥ यथा द्वितीये (नेपथ्ये) स्थूलस्तालभुजोन्नतिर्गिरितटीवक्षाः क्व यक्षाधमः क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः । नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति ॥ (२.२९) अत्र संशयेनैव वाक्यसमाप्तेरयं संशयः । अथ दृष्टान्तः स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये ॥ १६० ॥ यथा नवमे कृष्णः (विमृश्य) अथवा धीरः प्रकृत्यापि जनः कदाचिद् धत्ते विकारं समयानुरोधात् । क्षान्तिं हि मुक्त्वा बलवच्चलन्ती सर्वंसहा भूरपि भूरि दृष्टा ॥ (९.२०) अत्र धीरेऽपि जने विकारसद्भावे साध्ये तत्साधकस्य चलनरूपविकारस्य हेतोः सर्वंसहायां भुवि दर्शितत्वाद्दृष्टान्तः । अथाभिप्रायः अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः । अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि ॥ १६१ ॥ यथा चतुर्थे कृष्णः (सोत्सुकं रोमाञ्चमुन्मील्य) उद्गीर्णाद्भुतमाधुरीपरिमलस्याभीरलीलस्य मे द्वैतं हन्त समक्षयन्मुहुरसौ चित्रीयते चारणः । चेतः केलिकुतूहलोत्तरलितां सद्यः सखे मामकं यस्य प्रेक्ष्य सुरूपतां व्रजवधूसारूप्यमन्विष्यति ॥ (४.१९) अत्राभूतार्थरूपस्य भगवद्द्वितीयत्वस्य नटे कल्पनमभिप्रायः । हृद्य् अवस्तुनि स्वसौन्दर्ये भोगेच्छया ममता वा । अथ निदर्शनं यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परोपेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ १६२ ॥ यथा चतुर्थे गार्गी (संस्कृतेन) कामं सर्वाभीष्टकन्दं मुकुन्दं या निर्बन्धात्प्राहिणोदिन्धनाय । आचार्यानी सा करोति स्म पण्यं पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥ (४.६) अत्र बिम्बानुबिम्बवस्तुबोधनात्निदर्शनम् । अथ सिद्धिः अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः । यथा षष्ठे कृष्णः (यथा कृत्वा सगद्गदम्) उपतरु ललितां तां प्रत्यभिक्षाय सद्यः प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च । मणिमपि परिचिन्वन् शङ्खचूडावतंसं मुहुरहमुद्घूर्णं भूरिणा सम्भ्रमेण ॥ (६.४०) अत्र इष्टस्य ललितादर्शनस्यातर्कितोपपन्नत्वात्सिद्धिः । कश्चित्तु बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये इत्य्(साह्द्६.१८६) आह । तद्यथा दशमे कृष्णः प्रिये त्वदास्यं पश्यतो मे नोपमानवस्तूनि हृदयमारोहन्ति नः । यतः धत्ते न स्थितियोग्यतां चरणयोरङ्केऽपि पङ्केरुहं नाप्यङ्गुष्ठनखस्य रत्नमुकुरः कक्षासु दक्षायते । चण्डि त्वन्मुखमण्डलस्य परितो निर्मञ्छनेऽप्यञ्जसा नौचित्यं भजने समुज्ज्वलकला सान्द्रापि चन्द्रावली ॥ (१०.११) अत्र स्पष्टं गुणकीर्तनम् । अथ प्रसिद्धिः प्रसिद्धिर्लोकविख्यातैरर्थैः स्वार्थप्रसाधनम् ॥ १६३ ॥ यथा षष्ठे नववृन्दा (स्वगतम्) वसन्ती शुद्धान्ते मधुरिमपरीता मधुरिपोर् इयं तन्वी सद्यः स्वयमिह भवित्री करगता । वृताङ्गीमुत्तुङ्गैरविकलमधूलीपरिमलैः प्रफुल्लां रोलम्बे नवकमलिनीं कः कथयति ॥ (६.२८) अत्र लोकविख्यातस्य प्रफुल्लकमलिनीरोलम्बसङ्गमस्य कथनेन स्वार्थस्य राधामाधवयोः सङ्गमस्य साधनं प्रसिद्धिः । अथ दाक्सिण्यम् दाक्षिण्यं तु भवेद्वाचा परचित्तानुवर्तनम् ॥ १६४ ॥ यथा द्वितीये ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि । [आर्ये, पश्य । एष कृष्णः बलादस्मद्विडम्बनं करोति ।] ११७ अत्र ललितया मुखरायाः चित्तानुवृत्तिर्दाक्षिण्यम् । अथार्थापत्तिः उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्पते । वाक्यान्माधुर्यसंयुक्तात्सार्थापत्तिरुदाहृता ॥ १६५ ॥ यथा नवमे नववृन्दा कुन्ददन्ति दृशोर्द्वन्द्वं चन्द्रकान्तमयं तव । उदेति हरिवक्त्रेन्दौ स्यन्दते कथमन्यथा ॥ ९.१३ अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य चन्द्रकान्तमयत्वअकल्पनादियम् अर्थापत्तिः । यथा वा दशमे चन्द्रावली देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृतमहापराधास्मि । तत् कारुण्येन आज्ञापय यथा गोष्ठपतेर्गोष्ठं गत्वा वसन्ती त्वां सुखिनं करोमि । १०२ अत्र गोष्ठगमनार्थस्यानुपपत्त्या सत्यासङ्गमनिषेधः प्रकल्प्यते । अथ विशेषणम् सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुञ्जते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १६६ ॥ यथा चतुर्थे, कृष्णः लक्ष्मीवानिह दक्षिणानिलसखः साक्षान्मधुर्मोदते माद्यद्भृङ्गविहङ्गहारिविहसत्यत्रापि वृन्दावनम् । राधा यद्यभिसारमत्र कुरुते सोऽयं महानेव मे सान्द्रानन्दविलाससिन्धुलहरीहिन्दोलकोलाहलः ॥ (४.१७) अत्र प्रसिद्धार्थान्मधुवृन्दावनादीनुक्त्वा राधाभिसारस्य वैशिष्यकथनाद्विशेषणम् । कश्चित्तु लेखिष्यमाणं नवनवसुधासम्बन्धोऽपि (१.३३) इत्यादिपद्यमत्रोदाहरति । [*नोते fउल्ल्वेर्से गिवेन् बेलोw, अत्१७१ (अतिशयः).] अथ पदोच्चयः बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १६७ ॥ यथा चतुर्थे, कृष्णः मतिरघूर्णत सार्धमलिव्रजैः धृतिरभून्मधुभिः सह विच्युता । व्यकसदुत्कलिका कलिकालिभिः सममिह प्रियया वियुतस्य मे ॥ (४.२१) अत्र मत्यादीनां घूर्णादिक्रियासु अलिव्रजादिभिः समावेशादयं पदोच्चयः । कश्चित्तु उच्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य्(साह्द्६.१८०) आह । यथा दशमे [*नोते संचयो] सुतनु किञ्चिदुदञ्चय लोचने चलचकोरचमत्कृतिचुम्बिनी । स्मितसुधां च सुधाकरमाधवी विधुरतो विधयेऽत्र धुरन्धराम् ॥१०.८॥ अथ तुल्यार्थकः रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थसंस्पर्शः तुल्यतर्क इतीरितः ॥ १६८ ॥ यथा तत्रैव नवमे, कृष्णः कदर्थनादप्युरुबाल्यचापलैर् उत्सर्पतो स्नेहभरेण विक्लवाम् । विलोकमानस्य ममाद्य मातरं हविर्विलायं हृदयं विलीयते ॥ (९.२६) अत्र हविर्विलायमिति लुप्तोपमयाऽप्रत्यक्षस्य चित्तद्रवस्य कथनं तुल्यतर्कः । कश्चित्तु तुल्यतर्को यदर्थेन तर्कः प्रकृतगामिना इत्य्(साह्द् ६.१८०) आह । यथा चतुर्थे जटिला णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदिणीजलादो वणे धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुरशब्देन आकर्षिता एते हंसा हंसनन्दिनीजलात्वने धावन्ति । तद्वधूटिका नातिदूरे भविष्यति ।] अथ विचारः विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनम् । यथा प्रथमे, कृष्णः सखे, मधुमङ्गल, पश्य अतनुतृणकदम्बास्व्>अदशैथिल्यभाजाम् अविरलतरहंभारम्भताम्यन्मुखीयम् । चटुलितनयनश्रीरवली नैचिकीनां पथि सुवलितकण्ठी गोकुलोत्कण्ठिताभूत् ॥ (१.२८) अत्रोत्कण्ठितस्यअ साध्यस्य साधनानि तृणास्वादशैथिल्यादीनि । यद्वा अग्रे लेख्यं शरणमिह यो भ्रातुः (५.२५) इत्यादि पद्यमत्रोदाहरणं ज्ञेयम् । कश्चित्तु विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थदर्शनमित्य्(साह्द्६.१८२) आह । अत्रोक्तमुदाहरणमपि सङ्गच्छते । अथ तद्विपर्ययः विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः ॥ १६९ ॥ यथा षष्ठे राधा (सव्यथमाकाशे संस्कृतमाश्रित्य) विचित्रायां क्षौण्यामजनिषत कन्याः कति न वा कठोराङ्गी नान्या निवसति मया कापि सदृशी । मुकुन्दं यन्मुक्त्वा समयमहमद्यापि गमये धिगस्तु प्रत्याशामहह धिगसून् धिङ्मम धियम् ॥ (६.२१) अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद्विपर्ययः । अथ गुणातिपातः गुणातिपातो व्यत्यस्तगुणाख्यानमुदाहृतः ॥ १७० ॥ यथा चतुर्थे जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन) व्रजेश्वरसुतस्य कः परवधूविनोदक्रिया प्रशस्तिभरभूषितं गुणमवैति नास्य क्षितौ । यदेष रतितस्करः पथि निरुध्य साध्वीर्बलात् तदीयकुचकुट्मले करजमों नमो विष्णवे ॥ (४.३१) अत्र प्रकटश्च गुणातिपातः । कश्चित्तु गुणातिपातः कार्ये यद्विपरीतं गुणान् प्रति इत्याह (साह्द्६.१८४), यथा पञ्चमे चन्द्रावली (संस्कृतेन) शरणमिह यो भ्रातुस्तस्य प्रतीपविधायिना हितकृदपि ता देव्यास्तस्याः समग्रमुपेक्षणम् । गतिरविकलो यो मे तस्य प्रियस्य च विस्मृतिर् बत हतविधो वामे सर्वं प्रयाति विपर्ययम् ॥ (५.२५) अथ अतिशयः बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रितान् । विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ॥ १७१ ॥ यथा प्रथमे कृष्णः नवनवसुधासम्बन्धोऽपि प्रियोऽपि दृशां सदा सरसिजवनीं म्लानां कुर्वन्नपि प्रभया स्वया । विधुरपि कलापूर्णोऽप्युच्चैः कुरङ्गधरः शशी व्रजमृगदृशां वक्त्रैरेभिः सुरङ्गधरैर्जितः ॥ १.३३ अत्र चन्द्रमुखयोः सुधासम्बन्धत्वादिसामान्यगुणकीर्तनानन्तरं मुखेषु सुरङ्गत्वकीर्तनं विशेषः । अथ निरुक्तम् निरुक्तं निरवद्योक्तिर्नामान्यर्थप्रसिद्धये ॥ १७२ ॥ यथा प्रथमे कृष्णः (चन्द्रावलीमासाद्य सानन्दम्) नीतस्तन्वि मुखेन ते परिभवं भ्रूक्षेपैविक्रीडया बिभ्यद्विष्णुपदं जगाम शरणं तत्राप्यधैर्यं गतः । आसाद्य द्विजराजितां विजयिनः सेवार्थमस्योज्ज्वलच् चन्द्रोऽयं द्विजराजतापदमगात्तेनासि चन्द्रावली ॥ (१.