॥ श्रीः ॥ अलङ्कारसर्वस्वम् नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ ० ॥ ____________________________________________________________ भूमिका इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते । तथाहिपर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेनऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः । रुद्रटेनापि भावालङ्कारो द्विधोक्तः । रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [भू.१] वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङ्कारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता । उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । [भू.२] वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे । अभिधानप्रकारविशेषा एव चालङ्काराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । [भू.३] भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [भू.४] ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् । व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः,यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यम् । रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः । अलङ्काराणामुपस्कारकत्वाद्,रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [भू.५] यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्तद्वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [भू.६] अस्तिं तावद्व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ । व्यङ्ग्यस्यास्फुटत्वेऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । आद्योऽप्यर्थान्तरसंक्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः । द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः । लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः,असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः । संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति । तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः, काव्यस्य शृङ्गारप्रधानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । [भू.७] ____________________________________________________________ सूत्र १ चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदम् । तथा हि इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ १ ॥ आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थम् । अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः । इहशब्दः प्रत्थाने । इतिशब्दः प्रकारे, त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः । ____________________________________________________________ सूत्र २ तत्रार्थपौनरुक्त्यं प्ररुढं दोषः ॥ २ ॥ प्ररुढाप्ररुढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः । ____________________________________________________________ सूत्र ३ आम्रुखावभासनं पुनः पुनरुक्तवदाभासम् ॥ ३ ॥ आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयम् । प्रभेदास्तु विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा "अहीनभुजगाधीशवपुर्वलयकङ्कुणम् । शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥ वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" ॥ ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः । रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ॥ भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ॥ ____________________________________________________________ सूत्र ४ शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ॥ ४ ॥ अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव । ____________________________________________________________ सूत्र ५ संख्यानियमे पूर्वं छेकानुप्रासः ॥ ५ ॥ द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः । पूर्वं व्यञ्जमसमुदायाश्रितं यथा ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव । एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितोऽसिऽ ॥ अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः । छेका विदग्धाः । ____________________________________________________________ सूत्र ६ अन्यथा तु वृत्त्यतनुप्रासः ॥ ६ ॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेहवृत्तिः । स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा । तदुपलक्षितोऽयमनुप्रासः । यथा ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ॥ यथा वा ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः । न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ॥ ____________________________________________________________ सूत्र ७ स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकम् ॥ ७ ॥ अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ॥ इदं सार्थकत्वे । एवमन्यज्झेयम् । ____________________________________________________________ सूत्र ८ "शब्दार्थपौनरुक्त्यां प्ररुढं दोषः" ॥ ८ ॥ प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुःऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ । इति । ____________________________________________________________ सूत्र ९ ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ ॥ ९ ॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न शब्दार्थस्वरूपम् । यथा ऽताला जअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति । रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ ॥ [ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] ॥ ऽब्रूमः कियन्नय कथञ्चन कालमल्पमत्राब्जपत्रनयने नयने निमील्य । हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवेहिऽ ॥ इत्यादौ विभक्त्तयादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव । ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च । चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ॥ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् । ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥ ____________________________________________________________ सूत्र १० तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ १० ॥ निगदव्याख्यातमेतत् । ____________________________________________________________ सूत्र ११ वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रम् ॥ ११ ॥ पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारोऽयम् । आदिप्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा ऽभासते प्रतिभासार रसाभाता हताविभा । भावितात्माशुभावादे देवाभा बत सभाऽ ॥ एषोऽष्टदलपद्मबनधः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् । विविग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव । ____________________________________________________________ सूत्र १२ उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ १२ ॥ अर्थालङ्कारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् । साध्र्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुःऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति । उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तम् । तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः । पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणम् ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ॥ ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ॥ अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव । ऽपाण्ड्योऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचिन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ॥ अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ । ____________________________________________________________ सूत्र १३ एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥ १३ ॥ वाच्याभिप्रायेण पूर्वंरूपानुगमः । एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभ्रवति । यथा ऽयुद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ ॥ ____________________________________________________________ सूत्र १४ द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १४ ॥ तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा । आद्ये यथा ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ॥ द्वितीये यथा ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ॥ ____________________________________________________________ सूत्र १५ सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ १५ ॥ वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ॥ सादृश्यं विना तु स्मृतिर्नायमलङ्कारः । यछा ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ॥ अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनम् । __________ प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । यथा ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति । तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा ऽअत्रानुगादम्ऽ इत्यादि । ऽयैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान् पातयन् । तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ॥ इत्यादौ सदृशवस्त्वन्तरानुभवेऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" । ____________________________________________________________ सूत्र १६ अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ॥ १६ ॥ अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् । साधर्म्ये त्वनुगतमेव । यदाहुः ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः । __________ इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आद्यं केवलं मावारूपकञ्चते द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । __________ क्रमेण यथा ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ॥ ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते । द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ॥ ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभभ संचयभूरिभक्तम् । गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ ॥ ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा । इन्दुत्विषो युधि हठेन तवारिकीर्ती रानीय यत्र रमते तरुणः प्रतापःऽ ॥ क्षितिभृत इत्यत्र श्लिष्टं पदम् । परम्परितम् ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ॥ अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणम् । ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ॥ अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् । ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथम् । जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ॥ ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ॥ अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव । __________ इदं वैधर्म्येणापि दृश्यते । यथा ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ॥ अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वेऽपि क्वचित्स्वतोऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ । न हि कपिलमुनेर्बहुत्वम् । ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ॥ इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः । ____________________________________________________________ सूत्र १७ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ॥ १७ ॥ आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति । आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्द्वैविध्यम् । आद्यो यथा ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ॥ अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता । आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानम्, तादात्म्यात्तु तयोः परिणामित्वम् । द्वितीयो यथा ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ॥ राजसंघटने तूपायनमुचितम् । तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः । ____________________________________________________________ सूत्र १८ विषयस्य संदिह्यमानत्वे संदेहः ॥ १८ ॥ ऽअभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्तः, यद्भित्तित्वेनाप्रकृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ । __________ स च त्रिविधः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् । यथा ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ॥ निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरात्समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ॥ निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ॥ कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ॥ अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते । ____________________________________________________________ सूत्र १९ सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ १९ ॥ असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ । निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ ॥ गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः । यथा ऽदामोदराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ ॥ सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते,यथोदाहृतम्, न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यम् । ____________________________________________________________ सूत्र २० एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ २० ॥ यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निर्निमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते । तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्तम् ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधितेऽ ॥ इति ॥ यथा ऽयस्तपोवनमित्.इ मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वेतन्मध्येऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः । सत्यम् । अस्ति तावत्ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तोऽस्य विषयः । यत्र वस्तुतस्तद्रूपतायाः संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये भ्रान्तिमदलङ्कारोऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्, तद्धेतुकत्वाच्चास्यालङ्कारस्य । संकरप्रतीतिस्त्वङ्गीकृतैव यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु । नैषा दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वाऽणाराअणोत्ति परिणअवआहिं सिरिवल्लहोत्ति तरुणीहिम् । बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ ॥ (ऽनारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पनः कौतूहलेन एवमेव सत्यापितःऽ ॥)॥ एवम् ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयम् । इयांस्तु विशेषःपूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् । न तु सर्वथा तदभावः । अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः । ____________________________________________________________ सूत्र २१ विषयस्यापह्नवेऽपह्नुतिः ॥ २१ ॥ वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंङ्कारः । तस्य च त्रयी बन्धच्छाया, अपह्नवपूर्वक आरोपः, आरोपपूर्वकोऽपह्नवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यत्वम् । आद्यो यथा ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ ॥ अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथाऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् । भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ ॥ द्वितीयो यथा ऽविलसदमरनारीनेत्रनीलाब्जषण्डा न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ ॥ तृतीयो यथा ऽउद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना । सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्कं! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ ॥ अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते,ऽ अहं त्विन्दुं मन्येऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदोऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् । तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वपह्नवे यथा ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयम् । द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ ॥ कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायिवपुःशब्दादिनिबन्धनं यथा ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ ॥ इति । ____________________________________________________________ सूत्र २२ एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति तत्र अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २२ ॥ विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । __________ स च द्विविधः साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभावित्वेन विषयासंभावित्वेन च प्रतीतेः । धर्मो,गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिभिः प्रदर्श्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविवत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः, तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षाया । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः, तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्यूनोऽयं प्रकारः । इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् । प्रायश्च स्वरूपोत्प्रक्षाया यथासंभवं भेदनिर्देश । एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति । क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । __________ साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते । तत्र जात्युत्प्रेक्षा यथा ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः । स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ ॥ अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ । अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरार्धे तुऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ ॥ इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ ॥ अत्र दुखं गुणः । द्रव्योत्प्रेक्षा यथा ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ ॥ अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वम् । एतानि भावाभिमाने उदाहरणानि । __________ अभावाभिमाने यथा ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ ॥ अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावप्यूद्यम् । गुणस्य निमित्तत्वं यथा ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य । क्रियाया यथा र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे । अनुपादानेऽलिम्पतीव तमोऽङ्गानिऽ इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ । स्वारूपोत्प्रेक्षा यथा ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ ॥ फलोत्प्रेक्षा यथा ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ ॥ एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा ऽमहिलासहःसभरिए तुह हिअए सुहअ सा असाअन्ती । अणुदिणमणण्णअम्भा अङ्गं तणुअंपि तणुएइऽ ॥ (ऽमहिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्मा अङ्गं तनकमपि तनयतिऽ ॥) ॥ अत्र अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । __________ श्लिष्टशब्दहेतुर्यथा ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः । अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ ॥ अत्र धर्मविषये मार्गणशब्दः श्लिष्टः । __________ उपमोपक्रमोत्प्रेक्षा यथा ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि । याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ ॥ अत्र यद्यपिऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवणंनेऽकेयूरायितमङ्गदैःऽ इत्यादौ । एषापि समस्तोपमाप्रतीपादकविषयेऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता, इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता । __________ सापह्नवोत्प्रेक्षा यथा ऽगतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ ॥ अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम् । इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति हेतुः स्यात् । यथाऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च क्षामतागमनं तत्र निमित्तम् । एवम्ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । __________ स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते । यथाऽस वः पायादुन्दुःऽ इत्यादौ । अत्र कुटुलत्वादि निर्दिष्टमेव । ऽवेलेव रागसागरस्यऽ इत्यादौ संक्षोभकारित्वादि गम्यमानम् । यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यम् । उपादाने यथा ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषाम् । चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ ॥ अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम । अनुपादाने यथाऽलिप्मतीव तमोऽङ्गानिऽ इत्यादौ । अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथोक्तमेव साधु । __________ फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ । उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ ॥ अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । __________ तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राक्ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि । ____________________________________________________________ सूत्र २३ एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २३ ॥ अध्यवसाने त्रयं संभवति स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवमितप्राधान्यम् । विषयप्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्ये चातिशयोक्तिः । अन्याश्च पञ्चप्रकाराः । भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च । __________ तत्र भेदेऽभेदो यथा ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ ॥ अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः ॥ __________ अभेदे भेदो यथा ऽअण्णं लडहत्तणअं अण्णाविअ कावि वत्तणच्छाआ । सामा सामण्णापआवैणो रेहञ्चिअ ण ह्वोइऽ ॥ (ऽअन्यत्सौन्दर्येमन्यापि च कापि वर्त्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव न संभवतिऽ ॥)॥ अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वाऽमग्गिअलद्धंमि वलामोडिअचुंबिएं अप्यणा अ उवणमिए । एक्कंमि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ ॥ (ऽमार्गिकतलब्धे बलात्कारचुम्बुते आत्मना चोपनीते । एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाःऽ ॥)॥ अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः । संबन्धेऽसंबन्धो यथा ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ ॥ अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः । यथा वाऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ ॥ अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्वसंबन्ध उक्तः । असंबन्धे संबन्धो यथा ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ ॥ अत्र संभावनया संबन्धः यथा वाऽदाहोऽम्भःप्रसृतिंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः । किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ॥ अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । __________ कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । विपर्ययो यथा ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ ॥ तुल्यकालत्वं यथा ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ ॥ __________ एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हिऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः, अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः । तत्र हिऽअण्णं लडहृत्तणअंऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते । ____________________________________________________________ सूत्र २४ एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता ॥ २४ ॥ इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ ॥ अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनम् । उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ ॥ उचितत्वं गुणः । अप्राकरणिकानां यथा ऽधावत्त्वदश्वपृतनापतितं मुखेऽस्य निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या । भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ ॥ अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया । गुणो यथा ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरताऽ ॥ कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता । ____________________________________________________________ सूत्र २५ प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ २५ ॥ औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः, प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य । अनेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । __________ क्रमेणोदाहरणम् ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् । अमएण धुणीधवओ तुमए णरणाह भुवणमिणंऽ ॥ (ऽरेयते मिहिरेण नभो रसेन काव्यं सरेण [स्मरेण] यौवनममृतेन धुनीधवःस्वया नरमाथ! भुवनमिदम्ऽ ॥)॥ ऽसंचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ ॥ ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणम् । कुलवालिआण थणआ कुत्तो छेप्पन्ति अमुआणंऽ ॥ (ऽकृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम्ऽ) ॥ एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ ॥ अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते । ____________________________________________________________ सूत्र २६ वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ॥ २६ ॥ पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । वस्तुशब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ ॥ अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवसमियं साधर्म्येण यावद्वैधर्म्येणापि । यथात्रैवोत्तरस्थानेऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे । ____________________________________________________________ सूत्र २७ तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः ॥ २७ ॥ तष्णापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता , मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ ॥ अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ ॥ अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् । ____________________________________________________________ सूत्र २८ संभावतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ॥ २८ ॥ प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्कचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभावता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा ऽचूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन् गृहमेधिनःऽ ॥ अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः । असंभवद्वस्तुसंबन्धा यथा ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ ॥ अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । __________ एषापि पदार्थवाक्यार्थवृत्तिभेदाद्द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ ॥ केचित्तु दृष्टान्तालङ्कारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः । एवं च ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ ॥ इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्रात्पेः । __________ इयं चोपेमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमानेऽसंभवादपि भवति । उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् । तद्यथा ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा । अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ ॥ अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा ऽमुण्डसिरे बोरफलं बोरोवरि बोरअं थिरं धरसि । विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ । __________ इयमपि क्वचिन्मालयापि भवन्ती दृश्यते । यथा ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ ॥ क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः संबन्धानुपपत्त्यापि भवति । यथा ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् । पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ ॥ अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्वनिबन्धना निदर्शना । ____________________________________________________________ सूत्र २९ भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २९ ॥ अधुना भेदप्राधान्येनालङ्कारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति, उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । __________ क्रमेणोदाहरणम् ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीषु नीलोत्पलिनीविकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ ॥ ऽक्षीणः क्षोणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ ॥ अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वम् । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन तस्यापुनरागमात् । ____________________________________________________________ सूत्र ३० उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः ॥ ३० ॥ भेदप्राधान्य इत्येव । गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्राधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम्, द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा । सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शब्दश्चात्र गुणप्राधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयम् । तत्र च ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा ऽभवदपराधैः सार्धं संतापो वर्धतेतरामस्याःऽ । अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः । श्लेषभित्तिकाभेदाध्यवसायरूपा यथा ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ । अत्रास्तं गमनं श्लिष्टम् । अस्तमित्यस्योभयार्थत्वात् ॥ __________ तदन्यथारूपा यथा ऽकुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानिऽ । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः । यथा ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ ॥ अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मासयापि भवन्ती दृश्यते । यथा ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव प्रौढाहङ्कृतिकन्दलेन च समं तद्भग्नमैशं धनुःऽ ॥ ____________________________________________________________ सूत्र ३१ सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति । विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ ३१ ॥ सत्त्वस्य शोभनत्वस्याभावोऽशोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वम् । तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति । आद्या यथा ऽविनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ ॥ __________ अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा । एवं च ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ ॥ इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं नलिनीजन्मनोऽशोभनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् । यथोदाहृते विषये । __________ द्वितीया यथा ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन नरेन्द्रसूनुःऽ ॥ अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः । शैषा द्विधा विनोक्तिः । ____________________________________________________________ सूत्र ३२ अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह । विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ३२ ॥ इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतद्द्विभेदमपि श्लेषालङ्कारस्य विषयः । गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यम् । विशेष्यस्यापि साम्ये श्लेषप्रात्पेः । विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद्रूपकमेव । __________ तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत्त्रिधा भवति तत्र श्लिष्टतया यथा ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखं ष यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्ऽ ॥ अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः । अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः । साधारण्येन यथा ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रतःऽ ॥ अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः । एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा । __________ औपम्यगर्भत्वेन यथा ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ ॥ अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैवऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिम्ना लताप्रतीतिज्ञंया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्पार्ततरं ररासऽ ॥ अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् विचकिलबृहत्पत्त्रन्यस्तद्विरेफमषीलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन् व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री. च. ६७०] ॥ अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या । __________ तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्थापितोपमासंकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः । __________ तत्र शुद्धकार्यसमारोपेण यथा ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसाम् । क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठात्त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ ॥ अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता । __________ उभयमयत्वेन यथा ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ ॥ अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणम् । यथा ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः । अन्तर्निमग्रचरपुष्पशरोऽतितापात्किं किं चकार तरुणो न यदीक्षणाग्निःऽ ॥ लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् । ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिख्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ ॥ अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यद्दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ ॥ अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः । यथा ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् । मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ ॥ अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः । ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौऽ ॥ अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ ॥ अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् । अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ ॥ अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते । एव प्रतीयते । एवमन्यदपि ज्ञेयम् । __________ ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ ॥ अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् । तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद्योज्यम् । __________ इह तु ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ ॥ इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेषणसाम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेतार्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र ध्यवस्था । अत्रोच्यतेएकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत्सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्, इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः, यथाऽदध्ना जुहोतिऽ इत्यादौ दध्नि संचर्यते विधिः । एवमियमुपमानुप्राणिता समासोक्तिरेव । इह पुनः इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या,गत्यन्तरासंभवात् । यैस्तुनोक्ता तेषामप्युपसंख्येयैव । यत्र तुऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् । __________ सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति । क्रमेण यथा ऽअथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ ॥ ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्सर्वे नो संध्यां भजते रविःऽ ॥ अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानम् । असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते । ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ ॥ अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते । तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवंऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या । ____________________________________________________________ सूत्र ३३ विशेषणसाभिप्रायत्वं परिकरः ॥ ३३ ॥ विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम । ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ ॥ अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वम् । एवम् ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन् कर्णं, सांप्रतं रक्षैनं भीमाद्दुःशासनम्ऽ इत्यादौ ज्ञेयम् । ____________________________________________________________ सूत्र ३४ विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः ॥ ३४ ॥ केवलविशेषसाम्यं समासोक्तावुक्तन् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात् । आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवात्र ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तम् । ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयम् । __________ क्रमेण यथा ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ ॥ ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ ॥ ऽस्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ ॥ अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वम् । पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वर्म् । इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ ॥ अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । उभयघटनायामुभयश्लेषः । ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम् । ... (प्. ३५२)  ॥ श्रीः ॥ अलङ्कारसर्वस्वम् नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ ० ॥ ____________________________________________________________ भूमिका इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते । तथाहिपर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेनऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः । रुद्रटेनापि भावालङ्कारो द्विधोक्तः । रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [भू.१] वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङ्कारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता । उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । [भू.२] वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे । अभिधानप्रकारविशेषा एव चालङ्काराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । [भू.३] भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [भू.४] ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् । व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः,यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यम् । रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः । अलङ्काराणामुपस्कारकत्वाद्,रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [भू.५] यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्तद्वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [भू.६] अस्तिं तावद्व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ । व्यङ्ग्यस्यास्फुटत्वेऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । आद्योऽप्यर्थान्तरसंक्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः । द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः । लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः,असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः । संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति । तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः, काव्यस्य शृङ्गारप्रधानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । [भू.७] ____________________________________________________________ सूत्र १ चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदम् । तथा हि इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ १ ॥ आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थम् । अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः । इहशब्दः प्रत्थाने । इतिशब्दः प्रकारे, त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः । ____________________________________________________________ सूत्र २ तत्रार्थपौनरुक्त्यं प्ररुढं दोषः ॥ २ ॥ प्ररुढाप्ररुढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः । ____________________________________________________________ सूत्र ३ आम्रुखावभासनं पुनः पुनरुक्तवदाभासम् ॥ ३ ॥ आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयम् । प्रभेदास्तु विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा "अहीनभुजगाधीशवपुर्वलयकङ्कुणम् । शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥ वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" ॥ ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः । रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ॥ भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ॥ ____________________________________________________________ सूत्र ४ शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ॥ ४ ॥ अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव । ____________________________________________________________ सूत्र ५ संख्यानियमे पूर्वं छेकानुप्रासः ॥ ५ ॥ द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः । पूर्वं व्यञ्जमसमुदायाश्रितं यथा ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव । एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितोऽसिऽ ॥ अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः । छेका विदग्धाः । ____________________________________________________________ सूत्र ६ अन्यथा तु वृत्त्यतनुप्रासः ॥ ६ ॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेहवृत्तिः । स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा । तदुपलक्षितोऽयमनुप्रासः । यथा ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ॥ यथा वा ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः । न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ॥ ____________________________________________________________ सूत्र ७ स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकम् ॥ ७ ॥ अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ॥ इदं सार्थकत्वे । एवमन्यज्झेयम् । ____________________________________________________________ सूत्र ८ "शब्दार्थपौनरुक्त्यां प्ररुढं दोषः" ॥ ८ ॥ प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुःऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ । इति । ____________________________________________________________ सूत्र ९ ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ ॥ ९ ॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न शब्दार्थस्वरूपम् । यथा ऽताला जअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति । रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ ॥ [ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] ॥ ऽब्रूमः कियन्नय कथञ्चन कालमल्पमत्राब्जपत्रनयने नयने निमील्य । हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवेहिऽ ॥ इत्यादौ विभक्त्तयादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव । ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च । चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ॥ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् । ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥ ____________________________________________________________ सूत्र १० तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ १० ॥ निगदव्याख्यातमेतत् । ____________________________________________________________ सूत्र ११ वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रम् ॥ ११ ॥ पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारोऽयम् । आदिप्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा ऽभासते प्रतिभासार रसाभाता हताविभा । भावितात्माशुभावादे देवाभा बत सभाऽ ॥ एषोऽष्टदलपद्मबनधः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् । विविग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव । ____________________________________________________________ सूत्र १२ उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ १२ ॥ अर्थालङ्कारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् । साध्र्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुःऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति । उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तम् । तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः । पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणम् ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ॥ ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ॥ अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव । ऽपाण्ड्योऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचिन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ॥ अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ । ____________________________________________________________ सूत्र १३ एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥ १३ ॥ वाच्याभिप्रायेण पूर्वंरूपानुगमः । एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभ्रवति । यथा ऽयुद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ ॥ ____________________________________________________________ सूत्र १४ द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १४ ॥ तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा । आद्ये यथा ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ॥ द्वितीये यथा ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ॥ ____________________________________________________________ सूत्र १५ सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ १५ ॥ वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ॥ सादृश्यं विना तु स्मृतिर्नायमलङ्कारः । यछा ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ॥ अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनम् । __________ प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । यथा ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति । तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा ऽअत्रानुगादम्ऽ इत्यादि । ऽयैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान् पातयन् । तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ॥ इत्यादौ सदृशवस्त्वन्तरानुभवेऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" । ____________________________________________________________ सूत्र १६ अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ॥ १६ ॥ अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् । साधर्म्ये त्वनुगतमेव । यदाहुः ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः । __________ इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आद्यं केवलं मावारूपकञ्चते द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । __________ क्रमेण यथा ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ॥ ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते । द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ॥ ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभभ संचयभूरिभक्तम् । गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ ॥ ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा । इन्दुत्विषो युधि हठेन तवारिकीर्ती रानीय यत्र रमते तरुणः प्रतापःऽ ॥ क्षितिभृत इत्यत्र श्लिष्टं पदम् । परम्परितम् ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ॥ अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणम् । ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ॥ अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् । ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथम् । जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ॥ ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ॥ अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव । __________ इदं वैधर्म्येणापि दृश्यते । यथा ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ॥ अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वेऽपि क्वचित्स्वतोऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ । न हि कपिलमुनेर्बहुत्वम् । ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ॥ इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः । ____________________________________________________________ सूत्र १७ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ॥ १७ ॥ आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति । आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्द्वैविध्यम् । आद्यो यथा ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ॥ अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता । आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानम्, तादात्म्यात्तु तयोः परिणामित्वम् । द्वितीयो यथा ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ॥ राजसंघटने तूपायनमुचितम् । तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः । ____________________________________________________________ सूत्र १८ विषयस्य संदिह्यमानत्वे संदेहः ॥ १८ ॥ ऽअभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्तः, यद्भित्तित्वेनाप्रकृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ । __________ स च त्रिविधः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् । यथा ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ॥ निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरात्समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ॥ निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ॥ कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ॥ अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते । ____________________________________________________________ सूत्र १९ सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ १९ ॥ असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ । निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ ॥ गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः । यथा ऽदामोदराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ ॥ सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते,यथोदाहृतम्, न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यम् । ____________________________________________________________ सूत्र २० एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ २० ॥ यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निर्निमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते । तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्तम् ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधितेऽ ॥ इति ॥ यथा ऽयस्तपोवनमित्.इ मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वेतन्मध्येऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः । सत्यम् । अस्ति तावत्ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तोऽस्य विषयः । यत्र वस्तुतस्तद्रूपतायाः संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये भ्रान्तिमदलङ्कारोऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्, तद्धेतुकत्वाच्चास्यालङ्कारस्य । संकरप्रतीतिस्त्वङ्गीकृतैव यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु । नैषा दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वाऽणाराअणोत्ति परिणअवआहिं सिरिवल्लहोत्ति तरुणीहिम् । बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ ॥ (ऽनारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पनः कौतूहलेन एवमेव सत्यापितःऽ ॥)॥ एवम् ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयम् । इयांस्तु विशेषःपूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् । न तु सर्वथा तदभावः । अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः । ____________________________________________________________ सूत्र २१ विषयस्यापह्नवेऽपह्नुतिः ॥ २१ ॥ वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंङ्कारः । तस्य च त्रयी बन्धच्छाया, अपह्नवपूर्वक आरोपः, आरोपपूर्वकोऽपह्नवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यत्वम् । आद्यो यथा ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ ॥ अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथाऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् । भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ ॥ द्वितीयो यथा ऽविलसदमरनारीनेत्रनीलाब्जषण्डा न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ ॥ तृतीयो यथा ऽउद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना । सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्कं! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ ॥ अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते,ऽ अहं त्विन्दुं मन्येऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदोऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् । तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वपह्नवे यथा ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयम् । द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ ॥ कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायिवपुःशब्दादिनिबन्धनं यथा ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ ॥ इति । ____________________________________________________________ सूत्र २२ एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति तत्र अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २२ ॥ विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । __________ स च द्विविधः साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभावित्वेन विषयासंभावित्वेन च प्रतीतेः । धर्मो,गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिभिः प्रदर्श्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविवत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः, तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षाया । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः, तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्यूनोऽयं प्रकारः । इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् । प्रायश्च स्वरूपोत्प्रक्षाया यथासंभवं भेदनिर्देश । एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति । क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । __________ साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते । तत्र जात्युत्प्रेक्षा यथा ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः । स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ ॥ अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ । अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरार्धे तुऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ ॥ इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ ॥ अत्र दुखं गुणः । द्रव्योत्प्रेक्षा यथा ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ ॥ अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वम् । एतानि भावाभिमाने उदाहरणानि । __________ अभावाभिमाने यथा ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ ॥ अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावप्यूद्यम् । गुणस्य निमित्तत्वं यथा ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य । क्रियाया यथा र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे । अनुपादानेऽलिम्पतीव तमोऽङ्गानिऽ इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ । स्वारूपोत्प्रेक्षा यथा ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ ॥ फलोत्प्रेक्षा यथा ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ ॥ एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा ऽमहिलासहःसभरिए तुह हिअए सुहअ सा असाअन्ती । अणुदिणमणण्णअम्भा अङ्गं तणुअंपि तणुएइऽ ॥ (ऽमहिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्मा अङ्गं तनकमपि तनयतिऽ ॥) ॥ अत्र अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । __________ श्लिष्टशब्दहेतुर्यथा ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः । अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ ॥ अत्र धर्मविषये मार्गणशब्दः श्लिष्टः । __________ उपमोपक्रमोत्प्रेक्षा यथा ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि । याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ ॥ अत्र यद्यपिऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवणंनेऽकेयूरायितमङ्गदैःऽ इत्यादौ । एषापि समस्तोपमाप्रतीपादकविषयेऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता, इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता । __________ सापह्नवोत्प्रेक्षा यथा ऽगतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ ॥ अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम् । इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति हेतुः स्यात् । यथाऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च क्षामतागमनं तत्र निमित्तम् । एवम्ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । __________ स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते । यथाऽस वः पायादुन्दुःऽ इत्यादौ । अत्र कुटुलत्वादि निर्दिष्टमेव । ऽवेलेव रागसागरस्यऽ इत्यादौ संक्षोभकारित्वादि गम्यमानम् । यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यम् । उपादाने यथा ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषाम् । चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ ॥ अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम । अनुपादाने यथाऽलिप्मतीव तमोऽङ्गानिऽ इत्यादौ । अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथोक्तमेव साधु । __________ फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ । उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ ॥ अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । __________ तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राक्ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि । ____________________________________________________________ सूत्र २३ एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २३ ॥ अध्यवसाने त्रयं संभवति स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवमितप्राधान्यम् । विषयप्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्ये चातिशयोक्तिः । अन्याश्च पञ्चप्रकाराः । भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च । __________ तत्र भेदेऽभेदो यथा ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ ॥ अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः ॥ __________ अभेदे भेदो यथा ऽअण्णं लडहत्तणअं अण्णाविअ कावि वत्तणच्छाआ । सामा सामण्णापआवैणो रेहञ्चिअ ण ह्वोइऽ ॥ (ऽअन्यत्सौन्दर्येमन्यापि च कापि वर्त्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव न संभवतिऽ ॥)॥ अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वाऽमग्गिअलद्धंमि वलामोडिअचुंबिएं अप्यणा अ उवणमिए । एक्कंमि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ ॥ (ऽमार्गिकतलब्धे बलात्कारचुम्बुते आत्मना चोपनीते । एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाःऽ ॥)॥ अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः । संबन्धेऽसंबन्धो यथा ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ ॥ अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः । यथा वाऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ ॥ अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्वसंबन्ध उक्तः । असंबन्धे संबन्धो यथा ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ ॥ अत्र संभावनया संबन्धः यथा वाऽदाहोऽम्भःप्रसृतिंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः । किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ॥ अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । __________ कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । विपर्ययो यथा ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ ॥ तुल्यकालत्वं यथा ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ ॥ __________ एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हिऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः, अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः । तत्र हिऽअण्णं लडहृत्तणअंऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते । ____________________________________________________________ सूत्र २४ एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता ॥ २४ ॥ इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ ॥ अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनम् । उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ ॥ उचितत्वं गुणः । अप्राकरणिकानां यथा ऽधावत्त्वदश्वपृतनापतितं मुखेऽस्य निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या । भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ ॥ अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया । गुणो यथा ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरताऽ ॥ कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता । ____________________________________________________________ सूत्र २५ प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ २५ ॥ औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः, प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य । अनेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । __________ क्रमेणोदाहरणम् ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् । अमएण धुणीधवओ तुमए णरणाह भुवणमिणंऽ ॥ (ऽरेयते मिहिरेण नभो रसेन काव्यं सरेण [स्मरेण] यौवनममृतेन धुनीधवःस्वया नरमाथ! भुवनमिदम्ऽ ॥)॥ ऽसंचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ ॥ ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणम् । कुलवालिआण थणआ कुत्तो छेप्पन्ति अमुआणंऽ ॥ (ऽकृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम्ऽ) ॥ एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ ॥ अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते । ____________________________________________________________ सूत्र २६ वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ॥ २६ ॥ पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । वस्तुशब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ ॥ अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवसमियं साधर्म्येण यावद्वैधर्म्येणापि । यथात्रैवोत्तरस्थानेऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे । ____________________________________________________________ सूत्र २७ तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः ॥ २७ ॥ तष्णापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता , मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ ॥ अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ ॥ अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् । ____________________________________________________________ सूत्र २८ संभावतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ॥ २८ ॥ प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्कचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभावता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा ऽचूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन् गृहमेधिनःऽ ॥ अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः । असंभवद्वस्तुसंबन्धा यथा ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ ॥ अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । __________ एषापि पदार्थवाक्यार्थवृत्तिभेदाद्द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ ॥ केचित्तु दृष्टान्तालङ्कारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः । एवं च ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ ॥ इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्रात्पेः । __________ इयं चोपेमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमानेऽसंभवादपि भवति । उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् । तद्यथा ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा । अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ ॥ अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा ऽमुण्डसिरे बोरफलं बोरोवरि बोरअं थिरं धरसि । विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ । __________ इयमपि क्वचिन्मालयापि भवन्ती दृश्यते । यथा ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ ॥ क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः संबन्धानुपपत्त्यापि भवति । यथा ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् । पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ ॥ अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्वनिबन्धना निदर्शना । ____________________________________________________________ सूत्र २९ भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २९ ॥ अधुना भेदप्राधान्येनालङ्कारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति, उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । __________ क्रमेणोदाहरणम् ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीषु नीलोत्पलिनीविकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ ॥ ऽक्षीणः क्षोणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ ॥ अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वम् । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन तस्यापुनरागमात् । ____________________________________________________________ सूत्र ३० उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः ॥ ३० ॥ भेदप्राधान्य इत्येव । गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्राधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम्, द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा । सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शब्दश्चात्र गुणप्राधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयम् । तत्र च ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा ऽभवदपराधैः सार्धं संतापो वर्धतेतरामस्याःऽ । अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः । श्लेषभित्तिकाभेदाध्यवसायरूपा यथा ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ । अत्रास्तं गमनं श्लिष्टम् । अस्तमित्यस्योभयार्थत्वात् ॥ __________ तदन्यथारूपा यथा ऽकुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानिऽ । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः । यथा ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ ॥ अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मासयापि भवन्ती दृश्यते । यथा ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव प्रौढाहङ्कृतिकन्दलेन च समं तद्भग्नमैशं धनुःऽ ॥ ____________________________________________________________ सूत्र ३१ सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति । विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ ३१ ॥ सत्त्वस्य शोभनत्वस्याभावोऽशोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वम् । तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति । आद्या यथा ऽविनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ ॥ __________ अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा । एवं च ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ ॥ इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं नलिनीजन्मनोऽशोभनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् । यथोदाहृते विषये । __________ द्वितीया यथा ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन नरेन्द्रसूनुःऽ ॥ अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः । शैषा द्विधा विनोक्तिः । ____________________________________________________________ सूत्र ३२ अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह । विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ३२ ॥ इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतद्द्विभेदमपि श्लेषालङ्कारस्य विषयः । गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यम् । विशेष्यस्यापि साम्ये श्लेषप्रात्पेः । विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद्रूपकमेव । __________ तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत्त्रिधा भवति तत्र श्लिष्टतया यथा ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखं ष यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्ऽ ॥ अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः । अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः । साधारण्येन यथा ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रतःऽ ॥ अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः । एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा । __________ औपम्यगर्भत्वेन यथा ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ ॥ अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैवऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिम्ना लताप्रतीतिज्ञंया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्पार्ततरं ररासऽ ॥ अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् विचकिलबृहत्पत्त्रन्यस्तद्विरेफमषीलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन् व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री. च. ६७०] ॥ अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या । __________ तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्थापितोपमासंकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः । __________ तत्र शुद्धकार्यसमारोपेण यथा ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसाम् । क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठात्त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ ॥ अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता । __________ उभयमयत्वेन यथा ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ ॥ अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणम् । यथा ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः । अन्तर्निमग्रचरपुष्पशरोऽतितापात्किं किं चकार तरुणो न यदीक्षणाग्निःऽ ॥ लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् । ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिख्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ ॥ अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यद्दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ ॥ अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः । यथा ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् । मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ ॥ अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः । ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौऽ ॥ अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ ॥ अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् । अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ ॥ अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते । एव प्रतीयते । एवमन्यदपि ज्ञेयम् । __________ ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ ॥ अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् । तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद्योज्यम् । __________ इह तु ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ ॥ इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेषणसाम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेतार्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र ध्यवस्था । अत्रोच्यतेएकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत्सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्, इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः, यथाऽदध्ना जुहोतिऽ इत्यादौ दध्नि संचर्यते विधिः । एवमियमुपमानुप्राणिता समासोक्तिरेव । इह पुनः इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या,गत्यन्तरासंभवात् । यैस्तुनोक्ता तेषामप्युपसंख्येयैव । यत्र तुऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् । __________ सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति । क्रमेण यथा ऽअथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ ॥ ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्सर्वे नो संध्यां भजते रविःऽ ॥ अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानम् । असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते । ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ ॥ अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते । तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवंऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या । ____________________________________________________________ सूत्र ३३ विशेषणसाभिप्रायत्वं परिकरः ॥ ३३ ॥ विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम । ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ ॥ अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वम् । एवम् ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन् कर्णं, सांप्रतं रक्षैनं भीमाद्दुःशासनम्ऽ इत्यादौ ज्ञेयम् । ____________________________________________________________ सूत्र ३४ विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः ॥ ३४ ॥ केवलविशेषसाम्यं समासोक्तावुक्तन् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात् । आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवात्र ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तम् । ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयम् । __________ क्रमेण यथा ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ ॥ ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ ॥ ऽस्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ ॥ अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वम् । पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वर्म् । इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ ॥ अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । उभयघटनायामुभयश्लेषः । ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम् । ... (प्. ३५२)