श्रीः पीयुषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरवध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे । धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १.१ ॥ हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव । उल्लासाय विचारवीचिनिचयालङ्कारवारां निधेश्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ १.२ ॥ युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वतक्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जगज्जाग्रद्भासुरपद्मकेशरयशःशीतांशुरस्माद्बुधाः ॥ १.३ ॥ तं पूर्वाचार्यसूर्योक्तिज्योतिः स्तोमोद्गमं स्तुमः । यं प्रस्तूय प्रकाशन्ते मद्गुणास्त्रसरेणवः ॥ १.४ ॥ नाशङ्कनीयमेतेषां मतमेतेन दूष्यते । किं तु चक्षुर्मृगाक्षीणां कज्जलेनेव भूष्यते ॥ १.५ ॥ प्रतिभैव श्रुताभ्याससहिता कवितां प्रति । हेतुर्मृदम्बुसम्बद्धा बीजमाला लतामिव ॥ १.६ ॥ निर्दोषा लक्षणवती सरीतिर्गुणभूषणा । सालंकाररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥ १.७ ॥ अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती । असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ १.८ ॥ विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते । रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ॥ १.९ ॥ अव्यक्तयोगनिर्योगयोगाभासैस्त्रिधादिमः । ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १.१० ॥ शुद्धतन्मूलसंभिन्नप्रभेदैर्यौगिकस्त्रिधा । ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ १.११ ॥ तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् । नीरधिः पङ्कजं सौधः सागरो भूरुहः शशी ॥ १.१२ ॥ क्षीरनीरधिराकाशपङ्कजं तेन सिद्धयति । विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ॥ १.१३ ॥ युक्तार्थतां तां च विना खण्डवाक्यं स इष्यते । वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १.१४ ॥ धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा । वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १.१५ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १.१६ ॥ स्याच्चेतो विशता येन सक्षता रमणीयता । शब्देऽर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥ २.१ ॥ भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः । संविद्रते व्याकरणविरुद्धं च्युतसंस्कृति ॥ २.२ ॥ अप्रयुक्तं दैवतादिशब्दे पुंल्लिङ्गतादिकम् । असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ॥ २.३ ॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः । निहतार्थं लोहितादौ शोणितादिप्रयोगतः ॥ २.४ ॥ व्यनक्त्यनुचितार्थं यत्पदमाहुस्तदेव तत् । इयमद्भुतशाख्यग्रकेलिकौतुकवानरी ॥ २.५ ॥ निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् । अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ॥ २.६ ॥ धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः । एकाक्षरं विना भूभ्रूक्ष्मादिकं खतलादिवत् ॥ २.७ ॥ अश्लीलं त्रिविधं व्रीडाजुगुप्सामङ्गलात्मना । आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ २.८ ॥ स्याद्द्व्यर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः । स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ २.९ ॥ शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि । मस्तपिष्टकटीलोष्टगल्लादि ग्राम्यमुच्यते ॥ २.१० ॥ नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम् । हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥ २.११ ॥ क्लिष्टमर्थो यदीयोऽर्थश्रेणिनिःश्रेणिमृच्छति । हरिप्रियापितृवधूप्रवाहप्रतिमं वचः ॥ २.१२ ॥ अविमृष्टविधेयांशः समासपिहिते विधौ । विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ २.१३ ॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरौ ॥ २.१४ ॥ रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥ २.१५ ॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ॥ २.१६ ॥ हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् । विशाललोचने! पश्याम्बरं तारातरङ्गितम् ॥ २.१७ ॥ न्यूनं त्वत्खड्गसंभूतयशःपुष्पं नभस्तटम् । अधिकं भवतः शत्रून् दशत्यसिलताफणी ॥ २.१८ ॥ कथितं पुनरुक्ता वाक्श्यामाब्जश्यामलोचना । विकृतं दूरविवृतैरैयरुः कुञ्जराः पुरम् ॥ २.१९ ॥ पतत्प्रकर्षं हीनानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेषः समागतः ॥ २.२० ॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥ २.२१ ॥ अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् । मोघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २.२२ ॥ अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः । येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २.२३ ॥ द्विषां सम्पदमाच्छिद्य यः शत्रून् समपूरयत् । अस्थानस्थसमासं न विद्वज्जनमनोरमम् ॥ २.२४ ॥ मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् । वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥ २.२५ ॥ ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूमिभूषण । आकर्णय पयःपूर्णसुवर्णकलशायते ॥ २.२६ ॥ भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता । अक्रमः कृष्ण पूज्यन्ते त्वामनभ्यर्च्य देवताः ॥ २.२७ ॥ अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् । त्यक्तहारमुरःकृत्वा शोकेनालिङ्गिताङ्गना ॥ २.२८ ॥ अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् । विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः ॥ २.२९ ॥ कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः । व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ॥ २.३० ॥ सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ॥ २.३१ ॥ दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी । त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गमेव वा ॥ २.३२ ॥ एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः ॥ २.३३ ॥ अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा । प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ॥ २.३४ ॥ न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः । केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ॥ २.३५ ॥ सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा । विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ॥ २.३६ ॥ तथा सहचराचारुविरुद्धान्योन्यसंगती । ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते ॥ २.३७ ॥ सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय । पालयिष्यति ते गोत्रमसौ नरपुरन्दरः ॥ २.३८ ॥ पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके । यथानुसारमभ्यूहेद्दोषान् शब्दार्थसंभवान् ॥ २.३९ ॥ दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् । निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् ॥ २.४० ॥ दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथवा दोषं नयत्यत्याज्यतामसौ ॥ २.४१ ॥ मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥ २.४२ ॥ तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता । कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः ॥ २.४३ ॥ दधार गौरी हृदये देवं हिमकराङ्कितम् । अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् ॥ २.४४ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ २.४५ ॥ अल्पाक्षरा विचित्रार्थख्यातिरक्षरसंहतिः । उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥ ३.१ ॥ शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ॥ ३.२ ॥ अभिमानो विचारश्चेदूहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३.३ ॥ हेतुस्त्यक्त्वा बहून् पक्षान् युक्त्यैकस्यावधारणम् । नेन्दुर्नार्कोऽयमौर्वाग्निः सागरादुत्थितो दहन् ॥ ३.४ ॥ प्रतिषेधः प्रसिद्धानां कारणानामनादरः । न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः ॥ ३.५ ॥ निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् । ईदृशैश्चरितै राजन् सत्यं दोषाकरो भवान् ॥ ३.६ ॥ स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ॥ ३.७ ॥ सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ ३.८ ॥ युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ॥ ३.९ ॥ कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ ३.१० ॥ इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः । स्वर्णभ्राजिष्णुभालत्वप्रभृतीव महीभुजः ॥ ३.११ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तृतीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ३.१२ ॥ श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ ४.१ ॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः । भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ॥ ४.२ ॥ यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ४.३ ॥ समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा । श्यामला कोमला बाला रमणं शरणं गता ॥ ४.४ ॥ समाधिरर्थमहिमा लसद्घनरसात्मना । स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ४.५ ॥ माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् । वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥ ४.६ ॥ ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः । रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ ४.७ ॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् । स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥ ४.८ ॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ्मता । मानं मुञ्च प्रिये किंचिल्लोचनान्तमुदञ्चय ॥ ४.९ ॥ शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ ४.१० ॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम् । व्यतिरिक्तमलङ्कारं प्रकृतेर्भूषणं गिराम् ॥ ४.११ ॥ विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती । शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता ॥ ४.१२ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ४.१३ ॥ शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा । हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥ ५.१ ॥ स्वरव्यञ्जनसंदोहव्यूहामन्दोहदोहदा । गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ॥ ५.२ ॥ आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः । अमन्दानन्दसन्दोहस्वच्छन्दास्पदमन्दिरम् ॥ ५.३ ॥ लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता । यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् ॥ ५.४ ॥ श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा । तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५.५ ॥ उपमेयोपमानादावर्थानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ५.६ ॥ पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ५.७ ॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः । यमकं प्रथमा धुर्यमाधुर्यवचसो विदुः ॥ ५.८ ॥ काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते । तेष्वाद्यमुच्यते श्लोकद्वयीसज्जनरञ्जिका ॥ ५.९ ॥ कामिनीव भवेत्खड्गलेखा चारुकरालिका । काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ॥ ५.१० ॥ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ॥ ५.११ ॥ उपमानोपमेयत्वे यत्रैकस्यैव जागृतः । इन्दुरिन्दुरिवेत्यादौ भवेदेवमनन्वयः ॥ ५.१२ ॥ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ ५.१३ ॥ विख्यातस्योपमानस्य यत्र स्यादुपमेयता । इन्दुर्मुखमिवेत्यादौ स्यात्प्रतीपोपमा तदा ॥ ५.१४ ॥ उपमाने तु लीलादिपदाढ्ये ललितोपमा । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५.१५ ॥ अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा ॥ ५.१६ ॥ स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥ ५.१७ ॥ यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ॥ ५.१८ ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् । उत्सिक्तक्षितिभृल्लक्ष्यपक्षच्छेदपुरन्दरः ॥ ५.१९ ॥ पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् । उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः ॥ ५.२० ॥ स्यादङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥ ५.२१ ॥ परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति । कान्तेन पृष्टा रहसि मौनमेवोत्तरं ददौ ॥ ५.२२ ॥ बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता । स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥ ५.२३ ॥ अतथ्यमारोपयितुं तथ्यापास्तिरपह्नुतिः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ ५.२४ ॥ पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ ५.२५ ॥ भ्रान्तापह्नुतिरन्यस्य शङ्कया तथ्यनिर्णये । तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥ ५.२६ ॥ छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे । प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ ५.२७ ॥ कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः । निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ ५.२८ ॥ उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना । त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी ॥ ५.२९ ॥ इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते । यत्कीर्तिर्विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ५.३० ॥ स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम् । पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः ॥ ५.३१ ॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् । पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ ५.३२ ॥ मीलितं बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ ५.३३ ॥ सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ ५.३४ ॥ हेतोः कुतोऽपि वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ ५.३५ ॥ अनुमानं च कार्यादेः कारणाद्यवधारणम् । अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ॥ ५.३६ ॥ अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥ ५.३७ ॥ स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः । जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ ५.३८ ॥ अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ५.३९ ॥ साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ५.४० ॥ अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे । आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ ५.४१ ॥ अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ५.४२ ॥ चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका ॥ ५.४३ ॥ सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः । पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ॥ ५.४४ ॥ भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते । अहो अन्यैव लावण्यलीला बालाकुचस्थले ॥ ५.४५ ॥ रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् । पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥ ५.४६ ॥ प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् । कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ॥ ५.४७ ॥ सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये । सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः । मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥ ५.४८ ॥ वाञ्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् । दीपमुद्द्योतयेद्यावत्तावदभ्युदितो रविः ॥ ५.४९ ॥ इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् । दीपमुद्द्योतयेद्यावत्तावन्निर्वाण एव सः ॥ ५.५० ॥ क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता । सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । प्राचीनाचलचूडाग्रचुम्बिबिम्बे सुधाकरे ॥ ५.५१ ॥ प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् । मेधां बुधः सुधामिन्दुर्बिभर्ति वसुधां भवान् ॥ ५.५२ ॥ आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् । दीप्त्याग्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा ॥ ५.५३ ॥ वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ ५.५४ ॥ चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः ॥ ५.५५ ॥ दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः । जाता चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी ॥ ५.५६ ॥ वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । या दातुः सौम्यता सेयं सुधांशोरकलङ्कता ॥ ५.५७ ॥ व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥ ५.५८ ॥ सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । दिगन्तमगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५.५९ ॥ विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या बिना विनयसम्पदम् ॥ ५.६० ॥ समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ५.६१ ॥ खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता । उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ५.६२ ॥ भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता । अजरामरता कस्य नायोध्येव पुरी प्रिया ॥ ५.६३ ॥ अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः । कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते ॥ ५.६४ ॥ अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा । कार्यकारणसामान्यविशेषादेरसौ मता ॥ ५.६५ ॥ कमलैः कमलावासैः किं किं नासादि सुन्दरम् । अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ॥ ५.६६ ॥ भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा । हनूमानब्धिमतरद्दुष्करं किं महात्मनाम् ॥ ५.६७ ॥ यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ॥ ५.६८ ॥ कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते । तृणान्यङ्कुरयामास विपक्षनृपसद्मसु ॥ ५.६९ ॥ उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् ॥ ५.७० ॥ आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ५.७१ ॥ गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति । हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ॥ ५.७२ ॥ विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥ ५.७३ ॥ श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता । अप्यन्धकारिणानेन जगदेतत्प्रकाशते ॥ ५.७४ ॥ असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयिष्यति ॥ ५.७५ ॥ विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥ ५.७६ ॥ विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । नमन्तमपि धीमन्तं न लङ्घयति कश्चन ॥ ५.७७ ॥ आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः । त्वद्भक्तानां नमत्यङ्गं भङ्गमेति भवक्लमः ॥ ५.७८ ॥ विषमं यद्यनौचित्यादनेकान्वयकल्पनम् । क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ॥ ५.७९ ॥ सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम् । अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥ ५.८० ॥ विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः । नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥ ५.८१ ॥ अधिकं बोध्यमाधारादाधेयाधिकवर्णनम् । यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥ ५.८२ ॥ अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया ॥ ५.८३ ॥ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ ५.८४ ॥ स्याद्व्याघातोऽन्यथाकारि वस्त्वन्यक्रियमुच्यते । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ ५.८५ ॥ गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ ५.८६ ॥ गृहीतमुक्तरीत्यर्थश्रेणिरेकावली मता । नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ॥ ५.८७ ॥ दीपकैकावलीयोगान्मालादीपकमुच्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ ५.८८ ॥ सारो नाम पदोत्कर्षः सारताया यथोत्तरम् । सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥ ५.८९ ॥ उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः । मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥ ५.९० ॥ यथासंख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विताः । शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ॥ ५.९१ ॥ पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ५.९२ ॥ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्राहैकं शरं मुक्त्वा कटाक्षान् शत्रुयोषिताम् ॥ ५.९३ ॥ परिसंख्या निषिध्यैकमन्यस्मिन् वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ॥ ५.९४ ॥ विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः । कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागताम् ॥ ५.९५ ॥ भूयसामेकसम्बन्धभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥ ५.९६ ॥ समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः । उत्कण्ठितां च कलयन् जगामास्तं च भानुमान् ॥ ५.९७ ॥ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ ॥ ५.९८ ॥ प्रतीपमुपमानस्य हीनत्वमुपमेयतः । दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ ५.९९ ॥ उल्लासोऽन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते । तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥ ५.१०० ॥ तद्गुणः स्वगुणत्यागादन्यतः स्वगुणोदयः । पद्मरागारुणं नासामौक्तिकं तेऽधरश्रितम् ॥ ५.१०१ ॥ पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ ५.१०२ ॥ यद्वस्तुनोऽन्यथा रूपं तथा स्यात्पूर्वरूपता । दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ॥ ५.१०३ ॥ सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम् । विशन्नपि रवेर्मध्यं शीत एव सदा शशी ॥ ५.१०४ ॥ प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः । कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥ ५.१०५ ॥ अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि । म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ ५.१०६ ॥ प्रश्नोत्तरं क्रमेणोक्तौ स्यूतमुत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् ॥ ५.१०७ ॥ पिहितं परवृत्तान्तज्ञातुरन्यस्य चेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ ५.१०८ ॥ व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् । सखि पश्य गृहारामपरागैरस्मि धूसरा ॥ ५.१०९ ॥ वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥ ५.११० ॥ स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते ॥ ५.१११ ॥ भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् । अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः ॥ ५.११२ ॥ देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः । त्वं वसन् हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ॥ ५.११३ ॥ उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥ ५.११४ ॥ अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥ ५.११५ ॥ रसभावतदाभासभावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमयाभिधाः ॥ ५.११६ ॥ भावानामुदयः सन्धिः शबलत्वमिति त्रयः । अलङ्कारानिमान् सप्त केचिदाहुर्मनीषिणः ॥ ५.११७ ॥ शुद्धिरेकप्रधानत्वं तथा संसृष्टिसंकरौ । एतेषामेव विन्यासान्नालङ्कारान्तराण्यमी ॥ ५.११८ ॥ सर्वेषां च प्रतिद्वन्द्वप्रतिच्छन्दभिदाभृताम् । उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् ॥ ५.११९ ॥ माला परंपरा चैषां भूयसामनुकूलके । मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ॥ ५.१२० ॥ शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा । एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ॥ ५.१२१ ॥ कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् । प्रायेणामी ह्यलंकारा भिन्ना नातिशयोक्तितः ॥ ५.१२२ ॥ अलंकारप्रधानेषु दधानेष्वपि साम्यताम् । वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ॥ ५.१२३ ॥ अलंकारेषु तथ्येषु यद्यनास्था मनीषिणाम् । तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ॥ ५.१२४ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थः सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ५.१२५ ॥ आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा । कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि ॥ ६.१ ॥ गलद्वेद्यान्तरोद्भेदो हृदयेष्वजडात्मनाम् । मिलन्मलयजालेप इवाह्लादं विकासयन् ॥ ६.२ ॥ काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः । आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥ ६.३ ॥ रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः । आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर्युतः ॥ ६.४ ॥ अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् । सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ ६.५ ॥ हासस्थायी रसो हास्यो विभावद्यैर्यथाक्रमम् । वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः ॥ ६.६ ॥ अभीष्टविप्रयोगाश्रुपातग्लान्यादिभिः क्रमात् । विभावाद्यैर्युतः शोकस्थायी स्यात्करुणो रसः ॥ ६.७ ॥ क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः । मात्सर्यहस्तनिष्पेषसंमोहाद्यैर्यथाक्रमम् ॥ ६.८ ॥ उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः । वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ॥ ६.९ ॥ व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् । भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः ॥ ६.१० ॥ स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् । अनिष्टेक्षणनिष्ठीवमोहाद्या यत्र संमताः ॥ ६.११ ॥ अद्भुतो विस्मयस्थायी मायादिकविभावभूः । रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ ६.१२ ॥ निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः । क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ ६.१३ ॥ रतिर्देवादिविषया सन्ति च व्यभिचारिणः । वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥ ६.१४ ॥ निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ६.१५ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ६.१६ ॥ सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ६.१७ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ॥ ६.१८ ॥ सर्वसाधारणप्रेमप्रश्रयादिस्वरूपया । अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥ ६.१९ ॥ भावस्य शान्तिरुदयः सन्धिः शबलता तथा । काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ॥ ६.२० ॥ आतुर्यमासप्तमं च यथेष्टैरष्टमादिभिः । समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च ॥ ६.२१ ॥ पाञ्चालिकी च लाटीया गौडीया च यथारसम् । वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः ॥ ६.२२ ॥ मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः । लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ॥ ६.२३ ॥ रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते । कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता ॥ ६.२४ ॥ सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा । रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः ॥ ६.२५ ॥ लकारोऽन्यैरसंयुक्तो लघवो घभधा रसौ । ललितायां तथा शेषा भद्रायामिति वृत्तयः ॥ ६.२६ ॥ अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् । तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटधियां वृथा ॥ ६.२७ ॥ वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् । ललना रभसं धत्ते घनाटोपे महीयसि ॥ ६.२८ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ॥ ६.२९ ॥ वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी । भारती भाति गम्भीरा कुटिला सरला क्वचित् ॥ ७.१ ॥ सांमुख्यं विदधानायाः स्फुटमर्थान्तरे गिरः । कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ॥ ७.२ ॥ अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यमेव चेत् । अर्थान्तिरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥ ७.३ ॥ द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ । चत्वारिंशद्युतैकेन भेदाः षट्चानयोः क्रमात् ॥ ७.४ ॥ त्रिधा शब्दार्थतद्युग्मशक्तिजन्मा स्फुटक्रमात् । रसभावतदाभासप्रमुखस्त्वस्फुटक्रमात् ॥ ७.५ ॥ वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ । अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा ॥ ७.६ ॥ चत्वारो वस्त्वलंकारमलंकारस्तु वस्तु यत् । अलंकारमलंकारो वस्तु वस्तु व्यनक्ति तत् ॥ ७.७ ॥ वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः । स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥ ७.८ ॥ शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः । पदैकदेशे रचनावर्णवाक्यपदेष्वपि ॥ ७.९ ॥ प्रबन्धे चेति षोढासौ रसाद्याख्योऽस्फुटक्रमः । एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ॥ ७.१० ॥ ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् । प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥ ७.११ ॥ द्वात्रिंशद्द्वादशैकः षट्सर्वसंकलितध्वनेः । भेदाः स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः ॥ ७.१२ ॥ वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् । स्वाङ्कुरितमतद्रूपं स्वयमुल्लसितं गिरः ॥ ७.१३ ॥ कश्चित्साधारणः कश्चिदामन्त्र्य प्रतिबोधितः । कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः ॥ ७.१४ ॥ इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् । उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ॥ ७.१५ ॥ भूतादिकालभेदेन निह्नवः स्यादनेकधा । अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ॥ ७.१६ ॥ नानाप्रभेदा नियता क्वचित्प्रकरणादिना । अर्थेऽर्थमन्यं यं वक्ति तद्वाच्यव्यङ्ग्यमिष्यते ॥ ७.१७ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ॥ ७.१८ ॥ यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूतव्यङ्ग्यमापतितं त्रिधा ॥ ८.१ ॥ व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥ ८.२ ॥ अगूढं कलयेदर्थान्तरसंक्रमितादिकम् । विस्मृतः किमपांनाथ स त्वया कुम्भसंभवः ॥ ८.३ ॥ अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् । हा हा! मत्कुचकाश्मीरलिप्तं भिन्नमुरः शरैः ॥ ८.४ ॥ तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा । संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥ ८.५ ॥ अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥ ८.६ ॥ संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव । संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥ ८.७ ॥ तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् । कान्ते त्वदाननरुचा ग्लानिमेति सरोरुहम् ॥ ८.८ ॥ असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् । सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥ ८.९ ॥ काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः । इत्यष्टधा गुणीभूतव्यङ्ग्यमङ्गीकृतं बुधैः ॥ ८.१० ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥ ८.११ ॥ मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः । प्रयोजनाच्च संबद्धं वदन्ती लक्षणा मता ॥ ९.१ ॥ लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा । लक्षणा सा त्रिधा सिद्धसाध्यसाध्याङ्गभेदतः ॥ ९.२ ॥ स्फुटास्फुटप्रभेदेन प्रयोजनमपि द्विधा । विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ॥ ९.३ ॥ अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा । लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थमपि द्विधा ॥ ९.४ ॥ लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा । अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वममुष्य च ॥ ९.५ ॥ अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा । इन्दुरेवैष तद्वक्त्रमुत्कर्षो लक्ष्यते मुखे ॥ ९.६ ॥ प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः । पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥ ९.७ ॥ अमृतं सूक्तमित्यादौ लक्ष्यस्थमतिहृद्यता । आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः ॥ ९.८ ॥ कार्यकारणभावात्सा वाच्यवाचकभावतः । इत्येवमादेः संबन्धात्किंचान्यस्माच्चतुष्टयात् ॥ ९.९ ॥ सादृश्यात्समवायात्सा वैपरीत्यात्क्रियान्वयात् । सारोपाध्यवसानाख्ये गौणशुद्धे पृथक्पृथक् ॥ ९.१० ॥ गौणं सारोपमुद्दिष्टमिन्दुर्मुखमितीदृशम् । गौणं साध्यवसानं स्यादिन्दुरेवेदमीदृशम् ॥ ९.११ ॥ शुद्धं सारोपमुद्दिष्टमायुर्घृतमितीदृशम् । शुद्धं साध्यवसानं स्यादायुरेवेदमीदृशम् ॥ ९.१२ ॥ उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा । कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥ ९.१३ ॥ लक्ष्यलक्षकवैशिष्ट्यवैशिष्ट्याद्द्विविधा पुनः । सरसं काव्यममृतं विद्या स्थिरतरं धनम् ॥ ९.१४ ॥ तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् । सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥ ९.१५ ॥ शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा । लिङ्गे चेयमलङ्काराङ्कुरबीजतया स्थिता ॥ ९.१६ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥ ९.१७ ॥ धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते । ययार्थं स्पष्टमाचष्टे शब्दस्तामभिधां विदुः ॥ १०.१ ॥ जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया । निर्देशेन तथा प्राहुः षड्विधामभिधां बुधाः ॥ १०.२ ॥ गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् । कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ॥ १०.३ ॥ न योगादेरायतनं न सङ्केतनिकेतनम् । वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥ १०.४ ॥ पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् । सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥ १०.५ ॥ जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः । सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ॥ १०.६ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥ १०.७ ॥