ओं नमः शिवाय काव्यप्रकाशकारिकावली नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचितां निर्मितिमादधती भारती कवेर्जयति ॥ कारिका १ ॥ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ कारिका २ ॥ शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ कारिका ३ ॥ तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि । इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥ कारिका ४ ॥ अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ कारिका ५ ॥ स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा । वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोऽपि केषुचित् ॥ कारिका ६ ॥ सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते । साक्षात्संकेतितं योऽर्थमभिधत्ते स व्=अचकः ॥ कारिका ७ ॥ सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा । स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ॥ कारिका ८ ॥ मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ कारिका ९ ॥ स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ कारिका १० ॥ सारोपान्या तु यत्रोक्तौ विष्यी विषयस्तथा । विष्यय्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका ॥ कारिका ११ ॥ भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा ॥ कारिका १२ ॥ व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने । तच्च गूढमगूढं वा तदेषा कथिता त्रिधा ॥ कारिका १३ ॥ तद्भूलक्षिणिकस्तत्र व्यापारो व्यञ्जनात्मकः । यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ कारिका १४ ॥ फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया । नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ॥ कारिका १५ ॥ लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो । न प्रयोजनमेतस्मिन्न च शब्दः स्खलद्गतिः ॥ कारिका १६ ॥ एवमप्यनवस्था स्याद्या मूलक्षयकारिणी । प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ कारिका १७ ॥ ज्ञानस्य विष्यो ह्यन्यः फलमन्यदुदाहृतम् । विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥ कारिका १८ ॥ अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ कारिका १९ ॥ तद्युक्तो व्यञ्जकः शब्दो यत्सोऽर्थान्तरयुक्तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ कारिका २० ॥ अर्थाः प्रोक्ताः पुरा तेषामर्ह्तव्यञ्जकतोच्यते । वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ कारिका २१ ॥ प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ कारिका २२ ॥ शब्दप्रमाणवेद्योर्ऽर्थो व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्य्ञ्जकत्वे तच्छब्दस्य सहकारिता ॥ कारिका २३ ॥ अविवक्षितवाच्यो तस्तत्र वाच्यं भवेद्ध्वनौ । अर्थान्तरे सङ्क्रिमितमत्यन्तं वा तिरस्कृतम् ॥ कारिका २४ ॥ विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । पोऽप्यलक्ष्यक्रमव्यञ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ कारिका २५ ॥ रसभावतदाभावभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ कारिका २६ ॥ कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ कारिका २७ ॥ विभावा अबुभावास्तत्कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ कारिका २८ ॥ सृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ कारिका २९ ॥ रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ कारिका ३० ॥ निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ कारिका ३१ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ कारिका ३२ ॥ सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ कारिका ३३ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ कारिका ३४ ॥ निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः । रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ कारिका ३५ ॥ भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः । भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ कारिका ३६ ॥ मुख्ये रसेऽपि तेङ्गित्वं प्राप्नुवन्ति कदाचन । अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ कारिका ३७ ॥ शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः । अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥ कारिका ३८ ॥ प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा । अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥ कारिका ३९ ॥ प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा । वस्तु वालङ्कृतिर्वेत्य्षड्भेदोऽसौ व्यनक्ति यत् ॥ कारिका ४० ॥ वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः । शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥ कारिका ४१ ॥ रसादीनामनन्तत्वाद्भेद एको हि गण्यते । वाक्ये द्व्युत्थः पदेऽप्यन्ये प्रबन्धेऽप्यर्थशक्तिभूः ॥ कारिका ४२ ॥ पदैकदेशरचनावर्णेष्वपि रसादयः । भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥ कारिका ४३ ॥ संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ कारिका ४४ ॥ अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गम्स्फुटम् । सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ कारिका ४५ ॥ व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः । एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ कारिका ४६ ॥ सालङ्कारैर्ध्वनेस्तैश्च योगः ससृष्टिसङ्करैः । अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ कारिका ४७ ॥ शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् । गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ कारिका ४८ ॥ मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ कारिका ४९ ॥ दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥ कारिका ५० ॥ सन्दिग्धमप्रत्=इतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ कारिका ५१ ॥ अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ कारिका ५२ ॥ प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ कारिका ५३ ॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् । अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥ कारिका ५४ ॥ भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा । अर्थोपुष्टः कष्टो व्याहतपुनरेक्तदुष्क्रमग्राम्याः ॥ कारिका ५५ ॥ संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ कारिका ५६ ॥ साकाङ्क्षोपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोश्लीलः ॥ कारिका ५७ ॥ कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥ कारिका ५८ ॥ ख्यातेऽर्थे निर्हेतोरदुष्टतानुक्रणे तु सर्वेषाम् । वक्त्राद्यौचित्यवशाद्दोषोऽपि गुणः क्वचित्क्वचिन्नोभौ ॥ कारिका ५९ ॥ व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ कारिका ६० ॥ प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः । अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ कारिका ६१ ॥ अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः । अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ कारिका ६२ ॥ न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् । संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ कारिका ६३ ॥ आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ कारिका ६४ ॥ स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ कारिका ६५ ॥ ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ कारिका ६६ ॥ उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेनप्रासोपमादयः ॥ कारिका ६७ ॥ माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश । आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ कारिका ६८ ॥ करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ कारिका ६९ ॥ बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । शुष्केन्धनाग्निवत्स्वच्छजलवत्सहसैव यः ॥ कारिका ७० ॥ व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः । गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ कारिका ७१ ॥ केचिदन्तर्भवब्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ कारिका ७२ ॥ तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये । वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ कारिका ७३ ॥ मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू । आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ कारिका ७४ ॥ योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः । टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ कारिका ७५ ॥ श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ कारिका ७६ ॥ वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ कारिका ७७ ॥ यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥ कारिका ७८ ॥ वर्णसाम्यमनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ कारिका ७९ ॥ माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ कारिका ८० ॥ केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः । शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ कारिका ८१ ॥ पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा । नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः ॥ कारिका ८२ ॥ अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ कारिका ८३ ॥ वाच्यभेदेन भिन्ना तद्युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥ कारिका ८४ ॥ भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत् । तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ कारिका ८५ ॥ पुनरेक्तवदाभासो विभिन्नाकारशब्दगा । एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ कारिका ८६ ॥ साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ कारिका ८७ ॥ तद्वद्धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः । उपमानानुपादाने वाक्यगाथ समासगा ॥ कारिका ८८ ॥ वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । कर्मकर्त्रोर्णमुल्येतद्द्विलोपे क्विप्समासगा ॥ कारिका ८९ ॥ धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते । क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥ कारिका ९० ॥ उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयो विपर्यास उपमेयोपमा तयोः ॥ कारिका ९१ ॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ कारिका ९२ ॥ तद्रूपकमभेदो य उपमानोपमेययोः । समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥ कारिका ९३ ॥ श्रौता आर्थश्च ते यस्मिन्नेकदेशशविवर्ति तत् । साङ्गमेतन्निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥ कारिका ९४ ॥ नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ कारिका ९५ ॥ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ कारिका ९६ ॥ परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना । अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ कारिका ९७ ॥ स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा । अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ कारिका ९८ ॥ कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ कारिका ९९ ॥ निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ कारिका १०० ॥ कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ कारिका १०१ ॥ सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ कारिका १०२ ॥ सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ कारिका १०३ ॥ मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् । नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ कारिका १०४ ॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । हेत्वोर्कुतावनुक्तीनां त्रये साम्ये निवेदिते ॥ कारिका १०५ ॥ शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् । निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ कारिका १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ कारिका १०७ ॥ विशेषोक्तिरखण्डेषु कारणेषु फलावचः । यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ कारिका १०८ ॥ सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ कारिका १०९ ॥ विरोधः सोविरोधेऽपि विरुद्धत्वेन यद्वचः । जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ कारिका ११० ॥ क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश । स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ कारिका १११ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ कारिका ११२ ॥ विनोक्तिः सा बिनान्येन यत्रान्यः सन्न नेतरः । परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ कारिका ११३ ॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ कारिका ११४ ॥ पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । उदात्तं वस्तुनः संपत्महतां चोपलक्षणम् ॥ कारिका ११५ ॥ तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युगपद्या गुणक्रियाः ॥ कारिका ११६ ॥ एकं क्रमेणानेकस्मिन् पर्यायोऽन्यस्ततोऽन्यथा । अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ॥ कारिका ११७ ॥ विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ कारिका ११८ ॥ किञ्चित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ कारिका ११९ ॥ यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्क्रियया तु परस्परम् ॥ कारिका १२० ॥ वस्तुनोर्जननेऽन्योन्यमुत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ कारिका १२१ ॥ असकृद्यदसंभाव्यमुत्तरं स्यात्तदुत्तरम् । कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ॥ कारिका १२२ ॥ धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते । उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ कारिका १२३ ॥ भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ कारिका १२४ ॥ समाधिः सुकरं कार्यं कारणान्तरयोगतः । समं योग्यतया योगो यदि संभावितः क्वचित् ॥ कारिका १२५ ॥ क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् । कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ कारिका १२६ ॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत्स एष विषमो मतः ॥ कारिका १२७ ॥ महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तु तत् ॥ कारिका १२८ ॥ प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ कारिका १२९ ॥ समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ कारिका १३० ॥ स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ कारिका १३१ ॥ यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणं भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥ कारिका १३२ ॥ आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ कारिका १३३ ॥ प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ कारिका १३४ ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥ कारिका १३५ ॥ अन्यत्प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ कारिका १३६ ॥ स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ कारिका १३७ ॥ तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः । यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ कारिका १३८ ॥ तथैव यद्विधीयेत स व्याघात इति स्मृतिः । सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ कारिका १३९ ॥ अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ कारिका १४० ॥ स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् । व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ कारिका १४१ ॥ एषां दोषा यथायोगं संभवन्तोऽपि केचन । उक्तेष्वन्तर्भवन्तीति न पृथक्प्रतिपादिताः ॥ कारिका १४२ ॥ इति काव्यप्रकाशीयकारिकावली समाप्ता