४०) अत्र चन्द्रावली नाम निरुक्तम् । अथ गुणकीर्तनम् लोके गुणातिरिकानां बहूनां यत्र नामभिः । एकः संशब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १७३ ॥ यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्नपवार्य) विहार सुरदीर्घिका मम मनःकरीन्द्रस्य या विलोचनचकोरयोः शरदमन्दचन्द्रप्रभा । उरोम्बरतटस्य चाभरणचारुतारावली मयोन्नतमनोरथैरियमलम्बि सा राधिका ॥ २.१० ॥ अत्र सुरदीर्घिकाशब्दैः राधासंशब्दनं गुणकीर्तनम् । अथ गर्हणम् यत्र सङ्कीर्तयन् दोषान् गुणमर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषं दर्शयेद्गर्हणं हि तत् ॥ १७४ ॥ त्र्त्राद्यं यथा सप्तमे, माधवी देअ, कटोरप्पा एसा भट्टिदारिआ सुट्ठु ताबं सोढुं पारेदि जं तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलनकुंडं जलकेलिकुण्डं बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति तत्तव प्रत्यक्षमेव चन्द्रभागामन्दिरे ज्वलन्तं ज्वलन्तकुण्डं जलकेलिकुण्डं विज्ञातवती ।] १४९ कृष्णः (स्वगतम्) माधवि, साधु साधु यदत्र स्नेहातिरेकं सूचयन्ती समये सख्यसेवां वितनोषि । १५० अत्र कठोरादिरूपस्य दोषस्य कथनमपि कृष्णविषयानुरागगुणकीर्तनतया पर्यवसितम् । द्वितीयं यथा चतुर्थे कुन्दलता बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा, यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर्लब्धा ।] १३३ अत्र गुणकीर्तनमप्यर्थतो दोष इति गर्हणम् । अथानुनयः अभ्यर्थनापरं वाक्यं विज्ञेयोऽनुनयो बुधैः । यथा पञ्चमे, कृष्णः सास्रम् अयं कण्ठे लग्नः शशिमुखि जनस्ते प्रणयवान् यदप्राप्त्या धन्यां तनुमतनुरूपां तृणयसि । प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्ननुगते कृथाः पत्यावत्याहितमिदमुरो मे विदलति ॥ ५.३५ ॥ अत्र कृष्णेन चन्द्रावलीप्रार्थनमनुनयः । अथ भ्रंशः पतनात्प्रकृतादर्थादन्यस्मिन् भ्रंश ईरितः ॥ १७५ ॥ यथा नवमे, माधवी देअ, इमाणं पेम्मकोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं एसा ण होदि । [देव, एषा प्रेमकोमलानामक्षराणां मा खल्वेतामभिरूपां जानीहि । यदेषा सत्या न भवति ।] १९४ कृष्णः साधु माधविके! साधु । मदीयहृदयाशङ्का त्वया निरस्ता । तद् इन्द्रजालाभिज्ञया नववृन्दयैव निर्मितेयं मायिकी देवी रसालमूलवर्तिनी खलु सत्या । अत्र सत्याशब्दस्य प्रकृतार्थं सत्यभामारूपं परित्यज्य तथार्थलक्षणस्य कथनाद्भ्रंशः । कश्चित्तु कथयन्ति बुधाः भ्रंशं वाच्यादन्यतरद्वचः इत्याह । यथा प्रथमे, कृष्णः [*नोते साह्द्६.१८७ हस्दृप्तादीनां भवद्भ्रंशो वाच्यादन्यतरद्वचः ।] सरोजाक्षि परोक्षं ते कदापि हृदयं मम । न स्प्रष्टुमप्यलं बाधा राधा त्वाक्रम्य गाहते ॥ १.४२ अत्र वाच्याद्राधाया अस्पर्शादन्यद्बाधाक्रमणं भ्रंशः । अथ लेशः लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः ॥ यथा पञ्चमे, भीष्मकः अयमिह किल कन्याबान्धवानां निबन्धः समुचित इति लक्ष्मीकान्त विज्ञापयामि । मम दुहितुरनुज्ञोल्लङ्घनादङ्गनायाः कथमपि न परस्याः पाणिसङ्गो विधेयः ॥ ५.३८॥ (इत्याद्युक्तौ श्रीकृष्णः पौरमासीमुखमीक्षते) पौर्णमासी मुकुन्द! गोकुलकुमारीकुलानि चन्द्रावलीमात्रावशेषाणि दुर्विदग्धेन विधिना कृतानि । तदत्र का क्षतिः? अत्र चन्द्रावलीमात्रावशेषाणीति विशेषणवद्वचः कृष्णेङ्गितज्ञापकतया संवृत्तमिति लेशः । अत्र क्षोभः क्षोभस्त्वन्यगते हेतावन्यस्मिन् कार्यकल्पनं ॥ १७६ ॥ यथा सप्तमे, कृष्णः त्वदङ्गसङ्गतैरेभिस्तप्तोऽस्मि मिहिरातपैः । विन्दन्ती वन्दनच्छायां मां देवि शिशिरीकुरु ॥ ७.३७ ॥ अत्र सूर्यातपेषु चन्द्रावल्यङ्गसङ्गतेषु तत्कार्यभूतस्य तापस्य कृष्णेन स्वस्मिन् कल्पनात्क्षोभः । कश्चित्तु क्षोभस्थाने सङ्क्षेपं पञ्हन् लक्षयन्ति सङ्क्षेपो यत्तु सङ्क्षेपादात्मान्यर्थे प्रयुज्यते । (साह्द्६.१९२) यथाष्टमे कृष्णः देवि, त्रिलोककक्षासु किं तवाभीष्टं? तदभिव्यज्य निजनिदेशभाजनमन्यतयैव पर्याप्तसमस्तनिश्रेयसे प्रेयसि विधेहि प्रसादमाधुरीम् । अथ मनोरथः मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ॥ १७७ ॥ यथा चतुर्थे राधिका (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा तरंगलेहा जा खु सेवालबल्ली णिबद्धपाअं णं हंसिअं मोआबेदि । ता फुडं भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या एषा तरङ्गलेखा या खलु शैवालवल्लीनिबद्धपादामेनां हंसिकां मोचयति । तत्स्फुटं बिसिनीपत्रान्तरितेन कलहंसेन संघट्टिष्यति ।] ७१ अत्र हंसीव्याजेन राधायाः कृष्णसङ्गमाभिलाषकथनं मनोरथः । अथानुक्तसिद्धिः प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते । अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः ॥ १७८ ॥ [*नोते fइर्स्त्रेfएरेन्चे तो भरत, wहों हे हस्नोत्बेएन् fओल्लोwइन्ग्वेर्य्च्लोसेल्य्. नाट्१६.१६९ = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन्न प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥] यथा चतुर्थे राधा हला लबंगकुडुङ्गे आहरन्ती तुमं बुंदाअणबासिणा मत्तकलहिन्देण आअदुअ हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण ओट्ठपल्लअं डंसन्तेण तिना बामे त्थबअस्मि फुरन्ततिक्खकामङ्कुसं करपुक्खरम् । [हला लवङ्गकुञ्जे आहरन्ती त्वं वृन्दावनवासिना मत्तकलभेन्द्रेण आगत्य हस्तेन गृहीतहस्तासि संवृत्ता । ततः सम्भ्रमेन घूर्णन्त्यस्तव हठेण ओष्ठपल्लवं दंशता तेन वामे स्तवके स्फुरत्तीक्ष्णकामाङ्कुशं करपुष्करम् ।] ९१ अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधादनुक्तसिद्धिः । अथ सारूप्यं दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते ॥ १७९ ॥ यथा चतुर्थे जटिला अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक" कस्मान्मुखमाच्छादयसि? यत्ते विद्या न विक्रीता ।] (इति प्रसह्य सम्मुखयति) १२६ अभिमन्युः (स्वगतम्) हद्धी हद्धी बाउलिअआए अम्माए लज्जापज्जाउलो किदम्हि । ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जापर्याकुलः कृतोऽस्मि । तदितोऽपक्रमिष्यामि ।] १२७ अत्र सारिकामुखश्रुतकृष्णप्रवेशसङ्क्षोभाज्जटिलायाः स्वपुत्रे कृष्णबुद्धिकथनात्सारूप्यम् । अथ माला बहूनि कारणान्येव सा मालेत्यभिधीयते ॥ १८० ॥ यथा द्वितीये राधा ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद सुष्ठु शङ्काकुलास्मि ।] (पुनः संस्कृतेन) गतप्रायं सायं चरितपरिशङ्की गुरुजनः परीवादस्तुङ्गो जगति सरलाहं कुलवती । वयस्यस्ते लोलः सकलपशुपालीसुहृदसौ तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥ २.१९ अत्र सायं गमनादिबहुकारणानां स्वेष्टसञ्चारणाभावाय कथितत्वात्माला । अथ मधुरभाषणम् यत्प्रसन्नेन मनसा पूज्यं पूजयितुर्वचः । स्तुतिप्रकाशनं तत्तु ज्ञेयं मधुरभाषणम् ॥ १८१ ॥ यथा पञ्चमे नृपौ (सप्रश्रयम्) एकस्मिन्निह रोमकूपकुहरे ब्रह्माण्डभाण्डावली यस्य प्रेक्षयते गवाक्षपदवीघूर्णत्पराणूपमा । केयं तस्य समृद्धये तव विभो राजेन्द्रताग्रामटी शौटीर्येण चमत्कृतिं तदपि नः कामप्यसौ पुष्यति ॥(५.१७) अत्र प्रकटमेव मधुभाषणम् । अथ पृच्छा प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता ॥ यथा नवमे कृष्णः (पुरो दाडिमीमुपेत्य) कान्तिं पीतांशुकस्फीतां बिभ्रती विक्षिता वने । मयाद्य मृग्यमाणा सा त्वया मृगविलोचना ॥ (९.१८) अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्युत्तरेण पृच्छा । अथोपदिष्टम् शास्त्रानुसारि यद्वाक्यमुपदिष्टं तदुच्यते ॥ १८२ ॥ यथा षष्ठे नारदः प्रेयस्यः पशुपालिका विहरतो यास्तत्र वृन्दावने लक्ष्मीदुर्लभचित्रकेलिकलिका कान्तस्य कंसद्विषः । राधा तत्र वरीयसीति नगरीं तामाश्रितायां क्षितौ सेवां देवि समस्तमङ्गलकरी यस्यास्त्वमङ्गीकुरु ॥ (६.१९) अत्र हरिप्रियजनसेवा समस्तमङ्गलकरीति शास्त्रानुसारित्वम् । अथ दृष्टम् जात्यादिवर्णनं धीरैर्दृष्टमित्यभिधीयते ॥ १८३ ॥ यथा द्वितीये वृन्दा (पुरो दृष्टिं क्षिपन्ती) करोति दधिमन्थनं स्फुटविसर्पिफेनच्छटा विचित्रितगृहाङ्गणं गहनगर्गरीगर्जितम् । मुहुर्गुणविकर्षणप्रवणताक्रमाकुञ्चित प्रसारितकरद्वयीक्वणितकङ्कणं मालती ॥ (२.३) अत्र दधिमथनक्रियास्वभाववर्णनं दृष्टम् ॥ सन्ध्यन्तराण्यनुक्त्वैव भूषणं लक्षणाख्यया । प्रोच्यतेऽन्यत्त्रय्स्त्रिंशत्सङ्ख्या कश्चिद्विभूषणम् ॥ १८४ ॥ मुनेरसम्मत्तत्वेन तत्तु सर्वमुपेक्षितम् । केषाञ्चिदत्र सन्ध्यङ्गगुणालङ्कारलक्ष्मणाम् ॥ १८५ ॥ अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितम् । अथ पताकास्थानानि अर्थस्य तु प्रधानस्य भाव्यवस्थस्य सूचकम् ॥ १८६ ॥ यदागन्तुकभावेन पताकास्थानकं हि तत् । एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् ॥ १८७ ॥ तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकमेव हि । एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः ॥ १८८ ॥ तत्राद्यम् सहसिअवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ १८९ ॥ यथा ललितमाधवे सप्तमे राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्) दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया । कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥ ७.१८ ॥ अत्र प्रतिबिम्बे सोऽयं जीवितबन्धुरित्युपचारप्रयोगेण भाविनः कृष्णस्य सूचनात्सहसार्थसम्पत्तिरूपमिदं पताकास्थानकम् । अथ द्वितीयम् वचःसातिशयश्लिष्टं काव्यवस्तुसाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ १९० ॥ यथा द्वितीयेऽङ्के कृष्णः स्मररोधनानुबन्धी क्रमविस्तारितकलाविलासभवः । क्षणदापतिरिव दृष्टः क्षणदायी राधिकासङ्गः ॥ (२.१७) (नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस्ते विप्रकर्षतः । ९० कृष्णः (सव्यथमुच्चैः) भोः कोऽयं दुर्लभः? ९१ (पुनर्नेपथ्ये) यत्नादन्विष्यमाणोऽपि वल्लवैः पशुमण्डलः ॥ (२.१८) ९२ अत्र भविष्यतो राधासङ्गमदुर्लभत्वस्य सूचनादिदं श्लिष्टं नाम द्वितीयं पताकास्थानकम् । अथ तृतीयम् अर्थोपक्षेपणं यत्तु लीनं सविनयं भवेत् । श्लिष्टोत्तरयुतं नाम तृतीयं परिकल्पितम् ॥ १९१ ॥ यथा सप्तमे, कृष्णः (सर्वतः प्रेक्ष्य) प्रियवयस्य! कियद्दूरे सा वृन्दाटवी ? मधुमङ्गलः (संस्कृतेन) स्फुटच्चटुलचम्पकप्रकररोचिरुल्लासिनी मदोत्तरलकोकिलावलिकलस्वरालापिनी । मरालगतिशालिनी कलय कृष्णसाराधिका (इत्यर्धोक्ते) कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ? मधुमङ्गलः (अङ्गुल्या दर्शयन्) पुरः स्फुरति वल्लभा तव कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तदाशु दर्शय । क्व सा मे राधिका ? मधुमङ्गलः ... मुकुन्द वृन्दाटवी ॥ (७.१७) अत्र सज्जल्पितेन मधुमङ्गलवाक्येन भाविनो राधादर्शनस्य सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताकास्थानम् । अथ दर्शनम् द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्यासेन युक्तस्तु चतुर्थं परिकीर्तितम् ॥ १९२ ॥ यथा पञ्चमे सुपर्णः नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर् महितकुवलयाक्षी कीर्तिशुभ्रांशुवक्त्रा । नृपकुलमिह हित्वा चेदिराजप्रधानं मुरदमन गमिष्यत्युत्सुकां त्वां जयश्रीः ॥ (५.२८) अत्र सुपर्णस्य द्व्यर्थवचनेन चन्द्रावलीप्राप्तिसूचनात्तुल्यविशेषणम् । अथार्थोपक्षेपकाः वस्तु सर्वं द्विधा सूच्यमसूच्यमिति भेदतः । रसहीनं भवेदत्र वस्तु तत्सूच्यमुच्यते ॥ १९३ ॥ अदर्शनीयमङ्के तदवश्यं वाच्यमेव चेत् । अर्थोपक्षेपकैरेतत्सूचयेत्सुष्ठु पण्डितः ॥ १९४ ॥ विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः । अथ विष्कम्भः भवेद्विष्कम्भको भूतभाविवस्त्वंशसूचकः ॥ १९५ ॥ अमुख्यपात्रैः सङ्क्षेपादादावङ्कस्य दर्शितः । स शुद्धो मिश्र इत्यु क्तो मिश्रः स्यान्नीचमध्यमैः ॥ १९६ ॥ विदग्धमाधवे यद्वद्द्वितीयाङ्कमुखे कृतः । मुखरायुक्तया नानीद्मुख्यासौ मिश्रसंज्ञकः ॥ १९७ ॥ शुद्धः केवलमध्येऽयमेकानेककृतो भवेत् । विनिर्मितो बहुत्रायं तस्मिन् ललितमाधवे ॥ १९८ ॥ अथ चूलिका प्राज्ञैर्यवनिकान्तःस्थैरदृश्यैर्या तु निर्मिताः । आदावङ्कस्य मध्ये वा चूलिका नाम सा भवेत् ॥ १९९ ॥ स्पष्टं बहुत्रोदाहरणम् । अथाङ्कास्यम् यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला । तदङ्कास्यमिति प्राहुर्बीजार्थख्यापकं च यत् ॥ २०० ॥ गार्गीसंयुक्तया पौर्णमास्या ललितमाधवे । प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम् ॥ २०१ ॥ केचित्तु पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः । सूचनं तदविच्छेद्यैर्यत्तदङ्कास्यमीरितम् ॥ २०२ ॥ इति लक्षयन्ति । एतदङ्कावतारेण गतार्थत्वात्तु केचन । प्रथमोक्तार्थमेवेदं वदन्त्यङ्कमुखं बुधाः ॥ २०३ ॥ अथाङ्कावतारः अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनाम् । अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् ॥ २०४ ॥ स्पष्टमुदाहरणम् । अथ प्रवेशकः यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ २०५ ॥ यदा स्यान्नीरसं सूच्यमामुखानन्तरं तदा । विष्कम्भोऽङ्कास्यकं वा स्यादामुखाक्षिप्तपात्रकम् ॥ २०६ ॥ यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥ २०७ ॥ असूच्यं तु शोभोदाररसभावनिरन्तरम् । प्रारम्भे यद्यसूच्यं स्यादङ्कमेवात्र कल्पयेत् ॥ २०८ ॥ असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् । द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥ २०९ ॥ स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् । सर्वप्रकाशं नियतप्रकाशं चेति भेदतः ॥ २१० ॥ सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । द्विधा विभज्यते तच्च जनान्तमपवारितम् ॥ २११ ॥ त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । या मिथः क्रियते द्वाभ्यां तज्जनान्तिकम् उच्यते ॥ २१२ ॥ रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् । अथाङ्कस्वरूपम् प्रत्यक्षनेतृचरितः क्षुद्रचूर्णकसंयुतः ॥ २१३ ॥ नातीवगूढशब्दार्थो नातिप्रचुरपद्यवान् । अयुतो बहुभिः कार्यैर्बीजसंहरणेन च ॥ २१४ ॥ अनेकदिननिर्वर्त्यकथया च विवर्जितः । दिनार्धदिनयोर्योग्यवस्तुना परिकल्पितः ॥ २१५ ॥ वधेन दूराह्वानेन युद्धराज्यादिविप्लवैः । शापोत्सर्गविहाराभ्यां रतभोजनमृत्युभिः ॥ २१६ ॥ स्नानानुलेपनिद्राद्यैश्चुम्बनालिङ्गनादिभिः । व्रीडाहेतुर्भिरन्यैश्च बीभतैश्च विना कृतः ॥ २१७ ॥ अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः । अथ गर्भाङ्कः अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया ॥ २१८ ॥ अङ्कस्य मध्ये योऽङ्कः स्यादसौ गर्भाङ्क ईरितः । वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः ॥ २१९ ॥ अर्थोपक्षेपकैर्हीनो युतः पात्रैस्तु पञ्चषैः । अन्वेष्यवस्तुविषयः स्वाधाराङ्कान्तशोभितः ॥ २२० ॥ नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः। प्रथमाङ्के न कर्तव्यः सोऽयं काव्यविशारदैः ॥ २२१ ॥ चतुर्थेऽङ्के तु गर्भाङ्को यथा ललितमाधवे । अथ सामान्यनिर्णयः नाटकेऽङ्का न कर्तव्या पञ्चन्यूना दशाधिकाः ॥ २२२ ॥ विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः । अन्योन्येन तिरोधानं न कुर्याद्रसवस्तुनोः ॥ २२३ ॥ यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ २२४ ॥ अविरुद्धं च यद्वृत्तं रसाभिव्यक्तयेऽधिकम् । तदप्यन्यथयेद्धीमान्न वदेद्वा कदाचन ॥ २२५ ॥ लास्याङ्गानि दश तथा वीथ्यङ्गानि त्रयोदश । अङ्केष्वपि निबध्यानि केचिदेवं प्रचक्सते ॥ २२६ ॥ प्रायस्तान्यपि सन्त्येव तस्मिन् ललितमाधवे । क्वचिदत्र विनिष्पाद्यं धीरैराकाशभाषितम् ॥ २२७ ॥ अन्येनानुक्तमप्यन्यो वचः श्रुत्वैव यद्वदेत् । इति किं भणसीत्येतद्भवेदाकाशभाषितम् ॥ २२८ ॥ अथ भाषाविधानम् नाटके तत्र पात्राणां भाषारूपं निरूप्यते । तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥ २२९ ॥ चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तिभिः । आसां संस्कारराहित्याद्विनियोगो न गद्यते ॥ २३० ॥ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । तत्र संस्कृता संस्कृता देवतादीनां मुनीनां नायकस्य च ॥ २३१ ॥ लिङ्गिविप्रवणिक्क्षत्रमन्त्रिकञ्चुकिनामपि । अरण्यदेवीगणिकामन्त्रिजाधीतियोषिताम् ॥ २३२ ॥ योगिन्यप्सरसोः शिल्पकारिण्या अपि कीर्तिता । तत्र प्राकृती षोढान्तिमा प्राकृती स्याच्छौरसेनी च मागधी ॥ २३३ ॥ पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् । अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥ २३४ ॥ ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनाम् । ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम् ॥ २३५ ॥ तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता । आसामेव तु गाथासु महाराष्ट्री स्मृता बुधैः ॥ २३६ ॥ अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् । तथा विदूषकादीनां चेटानामपि कीर्तिता ॥ २३७ ॥ रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् । अपभ्रंशस्तु चण्डालयवनादिषु युज्यते ॥ २३८ ॥ सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः । माहात्म्यस्य परिभ्रंशान्मदस्यातिशयात्तथा ॥ २३९ ॥ प्रच्छादनं च विभ्रान्तिर्यथालिखितवाचनम् । कदाचिदनुवादं च कारणानि प्रचक्षते ॥ २४० ॥ नायिकानां सखीवेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा ॥ २४१ ॥ स्पष्टान्येषामुदाहरणानि । अथ वृत्तयः अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः । जाता नारायणादेता मधुकैटभयोर्वधे ॥ २४२ ॥ नेतृव्यापाररूपास्तु रसावस्थानसूचिकाः । चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः ॥ २४३ ॥ भारत्यारभटी चैव सात्वती कैशिकी तथा । तत्र भारती एषा वाणीप्रधानत्वाद्भारतीति निगद्यते ॥ २४४ ॥ प्रस्तावनोपयोगित्वात्तत्रैव परिकीर्तिता । स्त्रीहीना पुरुषश्रेष्ठप्रयोज्या वाक्प्रधानिका ॥ २४५ ॥ भारती संस्कृतैर्युक्ता वृत्तिः स्याच्चतुरङ्गिका । अथारभटी मायेन्द्रजालप्रचुरचित्रयुद्धक्रियामया ॥ २४६ ॥ आटोपच्छेद्यभेदाढ्या वृत्तिरारभटी मता । अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् ॥ २४७ ॥ वस्तूत्थापनसम्फेटावित्याह भरतो मुनिः । तत्र सङ्क्षिप्तिः सङ्क्षिप्तिरुक्ता सङ्क्षिप्तवस्तुसृष्टिर्महाद्भुता ॥ २४८ ॥ यथा विधिना हते शिशुकुले तादृशमपरं हरिस्तथा व्यतनोत् । विरमतु परस्य वार्तां स्वयमेव विसिस्मये स यथा ॥ अथावपातनम् विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः । यथा निघ्नन् विघ्नमिवाग्रतः कुवलयापीडं मृदुक्रीडया तुङ्गां रङ्गभुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः । दृप्यन्मल्लदवाम्बुदश्चलदृशा क्षुद्रानपि द्रावयन् पश्याराद्गरुडायते सरुडयं कंसोरगे केशवः ॥ अथ वस्तूत्थापनम् तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ॥ २४९ ॥ यथा दौर्जन्यानि हृदि स्फुटानि कपटस्नेहेन संवृण्वती मायाकल्पितसुन्दरी मधुरिमा लेभे व्रजं पूतना । तस्याः सुष्ठु तथा पयोधररसः प्रीतः शिशुक्रीडया वैकुण्ठेन हठाद्यथा न स पुनः मातुस्तथा पास्यते ॥ अथ सम्फेटः सम्फेटः स्यात्समाघातः क्रुद्धसङ्क्रुद्धयोजितः ॥ २५० ॥ यथा चाणूरमल्लेन यथा मुरारेर् अन्योन्यमासीद्गुरुसम्प्रहारः । कंसस्य येनानकदुन्दुभेश्च सन्तापचिन्ताभिरुरः पफाल ॥ अथ सात्वती सात्त्विकेन गुणेन्पै त्यागशौर्यादिना युता । हर्षप्रधाना निःशोका सात्वती परिकीर्तिआत् ॥ २५१ ॥ अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि । सङ्घात्यपरिवर्तौ चेत्येषां लक्षणमुच्यते ॥ २५२ ॥ अथ संलापः ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः । परस्परं गभीरोक्तिः संलाप इति कीर्त्यते ॥ २५३ ॥ यथा वयं बालास्तुल्यैः सह रचयितुं युद्धमुचितं पुरो यूयं मल्लाः प्रकटितकरालाचलरुचः । मदेनोन्मत्तानां मृदुलतनुभिः कः कलभकैः करीन्द्राणां धीरः परिणमनरङ्गं रचयति ॥ अवितथमसि बालः कालरूपं विभिन्दन् द्विरदपतिमुदग्रं बालविक्रीडयैव । इह किल भुजयुद्धप्रस्तुतेरुच्चलेयं तव तनुकृतसख्या साक्षिणी बालराजिः ॥ अथोत्थापकः प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः । यथा लुञ्छन्नस्मि पुरस्त्रिविष्टपपुरीसौभाग्यसारश्र्यं गीर्वाण्श्वरपारिजातममरीकन्दर्पसन्दर्पदम् । पौलोमीकुचकुम्भकेलिमकरीव्यापारवैज्ञानिकः पाणिस्तेन हि दक्षिणः कथमसुअ दम्भोलिमुद्यच्छते ॥ अथ सङ्घात्यः प्रभावमन्त्रदेवाद्यैः सङ्घात्यः सङ्घभेदनम् ॥ २५४ ॥ तत्र प्रभावेन, यथा दुकूलं धुन्वाना जयजयजयेत्युच्चभणितिः स्थिता रङ्गाभ्यर्णे प्रणयगरिमोद्दामितमुखी । प्रभावं पश्यन्ती कमपि कमनीयाद्भुतरसं हरेः कंसोपेक्षां वधित बत साक्षान्मधुपुरी ॥ मन्त्रेण, यथा निशम्य युक्तिं दनुजार्दनस्य गोवर्धनाराधनबद्धरागाम् । आभीरगोष्ठी रभसेन सर्वा गीर्वाणराजस्य मखाद्व्यरंसीत् ॥ अथ परिवर्तकः प्रारब्धकार्यादन्यस्य करणं परिवर्तकः । यथा व्रजभुवि गुरुगर्वात्कुर्वतस्तीव्रवृष्टिं हृदि भवदनुभावादद्यभीतिर्ममासीत् । त्वमसि किल कृपालुर्दोग्धुकामोऽपि कामं तदिह मयि शरण्ये गोकुलेन्द्र प्रसीद ॥ अथ कौशिकी नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः । समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ॥ २५५ ॥ हरेः केशाभिसम्बन्धात्कैशिकीति प्रथां गता । अङ्गान्यस्यास्तु चत्वारि नर्मतत्पूर्वका इमे ॥ २५६ ॥ स्फञ्जः स्फोटश्च गर्भश्चेत्येषां लक्षणमुच्यते । तत्र नर्म शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः ॥ २५७ ॥ अग्राम्यः परिहासः स्यान्नर्म तत्तु त्रिधा मतम् । शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ॥ २५८ ॥ शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् । सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् ॥ २५९ ॥ तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः ॥ २६० ॥ तत्र वाचा, यथा पद्यावल्याम् (२०७) गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदासलाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥ वेशेन यथा रसार्णवसुधाकरे (१.२७३) अभ्युद्यते शशिनि पेशलकान्तदूती सन्तापसंवलितमानसलोचनाभिः । अग्रा हि मण्डनविधिर्विपरीतभूषा विन्यासहासितसखीजनमङ्गनाभिः ॥ चेष्टया, यथा श्यामे यामनुरोधसि प्रियसखीवर्गान्तरस्थायिनी सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे । भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडानिकुञ्जे मुहुः सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिम् ॥ अनुरागप्रकाशोऽपि भोगेच्छानर्मवत्त्रिधा । तत्र वाचा, यथा देहि कुन्दमिति देवि वक्ष्यती यन्मुकुन्दमविलम्बमब्रवीः । तावकीनकुलपालिकाव्रतं तेन साम्प्रतमभूद्विकरस्वरम् ॥ वेशेन, यथा यदुपहससि मां सदाभिसारोत् सुकहृदयामभितस्तदत्र युक्तम् । वपुषि हरिकथाप्रसङ्गमात्रे तव च कथं पुलकालिरुन्मिमील ॥ चेस्टया, यथा सखि कुर्वती विविक्ते वनमालागुम्फनाभ्यासम् । विदितासि त्वमखण्डितपातिव्रत्ये कृतं भणितैः ॥ तत्र वाचा, यथा व्रजराजकुमार मा कृथाः स्तुतिमुद्राभिरनल्पचातुरीम् । अनिमित्तविशङ्कितेन ते वचसाहं गुरुणास्मि बोधिता ॥ वेशेन, यथा ललितमाधवे चन्द्रावली (सोत्प्रासस्मितम्) कज्जलसामलमज्झं पल्लअसाणुज्जलं मुउंदस्स । गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥ [कज्जलश्यामलमध्यं पल्लवशोणोज्ज्वलं मुकुन्दस्य । गुञ्जाफलं इवाधरं सखि पश्यन्ती प्रमोदे ॥] ९.५४ चेष्टया, यथा रससुधाकरे (१.२७३) लोलभ्रूलतया विपक्षदिगुपन्यासे विधूतं शिरस् तद्वृन्दस्य निशामनेऽकृत नमस्कारं विलक्षस्मितम् । रोषात्तामरकपोलकान्तिनि मुखे दृष्ट्या नतं पादयोर् उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥ अथ शुद्धहास्यजम् शुद्धहास्यजमप्युक्तं तद्वदेव त्रिधा बुधैः ॥ २६२ ॥ तत्र वाचा, यथा वृद्धे चन्द्र इति प्रतारय न मामज्ञासिषं मद्भयान् निक्षिप्तं नवनीतपिण्डमुपरि स्थानेऽद्य राधाम्बया । गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर् इन्दुन्यस्तदृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् ॥ वेशचेष्टाभ्यां, यथा कम्बलकृतवृषवेषं भृङ्गाभृङ्गी प्रणीतसंरम्भम् । प्रेक्ष्य हरिं विधिरहसीन्मुदिरच्छन्नो गभीरोऽपि ॥ अथ भयहास्यजम् हास्याद्भयेन जनितं कथितं भयहास्यजम् । तद्द्विधा मुखमङ्गं तु तद्द्वयं पूर्ववत्त्रिधा ॥ २६३ ॥ मुख्यं वाचा, यथा शैलेन्द्रोद्धृतिलीलया किल परित्राते गवां मण्डले तत्र स्तोत्रविधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणम् । प्रत्यासीदति पश्य राक्षसपतिः साक्षादयं पाहि मां इत्युत्क्रोशति मुग्धवल्लवशिशौ स्मेरो हरिः पातु वः ॥ एवं वेशचेष्टाभ्यामप्युदाहार्यम् । अथान्याङ्गम् । तत्र वाचा, यथा यद्युल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः कुर्वन्नेव कृतं त्वयेति जरतीलक्साय वक्ष्याम्यहम् । इत्युक्ते स्वरमाकुलामिव भयादालोक्य राधां पुनः स्तब्धीभूतगतिं हरिः स्मितमुखः श्लिष्यन्मुदं वः क्रियात् ॥ वेषेण, यथा राधापुरः स्फुरति संविहिताभिमन्यु वेषे मुरद्विषि मनागुपलब्धभीतिः । नैसर्गिकीं प्रणयतः स्वमनःप्रवृत्तिं तत्रावधार्य चतुरा स्मितमाततान ॥ चेष्टया, यथा रससुधाकरे (१.२७५) प्रह्लादवत्सल वयं बिभिमो विहाराद् अस्मादिति ध्वनितनर्मसु गोपिकासु । लीलामृदु स्तनतटेषु नखाङ्कुराणि व्यापारयन्नवतु वः शिखिपिच्छमौलिः ॥ नर्मेदमष्टादशधा विस्पष्ञमभिदर्शितम् । अथ नर्मस्फञ्जः नर्मस्फञ्जः सुखोद्योगो भयार्तो नवसङ्गमः ॥ २६४ ॥ यथा साशङ्कं क्षिपतोर्दृशं प्रतिदिशं व्रीडाजडस्वान्तयोर् याता क्वासि निशीति तीव्रजरतीवाचाधिकत्रस्तयोः । गोष्ठद्वारि निवेशितस्य कुहरे गोग्रन्थिराशेस्तदा राधामाधवयोरभूत्क्वणिकरस्तस्मिन्नवः सङ्गमः ॥ अथ नर्मस्फोटः नर्मस्फोटो भावलेशैः सूचितोऽल्परसो मतः ॥ २६५ ॥ यथा विदग्धमाधवे मधुमङ्गलः (कृष्णं पश्यन् स्वगतम्) फुल्लप्रस्¨नपटलैस्तपनीयवर्णम् आलोक्य चम्पकलता किल कम्पतेऽसौ । शङ्के निरङ्कनवकुङ्कुमपङ्कगौरी राधास्य चित्तफलके तिलकीबभूव ॥ (२.२५) अथ नर्मगर्भः नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये । प्रच्छादनपरो यस्तु नर्मगर्भः स उच्यते ॥ २६६ ॥ यथा, रससुधाकरे (१.२७९) श्रियो मानग्लानेरनुशयविकल्पैः स्मितमुखे सखीवर्गे गूढं कृतवसतिरुत्थाय सहसा । समनेष्ये धूर्तं तमहमिति जल्पन्नतमुखीं प्रियान्तामालिङ्गन् हरिररतिखेदं हरतु वः ॥ तिस्रोऽर्थवृत्तयः प्रोक्ता शब्दवृत्तिस्तु भारती । अथैतासां चतसॄणांरसनैयत्यमुच्यते ॥ २६७ ॥ शान्तवीराद्भुतप्रीतवत्सलेषु तु सात्वती । प्रेयः शृङ्गारहास्येषु प्रोक्ता वृत्तिस्तु कैशिकी ॥ २६८ ॥ बीभत्से करुणे चारभटी वीरे भयानके । प्रायो रसेषु सर्वत्र भारती करुणादिषु ॥ २६९ ॥ इति ध्वनिप्रस्थापनपरमाचार्यश्रीमद्रूपगोस्वामिप्रभुपादप्रणीता श्रीनाटकचन्द्रिका समाप्ता ॥