श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः । संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी ॥ रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे । सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ॥ उदाहरणशेषोऽत्र ध्वनौ ग्रन्थकृताकृतः । तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् ॥ ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे । कवयःसचेतना अपि वितनुत साहित्यसाम्राज्यम् ॥ किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् । यद्यभ्यसूयति जडः स्वमेव पाण्डित्यमभ्यसूयति सः ॥ तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति । सर्वैव खल्वियं वाक्परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते । यच्छुतिः "चत्वारि वाक्परिमिता पदानि"इत्यादिका । तत्र परा नाम निरुपधिकं रूपम् । पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात्विग्रहस्थानीयानि । यथा चागमः स्वरूप ज्योतिरेवान्तः परा वागनपायिनी । यस्यां दृष्टस्वरूपायां त्रधिकारो निवर्तते ॥ अविभागेन वर्णानां सर्वकतःसंहृतक्रमा । प्राणाश्रया तु पश्यन्ती मयूराण्डरसोपमा ॥ मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा । अन्तःसञ्जल्प रूपा सा न श्रोत्रमुपसर्पति ॥ ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी । भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता ॥ इति ॥ तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा । द्वितीया विश्वाभिमुखीभावात्पश्यन्ती । तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा । तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी । यद्वा "खं सुखं दुःखं च॑ तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति" ज्ञेयम् । तदेवाभिसन्धायोक्तम्वाचं त्रिविधविग्रहामिति । चतुर्विधामपि । कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडन्तीं नामपूर्वकत्वात्सर्वस्यैव रूपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरूपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात्कान्तिमयीमप्रतिहतप्रसरत्वात्गत्यात्मिकाञ्चेत्यर्थः । तामिमां नमस्कृत्य । नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत् । तथाहियेयं परा सा शक्तत्वम् । या पश्यन्ती सोद्युक्तता । या तु मध्यमा सा प्रवृत्तता । या पुनर्वैखरी सा निर्वाहकतेति । शक्तिमतो वक्तुरेव स्वरूपं परादिशक्तयः । इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानामलङ्कारसूत्राणां तात्पर्यमुच्यते । हृदयमुद्घाट्यते । केन प्रकारेण? वृत्त्या वृत्ति स्वरूपेण सन्दर्भेण । अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यतिइह हि तावद्भामहोद्भटेत्यादिना । अत्रेयं दर्शनस्थिति दिक् । काव्यं हि नाम विशिष्टशब्दार्थात्मकम् । तत्रार्थो वाच्यः, प्रतीयमानश्च । यथा भम धंमिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण । गोलाणै कच्छ कुडङ्ग वासिणा दरिअ सीहेण ॥ अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः, साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्॑ गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः । इत्थं वाच्यविलक्षिणः प्रतीयमानो योर्ऽथः स यथायोगं रसवस्त्वलङ्कारस्वरूपेण त्रिस्कन्धः सन् सचमत्कारत्वात्कविसंरम्भ गोचरत्वात्सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा । तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते । उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः । त्रिविधोऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये । अथ ग्रन्थमवयवशो व्याकुर्मः । इह काव्यमार्गे । अलङ्कारपक्ष निक्षिप्तं मन्यन्ते, तत्त्वं पुनरन्यथेति यावत् । यन्मन्यन्ते तत्सविशेषं दर्शियितुमाहतथाहीत्यादिना । पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रमेव प्रतीयते न तु रसालङ्कारौ । व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात् । लक्षणामूलत्वे रसालङ्कारयोर्व्यङ्ग्यत्वासम्भवात् । तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम् । यद्वक्ष्यति "गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्" इति । यथा स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥ अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते । सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा । यद्वक्ष्यति "अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा" इति । यथा तण्णात्थिं किंपि पहणो पकप्पियं जं ण णिऐ घरणीए । अणावरअगमणसीलःस कालपहिअःस पाहिज्जम् ॥ [कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या । अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥ इति च्छ्राया] । अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति, तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालःसव ग्रसतीति सामान्यरूपादप्रस्तुतात्प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते । विशेषणासाम्यादप्रस्तुतोर्ऽथो यदवगम्यते सा समासोक्तिः । यद्वक्ष्यति"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः" इति । यथा उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्ष्यितम् ॥ अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते । उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थमाभासतो निषेधनमाक्षेपः । यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति । यथा बालग्र!णाहं दूरि तीए पिओसित्ति णाम्हवावारो । सा मरै तुज्भ्फ अयसो एअं धंमक्खरं भणिमो ॥ [ऽबालक!नाहं दूति तस्याः प्रियोऽसीति नास्मद्व्यापारः । सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥ इति च्छ्रायाऽ] अत्रऽनाहं दीतितिऽ दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति । स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः । यद्वक्ष्यति"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति । यथा हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥ अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति । उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा । यद्वक्ष्यति "द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा" इति । यथाऽखमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रःऽ । अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति । एकस्यैवोपमानोपमेय भावकत्वेऽनन्वयः । यद्वक्ष्यति"एकस्यैवोपमानोपमेयत्वेऽनन्वय" इति । यथाऽयुद्धेऽर्जुनोर्ऽजुन इव प्रथितप्रभावःऽइति । अत्र द्वितीयसब्रह्मचारिनिवृत्तिः । आदि शब्दाल्लाटानुप्रासादि परिग्रहः । एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम् । न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः । केन प्रकारेण प्रतिपादितम्? "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्" इति द्विविधया भङ्ग्या । भङ्गि प्रकारः । अत्रायमाशयः । लक्षणमूलोऽयं पर्यायोक्तादिषु प्रतीयमानोर्ऽथः । लक्षणा च द्विरूपाअजहत्स्वार्थैका "कुन्ताः प्रविशन्ति" इत्यादौ । परा तु जहत्स्वार्था "गङ्गायां घोषः" इत्यादौ । तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकानाक्षिप्य प्रवेशसंभवः । अतःस्व सिद्धये परानाक्षिपतीति तत्र लक्षणा । स्वकीय प्रवेशादेःसिद्धये परस्य कौन्तिकस्याक्षेप इति । जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव । अतः परार्थं स्वसमर्पणमिति लक्षणम् । परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरूपपरित्याग इति । इत्थं च सतिस्पृष्टास्ता नन्दनऽ इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः । एवम् "उपोढरागेण" इति समासोक्त्युदाहरणेऽपि ज्ञेयम् । नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवातजहत्स्वार्थत्वम् । अथ "तं णात्थी" ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्॑ "बाळग्रणाहम्"इत्याक्षेपोदाहरणे दूतीत्वनिषेधस्याभासरूपत्वात्"हे हेलाजिते" ति व्याजस्तुत्युदाहरणे खजलयोर्द्वयोरपि चैकस्यानेकत्त्वलाभाभावात्मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव । अतः परार्थं स्वसमर्पणामिति लक्षणम् । तमिमं विषयविभागमभिसन्धायोक्तम्यथायोगं द्विविधयेति । योगो योग्यता तामनतिक्रम्येत्यर्थः । इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता । अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यतिरुद्रटेनापीत्यादिना । भावालङ्कारः प्रेयोऽलङ्कारः स द्विधैवोक्तः । तथा हि यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन । गमयति तदभिप्रायं तत्प्रति बन्धं च भावोऽसौ ॥ इति ॥ भावस्थितिभावशान्तिरूपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान् । तदिदमुत्प्रेक्षावत्कृत्यमिति भावः । यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति । वक्ष्यति हि भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति । रूपकादिष्वपि उत्तानदर्शितामुद्घाटयतिरूपकदीपकेत्यादि । रूपकं दीपकमपह्नुतिस्तुल्ययोगिता । आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते । तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः । तदप्यसारमिति भावः । उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात् । अथ रसभावयोः अयथादृशमुद्घाटयतिरसवत्प्रेयऊर्जस्वीत्यादि । रसो गुणीभूतो रसवानलङ्कारो, भावस्तु प्रेयान्, रसाभास ऊर्जस्वी, भावाभासःसमाहितम् । एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः । तदपि मन्दमिति भावः । यतो रसादेरलङ्कारत्वं सदातनं न भवति, प्राधान्यदशायामलङ्कार्यत्वात् । उत्प्रेक्षात्विति । प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः । तदप्य गंभीरमिति यावत् । प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः । त्रिविन्धं वस्त्वलङ्काररसरूपमलङ्कार्यतया ख्यापितमेव । काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत् । इत्थं काव्यजीवितांशविचारविमुखानामलङ्कारमात्ररसिकत्वातुत्तानदृशां मतमुपन्यस्य, काव्यजीवितकांशपराणां, मतानि यथावदुपन्यस्यतिवामनेन त्वित्यादिना । सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्धनिबन्धना शब्दवृत्तिर्गौणीति वदन्तो दूष्यत्वेन कटाक्षिताः । ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः । सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार "इति प्रथयता कश्चित्ध्वनिभेदो लक्षणामूलोऽत्यन्ततिरस्कृतवाच्य नामालङ्कारत्वेनोक्तः काव्यात्मभूतःसन्नलङ्कार्यत्वेन नावधारित इतियावत् । यस्त्त्वंशोऽलङ्कार्यो न भवति सोऽप्यलङ्कार्यत्वेन कथित इत्याहकेवलं गुणविशिष्टेति । केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् । रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदर्भ्यादि रूपिणी रीतिः सैव काव्यात्मेत्युक्ता । तथा च सूत्रितं तेन "रीतिः आत्मा काव्यस्य"इति । प्रख्यापितं च अविदितगुणापि सत्कविभणितिः कर्णोषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला । इति ॥ इदमप्ययुक्तमिति भावः । तथाहिकाव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः । व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते, शब्दालङ्कारेभ्योषऽपि यो बाह्यो वर्णालङ्कारोऽनुप्रासस्तत्समकक्ष्यका एता रीतयः । यतो द्वयोरपि वर्णधर्मता । एतदभिसन्धाय वृत्त्यनुप्रासवर्णालङ्कारप्रस्तावे वैदर्भ्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः । ग्रन्थकारोऽपि तत्र विवेचयिष्यति । व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम् । तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम् । वस्तुतस्तु व्यङ्ग्यार्थ एव आत्मा काव्यस्य । अथोद्भटादिभिः गुणालङ्कारयोर्भेदोऽपि नावधारित इत्याहौद्भटादिभिस्त्विति । साम्यं सजातीयत्वमित्यर्थ । तत्र हेतुः "विषयमात्रेण भेदप्रतिपादनादिति" । मात्रग्रहणात्स्वरूपभेदाभावः कटाक्ष्यते । काव्यशोभाहेतुत्वलक्षणं तु स्वरूपमेकविधमेवेति तेषामाशयः । विषामाशयः । विषयभेदं दर्शयतिऽसङ्घटनेत्यादिऽ । "सङ्घटनाधर्मागुणा, अलङ्कारास्तु शब्दार्थधर्माः" इति । तदिदमप्यगम्भीरमिति भावः । गुणालङ्कारयोश्च स्वरूपत एवातिविभिन्नत्वात् । तथाहिअङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः । गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन । गुणाःसमवायेन वर्तन्ते, अलङ्कारास्तु संयोगेन । यदाह "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥ उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः " ॥ इति ॥ इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वेऽपि काव्यत्वाभ्युपगमः, न हि तद्वतस्फुटगुणत्वे । यदाहऽअनलङ्कृती पुनः क्वापीतिऽ । यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं , तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याहऽतदेवं अलङ्कारा एवेतिऽ । अथ वक्रोक्तिजीवितकारभट्टनायक योःसं [दृष्टी] सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाहऽवक्रोक्तिजीवितकारः पुनरित्यादिना । वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरूपामित्यर्थः । जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः । अन्योऽपि सारभूतः सूक्ष्मोंऽशः तेन अवधारित इत्यभिप्रायेणाहव्यापारप्राधान्यं चेति । व्यापारो रसप्रत्यायनात्मा । तस्य प्राधान्यं प्रतिपेदे । न पुनः अप्राधानस्य अलङ्कारमात्रस्येति यावत् । अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य संमतेत्याहअभिधाप्रकारेत्यादि । यश्च वस्त्वलङ्काररसरूपः त्रिविधः प्रतीयमानोर्ऽथः यत्र विद्यमानोऽपि तत्प्रत्यायनलक्षणस्यऽ व्यापारस्यैव प्राधान्यमस्य मतमित्याहसत्यपि चेत्यादि । उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः । इत्थं च सति ध्वनिदर्शना देतद्दर्शनस्याल्पकोभेद इत्याहऽकेवलमुक्तिवैचित्र्येतिऽ । अथ भट्टनायकमतम्भट्टनायकेनत्वित्यादि । प्रौढोक्त्याभ्युपगतस्येति । भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाङ्गीकृतस्येत्यर्थर्ः । इदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरूपोऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम् । स च व्यापारो लौकिको न भवतीत्याहतत्राप्यभिधाभावक त्वेत्यादि । तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति । साक्षात्सङ्केतार्थ विषया शक्तिरभिधा । असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरूपा शक्तिर्भाविकत्वम् । एतद्व्यापारद्वरद्वयोत्तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः । अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि[त्यंशो] ध्वनिकारदर्शनविलक्षणाः । अथ सिद्धन्तःध्वनिकारः पुनरित्यादि । ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान् । तत्रहेदतुः व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति । कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य । तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः । एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता । ध्वननद्योतनेति । ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात्तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः, अतः व्यङ्ग्योर्ऽथ एवात्मेत्यर्थः । ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आहव्यापारस्य च वाक्यार्थत्वाभावादिति । अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः । सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव । अतो व्यापारो न प्राधानम् । यश्च हेतुः प्राधान्ये सोऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याहवाक्यार्थस्यैवेति । गुणालङ्कारोपस्कर्त्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः । अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन् । अथ भूयस्तरा युक्तीरभ्युच्चिनोतिव्यापारस्य विषयमुखेनेत्यादि । व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरूपसिद्धिः । अतो न वाक्यार्थत्व संभवः । यथास्वरूपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याहतत्प्राधान्येन प्राधान्यात् । स्वरूपेण विचार्यत्त्वाभावादिति च । विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याहविषयस्यैवेति । साक्षात्स्वरूप प्रतिलंभः स्वतः प्राधान्यं स्वलरूपेण विचार्यत्वं चेत्यादि समग्रे भरः । तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव । अतो विषयस्यैवात्मत्वं युक्तमित्याहतस्माद्विषय एवेति । समग्रभर सहिष्णुत्वात्स निरवशेषवैभवमर्हतीत्यत आहयस्य गुणालङ्कारेत्यादि । ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः । कथमेषामलङ्कार्यत्वमित्यत आह रसादयस्त्विति । तत्र हेतुः अलङ्काराणामुपस्कारकत्वात्रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति । रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव । यत इत्थं व्यवस्था , अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति तस्माद्व्यङ्ग्य एवेत्यादि । वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधानय दशायामनात्मत्वात् । तदिदं ध्वनिकृतो दर्शनाम् । एतदनुसारित्वमात्मनो दर्शयुतुमाह एष एव पक्ष इत्यादि । एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते । आवर्जकः बलादात्माभिमुखीकारकः । तत्र हेतुः व्यञ्जनव्यापारस्येत्यादि । य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारोऽपह्नोतुम् । यदि नापह्नुतः किं तत इत्यत आहतदाश्रयणे चेत्यादि । पक्षान्तरस्याप्रतिष्ठानं दर्शैतचरीभिर्युक्तिभिः सिद्धम् । यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थैतः तदुपन्यस्यति यत्तु व्यक्तिविवेककारः इत्यादिना । लिङ्गतया गमकतया । तादात्म्यतदुत्पत्त्यभावादिति । धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतःसम्बन्धः । कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति । अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात्तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत् । यत इत्थमेतततस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत् । एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम् । ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते॑ चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयितितदेतत्कुशाग्रीयेत्यादि । इह चित्रकाव्ये । न प्रतन्यते, यथोपयोगमनूद्यत एवेति यावत् । अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदतिअस्ति तावदित्यादिना । यद्यस्ति किं तत इत्यत आहतत्र व्यङ्ग्यस्येत्यादि । प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः । अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः । चित्रस्य विषयमाहतत्रोत्तमो ध्वनिरित्यादिना । स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याहतस्य लक्षणाभिधामूलत्वेनेति । लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात् । अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद्विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणातन्यपरता चेति विवक्षितान्यपरत्वमभिधामूलस्य । इत्थं लक्षणामूलोऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः । तत्र लक्षणामूलस्यावान्तरभेदमाहआद्योर्ऽथन्तर इति । आद्यो लक्षणा मूलःसोर्ऽथान्तरसङ्क्रमितवाच्यो अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा । अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः । यथा प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैःसुग्रहम् । नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् । आह्लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः ॥ अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति । वचोमात्रस्यैवं वैशिष्ट्यासंभवात् । अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः । यथा एके मूकवदासते जडधियो जिह्नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्योऽपि बीभत्सते । अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः ॥ अत्र विद्यायां ह्लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता । इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ । अथाभिधामूल प्रभेददिक् । द्वितीयोऽपीति । द्वितीयोऽभिधामूलो विवक्षितान्यपरवाच्याख्यः । तत्र क्विचिद्व्यङ्ग्य क्रमो न संलक्ष्यते । क्वचित्संलक्ष्यते । तस्माद्विवक्षितान्यपरवाच्योऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरूपता विषयविशेषं व्यवस्थापयितुमाहलक्षणामूल इत्यादिना । यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरूपश्च भवति । यद्वि यावदस्ति जातिगुणाक्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते । तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः । रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः । अथ विवक्षितान्यपरवाच्यो योऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश्च भवति । नियमेन वस्तुरूपोऽलङ्काररूपश्च भवति । तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम् । तत्र रसेषु शृङ्गारःसंभोगात्मा यथा पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णा गण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्या विधूतं शिरः ॥ अत्र नायिकानायकवृत्तान्तलक्षणो यो वाच्योर्ऽथः या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वर्ण्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमःसंलक्ष्यते । विद्यमानोऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते । विप्रलम्भशृङ्गारो यथा नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् । हास्यो यथा पैमरणामण्डणाज्जलवेसा पासंग एसु तरुणेसु । णिद्धसरं परुग्रन्ती सविब्भमं हणा इ थणावट्ठम् ॥ अत्र पतिमरणामण्डनोज्ज्वलवेषायाः तरुणेषु पार्श्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत्प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति । करुणस्य यथा साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे । कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते ॥ रौद्रन्य यथा दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः । श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राःशराः ॥ वीरस्य यथा आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद्दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुःसहम् । फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः ॥ भयानकस्य यथा गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् । असूर्यंपश्यतामात्रं भूतिचिह्नेष्वशिष्यत ॥ बीभत्सस्य यथा स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः । अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने ॥ अद्भुतस्य यथा आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् । तामाकृतिं विसदृशीमतिमात्रमस्या दास्येऽपि नास्मि विनिवेशयितुं विदग्धः ॥ अत्र सुचिर मदृष्टचरनायिकारूपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरूप्यनिबन्धनस्य परां काष्ठामाविष्करोति । शान्तस्य यथा मा भैषीः कुल मा व्यथस्व विनय क्लेशोऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज । युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेन पिण्डस्थितिम् ॥ इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः । अथ भावध्वनिःभावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च । यथा अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः । तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनोऽभवं यावत्तावदहं चिरादुपचितैः पापैः प्रबोधं गतः ॥ यथा च संसारार्त्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन्नानारूपं जगदिदमहं दृष्टवानेव पूर्वम् । हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तकेऽस्मिं ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् ॥ यथा च काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे । यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्ड्यपृथ्वीपालैःसमं गण्यते ॥ इत्थं पुत्रादिविषयो व्यभिचारिरूपश्च भावः स्वयमूह्यः । रसाभासो यथा स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः । पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः ॥ इत्यादि ॥ अत्र तिर्यग्विषयत्वाद्ररसस्याभासता । धीरोदात्तत्वाद्यभावात् । यदाह "उत्तमप्रकृतिरुज्ज्वलवेषः शृङ्गारः" इति । भावाभासो यथा क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी । कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छति दक्षिणानिलम् ॥ अत्र सौहार्दस्यारोपितत्वात्भाव आभासी भवति । भावोदयो यथा केलितल्पगतमङ्घ्रियावकं, सूचयत्युषसि चक्षुषा प्रिये । भू[भ्रू] त्रिभागमुपकल्प्य भङ्गुरं, गूढ हास मधुरं चुकोप सा ॥ अत्र लज्जाहर्षयोरुदयः । भावसन्धिर्यथा नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् । सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः ॥ अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं, तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं, सञ्चारे च क्षाणामात्रं येयं विषमाकुलता, समन्तरमेव यश्चायं लीलाप्रक्रमः, तदेतत्विविधं विलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत्तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितमभिव्यनक्ति । द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क्षुभिताब्धिकल्लोलकत्प [ल]तयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते । धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते । तथा जिह्वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते, तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टामेव व्यनक्ति । अतो रोषहर्ष भावयोरयं सन्धिः । भावशबलता यथा मध्येसखीजनमुपह्वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या । सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः ॥ अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या । अतो हृद्येवं भावशबलता व्यज्यते । भावशान्तिर्यथा तौ संमुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ ॥ अत्र मतिविबोध योरुपशमः । एषु रसादिध्वनिषु प्रपञ्चोऽन्यतो ज्ञेयः । चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वातस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम् । अथ संलक्ष्यक्रमे शब्दशक्तिमूलोऽलङ्काररूपो वस्तुरूपश्च नियमेन भवति । तत्रालङ्काररूपो यथा प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य । तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् ॥ अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावेऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरूपा विभावना व्यज्यते । वस्तुध्वनिर्यथा दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरोऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिह्वाग्रमारोहति । संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तःसखि सङ्गमोऽपि विरहप्रायो विधातास्मि किम् ॥ अत्र वस्तुनि अवस्तुत्वभ्रमात्मौग्ध्यलक्षणं वस्तु प्रत्याय्यते । अथार्थशक्तिमूलोव्यञ्जकोर्ऽथः स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरूपः । स चालङ्काररूपो वस्तुरूपश्चेति प्रत्येकं द्वैविध्ये षोढा । षड्विधस्य च व्यङ्ग्योर्ऽथो वस्तुरूपोऽलङ्काररूपश्चेति द्वादशंभेदोऽयम् । तथा हि स्वतःसंभविना वस्तुना वस्तु स्वतःसंभविना वस्तुना अलङ्कारः । स्वतःसंभविनालङ्कारोण वस्तु, तेन अलङ्कार इति चतुर्धा । तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु, तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा । इत्थङ्कविनिबद्धवक्तॄप्रौढोक्तिनिष्पादितेऽपि विषयेचातुर्विध्यमनुसन्धेयम् । अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततोऽवधार्यः । इह तु ग्रन्थगौरवभयात्प्रस्तावानुपयोगाच्च न प्रतन्यते । दिङ्मात्रन्तूदाह्लियते तत्र स्वतःसंभविना वस्तुना वस्तु यथा अद्यापि लोके न कविर्न सोऽस्ति प्राचां तुलां यः प्रबलोऽधिरोढुम् । पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु ॥ अत्र स्वतःसंभविना वस्तुना अहमेवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते ॥ कविनिबद्धेनालङ्कारेण वस्तु यथा दृष्टिर्निष्ठुर बद्धसारखदिराङ्गार स्फुलिङ्गोपमा जिह्वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले । दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारःसखे जङ्घे द्वे यदि तेभुजङ्गभुवनं वल्मीकशेषं भवेत् ॥ अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु । कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितोऽलङ्कारेणालङ्कारो यथा अणिवारओवगूहण संछ्रन्दालावसोअ ववसजणा । बन्धवमरणामहूसव दिअहे दिअहे समो अरसु ॥ छायाअनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः । बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु ॥ इति ॥ कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रूपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्योऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते । इत्थमन्यदप्यूह्यम् । अथ गुणीभूतव्यङ्ग्यस्वरूपदिक् । गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि । वाच्याङ्गत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्, सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वमिति वाच्याङ्गत्वादयो भेदाः । समासोक्त्यादौ प्रदर्शितमिति । ध्वनिकारादिभिरिति शेषः । तत्र वाच्याङ्गत्वं यथा शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं संल्लापस्पृहया पतन्नपि मुहुः कीरःसमारोहति । श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकःसञ्चालयन्क्रन्दति ॥ अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानोऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम् । इत्थमगूढत्वादयोऽपि भेदा ज्ञेयाः । इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोःस्वरूपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराहचित्रं त्विति । ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः । अथादिसूत्रमवतारयितुमाहतथाहीतिअथ सूत्रम् । इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ १ ॥ ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आह आदौ पौनकुक्त्येत्यादि । पौनरुक्त्यप्रकाराणामेषां यदेतदादौ वचनन्तिन्निरूपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम् । अतोऽनुप्रासयमकादयः शब्दालङ्काराः । उपमारूपकादयोर्ऽथालङ्काराः । लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागोऽनुसन्धेयः । ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आहअर्थापेक्षयेत्यादि । अन्तरङ्गत्वं प्राथमिकत्वं, अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः । चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण । ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः । निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाहशाब्दे प्रस्थान इत्यादि । इतिशब्दं योग्येर्ऽथे व्यवस्थापयति इतिशब्दः प्रकार इति । ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आहत्रिशब्दादेवेत्यादि । अत्रायमाशयः । विभागेनैव त्रित्वमवगतम् । त्रिशब्दात्तु परिसमात्पिःसिद्धा,ऽसिद्धे सत्यारम्भो नियमायऽ इति न्यायात् । अत इतिशब्दः प्रकारे विवक्ष्यते । न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति । प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबहस च पौनरुक्त्यप्रकारः केन प्रकारेण त्रिप्रकार इति जिज्ञासायामितिशब्दः तत्प्रकार वचन इति सर्वमवदातम् । विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते । त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः ॥ इति ॥ अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम् तत्रार्थपौनरुक्त्यं प्ररूढन्दोषः ॥ २ ॥ प्ररुढग्रहणस्य व्यावर्त्यमुद्घाटयतिप्ररुढाप्ररुढत्वेनेति । उपादेये विश्रान्त्यर्थमिति । उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः । हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा । त्रयनिर्धारण इति । भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः । ननु प्ररुढं दोष इत्युच्यते । कोऽयं प्ररोह इत्यत आहयथावभासनमित्यादि । यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधमवतिष्ठेत स प्ररोह इत्यर्थः । यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम् आमुखाव भासनं पुनरुक्तवदाभासम् ॥ ३ ॥ आमुखमारम्भः । पर्यवसानान्यथात्व इत्यनेन हेयात्वैधर्म्यं दर्शितम् । ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरूपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आहलक्ष्यनिर्देश इत्यादिना । नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः । अपि तु नियमेन काव्यपारतन्त्र्यमेवेति । अतिगम्भीरेंऽशे वृथाप्राथनभीरुतामाविश्रिकीर्षुराहप्रभेदास्त्विति । अवान्तरभेदाः प्रभेदाः । मङ्खीये मङ्खाख्यकविकर्तृके । अहीनेति । इनःस्वामी अहीनामिनो भुजङ्गानामधीशश्चेति । वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम् । इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति, शैलादिं नन्दयति चरितमस्येति च । तया क्षतः कन्दर्पो दर्पश्चेति, क्षतः कन्दर्पदर्पो येनेति च । तथा वृषः पुंरूपो गौश्चेति, वृषःश्रेष्ठ इति च । तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च । तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं, पर्यवसानान्यथात्वं च अनुसन्धेयम् । अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरंदारुण इति । पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम् । पर्यवसाने तु प्रथमान्तम् । इत्थं भस्म च भूतिश्चेति भस्मवनोऽभिवृद्दिरिति च । तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष । इत्थं सुबन्तापेक्षया द्विधोदाहृतम् । अथ तिङन्तापोक्षयाभुजङ्गेति । कुण्डली सर्पो भुजङ्गश्च कुण्डली चेति भुजङ्गकुण्डलवानिति च । शशी शुभ्राशुः, शीतगुश्चेति । शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च । हरःशिव इति चेतो हर इति च योजनीयम् । शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम् । पायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् । पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया । अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता ॥ अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम् शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम् । शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया, स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः । ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आहअलङ्कारप्रस्ताव इत्यादि । अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात्न गणनामर्हतीति भावः । तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम् सङ्ख्यानियमे पूर्वं छेकानुप्रासः ॥ ४ ॥ कोऽयं सङ्ख्यानियम इत्यत आहद्वयोर्व्यञ्जनेत्यादि । युग्मशोऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यमिह सङ्ख्यानियमः । किन्नामेति । दर्दुरो भेकः । कायं निपीड्य वपुरायास्य । सितच्छ्रदाः हंसाः । अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः । ननु सायं कायमित्यत्र कोऽलङ्कार इत्यत आहअत्र सायं शब्देत्यादि । यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः । सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः । इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणाःसङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः । लक्ष्यपदं निर्विवक्षुराहछ्रेका विदग्धाः इति । छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः । अथानुप्रासान्तराय सूत्रम् अन्यथा तु वृत्त्यनुप्रासः ॥ ५ ॥ अनयथात्वं त्रिधा संभवतीत्याहकेवलव्यञ्जनेत्यादि । केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम् । एकधा समुदायसादृश्यं त्वनेकधात्वविरहात् । त्र्यादीनां पुनःसमुदायानां द्वयातिरिक्तत्वादन्यथात्वमनुसन्धेयम् । लक्ष्यपदं निर्वक्तिवृत्तिस्त्विति । शृङ्गारादिरसविषयो योऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते । सोऽयं वर्णव्यापारोऽस्मिन् वर्णारचनात्मके कविव्यापारेऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याहतद्वती पुनरित्यादि । तस्यास्त्रैविध्यं दर्शयति सा च परुषेत्यादि । श्रुतिप्रतिकूलता वर्णानां परुषत्वम् । या परुषवर्णारब्धा सा गौडीयी रीतिः । या तु कोमलवर्णारब्धा सावैदर्भी । मध्यमवर्णारब्धा तु पाञ्चाली । एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धिन्तताः । उपपत्तिपर्यालोचनायां तु काव्यात्मकथा तावदास्ताम् । यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात्तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन । सह्या इति । विषद्रवमुच इति । किरणापेक्षया दुःसहत्वम् । वाय्वपेक्षया तु गरलकल्पजलकणायोगः । सरला अनरालपातिन्यः । सितासितरुचेः उत्तरलतारकत्वातनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुमिवेहमानाःसालसा रसानुशयं निवर्तमानाः । यदुक्तं भावप्रकाशे"आलस्यं तदभीष्टार्थात्व्रीडादेर्यन्निवर्तनम्" इति । साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन संमूर्च्छिताः ज्वलत्कल्पा इत्यर्थः । अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम् । वृत्तिस्तु रोषवर्णनात्परुषा । आटोपेनेति । यद्यपि कवेर्वाणी प्रबलेन शब्दाडम्बरेण खेलन्ती प्रारम्भे प्रथते, तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी शृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुर्ष्वपि पादेष्वलङ्कारः । भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम् । तथा च "आटोपे" त्यादौ गौडीया "अमन्दसुन्दरे" त्यादौ वैदर्भी, "गुणालङ्कारे"त्यादौ पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या । प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः । सोऽनुप्रासःस च छेक वृत्त्यु पाधिव शाद्रूद्विधा ॥ समुदायद्वयं यत्र विविधं साम्यमृच्छति । सच्छेकलालनात्प्रौढैः छ्रेकानुप्रासरिरितः ॥ व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा । तत्संयोगदियं वर्णरचना वृत्तिरिष्यते ॥ सा वैदर्भ्यादिभेदेन त्रिधा पूर्वैर्निरूपिता । तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते ॥ इत्थं वर्णालङ्कारो द्विधा दर्शितः ॥ अथ शब्दालङ्कारप्रस्तावः । तत्र यमकलक्षणाय सूत्रम् । स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥ ६ ॥ स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रूपेण पुनर्वचनं तद्यमनाद्यमकम् । तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः । ते काव्यगडुभूता इति नेहप्रतन्यन्ते । किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयमावहतीति अभिप्रायेणाहअत्र कचिद्भिन्नार्थेत्यादि । यम्यमानयोः समुदाययोर्द्वयोरपि कचिद्भिन्नार्थता, क्वचिदनर्थकतका, क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडीकृतसकलविशेषमेतद्भेदत्रयम् । यो य इति । रुचिरे रम्ये वनजायते पद्मदलवत्दीर्घे तस्याः नेत्रे यो यः पश्ययति, तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते । इदं द्वयोःसार्थकत्वे अनर्थकत्वे द्वैरूप्ये यथा त्वं रावण! जगत्पुण्यैर्लङ्कालङ्कारभूरभूः । वाल्मीकेर्येन ववृधे सारःसारस्वतःस्वतः ॥ अत्र "रभूरभूरि" ति अनर्थकता । "लङ्कालङ्कारे"त्यादौद्वैरूप्यम् । इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ । अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम् । शब्दार्थपौनरुक्त्यं प्ररुढं दोषः ॥ ७ ॥ प्ररुढग्रहणस्य प्रयोजनमाहप्ररुढग्रहणमित्यादि ॥ अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः । तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम् । तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयतियदाहुरित्यादि । शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः । अथोपादेयांशमधिकृत्य सूत्रम् । तात्पर्यभेदवत्तु लाटानुप्रासः ॥ ८ ॥ यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत् । सोऽयं लाटोपलालनात्लाटानुप्रासः । तस्मादसार्वजनीनत्वात्ग्राम्यानुप्रास इति केचित् । ताला जाग्रन्तीति । तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः । ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते, न प्रत्ययतदर्थौ, अत्र कोऽलङ्कार इत्यत आहअत्राब्ज पत्रेत्यादि । विभक्त्यादेरिति । आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वातन्यपदार्थलिङ्ग वचनविभक्तिकः । द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः । अतो नेह विभक्त्यादेः पुनरुक्तिः । नापि लाटानुप्रासत्वहानिः । कुत इत्यत आहबहुतरशब्दार्थपौनरुक्त्यादिति । इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः । अनन्वयाद्विशेषमस्य दर्शयतिकाशाः काशा इवेत्यादि । अनन्वये ह्येकस्यैवोपमानोपमेयत्वम् । तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्, अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव । "यथोद्देशस्तथैव प्रतिनिर्देश" इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात् । लाटानुप्रासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः । तदेतदाहअन्योन्यापेक्षेत्यादि । परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः । अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः । अत्रार्थे सङ्ग्रहश्लोकः अनन्वये तु इत्यादि । औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरूप्यसमाश्रयणलक्षणात् ॥ यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते । तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते ॥ दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये । अस्मिंस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् ॥ अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम् । तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ ९ ॥ यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशोऽवतिष्ठन्ते । तथोपमादयोऽपि साधर्म्यादिव्यपाश्रयेण वर्गशोऽवस्थायिन इत्यव बोधितं मन्तव्यम् । तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाहनिगदव्याख्यातमिति । निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात्व्यख्यातकल्पमित्यर्थः । अथ चित्रार्थं सूत्रम् । वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम् ॥ १० ॥ सङ्गतिमाहपौनरुक्त्य प्रस्ताव इत्यादि । स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः । ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावातित्यत आहयद्यपीत्यदि । खङ्गादिसन्निवेशो हि लिप्यक्षराणामेव न श्रोत्राकाश समवायिनाम्ष । वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम् । इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते, तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः । अतः स्थूलबुद्धिलालनीयत्वात्वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम् । आदिशब्दार्थमाहआदिग्रहणादित्यादि । यथाव्युत्पत्तिसंभवं, यथा शब्दः प्रत्येकमभिसंबध्नाति । अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहोऽभ्यनुज्ञायत इति शेषः । भासत इति । प्रतिभया सारभूत सभा ते भासते । बतेत्याश्चर्ये । रसाभाताशृङ्गारादिना समन्तादुपशोभिता । हताविभा निर्णाशितव्यामोहा । भावितात्मातत्संस्कारैः आत्मानं भावितवती । शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा । अत एव देवाभासुधर्मासदृशीत्यर्थः । अत्रोद्धारप्रकारमुपदिदिक्षु एषोऽष्टदल इत्यादि । दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम् । अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात्प्रादक्षिण्येन पाठः । दिग्दलेषु प्रवेशनिर्गमौ । अत्रायं निष्कर्षः कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च । प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् ॥ आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् । खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते ॥ इति ॥ इति श्रीविद्याचक्रवर्तिकृतौ अलङ्कारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम् ॥ अर्थार्थालङ्काराः ॥ तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम् । उपमानोपययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ ११ ॥ उपमीयते साधर्म्यं नयतीत्युपमानमप्राकरणिकोर्ऽथः तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात् । उपमीयते साधर्म्यं नीयते इत्युपमेयं प्राकरणिकोर्ऽथः तच्च नियमेनाधेयगुणत्वात्न्यूनगुणामेवं भवति । तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः । तदेतद्व्याचिख्यासुः प्रकरणाविभागायाहअर्थालङ्कारेति । ननु साधर्म्यं नामैतदुपमानोपमेययोरेव भवति । न कार्यकारणादिकयोः । इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आहौपमानोपमेययोरितीत्यादि । सुद्धे सत्यारम्भोऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलङ्कारत्वमिति नियमाय । अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्योऽपि उपमानोपमेयभावो नालङ्कारविषयः । अप्रतीतत्वादित्यनुसन्धेयम् । भेदाभेदेत्यस्य व्यावर्त्य दर्शयितुं साधर्म्यं प्रकारान्विविनक्ति साधर्म्ये यत्र इत्यादि । व्यकिरेकवदिति । "तत्र तस्येवेति"वतिः । व्यतिरेकालङ्कारे यथेत्यर्थः । यथास्यामिति । उदाहरिष्यत इति शेषः । भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाहयदाहुरित्यादि । भाष्यकृदादय इति शेषः । सामान्यं साधर्म्यम् । विशेषोवैधर्म्यम् । सदृशतायाः उपमाया॑ साधर्म्यवैधर्म्ययोः तुलया वृत्तावुपमा स्यादिति यावत् । यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयतिउपमैव चेति । प्रकारवैचित्र्येणेति । तथाहिमुखं चन्द्र इवेत्युपमा । मुखं मुखमिवेत्यनन्वयः । मुखं चन्द्र इव सतदिवेत्युपमेयोपमा । दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम् । मुखमेव चन्द्र इति रूपकम् । मुखचन्द्रेण तापः शाम्यतीति परिणामः । किं चन्द्र आहोस्विन्मुखमिति सन्देहः । मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान् । चन्द्र एव न मुखमिति अपह्नुतः । नूनं चन्द्र इवेत्युत्प्रेक्षा । चन्द्रं पश्येत्यतिशयोक्तिः । अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता । शरदि रम्यमितित्वन्या । इदं च तच्च रम्यमिति दीपकम् । मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा । भुविमुखं दिवि चन्द्र इति दृष्टान्तः । मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना । चन्द्रादधिकं मुखं, मुखादधिकश्चन्द्र इति व्यतिकेकः । चन्द्रेण सह मुखमिति सहोक्तिः । न मुखेन विना चन्द्रः समीचीना इतिविनीक्तिः । कलाभिरामं मुखमिति समासोक्तिः । कलाभिरामौ मुखचन्द्राविति श्लेषः । नमस्ते चन्द्र प्रसन्नोऽसि इत्यप्रस्तुतप्रशंसा । मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः । इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेषात्मना यतो नानालङ्कारनिदानभूता, अतोर्ऽथालङ्कारेषु प्रथमं निर्दिष्टेति यावत् । स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराहअस्याश्च पूर्णेत्यादि । पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात्न पुंवद्भावः । संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति । तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा । अनयोर्भेदप्रभेदवैचित्र्यसहस्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम् । लघुटौकायां च यथोपयोगमिति ततोऽवधार्यम् । अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराहतत्रापि साधारणाधर्मस्येत्यादि । अनुगामितया उभयाभिसंबन्धार्हतया । मुखं चन्द्र इव हृद्यमित्येकेनैव रूपेण हृद्य त्वादेःसाधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम् । अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम् । एकोर्ऽथो वस्तुत्वेनोपमेयगतः प्रतिवस्तुत्वेन निर्दिश्यत इति यावत् । यदैवं पृथङ्निर्देशः, तदावान्तरभेदोऽस्तीत्याहपृथङ्निर्देशेचेत्यादिना । सम्बन्धिभेदमात्रमिति । "वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्" इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी, केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नोऽपि अभेदोधर्मोभेदेन निर्दिष्टः । इदमेकं वैचित्र्यम् । प्रतिवस्तूपावदिति । यथा प्रतिवस्तूपमायाम् । अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् । यदा प्रतिवस्तूपमायाम् । अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् । यदा पुनरंसार्पित हारोऽयं सनिर्झरोद्गार इवेत्यादौ साधर्म्यं धर्मिद्वारकं, तदा द्वयोरैकात्म्यभावात्न वस्तुप्रतिवस्तुभावः । अपि तु बिम्बप्रतिबिम्बभावनय इत्याहबिम्बप्रतिबिम्बभावो वेति । प्रतिबिम्बं प्रतिमा । हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधर्म्यावगतिः । अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयतिदृष्टान्तवदिति । अत्रैतदाकूतम् । या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति । प्रभामहत्येति । प्रभापेक्षया महतीति कथनात्स्वापेक्षया तन्वीति विवक्ष्यते । तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः । उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ । एवं संस्कारवत्त्वं वागपेक्षया । तत्र वाचिसंस्कारो व्याकृतिः, देव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः । त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः । न चात्र प्रक्रमभेदः शङ्क्यः । जगत्पावनत्वादेःसाधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात् । इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरूप्येण निर्देश उदाहृतो मन्तव्यः । यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते । तथाहित्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव । हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिःसह साधारणो धर्मः पूतत्वम् । विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा । मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा । तत्रापि सा पूर्णैव वा । सा च मालारूपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम् । अथ वस्तुप्रतिवस्तुभावेनोदाहरतियान्त्येति । मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः । यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसंल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा, अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूयनादिना विवलितबन्धनस्य कुशेशयस्य सदृश्यमाननं वहन्त्याः कटाक्षो मे हृदये निखातः । अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव । केन प्रकारेण? गाढं परिचाल्यापि उत्कीलयितुं न शक्यते, यथा तथेति यावत् । कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः, यतस्तदा जीवातुरभूत् । विषेण च दिग्धः यतःसंप्रति दहति । अत्रैक एव धर्मःसम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः । वस्तुप्रतिवस्तुभावोऽयं धर्मापेक्ष एव । बिम्बप्रतिबिम्बभावस्तु धर्म्यपेक्ष इति व्यवस्थार्थमाहधर्म्यंभिप्रायेणेत्यादि । पाण्ड्योऽयमिति । हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः । भेदाभेदतुलावृत्तौ साधर्म्यमुपमोच्यते । धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा ॥ अनन्वयं सूत्रयति एकस्यैवोपमानोपमेयत्वे अनन्वयः ॥ १२ ॥ ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याहवाच्याभिप्रायेणोत्यादि । पूर्वं रूपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रूपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत् । नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः कोर्ऽथ इत्यत आहएकस्य तु विरुद्धेत्यादि । सब्रह्मचारी सदृशः । एकस्यैवोपमानोपमेतत्वकॢत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः । यत इत्थं सदृशान्तरस्यानन्वयः अतःसंज्ञेयमन्वर्थेत्याहअत एवानन्वय इत्यादि । योगः प्रवृत्तिनिमित्तम् । अपि शब्देन सदृशान्तरनिवृत्तिःसमुञ्चीयते । यद्धेर्ऽजुन इति । उत्प्रासनमभिप्रायपरिज्ञानम् । अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ, चरमौ तु व्यङ्ग्यपरौ । विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये । अतस्तदन्वयाभावात्भवेदयमनन्वयः ॥ अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १३ ॥ द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः । तदेतद्व्याचष्टेतच्छब्देनेत्यादि । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते । अनन्वयाद्वैधर्म्यान्तरं दर्शयितुमाहपर्याय इत्यादि । यौगपद्यमिहैकवाक्यानुप्रवेशः । तदभावाद्भिन्नवाक्यत्वमेवेत्याहअतैवत्विति । अत्रायमाशयः । उपमेयमुद्देश्यम्, उपमानं तु विधेयम् । इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति । अनन्वये तु पदैकवाक्यतैवेति । अत्र बिम्बप्रतिबिम्बभावो न संभवति । भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः । साधर्म्यनिबन्धनमन्यत् । वैचित्र्यद्वयं संभवतीत्याहैयं तु धर्मस्येत्यादि । साधारण्यमैक्यरूप्येण निर्देशः । वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः । खमिवेति । अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम् । सच्छ्रायेति । छ्राया, शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम् । उपमानोपमेयत्वव्यत्ययो न क्रमं विना । उपमेयोपमा तेन वाक्यभेदैकगोचरा ॥ अथ स्मरणं सूत्रयति सदृशानुभावाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ १४ ॥ सदृशानुभवात्सदृशान्तरस्मरणं स्म्रणालङ्कारः । व्याचष्टेवस्त्वन्तरमिति । सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः । द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैर्म्यायाहअवनाभावेत्यादि । अविनाभावो व्यात्पिः । नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति । तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात् । अतिशयितेति । इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः । तदैव तुल्यरूपमिति सदृशानुभावोद्गघाटनम् । असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याहसादृश्यं विना त्विति । प्रत्युदाहरतिअत्रानुगोदमिति । अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात् । प्रसङ्गात्गूढमभवन्मतयोगदोषमुद्घाटयतिअत्र च कर्तृविशेषणानामित्यादि । मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वेऽनुभूतचरत्वात् । स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृत्तिंस्मरामीति स्मरणकालभावित्वमसमीचीनम् । नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः । किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थोऽपि न भवतीत्यभवन्मतयोगाख्योऽयं दोषः । ननु यदि प्रेयोऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः । यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरूपोऽपि कदाचित्संभवति । ततोऽस्य स्मरणालङ्कारस्य किं वैधर्म्यमित्यत आहप्रेयोऽसङ्कारास्य त्वित्यादि । उदाहृत्य दर्शयतिअहो कोपेऽपि कान्तं मुखमित्यादि । अत्राभिनिविष्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयःसमुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात् । वैधर्म्यान्तरमुद्धावयतितत्रापि विभावेत्यादि । विभावानुभावादिभिः यदा स्मृतिर्व्यज्यते, तदैव हि भावालङ्कारः । यैर्दृष्टोऽसीति । प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते । अत्र योऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टोऽसीति निर्दिष्टः । नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरूपार्थान्तरकरणात्मा विशेषालङ्कारः । एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः । नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं, इह तु करणं नोपलभामह इत्यत आहकरणास्येत्यादि । कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात्क्रियायाःसामान्यात्मा करोत्यर्थः दर्शनेऽपि संभवत । यिदुक्तमस्माभिः प्रयोगदीपिकायाम् । "तेऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः । विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः " ॥ इति ॥ येषां कर्तारः उदासतेतेऽस्त्यर्थाः । येषां विकुर्वते ते भवत्यर्थाः । येषां तु प्रयुञ्जते ते करोत्यर्थाः । अतोदृशिः प्रयुञ्जानकर्तृकत्वात्करोत्यर्थ एवेति सिद्धम् । ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आहमतान्तर इत्यादि । अस्मद्दर्शने विशेषालङ्कारः, मतान्तरे काव्यलिङ्गं, स्मरणं तु सर्वत्र न भवतीति भावः । काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः । स्मृतिःसा स्मर्यते यत्र सदृशात्सदृशान्तरम् । असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते ॥ इत्थं भेदाभेदतुल्यत्वेऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराहतदेते सादृश्येत्यादि । तत्राप्यारोपमूललङ्काराणां बीजभूतं रूपकमादौ सूत्रयति अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् ॥ १५ ॥ ऽमुखमेव चन्द्रऽ इत्यादौ हि साधर्म्यमभेदप्राधान्यम् । चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपह्नवश्च रूपकालङ्कार इति सूत्रार्थः । तदेतद्व्याचष्टेअभेदस्येत्यादि । भेदस्य वस्तुतःसद्भाव इत्यातिशयोक्तितो वैधर्म्यदर्शितम् । अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयतिआरोपोऽन्यत्रान्येति । अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः । स च द्विष्ठत्वात्विषयिणा विषयेण चावष्टभ्यते । इत्थं द्वौ शब्दौ सिद्धौ । यदा चन्द्र एव न मुखमिति विषयस्यापह्नवः तदापह्नुत्यलङ्कारः । अनपह्नवे तु रूपकमिति विभागः । लक्ष्यपदं निर्वक्तिविषयिणा विषयस्य रूपवतः करणादिति । विषयी विषयं स्वेन रूपेण रूपवन्तं करोतीति रूपकमित्यर्थः । उपमातः प्रभृति साधर्म्याधिकारमनुस्मारयतिसाधार्म्यं त्वित्यादि । तत्रार्थे संवादायाहौपमैवेत्यादि । तिरोभूतभेदा नत्वपह्नुतभेदा । आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतोऽवस्थापयतिआरोपादभेदेनेत्यादि । प्रकृष्यते । अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः । इतिर्हेतौ । यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः । अत्रेदमनुसन्धेयम् । इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता । तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं, तथापि तेषां सूक्ष्मतरत्वात्स्थूलालङ्कारपुरस्कारेण व्युत्पादनमिति । तद्भेतानाहैदञ्च निरवयवमित्यादि । परम्परितं परम्परायातम् । प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः । निरवयवस्य द्वैविध्यं दर्शयतिआद्यमित्यादि । केवलं सहचररूपकान्तररहितं मालारूपकं नानारूपकसाहचर्यावस्थम् । सावयवस्य द्वैविध्यमाहद्वितीयं समस्तेत्यादि । वस्तुशब्दोऽत्र पदार्थवचनः । समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत्समस्तवस्तुविषयम् । यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति । परम्परितं तु चतुर्धेत्याहतृतीयं तु श्लिष्टाश्लिष्टेत्यादि । श्लिष्टशब्दमश्लिष्टशब्दं चेति द्वैरूप्यमनुप्रपद्य प्रतिस्वं केवलं मालारूपं चेति प्रतम इत्यर्थः । भेदचर्चां निगमपतितदेवमष्टाविति । केवलनिरवयवं, मालानिरवयवं, समस्तवस्तुविषयं सावयवम्, एकदेशविवर्ति सावयवं, श्लिष्टशब्द केवलपरम्परितं, श्लिष्टशब्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्, अश्लिष्टशब्दमालापरम्परितञ्चेति । यदा तु विशेषणांश रूपणबलादेव विशेष्ये रूपकमर्थादवगम्यते, तदा समासोक्तिरूपकम् । यद्वा समासेनोक्तम् । एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आहअन्येत्वित्यादि । दास इति । अस्मीत्यहमर्थे निपातः । अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरूपणम् । तच्च रूपकान्तरसाहचर्याभावात्केवलम् । पीयूषप्रसृतिरिति । दात्रं लवित्रं, लूनिर्लवनम् । विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम् । विस्तारशालिनीति । पत्रपात्रं पलाशोपरचितममत्रं, भानिताराः । भक्तमन्नं, धनं शृतम् । अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात्समस्तवस्तुविषयं सावयवं रूपकम् । आभातीति । क्षितिभृद्राजा स एव क्षितिभृत्शैलः । निस्त्रिंशः खङ्गः स एव तमालवनान्तलेखा । अत्र कीर्तीनां हठहृतमहिलात्वमर्थात्प्रतीयत इति एकदेश विवर्ति सावयवम् । क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाहक्षितिभृत इत्यत्रेत्यादि । किं पद्मस्येत्यादि । अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते । अतो हन्त्येवेत्याद्यर्थः सम्पद्यते । अत्र वक्त्रेन्दुरिति रूपणं यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम् । इतरथा तदपीहास्तीत्युपन्यासः कथं सङ्गच्छ्रते । अत इन्दुरूपणद्वारा भातत्वात्परंपरितं केवलं च । तदेतद्दर्शयितुमाहअत्र वक्त्रेन्दुरूपणेत्यादि । विद्वन्मानसहंस इति । विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः । तत्र दीत्पद्युते गभस्तिमालिन् । दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम् । तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः । समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः । सत्ये प्रीतिरेव । सत्यां दाक्षायिण्याम् । अप्रीतिस्तद्विधाने । दक्षः दक्षप्रजापतिः विजये प्राग्भावोऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया । क्रियाः कुरु । अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो, मानसपदे श्लेषमवगमयति । तथावगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष । तच्च मालारूपम् । तदिदमभिसन्धायाहअत्र त्वमेवेत्यादि । समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः । यद्वा तत्र अंशे श्लेष एवास्तु । दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम् । यामीति । तरण्डंल्पवः । अत्र तरण्डत्वरूपणसिद्धिः । जन्मजरामरणानां अर्णवत्वरूपणायत्तेत्यश्लिष्टशब्दरूपणं केवलं परम्परितम् । पर्यङ्क इति । पर्यङ्को विष्टरः । वंशः कुलम्, वेणुश्च । स्त्यानं घनम् । मुरलोदेशविशेषः । सौविदल्लः कञ्चुरी । इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम् । ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरूपणमशाब्दमित्यत आहअत्र क्ष्मेत्यादि । किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आहएवमादयोऽपीत्यादि । तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम् । आभातिक्षितिभृत इत्यत्र सङ्करः । क्ष्मासौविदल्लैत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत् । न केवलमिदं परंपरितं रूपकमन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याहैदं चेत्यादि । सौजन्येति । सौजन्यरूपस्याम्बुनो मरुस्थली अत्यन्तमसंभवात् । सुचरत रूपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम् । दुराशया दुरभिप्राया दुष्टया लिप्सया च । ननु रूपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम् । तत्राविष्टलिङ्गत्वं व्यात्पमाविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति । तत्र का गतिरित्यत आह अत्र चारोप्यमाणस्येत्यादि । सत्यम्, आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं, तत्र लिङ्गान्यथा करणो गतिरस्ति काचित् । सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते । तदेतदुदाहृत्य हृदयं गमयतियथाक्वचिदित्यादि । दावाग्निषु प्रत्येकमारोपात् । कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् ॥ निपवकाशत्वाद्वली श्लेशःसर्वालङ्कारबाध इति सिद्धान्तयिष्यते । तेन श्लेषेणरूपकबाध इति सोदाहरणमाहभ्रमिमरतिमित्यादि । भ्रमिः शिरोघूर्णि ररतिरनवस्था । आलस्यमभीष्टतानिवृत्तिः । प्रलय इन्द्रियोपरतिः , मूर्च्छ्रा तेषामान्ध्यं तमोऽन्तर्धूमायमानता, शरौरसादः अङ्गानामप्रभविष्णुता, मरणं प्रतीतम् । तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव गरलरूपोर्ऽथं उद्भाव्यत इति नेह विषशब्दश्लेषो रूपकहेतुकः । यथा विद्वन्मानस इत्यादौ । किन्तु श्लेषे पूर्वसिद्धे रूपकहेतुः इति । एवंविधे विषये श्लेष एव न तु रूपकमित्याहुः । न्यायविद इति शेषः । यत्त्वभेदप्रधानं स्यात्साधर्म्यं तद्द्विधा मतम् । आरोपाध्यवसानाभ्यामारोपे रूपकं भवेत् ॥ वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता । विषयस्याना पह्नुत्या न चैतत्स्यादपह्नुतिः ॥ ततो विषयिरूपेण रूपवान् विषये मतः ॥ आरोपणेन क्रियते तेनैतद्रूपकं मतम् ॥ भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः । साधार्म्येणापि तत्सिद्विर्वैधर्म्येणापि दृश्यते ॥ विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् । भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदेऽपि धर्मिणोः ॥ रूपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि । तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥ अथ रूपकात्प्रकृतोपयोगलक्षणवैधर्म्यशालिने परिणामालङ्काराय सूत्रम् आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः ॥ १६ ॥ प्रकृतोपयोगित्वं विविच्य दर्शयितुमाहआरोप्यमाणं रूपकमित्यादि । आरोप्यमाणं चन्द्रत्वादि । प्रकृतोपयोगित्वाभावादिति । प्रकृतं मुखादि, तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात् । तद्वि रूपके न्स्ति । "मुखमेव चन्द्रऽइत्येतावतैव रूपकत्वसिद्धिः । तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरूपेण उपरञ्जकत्वेनैव रूपकालङ्कारेऽन्वयं भजते । परिणामेत्विति । परिणामालङ्कारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरूपमपह्नुवानं सत्तदात्मत्वेनोपयुज्यते । अत इह वाक्यानुप्रवेशान्तमारोपविवक्षा । सा चाप्रकृतस्य प्रकृतरूपापत्तावेवोपयुज्यते । न पुनः रूपकवत्प्रकृतस्य अप्रकृतरूपापत्तौ । तदेतदाहप्रकृतमारोप्यमाण रूपत्वेनेत्यादि । अत्रैतदुपह्वरम् । आरोपस्य द्विष्ठत्वेऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः । विषय विषयित्वेन विवक्षा नियमात् । विषयः खलु आधेयगुण एव भवति । विषयी पुनर्गुणाधात्तैव भवति । इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते, तदा ताद्रूप्यप्रतीति जनकत्व मात्रमु परञ्जकत्वमित्ये तावतैव आरोपणस्य चरितार्थता । अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (अ)प्रकृत रूपापान्नं भवति रूपके । परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति । स्वरूपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरूपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव । इतरथा रूपकन्यायेन प्रकृतस्य स्वरूपस्थगनेन प्रकृतमेव न प्रतीयेत । का तत्र प्रकृतोपयोगिता? तदभावे च का रूपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणामपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम् । रूपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहायावान्तरश्लोकौ विषय्याकारमारोप्य विषयस्थगनं यदा । रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥ यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भजेत् । उपयुक्त्यै पराकारं परिणामस्तदा मतः ॥ इति ॥ नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः । तथाहिधर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः । तत्र लक्षणपरिणामत्किमस्य वैधर्म्यमित्यत आहआगमानुगमेत्यादि । आप्तोक्तिरागमः । अनुगमो व्यात्पिः । व्यावृत्तिर्विगमः । तदभावात्तद्वैलक्षण्यम् । न खल्वयं काव्ये लक्षणपरिणामः आगमरूपेण वा अनुमानरूपेण वा ख्या (त इ)त्यलं प्रसंगेन बहुना । तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा "शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलम् । शास्त्रं स्वात्महिताय वेद सकलैःसाकं पुराणादिभिः ॥ भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनम् । षड्भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः " ॥ इति ॥ स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः । पठ्यन्ते यदसूयिभिर्जडदरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिण्डिमः ॥ इति ॥ महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते । कास्ताः? संस्कृतसार्वभौमः , प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरोऽपभ्रंशराजहंसोऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(ः)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापोऽद्वैतविद्याविद्वेषिवनदावानल(ः) कलियुगस्कन्द(ः)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य(ः)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(ः) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः । अत्र तु ग्रन्थे काव्यमीमां(सा)निकषतां ममोपयान्तु वत्सलाःसचेतसः । प्रकृतमनुसरामः । सा चायं परिणामालङ्कारो द्विरूप इति व्युत्पादयतितस्य सामानाधिकरण्येत्यादि । तीर्त्वेति । धुनी सरित् । आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते । आतरस्तरणपण्यम् । तस्मै नाविकाय गुहाय । व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति । तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरूपन्यस्तः । अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते, अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि । अतः अप्रकृतस्य प्रकृतरूपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरूपादप्रच्युतेः परिणामत्वम् । तदेतद्दर्शयितुमाहअत्र सौमित्रिमैत्रीत्यादि । समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय । प्रकृतरूपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाहभ्रातसस्य मैत्रीत्यादि । यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात्समासोक्तिसाधर्म्यमस्तीति व्युत्पिपादयुषुरुपक्रमतेतवत्र यथेत्यादिना । विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते । उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ अत्रोपोडरागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः । न लक्षित[मि]ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी । स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरूपेणैवास्ते । अनेन प्रकृतस्य स्वरूपादप्रच्युतिर्दर्शिता । अतो व्यवहारान्तमारोपः । न तु रूपकन्यायेन रूपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधर्म्यमवगन्तव्यमित्यत आहएवमिहापीति । तर्हि किमनयोर्मिथो वैलक्षण्यमित्याहकेवलं तत्रेत्यादि । प्रयोगः शब्देनोपादानम् । ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आहतादात्म्यात्त्विति । न खलु तादात्म्ये सति "क्षीरं दधीति" प्रयोगमात्रात्परिणामत्वहानिः । वैधर्म्येणोदाहरतिअथ पक्त्रिमतामिति । पाको [विक्लित्तिः] । पक्त्रिमता प्रयोजनवत्लक्षणप्राचुर्यम् । वक्रः पन्थाः । तदिश्रितैस्तदवलम्बिभिः । तत्परतः तदनन्तरम् । अत्र लक्षणयोजनायाहअत्र राजसङ्घटनेत्यादि । उचितग्रहणेन प्रकृतत्त्वं द्योतितम् । आरोप्यमाणः प्रकृते यदासावुपयुज्यते । परिणामस्तदा तेन रूपकादस्य भिन्नता ॥ रूपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ । व्यवहारसमारोपादिह स्यात्प्रकृतान्वयः ॥ परिणामसमासोक्त्योर्ज्ञातव्योऽस्माद्विपर्ययः । उपादानानुपादानकृतो भेदस्तयोर्मिथः ॥ विषयस्य सन्दिह्यमानत्वे सन्देहः ॥ १७ ॥ सङ्गत्यर्थमधिकारमनुस्मारयति"अभेदप्राधान्य इत्यादि" । ननु विषयत्वे निर्ज्ञातेऽकःसन्देह इत्याहविषय(ः) प्रकृत इत्यादिऽ । निर्ज्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य चन्द्रादावप्रकृतेर्ऽथेसन्दिह्यमाने सन्देहस्य द्विष्ठत्वात्प्रकृतोर्ऽथोऽपि सन्देहडोलामधिरोहति । इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः, स सन्देहोऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही । तद्विशेषार्थमाहस च त्रिविध इत्यादि । किं तारुण्येति । उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डः । शृङ्गारी देवी मन्मथः । अत्र निश्चयानुपादानात्सन्देहः शुद्धः । निश्चयगर्भं विविच्य दर्शयतिनिश्चय इति । संशयान्ते कथनात्मध्ये निश्चयो निश्चयाभासोऽनुसन्धेयः ॥ अयं मार्तण्ड इति । इतः प्रात्पः । सर्वा दिशो न प्रसरतीति ऊर्ध्व ज्वलनैकस्वभाव रूपत्वात् । तिरस्तिर्यक् । अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डत्वदिसन्देहापगम एव जायते । तेन पुनर्नायकस्य शृङ्ग्राहिकया रूपनिर्ज्ञानमिति निश्चयाभासा एते । अत एव पुनःसंशयोत्थानमिति निश्चयगर्भता । तृतीयं विवेचयतिनिश्चयान्तः इत्यादि । इन्दुः किमिति । परतो निश्चितमिति कथनात्द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम् । क्वचित्पुनर्विषये संशयितव्येऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आहक्वचिदित्यादि । रञ्जिता इति । रञ्जिता वर्णान्तरं नीताः । संहृताःसंक्षित्पाः । अत्र भिन्नाश्रतां दर्शयतिअत्रारोपेत्यादि ॥ नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आहकेचिदध्यवसायेत्यादि ॥ अध्यवसायः उत्प्रेक्षणम् । उत्प्रेक्षाश्रयोऽयं सन्देह इति केचित् । उत्प्रेक्षैवेत्यन्ये । उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः । वस्तुतस्तु नेह संभावनाप्रतीतिः । वितर्कस्यैककोटिपक्षपाताभावात् । अतो डोलायमानानानाकोटिकोऽयं सन्देह एवेति भावः ॥ सन्देहः प्रकृतद्वाराप्रकृतं संस्पृशेद्यदि । प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता ॥ अथ भ्रान्तिमतः सूत्रम् । सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ १८ ॥ सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः । सङ्गत्यर्थमाहअसम्यग्ज्ञानेत्यादि ॥ लक्ष्यपदं निर्वक्तिभ्रान्तिश्चित्तेत्यादि । चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याहसादृश्यप्रयुक्तेत्यादि । ओष्ठे बिम्बेति ॥ शोणो मणिर्माणिक्यम् । निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराहगाढमर्मेत्यादि । दामोदरेति । वक्षोरूपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः । सादृश्यहेतुकापि लोकविलक्षणैव भ्रान्तिरलङ्कारबीजमित्याहसादृश्यहेतु कापीत्यादि । विच्छ्रित्तिरलौकिकी शोभा । शुक्तिकारजतवत् । शुक्तिकारजते यथेत्यर्थः । अलौकिकत्वनयोऽयं सन्देहेऽपि समान इति व्युत्पादयतिएवं स्थाणुरित्यादि । "सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः ॥ " अथोल्लेखालङ्काराय सूत्रम् एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ १९ ॥ एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः । तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति । तदेतद्व्याचष्टेयत्रङ्कं वस्त्वित्यादि । यत्रोक्तिप्रकारे । गृह्यते ज्ञायते । उल्लेखनं नुर्धारणम् । नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याहन चेदमित्यादि । एतत्क्रियते, उल्लेखनं निष्पाद्यत इत्यर्थः । ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आहतत्र च रुच्यर्थित्वेत्यादि । रुचिरभिरतिः । अर्थित्वं लिप्सा । व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् । यथायोगमिति । योदो योग्यता । तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत् । तत्र संवादायाहतदुक्तम् । यथारुचीत्यादि । रुर्च्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते निर्धारितेर्ऽथे आभासः प्रतीतिर्भिद्यते । नानोल्लेखात्मिका जायत इत्यर्थः । यस्तपोवनमित्यादि । एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते । तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् । जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति । इतरथा नोल्लेखः । रूपकत्वप्रात्पेः । लक्षणं योजयतिअत्रह्येक एवेत्यादि । समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति । विषयपरिशुद्ध्यै चोदयतिनन्वेतन्मध्ये इत्यादि । वज्रपञ्जरत्वादेर्हि तपोदित्यादि । न तावदस्य रूपकविविक्तविषयता नास्ति । यत्र त्वंशे रूपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः । अथ संभवति, तदा सङ्कर एव न्याय्यः । न पुनरस्य स्वरूपत एवापलापः शक्यः । भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुमाक्षिपतिएवं तर्हीत्यादि । तत्रोति । यो रूपविविक्तः तत्र विषय इत्यर्थः । भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयतिअत द्रूपतेति । यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः । वस्तुतस्तु न तद्रूपो जनपदः । तस्मादतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत् । परिहरतिनैतत् । अनेकधेत्यादि । न ह्यनेकधाग्रहणरूपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आहसङ्करप्रवृत्तिस्त्विति । अतोशयोक्तिविषयतोऽप्यस्य विभक्तविषयतायै शङ्कतेयद्येवमभेदे भेद इत्यादि । वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदोऽस्ति । इत्थं च सत्यभेदे भेद इत्येवं रूपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः । परिहरति नौष दोषः । ग्रहीतृभेद इत्यादि । न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः । अत्र पुनरुपयोग इति । नातिशयोक्तिमात्रमेतत् । न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याहतस्य चेत्यादि । यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः । रूपकासङ्कीर्णतयोदाहरतिणाराअणोत्तीति । नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभैः । बालाभिः पुनः कौतुकेन एवमेव दृष्टः । अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः । तासां रुच्यादेस्तथाविधत्वात् । तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति । बालाभिः पुनः कौतुकेन एवमेव दृष्टः । एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः । न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति । कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात् । एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरतिएवं गुरुर्वचसीत्यादि । वचसि विषयभूते गुरुः प्रामाणिकत्वातनुल्लङ्घ्यो वाचस्पतिश्च । तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च । यशस्यर्जुनोऽवदातो धनञ्जयश्च । इत्यादौ ह्येक एव उपवर्ण्यो नायको वचःप्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशातनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम् । प्रकारद्वयस्यावान्तरवैधर्म्यायाहैयांस्त्वित्यादि । अत्रोल्लेखाभावमाशङ्कतेनन्वयमित्यादि । श्लेषस्सर्वालङ्कारबाधकत्वं हि वक्ष्यते । अतो लक्षणोपपन्नमलङ्कारान्तरं सति श्लेषे न स्यादिति नात्रोल्लेखो युक्त इत्याक्षेपः । परिहरतिसत्यमित्यादि । सत्यम् । उक्तनयेन श्लेषेणोल्लेखो बाध्यते । अथापि स्वरूपेण अविद्यमानस्य बाधासंभवात्बाध एवोल्लेखसद्भावे लिङ्गम् । अनेकधा ग्रहणारूपविच्छित्तिविशेषबलात्प्रतिभात्युल्लेख इति यावत् । यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव । एतदेव साधयितुमत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयतियदेवंविध इत्यादि । अत्र "अनुल्लङ्घ्यो वचसि, प्रथीयानुरसि, निर्मलो यशसि" इति श्लेषाभावेऽपि न उल्लेखाभावः । यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः । इत्थं रूपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति । स तु स्वयमनुसन्धेयः । न्यायस्य व्युत्पादितत्वातित्यभिप्रायेणाहएवमलङ्कारान्तरेत्यादि । निदर्शनीयः उदाहरणीयः । क्वचित्कारकान्तरेति पाठः । नानाधर्मबलादेकं यदि नानेव गृह्यते । नानारूपसमुल्लेखात्स उल्लेख इति स्मृतः ॥ यदेकं तद्धि नानेति गृह्यते रूपभेदतः । रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् ॥ अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते । न चाप्यतिशयोक्तिःस्यादभेदे भेदरूपिणी ॥ आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे । विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः ॥ यद्यपि श्लेषतो बाधो न तथाप्यस्य निह्नवः । अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति ॥ अथापह्नुत्यै सूत्रम् । विषयापह्नवेऽपह्नुतिः ॥ २० ॥ ननु मुखं न भवतीति विषयापह्नवमात्रे सत्यपि नापह्नुतिरित्यतोऽधिकारं स्मारयतिवस्त्वन्तरप्रतीतिरित्येवेति । अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपह्नुतिरित्यर्थः । तथाहि काव्यप्रकाशकृत्"प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । " ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तर्ह्यस्य भ्रान्तिमत इत्यत आहप्रकान्तानपह्ववेत्यादि । प्रक्रान्तं प्रकृतम् । तस्य ह्यत्रापह्नुवः । भ्रान्तिमत्यनपह्नव इति विशेषः । उल्लेखे तु न प्रकृतानपह्नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम् । इदमिति वचनं क्रियाविशेषणम् । यत्त्वेवमिदमपह्नुतिवचनं तत्प्रक्रान्तानपह्नववैधर्म्येणेत्यर्थः । लक्षणं निष्क्रष्टुमाहआरोपप्रस्तावादित्यादि । आरोपप्रस्तावो रूपकात्प्रभृतीति ॥ तत्प्रकारवैचित्र्यायाहतस्य त्रयीत्यादि । त्रयी त्रिप्रकारेत्यर्थः । बन्धच्छायाग्रथ नवैचित्र्यम् । त्रैविध्यं विविनक्तिअपह्नवपूर्वक इत्यादि । छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः । तैरपि हि नञर्थ एव अवस्थाप्यते । तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आहपूर्वक इत्यादि । यदेतदिति । नो मां प्रति तथेति प्रकृतापह्नवः उत्तरार्धेऽप्रकृतसाधनमिति । यद्यपि अपह्नुतिरेषा तथापि दोषानुविद्धत्वातुदाहरणाभास इत्यत आहअत्रैन्दवस्येत्यादि । शशक प्रतिवस्त्विति । अपह्नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः । न पुनस्तद्वतः इन्दोःतो नान्वयः संघटते । इत्थं लक्षणोपपन्नोऽपि अलङ्कारो दोषानुविद्धःसनाभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराहतत्तु यथेति ॥ पूर्णोन्दोरिति । दृष्टश्रुताद्यपराधजन्मा रोषो मानः । तेनोन्नद्धः उत्सिक्तो जनः शृङ्गारी लोकः तस्याभिमानःसान्त्वासहिष्णुता । हेवाकः स्वाच्छ्रन्द्यम् । अत्र न मण्डलमपि तु आतपत्रमेवेत्यन्वयो घटते अयमपह्नवपूर्वक आरोपः ॥ आरोपपूर्वकमुदाहरतिविलसदमरेति ॥ संयमो मनोनिग्रहः । तेनाधःकृतान्याक्रान्तानि । अत्र नेत्रषण्डानि अध्यास्ते । न तु मयूरे वर्तत इत्यारोपपूर्वकता । उद्भ्रान्तेति । सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता । मुक्ताफलच्छ्रद्मना । अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि, अपि तु अम्भः कणा एवेति प्रतीतिः । इत्थमेवापह्नुतिमुत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपतिअत्र शून्यं इत्यस्य इत्यादि ॥ "मन्ये मरावि"त्यादि पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा । छद्मशब्दतस्त्वपह्नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति । इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव, यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि ॥ वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय । इत्थं त्रिरूपाप्यपह्नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता । ननु च्छ्रलादिप्रयोगेऽप्यपह्नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आहएतस्मिन्नपीति ॥ अत्रेदमाकूलम् । यद्यपह्नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित् । नहि भेदसंभवोऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः । सचमत्कारता च सति वाक्यभेदे स्यात्, एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गेऽपि न प्रतीतिभेदःकश्चित् । क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमातथ श्छ्रालादिप्रयोगे द्विधा न गणितम् । वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाहतत्रापह्नवेत्यादि । समनन्तरमिहोक्तप्रतियोगिकमुद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् । ज्योत्स्ना भस्मेति । छुरणामुद्धूलनम् । अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः । मुद्रा भिक्षापिण्डस्तदर्थं कपालं मुद्राकपालम् । परिमल(ः)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते । यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपातसत्यत्वं, तथा प्रकारान्तरेणापि संभवतीत्याहक्विचित्पुनरित्यादि । वस्त्वन्तरं प्रकृतापह्नवक्षमम् । अमुष्मिन्निति । अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते । अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या ॥ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा ॥ स्याद्भेदाभेदतुलया विच्छित्तिरूपमादिकः । रूपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् ॥ तामेव सङ्गतिं विशदीकुर्वनुत्प्रेक्षाप्रस्तावायाहएवमभेदप्राधान्य इत्यादि । आरोपमूला रूपकादयो अपह्नुत्यन्ताः । अध्यवसायगर्भास्तु उत्प्रेक्षादयः । अत एव टीका तत्रेति । अध्यवसायगर्भेषु मध्ये इत्यर्थः । अथ सूत्रम् अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २१ ॥ अध्यवसायो निश्चयज्ञानम् । स च लोके द्विरूपः सम्यगात्मा मिथ्यारूपश्च । उभयरूपोऽप्ययं नालङ्कारः । नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित् । उभय विसक्षणास्तु जानतोऽप्येतस्मिन् तदेवेति योऽध्यासरूपस्य इहालङ्कारत्वेन परिगृङ्यते । तस्यैव अलौकिकस्य विच्छित्तिरूपत्वात् । तस्य च द्वयी गतिः । कदाचिदध्यवसायात्मनः स्वरूपस्य प्राधान्यं, कदाचिदध्यवसितस्य विषयस्य । इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षालङ्कार इति सूत्रार्थः । तदेतदवयवशो व्याचष्टेविषयनिगरणेनेत्यादि । निगरणं निगलनम् । स्वरूपतोऽपलापैत्यर्थः । विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत् । अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम् । व्यापारप्राधान्यग्रहणस्य व्यावर्त्यमुद्धाटयितुमाह स च द्विविध इत्यादि । तत्र साध्यस्य स्वरूपमाहसाध्यो यत्रेत्यादि । साध्य इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः । उत्तरवाक्यगतोऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपेक्ष एव तदर्थेन सम्बन्धमीष्टे । यत्र विषयिणोऽसत्यतया प्रतीतिः स साध्य इत्यर्थः । अत्रेदमनु सन्धेयम् । मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः । ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह असत्यत्वं चेत्यादि । विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये, मुखादावुपनिबन्धे, नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात् । विषयविषयिणोरभेदस्फुरणेऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति । अतोऽध्यवसानव्यापारस्य साध्यता । ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आहधर्मो गुणक्रियारूपः इत्यादिना । गुणक्रियारूप इति धर्मस्य साकल्यकथनात्तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः । अस्य हि धर्मस्य संभवोऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया । इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका । कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयातसत्यत्वं प्रतीयते । यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्वात् । चर्चितमर्थं निष्कर्षयतियस्यासत्यत्वमित्यादि । अतश्चेति । यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः । अथ सिद्धं विवेचयतिसिद्धो यत्रेत्यादि । सिद्ध इति पूर्ववदेकं वाक्यम् । स इति द्योतितः कोऽसावित्यत आह यत्र विषयिणो वस्तुत इत्यादि । यदा तु मुखमुद्दश्य चन्द्रोऽपमिति प्रयोगः तदा वस्तुतोऽसत्योऽपि विषयी सत्यतया प्रतीयते । सत्यत्वप्रतीतेर्हेतुमाहसत्यत्वं चेत्यादि । संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम् । यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदातिशयोक्तिर्वक्ष्यते । यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति तत्र साध्यत्वेति । चर्चितलक्षणानिष्कर्षणम्तदेवमित्यादि । तस्याःसामान्यतस्तावद्द्वैविध्यमाहसा च वाच्येत्यादि । तत्रापि सामान्याच्चातुर्विध्यं दर्शयतिसा च जातिक्रियेत्यादि । अध्यवसेयत्वेन संभव्यत्वेन । नन्वप्रकृतग्रहणं किम्? प्रकृतेऽप्येवं संभवादित्यत आहप्रकृतस्यैतदित्यादि । प्रकृतं हि लौ किकं कविकॢत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय । भेदचतुष्टयमपि द्विधा दर्शयतिप्रत्येकं च भावाभावेत्यादि । भावरूपा संभावना अभावरूपा चेति । अयं व्यापारभेदाद्भेदः । पूर्वं व्यापारवद्भेदात्व्यापारनिमित्तभेदादाहभेदाष्टकस्य चेत्यादि । भेदषोडशकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायतितेषां चेत्यादि । अथ संभाव्यस्य हेत्वादि रूपतया पुनस्त्रैविध्यमाहतेषु च प्रत्येकमित्यादि । वा(च्यां)निगमयतिएषा गतिरित्यादि । तत्रापोह्य अंशायाह तत्रापि द्वव्यस्येत्यादि । पातनोयाः हापनीयाः । प्रतीयनामां विभक्तुमाहप्रतीयमानायाश्चेत्यादि । उद्देशत एतावन्त । लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः । ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि । तैरिति (निमित्ता)नुपादाननिबन्धनैः । अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः । निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयतिइवाद्यनुपादान इत्यादि । इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे । अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस्यामिवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः । इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः । स्वरूपोत्प्रेक्षणमपि न संभवतीत्याहप्रायश्चेत्यादि । प्रायोग्रहणात्पर्यायोक्तनयेन स्वरूपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्यापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम् । प्रतीयमानां निगमयतितदेवमिति । यथासंभवं संभवमनतिक्रम्य । तथा हि प्रतीयमानोत्प्रेक्षा तावत्वाच्योत्प्रेक्षाप्रकृतिका । वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा । यथा जातिगुणक्रियाद्रव्याणामुत्प्रेक्ष्यत्वेन चतस्र उत्प्रेक्षाः । जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते । यथा जात्युत्प्रेक्षा तावत्भावाभावाभिमानरूपतया द्विधा । द्विविधापि गुणनिमित्तिका, क्रियानिमित्तिका च । इत्थं चतुर्धा । साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा । अष्टविधापि हेतुस्वरूपफलोत्प्रेक्षारूपतया त्रिविधा इति चतुर्विशतिप्रकारा । अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम् । तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरूपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम् । तथा हि उपात्तगुणनिमित्ता भावाभिमानरूपिणी हेतुजात्युत्प्रेक्षा । सैवानुपात्तगुणनिमित्ता । तथोपात्तक्रियानिमित्ता, सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरूपतया चतुर्धा । एवमभावाभिमानरूपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धोऽष्टविधः । अनयैवरीत्या स्वरूपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा । एवं गुणक्रियाद्वव्योत्प्रेक्षापि प्रत्येकं चतुर्विशतिधा विज्ञेया । तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडशकहानिः । अतः स्थूलदृशा तावतशीतिविधा वाच्या । प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः । उपात्तनिमित्तायां च स्वरूपोत्प्रेक्षापाते षोडशकहानिः । अतो द्वर्त्रिंशद्भेदाः प्रतीयमाना मन्तव्याः । उभयरूपायामपि अस्य वैचित्र्यान्तरायाहएषा चेत्यादि । अर्थाश्रयापि अर्थालङ्कारोऽपीत्यर्थः । धर्मोगुणक्रियात्मको विषयो यस्य सः । श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः । उत्प्रेक्षा ह्यर्थालङ्कारः । श्लेषः पुनरुभयालङ्कारोऽलङ्कारान्तरबाधकश्च । तथापि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते, न चोभयालङ्कारप्रात्पिरिति यावत् । यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमापि अङ्गमस्याः भवतीत्याहक्वचित्पदार्थान्वयेत्यादि । पदार्थसमन्वयदशायामुपमयोपक्रमः । तथोपक्रान्ताप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन्तुःसंभावयितुर्व्यापारोऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति । अथ अपह्नुतिप्रस्तावः । उत्प्रेक्षाङ्गत्वेन यदपह्नुतिः प्रतिज्ञान्ता, तस्या अयमवसर इत्यभिप्रायेणाहक्वचिच्छ्रलादि इत्यादि । इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याहअतश्चोक्तवक्ष्यमाणेत्यादि । ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आहसाम्प्रतन्त्वित्यादि । दिङ्मात्रेणेत्यादि । यथा दिङ्मात्रेणोदाहृता अपि न्यायतःसाकल्येन ज्ञातुं शक्यते, तथेति यावत् । उद्देशक्रममाविश्चिकीर्षुराहतत्र जात्युत्प्रेक्षा यथेति । स वः पायादिति । कुटिलत्वलक्षणो गुणो निमित्तम् । अङ्कुरशब्दो जातिवचनः । अत उपात्तगुणनिमित्तिका भावाभिमानरूपिणी जात्युत्प्रेक्षेयम् । तत्र यद्यपि स्वरूपमुत्प्रेक्ष्यते न तु हेतुफले, अथाप्युद्देशक्रमविरोधात्सोंऽशो नोदाजिहीर्षितः । एवमुदाहरणेषुदाहर्तव्या विशेषांशाः स्वयमनुसन्धेयाः । क्रमस्याविवक्षणात्नास्माभिः प्रतिस्वं प्रतन्यन्ते । अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयतिअत्राङ्कुरेत्यादि । अथ क्रियोत्प्रेक्षालिम्पतीवेत्यादि । क्रियोत्प्रेक्षात्वं विवेचयतिअत्र लेपनेत्यादि । न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात्न तमोगतत्वमिति । नभसोऽपि तमसाधिष्ठिन्तस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम् । ननूत्तरार्धानुदाहरणे को हेतुरित्यत आहौत्तरेत्वित्यादि । उपमैव नोत्प्रेक्षेति । अत्रैतदुपह्वरमुपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोःसिद्धत्वादिवशब्दः साधर्म्यद्योतकः । यदा तु कविकल्पितः तदोत्प्रक्षैव । उपमानस्य लोकतोऽसंभवादिवशब्दः संभावनां द्योतयति यतः । अत्रावान्तरश्लोकौ यदायमुपमानांशो लोकतःसिद्धिमृच्छ्रति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दःसंभावनापरः ॥ इति ॥ अथ गुणोत्प्रेक्षासैषास्थलीति । इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः । गुणोत्प्रेक्षात्वं दर्शयतिदुःखं गुणं इति । अथ द्रव्योत्प्रेक्षापातालमेतदिति । द्रव्यत्वं दर्शयतिचन्द्रस्येत्यादि । उदाहरणचतुष्केऽपि अनुगतं विशेषमुद्धाटयतिएतानि भावाभिमान इत्यादि । अथाभावाभिमानेकपोलफलकाविति । कष्ट कृच्छ्रात् । तथाविधाविति । स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते । क्षामतागमनं नैसर्गिकम् । परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते । अत एवाभावाभिमानरूपना । तदेतद्दर्शयतिअत्रापश्यन्तावितीत्यादि । न्यायस्य सुज्ञानत्वात् । स्थालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः । क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम् । तदेतदभिसन्धायाहएवं जात्यादावप्यूह्यमिति । इत्थं जात्यादि चतुष्कमभावाभिमानरूपतयोदाहृतम् । अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या । तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराहनवबिसलतेत्यादि । तद्विवेचितचरम् । एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरतिरिदृक्षमित्यादि । क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम् । इयता षोडशकमुदाहृतं मन्तव्यम् । अथ निमित्तोपादानानुपादानाभ्यां षोडशकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति एते निमित्तेत्यादि । कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयतिलिंपतीवेत्यादि । अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम् । इयता द्वात्रिंशद्भेदा उदाहृताः । अथ द्वात्रिंशद्धेतुफलस्वरूपात्मकतया त्रिधोदाहर्तव्या । तत्र हेतुरूपतयोदाहरतिविश्लेषदुःखादिवेत्यादि । अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः । इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये । द्रव्योत्प्रेक्षायां तदभावात्तन्निबन्धनमष्टकं पातनीयम् । अथ स्वरूपतयोदाहरतिकुबेरजुष्टामित्यादि । जुष्टां सेविताम् । कुबेरजुष्टा दिगुदीची, सा प्रतिनायिकात्वेनानुसन्धीयते । समय एकदर्तुविशेषः । अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः । दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते । व्यलीकमपराधः । अत्र निश्वासस्य स्वरूपमेवोत्प्रेक्ष्यं, न तु हेतुः फलं वा । इत्थं गुणोत्प्रेक्षादित्रये स्वरूपात्मकत्वं ज्ञेयम् । अथ फलवोत्प्रेक्षाचोलस्येत्यादि । अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते । इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम् । द्रव्योत्प्रेक्षायां हेतुफलासंभवात्तन्निबन्धनं षोडशकं पातनीयम् । इत्थमशीतिविधापि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव । तदेतन्निगमयन्नाहएवं वाच्योत्प्रेक्षाया इत्यादि । अथ प्रतीयमाना परिपाट्योदाह्रियतेमहिलासहःसेत्यादिना । महिलासहस्रभरिते तव हृदयेसुभग! सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति ॥ दिवसमित्यत्यन्तसंयोगे द्वितीया । प्रतीयमानामुत्प्रेक्षामुद्धाटयतिअमा(अ)न्तीत्यत्रेत्यादिना । न्यायस्य सुज्ञानत्वात्विस्तरभीरुराहएवं भेदान्तरेष्विति । अर्थाश्रियापि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरतिश्लिष्टशब्देत्यादि । अनन्येति । प्रसिद्धस्त्यागीति गानप्रकारः । मार्गणाःशाराः याचकाश्च । लक्ष्ययोजनायाहअत्र धर्मविषय इति । मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः । कस्तूरीति । रोलम्बाभृङ्गाः । अङ्कः पर्यान्तः । स्थासकश्चर्चिका । उपमोपक्रमतामुपपादयतिअत्र यद्यपीत्यादि । "सर्वप्रातिपदिकेभ्य उपमानार्थे क्विपित्येके आचार्या" इति सूत्रार्थः । अत्र क्विपो माहात्म्यादुपाप्रतीतापि संभावनायां पर्यवस्यतीति । कण्ठत्विषां तिलकादिरूपत्वनियमासिद्धेः तिलकादिरूपतापि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम् । अत उत्प्रेक्षायां पर्यवसानम् । तदिदमभिसन्धायाहतथाप्युपमानस्येत्यादि । उपमानस्य तिलकादेः प्रकृते कण्ठत्विङ्रुड्पे संभवैचित्यात्संभावनमात्रस्योचितत्वात् । संभावनस्योत्थाने उत्प्रेक्षणस्योदयात् । अथोपमार्थकप्रत्ययान्तरप्रयोगेऽपि उपमोपक्रमत्वं दर्शयितुमाहयथा वेत्यादि । केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः । केयूरादिवदाचरणे नियमाभावात्तथात्वसंभावनायामुत्प्रेक्षैव पर्यवस्यति । अथोपमानांशस्य वस्तुतोऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताप्युत्प्रेक्षात्वेन पर्यवस्यतीत्यभिसन्धायाहएषा चेत्यादि । अप्रपञ्चने हेतुमाह इति त्विति । गतासु तीरमिति । ससंभ्रमा गतिः फेनोल्लासहेतुः । अत्रेवशब्दादट्टहासस्य संभाव्यता । यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता" इति तत्मन्दम् । न खल्वीद्दशि विषये छलादिशब्दाप्रयोगेऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते । अपि तु उत्प्रेक्षां प्रति हेतुभाव एव । यथा अत्रैव "फेनपरंपराभि"रिति पाठे । अतःसापह्नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम् । तदेतदभिसन्धायाहअत्रेवशब्देत्यादि । अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्यामलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयतिअपर इवेत्यादिना । अपरशब्दाप्रयोगेऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव । तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते । इवशब्दाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव । इव शब्दापोहे रूपकभेदप्राधान्यप्रतीतेः । इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता, कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत्व्युत्पादयतितदेवंप्रकारेत्यादिना । प्रकृतसंबन्धिनः उपमेयसंबन्धिनः । यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मोऽध्यवसायवशातभेदोपचरणवशातभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति । अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम् । यदैवं न स्यात्तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याहअन्यथा कं प्रतीति । तामिमां व्यवस्थामुदाहरणतो हृदयं गमयतियथा अपश्यन्तावित्यादिना । अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम् । तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्, अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम् । तददमभिन्धायाहअत्र कपोलयोरित्यादि । तच्च भिन्नमिति फलदशायामभेदेनाध्यवसीयत इत्यर्थः । अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम् । परस्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः । इयमभावाभिमानरूपक्रियालक्षणा हेतूत्प्रेक्षा । एवं भावाभिमानरूपलक्षणाहेतूत्प्रेक्षायामपि न्यायःसमान इत्याहएवं दृश्यतेत्यादिना । अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम् । तदुत्प्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च । इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरूपेत्याहएवं सर्वत्रेति । अथ स्वरूपोत्प्रेक्षायां क्वचिद्धर्मीं धर्म्यन्तरगतत्वेनाध्यवसीयते । क्वचित्तु धर्म एव धर्म्यन्तरगतत्वेन । तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति । कदाचित्तु नेतिविवेचयुतुमारभते स्वरूपोत्प्रेक्षायां यत्र धर्मीत्यादिना । स वः पायादित्यादि । अत्रेन्दुकलाकपालाङ्कुरयोः साधर्म्यस्यासिद्धत्वात् । कुटिलत्वलक्षणस्य शब्देनोपादानम्, "वेलेव रागसागरस्ये"त्यत्र तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम् । अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयतियत्र च धर्मं एवेत्यादि । प्राप्याभिषेकमिति । द्विषां भूरिति समन्वयः । अत्र धर्मसंभावनं, निमित्तोपादानञ्च विवेचयतिअत्र भूगतत्वनेत्यादि । लिप्मतीवेति । निमित्तानुपादानं विवेचयतिअत्र तमोगतेत्यादि । ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आहव्यापानादौ त्विति । निमित्तमन्यदन्वेष्यं स्यादिति । यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते । अतोऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः । देषान्तरमप्युद्भावयतिन च विषयस्येति । यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता । तत्र हेतुः तस्योत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितमुत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात् । अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयतितस्माद्यथोक्तमेर्वेति । अथ फलोत्प्रेक्षायां निमित्तानुपादानमसंभवमित्यारभतेफलोत्प्रेक्षायामित्यादि । तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम् । तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात् । अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव । तदिदमुदाहृत्य दर्शयतिरथस्थितानामिति । अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात्तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः । तदेवोत्प्रेक्षणनिमित्तम् । तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात् । तदिदमभिप्रेत्याहअत्र परिवर्तनस्येत्यादि । अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषाञ्चित्पातोदर्शितः । तथाहिउपात्तनिमित्ता ये षोडषभेदास्तेषां प्रतिस्वं हेतुस्वरूप फलोत्प्रेक्षणरूपत्वे अष्टचत्वारिंशत् । द्रव्ये हेतुफलोत्प्रेक्षा पातेऽष्ट कहानिरिति चत्वारिंशत् । अनुपात्तनिमित्तत्वे तु षोडशकेहेतुफलरूपताभावात्स्वरुपोत्प्रेक्षैकरूपतैवेति षोडशैव । अतः तत्षट्पञ्चाशदेव प्रभेदाः । यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता । तत्रहेतुमाहतदसावित्यादि । कक्ष्याविभागो जातिगुणादिरूपतया स्थितः । प्रचुरस्थितोऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि । लक्ष्ये दुःरवधारत्वातुत्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः । अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वेऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयतिअस्याश्चेत्यादि । उत्प्रेक्षासामग्रयभाव इति । अप्रकृतगतगुणक्रियाभिसम्बन्धातप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री । तदभावे वितर्को नूनमित्यभ्यूहमात्रम् । तदिदमनुस्मारयतियथोदाहृतं प्रागित्यादि । अत्र संग्रहश्लोकाः गुणक्रियाभिसम्बन्धात्प्रकृतेऽप्रकृतात्मना । संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा ॥ जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा । भावाभावाभिमानत्वे जात्यादेःसाष्टधा पुनः ॥ गुणक्रियानिमित्तत्वे ज्ञेया षोडशधा तथा । द्वात्रिंशच्च निमित्तस्योपादानादन्यथा स्थितेः ॥ हेतौ स्वरूपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः । द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः ॥ तथा प्रतीयमानायां निमित्तस्यानुपग्रहः । नापि स्वरूपं तैर्भेदैः तस्मान्न्यूना भवेदियम् ॥ क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते । उपमोपक्रमाप्येषा भवेत्सापह्नवापि च ॥ अथोत्प्रेक्षां निगमयनतिशयोक्तिं सङ्गतिपुरस्कारेण प्रस्तौतिएवमध्यवसायस्येति । सिद्धत्व इति । अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम् । अथ सूत्रम् अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २२ ॥ उत्प्रेक्षातिशयोक्त्योः विषयं विभक्तुमाहअध्यवसाये त्रयमित्यादि । स्वरूपमध्यवसानं व्यापारात्मकम् । विषयः प्रकृतोर्ऽथः विषयी त्वप्रकृतः । तत्राध्यवसायस्वरूपमुत्प्रेक्षाप्रस्तावे विवेचितम् । प्रतीतिवैशद्याय स्मारयतिविषयस्य हीत्यादि । अन्तर्नीतत्वे निगीर्णत्वे । तत्रोत्प्रेक्षाविषयं विभजतिशाध्यत्वे स्वरूपप्राधान्यमिति । अतिशयोक्तिविषयं विभजतिसिद्धत्वे अध्यवसितप्राधान्यमिति । अध्यवसितो गुणीकृताध्यवसानो विषयी । विषयस्तु प्राधान्यं नार्हतीत्याहविषयप्राधान्यमिति । नैव संभवतीति विषयस्य । विषयिणानिगीर्णस्वरूपप्रतीतिरेव तिरोधीयते । प्राधानयसंभवः कुत इति भावः । अतिशयोक्तिलक्षणं निगमयतिअध्यवसितप्राधान्ये चेति । तद्भेदानुद्दिशतितस्याश्चेत्यादि । क्रमेणोदाहरणानिकमलमनम्भसीति । अत्र मुखनयनगात्रलक्षणान्विषयान्निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः । भेदेऽभेदं विवृणोति अत्र मुखादीनामित्यादि । अण्णं सडहेति । अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया । श्यामा सामान्यप्रजापते रेखैव न भवति ॥ लडहत्वं प्रौढत्वम् । अभेदे भेदं दर्शयतिअत्र लडहेत्यादि । अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः । धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाहयथावेति । णाराणोत्तीति । "नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतुकेन एवमेव दृष्टः" ॥ इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदेऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः । तरुणीनां नारायणत्वाभेदेऽपि श्रीवल्लभ इत्येव, तथैवार्थित्वात् । बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव, तथा व्युत्पत्तेः । यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितमुल्लेखप्रस्तावे । तदिदमभिसन्धायाहअत्राभिन्नस्यापीति । अभिन्नस्य धर्मिणा इति शेषः । विषयविभागेन । परिणतवयस्कादि(ना) । लावण्येत्यत्र सम्बन्धेऽसम्बन्ध । अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धेऽसम्बन्धः । अथ भिन्ननिर्मातृनिष्ठतयापि दर्शयितुमाहयथा वेति । अस्याःसर्गेति । शृङ्गारैकरस इति प्रत्येकमभिसंबध्यते । पुष्पं प्रवालेलि । अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धेऽपि यदीति संभावनया सम्बन्धः । पुष्पकाले प्रवालत्वापगमात् । न च मन्तव्यं संभावनायां व्यापारप्राधान्यातत्रोत्प्रेक्षैवेयमिति । ततोऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात् । अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः । तदितमभिसन्धायाहअत्र संभावनया संबन्ध इति । अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहतिदाहोऽम्भः प्रसृतिमिति । अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः । तदेतदाहअत्र दाहादीनामित्यादि । कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाहकार्यकारणेत्यादि । विपर्ययः कार्यस्य पूर्वकालभाविता । हृदयमिति । अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम् । कारणञ्च नियतपूर्वकालभावि । तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः । अविरलेति । नीपः कदम्बः । प्रावृडयनं पथिकगेहिनीमृतिकारणम् । अत्र त्वायातो मृता इति निष्ठाभ्यां तयोःसमकालता । ननु भेदेऽभेदादिकथ नमसङ्गतमित्यत आहएषु पञ्चस्विति । लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः । अतो भेदेऽभेदरूपो मुख्यार्थो न विवक्षित इतियावत् । ननु भेदेऽभेदाध्यवसायो लक्षणमतिशयोक्तेः । तदभेदे भेद इत्यादावव्यापकमित्यत आहअत्र चातिशयाख्यमित्यादिना । यदिह भेदेऽभेदादिरूपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः । तदितमुपदर्शयतितथा हीत्यादि । वदनादीनां यद्वस्तुवृत्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदेऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः । तथासति अव्यात्पिदोषः स्यादित्यत आहअभेदे भेद इत्यादि । आदिशब्दात्सम्बन्धेऽसम्बन्धपरिग्रहः । प्रकारेष्विति । बहुवचनं तदवान्तरभेदपरम् । अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः । फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आहअण्णं लडहत्तणअं इत्यादाविति । अण्णं लडहत्तणअमित्यादौ हि यत्वस्तु तस्मिद्धं लडहत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश्चित् । किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः । अयं न्यायःसम्बन्धेऽसम्बन्धः इत्यत्रापि सम इत्याहएवमन्यत्रेति । तत्रापि खलु "लावण्यद्रविणे"त्यादौ वेधसो लावण्यर्द्रविणसम्बन्धेऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्पितवेधःसम्बन्धि लावण्ययोरसंबन्धः । एव "मस्याः सर्गविधा"वित्यत्रापि ज्ञेयम् । नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याहतदभिप्रायेणैवेत्यादि । अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाहप्रकारपञ्चकेत्यादि । कार्यताश्रयत्वात्तत्रापि सङ्गतिः प्रपञ्चार्थत्वात्नानर्थक्यमिति सर्वमवदातम् । अभेदाध्यवसायो हि फलेऽतिशयनामनि । न पुनः फलिनोस्तत्राभेदो न सिध्यति ॥ अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराहएवमध्यवसायाश्रयेणेत्यादि । गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोतितत्रापि पदार्थेत्यादिना । तत्र तुल्ययोगितार्थं सूत्रम् । औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ॥ २३ ॥ औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्, अन्यत्तु लक्षणं व्याचष्टेइवाद्यप्रयोग इत्यादि । प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम् । गुणक्रिया चेति धर्मद्वयम् । अत श्चातुर्विध्यमनुसन्धेयम् । प्राकरणिकेषु गुणाभैसंबन्धः, क्रियाभिसम्बन्धश्च । अप्राकरणिकेषु तथेति । समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता) । तामिमां निरुक्तिमाविष्करोतिअन्वितार्थेति । अन्वितार्था अन्वर्था । सज्जेति । तामिमां निरुक्तिमाविष्करोतिअन्वितार्थेति । अन्वितार्था अन्वर्था । सज्जेति । दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि । पद्मानि तु सज्जातानां सुजातानां पत्राणाम् । पाटलेत्येकत्क वर्णाः, अन्वत्र तु पुष्पम् । प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयतिअत्र ऋतुवर्णनेत्यादि । ऋतुर्ग्रीष्मः । प्राकरणिकेषु गुणाभिसन्धायाहएवं गुणेऽपीति । योगपट्ट इति । अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत्वम् । उचितत्वं गुणस्वभावाभिमानरूपतयाभिसंबध्यते, यद्युचितानि तदुच्यतामित्याक्षेपात् । अनेन गुणक्रिययोर्भावाभावाभिमानरूपं वैचित्र्यमप्यासूत्रितम् । धावत्त्ववश्वेति । अश्वपृतनायाःसकाशात्गूर्ञ्जरनृपस्य भग्रस्य मुखे पतितं रजः । कयापि सानुकम्पया तन्व्या प्रमृष्टम् । यशस्तु तवासिलतया । अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयतिअत्र गूर्जरं प्रतीत्यादि । गूर्जरापेक्षयाहिकयापीति निर्देशात्तन्व्या अप्राकरणिकत्वम् । असिलतायास्तु वर्ण्यनायकविषयतया । त्वदङ्गेति । त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरतावभासत इत्यर्थः । अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः । तुल्ययोगितां निगमयतिएवमेषेति । प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता । गुणक्रियाभिसम्बन्धात्समानादन्वितार्थिका ॥ अथ सङ्गतिपुरस्कारेण दीपकं प्रस्तौतिप्रस्तुताप्रस्तुतयोः इत्यादि । अथ सूत्रम् प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ २४ ॥ समानधर्माभिसंबन्ध इत्यनुषज्यते । अधिकारमनुस्मारयन् व्यचष्टे ओपम्यस्येत्यादिना । इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते । तेष्वेकतरत्रोपात्तःसाधारणो धर्मोऽन्यत्रोपकरोति । अतो दीपनरूपादुपकारात्दीपसदृशोऽयमिति कृत्वा दीपकमिदम् । तदिदमुक्तम्प्राकरणिकाप्राकरणिकेत्यादिना । औपम्यस्य गम्यत्वं प्राग्वदेवेत्याहतत्रेवाद्य प्रयोगादित्यादि । यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याहस चेत्यादि । वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात् । पूर्वत्र तुल्ययोगितायाम् । वैवक्षिकः विवक्षया कॢत्पः । वैवक्षिकत्वेहेतुः शुद्धप्राकरणिकेत्यादि । शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम् । शुद्धाप्राकरणिकत्वे तूपमेयत्वम् । तदिदं विशदीकरोतिप्राकरणिकत्वेत्यादिना । ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आहअनेकस्यैकक्रियेत्यादि । सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः । अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याहवस्तुतस्त्वित्यादि । रेहै इति । राजते मिहिरेण नभो रसेन काव्यंः सरेण यौवनम् । अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् ॥ धुनी सरिद्धवः पतिः, सागर इत्यर्थः । इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम् । संचारेति । निलयो गृहमस्तमयश्च । पल्लवरागो माणिक्यविशेषः योगाढरागः(?) । इदमप्यादिदीपकम् । क्रियायाः प्रथम पदत्वं तन्त्रमिति द्योतयितुम्(यथा वेति) । (विसमअओ)इति । एतन्मध्यदीपकम् । (बोले इ)इति मध्ये वाक्ये क्रियाविनिवेशात् । किवणाणेति । कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् । कुलपालिकानां च स्तनौ कुतःस्पृश्यन्तेऽमृतानाम् ॥ जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः । क्रियादीपकत्रयं निगमयतिएवमेकेति । अनयैवनीत्या कारकदीपकं उदाहर्तुमाहअत्र च यथेत्यादि । साधूनामिति । कारकदीपकत्वं विकृणोति अत्रोपकरणादिति । मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याहछायान्तरेण त्विति । दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् । आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः ॥ अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देश प्रतिवस्तूपमा ॥ २५ ॥ सङ्गतिमाहपदार्थारब्वेति । इह नानालङ्कार शङ्कामपनेतुं विषयं विभजतितत्र सामान्यधर्मस्येत्यादि । इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्निर्देश उपमायामेवोदाहृतंऽप्रभामहत्याशिखयेव दीपऽ इति । इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैवऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्तशतपत्रनिभऽमिति । इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं, तथैव व्यस्तत्वे तुल्ययोगिता । तदुभयमपि समनन्तरमेव दर्शितम् । असकृन्निर्देशेतु द्वयी गतिःशुद्धसामान्यरूपत्वं, बिम्बप्रतिबिम्बो वा । शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः । तथा इवाद्यनुपादाने प्रतिवस्तूपमा । प्रतिवस्तूपमांनिर्वक्तिवस्तुशब्दस्येत्यादि । वस्तुशब्द इह वाक्यार्थपरः । उपमा तु साम्यम् । प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा । ननु यदि धर्मस्यासकृन्निर्देशरूपं शुद्धसामान्यरूपत्वं तदा किं पर्यायान्तरेणेत्यत आहकेवलं काव्येत्यादि । उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं, तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात् । अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः । सोऽयं प्रतिवस्तूपमाविषयः । अथ धर्म्यपेक्षो बिम्बप्रतिबिम्बभावो यदा, तदा दृष्टान्तो वक्ष्यत इत्याहद्वितीयप्रकारेत्यादि । सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि । चकोर्य इति । आवन्त्यः अवन्तीप्रभवाः । धर्मस्य शुद्धसामान्यरूपतां पर्यायान्तरत्वं च दर्शयतिअत्र चतुरत्वमित्यादि । विच्छित्त्यन्तरायाहन केवलमित्यादि । लाघवाय प्रागुदाहरणमेव वैधर्म्येण दर्शयतिविनावन्तीरिति । असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् । प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः ॥ अथ दृष्टान्तं सूत्रयति तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः ॥ २६ ॥ व्याचष्टेतस्यापि न केवलमित्यादि । प्रतिवस्तूपमान्यायेन द्वैविध्यमाहअयमपीति । अब्धिर्लङ्घित इति । गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः । अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म्यपेक्षो बिम्बप्रतिबिम्बभावः । दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः । ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात्कथमिदं दृष्टान्तोदाहरणमित्यत आहअत्र यद्यपीत्यादि । नैतन्निबन्धनमिति । न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं, ज्ञानस्योपचारात् । यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आहयन्निबन्धनं चेत्यादि । इदं साधर्म्ये । कृतञ्चेति । त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः । द्वौ चकारौ क्रिययोरेक रूपकालतामाहतुर्यतः । वैधर्म्येण प्रतिबिम्बनं निदर्शयतिअत्र निहितत्वादेरित्यादि । निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम् । तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन । न यावदित्युपन्यासात् । अतो वैधर्म्येण प्रतिबिम्बनम् । बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः । दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥ निदर्शनां सूत्रयति संभवतासंभवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणंनिदर्शना ॥ २७ ॥ सङ्गतिमाहप्रतिबिम्बेति । व्याचष्टेतत्र क्वचिदित्यादि । वस्तुसम्बन्धो वाक्यार्थसम्बन्धः । इत्थमियं द्विधासम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धाचेतिचूडामणीति । यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते । योजयतिअत्र बोधयन्धत्त इति । बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वेऽपि कारीषोऽग्रिरध्यापयतीतिवत्गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामर्थ्याचरणो णिचः प्रयोगात्सम्भवति वस्तुसम्बन्धः । अव्यात्स इति । स शिवोऽव्यादित्यर्थः । यस्येन्दुः स्मरचापलीलां स्पृशति । अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवातियमसंभवद्वस्तुसम्बन्धा । ननु तर्हि असङ्गतिरेव स्यादित्यत आहलौलासदृशीं लीलामित्यादि । लक्षणाश्रयणाददूरविप्रकर्षम् । वैचित्र्यान्तरायाहएषापीत्यादि । समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात्पदार्थवृत्तिता । त्वत्पादेति । नखरत्नानां निसर्गशोणात्वातलक्त(क)मार्जनमेव पाण्डुरीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याहकेचिदित्यादि । वाक्यार्थनैरपेक्ष्ये दृष्टान्तः । सापेक्षत्वे तु निदर्शनेत्याहयत्र तु प्रकृत इत्यादि । सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात्प्रकृतान्तः पातित्वं नीयत इत्यर्थः । तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः । यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयतिएवं चशुद्धान्तेत्यादि । आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम् । तदेतदाहौक्तन्यायेनेति । अथ वैचित्र्यान्यरायाहैयं च सामान्यैनैवेत्यादि । सामान्येन वाक्यार्थयोपसंबन्धात्प्रतिपादनं वैचित्र्यानतरोपोद्धातः । वैचित्र्यान्तरं विवेचयतिउपमेयवृत्तस्येत्यादि । शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्तेऽध्यारोपितस्य उपमानवृत्तस्याम्भवः । अथैतद्विपर्ययोऽपि वियोग इति । वियोगेन निमित्तेन पाण्डरीभूतानां नारीणां गण्डतलेयः पाण्डिमासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डपाण्डिम्रो मञ्जरीगर्भरेणुरूप उपमानवृत्तेर्लक्ष्यत्वासंभवातुपमा प्रतीयते । तदेतदाहअत्र गण्डतलमित्यादि । अस्यैव च प्रकारस्य वैचित्र्यान्तरायाहएष प्रकार उपमेयवृत्तस्य उपमानवृत्तेऽन्वयासंभवलक्षणाम् । मुण्डसिरेति । मण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरन्धारयसि । द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते ॥ छ्रेका विदग्धाः । छ्रल्यन्ते छलं नीयन्ते । अत्र छ्रेकछ्रलनहेतोर्नष्फलदुःसङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्तेऽन्वयासंभवः । स च परस्परसव्यपेक्षत(या)पड्क्त्यवस्थानत्शृङ्खलान्यायेन स्थितः । मिथोऽनपेक्षपड्क्त्यवस्थानलक्षणाया मालारूपेणापि संभवतीत्याहैयमपीति । अपिशब्दो भिन्नक्रमः । मालयापि भवन्तीत्यर्थः । अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात् । शवशरीरमुद्वर्तितं अगरुचन्दना दिनानुलित्पम् । तथाविधस्य संस्कारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात् । स्थलेऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनोऽपत्वात् । सुचिरमिति प्रतिवाक्यमन्वीयते । ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात् । श्चपुच्छ्रमवनामितं चिरसंस्काराधानेऽप्य नाहितंसंस्कारत्वात् । बधिरकर्णजापः कृतः । जापः उपांशुरहस्योक्तिः । अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात् । अन्धमुखमण्डना कृता तस्य अनुपयोगादन्येषां विडम्बनास्पदत्वात् । अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(म्) क्रिया (मु)पगृह्णाति । यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्तेऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते । अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याहक्वचित्पुनरित्यादि । निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति । निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः । तदा(नी मिय)मार्थीति भावः । उत्कोप इति । अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरूपनिषेधबलात्पादयोर्हसगतिप्रात्पिराक्षित्पा । सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति । तदेतदाहअत्र मुक्तेतीत्यादि । सम्भवद्वस्तुसम्बन्धोऽसम्भवद्वावबोधयेत् । प्रतिबिम्बं यदि तदा निर्ज्ञातव्या निदर्शना ॥ बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः । स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना ॥ इत्थमभेदप्राधान्याधिकारनिपातिनोऽलङ्काराः विवेचिताः । अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २८ ॥ भेदप्राधान्ये साधर्म्य इत्यनुषज्यते । भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयनधिकरोति अधुनेत्यादि । भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयतिभेदो वैलक्षण्यमित्यादि । विपर्ययशब्दात्मिथ्याज्ञानभ्रमो मा भूदित्याहविपर्ययो न्यूनगुणत्वमिति । दिद्दक्षव इति । अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्रपक्ष्मलताया अधिकगुणत्वम् । क्षीणः क्षीणोऽपीति । अत्र अनिवर्तिनो यौवनस्य क्षयिणोऽपि भूयोऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम् । तदेतदुभयं योजयतिअत्र विकस्वरेत्यादिना । भेदप्रधाने साधर्म्ये व्यतिरेको विधीयते । आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः ॥ सर्हेक्तिं सूत्रयति उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ २९ ॥ अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्तिभेदप्राधान्य इत्येवेत्यादिना । ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आहगुणप्रधानभावेत्यादि । सत्यम् । सहार्थसामर्थ्यात्साधर्म्यमेवात्र । भेदप्राधान्यं तु व्यतिरेकनयेन साधार्म्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत् । ननु समानयोगत्वे गुणप्राधानभावोऽपि कीदृगीत्यत आहसहार्थप्रक्तेति । सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति । ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आहौपमानोपमेयत्वं चेत्यादि । तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते । इतरस्य तु विशेष्यत्वादुपमेयत्वम् । अतो वैवक्षिकमेव न तु वास्तवमिति भावः । अवास्ततत्वे हेतुमाहद्वयोरपीत्यादि । ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आहसहार्थसामर्थ्यादिति । ननु तर्हि वैवक्षिकत्वे कतरत्केन रूपेण विवक्ष्यतामित्यत आहतृतीयान्तस्येत्यादि । ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आहशाब्दश्चेति । सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति । इतरस्य तु प्राधान्यम् । तर्हि अर्थापेक्षया का स्थितिरित्यत आहवस्तुतस्त्विति । गुणस्यापि प्राधान्यं, प्रधानस्यापि गुणत्वं विपर्ययः । अपिशब्दादनवस्थितिरपि । एवं न्यायक्रमे स्थितेऽपि विशेषोऽन्योऽस्याः प्रयोजक इत्याहतत्रापीत्यादि । अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आहसा चेत्यादि । कार्यकारणप्रतिनियमविपर्ययोऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात् । अभेदाध्यवसायस्तु द्विधा भवतीत्याहअभेदाध्यवसायश्चेत्यादि । तेनेयं त्रिविधोपक्षित्पा । वैचित्र्यान्तरमुपक्षिपतिसाहित्यं चात्र्येत्यादि । कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् । क्रमेणोदाहरणानि । भवदपराधैरिति अत्रापराधानां तृतीयान्तत्वाद्गुणता । सन्तापस्य प्रथमान्तत्वात्प्रधानता । अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता, न पुनर्वृद्धिक्रियानिबन्धना । स च गुणप्रधानभावः सहार्थप्रयुक्तः । द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक्षिकः । अपराधानां च तृतीयान्तत्वात्विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति । सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति । स चायं गुणप्रधानभावः शाब्दः । अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः । न्याय क्रमोऽयं उदाहरणान्तरेष्वपि योजनीयः । अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयतिअत्रापराधानामित्यादि । अस्तं भास्वानितिसंह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरूपा मूलमिति दर्शयतिअत्रास्तङ्गमनमित्यादि । अस्तमेकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम् । कुमुददलैरितिअत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरूपमूलमिति दर्शयतिअत्र विघटनमित्यादि । एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयतिएतद्विशेषेति । प्रत्युदाहरतिअनेन सार्धमिति । कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याहएतान्येवेति । एषु हि सन्तापापराधादि कर्तृसाहित्यम्द्युजन इति । द्युजना देवाः । द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः । अत्र कर्मसाहित्यं दर्शयतिअत्र करोतिक्रियेत्यादि । द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वेऽपि तस्योपसर्जनत्वात्नेह कर्तृसाहित्यम् । या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत् । एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् । अथ पुनर्वैचित्र्यायाहैयं चेति । उत्प्रेक्षित्पमिति । धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम् । आस्फालनमाकर्षः । शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि । तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि । तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वातुत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः । परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः । ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम् । वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनःसमाकर्षसमसम(यं)म(नः)समाकर्षः । भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात्कर्मसाहित्यमिह मालात्वेनावतिष्ठते । एवमन्यदपि मालात्वेन ज्ञेयम् । गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा । संश्रितातिशयोक्तिं च सहोक्तिःसमयोर्मता ॥ अथ विनोक्त्यौ सङ्गतिमाहसहोक्तिप्रतिभटेत्यादिप्रतिभटभूतां प्रतियोगिभूताम् । तत्र सूत्रम् विना कञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ ३० ॥ व्याचष्टेसत्त्वस्येत्या(दि) । (व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते । शोभनत्वाभावोऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति । कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः । यत्र त्वशोभनत्वं नास्ति सान्येति द्विरूपेयमित्यर्थः । ननु कस्मिंश्चित्तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आहअत्र चेत्यादि । अन्यनिवृत्तिप्रयुक्तेति । अन्यनिवृत्तिश्चेत्सदसत्त्वनिवृत्तिं न प्रयोजयति । तदा न विनोक्त्यलङ्कारः । न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित् । अतोऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः । अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याहएवं चान्यनिवृत्तावपि इत्यादि । द्विरूपाया अपि परिपाट्योदाहरणं विनयेति । अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम् । विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते । तदिदमभिसन्धायाहअत्र विनयादीत्यादि । विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाहअत्र विना शब्द इत्यादि । यथा सहोक्ताविति । सहोक्तावप्ययं न्याय इति यावत् । अत्रोदाहरतिनिरर्थकं जन्मेति । अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते । अतो विनोक्तिः इयम् । विनाशब्दानुपादाने त्वार्थीति विशेषः । तदिदमभिसन्धायाहैत्यादौ विनोक्तिरेवेत्यादि । अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याहैयं च परस्परेत्यादि । उदाहृतविषय इति । निरर्थकं जन्मेत्ययमुदाहृतो विषयः । मृगलोचनयेति । लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम् । अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः । असत्त्वा भावं दर्शयतिअत्राशोभनत्वाभावादित्यादि । प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ । निगमयतिसैषा द्विधेति । सदसत्त्वनिवृत्तिश्चेन्निवृत्त्यान्यस्य वर्ण्यते । तदा द्विधा विनोक्तिःस्पाद्विधिरत्र फलं भवेत् ॥ अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति अधुना विशेषणेति । विशेषण विच्छित्तिश्च द्विरूपा साभ्यं साभिप्रायता च । साम्ये समासोक्तिमधिकरोतितत्रादावित्यादि । तत्र सूत्रम् । विशेषेणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ३१ ॥ यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात्पुनरप्रकृतोऽवगम्यते सा समासेन संक्षेपेणा अभिधानात्समासोक्तिः । तदेतद्व्याचिख्यासुर्विषयविभागायाहैह प्रस्तुतेत्यादि । क्वचिद्वाच्यत्वम् । उभयेषामिति शेषः । क्वचिद्गम्यत्वं, एकतरेषामित शेषः । श्लेषनिर्देषभ्ग्येति । विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः । पृथगुपादानेन विति । विशेषणांशे पृथक्शब्दोपादानेनेत्यर्थः । एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः । यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात्तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः । अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आहविशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति । श्लेषमूलध्वनिप्रात्पेरिति यावत् । ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिश्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः । तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता । वाच्यत्वं चैवं संभवतियदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोर्द्वयोरपि श्लिष्टपदोपनिबन्धात्श्लेषालङ्कारः । अभिधाया अनियन्त्रणात्द्वावप्यर्थौ वाच्यौ । अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे पृथक्शब्दोपादानबलादेव श्लेषालङ्कारः । यदि विशेष्यांशेऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिर्व्यञ्जनस्यैव विषयःस्यात् । यदसमासोक्तिस्तदा । विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे तु प्राकरणिकार्थमात्रपरता । तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः । यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशेऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि । कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया अप्राकरणिकेर्ऽथे स्पर्शाभावातप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात्शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च । विविक्तोऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम् । अथ समासोक्तिरूपकयोः वैधर्म्यं विवेचयतिविशेषणसाम्यवशादित्यादिना । हिर्हेतौ । यतो विशेषणसाम्यादप्रस्तुतोर्ऽथः प्रतीयते, अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रूपेण रूपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारेऽवच्छ्रेदकत्वेन समारोपयति । तदिदमाहप्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति । अवच्छेकत्वाच्चेत्यादि । व्यवहारसमारोपः न तुरूपकाद्वैधर्म्यमित्याहअवच्छेदकत्वाच्चेत्यादि । व्यवहारसमारोपः न तु रूपसमारोपः । ननु यदा रूपसमारोपः तदा किं स्यादित्यत आहरूपसमारोपेत्यादि । अवच्छ्रादितत्वेन क्रोडीकृत्वेन । प्रकृतरूपरूपितत्वातप्रकृतरूपेण उपरञ्जितत्वात्रूपकमेव । विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ । अत्रावान्तरश्लोकाः अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः । व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा ॥ तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् । संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता ॥ स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररूपितम् । भवेदप्रस्तुतं भेद्यं रूपकालङ्कृतिस्तदा ॥ इति ॥ अस्या विशेषप्रपञ्चनार्थमाहतच्च विशेषणसाम्यमित्यादि । साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः । औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात् । इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः । अतःसमासोक्तिरंपि त्रिधा । क्रमेणोदाहरणानिउपोढरागेणोति । रागः सन्ध्यारुणिमा कामश्च । तारकेत्यतो नक्षत्रदृगन्तर्मण्डलयोः प्रतिपत्तिः । मुखं प्रारभ्भो वक्त्रं च । तिमिरमंशुकमिव तिमिरसदृशमंशुकं च । लक्षणं योजयितुमाहअत्र निशाशशिनोरित्यादि । नायकश्चनायिका च नायकौ । "पुंमांस्त्रिये"त्येकशेषः । उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते । ननु कथमत्र निर्ज्ञायते व्यवहारसमारोपो न रूपसमारोप इत्यत आहअपरित्यक्तेत्यादि । यदि रूपसमारोपस्तदा प्रकृतौ रूपकन्यायेन स्वं स्वं रूपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरूपं ताद्रूप्यमुपगृह्णाति । इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रूपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः । अतो व्यवहारसमारोप एव । तन्वीति । पुष्पमार्त्तवं रजः, प्रसूनं च । इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता । तदेतदाहअत्र तनुत्वेत्यादि । ननु तनुत्वादिधर्मसाम्यात्कथं लताव्यवहारप्रतीतिरित्यत आहतत्र च लतैकेत्यादि । विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम् । ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आहविकासस्त्वित्यादि । यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपोऽपीति व्युत्पादयुतुमाहएवं च कार्येत्यादि । कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति । अत इह नोदाहृतः । एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते । प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात् । अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेतुः । इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिर्न्यायविदामेव विभक्तविषया । अस्फुटत्वात्तदिदमभिसन्धायाहैयञ्चेत्यादि । पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः । दन्तप्रभा पुष्पचितेति । अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते । अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम् । अथ दन्तप्रभासदृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः । तदेतदवबोधयतिअत्र दन्तप्रभा इत्यादिना । लताव्यवहारप्रतीतिरिति वदता रूपकसमासस्याप्रात्पिरासूचिता । व्यवहारसमारोपे समासोक्तिः । रूपसमारोपे तु रूपकमिति प्रतिपादितं यतः अतः प्रतीतोऽपि रूपकसमास इह न्यायतो न प्राप्नोति । नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आहअत्रैव परीतेत्यादिना । परीता केशपाशालिवृन्देन परिगता । इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रूपकसमास इति सन्देहः, उपमारूपकयोः साधकबाधकाभावात् । अतः सन्देहरूपसङ्करसमाश्रयेण पूर्वं योजना । न च मन्तव्यं समासः सन्देहो पपन्न इति, सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरूपत्वात् । अतःसङ्करसमाश्रयेणादौ योजना । अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः । इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदोऽयं द्विधा दर्शितो मन्तव्यः । ननु केवलरूपकसमासाश्रयेणापि समासोक्तिभेदोऽयं किं नेष्यत इत्यत आहरूपकगर्भत्वेन त्विति । प्राक्रूपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव, तथापि न तत्समासोक्तेः प्रयोजकम् । कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयर्थ्यात् । ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपर्थ्यं किं न स्यादित्याहन च प्राङ्निदर्शितेत्यादि । एष न्यायः समासोक्तिवैपर्थ्यापत्तिलक्षणः । तत्र हेमुमाहौपमासङ्करयोरेकदेशविवर्तिनोरभावात् । न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ । अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ । रूपकं तु एकदेशविवर्तितयानुशिष्टमन्यबाधक्षममेव । अत एवंविधे विषये रूपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाहतच्चैकदेशविवर्तीत्यादि । नीरक्ष्य विद्युन्नयनैरिति । पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः । अत्राश्लिष्टमेकदेशविवर्तिरूपकं समासोक्तेर्नावकाशं ददातीति दर्शयतिअत्र निरीक्षणेत्यादि । निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः । अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रूपकमेव न पुनरुपमा सङ्करो वा । अतः पयोदे द्रष्टृपुरुषरूपणमर्थादिति एकदेषविवर्तिता । तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः । मगनणनेतिपत्राणि दलानि तान्येव पत्राणि तालदलानि । लिपयोरीतयः ता एव लिपयोऽक्षर सन्निवेशाः । कायस्थो देही गणकः । एषु रूपणसामर्थ्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रूपितः प्रतीयते । तदेतदुपदर्शयतिअत्र हि पत्रलिपीत्यादि । ननु पत्राणीवेत्यादिरुपमा किं न स्यादित्यत आहद्विरेफमषीत्यादि । मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्तेः संभवस्तदनुसारेण रूपकसमासं साधयतीति यावत् । ननु समासोक्तिप्रस्तावे किं सोदाहरणं रूपकभेदप्रदर्शनेनेत्यत आहअस्य च प्रचुर इत्यादि । अस्य एकदेशविवर्तिरूपकस्य । अत्रावान्तरश्लोकौ स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये । स्यात्सङ्करसमासेन समासस्य तु संशये ॥ न रूपकसमासस्य प्रात्पावस्याः प्रवर्तनम् । रूपकादर्थसंसिद्धेरेकदेशविवर्तिनः ॥ अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टेतदेवमित्यादि । इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात्त्रिधोद्दिष्टा । तत्र श्लिष्टाद्विशेषणादेकविधा । साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा । औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा । श्लिष्टाश्लिष्टतया तु रूपकसमासद्वयमस्या न विषयः । अतः पञ्च प्रकाराः । इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टेइत्थं शुद्धकार्येत्यादिना । कार्यस्य शुद्धत्वं नाम निरूपित विशेषणसाम्या संकीर्णता । प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः । अत्रैतदाकूतम्विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः । तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं, यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः , यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतं प्राक्स द्वितीयः । उभयमयत्वे तु तृतीयो राषिः । अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक्प्रदर्शनं पञ्चविधत्वेन कृतमिति । अथ तदेव प्राक्प्रदर्शनमनुस्मारयतिविशेषणासाम्यं चेति । ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् , अन्यदात्वनुपचरितं अनुगतमेकरूपं तु प्रयोजनं नानुपश्याम इत्यत आहसर्वत्र चात्रेत्यादि । एवकारेण तदेकप्राणतां समासोक्तेरभैप्रैति । तस्य चातुर्विध्यं दर्शयतिस च लौकिक इत्यादि । वस्तुजातिगुणादि । अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते । अतःसमासोक्तिः प्रपञ्चचवतीत्याहतदेवं बहुप्रपञ्चेति । तत्राद्यं राशिमुदाजिहीर्षराहतत्र शद्धकार्येति । विलिखतीति । उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम् । हठादिति विकर्षथण क्रियाविशेषणम् । अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम्यं नातिबद्धभरमपि तु शुद्धकार्यसमारोप एव इत्याहअत्र पत्रावलीत्यादि । खदिरेऽत्यसंभवात्पत्रावलीग्रहः । व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति । विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता । यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः । यदौपम्यगर्भविशेषणता तदा समासभेद इति । विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम् । अथोभयमयत्वेनोदाहरतिलिर्लूनानीति । नीरसैः शुष्कै रहृदयैश्च । कण्टकिभिः क्षुद्रशङ्कुमद्भिः घातकजनयोगिभिश्च । उभयमयतां योजयतिअत्र कण्टकिभिरिति । एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात्भेदानुपदर्शयितुकाम आहव्यवहारसमारोपेत्यादि । द्यामालिलिङ्गेति । अम्बरं नभो वासश्च । निमग्रचरपुष्प शरत्वं दाहेन । तरुणः प्रबलो युवा च । अत्र अम्बरकरतरुणेषु विशेषण साम्यम् । अन्यत्र कार्यसमारोपः । अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः । प्रदर्शितोदाहरणेषु च । तत्र लौकिकं वस्तु विविधमित्याहलौकिकं चेति । यैरिति । एकरूपमविकृतम् । वृत्तिषु जागरितादिषु । अव्ययं सौषु(प्त्या)दिषु स्थगितम् । अत एवासङ्ख्यतया प्रवृत्तम् । जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति । सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् । उक्तं हि श्रीमद्गौडपादौः"माया सङ्ख्या तुरीयमि"ति । यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः । अस्मात्परमस्तीति विभागो लुत्पः । तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रूपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम् । इदमागमशास्त्रप्रसिद्धं वस्तु । अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेवर् । इदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः । इदमव्ययलक्षणं"सदृशं त्रिषु लिङ्गेष्वि"त्यादिना प्रतिपादितम् । इदं व्याकरणाप्रसिद्धं वस्तु । अत्र विशेषणासाम्यमेव । सीमानमिति । अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता । अन्येनासङ्गत्या नियतसम्बन्धाभावातनुमानस्य, वचःस्पर्शाभावाच्छब्दस्य लौकिकस्य अदृष्टो पमानतयोपमानस्य, अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुतरिदृशि लावण्ये मीमांसादिसिद्धादृष्टादिवस्तुसमारोपः । चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम् । शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयतिएवं तर्के त्यादि । स्वपक्षेति । पक्षो गरुत्साध्यधर्मविशिष्टो धर्मी च । हेतिसायुधं हेतुर्लिङ्गं च । विशेषोऽतिशयः पदार्थविशेषश्च । मानारोषः प्रमाणं च । मन्दमग्निमिति । अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजोऽसन्निधाविति । अत्र विशेष्यांशेऽपि साम्यमित्युदाहरणान्तरं मृग्यम् । यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत्विशेषणातया विवक्षिणीयम् । प्रसर्पत्तात्पर्यैरिति । ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः । अत्र गुणगणे शृङ्गारादिरसव्यवहारः समारोपित इत्याहअत्र भरतेत्यादि । रसं हि भरतोपज्ञमामनन्ति । विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात् । तद्व्यवहारमुपपादयतितथा ह्यत्रेत्यादिना । न तात्पर्यशक्तिज्ञेय इति । तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते । विभावानुभावव्यभिचारिभाःसह नियतसम्बन्धाभावादनुमानस्यापि न विषयः । साक्षात्सङ्केता विषयत्वात्न वाच्यः । मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितःसनभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वातनुकार्यमभिनयप्रयासनिघ्नत्वातनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते । दिङ्मात्रमिदं, रसमीसांसायां विस्तरः । प्रकृतानुपयोगीति न क्रियते । संप्रदायप्रकाशिन्यां काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् । ज्योतिःशास्त्रादिवस्तुसमारोपोऽनया रीत्या ज्ञेय इत्याहएवमन्यदिति । पश्यन्तीति । अत्रैदुपह्वरम्वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता । तत्र नामरूपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरूपज्योतीरूपिणी जागरितादिधामत्रयोल्लङ्घिनी परा । नामरूपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती । पारायाः सकाशादुदिता मणिपूरकातनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदादिपरिग्रहान्तःसंजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा । अनाहतान्मुखकरन्दरावधि प्रसृताबहिःसंजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी । आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः । अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यमायां लीयते । मध्यमाययां लीयते । मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्, परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते । इत्थं च सति शक्तिमानात्मा परायां तुरीयां , पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः, वैखर्यां विश्व इत्यागमार्थदिक् । अथ शब्दसङ्गत्या व्याकुर्मः । प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक्कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः । कुतो नास्तीत्यत आहआभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति, मध्यमापेक्षयाभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे । तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमापि मधुरध्वन्युज्जिहासारसात्त्रुट्यति । अन्तःसञ्जल्परूपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः । यत्र परा समाधौ पशायन्तीमध्यमयोरनुदयः । तत्र वैखरी कथं नाम प्रवर्ततामिति तात्पर्यार्थः । अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः शृङ्गारात्मकःसमारोपितः । यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति । मध्यमापि नाभ्यन्तरी न च बाह्या । मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात्त्रुट्यतिष । उद्गातुकामा कौतुकादुपरमति । तत्र बाह्या परिग्रहवेश्या चाटूच्चारणचापलं कथं वितनुतामिति । अत्र लक्षणयोजनायाहअत्रागमेति । लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंमनुस्मारयतिलौकिकवस्त्विति । ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम् । शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आहतत्र शुद्धकार्येत्यादि । शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत्कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत्खदिरादिविशेषणत्वं, अथाप्युपचारेण विशेषणीकरणं , तत्(तत्र?)यथाकथञ्चिल्लक्षणयोजना कार्या । ननु किं उपचाराश्रयणेनेत्यत आहपूर्वशास्त्रानुसारेणेत्यादि । अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाहैह त्वित्यादिना । ऐन्द्रं धनुरिति । आर्द्रनखक्षताभमैन्द्रं धनुः पाण्डुपयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार । पयोधरो मेधः कुचश्च । प्रसादाति शयेकलङ्कोद्धुरीभावात्सकलङ्कत्वोक्तिः जारत्वाविष्करणाय । प्रवृडपेक्षया शरदिरवेः तापाधिक्यम् । अत्र चर्चाअस्तितावदित्यादि । नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपतिन चेत्रेति । साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपतिन चात्रेति । साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः । हेतुसद्भावमाशङ्क्य निराचष्टेप्रसादयन्तीत्यादि । सकलङ्कप्रसादलक्षणविशेषणसाम्यात्शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत्मन्यसे, नैतद्धयते । कुतः आर्द्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्यासाम्यात् । ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः । नन्वार्द्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामर्थ्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आहन चैकदेशेति । यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामर्थ्यादनयोर्नायकत्वप्रतीतिः स्यात् । न चेयमुक्ता केनचित् । अत स्तत्सामर्थात्कथमनयोर्नायकत्वव्यवस्थितिः । अत्र समाधित्सुराहौच्यत इति । एकदेशविवर्तिनीत्यादि । यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधोऽस्ति । ननूक्तिप्रतिषेधयोर्द्वयोरप्यभावे कथं संभव इत्यत आहसमान्यलक्षणेति । ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आहअथात्रेत्यादि । अथेत्यधिकारे । यद्युपमानत्वेन नायकोऽधिकारी कश्चित्प्रतीयते, भवेत्प्रात्पिरुपमालङ्कारस्य । नहि प्रतीयते नायकोऽत्र कश्चिदधिकारी । अपि तु रविशशिनोरेव नायकत्वव्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात् । इत्थं समासोक्तिप्रात्पौ, तदनुसारेण शब्दन्यासो न्याय्य इत्यत आहतदत्रेत्यादि । आर्द्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम् । कुतः? वस्तुपर्यालोचनया । तामेव वस्तुपर्यालोचनां स्फुटयतिइन्द्रचा(पाभं)इत्यादि । प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थमेव यतः । अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आहयथा दध्नेत्यादि । दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति । वस्तुपर्यालोचनया यथादध्नि संचायेते तथेहाप्यनुसन्धेयमिति यावत् । अतः समासोक्तिरेवेयमिति निगमयतिएवमुपमानुप्राणितेति । ऐन्द्रधनुष उपमेयस्योपमानत्वङ्कॢप्तेः वैवक्षिकोपमानुप्राणितत्वम् । अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाहैह पुनरिति । नेत्रैरिवेति । अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयतिसरः श्रियमिति । विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या । अत एव व्यवहारसमारोपोऽपि न भवतीत्याहतस्मान्नायिकेति । नायिकाप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतया अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या । अनुक्ता कथमुपास्येत्यत आहयैस्त्विति । अस्माभिस्तावदुपपत्तिभिरुक्ता । यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः । ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता, सम्प्रति साधितेति व्याघात इत्यत आहयत्र तु केशपाशेत्यादि । दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते । तत्रौपम्यगर्भविशेषणोत्थापिता समासोक्तिरेव युक्ता । सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात्सर्वमवदातम् । अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह सा चेत्यादि । समर्थ्यः प्रकृतोर्ऽथः समर्थकस्त्वप्रकृतः । अथोपगूढ इति । उपगूढे आलिङ्गिते । ययौ अपगता । अत्र समर्थ्यगता । असमाप्तेति । अत्र तु समर्थकगता । उभयत्र योजनायाहअत्रोपगूढत्वेनेत्यादि । उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः । तथा सति समासोक्त्यालिङ्गितो योऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समर्थ्यते । सामान्यरूपस्य च समर्थकस्योत्थानम् । परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति विशेषणं साधारणतया स्फुटम् । शान्ततटिदित्येतत्तु प्रागुपमागर्भम् । तटितः कटाक्षा इवास्या(व यस्या?) इति । अथ तटित्सदृश कटाक्षेति समान्यरूपसमर्थोर्ऽथः स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरूपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रविसन्ध्यावृत्तान्तेन समर्थ्यते । उत्प्रेक्षावशात्वैचित्र्यायाहआकृष्टिवेगेति । वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च । अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाहअत्र निर्मोकेत्यादि । निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपह्नवेन मन्दाकिनीसमारोपः, तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति, पादशब्दश्लेषोत्थया भेदेऽभेदः इत्येवंरूपया अतिशयोक्त्याध्यवसीयते । तथाध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति । सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता । इत्थमन्यत्रापि दर्शयतिएवं नखक्षतेति । उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता । इत्थं वैचित्र्यमनुसन्धेयमिति निगमयतिएवमियमित्यादि । विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता । समासोक्तिर्मता येन संक्षिप्यार्थोऽभिधीयते ॥ शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् । व्यवहारसमारोपः साक्षादस्यां प्रयोजकः ॥ स्याद्विशेषणसाम्यं चेत्समासान्तरसंक्षयात् । उपमा बाधते नैनामेकदेशविवर्तिनी ॥ दृश्यतेर्ऽथान्तरन्यासे समर्थ्ये च समर्थके । उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा ॥ परिकरं लक्षयति विशेषणसाभिप्रायत्वं परिकरः ॥ ३२ ॥ सङ्गतिमाहविशेषणवैचित्र्येति । व्याचष्टेविशेषणनामित्यादि । प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता । निर्वक्तुमाहएवं चेति । वाच्योन्मुखत्वं वाच्याङ्गता ॥ राज्ञः इति । राज्ञो न तु यादृशतादृशस्य । तत्रापि मानधनस्य न त्ववमानसहस्य । कार्मुकभृतो न निरायुधस्य । दुर्योधनस्य न तु शक्ययोधनस्य । अग्रतो न त्वसमक्ष्यम् । कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निःसहायस्य । सर्वैवेय"मनादरे षष्ठी" । इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः । दुःशासनस्येत्यनुक्त्वातस्य पाण्डववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै । जीवता एव न तु मूर्च्छितस्य मृतस्य वा । तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् । कोष्णं न तुपर्युषितम् । मयाद्य पीतमिति भीमसेनोक्तिः । साभिप्रायतां दर्शयतिअत्रेत्यादि । वाक्येऽपि दर्शयतिएवमङ्गराजेत्यादि । विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा । सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः ॥ श्लेषं लक्षयति विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ॥ ३३ ॥ अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः । यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः । सङ्गतिमाहकेवलविशेषणेति । इदमिति वचनविशेषणम् । व्याचष्टेतत्र द्वयोरित्यादि । विशेषणविशेष्यसाम्य एवेति । उभयत्र शब्दसाम्ये सत्येवेत्यर्थः । विशेष्यांशेऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात्न तु श्लेषस्य । अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते । आद्ये तु प्रकारद्वये नियमहेत्वभावात्द्वावपि वाच्यौ । इत्थं सति विकल्पो व्यवतिष्ठत इत्याहअत एवेति । श्लिष्टप्रकारद्वयेति । आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशेऽपि श्लेषार्थत्वात् । येन ध्वस्तेति । अनःशाकटम् । अभवेन असंसारेण बलिदैत्यजित्कायः पुरामृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः । यश्च उद्वृत्तकालियादिभुजङ्गघातीति । अरवलयवानरवलयं चक्रम् । अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत् । यस्य च स्तुत्यं नाम अमरः शशिमच्छिरोहर इत्याहुः । शशिमद्राहुः शशिनं मथ्नातीति । अन्धकानां वृष्णिसरहचराणां क्षयकृतावासकरः । स माधवस्त्वां सर्वदा पायात् । अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः । यश्चेद्वृन्द्रकलावत्स्तुत्यं च नाम हर इत्याहुः । अन्धकासुरक्षयकरः उमाधवो गौरीपतिःसर्वदा त्वां पायात् । अत्र हरिहरयोर्द्वयोरपि प्राकरणिकता । नीतानामिति । लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणमेकदा शिलीमुखैर्भ्रमरैः अन्यदा भूरिबाणैः । वनं जलं विपिनं च । कमलानां पद्मानां मृगाणां च । अत्र पद्ममृगयोरप्राकरणिकता । स्वेच्छेति । विषयो देशकोशादिस्त्र्यादिश्च । देहीति वितरेति देहवानिति च । मार्गणशतैर्याचकसार्थैः । वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (त्)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा । जीवितं जीविका जीवश्चर् । इश्वरः दुर्विदग्धः । प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोर्द्वयोरुपादानम् । उदाहरणत्रयेऽपि योजनायाहअत्र हरिहरेत्यादि । पुनस्त्रैविध्यायाहएष च शब्दार्थेति । उदात्तादीति । लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः । ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः । शब्दश्लेषे लिङ्गान्तरमाहयत्र प्रायेणेति । अर्थश्लेषस्तु अन्यथेत्याहअत एवेति । उभयश्लेषमाहसङ्कलनयेति । उभयश्लेषमुदाहरतिरक्तच्छदत्वमिति । छदोदलंवासाश्च । विकचाः विकस्वराः, कचरहिताश्च । जलैःसङ्गतं नालमादधानाः जडजनैःसख्यमलं नादधानाः । पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च । उभयश्लेषतां दर्शयतिअत्ररक्तेत्यादि । पृथगनुदाहरणे हेतुमाहग्रन्थगौरवेति । अथास्य सावकाशनिरवकाशादिचर्चामारभतेएष चेत्यादिना । अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणोऽयं निरवकाशत्वात्बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित् । येन ध्वस्तेति । अन्ये पुनः "येन ध्वस्तमनोभवेने"ति अलङ्कारान्तरविविक्तोऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः । अतोऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः । तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराहतत्र पूर्वेषामित्यादि । अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः । आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत्वं च । तदुभयमपि हि तुल्ययोगिताया विषयः । तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम् । यत्रोभयरूपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति । तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः । अतः श्लेषविषथयोऽनेनालङ्कारद्वयेन व्यात्पः । अलङ्कारान्तरेणापि व्याप्यत इत्यत आहतत्पृष्ठेचेति । यत इत्थं नास्य विविक्तविषयता अतोऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति । इत्थं सति विवक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि । इत्थं विविक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि । इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाहअलङ्कार्येत्यादि । अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति । अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारोऽयं , नालमित्यादौ तु स्फुटःशब्दभेद इति शब्दालङ्कारः । ननु अर्थभेदे शब्दभेदोऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आहयद्यपीत्यादि । औपपत्तिकत्वादिति । प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम् । प्रतीतौ पुनरैक्यमेवावसीयते । अतः साहित्यसरणेः प्रतीत्यैकसारत्वात्शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः । नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी । अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता, नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव । रक्तच्छदमित्यादौ पुनःशब्दाललङ्कारतामाशङ्कते पूर्वात्रान्वयेति । परिहरतिन । आश्रयेत्यादि । अलङ्कारत्वं हि लोकेशङ्कतेपूर्वात्रान्वयेति । परिहरतिन । आश्रयेत्यादि । अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते, अपि त्वाश्रयाश्रयिभावेनैव, इहापि तद्वदित्यर्थः । एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमतेएवं च सकलेत्यादि । इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा । तत्रहेतुः गुणक्रियासाम्यवत्शब्दसाम्यं नोपमाप्रयोजकमिति । सुधांषुबिम्बं कलाभिरुपेतं परन्तु कलकलसहितमिति शब्दसाम्यमेवेह । अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते । ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः, तर्हि रूपकसमासोक्त्योः कुतो च बाध इत्यत आहश्लेषगर्भेत्वित्यादि । रूपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरूप एव विश्राम्यतीति श्लेषबाधकः । तत्रापि यदि श्लेषः पूर्वसिद्धो रूपकमुत्थाप्य यदि स्वरूपे विश्राम्यति, तदा रूपकं बाध्यमेव, यथा भ्रमिमरतिमित्यादौ । चर्चितं चैतत्रूपकप्रस्तावे । रूपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि । तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥ इति ॥ श्लिष्टविशेषणोति । समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात्समासोक्तिरेव बाधिका । श्लेषे हि वाच्यत्वमेव लक्षणम् । अतो लक्षणविकलत्वात्विशेषणोष्वाभातोऽपि बाध्य एव । विशेषणान्तरेऽपि श्लेषस्य बाधकतां दर्शयितुमाहैह त्वित्यादि । जगत्सु त्रयीमयत्वेन प्रथितोऽपि विवस्वान् वारुणीं प्रति यदगमत् । वारुणी प्रतीची दिक्सुरा च । अत एवास्तशैला(त्पतितः) । पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडवाग्निमध्यं विवेशेत्यर्थः । व्याचष्टेविवस्वतो वस्तुवृत्तेत्यादि । लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ, ताभ्यां श्लेषमूलयातिशयोक्त्या द्वे अपि विवस्वत्क्रियेऽध्यसिते । सोऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः । यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका । अत्र (उत्प्रे)क्षायाम् । अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरूपः तेनालङ्कृतोर्ऽथः पातित्यरूप हेतुत्वेनोत्प्रेक्ष्यते । शुद्ध्यै इति च फलत्वेन । अतो हेतूत्प्रेक्षा फलोत्प्रेक्षा च । विरोधालङ्कारोऽपि सम्पन्नलक्षण इत्याहविरोधालङ्कारस्य चेति । अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता, उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः । इत्थञ्च सति श्लेषः सर्वबाधकःसन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति । विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः । अतः श्लेष एवायम् । यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाहयत्र त्वित्यादि । प्रस्तुताभिधेयपरत्वेऽपि वर्तमानार्थनिष्ठत्वेऽपि । उपक्षेपापराभैधानमिति । उपक्षेप इति तस्य संज्ञा । यदाह"बीजन्यासः उपक्षेप"इति । अर्थद्वयस्येति । तत्रार्थद्वयमभैधागोचरत्वेनान्वितं वक्तुं नेष्यते । किं तर्हि? एकोर्ऽथोऽभिधेयः प्रस्तुतः । वक्ष्यमाणस्तु सूच्यः । अतो न श्लेषः । श्लेषे द्वयोरभिधेयत्वनियमात्नापि ध्वनिः । कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात् । श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्ति, तत्र किं कर्तव्यमित्याक्षेपः । समाधत्तेउच्यत इत्यादि । श्लेषस्तु द्वयोर्वाच्यत्वाभावात्सर्वथा न प्रवर्तत इति ध्वनेः एव विषयोऽयम् । एतदुपपादयतितथाहीति । शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात्सम्बन्धायौपम्यक्लॄत्पिः । स(च)सम्बन्धः औपम्यानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ कोऽभिनिवेशः? न कार्य एव, यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः । अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्काररूपो वस्तुरूपश्चेति द्विधा न्यायत उक्तः अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥ इति ॥ इत्थं च सति प्रकृतेऽपि सूचकत्वसम्बन्धात्शब्दशक्तिमूलो वस्तुध्वनिरवसेयः । अत्र उदाहरणम्सद्यः कौशिकेति । हरिश्चन्द्रचरिते नाटके । कौशैकदिकुलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति । यद्वा कौशिक इन्द्रः , तस्य दिक्प्राची तद्विजृम्भणवशात् । प्रभाते हि प्राची प्रतायते । आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्तिधरश्चन्द्रः अस्तशैलं यौ । अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे । सूचनीये त्वर्थे विश्वामित्रक्रोधवशातिच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः । तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति । इह वस्तुध्वनिरेवेति दर्शयितुमाहअत्र प्रभातेत्यादि । ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात्कथमयं वस्तुध्वनिरित्यत आहवल्कलसूताभ्यां त्विति । सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति । प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं सूचनीयेर्ऽथे अनुपयोगात् । अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव । इत्थं सर्वत्र नाटकादौ ज्ञेयम् । अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तोऽस्य विषय इति दर्शयितुं आहैहेति । अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः । अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निह्नावपुरःसरं कूर्पासकवल्यपदेशः क्रियते । अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तोऽयं श्लेषविषय इति न शङ्कनीयम् । तत्र हेतुः अपह्नवुतेर्विद्यमानत्वदिति । चोदयतिवस्तुत इति । अपह्नवो हि वस्तुतःसादृश्यार्थं प्रवर्त्तते इह तु सादृश्यं अपह्नवाय प्रवृत्तिमिति नायमपह्नव इति चोद्यम् । परिहरतिन उभयथापीति । भूतार्थस्य प्रकृतार्थस्य । प्रकृतापह्नवोह्यपह्नुतिलक्षणम् । स चोभयथापि संभवतीति अपह्नुतिः । अत्र संग्रहश्लोकमाहसादृश्यव्यक्त इति । आद्यासादृश्यपर्यवसाय्यपह्नवरु(पा)स्वप्रस्तावे अपह्नुतिप्रस्तावे । द्वितीयापह्नवपर्यवसायिसादृश्यात्मिका । निगमयतितेनालङ्कारान्तरेति । शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः । यद्येकोऽप्रकृतार्थश्चेत्भेद्यांशे भिन्नशब्दता ॥ शब्दार्थोभयनिष्ठोऽयं सर्वालङ्कारबाधकः । पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते ॥ इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितोऽपि काव्यप्रकाशकृता प्रतिपदं खण्डितोऽयं श्लेषोऽलंङ्कारः । खण्डनयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते । संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति ततेवावधार्याः । अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयतिप्रस्तुतादप्रस्तुतेत्यादि । तत्र सूत्रम् अप्रस्तुतात्सा मान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीता वप्रस्तुतप्रशंसा ॥ ३४ ॥ सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस्तुतात्प्रस्तुतावगतौ अप्रस्तुतप्रशंसा । व्याचष्टेइहाप्रस्तुतस्येति । नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्, अप्रस्तुतत्वात् । प्रस्तुतप्रत्यायकं च संबन्धः । त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति । तत्र सामान्याद्विशेषस्य विशेषाद्वा सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति । तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम् । एवं कार्यकारणभावेऽपि । सारूप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः । तथापि साधर्म्यवैधर्म्याभ्यां द्वैविध्यं भेदान्तरवत्सारूप्येऽपि । अथसर्वैवेयं वाच्यस्य संभवेन उभयरूपतया चेति त्रिधा । श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात् । तण्णात्थीत्यादि । तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या । अनवरतमनशीलस्य कालपथिकस्य पाथेयम् ॥ व्यख्यातं प्राक् । सामान्याद्विशेषप्रतीतिं दर्शयतिअत्र प्रहस्तेत्यादि । एतत्तस्येति । तस्य मुखातेतत्कियत् । वक्ष्यमाणस्य जाड्यापेक्षया जाड्यमस्य अल्पकमित्यर्थः । एतदित्युक्तम् । किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत् । एवं मन्ता नातिजड इत्यर्थः । स एवातिजडः यस्तु मुक्तामणिधियाऽदीयमाने तत्र पाथःकणे अङ्गुल्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडडीय गत इति अन्तःशुचा न निद्राति । अत्र विशेषात्सामान्यप्रतीतिं दर्शयतिअत्र जडानामिति । पश्याम इतिसुहृदा सह नायिकावृत्तान्तोपवर्णनरूपा नायकोक्तिरियम् । किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरूपं स्थैर्यं मयालम्बितम् । तया तु "अयं खलु शठः मां न किमप्यालपतीति"कोप आश्रितः । इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं, तयापि धैर्यतहरो बाष्पो मुक्तः । उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः । अत्र कारणात्कार्यप्रतीतिं दर्शयतिअत्र तथा धाराधिरुढेति । माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितमप्रस्तुतत्वेन विवक्षणीयम् । इन्दिरितिइन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं, मृगीणां दृष्टीर्जडितैवेति दृक्वाञ्चल्यं, विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा, कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता, बर्हाःसगर्हा इवेति च केशभारवैपुल्यं प्रतीयते । कार्यात्कारणप्रतीति दर्शयतिअत्र संभाव्यमानैरित्यादि । संभाव्यमानैरुत्प्रेक्ष्यमाणैः । अत्रातिव्यात्पिमाशाङ्कतेननु कार्यादित्यादि । येन लम्बालक इतिअत्र लम्बालकत्वादिना कार्येण गजासुरवधरूपकारणप्रतीतिः । चक्राभिघातेतिअत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरूपकार्यभेदाद्राहुशिरश्छेदः कारणम् । अत्रातिव्यात्पिं दर्शयतिअत्र हीत्यादि । परिहरतिनैष दोष इति । द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः । कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः । विभक्तविषयतया निगमयतिएवं यत्रेत्यादि । तादृशमेवं, प्रकृतमेव । आगूरयति सामर्थ्यादानयति । इत्थं च सति प्रकृतस्यच सतौर्ऽथस्य स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराहततश्च अनयेत्यादि । राजन्निति । कुब्जा शुकभोजननियुक्ता । कुमारेति संबोधनम् । तत्सचिवाःसजग्ध्याधिकारिणः । राजशुकः श्रेष्ठशुकः । अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात्पर्यायोक्तमेव बोद्धव्यम् । अन्येषां हृदयमाहअन्ये त्विति । कारणरूपस्य अरिपलायनलक्षघणस्यर् । इदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित् । द्वयोः प्रस्तुतत्वे पर्यायोक्तम् । कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वातित्यभिप्रायेणाहसर्वथेति । अथ एतानि साधर्म्योदाहरणत्वेन विज्ञेयानीत्याहएतानि साधर्म्य इति । वैधर्म्ये तु उन्नेयानि । सारूप्यहेतुकं तु भेदमनया नीत्या साधर्म्येण सुज्ञानत्वातां वैधर्म्यणोदाहरतिधन्या इति । वैधर्म्यं दर्शयति अत्र वाता इति । वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याहवाच्येति । कस्त्वं भो इति । कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत्यादि । तत्र पुनः प्रश्रःवैराग्यादिव वक्षीति । तत्रोत्तरंसाधु विदितमिति । अथ कस्मादिदमिति प्रश्नेऽवशिष्टमुत्तरम् । असंभवं दर्शयतिअत्राचेतनेनेति । नन्वेवमसंभवत्वं प्रात्पमित्यत आहप्रस्तुतं प्रतीति । प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् । अन्तश्छ्रिद्राणीतिछ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च । कण्टकाः पुलकाः विधातकाश्च । अत्र वाच्येर्ऽथे छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरूपता । प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात्सङ्ग(त)मेव । तदिदमाहअत्र वाच्य इत्यादि । श्लेषगर्भत्वे चैतदेव द्रष्टव्यं छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याहएतदेव चेति । अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयतितदत्रेति । अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरूपयोः वाच्यत्वम् । सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव । अप्रस्तुतप्रशंसा तु प्रस्तुतावगमोऽन्यतः । सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता ॥ भवेत्साधर्म्यवैधर्म्ययोगतःसा पुनर्द्विधा । संभनेऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा ॥ प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते । इयमर्थान्तरन्यासाद्दृष्टान्तालङ्कृतेरपि ॥ अर्थान्तरन्यासार्थं सङ्गतिमाहौक्तनयेनेति । सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः । तत्र सूत्रम् सामान्यविशेषकार्यकारणाभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः ॥ ३५ ॥ आभ्यां सम्बन्धाभ्यां समर्थ्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः । व्याचष्टेनिर्दिष्टस्येत्यादि । समर्थनार्हस्य न तु समर्थननिर्व्यपेक्षस्य । समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः । न त्वपूर्वत्वेनेति । निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन । अपूर्वत्वे को दोषः इत्यत आहअनुमानरूपेति । तथा प्रतीतावनुमानरूपत्वमेव प्रसजेदित्यर्थः । भेदान् संचष्टे तत्र सामान्यमित्यादि । संभवतोऽपि वैचित्र्यविरहिणो भेदानपोहतिहिशब्देत्यादि । उट्टङ्कितं निष्टङ्कितम् । अनन्तरत्नेतिसन्निपातो बहूनां सङ्घातः । अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधर्म्येण विशेषसमर्थकम् । लोकोत्तरमिति । पुंसां लोकोत्तरं चरितमेव प्रतिष्ठामर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः । न तु कुलमिह निमित्तम् । वातापितापनोऽगस्त्यः । कलशः कुलस्थानीयस्तस्य समुद्रपाने कोऽधिकारः । लीलायितं चरितस्थानीयम् । अत्र अगस्त्यवृत्तलक्षणो विशेषः साधर्म्येण सामान्यसमर्थकः । सहसेतिक्रिया ध्यवसायः सहसाविधानरूपो ह्याविवेकः आपदां पदमनेनापत्पदत्वरूपं कार्यं सहसा विधानाभावरूपस्य कारणस्य वैधर्म्येण समर्थकम् । विमृश्यकारिणां सम्पदो (वृणत)इति । सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधर्म्येण । अत्र साधर्म्यस्य प्राथमिकत्वातुत्तरार्धार्थपुरस्कारेण योजयतिअत्र सहसाविधानेत्यादि । विमृश्यकारित्वरूपस्य कारणस्येति शेषः । तस्यैव कारणस्येत्यर्थः । पृथ्वीतिद्वितयं पृथ्वी भुजङ्गरूपं तत्त्रितये कूर्मराज युक्तद्वितयात्मनि । दिधीर्षा धारयितुमिच्छा । अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधर्म्येण समर्थकम् । तदिदं योजयति अत्र हरकार्मुकेति । अहो हीतिआयुषा बह्वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा रिदृशमप्रियं वक्तव्यत्वेनापतितं यतः । त एवर हिधन्या, सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः । अत्र सामान्यस्य वैधर्म्येण समर्थकत्वम् । योजयतिअत्रायुः कर्तृकेति । आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम् । आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधर्म्येण समर्थकं सामान्यमुक्तम् । अनुस्मारयतिकार्यतकारणातायामिति । अपोढेष्वौदासीन्यमाविष्करोति हिशब्देत्यादि । समर्थ्यत्वे न निर्दिष्टः प्रकृतो यः समर्थ्यते । सोऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा ॥ पर्यायोक्तार्थसङ्गतिं शोधयतिएवं अप्रस्तुतेति । गम्यप्रस्तुवेति । प्रतीयमानार्थप्रस्तावो हि वर्तते । तत्र सूत्रम् गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् ॥ ३६ ॥ प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम् । व्याचष्टेयदेवेत्यादि । गम्यस्य सतोऽभिधानमाक्षिप्योपपादयतिगम्यस्यैवेति । भङ्ग्यन्तरेणेत्येतद्विवृणोतिन हीत्यादि । ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति । अप्रस्तुतप्रशंसातो भेदं निरूपितचरमनुस्मारयतिएतच्चेति । स्पृष्टास्ता इति । व्याख्यातं प्राक् । योजयतिअत्र हयग्रीवस्येति । कार्यं मञ्जरीस्पर्शः । पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् । अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा ॥ व्याजस्तुतेःसङ्गतिमाहगम्यत्वेति । सूत्रम् स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः ॥ ३७ ॥ स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या । अतो व्याजरूपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः । व्याचष्टेयत्र स्तुतिरित्यादि । प्रमाणान्तराताभासीकरणक्षमात् । अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आहयत्रापीति । अतो योगविभागात्व्याजस्तुदिद्वयम् । ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आहस्तुतिनिन्देति । हे हेलेति । बोधिसत्त्वो जीमूतवाहनः । स हि कदाचिदेव परस्य हितमाधात्त्वं तु ये यावन्तस्तृष्यन्ति, तेभ्यःसर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोःसाहायर्कं करोषि । अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः । स्तुतेर्निन्दागमकत्वं दर्शयति अत्र विपरीतेति । इन्दोर्लक्ष्मेति । उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिञ्चिद्धवलितं इति स्तुतिर्गम्यते । तदेतदाहअत्र धवलत्वेति । अनवकॢत्पिः अपर्यात्पिः । यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्याःसामञ्जस्यमिति दर्शयितुमाहकिं वृत्तान्तैरिति । अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायाःसुतिपर्यवसायित्वं न स्फुटीभावति, अनौचित्यादिति क्लिष्टता । तदेतदाहअत्र प्रक्रान्तापीति । व्याजेन व्याजरूपा वा स्तुतिर्व्याजस्तुतिद्वयम् । अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा ॥ आक्षेपार्थं सङ्गतिमाहगम्यत्वमेवेति । विशेषोऽतिशयः । विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः । तत्र सूत्रम् उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः ॥ ३८ ॥ उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनमाक्षेपः । विजातीयमिदमाक्षेपद्वयं ज्ञेयम् । व्याचष्टे इह प्राकरणिक इत्यादि । तथाविधस्य विवक्षितस्य । अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः । अत एव बाधितस्वरूपः आभासीभवति । ननु किमेतेन प्रयासेनेत्यत आहतस्यैतस्तयेति । अन्यथेति । विशेषप्रतिपत्त्यर्थताभावे पुनर्विधिपर्यवसानात्गजस्नानतुल्यता स्यात् । गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति । तस्य द्वैरूप्यायाहस चेति । आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः । तत्र कस्य कः प्रकार इत्यत आहौक्तविषयत्वेनेत्यादि । कैमर्थक्यं निरर्थकता । आगूरणम्, सामर्थ्यात्साधनम् । अतो विजातीयत्वमित्यत आहएवं चेति । उभयत्र निषेध्यांशो विभिन्न इत्याहतत्रोक्तेति । अतो वैलक्ष्यमित्याहतेनात्रेति । शबानुपात्तत्वादिति । निषेधाभासबलायत्तत्वात्शब्दानुपात्तता । उक्तविषय इति । वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम् । वक्ष्यमाणेति । वस्तुनोऽनुक्तत्वात्कथखनस्यैव निषेधः । तत्रान्यथा द्वैविध्यमाहतत्र सामान्येति । इत्थं चातुर्विध्यम् । अत्र च प्रकारप्रकारिभावहेतुःसामान्यविशेषभावो अर्थानपेक्ष इत्याहशब्दसाम्येति । बालश्च इति । बालक! नाहं दूति तस्याः प्रियोऽसीति नास्माकं व्यापारः । सा म्रियते तवायश एतद्वर्माक्षरं भणामः ॥ प्रसीदेति । यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते । एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषोऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि । अतः किं वक्तुं क्षममिति न वेद्मि । सुहश्च इति । सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् । संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः ॥ मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरूपद्रवरूपद्रवः? )आसूत्रितः । अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता । ज्योत्स्नेति । अत्र विरहवेदनावशात्ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरूपापत्त्या यतो दुरन्तता । अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा । आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक्प्राणोपेक्षात्वा । एषु क्रमतोयोजयितुमाहआद्य इत्यादि । "नाहं दूती"ति दूतित्वरूपवस्तुनिषेधः । किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः । तदुभयमपि उक्तविषयम् । उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयतितत्र चेति । वस्तुवाचित्वं यर्थार्थवाचित्वम् । विशेषो गम्यत इति शेषः । भण्यमानस्य (प्रसादे)ति । उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव । उत्तरस्मिन्निति । किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरूपत एव भणितिनिषेध इत्यर्थवशादागूरणमित्यर्थः । सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरूपतो भणितिनिषेधादागूरणम् । उभयत्र द्योत्यविशेषणोद्घाटनायाहतत्र चेति । अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात् । अत्र सामग्रीं निष्कर्षतिएवञ्चेति । अत आक्षेपस्वरूपमीदृगित्याहतेनेति । ननु निषेधाक्षेपः किं न स्यादित्यत आहविधिना त्विति । विधिना विध्याभासेनेत्यर्थः । वक्ष्यते सूत्रान्तरेणेति शेषः । यत इत्थं निषेधेन विधेराक्षेपः अतरिदृशि विषये नालङ्कान्तरमित्यत आहततश्चेति । यस्मादात्मसंभावनमत आनुरूप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः । इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः । अतोऽयमुक्तविषय आक्षेपः । अविषयं दर्शयतिकेवलमित्यादि । अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या । किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयतिकस्यर्हीत्यादि । अत्र निष्कर्षाय श्लोकःतदिष्टस्येति । तस्मात्कारणात्सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता । अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयतिइह त्वित्यादि । अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति, अतः काव्यामृतं रक्षतेति रक्षणं विहितम् । उत्तरश्लोके तु सर्वे यथेच्छं गृह्णन्तु लोकेऽपि न क्षतिरिति, पूर्वविहितङ्काव्यरक्षणं साक्षान्निषिध्यते । तथा वायोः कारागृहकॢप्त्यै कन्दरासु शिलाकवाटदानं विहितं, उत्तरश्लोके एवं चिन्तारूपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम् । आक्षेपाभावे युक्त्यन्तरमाहचमत्कारोऽपीति । व्यङ्ग्यत्वेनास्य संभवं दर्शयतिअयं चेत्यादि । गणिकास्विति । गणिका धनपरायणाः सत्यः सर्वमसाम्प्रतमाचरन्ति यतः । अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विश्वासनिषेध आभासायते । धनवैमुख्येन शुद्धस्नेहभाजन मियमिति प्रतीतेः । अतो उक्तविषयोऽयमाक्षेपो व्यङ्ग्यः । एतद्दर्शयतिअत्र हि गणिकाया इत्यादि । व्यङ्ग्यतायामप्यविषयं दर्शयतिन तु स वक्तुमिति । योऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये । स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः ॥ वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः । सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा ॥ इष्टार्थोऽस्य निषेधोऽस्य बाधोऽथातिशयध्वनिः । चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् ॥ आक्षेपान्तरमुपक्षिपतिएवमिष्टेत्यादि । समानन्यायत्वादिति । अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्योऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः । तत्र सूत्रम् अनिष्टविध्या भासश्च ॥ ३९ ॥ प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति, वक्ष्यमाणैकविषयत्वात् । अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक् । तथा विशेषप्रतीत्यर्थमनिष्टविध्याभासोऽप्याक्षेपः । व्याचष्टेयथेष्टस्येत्यादि । यथेति यद्वृत्तेन समानन्यायतायै निरूपितचरमाक्षेपमनुस्मारयति । एवमित्यादि तु प्रस्तुतविषयम् । प्रस्खलद्रूपत्वमविषयप्रवृत्तेः । विधिनायमिति । यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणमतो विध्याभासेन व्यञ्जकेनायं निरूप्यमाणो निषेध इत्यर्थः । स चानिष्टविशेषे पर्यवस्यनाक्षेपालङ्कार इति योजना । नन्वाक्षेपो द्विधा दर्शितः । उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्वेन । इह तु कतर इत्यत आहनिषेधागूरणादिति । निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते । अतोऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः । उक्तं हि "वक्ष्यमाणविषयत्वेन आनयनरूपमागूरणमाक्षेप"इति । गच्छेति । गच्छसि चेदित्यनेन, जिगमिषास्ति चेत्नाहं निराकरोमि इति गम्यते । गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान्निषेधप्रत्यायनम् । योजयतिअत्र कयाचिद्त्यादि । अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः । (प्रस्खलद्)रूपत्वमिह साक्षात्वाक्याननुप्रवेशः । विशेषप्रतिपत्तिरूपं फलं चोपदर्शयतिफलं चात्रेति । गम्यस्यात्यन्तपरिहार्यत्वं फलम् । तत्र किं निमित्तमित्याहअसंविज्ञानेति । न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम् । पदं चेदिति निपातात्मकम् । गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते । इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनमित्यर्थः । नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितमित्यत आहएतच्चेति । निषेधापगमं प्रकारान्तरेण दर्शयितुमाहयथावेति । नो किञ्चिदिति । प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः । शिथिलेति । हंसो हि शिथिलांसःसन् सविशेषं रम्यो भवति, अन्तर्धवलिमा विष्कारात् । तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा । योजयतिअत्रानभिप्रेतमित्यादि । अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते । इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम् । स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात् । निगमयतितस्मादिति । अभिनवत्वेनान्यैरप्रहरत्वेन । अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् । आक्षेपो वक्ष्यमाणैकविषयस्त्वेष संमतः ॥ अथ विरोध विच्छित्तिमधिचिकीर्षुराहआक्षेप इष्टेत्यादि । आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम् । इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्तेऽस्मिन्ननृपपत्तिसद्भावातित्यर्थः । तमिमं प्रस्तुतं विरोधमधिकुर्मः इत्याहएतत्प्रस्तावेनेति । तेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात्प्रथममुपगृह्णातितत्रापीति । तत्र सूत्रम् विरुद्धाभासत्वं विरोधः ॥ ४० ॥ विरोधस्य समाधानसद्भावाताभासत्वं विरोधालङ्कारः । व्याचष्टेइह जात्यादीनामिति । जातेर्जातिःसजातीयं अन्यद्विजातीयम् । एवं गुणस्य गुण इत्यादि । भेदान् सञ्चष्टेतत्र चेति । जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य । परिच्छेदेति । अपरिच्छेद्यः सर्ववचनानामविषयः । अत्र जन्मनि पुनरित्थामनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः । विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः कोऽपि विरहविकारो अन्तर्जडयति तापयति च । योजयतिअत्र जडीकरणेति । अप्रात्पिर्विरहः तद्धेतुकोऽयं विरुद्धक्रियोपनिपात इत्यर्थः । अयं वारामिति । तृष्णा पिपासा रत्नविषया लप्सा च । क एवं जानीते? न कस्यचिदिदं संभाव्यमित्यर्थः । योजयतिअत्र जलनिधिरिति । भेदान्तरं सुज्ञानमित्याहएवमिति । इह श्लेषगर्भत्वे किं वृत्तमित्यत आहविविक्तेति । श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः । अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनामन्येषां तु सङ्करः । उदाहरणम्सन्निहितेति । बालान्धकारा केशकालिमा नूतनतिमिरं च । भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च । इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे । कुपतिमिति एकतरस्य । पृथ्वीपतिः कुत्सितपतिश्च । अत्र विशेषमाहएकविषयेति । विरोधस्यैकविषयत्वे विरोधालङ्कारः । विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते । विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः । तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः ॥ अथ विरोधमूलाः । तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते । तत्र सूत्रम् कारणाभावे कार्यस्योत्पत्तिर्विभावना ॥ ४१ ॥ प्रसिध्दकारणाभावे सूक्ष्मकारणवशात्कार्योत्पत्तिर्विशिष्टतया कार्यभावनात्विभावना । व्याचष्टेइह कारणेति । कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात्तदभावेऽपि यदि कार्यसंभवः, तदवास्तवत्वात्विरोधोदुष्परिहरः । यदि केनचिदुक्तिवैचित्र्येण कारणाभावेऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना । क (या)चिदित्युक्तम् । सा केत्यत आहसाचेति । प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि । विरोधाद्वैलक्षण्यायाहकारणाभावेनेति । प्रामाणिकत्वात्बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात्विरोधात्विशेषः । एतद्वव्यतिरेकरूपया नीत्या वक्ष्यमाणस्य विशेषोक्त्यलङ्कारस्यापि विरोधतो भेद इत्याहएवं विशेषोक्तवित्यादि । तत्र हि कार्याभावः कारणसत्ताया बाधकः । अतः सापि वोरोधाद्विभिन्ना । लक्षणांशेविमतिमुपन्यस्य दूषयतिइह लक्षणा इति । क्रियाग्रहणं कृतम् । क्रियाभावे कार्योत्पत्तिः विभावनेति तथापि कारणपदविधानार्हत्वान्निवेशितम् । तत्र हेतुः न हि सर्वैरिति । क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः, किन्तु वैयाकरणानामेव । अतः क्रिया व्यतिरेकिणोऽपि कारणास्य संभवात्सामान्यतः कारणग्रहणमेव कृतम् । अत्र द्वितीयेति । मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात् । सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते । अपि त्वनुग्राहकत्वेनावतिष्टते । तद्द्वैविध्यमाहैयं चेति । अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम् । तत्रासंभृतमिति । इयमेवोक्तनिमित्ता वयसो निमित्तत्वात् । अङ्गलेखामिति । काश्मीरसमालम्भनङ्कुड्कुमालेपः निमित्तानुक्तिं दर्शयतिअत्र सहजत्वमिति । वैचित्र्यान्तरमाह इयं चेति । अनिद्र इति । प्रपतनं मरणाध्यवसायेन पातः । तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः । आघातो वधस्थानं, धृतिर्धारणं अन्वयोऽनुवृत्तिः । आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याहअसंभृतमिति । सभरणपुष्पकारणाभावेऽपि मण्डनकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित् । अन्ये तु संभरणापुष्पयोर्मण्डनास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम् । किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम् । संभरणाद्येकगुणहान्या मण्डनादेः वयसा सह साम्यदार्ढ्यादित्याहुः । अपरे तु वयसि मण्डनत्वाद्यारोपात्रूपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः । अथ सिद्धान्तः आरोप्यमाणस्येति । आरोप्यमाणस्य मण्डनत्वादेर्वयोरूपे प्रकृते प्रतिपत्तिरूपादुपयोगात्परिणामोऽयम् । मण्डनादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते । रूपकत्वे हि वयसो मण्डनं रूपोपग्राहिताया मण्डनमेवेदमित्यादि प्रसजेत् । अतः परिणाम एव । अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति । प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना । कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः ॥ विशेषोक्त्यौ सङ्गतिमाहविभावनामिति । तत्र सूत्रम् कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः ॥ ४२ ॥ विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः । व्याचष्टेइह समग्राणीत्यादि । अन्यथेति । सामग्रयं हि कार्यनिष्पत्त्यवसानकम् । तदेव चेत्यार्यं न जनयेत(त्)तदा किमेषां समग्रत्वम् । अतः कारणानि चेत्समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम् । अनेन व्यात्पिर्दर्शिता । अत्राभासतो विरोधमुत्थापयतियत्त्विति । कश्चिदिति । यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यःस्यात् । इत्थं च सति विशेषमभिव्यङ्गक्तुमुक्तिरिति विशेषोक्तिः । तद्भेदार्थमाहसा चेति । अचिन्त्यत्वमतर्किता । तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव । कर्पूरैवेति । अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री । अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः । आहूतोऽपीति । आह्वानप्रत्युक्ति जिगमिषा(ः)सङ्कोचशैथिल्य कारणसामग्री । नैवेति तु कार्यानुत्पत्तिः । तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् । स एक इति । तनुहरणं बलहरणे सामग्री । न हृतमिति तु कार्यानुत्पत्तिः । तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयतिअत्र सत्यपि दाहेति । स्वरूपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाहकार्यानुपत्तिरित्यादि । यः कौमारेति । नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति । यो मे प्रथमपरिभोगेन कौमारं हृतवानद्यापि स एव वरः वसन्तक्षपाः अपि ता एव । उन्मीलितमालतीवत्सुरभयः कदम्बानिलाः त एव । कदम्बोऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति । अहमपि सा चैवास्मि, पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः । अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतःसमुक्तण्ठते । योजयति अत्र विभावनेत्यादि । कौमारहरादिसद्भावोऽनुत्कण्ठा कारणसामग्र्यम् । अथापि चेतःसमुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता । अतो विशेषोक्तिः । तथा कौमारहराद्ययोरूपकारणाभावे तत्सद्भावरूपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना । तयोश्च साधकबाधकाभावात्सन्देहसङ्करः । कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम् । अनयोश्च न सर्वदा सङ्करः । कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात् । प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योर्द्वयोपरि विवक्षा । अत्र श्लोकः कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ । विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः ॥ लक्षणान्तरमव्यापीत्याहयात्वेकगुणेत्यादि । विशेषोक्तिर्भवेत्कार्यानुत्पत्तिःसति कारणे । अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् ॥ प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिःतिशयोक्ताविति । तत्र सूत्रम् कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः ॥ ४३ ॥ कार्यकारण विरोधमूलत्वादिह कथनम् । प्रपञ्चाय व्याचष्टे इह नियतेति । एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः । द्वौविध्यमाहएतद्रूपेति । पश्यत्सूद्गतेति । राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीर्त्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम् । अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः । पथि पथीति । आभा प्रभा । लासकी नर्तकः । नरि नरि पुंसि पुंसि । अत्र सायककिरणकार्यभूता माननिवृत्तिः प्राक्सिद्धत्वेनोक्ता । उभयत्र योजयतिपूर्वत्रेत्यादि । प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् । विशेषमाहकार्यस्य चेति । कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ । अन्या त्वतिशयोक्तिःसा विरोधांसोपजीवनात् ॥ असङ्गत्यै सूत्रम् तयोर्विभिन्नदेशत्वेऽसङ्गतिः ॥ ४४ ॥ व्याचष्टेतयोरिति । उचितेति । समदेशत्वमुचिता सङ्गतिः । असङ्गतिमाहविरोधीति । प्रायः पथ्येति । प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति । लोकापवादस्तु निर्देषान् सचिवानेति । विपिने सन्तोषभाजो मुनयः । यद्वा बाह्यो मन्त्रानधिकृतःसेवकजनो वर मन्त्रिणस्तु धिक् । योजयतिअत्रेति । लोकापवादस्य पथ्यविमुखत्वं विभिन्ना८ ओ हेतुः । इत्थं वैचित्र्यान्तरेऽपि दर्शयतिएवमिति । सा बालेति । योजयतिअत्र चेत्यादि । निगमयतिएवमिति । अन्यत्र विच्छ्रित्त्यन्तरे । कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः । अभेदाध्यवसायादि विच्छित्या दृश्यते च सा ॥ विषमार्थं सूत्रम् विरूप कार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषयम् ॥ ४५ ॥ कारणविरूप कार्योत्पत्तिरेकं, अनर्थोत्पत्तिरन्यतननुरूपयोः संघटना तृतीयमिति त्रिधा । विषयं सङ्गतिःविरोधेति । व्याचष्टेतत्र कारणेति । निर्वक्तिअननुरूपेति ॥ सद्य इति । करस्पर्शः पाणिग्रहः । नीलायाः पाण्डुरूपं कार्यम् । तीर्थेति । तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते । वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति । अत्र मूलनाशलक्षणानर्थोत्पत्तिः । अरण्यानीति । आकूतं हृदयम् । निभृतं गूढं पल्लवयति प्रकाशयत् । अत्रारण्यान्यादीनां विरूपाणां असङ्घटनीयानां सङ्घटना । त्रिष्वपि योजयतिअत्र कृष्णोत्यादि । ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानमित्यत आहकेवलमिति । स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् । विरूपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् । तथा विरूपघटना तेनेदं त्रिप्रभेदकम् ॥ समार्तं सूत्रम् तद्विपर्ययः समम् ॥ ४६ ॥ तृतीयभेदापेक्षया विषमविपर्ययःसमम् । सङ्गतिपुरस्कारेण व्याचष्टेविषमेत्यादि । अनलङ्कारत्वादिति । सरूपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः । द्वैविध्यमाहसस चेति । ल चान्त्यो भेदः । त्वमेवमिति । त्वमेवाञ्चिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च । शेषं पाणिग्रहणम् । तदा गुणत्त्वं विश्वोत्कर्षी स्यात् । योजयतिअत्रेति । नायकेत्येकशेषः नायको नायिका चेति । चित्रं चित्रमिति । स्फातिः स्फीतता । कोविदो निगुणः । योजयतिअत्रेति । द्वयोरनभिरूपत्वं आनुरूप्यम् । सरूपयोःसंघटना समालङ्कार इष्यते । श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ ॥ विचित्राय सङ्गतिःविरोधेति । सूत्रम् स्वविपरीतफल निष्पत्तये प्रयत्नो विचित्रम् ॥ ४७ ॥ विपरीतफलाय प्रयत्नो विचित्रम् । व्याचष्टेयस्येति । तद्वि परीतेति । तस्य विपरीतफलस्येत्यर्थः । निर्वक्तिआश्चर्येति । विषमप्रकाराद्वैलक्षण्यायाहन चायमिति । इह हि स्वनिषेधो वैपरीत्यं गमयति । विषमे तु व्यत्ययः । उदाहरणतो द्रढयतितमालेति । इह त्वन्यथाधेत्तुमिति । (ग्रहीतुं)मुच्यतेऽधरोऽन्यतो वलति (प्रेक्षितुं)दृष्टिः । घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः ॥ योजयतिअत्रेत्यादि । उन्नत्या इति । भोगेच्छ्रया भोक्तुमित्यर्थः । योजनं स्फुटमित्याहअत्रेति । प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये । निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा ॥ अधिकार्थं सूत्रम् आश्रयाश्रयिणोरनांनुरूप्यमधिकम् ॥ ४८ ॥ आश्रयाश्रयिणोरयथात्वमाधिकम् । ससङ्गतिकं व्यचष्टेविरोधेत्यादि । आश्रयाधिक्याताश्रय्याविक्याञ्च द्वैविध्यमाहतत्रेत्यादि । द्यौरत्रेति । द्यौःस्वर्गः, धरा पृथ्वी, जलाधाराःसमुद्रास्तदवधिरिति निःशेषत्वोक्तिः अहो कियत्, इयत्तैव नास्तीत्यर्थः । पूरणं दूरेऽस्तु का पूरणकतयेत्यर्थः । यावता शून्यमिति नाम्नोऽपि नास्ति गतिः काचित् । दोर्दण्डेतिआञ्चितं आयामितम् । नत्वञ्चितामिति पाठः । गतिपूजनयोरनुपयोगात् । आञ्चिरायामार्थो धातुः । भ्राम्यत्पिण्डितचण्डिमा च । योजयतिपूर्वन्त्रेति । अनानुरूप्यमधिकमाश्रयाश्रयिणोर्मतम् । आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् ॥ अन्योन्यार्थं सूत्रम् परस्परं क्रियाजननेऽन्योन्यम् ॥ ४९ ॥ क्रियाव्यतीहारेऽन्योन्यालङ्कारः । ससङ्गतिकंव्याचष्टेइहापीत्यादि । न स्व रूपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात्क्रियाद्वारकमेवेह परस्परजननम् । कण्ठस्येति । तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात्निस्तलत्वमानोचनीयत्वे । इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात्भूषणभूष्यभावःसाधारणः । योजयतिअत्र शोभेति । क्रियामुखकं क्रियाद्वारकम् । क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता । विशेषार्थं सूत्रम् अनाधारं माधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः ॥ ५० ॥ दिवमपीति । दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता । प्रासादेतिअत्रैकस्यानेकगोचरता । निमेषमपीति । अत्र सर्वसम्पादनात्मनोऽशक्यवस्त्वन्तरस्य करणम् । त्रिष्वपि योजयतिअत्र कवीनामिति । येषामिति षष्ठीनिदेशेऽपि न गीर्भिःसह सम्बन्धमात्रम्, अपि तु विशिष्टः सम्बन्ध इत्याहअन्यत्रेति । भावि लोकोत्तरेति । किंशब्देन नञा चाक्षित्पोर्ऽथः । अनाधारादिभेदेन विशेषोऽपि त्रिधा मतः । व्याघातार्थं सूत्रम् यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः ॥ ५१ ॥ एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः । व्याचष्टेकञ्चिदिति । दृशेति । दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरूपाक्षस्य जन्यिन्यः । योजयतिअत्र दृष्टीति । जोवनीयत्वमिति । प्राणितव्यं जीवनमित्यर्थः । अयं चात्र व्यतिरेकहेतुरित्याहसोऽपीति । विरूपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ । जयेन च व्यतिरेक उक्तः । सङ्गतिमाहपूर्ववदिति । अनानुरूप्यं इह लक्षणां प्रकरणस्य । यथा साधकमेकेन तथैवान्येन बाधनम् । व्याघातोऽथ विरुद्धस्य सौकर्येण क्रिया तथा ॥ तत्र सूत्रान्तरम् सौकर्येण कार्यविरुद्धक्रिया च ॥ ५२ ॥ कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम् । व्याचष्टेव्याघात इत्यादि । अयं लक्ष्यपदानुषङ्गः । कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः । विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात् । इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात्भेद इत्याहन त्वत्रेति । न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम् । अतो द्वितीयविषमाद्भेदः । यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः । इहोभयमपि कार्यमिति । यदि बाल इतीति । अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति । सङ्गत्यन्तरायाहएवमिति । तत्र कारणामालार्थं सूत्रम् पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ॥ ५३ ॥ यदा पूर्वमित्यादि । जितेन्द्रियत्वमिति । जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः । अत्र सारादिविच्छ्रित्त्यन्तरसंभवेऽपि नालङ्कारान्तरमित्याहकार्यकारणेति । कार्यं कारणमालायां प्राचः प्राचः परं परम् ॥ एकावल्यै सूत्रम् यथापूर्वं परस्य विशेषणातया स्थापनापोहने एकावली ॥ ५४ ॥ यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते, सैका एकावली यञ्चापोह्यते सान्या । पुराणीति । अत्र पराणां वराङ्गनास्तासां रूपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते । योजयतिअत्र वराङ्गना इति । न तज्जलमिति । अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् । एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् । स्थाप्यतेऽपोह्यते चैव तेनेयं द्विविधा मता ॥ मालादीपकार्थं सूत्रम् पूर्वपूर्वस्योत्तरोत्तरगुणवहत्वे मालादीपकम् ॥ ५५ ॥ एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वमिह तु व्यत्ययः । व्याचष्टेउत्तरोत्तरस्येति । प्रस्तावोल्लङ्घने हेतुमाहमालात्वेनेति । संग्रामेति । अत्र कोदण्डादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम् । व्याचष्टेअत्र कोदण्डादिभिरिति । मालादीपकमाद्यस्योत्तरोत्तरदीपनम् । सारार्थं सूत्रम् उत्तरोत्तरमुत्कर्षःसारः ॥ ५६ ॥ व्याचष्टेपूर्वपूर्वेति । निबन्धनं ग्रथनम् । राज्य इति । सारमित्यत्र वस्त्वित्यध्याहर्तव्यम् । इतरथा लिङ्गासङ्गतिः । योजयतिअत्र राज्येति । उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते । सङ्गत्यन्तरायाहएवं शृङ्खलेति । तत्र काव्यलिङ्गार्थं सूत्रम् हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् ॥ ५७ ॥ वाक्यार्थपदार्थरूपहेतौ द्विधा काव्यलिङ्गम् । व्याचष्टेयत्र हेतुरिति । तर्कवैलक्षण्यं दर्शयतिन ह्यत्रेति । अनुपाधिकः सम्बन्धो व्यात्पिः । हेतोः पक्षेऽवस्थितिः पक्षधर्मता । उपसंहारो निगमनम् । आदिशब्दादुपनयादिः । वाक्यार्थत्वे विशेषमाहवाक्यार्थगत्येति । अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः । आर्थत्वे विशेषमाहवाक्यार्थगत्येति । अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः । अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याहअनयथेति । अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्, इह तु शब्दत इति विभागः । यत्त्वन्नेत्रेति । नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्, मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं, गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः । मृग्य इति । दर्भनिर्व्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः । उभयत्र योजयति पूर्वत्रेत्यादि । अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराहएवमेकेति । मनीषिता इति । अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः । यद्विस्मयेति । अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः । योजयतिपूर्वत्रेत्यादि । काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः । नायमर्थान्तरन्यासो हेतोःशाब्दत्वसंश्रयात् ॥ अनुमानाय सूत्रम् साध्यं साधननिर्देशोऽनुमानम् ॥ ५८ ॥ साध्यसिद्ध्यै साधननिर्देशोऽऽनुमानम् । व्याचष्टेयत्र शब्देत्यादि । शब्दवृत्तेन नत्वर्थस्य । वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रैरूप्यमुक्तम् । तर्कानुमानवैलक्षण्याहविच्छित्तीति । अर्थात्कविकल्पितवैचिर्त्यात् । यथा रन्ध्रमिति । जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता, ककुभां विद्युज्ज्वालापिङ्गता च । पथिकतरुषण्डे स्मरदवानललग्नं लिङ्गम् । योजयति अत्र धूमेत्यादि । रूपकमूलत्वमेवालङ्कारान्तरगर्भीकारः । अलङ्कारान्तरविविक्ततयापि दर्शयितुमाहक्वचित्त्विति । यत्रैता इति । लहरीवञ्चलाश्चलदृशो यासां ताः । तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम् । स्मरस्याग्रगमने शुद्धतया लिङ्गम् । तदेतदाहअत्रेति । अनलङ्कृतमेव रूपकाद्यसंकीर्णमेव । तर्कानुमानाद्वैलक्षण्यायाहप्रौढोक्तीति । मात्रग्रहणादलङ्कारान्तरापोहः । चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता । अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयतिअयमत्रेत्यादि । पिण्डार्थः अवान्तरविशेषनिर्व्यपेक्षो निष्कृष्टार्थः । अप्रतीतः प्रत्याय्यते चेत्प्रत्याय्यप्रत्ययकभावः तदानुमानम्, प्रतीतःसमर्थ्यते चेत्समर्थ्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः । यथा नागेन्द्रहस्ता इत्यादौ । कर्कशत्वातूर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात् । यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा "मृगश्च दर्भाङ्कुरे"त्यादौ पदार्थनिमन्धनमेकं काव्यलिङ्गम् । यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते, तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम् । यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः । इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति । समर्थ्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात् । अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति । तथात्व एव ताटस्थ्यसंभवात् । यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव । आचार्यैर्लक्षणान्तरकरणात् । इत्थं च सति उक्तलक्षणाश्रयणे, "यत्त्वन्नेत्रे"त्यादौ अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव । कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या । अनुमानं तु साध्याय साधनस्योपवर्णना । तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् ॥ अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः । पदार्थाद्वाथ वाक्यार्थात्निर्देशे सति हेतुतः ॥ समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् । भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः ॥ कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् । सङ्गत्यन्तरायाहएवं तर्केति । तत्र यथासंख्यार्थं सूत्रम् उद्दिष्टानामर्थानां क्रमेणनुनिर्देशो यथासंख्यम् ॥ ५९ ॥ प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः । व्याचष्टेऊर्ध्वमित्यादि । ऊर्ध्वं प्रागित्यर्थः । स चेति । अनुनिर्देशोऽर्थान्तरगतः न तु उद्दिष्टार्थगतः । सामर्थ्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात् । सम्बन्धप्रतीतिं निष्कर्षतिऊर्ध्वनिष्ठानामिति । वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः । अतः क्रमविशेषः । अन्ये तु क्रम इत्येवाभिदधिरे । द्वैविध्यमाहतच्चेति । आद्यस्य लक्षणमाहशाब्दं यत्रेति । व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता । द्वितीयं लक्षयतिआर्थन्त्विति । समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता । लावण्येति । लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यम् । योजयतिअत्र लावण्यौकस्त्वेत्यादि । कज्जलेत्यत्रार्ऽऽथत्वं योजयतिअत्र कज्जलादीनामिति । श्रुत्या शब्देन समुदायगतःसंबन्धः । "प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा । यथासंख्यं तथा शाब्दमार्थं चेति द्विधा मतम्" ॥ पर्यायार्थं सूत्रम् एक मनेकस्मिननेकमेकस्मिन् वा क्रमेण पर्यायः ॥ ६० ॥ एकस्यानेकाधारत्वे एकः पर्यायः । अनेकस्यैकाधारत्वे द्वितीयः । ससङ्गतिकं व्याचष्टेक्रमप्रस्तावादित्यादि । क्रमग्रहणस्य प्रयोजनायाहनन्वेकमित्यादि । एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः । एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आहैह चेति । इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात्सिद्ध्यति इत्यर्थः । अतो विविक्तविषयतया द्वितीयमाहतथा एकस्मिन्निति । तत्र अपग्रहणात्समुच्चयालङ्कारव्यावृत्तिरित्याहनन्वत्रेति । वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याहअत एव गुणेति । लक्ष्यपदं निर्वक्तिअत एव क्रमेति । पर्यायस्य अमात्मकत्वात्परिवृत्त्यलङ्कारतो वैधर्म्यायाहविनिमयेति । अस्य चातुर्विध्यं दर्शयतितत्रानेक इति । इह योऽयमनेकार्थः स पृथवृत्तिः सङ्घतात्मा च । द्विविधोऽप्याधाराधेयश्चेति चत्वारो भेदाः । नन्वाश्रयेति । रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राखृदये, अय तदपेक्षयोपरिकण्ठे वात्सीः । सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि । अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः । विसृष्टरागादिति । अत्राधर[कन्दु]कौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ । निवृत्तेरनेकत्वेनाविवक्षणात्निशास्विति । संचरः संचाराधिष्ठानम् । अत्राभिसारिकाशिवारूपं अनेकमाधेयं पृथग्वृत्तिः । यत्रैवेति । अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम् । वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टयेऽपि योजयतिअत्र कालकूटमित्यादि । पर्याय एकोऽनेकस्मिनेकत्रानेक इत्यापि । द्विधा अमवशादेतौ न विशेषसमुच्चयौ ॥ नेयं विनिमयाभावात्परिवृत्तिः भिदास्त्विह । चतस्रोऽनेकरूपस्य पृथक्सङ्घातवर्तनात् ॥ पृथक्सङ्घातवृत्तित्वादनेकोर्ऽथो द्विधा स च । आधाराधेयभावस्थश्चतस्रोऽस्य भिदास्ततः ॥ परिवृत्तर्थं सूत्रम् समन्यूनाधिकानां समाधिकन्यूनैः विनिमयः परिवृत्तिः ॥ ६१ ॥ समस्य समेन सह विनिमयः एका परिवृत्तिः । न्यूनस्याधिकेन द्वितीया । अधिकस्य न्यूनेन तृतीया । व्याचष्टेविनिमयोऽत्रेति । सङ्गतिमाहक्रमप्रतिभासेति । उरो दत्वेतिहिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम् । योजयतिअत्र उर इति । किमितीतिअरुणायन कल्यते इत्यर्थः । योजयतिअत्रोत्कृष्टेति । तस्यहीति । प्रवयस्त्वात्स्वर्गमुपेयुषो न शोच्यं किञ्चित् । योजयतिअत्र कलेवरेणेति । द्वैरूप्येणादाहरतितत्वेति । दर्शनप्राणयोःसमता । मनोऽपेक्षया रणारणकस्य न्यूनता । योजयतिअत्राद्य इति । "परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः ॥ " परिसङ्ख्यार्थं सूत्रम् एकस्यानेकप्रात्पवेकत्र नियमनं परिसङ्ख्था ॥ ६२ ॥ अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् । ससङ्गतिकं व्याचष्टेएकानेकेत्यादि । असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये । निर्वक्तिपरीति । परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः । भेदानाहसा चैषेति । प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा । किं भूषणमिति आर्यैराचरितम् । इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या । किमासेव्यमिति । यदासक्त्या द्युसरिदादिसमासङ्गेन । इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या । भक्तिर्भव इति । युवतिरूपे कामास्त्रे । इयमप्रश्रा शाब्दवर्ज्या । कौटिल्यमिति । इयमप्रश्रा आर्थवर्ज्या । योजनस्य सुज्ञानत्वान्न्यायसंचारायाहअत्रालौकिकमिति । अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् । अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः । अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रोऽन्यथा चेति चातुर्विध्यम् । श्लेषभित्तिकतया, दर्शयतिविलङ्घयन्तीति । श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च । विक्रिमा अरालता दौःशील्य च । चित्रकर्मस्तितिवर्णा वलक्षायदयो द्विजातयश्च । दण्डोयष्टिः शास्तिश्च । अत्र श्लेषः पूर्वं सिद्ध इति न बाधकः अपि तु चारुतावह इत्याहश्लेषसम्पृक्तत्वमिति । अलौकिकतां दर्शयितुमाहअत्र चेति । पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् । तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः । इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] । परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् । चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता ॥ न परं युगपत्प्रात्पिः पक्षेऽपि प्रात्पिरिष्यते । परिसङ्ख्यानियमयोरतोऽत्रालौकिकी स्थितिः ॥ अर्थापत्त्यर्थं सूत्रम् दण्डपूपिकया अर्थान्तरापतनं अर्थापत्तिः ॥ ६३ ॥ यथा दण्डभक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः । व्यचष्टेदण्डापूपयोरिति । "द्वन्द्वमनोज्ञे"ति वुञ्सिद्धौ पृषोदरादित्वेन वृद्ध्यभावेऽहमहमिकादिनयेन दण्डापूपिकेति केचित् । अन्ये तु मत्वर्थीयेन रूपसिद्धिमिच्छ्रन्ति । स्वसंमतिमाहअपरेत्विति । अपरे पुनः "इवे प्रतिकृता"विति कन उपमार्थत्वेन वर्णायन्ति । निष्कर्षार्थमाहअत्रेति । अनुमानशङ्कां निरचष्टेन चेदमिति । समानन्यायस्य दण्डापूपर्थमाहअत्रेति । अनुमानशङ्कां निराचचष्टेनचेदमिति । समानन्यायस्य दण्डापूपवृत्तस्यसर्ङ्तिमाहअर्थापत्तिश्चेति । तज्जातीयेन तत्सम्बन्धितया भेदायाहैयं चेति । पशुपतिरितिउत्कः उन्मनाः । विप्रकुर्युः बाधं विकुर्युः । अमी भावा वनितादयः । अप्राकरणिकापातनं दर्शयतिअत्र वि[भ्व]ति । धृतधनुषीति । स्थिरा अपिप्रह्वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः । विच्छित्त्यन्यरायाहक्वचित्त्विति । अलङ्कार इति । शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम् । विधुरिन्दुः विधिर्दिष्टम् । श्लेषतः प्राकरणिकापातमाहअत्र विधाविति । अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते । प्रकृताप्रकृतापातादियं च द्विविधा मता ॥ विकल्पार्थं सूत्रम् तुल्यबलविरिधो विकल्पः ॥ ६४ ॥ विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः । व्याचष्टेविरुद्धयोरिति । तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः । वैलक्षण्यं दर्शयतिऔपम्यगर्भत्वादिति । लौकिक विकल्पस्या तथात्वात् । नमन्त्विति सन्धौ शिरसां नतिः विग्रहे धनुषाम् । एवमाज्ञामौर्व्योः कर्णपूरिकरणमपि । व्यचष्टेअत्र प्रतिराजेति । नमनमिह प्रतिराजानां कार्यम् । तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगेऽपि प्राप्नुवन्ति । अतःसाधनबाधनादिरुपगत्यन्तराभावात्विकल्पः । वैधर्म्यं योजयतिनमनकृतमिति । एवं कर्णपूरीकरणेऽपि । वैचित्र्यान्तरायाहऔपम्येति । भक्तिप्रह्वेतिप्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः । नीतेहितेति नीतारिहितेति च पदभङ्गः । निधी इति निधिरिति च । योजयतिअत्र नेत्रे तनुरिति । समुच्चयभ्रमो मा भूदित्याहन चेति । अनुशासनात्गतिसंभवेऽपि कविप्रयोगाभावान्न समुच्चयः । अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति । परिहरतिनैतदिति । नेत्रे अथवेति । विकल्पस्वरूपोन्मीलित श्लेशानुगममुद्धाटयतिस चात्रेति । निगमयतितस्मादिति । स्वोपज्ञ इत्याहपूर्वैरिति । विरोधे तुल्यबलयोर्विकल्पःसन्निपातिनोः । अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वर्ण्यते ॥ समुच्चयार्थं सूत्रम् गुणाक्रियायौगपद्यं समुच्चयः ॥ ६५ ॥ गुणानां क्रियाणां च यौगपद्यं समुच्चयः । व्याचष्टेगुणानामिति । विकल्पेति सङ्गतिकथनम् । विदलितेति । प्र(ख)लमुखानि दुर्दान्तप्रचुराण् । अत्र वैमल्यमालिन्ययोः समुच्चयः । अयमिति । एकपदे युगपद्भवितव्यं भूतमित्यर्थः । अत्र उपमतिभूतिक्रिययोः । वैचित्र्यान्तरायाहएतद्विभिन्नेति । बिभ्राणेति । शल्यभरणं शयनादिक्रियाहेतुः । अत्र शयनादीनां एकाधिकरणतया समुच्चयः । गुणसमुच्चयोऽपि सुज्ञान इत्याहएवमिति । गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयतिकेचिदिति । न्यञ्चदितिचक्षुरिह चक्षुर्विकारः । एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते । अतो हेतो रसवशात् । रस इह शृङ्गारःषद्दग्विकाराणामेषां तदेकनिष्ठत्वात्कथं भिन्नक्रियं न्यञ्चितमित्यर्थः । यदपाङ्गे न्यञ्चति । उक्तं हि मया भरतसंग्रहे "स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव" इति । "अपाङ्गसङ्कोचितकुञ्चितं स्यातुन्मुखं" इत्युदञ्चितस्य लक्षणम् । उदञ्चितं दूर्ध्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि । साकूतमाकाङ्क्षितभावगर्भमाकेकरं तिर्यगरालतारम् ॥ व्यावृत्तं विलितम् । "तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग[दुक्तम्]" । प्रसादि प्रसन्नम् । "सभ्रूविलासं स्मयते प्रसन्नं संमील्यमानं मुकुलं वदन्ति । " सप्रेम प्रेमगर्भम् । "स्यात्प्रेमगर्भं असौ द्रवाय (?)" । कम्पमुत्कम्पितपक्ष्मतारम् । स्थिरं विदूरान्तरितार्थनिष्ठम् । उद्भ्रूउद्वर्तितं तूर्ध्वविकम्पितभ्रू । भ्रान्तं मदमन्थरं स्यात् ॥ अपाङ्गवृत्ति विक्षेपि । विक्षेपि पार्श्वे यदपाङ्गवृत्ति । [विकचण्] विकासि । विकासि दृश्ये सविशेषलक्षम् । मज्जन्निहाञ्चितम् । नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् । तरङ्कोत्तरं तरङ्गितम् । "तरङ्गितं यद्युतिरुर्मिकल्पा । " साश्रु उत्कण्ठितम् । "उत्कण्ठितं रागनिबद्धबाष्पम् । " योजयतिअत्राकेकरेत्यादि । नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वेऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आहप्रसादिसप्रेमेत्यादि । समासादयो हि सम्बन्धाभिधायिनः । सम्बन्धश्च सिद्धरूपो गुणात्मा । न गुणावचनानां स्वभावं भिनत्ति । साकूतं सत्प्रेम इति समासः । प्रसादीतितद्धितः । निगमयतिएवमयमिति । व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा । "गुणक्रियायौगपद्ये त्रिविधःस्यात्समुच्चयः "। समुच्चयान्तरायाहएकमिति । सूत्रम् एकस्य सिद्धिहेतौ अन्यस्य तत्करत्वं च ॥ ६६ ॥ एकस्मिन् कस्यचित्सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः । व्याचष्टेसमुच्चय इत्यादि । इत्येवेत्यनुषङ्गकथनम् । समाधिवैधर्म्यायाहन चायमिति । एकः पर्यात्पः साधकः । अन्यः काकतालीयवृत्त्या चेत्समाधिः । यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयावतरन्ति । तथा भावे समुच्चयः इति महान् भेदः । खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका । मत्वर्थीयः ष्ठन् । ननु काकतालीयं इति कथमुच्यते । काकस्यागमनं यादृच्छिकं तालस्य च पातः । तेन पतता काकस्य वधः । एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः । तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः । तद्वधः काकवध इवेति द्वितीयः । आद्यः समासार्थः काकतालमिति । द्वितीयस्तद्वितार्थः काकतालीयमिति । समासश्चायम् । अस्मादेव ज्ञापकात्"समासाच्च तद्विषया"दाकस्मिक इवार्थेच्छ्रो भवतीति । तद्विषयादिवार्थविषयादित्यर्थः । एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ । भेदानाहएष इति । कुलमिति । यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः । योजयतिअत्रामालिन्येति । अमालिन्यं शोभनत्वहेतुः । एकैकं चैतन्यस्य तत्करत्वं दर्शयतिदुर्वारा इति । मन्मथसुहृद्वसन्तादिः शठो वञ्चकः । योजयतिअत्र स्मरेति । नववयः प्रभृतेः कथमशोभनत्वमित्यत आहनववय इत्यादि । शशीतिशश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरूप्यम् । तत्र तथाविधैः कामिन्यादिभिःसमुञ्चीयते । योजयतिअत्र शशिन इत्यादि । अन्यथा तु न योजनीयमित्यत आहन त्वत्रेति । न व्यख्येयस्तथा । सदसद्योगविवक्षणादिति शेषः । अत्राक्षिपतिननु नृपेति । नृपाङ्गण खलयोर्द्वयोरप्यशोभनत्वादन्ये शोभना इति कथम् । न तथा समुच्चयः । परिहरतिनैतदिति । विशिष्टस्य द्वैरूप्यप्रक्रमे द्वयोरशोभनत्वम् । प्रक्रमभेदो वाक्यदोषः । प्रक्रमभेदा वलम्बेन चान्यैर्देषान्तरं उद्भावितमित्याहअत एवेति । विशेष्यान्तरं शोभनं खलत्वरूपं त्वशोभनमिति सहचरभिन्नोर्ऽथः । अत इत्थं विवक्षिणीयमित्याहप्रकृते त्विति । तथापि न दोषनिवृत्तिरित्याहएवमपीति । पूर्वोदाहरणे सदसद्योगमाशङ्कतेननु दुर्वारा इति । स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनामशोभनत्वमिति प्रतीतेः । परिहरतिनैतदिति । विवक्षाभेदे गमकमाहअत एवेति । सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयर्थ्यहेतुत्वमुपसंहृतम् । दुर्वारेत्यत्रत्वित्थं "शठः कथं सोढव्य" इति सर्वथा कष्टत्वमेवोपसंहृतम् । निगमयतितस्मादिति । एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः । सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः ॥ इति ॥ समाध्यर्थं सूत्रम् कारणान्तरयोगात्कार्यसुकरत्वं समाधिः ॥ ६७ ॥ आरब्धस्य कार्यस्य कारणान्तरयोगात्सम्यगाधानं समाधिः । व्याचष्टेकेनचिदिति । समुच्चयेति सङ्गत्युक्तिः । समुच्चयवैधर्म्यं स्मारयतितद्वैलक्षण्यमिति । मानमिति । पादपतने कारणे गर्जितं कारणान्तरम् । योजयतिमाननिराकरण इति । उपकापरेति सौकर्यप्रकाशनम् । समाधिःसम्यगाधानं कारणान्तरयोगतः । सङ्गत्यरायाहएवं वाक्येति । प्रत्यनीकार्थं सूत्रम् । प्रतिपक्षतिरःसाकाशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ॥ ६८ ॥ बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् । व्याचष्टेयत्र बलवदित्यादि । तत्सम्बन्धिनः बलवत्सम्बन्धिनः । तं बाधितुं बलवन्तं बाधितुम् । अत्र दृष्टान्तमाहयथा अनीक इत्यादि । प्रयोजनमाहप्रतिपक्षेति । यस्य किञ्चिदिति । यस्य कृष्णस्य । विग्रहः कलहः । कान्तेन बक्रेण सदृशाकृतिः । योजयतिअत्र राहोरिति । तत्तिरस्कारादिति प्रयोजनोक्तिः । तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः । प्रतीपार्थं सूत्रम् उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ॥ ६९ ॥ उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम् । यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वकॢत्पिरनादरात्दद्वद्वितीयम् । व्याचष्टेउपमेयस्यैवेत्यादि । यत्र चेति । चक्षुष एव मुण्डमालात्वमिति कुवलयदाम्नो नैरर्थक्यम् । अलङ्कारान्तरसंभेदेनापरमुदाहरतिलावण्येति । लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम् । संभेदमनुस्मारयतिअत्र यथासङ्ख्यमपीति । ए एहीति । ए इत्यामन्त्रणे । अयि एहि तावत्सुन्दरि कर्णां दत्त्वा शृणु वचनीयम् । ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥ चन्द्रस्योपमानत्वं वचनीयमिति कथनात्चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम् । प्रयोजनं तु मुखस्योपमानता । योजयतिअत्रोपमानत्वेनेति । क्वचितुपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याहक्वचित्पुनरिति । गर्वमितिर् । इदृशानि नील नलिनानि सन्तीति उपमानाविर्भावः । एवं निःसामान्यस्य लोचनयुगलस्य न्यक्कारः । योजयतिअत्रोत्कर्षेति । यथात्रोपमेयस्य उपमानासहत्वं, तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते । उपमानत्वकॢत्पिरपि प्रतीपमित्याहअनेनेति । अहमेवेति । दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताकॢत्पिर्न्यक्काराय । तदेतद्योजयतिअत्र हालाहलत्वमिति । उपमानस्य कैमर्थ्यादुपमेयत्वकल्पनात् । द्विधा प्रतीपं क्काप्येतदुपमानत्वतोऽपि च ॥ निमीलितार्थं सूत्रम् वस्तुना वस्त्वन्तरनिगूहनं निमीलितम् ॥ ७० ॥ वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् । व्याचष्टेसहजेनेत्यादि । सामान्यतो भेदमाहन चायमिति । तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम् । अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम् । अपाङ्गेति । अङ्गेलीलया इति स्फुरितमित्थं लीलया प्रससारेत्यर्थः । दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्तारल्यादि तिरोदधाति । योजयतिअत्र दृक्तारल्येति । ये कन्दरास्विति । त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः । अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति । योजयतिअत्र हिमाद्रीति । निजेनागन्तुना वापि लक्षणेनान्यगोपनम् । निमीलिताख्योऽङ्कारः द्विप्रकारः प्रकाशितः ॥ सामान्यार्थं सूत्रम् प्रस्तुतस्यान्येन गुणासाम्यादैकात्म्यं सामान्यम् ॥ ७१ ॥ प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरूपत्वं सामान्ययोगात्सामान्यालङ्कारः । व्याचष्टेयत्र प्रस्तुतस्येत्यादि । अपह्नुतेर्भेदायाहन चेयमिति । अपह्नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठापनमिहतु न तथा । किं तर्हि? ऐकात्म्यम् । मलयजरसेति । दन्तपत्रं करिदशनताटङ्कम् । अविभाव्यता गतिरैकात्म्यलिङ्गम् । योजयतिअत्र मलयजेति । प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः । तदुणार्थं सूत्रम् स्वगुणात्यागादत्युत्कृष्टगुणास्वीकारस्तद्गुणः ॥ ७२ ॥ परिमितगुणस्य वस्तुनोऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः । व्याचष्टेयत्रेति । निर्वक्तितस्येति । निमीलिताद्भादमाहन चेति तत्र हि वस्त्वन्तरनिगूहनम् । इह त्वनिगूहितस्य तद्गुणेनोपरागः । विभिन्नेति । अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे । अत्राश्वानामारुण्ये तद्गुणता । आरुण्यस्य च हारित्येन । योजयतिअत्र रवीति । तद्गुणाःस्वगुणत्यागादुत्कृष्टस्य गुणग्रहः । सति हेतौ तद्रूपाननुहारोऽतद्गुणाः ॥ ७३ ॥ तद्रुणविपरीतोऽतद्गुणः । सङ्गतिं व्याचष्टेतद्गुणेति । उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः । प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः । निर्वक्तितस्योत्कृष्टस्येति । यदि वेति । निरुक्त्यन्तरमनुहरणाहेतौ सत्यपि अननुहरणाततद्गुणः । अत्र विगृह्णातितस्या प्रकृतस्येति । इत्थमियं द्विधा । धवलोऽसीति धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग! निहितो न रक्तोऽसि ॥ धवलो युवा वलक्षश्च । रागभरितहृदयनिधानेऽप्यरक्तत्वमतद्रुणाः । गाङ्गमिति । अङ्गेति सम्बोधनम् । चीयते उपचीयते । अत्र अप्रकृतरूपाननुहारः । उभयत्र योजयतिपूर्वत्रेत्यादि । प्रथमार्धे कोऽलङ्कार इत्यत आहधवलोऽसीति । धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव । यतः कार्यकारणेति । विषमवैधर्म्यं व्यक्तम् । न तद्रुणेऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा । उत्तरार्थं सूत्रम् उत्तरात्प्रक्षोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् ॥ ७४ ॥ प्रश्रानुपादानेऽप्युत्तरा दुन्नयनमेकमुत्तरमुपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम् । व्याचष्टेयत्रानुपनिबध्यमान इत्यादि । अतिव्यात्पिं परिहरतिन चेदमिति । त्रैरूप्यनिर्देशो ह्यनुमानलक्षणम् । द्वितीयस्य स्वरूपमाहयत्र चेति । तत्र नियममाहतच्चेति । अत्र अतिव्यात्पिं परिहरतिन चेयमिति । परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः । अत्र स्वविवक्षा । एकाकिनीतिकिं याचसे वासयाचनेन किमित्यर्थः । का विसमेति । का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः । यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम् । उत्तरं योजयतिपूर्वत्रेत्यादि । असकृदिति । नानात्वनियमोद्धाटनम् । "उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा । " सङ्गत्यन्तरायाहैतः प्रभृतीति । सूक्ष्मार्थं सूत्रम् संलक्षितसूक्ष्मार्थंप्रकाशनं सूक्ष्मम् ॥ ७५ ॥ इङ्गितादिभिःसंलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम् । व्याचष्टेइह सूक्ष्म इत्यादि । कुशाग्रवत्तीक्ष्णा कुशाग्रीया । अत इदमिङ्गिताकाराभ्यां द्विधा । आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः । आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः ॥ यथा तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः । आकाराःसत्त्वजा भावा आद्या बुद्ध्यापरेऽन्यथा ॥ सङ्केतेतिकालमनसं कालं ज्ञातुमनसमित्यर्थः । नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः । सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि । तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम् । पद्मनिमीलनं तु प्रकाशनम् । योजयति । अत्र सङ्केतेति । वक्त्रस्यन्तीतिस्वेदेन आकारस्तेन कुङ्कुमभेदात्पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणं खङ्गलेखस्तु तत्प्रकाशनम् । योजयतिअत्र स्वेदेति । सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् । इङ्गिताकारतः सूक्ष्मसंलक्षणामिति द्विधा ॥ व्याजोक्त्यै सूत्रम् उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः ॥ ७६ ॥ कुतश्चिन्निमित्तात्प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः । व्याचष्टेयत्र निगूढमित्यादि । वःस्वन्तरप्रक्षेपेति निरुक्तिः । शैलेन्द्रेति । प्रतिपाद्यमाना दीयमाना । आदिशब्दात्स्तम्भवेपथू । विधिव्यसङ्गः क्रियाशक्तिः । शैलान्तःपुरेण मातृमण्डलेन गाणैश्च दृष्टः । योजयतिअत्र रोमाञ्चेति । असामञ्जस्यं शमयितुमाहयद्यपीत्यादि । अपलापमात्रं चिन्तयेति सस्मितस्वकथनात्पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः । उल्लेख उट्टङ्कनम् । अव्यासिमाशङ्कतेनन्वपह्नुतीति । उत्तरः प्रकारः अपह्ववाय सादृश्यं इत्येवमात्मकः । परिहरतिसत्यमिति । तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण । तन्मते व्यजोस्त्यनुपवर्णानात्तथापह्नुतिसम्भवः । इह तु व्याजोक्त्युपवर्णनात्सोऽपह्नुति प्रकार एव नास्तीत्येकैवापह्नुतः । अत इयं व्याजोक्तिरेव । व्याजोक्तिर्त्र्याजवचनेनोद्भिन्नस्य निगूहनम् । अपह्नवाय सादृश्यमिष्टा नापह्नुतिर्यतः ॥ वक्रोक्त्यर्थं सूत्रम् अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः ॥ ७७ ॥ एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः । ससङ्गतिकं व्याचष्टेउक्तिव्यपदेशेति । गुरुपरतत्रेति । दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ । गुरुपरतन्त्रतया असौ गुरुपरता समयेऽस्मिन्नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः । योजयतिएतद्वाक्यमिति । ननु गमनविधिनिषेधौ शाब्दौ । तस्माद्रमननिषेधविधिर्योजितौ । अत आहकाकुवशेतिर् । इदृशि विषये काकोर्निषेधद्योतकत्वात्विपरीतार्थसंक्रान्तिः । अहो केनेतिदारुणा घोरा काष्ठेन च । योजयतिअत्रेति । त्वं हालाहलेति । हालाहलवान्मूर्छ्रां करोषीति देवी । देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम् । किंहलवत्तया हालिकोऽसि इति पुनर्देवी । गोवाहने शक्तस्यहालिकतैव सत्यमिति । अत्र हालाहलेति सभङ्गश्लेषः । विजय इति । कुलकात्मकं वाक्यम् । विजये इति देवीकर्तृकं विजयासंबोधनम् । देवस्योक्तौ जित्वरतायां शक्तोऽस्मि । न तु त्र्यक्षोऽहमक्षद्वयसद्भावादिति । अक्ष शब्दःपाशवचनः । किं म इति देव्याह । दुरोदरेण लम्बोदरेण नार्थश्चेत्गणपतिपरसरतु । देव्याहको द्वेष्टि विनायकम्? देव आहअहिलोक इति । इह विनायको गरुडः । चन्द्रेति । चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी । देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम् । हा राहाविति । राहौस्थिते हा! कस्य रकिरिति देवी । देवस्तु हारारगोऽपनीयतामिति । वस्तुरहितेनेति । वसुद्रविणां वसवोऽष्टौच । आरोपयसीति । अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च । इति(कृत)पशुपतिपिति । पाशका अक्षाः । ननु विच्छित्तिरूपत्वात्सर्व एवालङ्कारो वक्रोक्तिरित्यत आहवक्रोक्तीति । अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते । द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् ॥ स्वभावोक्त्यर्थं सूत्रम् सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः ॥ ७८ ॥ कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः । व्याचष्टेइह वस्त्विति । अत एवेति । कविमात्र गम्यत्वात् । कविना निर्मित एव । उक्तिवचनमुक्तिशब्दः । अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याहभाविकेति । हुङ्कारेतिकुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् । कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च । कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः । स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् । अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः । भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् ॥ तत्र सूत्रम् अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥ ७९ ॥ भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम् । व्याचष्टेअतीतेत्यादि । कविगतेति । कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः । भावो वेति । भावि भाविकस्य भावनैकप्राणत्वात् । निरुक्त्यन्तरं, सोऽत्रा(स्ती०)ति । भाविकमित्यनुषङ्गः । ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आहन चेयमिति । भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः । ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आहनापि रामोऽभूदित्यादि । रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता । इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः । न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आहनापीयमिति । तत्र हेतुः । अन्यस्यान्यतयेति । अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा । भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः । एतदुपदर्शयतिन हि भूतभावीति । भूतमभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते । एतद्विपर्ययोऽपि नास्तीत्याहअभूतभाविवेति । यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याहन चापीति । विपर्ययोऽपि नास्तीत्याहअप्रत्यक्षं वेति । ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वमन्यथाध्यवसाय इत्यत आहन हि प्रत्यक्षत्वमिति । यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता । वर्तमानस्य तु प्रत्यक्षत्वमिति भवेद्व्यवस्था । न हि प्रत्यक्षत्वं केवलवस्तुधर्मः । किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता । न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् । अत्र प्रामाणिकसंवादायाहयचदाहुरित्यादि । यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति । स्वयमस्ति चेत्ज्ञानप्रतिभासोऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति । स प्रत्यक्ष इत्यर्थः । अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याहकेव्रलमिति । असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते । न तु प्रतिपत्त्रन पेक्षेति भावः । तां सामग्रीं विवेचयति सा चेति । लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनामैकाग्षात्मकभावनारूपा । साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति(सा चेति । ) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति । इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना । अतो योगिवत्काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या । ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आहनापि भूतभाविनामिति । तत्र हेतुः तस्याभिमानेति । अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम् । न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते । किं तर्हि? प्रत्यक्षं दृश्यते । अतो नोत्प्रेक्षा । अनुत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति । पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति । पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः । तत्र हेतुःतस्या अभिमानेति । उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः । तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः । अत्र संवादायाहयदाहुरित्यादि । सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः । ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आहकाव्यविषये चेति । कविरपि खलु काव्ये सहृदय एव । अतो नेयमुत्प्रेक्षा । नन्वद्भुतदर्शनात्प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आहनाप्यत्यद्भुतेति । अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः । अकाव्यलिङ्गत्वे हेतुमाहलिङ्गलिङ्गीति । हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः । तथात्वे पारोक्ष्यं प्रसजेदिति भावः । कथं तर्हि प्रतीतिरित्यत आहयोगिवदिति । नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव । अतोऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आहनाप्ययमिति । तत्र हेतुः रत्यादीति । परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः । कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत्ममैव शत्रोरेवेत्यादिविशेषपरिहारात्साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः । विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः । विभावादीन् रसवत्प्रस्तुतौ विवेचयिष्यामः । इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन । स्फुटतया तादस्थ्यं हि भेदः । यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः । ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः । स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव । अतः कथं भाविकमित्यत आह स्फुटप्रतिपत्तीति । स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः । "मुनिर्जयति"त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः । अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकःस्यात् । न चैतावता भाविकापलापःशक्यत इति यावत् । नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता । अतःस्वभावोक्तिरित्यत आहनापीयमिति । तत्र हेतुः तस्यां लौकिकेति । स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन । इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया । अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम् । ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था । यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आहक्वचित्त्विति । लौकिकवस्तुबलात्स्वभावोक्तिः । स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः । हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयतिन च हृदयसंवादेति । स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः । तत्र हेतुः वस्तुस्वभावेति । सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः । वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याहौभयसंवादेति । समावेशःसङ्करः । समावेशघटने लिङ्गमाहयत्र वस्तुगतेति । यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः । अन्यत्रत्विति । सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव । ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आहनाप्ययं शब्देत्यादि । इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः । तत्र हेतुः तस्य हि स्फुटा स्फुटेत्यादि । स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा । तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपम् । यदाह शुष्केन्धनाग्निवत्स्वच्छ्रजलवत्सहसैव यत् । व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥ इति ॥ अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति । अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य । अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः । स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा । तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव । अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः । अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः । ततोऽन्य एव । अदो न कुत्रचिदन्तर्भीव इति निगमयतितस्मादयमिति । सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः । इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित् । लक्ष्यतोऽपि प्राचुर्यमित्याहलक्ष्ये चायमिति । मुनिर्जयतीति । मननात्मुनिः । योगीन्द्रत्वान्महात्मा । स्वयं तु कुम्भसंभवः । तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात्पर्याकुलं लुठन्तौ दृष्टौ । अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वातनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम् । प्राचुर्यार्थमुदाहरणान्तराणियथा वा हर्षचरितेत्यादिना । हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपमुपवर्णितम् । यथा "रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति" । योजनायाहअत्र हि प्रत्यक्षमिवेति । ननु वर्णानावशात्प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आहअयं त्वत्रेत्यादि । लेश इत्यल्पावशिष्टता आहवर्णानावशादिति । भणितिमाहात्म्यमाविष्करोति प्रत्तयक्षायमाणस्यैवेति । भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते । अनातपत्रोऽपीति । अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम् । अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता । इत्थं विषयद्वये अवस्थिते भाविकमेकत्रैवेत्याहअत्र प्रथमप्रकारेति । न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः कविसमर्पितानामिति । ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम् । न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनाम् । अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः । युक्त्यन्तरेणापि द्रढयितुमाहअपि च शब्दानाकुलतेत्यादि । चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत्कथं प्रयोजकीभवेत् । वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् । अतो न द्वितीयप्रकारे भाविकमिति निगमयतितस्माद्वास्तवमेवेत्यादि । अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः । कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः । तत्र कुतो न भाविकमित्यत आहयदि तु वास्तवमपीत्यादिना । यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात्सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम् । अयमिहाशयःयथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात्साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव । तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव । उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति । अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाहअतैवेत्यादि । भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम् । नापि वा वस्तुसन्निवेशिनः । सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता । अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते । यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाहस्वभावोक्त्या किञ्चिदिति । वास्तवसौन्दर्यत्वं सादृश्यम् । तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यातल्पकमित्यभिसन्धायोक्तंकिञ्चिदिति । सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् । योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः । तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् ॥ नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् । अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता ॥ न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते । प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् ॥ प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा । प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः ॥ अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते । ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः ॥ पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः । स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः ॥ स्वभावोक्तेः रसवतो भेदःसंवादभेदतः । न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् ॥ वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः । चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् ॥ भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् । व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति ॥ उदात्ताय सूत्रम् समृद्धि मद्धस्तुवर्णनमुदात्तम् ॥ ८० ॥ समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः । ससङ्गतिकं व्याचष्टेस्वभावोक्तावित्यादिना । यथावस्थितत्वं लौकिकत्वम् । आरोपितत्वं ककविकल्पितत्वम् । अव(सरः) प्रात्पिः । ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः । मुक्ताः केलीतिविसूत्रता छ्रिन्नसूत्रता । संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः । यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः । उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् । उदात्तान्तराय सूत्रम् अङ्गभूतमहापुरुषचरितञ्च ॥ ८१ ॥ पूर्वमैश्वर्ययोग उदात्तत्वम् । इह पुनश्चरितस्य उदात्तत्वम् । अतःशब्दसाम्यात्सङ्गतिः । तदेतदाहौदात्तशब्देत्यादि । तदिदमितिअत्रारण्यं तद्वृत्तान्तः पातादङ्गी, यद्वृत्तान्तःपातात्रामचरितमङ्गम् । तदेतदाहअत्रारण्य इति । अस्य चेह कीर्तनं दर्शनान्तरानुसारेण । ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव । विवेचयिष्यते चैतत् । अङ्ग्यन्तरेऽङ्गतापन्नं महच्चरितलक्षणम् । द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः ॥ रसवदाद्यर्थं सूत्रम् रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्वसमाहितानि ॥ ८२ ॥ विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः । तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः । तावेवाविषयप्रवृत्तावाभासौ । प्रयास्यदवस्था तु प्रशमः । एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः । ससङ्गतिकं व्याचष्टेउदात्ते महापुरुषेत्यादिना । तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः । अत एवेति । यतश्वत्वारोऽपि चित्तवृत्त्यात्मानः अतःसमानयोगक्षेमतया युगपदेकसूत्रक्रोडीकारेण लक्षिताः । रसस्वरूपं विवेचयतितत्र विभावेति । रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते । तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः शृङ्गारादिको रस इति दिक् । विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम् । इहानुपयोगान्न प्रपञ्च्यते । भावस्वरूपमाहभावो विभावेत्यादि । विभावानुभावाभ्यामिति । व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः । विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते । सोऽपि त्रयस्त्रिंशद्भेदः । निर्वेदग्लान्यादिरूपतया । तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः । तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिकोऽवगन्तव्यः । यदाह रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः...................... ॥ आभासयोःस्वरूपमाहतदाभासो रसेत्यादि । तच्छब्देन रसभावप्रत्यवमर्शः । आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् । भावप्रशमस्वरूपमाहतत्प्रशम उक्तेत्यादि । उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते । ननु रसेऽपि प्रशमः किं नोच्यते इत्यत आहतत्रापीत्यादि । रसस्य हि अखण्डनिरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरूपत्वात्मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयोऽयं प्रशमो द्रष्टव्यः । एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयोऽलङ्काराः । चत्वार्यपि लक्ष्यपदानि निर्वक्तिरसो विद्यत इत्यादिना । यत्र हि व्यञ्जनोपस्कृतेऽर्भिधादिव्यापारात्मनि निबन्धे रसोऽस्ति तद्रसवत् । प्रियतरनिबन्धनमेव प्रेयोज्ञेयम् । ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि । ननु निबन्धने बलं नाम किमित्यत आहअनौचित्येति । रसस्यानौचित्येन प्रवृत्तत्वात्दौर्बल्यम् । निबन्धने तु तदुपकृते बलयोगः । समाहितः परिहारः । कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः । ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आहतत्र यस्मिन्नित्यादि । यत्र हि भामहादिदर्शने वाक्यार्थीभावात्प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते । कल्पो(?)द्वितीय उदात्तालङ्कारः । यस्मिंमस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरूपतया व्यात्पत्वात्तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते । कुत इत्यत आहतद्विषयस्येति । इयमिह प्रक्रिया । यत्र रसादयो वाक्यार्(थी)भूताः तत्र रसवदादयोऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने । यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः, तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम । ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः । तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावोऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात् । व्यञ्जकं हि महापुरुषचरितम् । व्यङ्ग्यं रसभावादि । व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ्कारस्यैव विषयः । व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति । किं हास्येनेतिस्वप्नदृष्ट नायकं स्वरूपसन्दर्शननिह्नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम् । किं हास्येन चिरात्प्रात्प्रःसन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा "केनासि दूरीकृतः"इति वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति । अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः । रसवान्मतान्तरे । स्वमते त्वङ्गभूतो रसवान् । अत उदाहरणमेतन्मतद्वयार्हम् । तदेतदभिसन्धायाहएतन्मतद्वयेऽपीति । तदेतद्विभज्य दर्शयितुमाहअत्र वाक्यार्थीभूत इति । वाक्यार्थीभावात्करुणे रसवान् । मतान्तर इति शेषः । अङ्गभावाद्विप्रलंभशृङ्गारो रसवान् । अस्मन्मत इति शेषः । एवंविधे हि विषये वाक्यार्थीभावातङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे । अङ्गिभूतं तु द्विततीयोदात्तम् । ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यतां अङ्गिभूतस्य रसवदादिरूपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः । इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याहएवं रसान्तरेष्विति । उदाहार्यं उदाहर्तुमर्हं शक्यम् । प्रात्पकालता वोदाहरणस्य । अर्हे शक्ये प्रात्पकालतायां च कृत्यः । इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम् । प्रेयोऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराहप्रेयोऽलङ्कारादाविति । गाढालिङ्गनेति । मानद मानखण्डन मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते । लक्ष्ययोदजनायाहअत्र नियिकाया इति । हर्षाख्यो व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः । व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः । व्यभिचार्यन्तरायोदाहरतितद्वक्त्रेति । अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभशृङ्गाराङ्गतया प्रेयान् । तदेतदाहअत्र चिन्ताख्या इति । अलङ्कारान्तरभ्रमौ मा भूदेति पर्यायमस्याहएष एव चेति । प्रेयान् भावालङ्कारश्चेति पर्यायौ । भावशान्त्युदयादिभ्योऽस्य भेदमाहभावस्य चात्रेति । स्थितिरूपतायां भावालङ्कारः । शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः । कौ तौ शान्त्युदयाविति अत आहशान्त्युदयेति । शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते । उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः । दूराकर्षणेति । कालकलामपि नावस्थितिं प्रकुरुते । अत्र विप्रलम्भशृङ्गारोऽनौचित्येन प्रवृत्तः देव्याःसीताया अविषयत्वाद् । अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी । औत्सुक्यव्यभिचारिणोऽप्यनौचित्यात्प्रेयोऽलङ्कारसङ्करः । तदेतदभिप्रेत्याहअत्र रावणस्येत्यादि । शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराहसमाहितं यथेति । अक्ष्णोरिति । उत्क्षुभितेनाश्रुणा पर्याविलोऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः । कटाक्षविलासतारकातारल्याद्यनाविर्भावात्प्रसराप्रदानम् । अतः प्रशाम्यदवस्था कोपस्येत्याहअत्र कोपस्येति । इत्थं व्यभिचार्यन्तेरेऽपि प्रशमो ज्ञेय इत्याहएवमन्यत्रापीति । रसभावगुणीभावादनौचित्यप्रवृत्तितः । रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् ॥ रसवत्त्वप्रियत्वाभ्यामूर्जःप्रशमयोगतः । निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते ॥ भावोदयाद्यर्थं सूत्रम् भावोदयसन्धिशबलताश्च पृथगलङ्काराः ॥ ८३ ॥ उक्तसर्वालङ्कारान्यत्वात्सर्वालङ्कारशेषतयौतत्त्रयोक्तिः । पृथग्रसवदादिविविक्तविषयतयेत्यर्थः । व्याचष्टेभावस्याङ्कुररूपेत्यादि । अङ्कुररूपस्योद्गमदशोदयः । विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः । पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता । पृथक्प्रतिपादने हेतुमाहएतत्प्रतिपादनं चेति । केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् । तयोः सम्पृक्तत्वं स्वरूपमित्याहसंसृष्टिसंकरयोर्हीति । एकस्मिन्नितिविपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगोऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः । अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः । वामेन नारीति । वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढोऽभूदित्यत्थः । अत्र रतिभावरणौत्सुक्ययोः सन्धिः । तदेतदाहअत्र स्नेहाख्य इति । स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् । क्काकार्यमिति । अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः । भूयोऽपि दृश्येत सा इति औत्सुक्यम् । श्रुतं दोषप्रशमायेति मतिः । अहो कोपेऽपि मुखं कान्तमिति स्मृतिः । किं वक्ष्यन्त्यपकल्मषा इति शङ्का । स्वप्नेऽपि दुर्लभेति दैन्यम् । चेतः स्वास्थ्यं उपेहीति धृतिः । को धन्योऽधरं पास्यतीति चिन्ता । अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात्शबलता । तदेतदाहअत्र वितर्केत्यादि । तानिमान्निगमयतितदे[त]इत्यादि । स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च । शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया ॥ सङ्करसंसृष्टी प्रस्तुष्टूषुराहअधुना एषामिति । संश्लेषःसम्बन्धः । तस्यद्वैविध्यमाहतत्र संश्लेष इत्यादि । भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः । दृष्टान्तेन न्यायभेदमवस्थापयतितिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च । उभयमपि परिपाट्या सूत्रयितुमाहक्रमेणेति । एषां तिलतण्डुलन्यायेन मिश्रत्धे संसृष्टिः ॥ ८४ ॥ व्याचष्टेउक्तालङ्काराणामित्यादि । य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित्विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाहतत्र यथेत्यादि । सौवर्ण मणिमयानां पृथक्चारुत्वहेतुत्वेऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव । संश्लेषेऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाहअलङ्कारान्तरत्वे चेति । तत्र सङ्करसंसृष्टी व्यवस्थापयतिपूर्वत्रेत्यादि । यतोभेद उत्कटोऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याहअत एवेत्यादि । उत्कटामुत्कटत्वे भेदस्य यथार्थता । संसृष्टिस्त्रिधेत्याहतत्र तिलतण्डुलेत्यादि । सङ्करः सप्रभेदं जिज्ञासितोऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याहसङ्करस्त्विति । कुसुमसौरभेति । अलकैर्व्याकुलैः लोलदृशा । अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः । लकलोलकलो इत्यादौ यमकमिति विजातीययोःसंसृष्टिः । तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि । तदेतदाहअत्रानुप्रासेत्यादि । देवि क्षपेति । अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम् । तदेतदाहअत्र सजादीययोरिति । लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा । आनन्दमन्थरेति । मन्थरो मन्दक्रियः । हठेन बलेन । अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः । नन्वत्रोपमाव्यवस्था कुत इत्यत आहपादाम्बुजमिति । पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः । पाद एवाम्बुजमिति रूपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात् । अतःशिञ्जितयोगोऽयं पारिशेष्यादुपमां प्रसादयति । निगमयतितदेवमिति । तिलतण्डुलनीत्या संश्लेषः संसृष्टिरिष्यते । सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता ॥ संकरमुपक्षिपतिअधुनेत्यादि । क्षीरनीरन्यायेन सङ्करः ॥ ८५ ॥ अधिकारमनुस्मारयतिमिश्रत्वमेवेति । चर्चितं सङ्करस्वरूपमनुवदतिअनुत्कटेति । तत्र त्रैविध्यायाहतच्चेति । अङ्गाङ्गीभावात्संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् । अङ्गुलीभिरिवेति । अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति । रूपकापोहनं साधने प्रकर्षः । मुखशब्देन प्रारम्भवदनयोरभिधानात्श्लेषः । मुखयोरभेदाध्यवसायात्श्लेषमूलातिशयोक्तः । अतोऽनयोरङ्गिभावः । एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलोचनमिति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखमिति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका । तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता । अतोऽङ्गाङ्गिभावे मिथोऽप्युपकारप्रथनायोदाहरणान्तरम्त्रयीमयोऽपीति । वारुणी पश्चिमा दिक्सुरा च । पतनमवतरणमुपहतिश्च । व्याचष्टेअत्र प्रथम इत्यादिना । अत्र वारुणीति श्लेषः त्रयीमयोऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च । श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि । तदनुग्राहश्च "मन्ये पतित"इति शुद्धिं प्रति हेतूत्प्रेक्षा । शुद्ध्यै विवेशेति फलोत्प्रेक्षा च । एतद्विशिष्योपपादयतितथाहीत्यादि । वारुणीगमनं पातादिकारणमुत्प्रेक्षितम् । तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रवेशाभ्यामभेदेन अध्यवसितौ । तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता । ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याहन च विरोधेत्यादि । यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः । तत्र हेतुःताभ्यां विनेति । विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात् । अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव । नन्वभेदाध्यवसायमन्तरेणानुत्थानातुत्प्रेक्षा वा माभूत् । अतिशयोक्तिर्विविक्तौ विषयः । श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आहन च मन्तव्यमित्यादि । अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम् । अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधोऽपि बाध्य एव । अर्थालङ्कारसङ्करं निगमयतिएवमर्थेति । शब्दालङ्कारेति । कैश्चिदित्यवधीरणा । राजतीति । दानवानां रासः आक्रोशस्तदतिपातिनः । सारावा तदा यत्र सेयमद्रेस्तटी राजति । गजता गजसमूहः । स च यूथमतिपाति अतितरां रक्षति । कीदृशी? अविरतेन दानेन मदेन । वरा उक्तृष्टा सा प्रसिद्धा । सारा बलवती । वनदा वनस्य खण्डयित्री । योजनायाहअत्र यमकेत्यादि । पादावृत्तिलक्षणं यमकम् । आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च । तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः । तदेतद्दूषयतिएतत्त्विति । अनावर्जकत्वे हेतुमाहशब्दालङ्कारयोरिति । यथा हि शब्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि । कस्तर्हिरिदृशि विषये प्रकार इत्यत आहशब्दालङ्कारेति । मिथोऽनुपकारात्नैरपेक्ष्यम् । अतः संसृष्टिः श्रेयसी । सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याहयद्वेति । अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायतिएवमेष इति । सन्देहसङ्करं विवेचयतिद्वितीय इति । सन्देहं दर्शयतियत्रोभयोरित्यादि । यः कौमारेति । व्याख्यातं प्राक् । योजयतिअत्र विभावनेत्यादि । अन्यत्र काव्यप्रकाशादौ । इत्थमुपमरूपकयोः सन्देहं दर्शयितुमाहयथा चेति । यद्वाक्त्रचन्द्रेति । श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव । योजयतिअत्र वक्त्रेत्यादि । संशयस्य हेतुमाहसमासस्योभयथापीति । व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनामुपसङ्ग्रह इति । मुखं चन्द्र इवेत्युपमासमासः । "अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य"इति नीत्या । मयूरव्यंसकादीनामाकृतिगणत्वात् । मुखमेव चन्द्र इति रूपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः । साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याहयत्र त्विति । साधकबाधकस्वरूपं विवेचयतितत्रानुकूलमिति । प्रसरद्विन्द्विति । बिन्दुः शुद्धाध्वोपादानमहामाया नादोऽनाहतः तौ प्रसरतोयस्मात्सिसृक्षोस्तस्मै । शुद्धममृतम्, निष्कृष्टं चैतन्यं तन्मयात्मने । अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै । अन्यदा तु बिन्दवः शीकराः । नादो लहरीघोषः । अमृतं सुधा । अनन्तः शेषो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः । इह शङ्कर एव क्षीरसिन्धुरिति रूपके साधकम् । दर्शयतिअत्र शङ्कर एवेत्यादि । अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रूपकसमास एवायम् । अमृतमयत्वं च नोपमां प्रति बाधकमित्याहौपमायास्त्विति । न बाघकं किन्तु तटस्थमिति भावः । तत्र हेतुःशङ्करेऽप्युपचरितस्येति । शङ्करत्वेनोपचरितस्य हि सिद्धो रूपकत्वसिद्धिः । अत उपमोत्थापिते रूपके विश्रान्तिरिति यावत् । उदाहरणान्तरेणापि न्यायमिमं द्रढयितुमाहयथा वेति । एतान्यवन्तीति । अवन्तीश्चररूपात्पारिजातात्जातानि यशोरूपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि, पश्यत । अत्राप्युपमाबाधवैमुख्येन रूपकसाधकं दर्शयतिअत्रावतंसनमिति । बाधकार्थमुदाहरतिशरदीवेति । हरिः सिंहो विष्णुश्च । उपमाबाधकं दर्शयतिअत्र विन्ध्य इत्यादि । विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते । उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात् । ननु रूपकसिद्धिसाधकाभावे कथमित्तयत आहअतश्च पारिशेष्यादिति । ननु शरदीवेति समभिव्याहृतेयमुपमा कथं नोपमासाधिकेत्यत आह नतु शरदीवेति । न्यायतो वाक्यार्थीभूतं रूपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुर्मिष्टे । यावता स्वयमप्याभासीभवतीति भावः । अत्रोपहासायाहन हि चाषेणेति । चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः । न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः । नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आहन ह्येकेनेति । प्रकान्तेनैकेनैव निर्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते । यल्लङ्घनेनदृष्टबादृष्टयोर्द्वयोरपि बाधःस्यात्यतो न्यायोऽयमित्यतत आहनाप्येष इति । प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः । किन्तु विशेषा विवक्षायामेव । इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रूपके साम्यप्रकर्षः । अतोऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरूपक परिग्रह एवोचितः । विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव । तदेतत्प्रत्युदाहरणेन द्रढयतियेनेन्दुरिति । अत्रेन्दुमलयजयोः दहनविषयत्वरूपणात्साम्यप्रकर्षः प्रक्रान्तः । हारः कुठारायत इति तूपमया प्रकर्ष नीतः । चर्चां निगमयतितस्मात्प्रकृत इति । सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रूपकप्रक्रम एव निर्वहीणीय इति यावत् । न्यायोऽयमत्रापि ज्ञेय इत्याहभाष्याब्धैरिति । गाम्भीर्यसाधारण्यादुपमाबाधे रूपकमेव द्रष्टव्यम् । साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयतिसाधकबाधकेति । इत्थमङ्गाङ्गिभावसन्देह रूपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयतितृतीयस्त्विति । तं विशदयतियत्रैकस्मिन्निति । मुरारि निर्गतेति । नरकोऽसुरो निरयश्च । (गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम् । योजयतिअत्र मुरारीति । गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात्साधारणविशेषणेन समुत्थापिता । नरकेति श्लिष्टविशेषणोत्थोर्ऽथः श्लेषश्चापमाप्रतिपत्तिहेतुः । एकत्रैव नरकशब्देऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात्शब्दश्लेषेणाप्युपमा सङ्करार्थमाहअत्र च यथेत्यादि । सत्पुष्करेति । पुष्कारं वाद्यभाण्डमुखं पद्मं च । द्योतिनस्तरङ्गा द्योतितो रङ्गश्च । रज्यन्तेऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया । मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च । योजयतिअत्र पयसीवेत्यादिना । रमन्त इति साधारणे धर्मः । अतः सामग्रीयोगात्सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात्शब्दश्लेषेण संकीर्णम् । शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयतिशब्दालङ्कारयोः पुनरित्यादि । विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि । अत्रऽराजति तटीयमिऽत्यादौ । एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति । शब्दालङ्कारत्वं तुल्यजातीयता । उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालङ्कारसंकरः संसृष्टौ अन्तर्भावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याहशब्दार्थालङ्कारेत्यादि । अङ्गाङ्गिभावात्सन्देहात्प्रवेशादेकवाचके । त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके ॥ प्रकरणामुपसञ्जिहीर्षुराहैदानीमिति । तत्र सूत्रम् एवमेते शब्दार्थोभयालङ्काराः संक्षेपतःसूत्रिताः ॥ ८६ ॥ व्याचष्टे एवमितीति । तत्र पुनरुक्तवदाभासोर्ऽथस्य पौनरुक्त्ये । छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य । यमकं स्वरव्यञ्जनसमुदायस्य । लाटानुप्रासः शब्दार्थयोरिति पौनरुक्त्ये पञ्चकम् । स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम् । अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि । अभेदप्राधान्य आरोपाश्रयतया रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नुतयः । अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती । गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः । विशेषण विच्छित्त्या समासोक्तिपरिकरौ । विशेषण विशेष्यविच्छित्त्या श्लेषः । अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा । सामान्यविशेष भावादिना निर्दिष्टप्रकृतसमर्थनेर्ऽथान्तरन्यासः । गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम् । स्तुत्या निन्दायाः निन्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः । प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशेषव्याघातद्वयानि । शृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः । तर्कन्यायेन काव्यलिङ्गानुमाने । वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसमाधयः । लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि । गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः । स्फुटार्थत्वे भाविकम् । औदात्त्येन उदात्तद्वयम् । चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः । मिश्रतया तु सङ्कुरसंसृष्टी । तदिदमभिसन्धायाहएवमिति । पूर्वोक्तप्रकारपरामर्शःेत इति । प्रक्रान्तस्वरूपनिर्देश इति । शब्दार्थोभयालङ्कारान् वर्गशो विविनक्तितत्र शब्दालङ्कारा इत्यादि । लाटानुप्रासादय इत्यादि । शेषानुद्घाटयतिसंसृष्टिसङ्करेति । ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आहलोकवदाश्रया श्रयीति । तदलङ्कार्येति । तच्छब्देन शब्दार्थोभयपरामर्शः । चर्चितं चैतत्श्लेषप्रस्तावे । तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आहअन्वयव्यतिरेककौत्वति । अलङ्काराणां शब्दादिकार्यत्वे शब्दाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् । ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आहतदलङ्कारत्वप्रयोजकत्व इति । श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात्शब्दालङ्कारत्वं प्रसजेत् । निगमयतितस्मादाश्रयाश्रयीति । चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् । शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः । इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशोऽयं टीकास्माभिः समुपरचितानेन सञ्जीवनीयम् ॥ सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् । मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः ॥ काव्यप्रकाशेऽलङ्कारसर्वस्वे च विपश्चिताम् । अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः ॥ इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् ॥  श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः । संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी ॥ रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे । सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ॥ उदाहरणशेषोऽत्र ध्वनौ ग्रन्थकृताकृतः । तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् ॥ ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे । कवयःसचेतना अपि वितनुत साहित्यसाम्राज्यम् ॥ किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् । यद्यभ्यसूयति जडः स्वमेव पाण्डित्यमभ्यसूयति सः ॥ तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति । सर्वैव खल्वियं वाक्परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते । यच्छुतिः "चत्वारि वाक्परिमिता पदानि"इत्यादिका । तत्र परा नाम निरुपधिकं रूपम् । पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात्विग्रहस्थानीयानि । यथा चागमः स्वरूप ज्योतिरेवान्तः परा वागनपायिनी । यस्यां दृष्टस्वरूपायां त्रधिकारो निवर्तते ॥ अविभागेन वर्णानां सर्वकतःसंहृतक्रमा । प्राणाश्रया तु पश्यन्ती मयूराण्डरसोपमा ॥ मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा । अन्तःसञ्जल्प रूपा सा न श्रोत्रमुपसर्पति ॥ ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी । भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता ॥ इति ॥ तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा । द्वितीया विश्वाभिमुखीभावात्पश्यन्ती । तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा । तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी । यद्वा "खं सुखं दुःखं च॑ तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति" ज्ञेयम् । तदेवाभिसन्धायोक्तम्वाचं त्रिविधविग्रहामिति । चतुर्विधामपि । कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडन्तीं नामपूर्वकत्वात्सर्वस्यैव रूपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरूपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात्कान्तिमयीमप्रतिहतप्रसरत्वात्गत्यात्मिकाञ्चेत्यर्थः । तामिमां नमस्कृत्य । नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत् । तथाहियेयं परा सा शक्तत्वम् । या पश्यन्ती सोद्युक्तता । या तु मध्यमा सा प्रवृत्तता । या पुनर्वैखरी सा निर्वाहकतेति । शक्तिमतो वक्तुरेव स्वरूपं परादिशक्तयः । इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानामलङ्कारसूत्राणां तात्पर्यमुच्यते । हृदयमुद्घाट्यते । केन प्रकारेण? वृत्त्या वृत्ति स्वरूपेण सन्दर्भेण । अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यतिइह हि तावद्भामहोद्भटेत्यादिना । अत्रेयं दर्शनस्थिति दिक् । काव्यं हि नाम विशिष्टशब्दार्थात्मकम् । तत्रार्थो वाच्यः, प्रतीयमानश्च । यथा भम धंमिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण । गोलाणै कच्छ कुडङ्ग वासिणा दरिअ सीहेण ॥ अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः, साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्॑ गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः । इत्थं वाच्यविलक्षिणः प्रतीयमानो योर्ऽथः स यथायोगं रसवस्त्वलङ्कारस्वरूपेण त्रिस्कन्धः सन् सचमत्कारत्वात्कविसंरम्भ गोचरत्वात्सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा । तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते । उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः । त्रिविधोऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये । अथ ग्रन्थमवयवशो व्याकुर्मः । इह काव्यमार्गे । अलङ्कारपक्ष निक्षिप्तं मन्यन्ते, तत्त्वं पुनरन्यथेति यावत् । यन्मन्यन्ते तत्सविशेषं दर्शियितुमाहतथाहीत्यादिना । पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रमेव प्रतीयते न तु रसालङ्कारौ । व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात् । लक्षणामूलत्वे रसालङ्कारयोर्व्यङ्ग्यत्वासम्भवात् । तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम् । यद्वक्ष्यति "गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्" इति । यथा स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥ अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते । सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा । यद्वक्ष्यति "अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा" इति । यथा तण्णात्थिं किंपि पहणो पकप्पियं जं ण णिऐ घरणीए । अणावरअगमणसीलःस कालपहिअःस पाहिज्जम् ॥ [कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या । अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥ इति च्छ्राया] । अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति, तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालःसव ग्रसतीति सामान्यरूपादप्रस्तुतात्प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते । विशेषणासाम्यादप्रस्तुतोर्ऽथो यदवगम्यते सा समासोक्तिः । यद्वक्ष्यति"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः" इति । यथा उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्ष्यितम् ॥ अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते । उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थमाभासतो निषेधनमाक्षेपः । यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति । यथा बालग्र!णाहं दूरि तीए पिओसित्ति णाम्हवावारो । सा मरै तुज्भ्फ अयसो एअं धंमक्खरं भणिमो ॥ [ऽबालक!नाहं दूति तस्याः प्रियोऽसीति नास्मद्व्यापारः । सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥ इति च्छ्रायाऽ] अत्रऽनाहं दीतितिऽ दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति । स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः । यद्वक्ष्यति"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति । यथा हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥ अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति । उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा । यद्वक्ष्यति "द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा" इति । यथाऽखमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रःऽ । अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति । एकस्यैवोपमानोपमेय भावकत्वेऽनन्वयः । यद्वक्ष्यति"एकस्यैवोपमानोपमेयत्वेऽनन्वय" इति । यथाऽयुद्धेऽर्जुनोर्ऽजुन इव प्रथितप्रभावःऽइति । अत्र द्वितीयसब्रह्मचारिनिवृत्तिः । आदि शब्दाल्लाटानुप्रासादि परिग्रहः । एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम् । न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः । केन प्रकारेण प्रतिपादितम्? "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्" इति द्विविधया भङ्ग्या । भङ्गि प्रकारः । अत्रायमाशयः । लक्षणमूलोऽयं पर्यायोक्तादिषु प्रतीयमानोर्ऽथः । लक्षणा च द्विरूपाअजहत्स्वार्थैका "कुन्ताः प्रविशन्ति" इत्यादौ । परा तु जहत्स्वार्था "गङ्गायां घोषः" इत्यादौ । तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकानाक्षिप्य प्रवेशसंभवः । अतःस्व सिद्धये परानाक्षिपतीति तत्र लक्षणा । स्वकीय प्रवेशादेःसिद्धये परस्य कौन्तिकस्याक्षेप इति । जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव । अतः परार्थं स्वसमर्पणमिति लक्षणम् । परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरूपपरित्याग इति । इत्थं च सतिस्पृष्टास्ता नन्दनऽ इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः । एवम् "उपोढरागेण" इति समासोक्त्युदाहरणेऽपि ज्ञेयम् । नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवातजहत्स्वार्थत्वम् । अथ "तं णात्थी" ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्॑ "बाळग्रणाहम्"इत्याक्षेपोदाहरणे दूतीत्वनिषेधस्याभासरूपत्वात्"हे हेलाजिते" ति व्याजस्तुत्युदाहरणे खजलयोर्द्वयोरपि चैकस्यानेकत्त्वलाभाभावात्मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव । अतः परार्थं स्वसमर्पणामिति लक्षणम् । तमिमं विषयविभागमभिसन्धायोक्तम्यथायोगं द्विविधयेति । योगो योग्यता तामनतिक्रम्येत्यर्थः । इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता । अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यतिरुद्रटेनापीत्यादिना । भावालङ्कारः प्रेयोऽलङ्कारः स द्विधैवोक्तः । तथा हि यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन । गमयति तदभिप्रायं तत्प्रति बन्धं च भावोऽसौ ॥ इति ॥ भावस्थितिभावशान्तिरूपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान् । तदिदमुत्प्रेक्षावत्कृत्यमिति भावः । यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति । वक्ष्यति हि भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति । रूपकादिष्वपि उत्तानदर्शितामुद्घाटयतिरूपकदीपकेत्यादि । रूपकं दीपकमपह्नुतिस्तुल्ययोगिता । आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते । तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः । तदप्यसारमिति भावः । उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात् । अथ रसभावयोः अयथादृशमुद्घाटयतिरसवत्प्रेयऊर्जस्वीत्यादि । रसो गुणीभूतो रसवानलङ्कारो, भावस्तु प्रेयान्, रसाभास ऊर्जस्वी, भावाभासःसमाहितम् । एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः । तदपि मन्दमिति भावः । यतो रसादेरलङ्कारत्वं सदातनं न भवति, प्राधान्यदशायामलङ्कार्यत्वात् । उत्प्रेक्षात्विति । प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः । तदप्य गंभीरमिति यावत् । प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः । त्रिविन्धं वस्त्वलङ्काररसरूपमलङ्कार्यतया ख्यापितमेव । काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत् । इत्थं काव्यजीवितांशविचारविमुखानामलङ्कारमात्ररसिकत्वातुत्तानदृशां मतमुपन्यस्य, काव्यजीवितकांशपराणां, मतानि यथावदुपन्यस्यतिवामनेन त्वित्यादिना । सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्धनिबन्धना शब्दवृत्तिर्गौणीति वदन्तो दूष्यत्वेन कटाक्षिताः । ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः । सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार "इति प्रथयता कश्चित्ध्वनिभेदो लक्षणामूलोऽत्यन्ततिरस्कृतवाच्य नामालङ्कारत्वेनोक्तः काव्यात्मभूतःसन्नलङ्कार्यत्वेन नावधारित इतियावत् । यस्त्त्वंशोऽलङ्कार्यो न भवति सोऽप्यलङ्कार्यत्वेन कथित इत्याहकेवलं गुणविशिष्टेति । केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् । रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदर्भ्यादि रूपिणी रीतिः सैव काव्यात्मेत्युक्ता । तथा च सूत्रितं तेन "रीतिः आत्मा काव्यस्य"इति । प्रख्यापितं च अविदितगुणापि सत्कविभणितिः कर्णोषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला । इति ॥ इदमप्ययुक्तमिति भावः । तथाहिकाव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः । व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते, शब्दालङ्कारेभ्योषऽपि यो बाह्यो वर्णालङ्कारोऽनुप्रासस्तत्समकक्ष्यका एता रीतयः । यतो द्वयोरपि वर्णधर्मता । एतदभिसन्धाय वृत्त्यनुप्रासवर्णालङ्कारप्रस्तावे वैदर्भ्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः । ग्रन्थकारोऽपि तत्र विवेचयिष्यति । व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम् । तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम् । वस्तुतस्तु व्यङ्ग्यार्थ एव आत्मा काव्यस्य । अथोद्भटादिभिः गुणालङ्कारयोर्भेदोऽपि नावधारित इत्याहौद्भटादिभिस्त्विति । साम्यं सजातीयत्वमित्यर्थ । तत्र हेतुः "विषयमात्रेण भेदप्रतिपादनादिति" । मात्रग्रहणात्स्वरूपभेदाभावः कटाक्ष्यते । काव्यशोभाहेतुत्वलक्षणं तु स्वरूपमेकविधमेवेति तेषामाशयः । विषामाशयः । विषयभेदं दर्शयतिऽसङ्घटनेत्यादिऽ । "सङ्घटनाधर्मागुणा, अलङ्कारास्तु शब्दार्थधर्माः" इति । तदिदमप्यगम्भीरमिति भावः । गुणालङ्कारयोश्च स्वरूपत एवातिविभिन्नत्वात् । तथाहिअङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः । गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन । गुणाःसमवायेन वर्तन्ते, अलङ्कारास्तु संयोगेन । यदाह "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥ उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः " ॥ इति ॥ इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वेऽपि काव्यत्वाभ्युपगमः, न हि तद्वतस्फुटगुणत्वे । यदाहऽअनलङ्कृती पुनः क्वापीतिऽ । यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं , तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याहऽतदेवं अलङ्कारा एवेतिऽ । अथ वक्रोक्तिजीवितकारभट्टनायक योःसं [दृष्टी] सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाहऽवक्रोक्तिजीवितकारः पुनरित्यादिना । वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरूपामित्यर्थः । जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः । अन्योऽपि सारभूतः सूक्ष्मोंऽशः तेन अवधारित इत्यभिप्रायेणाहव्यापारप्राधान्यं चेति । व्यापारो रसप्रत्यायनात्मा । तस्य प्राधान्यं प्रतिपेदे । न पुनः अप्राधानस्य अलङ्कारमात्रस्येति यावत् । अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य संमतेत्याहअभिधाप्रकारेत्यादि । यश्च वस्त्वलङ्काररसरूपः त्रिविधः प्रतीयमानोर्ऽथः यत्र विद्यमानोऽपि तत्प्रत्यायनलक्षणस्यऽ व्यापारस्यैव प्राधान्यमस्य मतमित्याहसत्यपि चेत्यादि । उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः । इत्थं च सति ध्वनिदर्शना देतद्दर्शनस्याल्पकोभेद इत्याहऽकेवलमुक्तिवैचित्र्येतिऽ । अथ भट्टनायकमतम्भट्टनायकेनत्वित्यादि । प्रौढोक्त्याभ्युपगतस्येति । भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाङ्गीकृतस्येत्यर्थर्ः । इदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरूपोऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम् । स च व्यापारो लौकिको न भवतीत्याहतत्राप्यभिधाभावक त्वेत्यादि । तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति । साक्षात्सङ्केतार्थ विषया शक्तिरभिधा । असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरूपा शक्तिर्भाविकत्वम् । एतद्व्यापारद्वरद्वयोत्तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः । अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि[त्यंशो] ध्वनिकारदर्शनविलक्षणाः । अथ सिद्धन्तःध्वनिकारः पुनरित्यादि । ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान् । तत्रहेदतुः व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति । कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य । तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः । एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता । ध्वननद्योतनेति । ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात्तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः, अतः व्यङ्ग्योर्ऽथ एवात्मेत्यर्थः । ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आहव्यापारस्य च वाक्यार्थत्वाभावादिति । अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः । सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव । अतो व्यापारो न प्राधानम् । यश्च हेतुः प्राधान्ये सोऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याहवाक्यार्थस्यैवेति । गुणालङ्कारोपस्कर्त्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः । अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन् । अथ भूयस्तरा युक्तीरभ्युच्चिनोतिव्यापारस्य विषयमुखेनेत्यादि । व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरूपसिद्धिः । अतो न वाक्यार्थत्व संभवः । यथास्वरूपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याहतत्प्राधान्येन प्राधान्यात् । स्वरूपेण विचार्यत्त्वाभावादिति च । विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याहविषयस्यैवेति । साक्षात्स्वरूप प्रतिलंभः स्वतः प्राधान्यं स्वलरूपेण विचार्यत्वं चेत्यादि समग्रे भरः । तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव । अतो विषयस्यैवात्मत्वं युक्तमित्याहतस्माद्विषय एवेति । समग्रभर सहिष्णुत्वात्स निरवशेषवैभवमर्हतीत्यत आहयस्य गुणालङ्कारेत्यादि । ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः । कथमेषामलङ्कार्यत्वमित्यत आह रसादयस्त्विति । तत्र हेतुः अलङ्काराणामुपस्कारकत्वात्रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति । रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव । यत इत्थं व्यवस्था , अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति तस्माद्व्यङ्ग्य एवेत्यादि । वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधानय दशायामनात्मत्वात् । तदिदं ध्वनिकृतो दर्शनाम् । एतदनुसारित्वमात्मनो दर्शयुतुमाह एष एव पक्ष इत्यादि । एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते । आवर्जकः बलादात्माभिमुखीकारकः । तत्र हेतुः व्यञ्जनव्यापारस्येत्यादि । य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारोऽपह्नोतुम् । यदि नापह्नुतः किं तत इत्यत आहतदाश्रयणे चेत्यादि । पक्षान्तरस्याप्रतिष्ठानं दर्शैतचरीभिर्युक्तिभिः सिद्धम् । यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थैतः तदुपन्यस्यति यत्तु व्यक्तिविवेककारः इत्यादिना । लिङ्गतया गमकतया । तादात्म्यतदुत्पत्त्यभावादिति । धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतःसम्बन्धः । कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति । अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात्तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत् । यत इत्थमेतततस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत् । एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम् । ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते॑ चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयितितदेतत्कुशाग्रीयेत्यादि । इह चित्रकाव्ये । न प्रतन्यते, यथोपयोगमनूद्यत एवेति यावत् । अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदतिअस्ति तावदित्यादिना । यद्यस्ति किं तत इत्यत आहतत्र व्यङ्ग्यस्येत्यादि । प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः । अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः । चित्रस्य विषयमाहतत्रोत्तमो ध्वनिरित्यादिना । स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याहतस्य लक्षणाभिधामूलत्वेनेति । लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात् । अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद्विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणातन्यपरता चेति विवक्षितान्यपरत्वमभिधामूलस्य । इत्थं लक्षणामूलोऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः । तत्र लक्षणामूलस्यावान्तरभेदमाहआद्योर्ऽथन्तर इति । आद्यो लक्षणा मूलःसोर्ऽथान्तरसङ्क्रमितवाच्यो अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा । अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः । यथा प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैःसुग्रहम् । नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् । आह्लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः ॥ अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति । वचोमात्रस्यैवं वैशिष्ट्यासंभवात् । अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः । यथा एके मूकवदासते जडधियो जिह्नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्योऽपि बीभत्सते । अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः ॥ अत्र विद्यायां ह्लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता । इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ । अथाभिधामूल प्रभेददिक् । द्वितीयोऽपीति । द्वितीयोऽभिधामूलो विवक्षितान्यपरवाच्याख्यः । तत्र क्विचिद्व्यङ्ग्य क्रमो न संलक्ष्यते । क्वचित्संलक्ष्यते । तस्माद्विवक्षितान्यपरवाच्योऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरूपता विषयविशेषं व्यवस्थापयितुमाहलक्षणामूल इत्यादिना । यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरूपश्च भवति । यद्वि यावदस्ति जातिगुणाक्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते । तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः । रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः । अथ विवक्षितान्यपरवाच्यो योऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश्च भवति । नियमेन वस्तुरूपोऽलङ्काररूपश्च भवति । तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम् । तत्र रसेषु शृङ्गारःसंभोगात्मा यथा पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णा गण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्या विधूतं शिरः ॥ अत्र नायिकानायकवृत्तान्तलक्षणो यो वाच्योर्ऽथः या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वर्ण्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमःसंलक्ष्यते । विद्यमानोऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते । विप्रलम्भशृङ्गारो यथा नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् । हास्यो यथा पैमरणामण्डणाज्जलवेसा पासंग एसु तरुणेसु । णिद्धसरं परुग्रन्ती सविब्भमं हणा इ थणावट्ठम् ॥ अत्र पतिमरणामण्डनोज्ज्वलवेषायाः तरुणेषु पार्श्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत्प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति । करुणस्य यथा साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे । कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते ॥ रौद्रन्य यथा दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः । श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राःशराः ॥ वीरस्य यथा आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद्दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुःसहम् । फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः ॥ भयानकस्य यथा गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् । असूर्यंपश्यतामात्रं भूतिचिह्नेष्वशिष्यत ॥ बीभत्सस्य यथा स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः । अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने ॥ अद्भुतस्य यथा आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् । तामाकृतिं विसदृशीमतिमात्रमस्या दास्येऽपि नास्मि विनिवेशयितुं विदग्धः ॥ अत्र सुचिर मदृष्टचरनायिकारूपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरूप्यनिबन्धनस्य परां काष्ठामाविष्करोति । शान्तस्य यथा मा भैषीः कुल मा व्यथस्व विनय क्लेशोऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज । युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेन पिण्डस्थितिम् ॥ इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः । अथ भावध्वनिःभावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च । यथा अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः । तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनोऽभवं यावत्तावदहं चिरादुपचितैः पापैः प्रबोधं गतः ॥ यथा च संसारार्त्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन्नानारूपं जगदिदमहं दृष्टवानेव पूर्वम् । हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तकेऽस्मिं ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् ॥ यथा च काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे । यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्ड्यपृथ्वीपालैःसमं गण्यते ॥ इत्थं पुत्रादिविषयो व्यभिचारिरूपश्च भावः स्वयमूह्यः । रसाभासो यथा स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः । पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः ॥ इत्यादि ॥ अत्र तिर्यग्विषयत्वाद्ररसस्याभासता । धीरोदात्तत्वाद्यभावात् । यदाह "उत्तमप्रकृतिरुज्ज्वलवेषः शृङ्गारः" इति । भावाभासो यथा क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी । कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छति दक्षिणानिलम् ॥ अत्र सौहार्दस्यारोपितत्वात्भाव आभासी भवति । भावोदयो यथा केलितल्पगतमङ्घ्रियावकं, सूचयत्युषसि चक्षुषा प्रिये । भू[भ्रू] त्रिभागमुपकल्प्य भङ्गुरं, गूढ हास मधुरं चुकोप सा ॥ अत्र लज्जाहर्षयोरुदयः । भावसन्धिर्यथा नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् । सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः ॥ अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं, तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं, सञ्चारे च क्षाणामात्रं येयं विषमाकुलता, समन्तरमेव यश्चायं लीलाप्रक्रमः, तदेतत्विविधं विलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत्तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितमभिव्यनक्ति । द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क्षुभिताब्धिकल्लोलकत्प [ल]तयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते । धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते । तथा जिह्वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते, तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टामेव व्यनक्ति । अतो रोषहर्ष भावयोरयं सन्धिः । भावशबलता यथा मध्येसखीजनमुपह्वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या । सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः ॥ अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या । अतो हृद्येवं भावशबलता व्यज्यते । भावशान्तिर्यथा तौ संमुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ ॥ अत्र मतिविबोध योरुपशमः । एषु रसादिध्वनिषु प्रपञ्चोऽन्यतो ज्ञेयः । चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वातस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम् । अथ संलक्ष्यक्रमे शब्दशक्तिमूलोऽलङ्काररूपो वस्तुरूपश्च नियमेन भवति । तत्रालङ्काररूपो यथा प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य । तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् ॥ अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावेऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरूपा विभावना व्यज्यते । वस्तुध्वनिर्यथा दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरोऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिह्वाग्रमारोहति । संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तःसखि सङ्गमोऽपि विरहप्रायो विधातास्मि किम् ॥ अत्र वस्तुनि अवस्तुत्वभ्रमात्मौग्ध्यलक्षणं वस्तु प्रत्याय्यते । अथार्थशक्तिमूलोव्यञ्जकोर्ऽथः स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरूपः । स चालङ्काररूपो वस्तुरूपश्चेति प्रत्येकं द्वैविध्ये षोढा । षड्विधस्य च व्यङ्ग्योर्ऽथो वस्तुरूपोऽलङ्काररूपश्चेति द्वादशंभेदोऽयम् । तथा हि स्वतःसंभविना वस्तुना वस्तु स्वतःसंभविना वस्तुना अलङ्कारः । स्वतःसंभविनालङ्कारोण वस्तु, तेन अलङ्कार इति चतुर्धा । तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु, तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा । इत्थङ्कविनिबद्धवक्तॄप्रौढोक्तिनिष्पादितेऽपि विषयेचातुर्विध्यमनुसन्धेयम् । अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततोऽवधार्यः । इह तु ग्रन्थगौरवभयात्प्रस्तावानुपयोगाच्च न प्रतन्यते । दिङ्मात्रन्तूदाह्लियते तत्र स्वतःसंभविना वस्तुना वस्तु यथा अद्यापि लोके न कविर्न सोऽस्ति प्राचां तुलां यः प्रबलोऽधिरोढुम् । पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु ॥ अत्र स्वतःसंभविना वस्तुना अहमेवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते ॥ कविनिबद्धेनालङ्कारेण वस्तु यथा दृष्टिर्निष्ठुर बद्धसारखदिराङ्गार स्फुलिङ्गोपमा जिह्वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले । दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारःसखे जङ्घे द्वे यदि तेभुजङ्गभुवनं वल्मीकशेषं भवेत् ॥ अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु । कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितोऽलङ्कारेणालङ्कारो यथा अणिवारओवगूहण संछ्रन्दालावसोअ ववसजणा । बन्धवमरणामहूसव दिअहे दिअहे समो अरसु ॥ छायाअनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः । बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु ॥ इति ॥ कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रूपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्योऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते । इत्थमन्यदप्यूह्यम् । अथ गुणीभूतव्यङ्ग्यस्वरूपदिक् । गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि । वाच्याङ्गत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्, सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वमिति वाच्याङ्गत्वादयो भेदाः । समासोक्त्यादौ प्रदर्शितमिति । ध्वनिकारादिभिरिति शेषः । तत्र वाच्याङ्गत्वं यथा शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं संल्लापस्पृहया पतन्नपि मुहुः कीरःसमारोहति । श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकःसञ्चालयन्क्रन्दति ॥ अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानोऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम् । इत्थमगूढत्वादयोऽपि भेदा ज्ञेयाः । इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोःस्वरूपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराहचित्रं त्विति । ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः । अथादिसूत्रमवतारयितुमाहतथाहीतिअथ सूत्रम् । इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ १ ॥ ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आह आदौ पौनकुक्त्येत्यादि । पौनरुक्त्यप्रकाराणामेषां यदेतदादौ वचनन्तिन्निरूपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम् । अतोऽनुप्रासयमकादयः शब्दालङ्काराः । उपमारूपकादयोर्ऽथालङ्काराः । लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागोऽनुसन्धेयः । ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आहअर्थापेक्षयेत्यादि । अन्तरङ्गत्वं प्राथमिकत्वं, अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः । चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण । ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः । निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाहशाब्दे प्रस्थान इत्यादि । इतिशब्दं योग्येर्ऽथे व्यवस्थापयति इतिशब्दः प्रकार इति । ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आहत्रिशब्दादेवेत्यादि । अत्रायमाशयः । विभागेनैव त्रित्वमवगतम् । त्रिशब्दात्तु परिसमात्पिःसिद्धा,ऽसिद्धे सत्यारम्भो नियमायऽ इति न्यायात् । अत इतिशब्दः प्रकारे विवक्ष्यते । न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति । प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबहस च पौनरुक्त्यप्रकारः केन प्रकारेण त्रिप्रकार इति जिज्ञासायामितिशब्दः तत्प्रकार वचन इति सर्वमवदातम् । विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते । त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः ॥ इति ॥ अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम् तत्रार्थपौनरुक्त्यं प्ररूढन्दोषः ॥ २ ॥ प्ररुढग्रहणस्य व्यावर्त्यमुद्घाटयतिप्ररुढाप्ररुढत्वेनेति । उपादेये विश्रान्त्यर्थमिति । उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः । हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा । त्रयनिर्धारण इति । भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः । ननु प्ररुढं दोष इत्युच्यते । कोऽयं प्ररोह इत्यत आहयथावभासनमित्यादि । यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधमवतिष्ठेत स प्ररोह इत्यर्थः । यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम् आमुखाव भासनं पुनरुक्तवदाभासम् ॥ ३ ॥ आमुखमारम्भः । पर्यवसानान्यथात्व इत्यनेन हेयात्वैधर्म्यं दर्शितम् । ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरूपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आहलक्ष्यनिर्देश इत्यादिना । नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः । अपि तु नियमेन काव्यपारतन्त्र्यमेवेति । अतिगम्भीरेंऽशे वृथाप्राथनभीरुतामाविश्रिकीर्षुराहप्रभेदास्त्विति । अवान्तरभेदाः प्रभेदाः । मङ्खीये मङ्खाख्यकविकर्तृके । अहीनेति । इनःस्वामी अहीनामिनो भुजङ्गानामधीशश्चेति । वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम् । इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति, शैलादिं नन्दयति चरितमस्येति च । तया क्षतः कन्दर्पो दर्पश्चेति, क्षतः कन्दर्पदर्पो येनेति च । तथा वृषः पुंरूपो गौश्चेति, वृषःश्रेष्ठ इति च । तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च । तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं, पर्यवसानान्यथात्वं च अनुसन्धेयम् । अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरंदारुण इति । पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम् । पर्यवसाने तु प्रथमान्तम् । इत्थं भस्म च भूतिश्चेति भस्मवनोऽभिवृद्दिरिति च । तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष । इत्थं सुबन्तापेक्षया द्विधोदाहृतम् । अथ तिङन्तापोक्षयाभुजङ्गेति । कुण्डली सर्पो भुजङ्गश्च कुण्डली चेति भुजङ्गकुण्डलवानिति च । शशी शुभ्राशुः, शीतगुश्चेति । शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च । हरःशिव इति चेतो हर इति च योजनीयम् । शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम् । पायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् । पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया । अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता ॥ अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम् शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम् । शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया, स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः । ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आहअलङ्कारप्रस्ताव इत्यादि । अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात्न गणनामर्हतीति भावः । तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम् सङ्ख्यानियमे पूर्वं छेकानुप्रासः ॥ ४ ॥ कोऽयं सङ्ख्यानियम इत्यत आहद्वयोर्व्यञ्जनेत्यादि । युग्मशोऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यमिह सङ्ख्यानियमः । किन्नामेति । दर्दुरो भेकः । कायं निपीड्य वपुरायास्य । सितच्छ्रदाः हंसाः । अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः । ननु सायं कायमित्यत्र कोऽलङ्कार इत्यत आहअत्र सायं शब्देत्यादि । यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः । सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः । इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणाःसङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः । लक्ष्यपदं निर्विवक्षुराहछ्रेका विदग्धाः इति । छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः । अथानुप्रासान्तराय सूत्रम् अन्यथा तु वृत्त्यनुप्रासः ॥ ५ ॥ अनयथात्वं त्रिधा संभवतीत्याहकेवलव्यञ्जनेत्यादि । केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम् । एकधा समुदायसादृश्यं त्वनेकधात्वविरहात् । त्र्यादीनां पुनःसमुदायानां द्वयातिरिक्तत्वादन्यथात्वमनुसन्धेयम् । लक्ष्यपदं निर्वक्तिवृत्तिस्त्विति । शृङ्गारादिरसविषयो योऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते । सोऽयं वर्णव्यापारोऽस्मिन् वर्णारचनात्मके कविव्यापारेऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याहतद्वती पुनरित्यादि । तस्यास्त्रैविध्यं दर्शयति सा च परुषेत्यादि । श्रुतिप्रतिकूलता वर्णानां परुषत्वम् । या परुषवर्णारब्धा सा गौडीयी रीतिः । या तु कोमलवर्णारब्धा सावैदर्भी । मध्यमवर्णारब्धा तु पाञ्चाली । एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धिन्तताः । उपपत्तिपर्यालोचनायां तु काव्यात्मकथा तावदास्ताम् । यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात्तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन । सह्या इति । विषद्रवमुच इति । किरणापेक्षया दुःसहत्वम् । वाय्वपेक्षया तु गरलकल्पजलकणायोगः । सरला अनरालपातिन्यः । सितासितरुचेः उत्तरलतारकत्वातनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुमिवेहमानाःसालसा रसानुशयं निवर्तमानाः । यदुक्तं भावप्रकाशे"आलस्यं तदभीष्टार्थात्व्रीडादेर्यन्निवर्तनम्" इति । साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन संमूर्च्छिताः ज्वलत्कल्पा इत्यर्थः । अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम् । वृत्तिस्तु रोषवर्णनात्परुषा । आटोपेनेति । यद्यपि कवेर्वाणी प्रबलेन शब्दाडम्बरेण खेलन्ती प्रारम्भे प्रथते, तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी शृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुर्ष्वपि पादेष्वलङ्कारः । भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम् । तथा च "आटोपे" त्यादौ गौडीया "अमन्दसुन्दरे" त्यादौ वैदर्भी, "गुणालङ्कारे"त्यादौ पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या । प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः । सोऽनुप्रासःस च छेक वृत्त्यु पाधिव शाद्रूद्विधा ॥ समुदायद्वयं यत्र विविधं साम्यमृच्छति । सच्छेकलालनात्प्रौढैः छ्रेकानुप्रासरिरितः ॥ व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा । तत्संयोगदियं वर्णरचना वृत्तिरिष्यते ॥ सा वैदर्भ्यादिभेदेन त्रिधा पूर्वैर्निरूपिता । तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते ॥ इत्थं वर्णालङ्कारो द्विधा दर्शितः ॥ अथ शब्दालङ्कारप्रस्तावः । तत्र यमकलक्षणाय सूत्रम् । स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥ ६ ॥ स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रूपेण पुनर्वचनं तद्यमनाद्यमकम् । तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः । ते काव्यगडुभूता इति नेहप्रतन्यन्ते । किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयमावहतीति अभिप्रायेणाहअत्र कचिद्भिन्नार्थेत्यादि । यम्यमानयोः समुदाययोर्द्वयोरपि कचिद्भिन्नार्थता, क्वचिदनर्थकतका, क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडीकृतसकलविशेषमेतद्भेदत्रयम् । यो य इति । रुचिरे रम्ये वनजायते पद्मदलवत्दीर्घे तस्याः नेत्रे यो यः पश्ययति, तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते । इदं द्वयोःसार्थकत्वे अनर्थकत्वे द्वैरूप्ये यथा त्वं रावण! जगत्पुण्यैर्लङ्कालङ्कारभूरभूः । वाल्मीकेर्येन ववृधे सारःसारस्वतःस्वतः ॥ अत्र "रभूरभूरि" ति अनर्थकता । "लङ्कालङ्कारे"त्यादौद्वैरूप्यम् । इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ । अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम् । शब्दार्थपौनरुक्त्यं प्ररुढं दोषः ॥ ७ ॥ प्ररुढग्रहणस्य प्रयोजनमाहप्ररुढग्रहणमित्यादि ॥ अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः । तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम् । तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयतियदाहुरित्यादि । शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः । अथोपादेयांशमधिकृत्य सूत्रम् । तात्पर्यभेदवत्तु लाटानुप्रासः ॥ ८ ॥ यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत् । सोऽयं लाटोपलालनात्लाटानुप्रासः । तस्मादसार्वजनीनत्वात्ग्राम्यानुप्रास इति केचित् । ताला जाग्रन्तीति । तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः । ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते, न प्रत्ययतदर्थौ, अत्र कोऽलङ्कार इत्यत आहअत्राब्ज पत्रेत्यादि । विभक्त्यादेरिति । आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वातन्यपदार्थलिङ्ग वचनविभक्तिकः । द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः । अतो नेह विभक्त्यादेः पुनरुक्तिः । नापि लाटानुप्रासत्वहानिः । कुत इत्यत आहबहुतरशब्दार्थपौनरुक्त्यादिति । इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः । अनन्वयाद्विशेषमस्य दर्शयतिकाशाः काशा इवेत्यादि । अनन्वये ह्येकस्यैवोपमानोपमेयत्वम् । तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्, अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव । "यथोद्देशस्तथैव प्रतिनिर्देश" इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात् । लाटानुप्रासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः । तदेतदाहअन्योन्यापेक्षेत्यादि । परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः । अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः । अत्रार्थे सङ्ग्रहश्लोकः अनन्वये तु इत्यादि । औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरूप्यसमाश्रयणलक्षणात् ॥ यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते । तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते ॥ दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये । अस्मिंस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् ॥ अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम् । तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ ९ ॥ यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशोऽवतिष्ठन्ते । तथोपमादयोऽपि साधर्म्यादिव्यपाश्रयेण वर्गशोऽवस्थायिन इत्यव बोधितं मन्तव्यम् । तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाहनिगदव्याख्यातमिति । निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात्व्यख्यातकल्पमित्यर्थः । अथ चित्रार्थं सूत्रम् । वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम् ॥ १० ॥ सङ्गतिमाहपौनरुक्त्य प्रस्ताव इत्यादि । स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः । ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावातित्यत आहयद्यपीत्यदि । खङ्गादिसन्निवेशो हि लिप्यक्षराणामेव न श्रोत्राकाश समवायिनाम्ष । वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम् । इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते, तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः । अतः स्थूलबुद्धिलालनीयत्वात्वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम् । आदिशब्दार्थमाहआदिग्रहणादित्यादि । यथाव्युत्पत्तिसंभवं, यथा शब्दः प्रत्येकमभिसंबध्नाति । अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहोऽभ्यनुज्ञायत इति शेषः । भासत इति । प्रतिभया सारभूत सभा ते भासते । बतेत्याश्चर्ये । रसाभाताशृङ्गारादिना समन्तादुपशोभिता । हताविभा निर्णाशितव्यामोहा । भावितात्मातत्संस्कारैः आत्मानं भावितवती । शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा । अत एव देवाभासुधर्मासदृशीत्यर्थः । अत्रोद्धारप्रकारमुपदिदिक्षु एषोऽष्टदल इत्यादि । दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम् । अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात्प्रादक्षिण्येन पाठः । दिग्दलेषु प्रवेशनिर्गमौ । अत्रायं निष्कर्षः कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च । प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् ॥ आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् । खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते ॥ इति ॥ इति श्रीविद्याचक्रवर्तिकृतौ अलङ्कारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम् ॥ अर्थार्थालङ्काराः ॥ तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम् । उपमानोपययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ ११ ॥ उपमीयते साधर्म्यं नयतीत्युपमानमप्राकरणिकोर्ऽथः तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात् । उपमीयते साधर्म्यं नीयते इत्युपमेयं प्राकरणिकोर्ऽथः तच्च नियमेनाधेयगुणत्वात्न्यूनगुणामेवं भवति । तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः । तदेतद्व्याचिख्यासुः प्रकरणाविभागायाहअर्थालङ्कारेति । ननु साधर्म्यं नामैतदुपमानोपमेययोरेव भवति । न कार्यकारणादिकयोः । इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आहौपमानोपमेययोरितीत्यादि । सुद्धे सत्यारम्भोऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलङ्कारत्वमिति नियमाय । अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्योऽपि उपमानोपमेयभावो नालङ्कारविषयः । अप्रतीतत्वादित्यनुसन्धेयम् । भेदाभेदेत्यस्य व्यावर्त्य दर्शयितुं साधर्म्यं प्रकारान्विविनक्ति साधर्म्ये यत्र इत्यादि । व्यकिरेकवदिति । "तत्र तस्येवेति"वतिः । व्यतिरेकालङ्कारे यथेत्यर्थः । यथास्यामिति । उदाहरिष्यत इति शेषः । भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाहयदाहुरित्यादि । भाष्यकृदादय इति शेषः । सामान्यं साधर्म्यम् । विशेषोवैधर्म्यम् । सदृशतायाः उपमाया॑ साधर्म्यवैधर्म्ययोः तुलया वृत्तावुपमा स्यादिति यावत् । यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयतिउपमैव चेति । प्रकारवैचित्र्येणेति । तथाहिमुखं चन्द्र इवेत्युपमा । मुखं मुखमिवेत्यनन्वयः । मुखं चन्द्र इव सतदिवेत्युपमेयोपमा । दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम् । मुखमेव चन्द्र इति रूपकम् । मुखचन्द्रेण तापः शाम्यतीति परिणामः । किं चन्द्र आहोस्विन्मुखमिति सन्देहः । मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान् । चन्द्र एव न मुखमिति अपह्नुतः । नूनं चन्द्र इवेत्युत्प्रेक्षा । चन्द्रं पश्येत्यतिशयोक्तिः । अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता । शरदि रम्यमितित्वन्या । इदं च तच्च रम्यमिति दीपकम् । मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा । भुविमुखं दिवि चन्द्र इति दृष्टान्तः । मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना । चन्द्रादधिकं मुखं, मुखादधिकश्चन्द्र इति व्यतिकेकः । चन्द्रेण सह मुखमिति सहोक्तिः । न मुखेन विना चन्द्रः समीचीना इतिविनीक्तिः । कलाभिरामं मुखमिति समासोक्तिः । कलाभिरामौ मुखचन्द्राविति श्लेषः । नमस्ते चन्द्र प्रसन्नोऽसि इत्यप्रस्तुतप्रशंसा । मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः । इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेषात्मना यतो नानालङ्कारनिदानभूता, अतोर्ऽथालङ्कारेषु प्रथमं निर्दिष्टेति यावत् । स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराहअस्याश्च पूर्णेत्यादि । पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात्न पुंवद्भावः । संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति । तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा । अनयोर्भेदप्रभेदवैचित्र्यसहस्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम् । लघुटौकायां च यथोपयोगमिति ततोऽवधार्यम् । अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराहतत्रापि साधारणाधर्मस्येत्यादि । अनुगामितया उभयाभिसंबन्धार्हतया । मुखं चन्द्र इव हृद्यमित्येकेनैव रूपेण हृद्य त्वादेःसाधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम् । अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम् । एकोर्ऽथो वस्तुत्वेनोपमेयगतः प्रतिवस्तुत्वेन निर्दिश्यत इति यावत् । यदैवं पृथङ्निर्देशः, तदावान्तरभेदोऽस्तीत्याहपृथङ्निर्देशेचेत्यादिना । सम्बन्धिभेदमात्रमिति । "वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्" इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी, केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नोऽपि अभेदोधर्मोभेदेन निर्दिष्टः । इदमेकं वैचित्र्यम् । प्रतिवस्तूपावदिति । यथा प्रतिवस्तूपमायाम् । अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् । यदा प्रतिवस्तूपमायाम् । अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् । यदा पुनरंसार्पित हारोऽयं सनिर्झरोद्गार इवेत्यादौ साधर्म्यं धर्मिद्वारकं, तदा द्वयोरैकात्म्यभावात्न वस्तुप्रतिवस्तुभावः । अपि तु बिम्बप्रतिबिम्बभावनय इत्याहबिम्बप्रतिबिम्बभावो वेति । प्रतिबिम्बं प्रतिमा । हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधर्म्यावगतिः । अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयतिदृष्टान्तवदिति । अत्रैतदाकूतम् । या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति । प्रभामहत्येति । प्रभापेक्षया महतीति कथनात्स्वापेक्षया तन्वीति विवक्ष्यते । तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः । उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ । एवं संस्कारवत्त्वं वागपेक्षया । तत्र वाचिसंस्कारो व्याकृतिः, देव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः । त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः । न चात्र प्रक्रमभेदः शङ्क्यः । जगत्पावनत्वादेःसाधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात् । इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरूप्येण निर्देश उदाहृतो मन्तव्यः । यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते । तथाहित्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव । हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिःसह साधारणो धर्मः पूतत्वम् । विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा । मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा । तत्रापि सा पूर्णैव वा । सा च मालारूपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम् । अथ वस्तुप्रतिवस्तुभावेनोदाहरतियान्त्येति । मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः । यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसंल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा, अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूयनादिना विवलितबन्धनस्य कुशेशयस्य सदृश्यमाननं वहन्त्याः कटाक्षो मे हृदये निखातः । अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव । केन प्रकारेण? गाढं परिचाल्यापि उत्कीलयितुं न शक्यते, यथा तथेति यावत् । कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः, यतस्तदा जीवातुरभूत् । विषेण च दिग्धः यतःसंप्रति दहति । अत्रैक एव धर्मःसम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः । वस्तुप्रतिवस्तुभावोऽयं धर्मापेक्ष एव । बिम्बप्रतिबिम्बभावस्तु धर्म्यपेक्ष इति व्यवस्थार्थमाहधर्म्यंभिप्रायेणेत्यादि । पाण्ड्योऽयमिति । हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः । भेदाभेदतुलावृत्तौ साधर्म्यमुपमोच्यते । धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा ॥ अनन्वयं सूत्रयति एकस्यैवोपमानोपमेयत्वे अनन्वयः ॥ १२ ॥ ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याहवाच्याभिप्रायेणोत्यादि । पूर्वं रूपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रूपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत् । नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः कोर्ऽथ इत्यत आहएकस्य तु विरुद्धेत्यादि । सब्रह्मचारी सदृशः । एकस्यैवोपमानोपमेतत्वकॢत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः । यत इत्थं सदृशान्तरस्यानन्वयः अतःसंज्ञेयमन्वर्थेत्याहअत एवानन्वय इत्यादि । योगः प्रवृत्तिनिमित्तम् । अपि शब्देन सदृशान्तरनिवृत्तिःसमुञ्चीयते । यद्धेर्ऽजुन इति । उत्प्रासनमभिप्रायपरिज्ञानम् । अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ, चरमौ तु व्यङ्ग्यपरौ । विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये । अतस्तदन्वयाभावात्भवेदयमनन्वयः ॥ अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १३ ॥ द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः । तदेतद्व्याचष्टेतच्छब्देनेत्यादि । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते । अनन्वयाद्वैधर्म्यान्तरं दर्शयितुमाहपर्याय इत्यादि । यौगपद्यमिहैकवाक्यानुप्रवेशः । तदभावाद्भिन्नवाक्यत्वमेवेत्याहअतैवत्विति । अत्रायमाशयः । उपमेयमुद्देश्यम्, उपमानं तु विधेयम् । इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति । अनन्वये तु पदैकवाक्यतैवेति । अत्र बिम्बप्रतिबिम्बभावो न संभवति । भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः । साधर्म्यनिबन्धनमन्यत् । वैचित्र्यद्वयं संभवतीत्याहैयं तु धर्मस्येत्यादि । साधारण्यमैक्यरूप्येण निर्देशः । वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः । खमिवेति । अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम् । सच्छ्रायेति । छ्राया, शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम् । उपमानोपमेयत्वव्यत्ययो न क्रमं विना । उपमेयोपमा तेन वाक्यभेदैकगोचरा ॥ अथ स्मरणं सूत्रयति सदृशानुभावाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ १४ ॥ सदृशानुभवात्सदृशान्तरस्मरणं स्म्रणालङ्कारः । व्याचष्टेवस्त्वन्तरमिति । सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः । द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैर्म्यायाहअवनाभावेत्यादि । अविनाभावो व्यात्पिः । नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति । तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात् । अतिशयितेति । इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः । तदैव तुल्यरूपमिति सदृशानुभावोद्गघाटनम् । असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याहसादृश्यं विना त्विति । प्रत्युदाहरतिअत्रानुगोदमिति । अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात् । प्रसङ्गात्गूढमभवन्मतयोगदोषमुद्घाटयतिअत्र च कर्तृविशेषणानामित्यादि । मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वेऽनुभूतचरत्वात् । स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृत्तिंस्मरामीति स्मरणकालभावित्वमसमीचीनम् । नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः । किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थोऽपि न भवतीत्यभवन्मतयोगाख्योऽयं दोषः । ननु यदि प्रेयोऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः । यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरूपोऽपि कदाचित्संभवति । ततोऽस्य स्मरणालङ्कारस्य किं वैधर्म्यमित्यत आहप्रेयोऽसङ्कारास्य त्वित्यादि । उदाहृत्य दर्शयतिअहो कोपेऽपि कान्तं मुखमित्यादि । अत्राभिनिविष्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयःसमुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात् । वैधर्म्यान्तरमुद्धावयतितत्रापि विभावेत्यादि । विभावानुभावादिभिः यदा स्मृतिर्व्यज्यते, तदैव हि भावालङ्कारः । यैर्दृष्टोऽसीति । प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते । अत्र योऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टोऽसीति निर्दिष्टः । नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरूपार्थान्तरकरणात्मा विशेषालङ्कारः । एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः । नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं, इह तु करणं नोपलभामह इत्यत आहकरणास्येत्यादि । कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात्क्रियायाःसामान्यात्मा करोत्यर्थः दर्शनेऽपि संभवत । यिदुक्तमस्माभिः प्रयोगदीपिकायाम् । "तेऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः । विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः " ॥ इति ॥ येषां कर्तारः उदासतेतेऽस्त्यर्थाः । येषां विकुर्वते ते भवत्यर्थाः । येषां तु प्रयुञ्जते ते करोत्यर्थाः । अतोदृशिः प्रयुञ्जानकर्तृकत्वात्करोत्यर्थ एवेति सिद्धम् । ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आहमतान्तर इत्यादि । अस्मद्दर्शने विशेषालङ्कारः, मतान्तरे काव्यलिङ्गं, स्मरणं तु सर्वत्र न भवतीति भावः । काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः । स्मृतिःसा स्मर्यते यत्र सदृशात्सदृशान्तरम् । असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते ॥ इत्थं भेदाभेदतुल्यत्वेऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराहतदेते सादृश्येत्यादि । तत्राप्यारोपमूललङ्काराणां बीजभूतं रूपकमादौ सूत्रयति अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् ॥ १५ ॥ ऽमुखमेव चन्द्रऽ इत्यादौ हि साधर्म्यमभेदप्राधान्यम् । चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपह्नवश्च रूपकालङ्कार इति सूत्रार्थः । तदेतद्व्याचष्टेअभेदस्येत्यादि । भेदस्य वस्तुतःसद्भाव इत्यातिशयोक्तितो वैधर्म्यदर्शितम् । अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयतिआरोपोऽन्यत्रान्येति । अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः । स च द्विष्ठत्वात्विषयिणा विषयेण चावष्टभ्यते । इत्थं द्वौ शब्दौ सिद्धौ । यदा चन्द्र एव न मुखमिति विषयस्यापह्नवः तदापह्नुत्यलङ्कारः । अनपह्नवे तु रूपकमिति विभागः । लक्ष्यपदं निर्वक्तिविषयिणा विषयस्य रूपवतः करणादिति । विषयी विषयं स्वेन रूपेण रूपवन्तं करोतीति रूपकमित्यर्थः । उपमातः प्रभृति साधर्म्याधिकारमनुस्मारयतिसाधार्म्यं त्वित्यादि । तत्रार्थे संवादायाहौपमैवेत्यादि । तिरोभूतभेदा नत्वपह्नुतभेदा । आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतोऽवस्थापयतिआरोपादभेदेनेत्यादि । प्रकृष्यते । अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः । इतिर्हेतौ । यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः । अत्रेदमनुसन्धेयम् । इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता । तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं, तथापि तेषां सूक्ष्मतरत्वात्स्थूलालङ्कारपुरस्कारेण व्युत्पादनमिति । तद्भेतानाहैदञ्च निरवयवमित्यादि । परम्परितं परम्परायातम् । प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः । निरवयवस्य द्वैविध्यं दर्शयतिआद्यमित्यादि । केवलं सहचररूपकान्तररहितं मालारूपकं नानारूपकसाहचर्यावस्थम् । सावयवस्य द्वैविध्यमाहद्वितीयं समस्तेत्यादि । वस्तुशब्दोऽत्र पदार्थवचनः । समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत्समस्तवस्तुविषयम् । यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति । परम्परितं तु चतुर्धेत्याहतृतीयं तु श्लिष्टाश्लिष्टेत्यादि । श्लिष्टशब्दमश्लिष्टशब्दं चेति द्वैरूप्यमनुप्रपद्य प्रतिस्वं केवलं मालारूपं चेति प्रतम इत्यर्थः । भेदचर्चां निगमपतितदेवमष्टाविति । केवलनिरवयवं, मालानिरवयवं, समस्तवस्तुविषयं सावयवम्, एकदेशविवर्ति सावयवं, श्लिष्टशब्द केवलपरम्परितं, श्लिष्टशब्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्, अश्लिष्टशब्दमालापरम्परितञ्चेति । यदा तु विशेषणांश रूपणबलादेव विशेष्ये रूपकमर्थादवगम्यते, तदा समासोक्तिरूपकम् । यद्वा समासेनोक्तम् । एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आहअन्येत्वित्यादि । दास इति । अस्मीत्यहमर्थे निपातः । अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरूपणम् । तच्च रूपकान्तरसाहचर्याभावात्केवलम् । पीयूषप्रसृतिरिति । दात्रं लवित्रं, लूनिर्लवनम् । विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम् । विस्तारशालिनीति । पत्रपात्रं पलाशोपरचितममत्रं, भानिताराः । भक्तमन्नं, धनं शृतम् । अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात्समस्तवस्तुविषयं सावयवं रूपकम् । आभातीति । क्षितिभृद्राजा स एव क्षितिभृत्शैलः । निस्त्रिंशः खङ्गः स एव तमालवनान्तलेखा । अत्र कीर्तीनां हठहृतमहिलात्वमर्थात्प्रतीयत इति एकदेश विवर्ति सावयवम् । क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाहक्षितिभृत इत्यत्रेत्यादि । किं पद्मस्येत्यादि । अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते । अतो हन्त्येवेत्याद्यर्थः सम्पद्यते । अत्र वक्त्रेन्दुरिति रूपणं यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम् । इतरथा तदपीहास्तीत्युपन्यासः कथं सङ्गच्छ्रते । अत इन्दुरूपणद्वारा भातत्वात्परंपरितं केवलं च । तदेतद्दर्शयितुमाहअत्र वक्त्रेन्दुरूपणेत्यादि । विद्वन्मानसहंस इति । विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः । तत्र दीत्पद्युते गभस्तिमालिन् । दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम् । तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः । समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः । सत्ये प्रीतिरेव । सत्यां दाक्षायिण्याम् । अप्रीतिस्तद्विधाने । दक्षः दक्षप्रजापतिः विजये प्राग्भावोऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया । क्रियाः कुरु । अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो, मानसपदे श्लेषमवगमयति । तथावगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष । तच्च मालारूपम् । तदिदमभिसन्धायाहअत्र त्वमेवेत्यादि । समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः । यद्वा तत्र अंशे श्लेष एवास्तु । दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम् । यामीति । तरण्डंल्पवः । अत्र तरण्डत्वरूपणसिद्धिः । जन्मजरामरणानां अर्णवत्वरूपणायत्तेत्यश्लिष्टशब्दरूपणं केवलं परम्परितम् । पर्यङ्क इति । पर्यङ्को विष्टरः । वंशः कुलम्, वेणुश्च । स्त्यानं घनम् । मुरलोदेशविशेषः । सौविदल्लः कञ्चुरी । इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम् । ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरूपणमशाब्दमित्यत आहअत्र क्ष्मेत्यादि । किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आहएवमादयोऽपीत्यादि । तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम् । आभातिक्षितिभृत इत्यत्र सङ्करः । क्ष्मासौविदल्लैत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत् । न केवलमिदं परंपरितं रूपकमन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याहैदं चेत्यादि । सौजन्येति । सौजन्यरूपस्याम्बुनो मरुस्थली अत्यन्तमसंभवात् । सुचरत रूपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम् । दुराशया दुरभिप्राया दुष्टया लिप्सया च । ननु रूपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम् । तत्राविष्टलिङ्गत्वं व्यात्पमाविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति । तत्र का गतिरित्यत आह अत्र चारोप्यमाणस्येत्यादि । सत्यम्, आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं, तत्र लिङ्गान्यथा करणो गतिरस्ति काचित् । सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते । तदेतदुदाहृत्य हृदयं गमयतियथाक्वचिदित्यादि । दावाग्निषु प्रत्येकमारोपात् । कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् ॥ निपवकाशत्वाद्वली श्लेशःसर्वालङ्कारबाध इति सिद्धान्तयिष्यते । तेन श्लेषेणरूपकबाध इति सोदाहरणमाहभ्रमिमरतिमित्यादि । भ्रमिः शिरोघूर्णि ररतिरनवस्था । आलस्यमभीष्टतानिवृत्तिः । प्रलय इन्द्रियोपरतिः , मूर्च्छ्रा तेषामान्ध्यं तमोऽन्तर्धूमायमानता, शरौरसादः अङ्गानामप्रभविष्णुता, मरणं प्रतीतम् । तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव गरलरूपोर्ऽथं उद्भाव्यत इति नेह विषशब्दश्लेषो रूपकहेतुकः । यथा विद्वन्मानस इत्यादौ । किन्तु श्लेषे पूर्वसिद्धे रूपकहेतुः इति । एवंविधे विषये श्लेष एव न तु रूपकमित्याहुः । न्यायविद इति शेषः । यत्त्वभेदप्रधानं स्यात्साधर्म्यं तद्द्विधा मतम् । आरोपाध्यवसानाभ्यामारोपे रूपकं भवेत् ॥ वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता । विषयस्याना पह्नुत्या न चैतत्स्यादपह्नुतिः ॥ ततो विषयिरूपेण रूपवान् विषये मतः ॥ आरोपणेन क्रियते तेनैतद्रूपकं मतम् ॥ भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः । साधार्म्येणापि तत्सिद्विर्वैधर्म्येणापि दृश्यते ॥ विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् । भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदेऽपि धर्मिणोः ॥ रूपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि । तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥ अथ रूपकात्प्रकृतोपयोगलक्षणवैधर्म्यशालिने परिणामालङ्काराय सूत्रम् आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः ॥ १६ ॥ प्रकृतोपयोगित्वं विविच्य दर्शयितुमाहआरोप्यमाणं रूपकमित्यादि । आरोप्यमाणं चन्द्रत्वादि । प्रकृतोपयोगित्वाभावादिति । प्रकृतं मुखादि, तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात् । तद्वि रूपके न्स्ति । "मुखमेव चन्द्रऽइत्येतावतैव रूपकत्वसिद्धिः । तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरूपेण उपरञ्जकत्वेनैव रूपकालङ्कारेऽन्वयं भजते । परिणामेत्विति । परिणामालङ्कारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरूपमपह्नुवानं सत्तदात्मत्वेनोपयुज्यते । अत इह वाक्यानुप्रवेशान्तमारोपविवक्षा । सा चाप्रकृतस्य प्रकृतरूपापत्तावेवोपयुज्यते । न पुनः रूपकवत्प्रकृतस्य अप्रकृतरूपापत्तौ । तदेतदाहप्रकृतमारोप्यमाण रूपत्वेनेत्यादि । अत्रैतदुपह्वरम् । आरोपस्य द्विष्ठत्वेऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः । विषय विषयित्वेन विवक्षा नियमात् । विषयः खलु आधेयगुण एव भवति । विषयी पुनर्गुणाधात्तैव भवति । इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते, तदा ताद्रूप्यप्रतीति जनकत्व मात्रमु परञ्जकत्वमित्ये तावतैव आरोपणस्य चरितार्थता । अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (अ)प्रकृत रूपापान्नं भवति रूपके । परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति । स्वरूपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरूपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव । इतरथा रूपकन्यायेन प्रकृतस्य स्वरूपस्थगनेन प्रकृतमेव न प्रतीयेत । का तत्र प्रकृतोपयोगिता? तदभावे च का रूपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणामपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम् । रूपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहायावान्तरश्लोकौ विषय्याकारमारोप्य विषयस्थगनं यदा । रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥ यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भजेत् । उपयुक्त्यै पराकारं परिणामस्तदा मतः ॥ इति ॥ नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः । तथाहिधर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः । तत्र लक्षणपरिणामत्किमस्य वैधर्म्यमित्यत आहआगमानुगमेत्यादि । आप्तोक्तिरागमः । अनुगमो व्यात्पिः । व्यावृत्तिर्विगमः । तदभावात्तद्वैलक्षण्यम् । न खल्वयं काव्ये लक्षणपरिणामः आगमरूपेण वा अनुमानरूपेण वा ख्या (त इ)त्यलं प्रसंगेन बहुना । तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा "शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलम् । शास्त्रं स्वात्महिताय वेद सकलैःसाकं पुराणादिभिः ॥ भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनम् । षड्भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः " ॥ इति ॥ स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः । पठ्यन्ते यदसूयिभिर्जडदरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिण्डिमः ॥ इति ॥ महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते । कास्ताः? संस्कृतसार्वभौमः , प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरोऽपभ्रंशराजहंसोऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(ः)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापोऽद्वैतविद्याविद्वेषिवनदावानल(ः) कलियुगस्कन्द(ः)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य(ः)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(ः) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः । अत्र तु ग्रन्थे काव्यमीमां(सा)निकषतां ममोपयान्तु वत्सलाःसचेतसः । प्रकृतमनुसरामः । सा चायं परिणामालङ्कारो द्विरूप इति व्युत्पादयतितस्य सामानाधिकरण्येत्यादि । तीर्त्वेति । धुनी सरित् । आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते । आतरस्तरणपण्यम् । तस्मै नाविकाय गुहाय । व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति । तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरूपन्यस्तः । अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते, अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि । अतः अप्रकृतस्य प्रकृतरूपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरूपादप्रच्युतेः परिणामत्वम् । तदेतद्दर्शयितुमाहअत्र सौमित्रिमैत्रीत्यादि । समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय । प्रकृतरूपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाहभ्रातसस्य मैत्रीत्यादि । यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात्समासोक्तिसाधर्म्यमस्तीति व्युत्पिपादयुषुरुपक्रमतेतवत्र यथेत्यादिना । विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते । उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ अत्रोपोडरागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः । न लक्षित[मि]ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी । स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरूपेणैवास्ते । अनेन प्रकृतस्य स्वरूपादप्रच्युतिर्दर्शिता । अतो व्यवहारान्तमारोपः । न तु रूपकन्यायेन रूपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधर्म्यमवगन्तव्यमित्यत आहएवमिहापीति । तर्हि किमनयोर्मिथो वैलक्षण्यमित्याहकेवलं तत्रेत्यादि । प्रयोगः शब्देनोपादानम् । ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आहतादात्म्यात्त्विति । न खलु तादात्म्ये सति "क्षीरं दधीति" प्रयोगमात्रात्परिणामत्वहानिः । वैधर्म्येणोदाहरतिअथ पक्त्रिमतामिति । पाको [विक्लित्तिः] । पक्त्रिमता प्रयोजनवत्लक्षणप्राचुर्यम् । वक्रः पन्थाः । तदिश्रितैस्तदवलम्बिभिः । तत्परतः तदनन्तरम् । अत्र लक्षणयोजनायाहअत्र राजसङ्घटनेत्यादि । उचितग्रहणेन प्रकृतत्त्वं द्योतितम् । आरोप्यमाणः प्रकृते यदासावुपयुज्यते । परिणामस्तदा तेन रूपकादस्य भिन्नता ॥ रूपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ । व्यवहारसमारोपादिह स्यात्प्रकृतान्वयः ॥ परिणामसमासोक्त्योर्ज्ञातव्योऽस्माद्विपर्ययः । उपादानानुपादानकृतो भेदस्तयोर्मिथः ॥ विषयस्य सन्दिह्यमानत्वे सन्देहः ॥ १७ ॥ सङ्गत्यर्थमधिकारमनुस्मारयति"अभेदप्राधान्य इत्यादि" । ननु विषयत्वे निर्ज्ञातेऽकःसन्देह इत्याहविषय(ः) प्रकृत इत्यादिऽ । निर्ज्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य चन्द्रादावप्रकृतेर्ऽथेसन्दिह्यमाने सन्देहस्य द्विष्ठत्वात्प्रकृतोर्ऽथोऽपि सन्देहडोलामधिरोहति । इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः, स सन्देहोऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही । तद्विशेषार्थमाहस च त्रिविध इत्यादि । किं तारुण्येति । उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डः । शृङ्गारी देवी मन्मथः । अत्र निश्चयानुपादानात्सन्देहः शुद्धः । निश्चयगर्भं विविच्य दर्शयतिनिश्चय इति । संशयान्ते कथनात्मध्ये निश्चयो निश्चयाभासोऽनुसन्धेयः ॥ अयं मार्तण्ड इति । इतः प्रात्पः । सर्वा दिशो न प्रसरतीति ऊर्ध्व ज्वलनैकस्वभाव रूपत्वात् । तिरस्तिर्यक् । अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डत्वदिसन्देहापगम एव जायते । तेन पुनर्नायकस्य शृङ्ग्राहिकया रूपनिर्ज्ञानमिति निश्चयाभासा एते । अत एव पुनःसंशयोत्थानमिति निश्चयगर्भता । तृतीयं विवेचयतिनिश्चयान्तः इत्यादि । इन्दुः किमिति । परतो निश्चितमिति कथनात्द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम् । क्वचित्पुनर्विषये संशयितव्येऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आहक्वचिदित्यादि । रञ्जिता इति । रञ्जिता वर्णान्तरं नीताः । संहृताःसंक्षित्पाः । अत्र भिन्नाश्रतां दर्शयतिअत्रारोपेत्यादि ॥ नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आहकेचिदध्यवसायेत्यादि ॥ अध्यवसायः उत्प्रेक्षणम् । उत्प्रेक्षाश्रयोऽयं सन्देह इति केचित् । उत्प्रेक्षैवेत्यन्ये । उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः । वस्तुतस्तु नेह संभावनाप्रतीतिः । वितर्कस्यैककोटिपक्षपाताभावात् । अतो डोलायमानानानाकोटिकोऽयं सन्देह एवेति भावः ॥ सन्देहः प्रकृतद्वाराप्रकृतं संस्पृशेद्यदि । प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता ॥ अथ भ्रान्तिमतः सूत्रम् । सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ १८ ॥ सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः । सङ्गत्यर्थमाहअसम्यग्ज्ञानेत्यादि ॥ लक्ष्यपदं निर्वक्तिभ्रान्तिश्चित्तेत्यादि । चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याहसादृश्यप्रयुक्तेत्यादि । ओष्ठे बिम्बेति ॥ शोणो मणिर्माणिक्यम् । निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराहगाढमर्मेत्यादि । दामोदरेति । वक्षोरूपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः । सादृश्यहेतुकापि लोकविलक्षणैव भ्रान्तिरलङ्कारबीजमित्याहसादृश्यहेतु कापीत्यादि । विच्छ्रित्तिरलौकिकी शोभा । शुक्तिकारजतवत् । शुक्तिकारजते यथेत्यर्थः । अलौकिकत्वनयोऽयं सन्देहेऽपि समान इति व्युत्पादयतिएवं स्थाणुरित्यादि । "सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः ॥ " अथोल्लेखालङ्काराय सूत्रम् एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ १९ ॥ एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः । तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति । तदेतद्व्याचष्टेयत्रङ्कं वस्त्वित्यादि । यत्रोक्तिप्रकारे । गृह्यते ज्ञायते । उल्लेखनं नुर्धारणम् । नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याहन चेदमित्यादि । एतत्क्रियते, उल्लेखनं निष्पाद्यत इत्यर्थः । ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आहतत्र च रुच्यर्थित्वेत्यादि । रुचिरभिरतिः । अर्थित्वं लिप्सा । व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् । यथायोगमिति । योदो योग्यता । तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत् । तत्र संवादायाहतदुक्तम् । यथारुचीत्यादि । रुर्च्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते निर्धारितेर्ऽथे आभासः प्रतीतिर्भिद्यते । नानोल्लेखात्मिका जायत इत्यर्थः । यस्तपोवनमित्यादि । एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते । तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् । जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति । इतरथा नोल्लेखः । रूपकत्वप्रात्पेः । लक्षणं योजयतिअत्रह्येक एवेत्यादि । समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति । विषयपरिशुद्ध्यै चोदयतिनन्वेतन्मध्ये इत्यादि । वज्रपञ्जरत्वादेर्हि तपोदित्यादि । न तावदस्य रूपकविविक्तविषयता नास्ति । यत्र त्वंशे रूपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः । अथ संभवति, तदा सङ्कर एव न्याय्यः । न पुनरस्य स्वरूपत एवापलापः शक्यः । भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुमाक्षिपतिएवं तर्हीत्यादि । तत्रोति । यो रूपविविक्तः तत्र विषय इत्यर्थः । भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयतिअत द्रूपतेति । यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः । वस्तुतस्तु न तद्रूपो जनपदः । तस्मादतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत् । परिहरतिनैतत् । अनेकधेत्यादि । न ह्यनेकधाग्रहणरूपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आहसङ्करप्रवृत्तिस्त्विति । अतोशयोक्तिविषयतोऽप्यस्य विभक्तविषयतायै शङ्कतेयद्येवमभेदे भेद इत्यादि । वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदोऽस्ति । इत्थं च सत्यभेदे भेद इत्येवं रूपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः । परिहरति नौष दोषः । ग्रहीतृभेद इत्यादि । न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः । अत्र पुनरुपयोग इति । नातिशयोक्तिमात्रमेतत् । न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याहतस्य चेत्यादि । यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः । रूपकासङ्कीर्णतयोदाहरतिणाराअणोत्तीति । नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभैः । बालाभिः पुनः कौतुकेन एवमेव दृष्टः । अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः । तासां रुच्यादेस्तथाविधत्वात् । तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति । बालाभिः पुनः कौतुकेन एवमेव दृष्टः । एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः । न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति । कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात् । एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरतिएवं गुरुर्वचसीत्यादि । वचसि विषयभूते गुरुः प्रामाणिकत्वातनुल्लङ्घ्यो वाचस्पतिश्च । तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च । यशस्यर्जुनोऽवदातो धनञ्जयश्च । इत्यादौ ह्येक एव उपवर्ण्यो नायको वचःप्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशातनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम् । प्रकारद्वयस्यावान्तरवैधर्म्यायाहैयांस्त्वित्यादि । अत्रोल्लेखाभावमाशङ्कतेनन्वयमित्यादि । श्लेषस्सर्वालङ्कारबाधकत्वं हि वक्ष्यते । अतो लक्षणोपपन्नमलङ्कारान्तरं सति श्लेषे न स्यादिति नात्रोल्लेखो युक्त इत्याक्षेपः । परिहरतिसत्यमित्यादि । सत्यम् । उक्तनयेन श्लेषेणोल्लेखो बाध्यते । अथापि स्वरूपेण अविद्यमानस्य बाधासंभवात्बाध एवोल्लेखसद्भावे लिङ्गम् । अनेकधा ग्रहणारूपविच्छित्तिविशेषबलात्प्रतिभात्युल्लेख इति यावत् । यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव । एतदेव साधयितुमत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयतियदेवंविध इत्यादि । अत्र "अनुल्लङ्घ्यो वचसि, प्रथीयानुरसि, निर्मलो यशसि" इति श्लेषाभावेऽपि न उल्लेखाभावः । यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः । इत्थं रूपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति । स तु स्वयमनुसन्धेयः । न्यायस्य व्युत्पादितत्वातित्यभिप्रायेणाहएवमलङ्कारान्तरेत्यादि । निदर्शनीयः उदाहरणीयः । क्वचित्कारकान्तरेति पाठः । नानाधर्मबलादेकं यदि नानेव गृह्यते । नानारूपसमुल्लेखात्स उल्लेख इति स्मृतः ॥ यदेकं तद्धि नानेति गृह्यते रूपभेदतः । रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् ॥ अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते । न चाप्यतिशयोक्तिःस्यादभेदे भेदरूपिणी ॥ आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे । विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः ॥ यद्यपि श्लेषतो बाधो न तथाप्यस्य निह्नवः । अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति ॥ अथापह्नुत्यै सूत्रम् । विषयापह्नवेऽपह्नुतिः ॥ २० ॥ ननु मुखं न भवतीति विषयापह्नवमात्रे सत्यपि नापह्नुतिरित्यतोऽधिकारं स्मारयतिवस्त्वन्तरप्रतीतिरित्येवेति । अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपह्नुतिरित्यर्थः । तथाहि काव्यप्रकाशकृत्"प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । " ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तर्ह्यस्य भ्रान्तिमत इत्यत आहप्रकान्तानपह्ववेत्यादि । प्रक्रान्तं प्रकृतम् । तस्य ह्यत्रापह्नुवः । भ्रान्तिमत्यनपह्नव इति विशेषः । उल्लेखे तु न प्रकृतानपह्नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम् । इदमिति वचनं क्रियाविशेषणम् । यत्त्वेवमिदमपह्नुतिवचनं तत्प्रक्रान्तानपह्नववैधर्म्येणेत्यर्थः । लक्षणं निष्क्रष्टुमाहआरोपप्रस्तावादित्यादि । आरोपप्रस्तावो रूपकात्प्रभृतीति ॥ तत्प्रकारवैचित्र्यायाहतस्य त्रयीत्यादि । त्रयी त्रिप्रकारेत्यर्थः । बन्धच्छायाग्रथ नवैचित्र्यम् । त्रैविध्यं विविनक्तिअपह्नवपूर्वक इत्यादि । छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः । तैरपि हि नञर्थ एव अवस्थाप्यते । तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आहपूर्वक इत्यादि । यदेतदिति । नो मां प्रति तथेति प्रकृतापह्नवः उत्तरार्धेऽप्रकृतसाधनमिति । यद्यपि अपह्नुतिरेषा तथापि दोषानुविद्धत्वातुदाहरणाभास इत्यत आहअत्रैन्दवस्येत्यादि । शशक प्रतिवस्त्विति । अपह्नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः । न पुनस्तद्वतः इन्दोःतो नान्वयः संघटते । इत्थं लक्षणोपपन्नोऽपि अलङ्कारो दोषानुविद्धःसनाभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराहतत्तु यथेति ॥ पूर्णोन्दोरिति । दृष्टश्रुताद्यपराधजन्मा रोषो मानः । तेनोन्नद्धः उत्सिक्तो जनः शृङ्गारी लोकः तस्याभिमानःसान्त्वासहिष्णुता । हेवाकः स्वाच्छ्रन्द्यम् । अत्र न मण्डलमपि तु आतपत्रमेवेत्यन्वयो घटते अयमपह्नवपूर्वक आरोपः ॥ आरोपपूर्वकमुदाहरतिविलसदमरेति ॥ संयमो मनोनिग्रहः । तेनाधःकृतान्याक्रान्तानि । अत्र नेत्रषण्डानि अध्यास्ते । न तु मयूरे वर्तत इत्यारोपपूर्वकता । उद्भ्रान्तेति । सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता । मुक्ताफलच्छ्रद्मना । अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि, अपि तु अम्भः कणा एवेति प्रतीतिः । इत्थमेवापह्नुतिमुत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपतिअत्र शून्यं इत्यस्य इत्यादि ॥ "मन्ये मरावि"त्यादि पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा । छद्मशब्दतस्त्वपह्नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति । इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव, यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि ॥ वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय । इत्थं त्रिरूपाप्यपह्नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता । ननु च्छ्रलादिप्रयोगेऽप्यपह्नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आहएतस्मिन्नपीति ॥ अत्रेदमाकूलम् । यद्यपह्नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित् । नहि भेदसंभवोऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः । सचमत्कारता च सति वाक्यभेदे स्यात्, एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गेऽपि न प्रतीतिभेदःकश्चित् । क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमातथ श्छ्रालादिप्रयोगे द्विधा न गणितम् । वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाहतत्रापह्नवेत्यादि । समनन्तरमिहोक्तप्रतियोगिकमुद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् । ज्योत्स्ना भस्मेति । छुरणामुद्धूलनम् । अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः । मुद्रा भिक्षापिण्डस्तदर्थं कपालं मुद्राकपालम् । परिमल(ः)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते । यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपातसत्यत्वं, तथा प्रकारान्तरेणापि संभवतीत्याहक्विचित्पुनरित्यादि । वस्त्वन्तरं प्रकृतापह्नवक्षमम् । अमुष्मिन्निति । अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते । अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या ॥ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा ॥ स्याद्भेदाभेदतुलया विच्छित्तिरूपमादिकः । रूपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् ॥ तामेव सङ्गतिं विशदीकुर्वनुत्प्रेक्षाप्रस्तावायाहएवमभेदप्राधान्य इत्यादि । आरोपमूला रूपकादयो अपह्नुत्यन्ताः । अध्यवसायगर्भास्तु उत्प्रेक्षादयः । अत एव टीका तत्रेति । अध्यवसायगर्भेषु मध्ये इत्यर्थः । अथ सूत्रम् अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २१ ॥ अध्यवसायो निश्चयज्ञानम् । स च लोके द्विरूपः सम्यगात्मा मिथ्यारूपश्च । उभयरूपोऽप्ययं नालङ्कारः । नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित् । उभय विसक्षणास्तु जानतोऽप्येतस्मिन् तदेवेति योऽध्यासरूपस्य इहालङ्कारत्वेन परिगृङ्यते । तस्यैव अलौकिकस्य विच्छित्तिरूपत्वात् । तस्य च द्वयी गतिः । कदाचिदध्यवसायात्मनः स्वरूपस्य प्राधान्यं, कदाचिदध्यवसितस्य विषयस्य । इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षालङ्कार इति सूत्रार्थः । तदेतदवयवशो व्याचष्टेविषयनिगरणेनेत्यादि । निगरणं निगलनम् । स्वरूपतोऽपलापैत्यर्थः । विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत् । अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम् । व्यापारप्राधान्यग्रहणस्य व्यावर्त्यमुद्धाटयितुमाह स च द्विविध इत्यादि । तत्र साध्यस्य स्वरूपमाहसाध्यो यत्रेत्यादि । साध्य इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः । उत्तरवाक्यगतोऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपेक्ष एव तदर्थेन सम्बन्धमीष्टे । यत्र विषयिणोऽसत्यतया प्रतीतिः स साध्य इत्यर्थः । अत्रेदमनु सन्धेयम् । मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः । ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह असत्यत्वं चेत्यादि । विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये, मुखादावुपनिबन्धे, नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात् । विषयविषयिणोरभेदस्फुरणेऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति । अतोऽध्यवसानव्यापारस्य साध्यता । ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आहधर्मो गुणक्रियारूपः इत्यादिना । गुणक्रियारूप इति धर्मस्य साकल्यकथनात्तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः । अस्य हि धर्मस्य संभवोऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया । इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका । कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयातसत्यत्वं प्रतीयते । यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्वात् । चर्चितमर्थं निष्कर्षयतियस्यासत्यत्वमित्यादि । अतश्चेति । यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः । अथ सिद्धं विवेचयतिसिद्धो यत्रेत्यादि । सिद्ध इति पूर्ववदेकं वाक्यम् । स इति द्योतितः कोऽसावित्यत आह यत्र विषयिणो वस्तुत इत्यादि । यदा तु मुखमुद्दश्य चन्द्रोऽपमिति प्रयोगः तदा वस्तुतोऽसत्योऽपि विषयी सत्यतया प्रतीयते । सत्यत्वप्रतीतेर्हेतुमाहसत्यत्वं चेत्यादि । संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम् । यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदातिशयोक्तिर्वक्ष्यते । यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति तत्र साध्यत्वेति । चर्चितलक्षणानिष्कर्षणम्तदेवमित्यादि । तस्याःसामान्यतस्तावद्द्वैविध्यमाहसा च वाच्येत्यादि । तत्रापि सामान्याच्चातुर्विध्यं दर्शयतिसा च जातिक्रियेत्यादि । अध्यवसेयत्वेन संभव्यत्वेन । नन्वप्रकृतग्रहणं किम्? प्रकृतेऽप्येवं संभवादित्यत आहप्रकृतस्यैतदित्यादि । प्रकृतं हि लौ किकं कविकॢत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय । भेदचतुष्टयमपि द्विधा दर्शयतिप्रत्येकं च भावाभावेत्यादि । भावरूपा संभावना अभावरूपा चेति । अयं व्यापारभेदाद्भेदः । पूर्वं व्यापारवद्भेदात्व्यापारनिमित्तभेदादाहभेदाष्टकस्य चेत्यादि । भेदषोडशकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायतितेषां चेत्यादि । अथ संभाव्यस्य हेत्वादि रूपतया पुनस्त्रैविध्यमाहतेषु च प्रत्येकमित्यादि । वा(च्यां)निगमयतिएषा गतिरित्यादि । तत्रापोह्य अंशायाह तत्रापि द्वव्यस्येत्यादि । पातनोयाः हापनीयाः । प्रतीयनामां विभक्तुमाहप्रतीयमानायाश्चेत्यादि । उद्देशत एतावन्त । लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः । ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि । तैरिति (निमित्ता)नुपादाननिबन्धनैः । अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः । निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयतिइवाद्यनुपादान इत्यादि । इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे । अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस्यामिवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः । इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः । स्वरूपोत्प्रेक्षणमपि न संभवतीत्याहप्रायश्चेत्यादि । प्रायोग्रहणात्पर्यायोक्तनयेन स्वरूपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्यापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम् । प्रतीयमानां निगमयतितदेवमिति । यथासंभवं संभवमनतिक्रम्य । तथा हि प्रतीयमानोत्प्रेक्षा तावत्वाच्योत्प्रेक्षाप्रकृतिका । वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा । यथा जातिगुणक्रियाद्रव्याणामुत्प्रेक्ष्यत्वेन चतस्र उत्प्रेक्षाः । जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते । यथा जात्युत्प्रेक्षा तावत्भावाभावाभिमानरूपतया द्विधा । द्विविधापि गुणनिमित्तिका, क्रियानिमित्तिका च । इत्थं चतुर्धा । साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा । अष्टविधापि हेतुस्वरूपफलोत्प्रेक्षारूपतया त्रिविधा इति चतुर्विशतिप्रकारा । अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम् । तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरूपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम् । तथा हि उपात्तगुणनिमित्ता भावाभिमानरूपिणी हेतुजात्युत्प्रेक्षा । सैवानुपात्तगुणनिमित्ता । तथोपात्तक्रियानिमित्ता, सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरूपतया चतुर्धा । एवमभावाभिमानरूपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धोऽष्टविधः । अनयैवरीत्या स्वरूपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा । एवं गुणक्रियाद्वव्योत्प्रेक्षापि प्रत्येकं चतुर्विशतिधा विज्ञेया । तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडशकहानिः । अतः स्थूलदृशा तावतशीतिविधा वाच्या । प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः । उपात्तनिमित्तायां च स्वरूपोत्प्रेक्षापाते षोडशकहानिः । अतो द्वर्त्रिंशद्भेदाः प्रतीयमाना मन्तव्याः । उभयरूपायामपि अस्य वैचित्र्यान्तरायाहएषा चेत्यादि । अर्थाश्रयापि अर्थालङ्कारोऽपीत्यर्थः । धर्मोगुणक्रियात्मको विषयो यस्य सः । श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः । उत्प्रेक्षा ह्यर्थालङ्कारः । श्लेषः पुनरुभयालङ्कारोऽलङ्कारान्तरबाधकश्च । तथापि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते, न चोभयालङ्कारप्रात्पिरिति यावत् । यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमापि अङ्गमस्याः भवतीत्याहक्वचित्पदार्थान्वयेत्यादि । पदार्थसमन्वयदशायामुपमयोपक्रमः । तथोपक्रान्ताप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन्तुःसंभावयितुर्व्यापारोऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति । अथ अपह्नुतिप्रस्तावः । उत्प्रेक्षाङ्गत्वेन यदपह्नुतिः प्रतिज्ञान्ता, तस्या अयमवसर इत्यभिप्रायेणाहक्वचिच्छ्रलादि इत्यादि । इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याहअतश्चोक्तवक्ष्यमाणेत्यादि । ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आहसाम्प्रतन्त्वित्यादि । दिङ्मात्रेणेत्यादि । यथा दिङ्मात्रेणोदाहृता अपि न्यायतःसाकल्येन ज्ञातुं शक्यते, तथेति यावत् । उद्देशक्रममाविश्चिकीर्षुराहतत्र जात्युत्प्रेक्षा यथेति । स वः पायादिति । कुटिलत्वलक्षणो गुणो निमित्तम् । अङ्कुरशब्दो जातिवचनः । अत उपात्तगुणनिमित्तिका भावाभिमानरूपिणी जात्युत्प्रेक्षेयम् । तत्र यद्यपि स्वरूपमुत्प्रेक्ष्यते न तु हेतुफले, अथाप्युद्देशक्रमविरोधात्सोंऽशो नोदाजिहीर्षितः । एवमुदाहरणेषुदाहर्तव्या विशेषांशाः स्वयमनुसन्धेयाः । क्रमस्याविवक्षणात्नास्माभिः प्रतिस्वं प्रतन्यन्ते । अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयतिअत्राङ्कुरेत्यादि । अथ क्रियोत्प्रेक्षालिम्पतीवेत्यादि । क्रियोत्प्रेक्षात्वं विवेचयतिअत्र लेपनेत्यादि । न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात्न तमोगतत्वमिति । नभसोऽपि तमसाधिष्ठिन्तस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम् । ननूत्तरार्धानुदाहरणे को हेतुरित्यत आहौत्तरेत्वित्यादि । उपमैव नोत्प्रेक्षेति । अत्रैतदुपह्वरमुपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोःसिद्धत्वादिवशब्दः साधर्म्यद्योतकः । यदा तु कविकल्पितः तदोत्प्रक्षैव । उपमानस्य लोकतोऽसंभवादिवशब्दः संभावनां द्योतयति यतः । अत्रावान्तरश्लोकौ यदायमुपमानांशो लोकतःसिद्धिमृच्छ्रति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दःसंभावनापरः ॥ इति ॥ अथ गुणोत्प्रेक्षासैषास्थलीति । इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः । गुणोत्प्रेक्षात्वं दर्शयतिदुःखं गुणं इति । अथ द्रव्योत्प्रेक्षापातालमेतदिति । द्रव्यत्वं दर्शयतिचन्द्रस्येत्यादि । उदाहरणचतुष्केऽपि अनुगतं विशेषमुद्धाटयतिएतानि भावाभिमान इत्यादि । अथाभावाभिमानेकपोलफलकाविति । कष्ट कृच्छ्रात् । तथाविधाविति । स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते । क्षामतागमनं नैसर्गिकम् । परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते । अत एवाभावाभिमानरूपना । तदेतद्दर्शयतिअत्रापश्यन्तावितीत्यादि । न्यायस्य सुज्ञानत्वात् । स्थालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः । क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम् । तदेतदभिसन्धायाहएवं जात्यादावप्यूह्यमिति । इत्थं जात्यादि चतुष्कमभावाभिमानरूपतयोदाहृतम् । अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या । तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराहनवबिसलतेत्यादि । तद्विवेचितचरम् । एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरतिरिदृक्षमित्यादि । क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम् । इयता षोडशकमुदाहृतं मन्तव्यम् । अथ निमित्तोपादानानुपादानाभ्यां षोडशकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति एते निमित्तेत्यादि । कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयतिलिंपतीवेत्यादि । अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम् । इयता द्वात्रिंशद्भेदा उदाहृताः । अथ द्वात्रिंशद्धेतुफलस्वरूपात्मकतया त्रिधोदाहर्तव्या । तत्र हेतुरूपतयोदाहरतिविश्लेषदुःखादिवेत्यादि । अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः । इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये । द्रव्योत्प्रेक्षायां तदभावात्तन्निबन्धनमष्टकं पातनीयम् । अथ स्वरूपतयोदाहरतिकुबेरजुष्टामित्यादि । जुष्टां सेविताम् । कुबेरजुष्टा दिगुदीची, सा प्रतिनायिकात्वेनानुसन्धीयते । समय एकदर्तुविशेषः । अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः । दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते । व्यलीकमपराधः । अत्र निश्वासस्य स्वरूपमेवोत्प्रेक्ष्यं, न तु हेतुः फलं वा । इत्थं गुणोत्प्रेक्षादित्रये स्वरूपात्मकत्वं ज्ञेयम् । अथ फलवोत्प्रेक्षाचोलस्येत्यादि । अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते । इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम् । द्रव्योत्प्रेक्षायां हेतुफलासंभवात्तन्निबन्धनं षोडशकं पातनीयम् । इत्थमशीतिविधापि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव । तदेतन्निगमयन्नाहएवं वाच्योत्प्रेक्षाया इत्यादि । अथ प्रतीयमाना परिपाट्योदाह्रियतेमहिलासहःसेत्यादिना । महिलासहस्रभरिते तव हृदयेसुभग! सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति ॥ दिवसमित्यत्यन्तसंयोगे द्वितीया । प्रतीयमानामुत्प्रेक्षामुद्धाटयतिअमा(अ)न्तीत्यत्रेत्यादिना । न्यायस्य सुज्ञानत्वात्विस्तरभीरुराहएवं भेदान्तरेष्विति । अर्थाश्रियापि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरतिश्लिष्टशब्देत्यादि । अनन्येति । प्रसिद्धस्त्यागीति गानप्रकारः । मार्गणाःशाराः याचकाश्च । लक्ष्ययोजनायाहअत्र धर्मविषय इति । मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः । कस्तूरीति । रोलम्बाभृङ्गाः । अङ्कः पर्यान्तः । स्थासकश्चर्चिका । उपमोपक्रमतामुपपादयतिअत्र यद्यपीत्यादि । "सर्वप्रातिपदिकेभ्य उपमानार्थे क्विपित्येके आचार्या" इति सूत्रार्थः । अत्र क्विपो माहात्म्यादुपाप्रतीतापि संभावनायां पर्यवस्यतीति । कण्ठत्विषां तिलकादिरूपत्वनियमासिद्धेः तिलकादिरूपतापि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम् । अत उत्प्रेक्षायां पर्यवसानम् । तदिदमभिसन्धायाहतथाप्युपमानस्येत्यादि । उपमानस्य तिलकादेः प्रकृते कण्ठत्विङ्रुड्पे संभवैचित्यात्संभावनमात्रस्योचितत्वात् । संभावनस्योत्थाने उत्प्रेक्षणस्योदयात् । अथोपमार्थकप्रत्ययान्तरप्रयोगेऽपि उपमोपक्रमत्वं दर्शयितुमाहयथा वेत्यादि । केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः । केयूरादिवदाचरणे नियमाभावात्तथात्वसंभावनायामुत्प्रेक्षैव पर्यवस्यति । अथोपमानांशस्य वस्तुतोऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताप्युत्प्रेक्षात्वेन पर्यवस्यतीत्यभिसन्धायाहएषा चेत्यादि । अप्रपञ्चने हेतुमाह इति त्विति । गतासु तीरमिति । ससंभ्रमा गतिः फेनोल्लासहेतुः । अत्रेवशब्दादट्टहासस्य संभाव्यता । यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता" इति तत्मन्दम् । न खल्वीद्दशि विषये छलादिशब्दाप्रयोगेऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते । अपि तु उत्प्रेक्षां प्रति हेतुभाव एव । यथा अत्रैव "फेनपरंपराभि"रिति पाठे । अतःसापह्नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम् । तदेतदभिसन्धायाहअत्रेवशब्देत्यादि । अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्यामलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयतिअपर इवेत्यादिना । अपरशब्दाप्रयोगेऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव । तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते । इवशब्दाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव । इव शब्दापोहे रूपकभेदप्राधान्यप्रतीतेः । इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता, कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत्व्युत्पादयतितदेवंप्रकारेत्यादिना । प्रकृतसंबन्धिनः उपमेयसंबन्धिनः । यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मोऽध्यवसायवशातभेदोपचरणवशातभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति । अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम् । यदैवं न स्यात्तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याहअन्यथा कं प्रतीति । तामिमां व्यवस्थामुदाहरणतो हृदयं गमयतियथा अपश्यन्तावित्यादिना । अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम् । तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्, अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम् । तददमभिन्धायाहअत्र कपोलयोरित्यादि । तच्च भिन्नमिति फलदशायामभेदेनाध्यवसीयत इत्यर्थः । अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम् । परस्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः । इयमभावाभिमानरूपक्रियालक्षणा हेतूत्प्रेक्षा । एवं भावाभिमानरूपलक्षणाहेतूत्प्रेक्षायामपि न्यायःसमान इत्याहएवं दृश्यतेत्यादिना । अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम् । तदुत्प्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च । इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरूपेत्याहएवं सर्वत्रेति । अथ स्वरूपोत्प्रेक्षायां क्वचिद्धर्मीं धर्म्यन्तरगतत्वेनाध्यवसीयते । क्वचित्तु धर्म एव धर्म्यन्तरगतत्वेन । तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति । कदाचित्तु नेतिविवेचयुतुमारभते स्वरूपोत्प्रेक्षायां यत्र धर्मीत्यादिना । स वः पायादित्यादि । अत्रेन्दुकलाकपालाङ्कुरयोः साधर्म्यस्यासिद्धत्वात् । कुटिलत्वलक्षणस्य शब्देनोपादानम्, "वेलेव रागसागरस्ये"त्यत्र तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम् । अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयतियत्र च धर्मं एवेत्यादि । प्राप्याभिषेकमिति । द्विषां भूरिति समन्वयः । अत्र धर्मसंभावनं, निमित्तोपादानञ्च विवेचयतिअत्र भूगतत्वनेत्यादि । लिप्मतीवेति । निमित्तानुपादानं विवेचयतिअत्र तमोगतेत्यादि । ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आहव्यापानादौ त्विति । निमित्तमन्यदन्वेष्यं स्यादिति । यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते । अतोऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः । देषान्तरमप्युद्भावयतिन च विषयस्येति । यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता । तत्र हेतुः तस्योत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितमुत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात् । अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयतितस्माद्यथोक्तमेर्वेति । अथ फलोत्प्रेक्षायां निमित्तानुपादानमसंभवमित्यारभतेफलोत्प्रेक्षायामित्यादि । तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम् । तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात् । अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव । तदिदमुदाहृत्य दर्शयतिरथस्थितानामिति । अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात्तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः । तदेवोत्प्रेक्षणनिमित्तम् । तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात् । तदिदमभिप्रेत्याहअत्र परिवर्तनस्येत्यादि । अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषाञ्चित्पातोदर्शितः । तथाहिउपात्तनिमित्ता ये षोडषभेदास्तेषां प्रतिस्वं हेतुस्वरूप फलोत्प्रेक्षणरूपत्वे अष्टचत्वारिंशत् । द्रव्ये हेतुफलोत्प्रेक्षा पातेऽष्ट कहानिरिति चत्वारिंशत् । अनुपात्तनिमित्तत्वे तु षोडशकेहेतुफलरूपताभावात्स्वरुपोत्प्रेक्षैकरूपतैवेति षोडशैव । अतः तत्षट्पञ्चाशदेव प्रभेदाः । यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता । तत्रहेतुमाहतदसावित्यादि । कक्ष्याविभागो जातिगुणादिरूपतया स्थितः । प्रचुरस्थितोऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि । लक्ष्ये दुःरवधारत्वातुत्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः । अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वेऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयतिअस्याश्चेत्यादि । उत्प्रेक्षासामग्रयभाव इति । अप्रकृतगतगुणक्रियाभिसम्बन्धातप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री । तदभावे वितर्को नूनमित्यभ्यूहमात्रम् । तदिदमनुस्मारयतियथोदाहृतं प्रागित्यादि । अत्र संग्रहश्लोकाः गुणक्रियाभिसम्बन्धात्प्रकृतेऽप्रकृतात्मना । संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा ॥ जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा । भावाभावाभिमानत्वे जात्यादेःसाष्टधा पुनः ॥ गुणक्रियानिमित्तत्वे ज्ञेया षोडशधा तथा । द्वात्रिंशच्च निमित्तस्योपादानादन्यथा स्थितेः ॥ हेतौ स्वरूपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः । द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः ॥ तथा प्रतीयमानायां निमित्तस्यानुपग्रहः । नापि स्वरूपं तैर्भेदैः तस्मान्न्यूना भवेदियम् ॥ क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते । उपमोपक्रमाप्येषा भवेत्सापह्नवापि च ॥ अथोत्प्रेक्षां निगमयनतिशयोक्तिं सङ्गतिपुरस्कारेण प्रस्तौतिएवमध्यवसायस्येति । सिद्धत्व इति । अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम् । अथ सूत्रम् अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २२ ॥ उत्प्रेक्षातिशयोक्त्योः विषयं विभक्तुमाहअध्यवसाये त्रयमित्यादि । स्वरूपमध्यवसानं व्यापारात्मकम् । विषयः प्रकृतोर्ऽथः विषयी त्वप्रकृतः । तत्राध्यवसायस्वरूपमुत्प्रेक्षाप्रस्तावे विवेचितम् । प्रतीतिवैशद्याय स्मारयतिविषयस्य हीत्यादि । अन्तर्नीतत्वे निगीर्णत्वे । तत्रोत्प्रेक्षाविषयं विभजतिशाध्यत्वे स्वरूपप्राधान्यमिति । अतिशयोक्तिविषयं विभजतिसिद्धत्वे अध्यवसितप्राधान्यमिति । अध्यवसितो गुणीकृताध्यवसानो विषयी । विषयस्तु प्राधान्यं नार्हतीत्याहविषयप्राधान्यमिति । नैव संभवतीति विषयस्य । विषयिणानिगीर्णस्वरूपप्रतीतिरेव तिरोधीयते । प्राधानयसंभवः कुत इति भावः । अतिशयोक्तिलक्षणं निगमयतिअध्यवसितप्राधान्ये चेति । तद्भेदानुद्दिशतितस्याश्चेत्यादि । क्रमेणोदाहरणानिकमलमनम्भसीति । अत्र मुखनयनगात्रलक्षणान्विषयान्निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः । भेदेऽभेदं विवृणोति अत्र मुखादीनामित्यादि । अण्णं सडहेति । अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया । श्यामा सामान्यप्रजापते रेखैव न भवति ॥ लडहत्वं प्रौढत्वम् । अभेदे भेदं दर्शयतिअत्र लडहेत्यादि । अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः । धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाहयथावेति । णाराणोत्तीति । "नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतुकेन एवमेव दृष्टः" ॥ इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदेऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः । तरुणीनां नारायणत्वाभेदेऽपि श्रीवल्लभ इत्येव, तथैवार्थित्वात् । बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव, तथा व्युत्पत्तेः । यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितमुल्लेखप्रस्तावे । तदिदमभिसन्धायाहअत्राभिन्नस्यापीति । अभिन्नस्य धर्मिणा इति शेषः । विषयविभागेन । परिणतवयस्कादि(ना) । लावण्येत्यत्र सम्बन्धेऽसम्बन्ध । अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धेऽसम्बन्धः । अथ भिन्ननिर्मातृनिष्ठतयापि दर्शयितुमाहयथा वेति । अस्याःसर्गेति । शृङ्गारैकरस इति प्रत्येकमभिसंबध्यते । पुष्पं प्रवालेलि । अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धेऽपि यदीति संभावनया सम्बन्धः । पुष्पकाले प्रवालत्वापगमात् । न च मन्तव्यं संभावनायां व्यापारप्राधान्यातत्रोत्प्रेक्षैवेयमिति । ततोऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात् । अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः । तदितमभिसन्धायाहअत्र संभावनया संबन्ध इति । अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहतिदाहोऽम्भः प्रसृतिमिति । अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः । तदेतदाहअत्र दाहादीनामित्यादि । कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाहकार्यकारणेत्यादि । विपर्ययः कार्यस्य पूर्वकालभाविता । हृदयमिति । अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम् । कारणञ्च नियतपूर्वकालभावि । तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः । अविरलेति । नीपः कदम्बः । प्रावृडयनं पथिकगेहिनीमृतिकारणम् । अत्र त्वायातो मृता इति निष्ठाभ्यां तयोःसमकालता । ननु भेदेऽभेदादिकथ नमसङ्गतमित्यत आहएषु पञ्चस्विति । लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः । अतो भेदेऽभेदरूपो मुख्यार्थो न विवक्षित इतियावत् । ननु भेदेऽभेदाध्यवसायो लक्षणमतिशयोक्तेः । तदभेदे भेद इत्यादावव्यापकमित्यत आहअत्र चातिशयाख्यमित्यादिना । यदिह भेदेऽभेदादिरूपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः । तदितमुपदर्शयतितथा हीत्यादि । वदनादीनां यद्वस्तुवृत्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदेऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः । तथासति अव्यात्पिदोषः स्यादित्यत आहअभेदे भेद इत्यादि । आदिशब्दात्सम्बन्धेऽसम्बन्धपरिग्रहः । प्रकारेष्विति । बहुवचनं तदवान्तरभेदपरम् । अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः । फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आहअण्णं लडहत्तणअं इत्यादाविति । अण्णं लडहत्तणअमित्यादौ हि यत्वस्तु तस्मिद्धं लडहत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश्चित् । किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः । अयं न्यायःसम्बन्धेऽसम्बन्धः इत्यत्रापि सम इत्याहएवमन्यत्रेति । तत्रापि खलु "लावण्यद्रविणे"त्यादौ वेधसो लावण्यर्द्रविणसम्बन्धेऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्पितवेधःसम्बन्धि लावण्ययोरसंबन्धः । एव "मस्याः सर्गविधा"वित्यत्रापि ज्ञेयम् । नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याहतदभिप्रायेणैवेत्यादि । अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाहप्रकारपञ्चकेत्यादि । कार्यताश्रयत्वात्तत्रापि सङ्गतिः प्रपञ्चार्थत्वात्नानर्थक्यमिति सर्वमवदातम् । अभेदाध्यवसायो हि फलेऽतिशयनामनि । न पुनः फलिनोस्तत्राभेदो न सिध्यति ॥ अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराहएवमध्यवसायाश्रयेणेत्यादि । गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोतितत्रापि पदार्थेत्यादिना । तत्र तुल्ययोगितार्थं सूत्रम् । औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ॥ २३ ॥ औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्, अन्यत्तु लक्षणं व्याचष्टेइवाद्यप्रयोग इत्यादि । प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम् । गुणक्रिया चेति धर्मद्वयम् । अत श्चातुर्विध्यमनुसन्धेयम् । प्राकरणिकेषु गुणाभैसंबन्धः, क्रियाभिसम्बन्धश्च । अप्राकरणिकेषु तथेति । समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता) । तामिमां निरुक्तिमाविष्करोतिअन्वितार्थेति । अन्वितार्था अन्वर्था । सज्जेति । तामिमां निरुक्तिमाविष्करोतिअन्वितार्थेति । अन्वितार्था अन्वर्था । सज्जेति । दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि । पद्मानि तु सज्जातानां सुजातानां पत्राणाम् । पाटलेत्येकत्क वर्णाः, अन्वत्र तु पुष्पम् । प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयतिअत्र ऋतुवर्णनेत्यादि । ऋतुर्ग्रीष्मः । प्राकरणिकेषु गुणाभिसन्धायाहएवं गुणेऽपीति । योगपट्ट इति । अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत्वम् । उचितत्वं गुणस्वभावाभिमानरूपतयाभिसंबध्यते, यद्युचितानि तदुच्यतामित्याक्षेपात् । अनेन गुणक्रिययोर्भावाभावाभिमानरूपं वैचित्र्यमप्यासूत्रितम् । धावत्त्ववश्वेति । अश्वपृतनायाःसकाशात्गूर्ञ्जरनृपस्य भग्रस्य मुखे पतितं रजः । कयापि सानुकम्पया तन्व्या प्रमृष्टम् । यशस्तु तवासिलतया । अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयतिअत्र गूर्जरं प्रतीत्यादि । गूर्जरापेक्षयाहिकयापीति निर्देशात्तन्व्या अप्राकरणिकत्वम् । असिलतायास्तु वर्ण्यनायकविषयतया । त्वदङ्गेति । त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरतावभासत इत्यर्थः । अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः । तुल्ययोगितां निगमयतिएवमेषेति । प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता । गुणक्रियाभिसम्बन्धात्समानादन्वितार्थिका ॥ अथ सङ्गतिपुरस्कारेण दीपकं प्रस्तौतिप्रस्तुताप्रस्तुतयोः इत्यादि । अथ सूत्रम् प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ २४ ॥ समानधर्माभिसंबन्ध इत्यनुषज्यते । अधिकारमनुस्मारयन् व्यचष्टे ओपम्यस्येत्यादिना । इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते । तेष्वेकतरत्रोपात्तःसाधारणो धर्मोऽन्यत्रोपकरोति । अतो दीपनरूपादुपकारात्दीपसदृशोऽयमिति कृत्वा दीपकमिदम् । तदिदमुक्तम्प्राकरणिकाप्राकरणिकेत्यादिना । औपम्यस्य गम्यत्वं प्राग्वदेवेत्याहतत्रेवाद्य प्रयोगादित्यादि । यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याहस चेत्यादि । वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात् । पूर्वत्र तुल्ययोगितायाम् । वैवक्षिकः विवक्षया कॢत्पः । वैवक्षिकत्वेहेतुः शुद्धप्राकरणिकेत्यादि । शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम् । शुद्धाप्राकरणिकत्वे तूपमेयत्वम् । तदिदं विशदीकरोतिप्राकरणिकत्वेत्यादिना । ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आहअनेकस्यैकक्रियेत्यादि । सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः । अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याहवस्तुतस्त्वित्यादि । रेहै इति । राजते मिहिरेण नभो रसेन काव्यंः सरेण यौवनम् । अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् ॥ धुनी सरिद्धवः पतिः, सागर इत्यर्थः । इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम् । संचारेति । निलयो गृहमस्तमयश्च । पल्लवरागो माणिक्यविशेषः योगाढरागः(?) । इदमप्यादिदीपकम् । क्रियायाः प्रथम पदत्वं तन्त्रमिति द्योतयितुम्(यथा वेति) । (विसमअओ)इति । एतन्मध्यदीपकम् । (बोले इ)इति मध्ये वाक्ये क्रियाविनिवेशात् । किवणाणेति । कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् । कुलपालिकानां च स्तनौ कुतःस्पृश्यन्तेऽमृतानाम् ॥ जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः । क्रियादीपकत्रयं निगमयतिएवमेकेति । अनयैवनीत्या कारकदीपकं उदाहर्तुमाहअत्र च यथेत्यादि । साधूनामिति । कारकदीपकत्वं विकृणोति अत्रोपकरणादिति । मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याहछायान्तरेण त्विति । दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् । आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः ॥ अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देश प्रतिवस्तूपमा ॥ २५ ॥ सङ्गतिमाहपदार्थारब्वेति । इह नानालङ्कार शङ्कामपनेतुं विषयं विभजतितत्र सामान्यधर्मस्येत्यादि । इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्निर्देश उपमायामेवोदाहृतंऽप्रभामहत्याशिखयेव दीपऽ इति । इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैवऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्तशतपत्रनिभऽमिति । इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं, तथैव व्यस्तत्वे तुल्ययोगिता । तदुभयमपि समनन्तरमेव दर्शितम् । असकृन्निर्देशेतु द्वयी गतिःशुद्धसामान्यरूपत्वं, बिम्बप्रतिबिम्बो वा । शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः । तथा इवाद्यनुपादाने प्रतिवस्तूपमा । प्रतिवस्तूपमांनिर्वक्तिवस्तुशब्दस्येत्यादि । वस्तुशब्द इह वाक्यार्थपरः । उपमा तु साम्यम् । प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा । ननु यदि धर्मस्यासकृन्निर्देशरूपं शुद्धसामान्यरूपत्वं तदा किं पर्यायान्तरेणेत्यत आहकेवलं काव्येत्यादि । उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं, तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात् । अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः । सोऽयं प्रतिवस्तूपमाविषयः । अथ धर्म्यपेक्षो बिम्बप्रतिबिम्बभावो यदा, तदा दृष्टान्तो वक्ष्यत इत्याहद्वितीयप्रकारेत्यादि । सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि । चकोर्य इति । आवन्त्यः अवन्तीप्रभवाः । धर्मस्य शुद्धसामान्यरूपतां पर्यायान्तरत्वं च दर्शयतिअत्र चतुरत्वमित्यादि । विच्छित्त्यन्तरायाहन केवलमित्यादि । लाघवाय प्रागुदाहरणमेव वैधर्म्येण दर्शयतिविनावन्तीरिति । असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् । प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः ॥ अथ दृष्टान्तं सूत्रयति तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः ॥ २६ ॥ व्याचष्टेतस्यापि न केवलमित्यादि । प्रतिवस्तूपमान्यायेन द्वैविध्यमाहअयमपीति । अब्धिर्लङ्घित इति । गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः । अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म्यपेक्षो बिम्बप्रतिबिम्बभावः । दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः । ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात्कथमिदं दृष्टान्तोदाहरणमित्यत आहअत्र यद्यपीत्यादि । नैतन्निबन्धनमिति । न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं, ज्ञानस्योपचारात् । यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आहयन्निबन्धनं चेत्यादि । इदं साधर्म्ये । कृतञ्चेति । त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः । द्वौ चकारौ क्रिययोरेक रूपकालतामाहतुर्यतः । वैधर्म्येण प्रतिबिम्बनं निदर्शयतिअत्र निहितत्वादेरित्यादि । निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम् । तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन । न यावदित्युपन्यासात् । अतो वैधर्म्येण प्रतिबिम्बनम् । बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः । दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥ निदर्शनां सूत्रयति संभवतासंभवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणंनिदर्शना ॥ २७ ॥ सङ्गतिमाहप्रतिबिम्बेति । व्याचष्टेतत्र क्वचिदित्यादि । वस्तुसम्बन्धो वाक्यार्थसम्बन्धः । इत्थमियं द्विधासम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धाचेतिचूडामणीति । यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते । योजयतिअत्र बोधयन्धत्त इति । बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वेऽपि कारीषोऽग्रिरध्यापयतीतिवत्गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामर्थ्याचरणो णिचः प्रयोगात्सम्भवति वस्तुसम्बन्धः । अव्यात्स इति । स शिवोऽव्यादित्यर्थः । यस्येन्दुः स्मरचापलीलां स्पृशति । अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवातियमसंभवद्वस्तुसम्बन्धा । ननु तर्हि असङ्गतिरेव स्यादित्यत आहलौलासदृशीं लीलामित्यादि । लक्षणाश्रयणाददूरविप्रकर्षम् । वैचित्र्यान्तरायाहएषापीत्यादि । समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात्पदार्थवृत्तिता । त्वत्पादेति । नखरत्नानां निसर्गशोणात्वातलक्त(क)मार्जनमेव पाण्डुरीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याहकेचिदित्यादि । वाक्यार्थनैरपेक्ष्ये दृष्टान्तः । सापेक्षत्वे तु निदर्शनेत्याहयत्र तु प्रकृत इत्यादि । सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात्प्रकृतान्तः पातित्वं नीयत इत्यर्थः । तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः । यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयतिएवं चशुद्धान्तेत्यादि । आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम् । तदेतदाहौक्तन्यायेनेति । अथ वैचित्र्यान्यरायाहैयं च सामान्यैनैवेत्यादि । सामान्येन वाक्यार्थयोपसंबन्धात्प्रतिपादनं वैचित्र्यानतरोपोद्धातः । वैचित्र्यान्तरं विवेचयतिउपमेयवृत्तस्येत्यादि । शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्तेऽध्यारोपितस्य उपमानवृत्तस्याम्भवः । अथैतद्विपर्ययोऽपि वियोग इति । वियोगेन निमित्तेन पाण्डरीभूतानां नारीणां गण्डतलेयः पाण्डिमासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डपाण्डिम्रो मञ्जरीगर्भरेणुरूप उपमानवृत्तेर्लक्ष्यत्वासंभवातुपमा प्रतीयते । तदेतदाहअत्र गण्डतलमित्यादि । अस्यैव च प्रकारस्य वैचित्र्यान्तरायाहएष प्रकार उपमेयवृत्तस्य उपमानवृत्तेऽन्वयासंभवलक्षणाम् । मुण्डसिरेति । मण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरन्धारयसि । द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते ॥ छ्रेका विदग्धाः । छ्रल्यन्ते छलं नीयन्ते । अत्र छ्रेकछ्रलनहेतोर्नष्फलदुःसङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्तेऽन्वयासंभवः । स च परस्परसव्यपेक्षत(या)पड्क्त्यवस्थानत्शृङ्खलान्यायेन स्थितः । मिथोऽनपेक्षपड्क्त्यवस्थानलक्षणाया मालारूपेणापि संभवतीत्याहैयमपीति । अपिशब्दो भिन्नक्रमः । मालयापि भवन्तीत्यर्थः । अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात् । शवशरीरमुद्वर्तितं अगरुचन्दना दिनानुलित्पम् । तथाविधस्य संस्कारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात् । स्थलेऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनोऽपत्वात् । सुचिरमिति प्रतिवाक्यमन्वीयते । ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात् । श्चपुच्छ्रमवनामितं चिरसंस्काराधानेऽप्य नाहितंसंस्कारत्वात् । बधिरकर्णजापः कृतः । जापः उपांशुरहस्योक्तिः । अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात् । अन्धमुखमण्डना कृता तस्य अनुपयोगादन्येषां विडम्बनास्पदत्वात् । अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(म्) क्रिया (मु)पगृह्णाति । यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्तेऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते । अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याहक्वचित्पुनरित्यादि । निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति । निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः । तदा(नी मिय)मार्थीति भावः । उत्कोप इति । अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरूपनिषेधबलात्पादयोर्हसगतिप्रात्पिराक्षित्पा । सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति । तदेतदाहअत्र मुक्तेतीत्यादि । सम्भवद्वस्तुसम्बन्धोऽसम्भवद्वावबोधयेत् । प्रतिबिम्बं यदि तदा निर्ज्ञातव्या निदर्शना ॥ बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः । स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना ॥ इत्थमभेदप्राधान्याधिकारनिपातिनोऽलङ्काराः विवेचिताः । अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २८ ॥ भेदप्राधान्ये साधर्म्य इत्यनुषज्यते । भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयनधिकरोति अधुनेत्यादि । भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयतिभेदो वैलक्षण्यमित्यादि । विपर्ययशब्दात्मिथ्याज्ञानभ्रमो मा भूदित्याहविपर्ययो न्यूनगुणत्वमिति । दिद्दक्षव इति । अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्रपक्ष्मलताया अधिकगुणत्वम् । क्षीणः क्षीणोऽपीति । अत्र अनिवर्तिनो यौवनस्य क्षयिणोऽपि भूयोऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम् । तदेतदुभयं योजयतिअत्र विकस्वरेत्यादिना । भेदप्रधाने साधर्म्ये व्यतिरेको विधीयते । आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः ॥ सर्हेक्तिं सूत्रयति उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ २९ ॥ अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्तिभेदप्राधान्य इत्येवेत्यादिना । ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आहगुणप्रधानभावेत्यादि । सत्यम् । सहार्थसामर्थ्यात्साधर्म्यमेवात्र । भेदप्राधान्यं तु व्यतिरेकनयेन साधार्म्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत् । ननु समानयोगत्वे गुणप्राधानभावोऽपि कीदृगीत्यत आहसहार्थप्रक्तेति । सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति । ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आहौपमानोपमेयत्वं चेत्यादि । तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते । इतरस्य तु विशेष्यत्वादुपमेयत्वम् । अतो वैवक्षिकमेव न तु वास्तवमिति भावः । अवास्ततत्वे हेतुमाहद्वयोरपीत्यादि । ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आहसहार्थसामर्थ्यादिति । ननु तर्हि वैवक्षिकत्वे कतरत्केन रूपेण विवक्ष्यतामित्यत आहतृतीयान्तस्येत्यादि । ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आहशाब्दश्चेति । सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति । इतरस्य तु प्राधान्यम् । तर्हि अर्थापेक्षया का स्थितिरित्यत आहवस्तुतस्त्विति । गुणस्यापि प्राधान्यं, प्रधानस्यापि गुणत्वं विपर्ययः । अपिशब्दादनवस्थितिरपि । एवं न्यायक्रमे स्थितेऽपि विशेषोऽन्योऽस्याः प्रयोजक इत्याहतत्रापीत्यादि । अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आहसा चेत्यादि । कार्यकारणप्रतिनियमविपर्ययोऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात् । अभेदाध्यवसायस्तु द्विधा भवतीत्याहअभेदाध्यवसायश्चेत्यादि । तेनेयं त्रिविधोपक्षित्पा । वैचित्र्यान्तरमुपक्षिपतिसाहित्यं चात्र्येत्यादि । कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् । क्रमेणोदाहरणानि । भवदपराधैरिति अत्रापराधानां तृतीयान्तत्वाद्गुणता । सन्तापस्य प्रथमान्तत्वात्प्रधानता । अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता, न पुनर्वृद्धिक्रियानिबन्धना । स च गुणप्रधानभावः सहार्थप्रयुक्तः । द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक्षिकः । अपराधानां च तृतीयान्तत्वात्विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति । सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति । स चायं गुणप्रधानभावः शाब्दः । अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः । न्याय क्रमोऽयं उदाहरणान्तरेष्वपि योजनीयः । अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयतिअत्रापराधानामित्यादि । अस्तं भास्वानितिसंह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरूपा मूलमिति दर्शयतिअत्रास्तङ्गमनमित्यादि । अस्तमेकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम् । कुमुददलैरितिअत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरूपमूलमिति दर्शयतिअत्र विघटनमित्यादि । एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयतिएतद्विशेषेति । प्रत्युदाहरतिअनेन सार्धमिति । कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याहएतान्येवेति । एषु हि सन्तापापराधादि कर्तृसाहित्यम्द्युजन इति । द्युजना देवाः । द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः । अत्र कर्मसाहित्यं दर्शयतिअत्र करोतिक्रियेत्यादि । द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वेऽपि तस्योपसर्जनत्वात्नेह कर्तृसाहित्यम् । या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत् । एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् । अथ पुनर्वैचित्र्यायाहैयं चेति । उत्प्रेक्षित्पमिति । धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम् । आस्फालनमाकर्षः । शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि । तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि । तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वातुत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः । परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः । ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम् । वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनःसमाकर्षसमसम(यं)म(नः)समाकर्षः । भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात्कर्मसाहित्यमिह मालात्वेनावतिष्ठते । एवमन्यदपि मालात्वेन ज्ञेयम् । गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा । संश्रितातिशयोक्तिं च सहोक्तिःसमयोर्मता ॥ अथ विनोक्त्यौ सङ्गतिमाहसहोक्तिप्रतिभटेत्यादिप्रतिभटभूतां प्रतियोगिभूताम् । तत्र सूत्रम् विना कञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ ३० ॥ व्याचष्टेसत्त्वस्येत्या(दि) । (व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते । शोभनत्वाभावोऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति । कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः । यत्र त्वशोभनत्वं नास्ति सान्येति द्विरूपेयमित्यर्थः । ननु कस्मिंश्चित्तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आहअत्र चेत्यादि । अन्यनिवृत्तिप्रयुक्तेति । अन्यनिवृत्तिश्चेत्सदसत्त्वनिवृत्तिं न प्रयोजयति । तदा न विनोक्त्यलङ्कारः । न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित् । अतोऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः । अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याहएवं चान्यनिवृत्तावपि इत्यादि । द्विरूपाया अपि परिपाट्योदाहरणं विनयेति । अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम् । विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते । तदिदमभिसन्धायाहअत्र विनयादीत्यादि । विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाहअत्र विना शब्द इत्यादि । यथा सहोक्ताविति । सहोक्तावप्ययं न्याय इति यावत् । अत्रोदाहरतिनिरर्थकं जन्मेति । अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते । अतो विनोक्तिः इयम् । विनाशब्दानुपादाने त्वार्थीति विशेषः । तदिदमभिसन्धायाहैत्यादौ विनोक्तिरेवेत्यादि । अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याहैयं च परस्परेत्यादि । उदाहृतविषय इति । निरर्थकं जन्मेत्ययमुदाहृतो विषयः । मृगलोचनयेति । लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम् । अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः । असत्त्वा भावं दर्शयतिअत्राशोभनत्वाभावादित्यादि । प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ । निगमयतिसैषा द्विधेति । सदसत्त्वनिवृत्तिश्चेन्निवृत्त्यान्यस्य वर्ण्यते । तदा द्विधा विनोक्तिःस्पाद्विधिरत्र फलं भवेत् ॥ अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति अधुना विशेषणेति । विशेषण विच्छित्तिश्च द्विरूपा साभ्यं साभिप्रायता च । साम्ये समासोक्तिमधिकरोतितत्रादावित्यादि । तत्र सूत्रम् । विशेषेणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ३१ ॥ यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात्पुनरप्रकृतोऽवगम्यते सा समासेन संक्षेपेणा अभिधानात्समासोक्तिः । तदेतद्व्याचिख्यासुर्विषयविभागायाहैह प्रस्तुतेत्यादि । क्वचिद्वाच्यत्वम् । उभयेषामिति शेषः । क्वचिद्गम्यत्वं, एकतरेषामित शेषः । श्लेषनिर्देषभ्ग्येति । विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः । पृथगुपादानेन विति । विशेषणांशे पृथक्शब्दोपादानेनेत्यर्थः । एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः । यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात्तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः । अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आहविशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति । श्लेषमूलध्वनिप्रात्पेरिति यावत् । ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिश्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः । तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता । वाच्यत्वं चैवं संभवतियदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोर्द्वयोरपि श्लिष्टपदोपनिबन्धात्श्लेषालङ्कारः । अभिधाया अनियन्त्रणात्द्वावप्यर्थौ वाच्यौ । अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे पृथक्शब्दोपादानबलादेव श्लेषालङ्कारः । यदि विशेष्यांशेऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिर्व्यञ्जनस्यैव विषयःस्यात् । यदसमासोक्तिस्तदा । विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे तु प्राकरणिकार्थमात्रपरता । तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः । यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशेऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि । कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया अप्राकरणिकेर्ऽथे स्पर्शाभावातप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात्शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च । विविक्तोऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम् । अथ समासोक्तिरूपकयोः वैधर्म्यं विवेचयतिविशेषणसाम्यवशादित्यादिना । हिर्हेतौ । यतो विशेषणसाम्यादप्रस्तुतोर्ऽथः प्रतीयते, अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रूपेण रूपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारेऽवच्छ्रेदकत्वेन समारोपयति । तदिदमाहप्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति । अवच्छेकत्वाच्चेत्यादि । व्यवहारसमारोपः न तुरूपकाद्वैधर्म्यमित्याहअवच्छेदकत्वाच्चेत्यादि । व्यवहारसमारोपः न तु रूपसमारोपः । ननु यदा रूपसमारोपः तदा किं स्यादित्यत आहरूपसमारोपेत्यादि । अवच्छ्रादितत्वेन क्रोडीकृत्वेन । प्रकृतरूपरूपितत्वातप्रकृतरूपेण उपरञ्जितत्वात्रूपकमेव । विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ । अत्रावान्तरश्लोकाः अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः । व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा ॥ तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् । संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता ॥ स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररूपितम् । भवेदप्रस्तुतं भेद्यं रूपकालङ्कृतिस्तदा ॥ इति ॥ अस्या विशेषप्रपञ्चनार्थमाहतच्च विशेषणसाम्यमित्यादि । साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः । औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात् । इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः । अतःसमासोक्तिरंपि त्रिधा । क्रमेणोदाहरणानिउपोढरागेणोति । रागः सन्ध्यारुणिमा कामश्च । तारकेत्यतो नक्षत्रदृगन्तर्मण्डलयोः प्रतिपत्तिः । मुखं प्रारभ्भो वक्त्रं च । तिमिरमंशुकमिव तिमिरसदृशमंशुकं च । लक्षणं योजयितुमाहअत्र निशाशशिनोरित्यादि । नायकश्चनायिका च नायकौ । "पुंमांस्त्रिये"त्येकशेषः । उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते । ननु कथमत्र निर्ज्ञायते व्यवहारसमारोपो न रूपसमारोप इत्यत आहअपरित्यक्तेत्यादि । यदि रूपसमारोपस्तदा प्रकृतौ रूपकन्यायेन स्वं स्वं रूपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरूपं ताद्रूप्यमुपगृह्णाति । इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रूपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः । अतो व्यवहारसमारोप एव । तन्वीति । पुष्पमार्त्तवं रजः, प्रसूनं च । इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता । तदेतदाहअत्र तनुत्वेत्यादि । ननु तनुत्वादिधर्मसाम्यात्कथं लताव्यवहारप्रतीतिरित्यत आहतत्र च लतैकेत्यादि । विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम् । ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आहविकासस्त्वित्यादि । यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपोऽपीति व्युत्पादयुतुमाहएवं च कार्येत्यादि । कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति । अत इह नोदाहृतः । एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते । प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात् । अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेतुः । इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिर्न्यायविदामेव विभक्तविषया । अस्फुटत्वात्तदिदमभिसन्धायाहैयञ्चेत्यादि । पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः । दन्तप्रभा पुष्पचितेति । अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते । अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम् । अथ दन्तप्रभासदृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः । तदेतदवबोधयतिअत्र दन्तप्रभा इत्यादिना । लताव्यवहारप्रतीतिरिति वदता रूपकसमासस्याप्रात्पिरासूचिता । व्यवहारसमारोपे समासोक्तिः । रूपसमारोपे तु रूपकमिति प्रतिपादितं यतः अतः प्रतीतोऽपि रूपकसमास इह न्यायतो न प्राप्नोति । नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आहअत्रैव परीतेत्यादिना । परीता केशपाशालिवृन्देन परिगता । इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रूपकसमास इति सन्देहः, उपमारूपकयोः साधकबाधकाभावात् । अतः सन्देहरूपसङ्करसमाश्रयेण पूर्वं योजना । न च मन्तव्यं समासः सन्देहो पपन्न इति, सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरूपत्वात् । अतःसङ्करसमाश्रयेणादौ योजना । अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः । इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदोऽयं द्विधा दर्शितो मन्तव्यः । ननु केवलरूपकसमासाश्रयेणापि समासोक्तिभेदोऽयं किं नेष्यत इत्यत आहरूपकगर्भत्वेन त्विति । प्राक्रूपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव, तथापि न तत्समासोक्तेः प्रयोजकम् । कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयर्थ्यात् । ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपर्थ्यं किं न स्यादित्याहन च प्राङ्निदर्शितेत्यादि । एष न्यायः समासोक्तिवैपर्थ्यापत्तिलक्षणः । तत्र हेमुमाहौपमासङ्करयोरेकदेशविवर्तिनोरभावात् । न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ । अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ । रूपकं तु एकदेशविवर्तितयानुशिष्टमन्यबाधक्षममेव । अत एवंविधे विषये रूपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाहतच्चैकदेशविवर्तीत्यादि । नीरक्ष्य विद्युन्नयनैरिति । पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः । अत्राश्लिष्टमेकदेशविवर्तिरूपकं समासोक्तेर्नावकाशं ददातीति दर्शयतिअत्र निरीक्षणेत्यादि । निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः । अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रूपकमेव न पुनरुपमा सङ्करो वा । अतः पयोदे द्रष्टृपुरुषरूपणमर्थादिति एकदेषविवर्तिता । तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः । मगनणनेतिपत्राणि दलानि तान्येव पत्राणि तालदलानि । लिपयोरीतयः ता एव लिपयोऽक्षर सन्निवेशाः । कायस्थो देही गणकः । एषु रूपणसामर्थ्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रूपितः प्रतीयते । तदेतदुपदर्शयतिअत्र हि पत्रलिपीत्यादि । ननु पत्राणीवेत्यादिरुपमा किं न स्यादित्यत आहद्विरेफमषीत्यादि । मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्तेः संभवस्तदनुसारेण रूपकसमासं साधयतीति यावत् । ननु समासोक्तिप्रस्तावे किं सोदाहरणं रूपकभेदप्रदर्शनेनेत्यत आहअस्य च प्रचुर इत्यादि । अस्य एकदेशविवर्तिरूपकस्य । अत्रावान्तरश्लोकौ स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये । स्यात्सङ्करसमासेन समासस्य तु संशये ॥ न रूपकसमासस्य प्रात्पावस्याः प्रवर्तनम् । रूपकादर्थसंसिद्धेरेकदेशविवर्तिनः ॥ अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टेतदेवमित्यादि । इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात्त्रिधोद्दिष्टा । तत्र श्लिष्टाद्विशेषणादेकविधा । साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा । औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा । श्लिष्टाश्लिष्टतया तु रूपकसमासद्वयमस्या न विषयः । अतः पञ्च प्रकाराः । इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टेइत्थं शुद्धकार्येत्यादिना । कार्यस्य शुद्धत्वं नाम निरूपित विशेषणसाम्या संकीर्णता । प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः । अत्रैतदाकूतम्विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः । तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं, यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः , यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतं प्राक्स द्वितीयः । उभयमयत्वे तु तृतीयो राषिः । अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक्प्रदर्शनं पञ्चविधत्वेन कृतमिति । अथ तदेव प्राक्प्रदर्शनमनुस्मारयतिविशेषणासाम्यं चेति । ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् , अन्यदात्वनुपचरितं अनुगतमेकरूपं तु प्रयोजनं नानुपश्याम इत्यत आहसर्वत्र चात्रेत्यादि । एवकारेण तदेकप्राणतां समासोक्तेरभैप्रैति । तस्य चातुर्विध्यं दर्शयतिस च लौकिक इत्यादि । वस्तुजातिगुणादि । अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते । अतःसमासोक्तिः प्रपञ्चचवतीत्याहतदेवं बहुप्रपञ्चेति । तत्राद्यं राशिमुदाजिहीर्षराहतत्र शद्धकार्येति । विलिखतीति । उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम् । हठादिति विकर्षथण क्रियाविशेषणम् । अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम्यं नातिबद्धभरमपि तु शुद्धकार्यसमारोप एव इत्याहअत्र पत्रावलीत्यादि । खदिरेऽत्यसंभवात्पत्रावलीग्रहः । व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति । विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता । यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः । यदौपम्यगर्भविशेषणता तदा समासभेद इति । विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम् । अथोभयमयत्वेनोदाहरतिलिर्लूनानीति । नीरसैः शुष्कै रहृदयैश्च । कण्टकिभिः क्षुद्रशङ्कुमद्भिः घातकजनयोगिभिश्च । उभयमयतां योजयतिअत्र कण्टकिभिरिति । एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात्भेदानुपदर्शयितुकाम आहव्यवहारसमारोपेत्यादि । द्यामालिलिङ्गेति । अम्बरं नभो वासश्च । निमग्रचरपुष्प शरत्वं दाहेन । तरुणः प्रबलो युवा च । अत्र अम्बरकरतरुणेषु विशेषण साम्यम् । अन्यत्र कार्यसमारोपः । अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः । प्रदर्शितोदाहरणेषु च । तत्र लौकिकं वस्तु विविधमित्याहलौकिकं चेति । यैरिति । एकरूपमविकृतम् । वृत्तिषु जागरितादिषु । अव्ययं सौषु(प्त्या)दिषु स्थगितम् । अत एवासङ्ख्यतया प्रवृत्तम् । जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति । सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् । उक्तं हि श्रीमद्गौडपादौः"माया सङ्ख्या तुरीयमि"ति । यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः । अस्मात्परमस्तीति विभागो लुत्पः । तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रूपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम् । इदमागमशास्त्रप्रसिद्धं वस्तु । अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेवर् । इदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः । इदमव्ययलक्षणं"सदृशं त्रिषु लिङ्गेष्वि"त्यादिना प्रतिपादितम् । इदं व्याकरणाप्रसिद्धं वस्तु । अत्र विशेषणासाम्यमेव । सीमानमिति । अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता । अन्येनासङ्गत्या नियतसम्बन्धाभावातनुमानस्य, वचःस्पर्शाभावाच्छब्दस्य लौकिकस्य अदृष्टो पमानतयोपमानस्य, अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुतरिदृशि लावण्ये मीमांसादिसिद्धादृष्टादिवस्तुसमारोपः । चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम् । शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयतिएवं तर्के त्यादि । स्वपक्षेति । पक्षो गरुत्साध्यधर्मविशिष्टो धर्मी च । हेतिसायुधं हेतुर्लिङ्गं च । विशेषोऽतिशयः पदार्थविशेषश्च । मानारोषः प्रमाणं च । मन्दमग्निमिति । अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजोऽसन्निधाविति । अत्र विशेष्यांशेऽपि साम्यमित्युदाहरणान्तरं मृग्यम् । यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत्विशेषणातया विवक्षिणीयम् । प्रसर्पत्तात्पर्यैरिति । ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः । अत्र गुणगणे शृङ्गारादिरसव्यवहारः समारोपित इत्याहअत्र भरतेत्यादि । रसं हि भरतोपज्ञमामनन्ति । विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात् । तद्व्यवहारमुपपादयतितथा ह्यत्रेत्यादिना । न तात्पर्यशक्तिज्ञेय इति । तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते । विभावानुभावव्यभिचारिभाःसह नियतसम्बन्धाभावादनुमानस्यापि न विषयः । साक्षात्सङ्केता विषयत्वात्न वाच्यः । मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितःसनभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वातनुकार्यमभिनयप्रयासनिघ्नत्वातनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते । दिङ्मात्रमिदं, रसमीसांसायां विस्तरः । प्रकृतानुपयोगीति न क्रियते । संप्रदायप्रकाशिन्यां काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् । ज्योतिःशास्त्रादिवस्तुसमारोपोऽनया रीत्या ज्ञेय इत्याहएवमन्यदिति । पश्यन्तीति । अत्रैदुपह्वरम्वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता । तत्र नामरूपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरूपज्योतीरूपिणी जागरितादिधामत्रयोल्लङ्घिनी परा । नामरूपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती । पारायाः सकाशादुदिता मणिपूरकातनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदादिपरिग्रहान्तःसंजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा । अनाहतान्मुखकरन्दरावधि प्रसृताबहिःसंजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी । आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः । अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यमायां लीयते । मध्यमाययां लीयते । मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्, परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते । इत्थं च सति शक्तिमानात्मा परायां तुरीयां , पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः, वैखर्यां विश्व इत्यागमार्थदिक् । अथ शब्दसङ्गत्या व्याकुर्मः । प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक्कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः । कुतो नास्तीत्यत आहआभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति, मध्यमापेक्षयाभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे । तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमापि मधुरध्वन्युज्जिहासारसात्त्रुट्यति । अन्तःसञ्जल्परूपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः । यत्र परा समाधौ पशायन्तीमध्यमयोरनुदयः । तत्र वैखरी कथं नाम प्रवर्ततामिति तात्पर्यार्थः । अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः शृङ्गारात्मकःसमारोपितः । यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति । मध्यमापि नाभ्यन्तरी न च बाह्या । मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात्त्रुट्यतिष । उद्गातुकामा कौतुकादुपरमति । तत्र बाह्या परिग्रहवेश्या चाटूच्चारणचापलं कथं वितनुतामिति । अत्र लक्षणयोजनायाहअत्रागमेति । लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंमनुस्मारयतिलौकिकवस्त्विति । ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम् । शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आहतत्र शुद्धकार्येत्यादि । शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत्कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत्खदिरादिविशेषणत्वं, अथाप्युपचारेण विशेषणीकरणं , तत्(तत्र?)यथाकथञ्चिल्लक्षणयोजना कार्या । ननु किं उपचाराश्रयणेनेत्यत आहपूर्वशास्त्रानुसारेणेत्यादि । अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाहैह त्वित्यादिना । ऐन्द्रं धनुरिति । आर्द्रनखक्षताभमैन्द्रं धनुः पाण्डुपयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार । पयोधरो मेधः कुचश्च । प्रसादाति शयेकलङ्कोद्धुरीभावात्सकलङ्कत्वोक्तिः जारत्वाविष्करणाय । प्रवृडपेक्षया शरदिरवेः तापाधिक्यम् । अत्र चर्चाअस्तितावदित्यादि । नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपतिन चेत्रेति । साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपतिन चात्रेति । साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः । हेतुसद्भावमाशङ्क्य निराचष्टेप्रसादयन्तीत्यादि । सकलङ्कप्रसादलक्षणविशेषणसाम्यात्शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत्मन्यसे, नैतद्धयते । कुतः आर्द्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्यासाम्यात् । ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः । नन्वार्द्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामर्थ्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आहन चैकदेशेति । यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामर्थ्यादनयोर्नायकत्वप्रतीतिः स्यात् । न चेयमुक्ता केनचित् । अत स्तत्सामर्थात्कथमनयोर्नायकत्वव्यवस्थितिः । अत्र समाधित्सुराहौच्यत इति । एकदेशविवर्तिनीत्यादि । यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधोऽस्ति । ननूक्तिप्रतिषेधयोर्द्वयोरप्यभावे कथं संभव इत्यत आहसमान्यलक्षणेति । ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आहअथात्रेत्यादि । अथेत्यधिकारे । यद्युपमानत्वेन नायकोऽधिकारी कश्चित्प्रतीयते, भवेत्प्रात्पिरुपमालङ्कारस्य । नहि प्रतीयते नायकोऽत्र कश्चिदधिकारी । अपि तु रविशशिनोरेव नायकत्वव्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात् । इत्थं समासोक्तिप्रात्पौ, तदनुसारेण शब्दन्यासो न्याय्य इत्यत आहतदत्रेत्यादि । आर्द्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम् । कुतः? वस्तुपर्यालोचनया । तामेव वस्तुपर्यालोचनां स्फुटयतिइन्द्रचा(पाभं)इत्यादि । प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थमेव यतः । अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आहयथा दध्नेत्यादि । दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति । वस्तुपर्यालोचनया यथादध्नि संचायेते तथेहाप्यनुसन्धेयमिति यावत् । अतः समासोक्तिरेवेयमिति निगमयतिएवमुपमानुप्राणितेति । ऐन्द्रधनुष उपमेयस्योपमानत्वङ्कॢप्तेः वैवक्षिकोपमानुप्राणितत्वम् । अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाहैह पुनरिति । नेत्रैरिवेति । अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयतिसरः श्रियमिति । विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या । अत एव व्यवहारसमारोपोऽपि न भवतीत्याहतस्मान्नायिकेति । नायिकाप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतया अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या । अनुक्ता कथमुपास्येत्यत आहयैस्त्विति । अस्माभिस्तावदुपपत्तिभिरुक्ता । यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः । ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता, सम्प्रति साधितेति व्याघात इत्यत आहयत्र तु केशपाशेत्यादि । दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते । तत्रौपम्यगर्भविशेषणोत्थापिता समासोक्तिरेव युक्ता । सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात्सर्वमवदातम् । अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह सा चेत्यादि । समर्थ्यः प्रकृतोर्ऽथः समर्थकस्त्वप्रकृतः । अथोपगूढ इति । उपगूढे आलिङ्गिते । ययौ अपगता । अत्र समर्थ्यगता । असमाप्तेति । अत्र तु समर्थकगता । उभयत्र योजनायाहअत्रोपगूढत्वेनेत्यादि । उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः । तथा सति समासोक्त्यालिङ्गितो योऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समर्थ्यते । सामान्यरूपस्य च समर्थकस्योत्थानम् । परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति विशेषणं साधारणतया स्फुटम् । शान्ततटिदित्येतत्तु प्रागुपमागर्भम् । तटितः कटाक्षा इवास्या(व यस्या?) इति । अथ तटित्सदृश कटाक्षेति समान्यरूपसमर्थोर्ऽथः स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरूपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रविसन्ध्यावृत्तान्तेन समर्थ्यते । उत्प्रेक्षावशात्वैचित्र्यायाहआकृष्टिवेगेति । वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च । अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाहअत्र निर्मोकेत्यादि । निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपह्नवेन मन्दाकिनीसमारोपः, तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति, पादशब्दश्लेषोत्थया भेदेऽभेदः इत्येवंरूपया अतिशयोक्त्याध्यवसीयते । तथाध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति । सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता । इत्थमन्यत्रापि दर्शयतिएवं नखक्षतेति । उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता । इत्थं वैचित्र्यमनुसन्धेयमिति निगमयतिएवमियमित्यादि । विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता । समासोक्तिर्मता येन संक्षिप्यार्थोऽभिधीयते ॥ शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् । व्यवहारसमारोपः साक्षादस्यां प्रयोजकः ॥ स्याद्विशेषणसाम्यं चेत्समासान्तरसंक्षयात् । उपमा बाधते नैनामेकदेशविवर्तिनी ॥ दृश्यतेर्ऽथान्तरन्यासे समर्थ्ये च समर्थके । उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा ॥ परिकरं लक्षयति विशेषणसाभिप्रायत्वं परिकरः ॥ ३२ ॥ सङ्गतिमाहविशेषणवैचित्र्येति । व्याचष्टेविशेषणनामित्यादि । प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता । निर्वक्तुमाहएवं चेति । वाच्योन्मुखत्वं वाच्याङ्गता ॥ राज्ञः इति । राज्ञो न तु यादृशतादृशस्य । तत्रापि मानधनस्य न त्ववमानसहस्य । कार्मुकभृतो न निरायुधस्य । दुर्योधनस्य न तु शक्ययोधनस्य । अग्रतो न त्वसमक्ष्यम् । कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निःसहायस्य । सर्वैवेय"मनादरे षष्ठी" । इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः । दुःशासनस्येत्यनुक्त्वातस्य पाण्डववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै । जीवता एव न तु मूर्च्छितस्य मृतस्य वा । तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् । कोष्णं न तुपर्युषितम् । मयाद्य पीतमिति भीमसेनोक्तिः । साभिप्रायतां दर्शयतिअत्रेत्यादि । वाक्येऽपि दर्शयतिएवमङ्गराजेत्यादि । विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा । सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः ॥ श्लेषं लक्षयति विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ॥ ३३ ॥ अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः । यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः । सङ्गतिमाहकेवलविशेषणेति । इदमिति वचनविशेषणम् । व्याचष्टेतत्र द्वयोरित्यादि । विशेषणविशेष्यसाम्य एवेति । उभयत्र शब्दसाम्ये सत्येवेत्यर्थः । विशेष्यांशेऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात्न तु श्लेषस्य । अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते । आद्ये तु प्रकारद्वये नियमहेत्वभावात्द्वावपि वाच्यौ । इत्थं सति विकल्पो व्यवतिष्ठत इत्याहअत एवेति । श्लिष्टप्रकारद्वयेति । आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशेऽपि श्लेषार्थत्वात् । येन ध्वस्तेति । अनःशाकटम् । अभवेन असंसारेण बलिदैत्यजित्कायः पुरामृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः । यश्च उद्वृत्तकालियादिभुजङ्गघातीति । अरवलयवानरवलयं चक्रम् । अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत् । यस्य च स्तुत्यं नाम अमरः शशिमच्छिरोहर इत्याहुः । शशिमद्राहुः शशिनं मथ्नातीति । अन्धकानां वृष्णिसरहचराणां क्षयकृतावासकरः । स माधवस्त्वां सर्वदा पायात् । अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः । यश्चेद्वृन्द्रकलावत्स्तुत्यं च नाम हर इत्याहुः । अन्धकासुरक्षयकरः उमाधवो गौरीपतिःसर्वदा त्वां पायात् । अत्र हरिहरयोर्द्वयोरपि प्राकरणिकता । नीतानामिति । लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणमेकदा शिलीमुखैर्भ्रमरैः अन्यदा भूरिबाणैः । वनं जलं विपिनं च । कमलानां पद्मानां मृगाणां च । अत्र पद्ममृगयोरप्राकरणिकता । स्वेच्छेति । विषयो देशकोशादिस्त्र्यादिश्च । देहीति वितरेति देहवानिति च । मार्गणशतैर्याचकसार्थैः । वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (त्)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा । जीवितं जीविका जीवश्चर् । इश्वरः दुर्विदग्धः । प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोर्द्वयोरुपादानम् । उदाहरणत्रयेऽपि योजनायाहअत्र हरिहरेत्यादि । पुनस्त्रैविध्यायाहएष च शब्दार्थेति । उदात्तादीति । लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः । ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः । शब्दश्लेषे लिङ्गान्तरमाहयत्र प्रायेणेति । अर्थश्लेषस्तु अन्यथेत्याहअत एवेति । उभयश्लेषमाहसङ्कलनयेति । उभयश्लेषमुदाहरतिरक्तच्छदत्वमिति । छदोदलंवासाश्च । विकचाः विकस्वराः, कचरहिताश्च । जलैःसङ्गतं नालमादधानाः जडजनैःसख्यमलं नादधानाः । पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च । उभयश्लेषतां दर्शयतिअत्ररक्तेत्यादि । पृथगनुदाहरणे हेतुमाहग्रन्थगौरवेति । अथास्य सावकाशनिरवकाशादिचर्चामारभतेएष चेत्यादिना । अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणोऽयं निरवकाशत्वात्बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित् । येन ध्वस्तेति । अन्ये पुनः "येन ध्वस्तमनोभवेने"ति अलङ्कारान्तरविविक्तोऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः । अतोऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः । तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराहतत्र पूर्वेषामित्यादि । अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः । आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत्वं च । तदुभयमपि हि तुल्ययोगिताया विषयः । तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम् । यत्रोभयरूपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति । तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः । अतः श्लेषविषथयोऽनेनालङ्कारद्वयेन व्यात्पः । अलङ्कारान्तरेणापि व्याप्यत इत्यत आहतत्पृष्ठेचेति । यत इत्थं नास्य विविक्तविषयता अतोऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति । इत्थं सति विवक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि । इत्थं विविक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि । इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाहअलङ्कार्येत्यादि । अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति । अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारोऽयं , नालमित्यादौ तु स्फुटःशब्दभेद इति शब्दालङ्कारः । ननु अर्थभेदे शब्दभेदोऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आहयद्यपीत्यादि । औपपत्तिकत्वादिति । प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम् । प्रतीतौ पुनरैक्यमेवावसीयते । अतः साहित्यसरणेः प्रतीत्यैकसारत्वात्शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः । नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी । अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता, नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव । रक्तच्छदमित्यादौ पुनःशब्दाललङ्कारतामाशङ्कते पूर्वात्रान्वयेति । परिहरतिन । आश्रयेत्यादि । अलङ्कारत्वं हि लोकेशङ्कतेपूर्वात्रान्वयेति । परिहरतिन । आश्रयेत्यादि । अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते, अपि त्वाश्रयाश्रयिभावेनैव, इहापि तद्वदित्यर्थः । एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमतेएवं च सकलेत्यादि । इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा । तत्रहेतुः गुणक्रियासाम्यवत्शब्दसाम्यं नोपमाप्रयोजकमिति । सुधांषुबिम्बं कलाभिरुपेतं परन्तु कलकलसहितमिति शब्दसाम्यमेवेह । अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते । ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः, तर्हि रूपकसमासोक्त्योः कुतो च बाध इत्यत आहश्लेषगर्भेत्वित्यादि । रूपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरूप एव विश्राम्यतीति श्लेषबाधकः । तत्रापि यदि श्लेषः पूर्वसिद्धो रूपकमुत्थाप्य यदि स्वरूपे विश्राम्यति, तदा रूपकं बाध्यमेव, यथा भ्रमिमरतिमित्यादौ । चर्चितं चैतत्रूपकप्रस्तावे । रूपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि । तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥ इति ॥ श्लिष्टविशेषणोति । समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात्समासोक्तिरेव बाधिका । श्लेषे हि वाच्यत्वमेव लक्षणम् । अतो लक्षणविकलत्वात्विशेषणोष्वाभातोऽपि बाध्य एव । विशेषणान्तरेऽपि श्लेषस्य बाधकतां दर्शयितुमाहैह त्वित्यादि । जगत्सु त्रयीमयत्वेन प्रथितोऽपि विवस्वान् वारुणीं प्रति यदगमत् । वारुणी प्रतीची दिक्सुरा च । अत एवास्तशैला(त्पतितः) । पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडवाग्निमध्यं विवेशेत्यर्थः । व्याचष्टेविवस्वतो वस्तुवृत्तेत्यादि । लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ, ताभ्यां श्लेषमूलयातिशयोक्त्या द्वे अपि विवस्वत्क्रियेऽध्यसिते । सोऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः । यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका । अत्र (उत्प्रे)क्षायाम् । अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरूपः तेनालङ्कृतोर्ऽथः पातित्यरूप हेतुत्वेनोत्प्रेक्ष्यते । शुद्ध्यै इति च फलत्वेन । अतो हेतूत्प्रेक्षा फलोत्प्रेक्षा च । विरोधालङ्कारोऽपि सम्पन्नलक्षण इत्याहविरोधालङ्कारस्य चेति । अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता, उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः । इत्थञ्च सति श्लेषः सर्वबाधकःसन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति । विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः । अतः श्लेष एवायम् । यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाहयत्र त्वित्यादि । प्रस्तुताभिधेयपरत्वेऽपि वर्तमानार्थनिष्ठत्वेऽपि । उपक्षेपापराभैधानमिति । उपक्षेप इति तस्य संज्ञा । यदाह"बीजन्यासः उपक्षेप"इति । अर्थद्वयस्येति । तत्रार्थद्वयमभैधागोचरत्वेनान्वितं वक्तुं नेष्यते । किं तर्हि? एकोर्ऽथोऽभिधेयः प्रस्तुतः । वक्ष्यमाणस्तु सूच्यः । अतो न श्लेषः । श्लेषे द्वयोरभिधेयत्वनियमात्नापि ध्वनिः । कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात् । श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्ति, तत्र किं कर्तव्यमित्याक्षेपः । समाधत्तेउच्यत इत्यादि । श्लेषस्तु द्वयोर्वाच्यत्वाभावात्सर्वथा न प्रवर्तत इति ध्वनेः एव विषयोऽयम् । एतदुपपादयतितथाहीति । शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात्सम्बन्धायौपम्यक्लॄत्पिः । स(च)सम्बन्धः औपम्यानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ कोऽभिनिवेशः? न कार्य एव, यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः । अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्काररूपो वस्तुरूपश्चेति द्विधा न्यायत उक्तः अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥ इति ॥ इत्थं च सति प्रकृतेऽपि सूचकत्वसम्बन्धात्शब्दशक्तिमूलो वस्तुध्वनिरवसेयः । अत्र उदाहरणम्सद्यः कौशिकेति । हरिश्चन्द्रचरिते नाटके । कौशैकदिकुलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति । यद्वा कौशिक इन्द्रः , तस्य दिक्प्राची तद्विजृम्भणवशात् । प्रभाते हि प्राची प्रतायते । आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्तिधरश्चन्द्रः अस्तशैलं यौ । अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे । सूचनीये त्वर्थे विश्वामित्रक्रोधवशातिच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः । तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति । इह वस्तुध्वनिरेवेति दर्शयितुमाहअत्र प्रभातेत्यादि । ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात्कथमयं वस्तुध्वनिरित्यत आहवल्कलसूताभ्यां त्विति । सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति । प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं सूचनीयेर्ऽथे अनुपयोगात् । अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव । इत्थं सर्वत्र नाटकादौ ज्ञेयम् । अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तोऽस्य विषय इति दर्शयितुं आहैहेति । अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः । अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निह्नावपुरःसरं कूर्पासकवल्यपदेशः क्रियते । अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तोऽयं श्लेषविषय इति न शङ्कनीयम् । तत्र हेतुः अपह्नवुतेर्विद्यमानत्वदिति । चोदयतिवस्तुत इति । अपह्नवो हि वस्तुतःसादृश्यार्थं प्रवर्त्तते इह तु सादृश्यं अपह्नवाय प्रवृत्तिमिति नायमपह्नव इति चोद्यम् । परिहरतिन उभयथापीति । भूतार्थस्य प्रकृतार्थस्य । प्रकृतापह्नवोह्यपह्नुतिलक्षणम् । स चोभयथापि संभवतीति अपह्नुतिः । अत्र संग्रहश्लोकमाहसादृश्यव्यक्त इति । आद्यासादृश्यपर्यवसाय्यपह्नवरु(पा)स्वप्रस्तावे अपह्नुतिप्रस्तावे । द्वितीयापह्नवपर्यवसायिसादृश्यात्मिका । निगमयतितेनालङ्कारान्तरेति । शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः । यद्येकोऽप्रकृतार्थश्चेत्भेद्यांशे भिन्नशब्दता ॥ शब्दार्थोभयनिष्ठोऽयं सर्वालङ्कारबाधकः । पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते ॥ इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितोऽपि काव्यप्रकाशकृता प्रतिपदं खण्डितोऽयं श्लेषोऽलंङ्कारः । खण्डनयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते । संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति ततेवावधार्याः । अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयतिप्रस्तुतादप्रस्तुतेत्यादि । तत्र सूत्रम् अप्रस्तुतात्सा मान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीता वप्रस्तुतप्रशंसा ॥ ३४ ॥ सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस्तुतात्प्रस्तुतावगतौ अप्रस्तुतप्रशंसा । व्याचष्टेइहाप्रस्तुतस्येति । नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्, अप्रस्तुतत्वात् । प्रस्तुतप्रत्यायकं च संबन्धः । त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति । तत्र सामान्याद्विशेषस्य विशेषाद्वा सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति । तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम् । एवं कार्यकारणभावेऽपि । सारूप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः । तथापि साधर्म्यवैधर्म्याभ्यां द्वैविध्यं भेदान्तरवत्सारूप्येऽपि । अथसर्वैवेयं वाच्यस्य संभवेन उभयरूपतया चेति त्रिधा । श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात् । तण्णात्थीत्यादि । तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या । अनवरतमनशीलस्य कालपथिकस्य पाथेयम् ॥ व्यख्यातं प्राक् । सामान्याद्विशेषप्रतीतिं दर्शयतिअत्र प्रहस्तेत्यादि । एतत्तस्येति । तस्य मुखातेतत्कियत् । वक्ष्यमाणस्य जाड्यापेक्षया जाड्यमस्य अल्पकमित्यर्थः । एतदित्युक्तम् । किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत् । एवं मन्ता नातिजड इत्यर्थः । स एवातिजडः यस्तु मुक्तामणिधियाऽदीयमाने तत्र पाथःकणे अङ्गुल्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडडीय गत इति अन्तःशुचा न निद्राति । अत्र विशेषात्सामान्यप्रतीतिं दर्शयतिअत्र जडानामिति । पश्याम इतिसुहृदा सह नायिकावृत्तान्तोपवर्णनरूपा नायकोक्तिरियम् । किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरूपं स्थैर्यं मयालम्बितम् । तया तु "अयं खलु शठः मां न किमप्यालपतीति"कोप आश्रितः । इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं, तयापि धैर्यतहरो बाष्पो मुक्तः । उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः । अत्र कारणात्कार्यप्रतीतिं दर्शयतिअत्र तथा धाराधिरुढेति । माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितमप्रस्तुतत्वेन विवक्षणीयम् । इन्दिरितिइन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं, मृगीणां दृष्टीर्जडितैवेति दृक्वाञ्चल्यं, विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा, कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता, बर्हाःसगर्हा इवेति च केशभारवैपुल्यं प्रतीयते । कार्यात्कारणप्रतीति दर्शयतिअत्र संभाव्यमानैरित्यादि । संभाव्यमानैरुत्प्रेक्ष्यमाणैः । अत्रातिव्यात्पिमाशाङ्कतेननु कार्यादित्यादि । येन लम्बालक इतिअत्र लम्बालकत्वादिना कार्येण गजासुरवधरूपकारणप्रतीतिः । चक्राभिघातेतिअत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरूपकार्यभेदाद्राहुशिरश्छेदः कारणम् । अत्रातिव्यात्पिं दर्शयतिअत्र हीत्यादि । परिहरतिनैष दोष इति । द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः । कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः । विभक्तविषयतया निगमयतिएवं यत्रेत्यादि । तादृशमेवं, प्रकृतमेव । आगूरयति सामर्थ्यादानयति । इत्थं च सति प्रकृतस्यच सतौर्ऽथस्य स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराहततश्च अनयेत्यादि । राजन्निति । कुब्जा शुकभोजननियुक्ता । कुमारेति संबोधनम् । तत्सचिवाःसजग्ध्याधिकारिणः । राजशुकः श्रेष्ठशुकः । अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात्पर्यायोक्तमेव बोद्धव्यम् । अन्येषां हृदयमाहअन्ये त्विति । कारणरूपस्य अरिपलायनलक्षघणस्यर् । इदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित् । द्वयोः प्रस्तुतत्वे पर्यायोक्तम् । कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वातित्यभिप्रायेणाहसर्वथेति । अथ एतानि साधर्म्योदाहरणत्वेन विज्ञेयानीत्याहएतानि साधर्म्य इति । वैधर्म्ये तु उन्नेयानि । सारूप्यहेतुकं तु भेदमनया नीत्या साधर्म्येण सुज्ञानत्वातां वैधर्म्यणोदाहरतिधन्या इति । वैधर्म्यं दर्शयति अत्र वाता इति । वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याहवाच्येति । कस्त्वं भो इति । कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत्यादि । तत्र पुनः प्रश्रःवैराग्यादिव वक्षीति । तत्रोत्तरंसाधु विदितमिति । अथ कस्मादिदमिति प्रश्नेऽवशिष्टमुत्तरम् । असंभवं दर्शयतिअत्राचेतनेनेति । नन्वेवमसंभवत्वं प्रात्पमित्यत आहप्रस्तुतं प्रतीति । प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् । अन्तश्छ्रिद्राणीतिछ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च । कण्टकाः पुलकाः विधातकाश्च । अत्र वाच्येर्ऽथे छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरूपता । प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात्सङ्ग(त)मेव । तदिदमाहअत्र वाच्य इत्यादि । श्लेषगर्भत्वे चैतदेव द्रष्टव्यं छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याहएतदेव चेति । अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयतितदत्रेति । अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरूपयोः वाच्यत्वम् । सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव । अप्रस्तुतप्रशंसा तु प्रस्तुतावगमोऽन्यतः । सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता ॥ भवेत्साधर्म्यवैधर्म्ययोगतःसा पुनर्द्विधा । संभनेऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा ॥ प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते । इयमर्थान्तरन्यासाद्दृष्टान्तालङ्कृतेरपि ॥ अर्थान्तरन्यासार्थं सङ्गतिमाहौक्तनयेनेति । सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः । तत्र सूत्रम् सामान्यविशेषकार्यकारणाभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः ॥ ३५ ॥ आभ्यां सम्बन्धाभ्यां समर्थ्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः । व्याचष्टेनिर्दिष्टस्येत्यादि । समर्थनार्हस्य न तु समर्थननिर्व्यपेक्षस्य । समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः । न त्वपूर्वत्वेनेति । निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन । अपूर्वत्वे को दोषः इत्यत आहअनुमानरूपेति । तथा प्रतीतावनुमानरूपत्वमेव प्रसजेदित्यर्थः । भेदान् संचष्टे तत्र सामान्यमित्यादि । संभवतोऽपि वैचित्र्यविरहिणो भेदानपोहतिहिशब्देत्यादि । उट्टङ्कितं निष्टङ्कितम् । अनन्तरत्नेतिसन्निपातो बहूनां सङ्घातः । अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधर्म्येण विशेषसमर्थकम् । लोकोत्तरमिति । पुंसां लोकोत्तरं चरितमेव प्रतिष्ठामर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः । न तु कुलमिह निमित्तम् । वातापितापनोऽगस्त्यः । कलशः कुलस्थानीयस्तस्य समुद्रपाने कोऽधिकारः । लीलायितं चरितस्थानीयम् । अत्र अगस्त्यवृत्तलक्षणो विशेषः साधर्म्येण सामान्यसमर्थकः । सहसेतिक्रिया ध्यवसायः सहसाविधानरूपो ह्याविवेकः आपदां पदमनेनापत्पदत्वरूपं कार्यं सहसा विधानाभावरूपस्य कारणस्य वैधर्म्येण समर्थकम् । विमृश्यकारिणां सम्पदो (वृणत)इति । सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधर्म्येण । अत्र साधर्म्यस्य प्राथमिकत्वातुत्तरार्धार्थपुरस्कारेण योजयतिअत्र सहसाविधानेत्यादि । विमृश्यकारित्वरूपस्य कारणस्येति शेषः । तस्यैव कारणस्येत्यर्थः । पृथ्वीतिद्वितयं पृथ्वी भुजङ्गरूपं तत्त्रितये कूर्मराज युक्तद्वितयात्मनि । दिधीर्षा धारयितुमिच्छा । अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधर्म्येण समर्थकम् । तदिदं योजयति अत्र हरकार्मुकेति । अहो हीतिआयुषा बह्वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा रिदृशमप्रियं वक्तव्यत्वेनापतितं यतः । त एवर हिधन्या, सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः । अत्र सामान्यस्य वैधर्म्येण समर्थकत्वम् । योजयतिअत्रायुः कर्तृकेति । आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम् । आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधर्म्येण समर्थकं सामान्यमुक्तम् । अनुस्मारयतिकार्यतकारणातायामिति । अपोढेष्वौदासीन्यमाविष्करोति हिशब्देत्यादि । समर्थ्यत्वे न निर्दिष्टः प्रकृतो यः समर्थ्यते । सोऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा ॥ पर्यायोक्तार्थसङ्गतिं शोधयतिएवं अप्रस्तुतेति । गम्यप्रस्तुवेति । प्रतीयमानार्थप्रस्तावो हि वर्तते । तत्र सूत्रम् गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् ॥ ३६ ॥ प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम् । व्याचष्टेयदेवेत्यादि । गम्यस्य सतोऽभिधानमाक्षिप्योपपादयतिगम्यस्यैवेति । भङ्ग्यन्तरेणेत्येतद्विवृणोतिन हीत्यादि । ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति । अप्रस्तुतप्रशंसातो भेदं निरूपितचरमनुस्मारयतिएतच्चेति । स्पृष्टास्ता इति । व्याख्यातं प्राक् । योजयतिअत्र हयग्रीवस्येति । कार्यं मञ्जरीस्पर्शः । पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् । अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा ॥ व्याजस्तुतेःसङ्गतिमाहगम्यत्वेति । सूत्रम् स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः ॥ ३७ ॥ स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या । अतो व्याजरूपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः । व्याचष्टेयत्र स्तुतिरित्यादि । प्रमाणान्तराताभासीकरणक्षमात् । अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आहयत्रापीति । अतो योगविभागात्व्याजस्तुदिद्वयम् । ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आहस्तुतिनिन्देति । हे हेलेति । बोधिसत्त्वो जीमूतवाहनः । स हि कदाचिदेव परस्य हितमाधात्त्वं तु ये यावन्तस्तृष्यन्ति, तेभ्यःसर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोःसाहायर्कं करोषि । अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः । स्तुतेर्निन्दागमकत्वं दर्शयति अत्र विपरीतेति । इन्दोर्लक्ष्मेति । उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिञ्चिद्धवलितं इति स्तुतिर्गम्यते । तदेतदाहअत्र धवलत्वेति । अनवकॢत्पिः अपर्यात्पिः । यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्याःसामञ्जस्यमिति दर्शयितुमाहकिं वृत्तान्तैरिति । अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायाःसुतिपर्यवसायित्वं न स्फुटीभावति, अनौचित्यादिति क्लिष्टता । तदेतदाहअत्र प्रक्रान्तापीति । व्याजेन व्याजरूपा वा स्तुतिर्व्याजस्तुतिद्वयम् । अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा ॥ आक्षेपार्थं सङ्गतिमाहगम्यत्वमेवेति । विशेषोऽतिशयः । विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः । तत्र सूत्रम् उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः ॥ ३८ ॥ उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनमाक्षेपः । विजातीयमिदमाक्षेपद्वयं ज्ञेयम् । व्याचष्टे इह प्राकरणिक इत्यादि । तथाविधस्य विवक्षितस्य । अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः । अत एव बाधितस्वरूपः आभासीभवति । ननु किमेतेन प्रयासेनेत्यत आहतस्यैतस्तयेति । अन्यथेति । विशेषप्रतिपत्त्यर्थताभावे पुनर्विधिपर्यवसानात्गजस्नानतुल्यता स्यात् । गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति । तस्य द्वैरूप्यायाहस चेति । आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः । तत्र कस्य कः प्रकार इत्यत आहौक्तविषयत्वेनेत्यादि । कैमर्थक्यं निरर्थकता । आगूरणम्, सामर्थ्यात्साधनम् । अतो विजातीयत्वमित्यत आहएवं चेति । उभयत्र निषेध्यांशो विभिन्न इत्याहतत्रोक्तेति । अतो वैलक्ष्यमित्याहतेनात्रेति । शबानुपात्तत्वादिति । निषेधाभासबलायत्तत्वात्शब्दानुपात्तता । उक्तविषय इति । वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम् । वक्ष्यमाणेति । वस्तुनोऽनुक्तत्वात्कथखनस्यैव निषेधः । तत्रान्यथा द्वैविध्यमाहतत्र सामान्येति । इत्थं चातुर्विध्यम् । अत्र च प्रकारप्रकारिभावहेतुःसामान्यविशेषभावो अर्थानपेक्ष इत्याहशब्दसाम्येति । बालश्च इति । बालक! नाहं दूति तस्याः प्रियोऽसीति नास्माकं व्यापारः । सा म्रियते तवायश एतद्वर्माक्षरं भणामः ॥ प्रसीदेति । यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते । एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषोऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि । अतः किं वक्तुं क्षममिति न वेद्मि । सुहश्च इति । सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् । संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः ॥ मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरूपद्रवरूपद्रवः? )आसूत्रितः । अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता । ज्योत्स्नेति । अत्र विरहवेदनावशात्ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरूपापत्त्या यतो दुरन्तता । अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा । आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक्प्राणोपेक्षात्वा । एषु क्रमतोयोजयितुमाहआद्य इत्यादि । "नाहं दूती"ति दूतित्वरूपवस्तुनिषेधः । किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः । तदुभयमपि उक्तविषयम् । उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयतितत्र चेति । वस्तुवाचित्वं यर्थार्थवाचित्वम् । विशेषो गम्यत इति शेषः । भण्यमानस्य (प्रसादे)ति । उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव । उत्तरस्मिन्निति । किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरूपत एव भणितिनिषेध इत्यर्थवशादागूरणमित्यर्थः । सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरूपतो भणितिनिषेधादागूरणम् । उभयत्र द्योत्यविशेषणोद्घाटनायाहतत्र चेति । अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात् । अत्र सामग्रीं निष्कर्षतिएवञ्चेति । अत आक्षेपस्वरूपमीदृगित्याहतेनेति । ननु निषेधाक्षेपः किं न स्यादित्यत आहविधिना त्विति । विधिना विध्याभासेनेत्यर्थः । वक्ष्यते सूत्रान्तरेणेति शेषः । यत इत्थं निषेधेन विधेराक्षेपः अतरिदृशि विषये नालङ्कान्तरमित्यत आहततश्चेति । यस्मादात्मसंभावनमत आनुरूप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः । इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः । अतोऽयमुक्तविषय आक्षेपः । अविषयं दर्शयतिकेवलमित्यादि । अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या । किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयतिकस्यर्हीत्यादि । अत्र निष्कर्षाय श्लोकःतदिष्टस्येति । तस्मात्कारणात्सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता । अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयतिइह त्वित्यादि । अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति, अतः काव्यामृतं रक्षतेति रक्षणं विहितम् । उत्तरश्लोके तु सर्वे यथेच्छं गृह्णन्तु लोकेऽपि न क्षतिरिति, पूर्वविहितङ्काव्यरक्षणं साक्षान्निषिध्यते । तथा वायोः कारागृहकॢप्त्यै कन्दरासु शिलाकवाटदानं विहितं, उत्तरश्लोके एवं चिन्तारूपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम् । आक्षेपाभावे युक्त्यन्तरमाहचमत्कारोऽपीति । व्यङ्ग्यत्वेनास्य संभवं दर्शयतिअयं चेत्यादि । गणिकास्विति । गणिका धनपरायणाः सत्यः सर्वमसाम्प्रतमाचरन्ति यतः । अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विश्वासनिषेध आभासायते । धनवैमुख्येन शुद्धस्नेहभाजन मियमिति प्रतीतेः । अतो उक्तविषयोऽयमाक्षेपो व्यङ्ग्यः । एतद्दर्शयतिअत्र हि गणिकाया इत्यादि । व्यङ्ग्यतायामप्यविषयं दर्शयतिन तु स वक्तुमिति । योऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये । स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः ॥ वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः । सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा ॥ इष्टार्थोऽस्य निषेधोऽस्य बाधोऽथातिशयध्वनिः । चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् ॥ आक्षेपान्तरमुपक्षिपतिएवमिष्टेत्यादि । समानन्यायत्वादिति । अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्योऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः । तत्र सूत्रम् अनिष्टविध्या भासश्च ॥ ३९ ॥ प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति, वक्ष्यमाणैकविषयत्वात् । अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक् । तथा विशेषप्रतीत्यर्थमनिष्टविध्याभासोऽप्याक्षेपः । व्याचष्टेयथेष्टस्येत्यादि । यथेति यद्वृत्तेन समानन्यायतायै निरूपितचरमाक्षेपमनुस्मारयति । एवमित्यादि तु प्रस्तुतविषयम् । प्रस्खलद्रूपत्वमविषयप्रवृत्तेः । विधिनायमिति । यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणमतो विध्याभासेन व्यञ्जकेनायं निरूप्यमाणो निषेध इत्यर्थः । स चानिष्टविशेषे पर्यवस्यनाक्षेपालङ्कार इति योजना । नन्वाक्षेपो द्विधा दर्शितः । उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्वेन । इह तु कतर इत्यत आहनिषेधागूरणादिति । निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते । अतोऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः । उक्तं हि "वक्ष्यमाणविषयत्वेन आनयनरूपमागूरणमाक्षेप"इति । गच्छेति । गच्छसि चेदित्यनेन, जिगमिषास्ति चेत्नाहं निराकरोमि इति गम्यते । गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान्निषेधप्रत्यायनम् । योजयतिअत्र कयाचिद्त्यादि । अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः । (प्रस्खलद्)रूपत्वमिह साक्षात्वाक्याननुप्रवेशः । विशेषप्रतिपत्तिरूपं फलं चोपदर्शयतिफलं चात्रेति । गम्यस्यात्यन्तपरिहार्यत्वं फलम् । तत्र किं निमित्तमित्याहअसंविज्ञानेति । न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम् । पदं चेदिति निपातात्मकम् । गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते । इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनमित्यर्थः । नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितमित्यत आहएतच्चेति । निषेधापगमं प्रकारान्तरेण दर्शयितुमाहयथावेति । नो किञ्चिदिति । प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः । शिथिलेति । हंसो हि शिथिलांसःसन् सविशेषं रम्यो भवति, अन्तर्धवलिमा विष्कारात् । तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा । योजयतिअत्रानभिप्रेतमित्यादि । अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते । इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम् । स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात् । निगमयतितस्मादिति । अभिनवत्वेनान्यैरप्रहरत्वेन । अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् । आक्षेपो वक्ष्यमाणैकविषयस्त्वेष संमतः ॥ अथ विरोध विच्छित्तिमधिचिकीर्षुराहआक्षेप इष्टेत्यादि । आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम् । इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्तेऽस्मिन्ननृपपत्तिसद्भावातित्यर्थः । तमिमं प्रस्तुतं विरोधमधिकुर्मः इत्याहएतत्प्रस्तावेनेति । तेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात्प्रथममुपगृह्णातितत्रापीति । तत्र सूत्रम् विरुद्धाभासत्वं विरोधः ॥ ४० ॥ विरोधस्य समाधानसद्भावाताभासत्वं विरोधालङ्कारः । व्याचष्टेइह जात्यादीनामिति । जातेर्जातिःसजातीयं अन्यद्विजातीयम् । एवं गुणस्य गुण इत्यादि । भेदान् सञ्चष्टेतत्र चेति । जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य । परिच्छेदेति । अपरिच्छेद्यः सर्ववचनानामविषयः । अत्र जन्मनि पुनरित्थामनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः । विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः कोऽपि विरहविकारो अन्तर्जडयति तापयति च । योजयतिअत्र जडीकरणेति । अप्रात्पिर्विरहः तद्धेतुकोऽयं विरुद्धक्रियोपनिपात इत्यर्थः । अयं वारामिति । तृष्णा पिपासा रत्नविषया लप्सा च । क एवं जानीते? न कस्यचिदिदं संभाव्यमित्यर्थः । योजयतिअत्र जलनिधिरिति । भेदान्तरं सुज्ञानमित्याहएवमिति । इह श्लेषगर्भत्वे किं वृत्तमित्यत आहविविक्तेति । श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः । अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनामन्येषां तु सङ्करः । उदाहरणम्सन्निहितेति । बालान्धकारा केशकालिमा नूतनतिमिरं च । भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च । इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे । कुपतिमिति एकतरस्य । पृथ्वीपतिः कुत्सितपतिश्च । अत्र विशेषमाहएकविषयेति । विरोधस्यैकविषयत्वे विरोधालङ्कारः । विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते । विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः । तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः ॥ अथ विरोधमूलाः । तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते । तत्र सूत्रम् कारणाभावे कार्यस्योत्पत्तिर्विभावना ॥ ४१ ॥ प्रसिध्दकारणाभावे सूक्ष्मकारणवशात्कार्योत्पत्तिर्विशिष्टतया कार्यभावनात्विभावना । व्याचष्टेइह कारणेति । कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात्तदभावेऽपि यदि कार्यसंभवः, तदवास्तवत्वात्विरोधोदुष्परिहरः । यदि केनचिदुक्तिवैचित्र्येण कारणाभावेऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना । क (या)चिदित्युक्तम् । सा केत्यत आहसाचेति । प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि । विरोधाद्वैलक्षण्यायाहकारणाभावेनेति । प्रामाणिकत्वात्बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात्विरोधात्विशेषः । एतद्वव्यतिरेकरूपया नीत्या वक्ष्यमाणस्य विशेषोक्त्यलङ्कारस्यापि विरोधतो भेद इत्याहएवं विशेषोक्तवित्यादि । तत्र हि कार्याभावः कारणसत्ताया बाधकः । अतः सापि वोरोधाद्विभिन्ना । लक्षणांशेविमतिमुपन्यस्य दूषयतिइह लक्षणा इति । क्रियाग्रहणं कृतम् । क्रियाभावे कार्योत्पत्तिः विभावनेति तथापि कारणपदविधानार्हत्वान्निवेशितम् । तत्र हेतुः न हि सर्वैरिति । क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः, किन्तु वैयाकरणानामेव । अतः क्रिया व्यतिरेकिणोऽपि कारणास्य संभवात्सामान्यतः कारणग्रहणमेव कृतम् । अत्र द्वितीयेति । मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात् । सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते । अपि त्वनुग्राहकत्वेनावतिष्टते । तद्द्वैविध्यमाहैयं चेति । अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम् । तत्रासंभृतमिति । इयमेवोक्तनिमित्ता वयसो निमित्तत्वात् । अङ्गलेखामिति । काश्मीरसमालम्भनङ्कुड्कुमालेपः निमित्तानुक्तिं दर्शयतिअत्र सहजत्वमिति । वैचित्र्यान्तरमाह इयं चेति । अनिद्र इति । प्रपतनं मरणाध्यवसायेन पातः । तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः । आघातो वधस्थानं, धृतिर्धारणं अन्वयोऽनुवृत्तिः । आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याहअसंभृतमिति । सभरणपुष्पकारणाभावेऽपि मण्डनकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित् । अन्ये तु संभरणापुष्पयोर्मण्डनास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम् । किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम् । संभरणाद्येकगुणहान्या मण्डनादेः वयसा सह साम्यदार्ढ्यादित्याहुः । अपरे तु वयसि मण्डनत्वाद्यारोपात्रूपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः । अथ सिद्धान्तः आरोप्यमाणस्येति । आरोप्यमाणस्य मण्डनत्वादेर्वयोरूपे प्रकृते प्रतिपत्तिरूपादुपयोगात्परिणामोऽयम् । मण्डनादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते । रूपकत्वे हि वयसो मण्डनं रूपोपग्राहिताया मण्डनमेवेदमित्यादि प्रसजेत् । अतः परिणाम एव । अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति । प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना । कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः ॥ विशेषोक्त्यौ सङ्गतिमाहविभावनामिति । तत्र सूत्रम् कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः ॥ ४२ ॥ विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः । व्याचष्टेइह समग्राणीत्यादि । अन्यथेति । सामग्रयं हि कार्यनिष्पत्त्यवसानकम् । तदेव चेत्यार्यं न जनयेत(त्)तदा किमेषां समग्रत्वम् । अतः कारणानि चेत्समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम् । अनेन व्यात्पिर्दर्शिता । अत्राभासतो विरोधमुत्थापयतियत्त्विति । कश्चिदिति । यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यःस्यात् । इत्थं च सति विशेषमभिव्यङ्गक्तुमुक्तिरिति विशेषोक्तिः । तद्भेदार्थमाहसा चेति । अचिन्त्यत्वमतर्किता । तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव । कर्पूरैवेति । अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री । अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः । आहूतोऽपीति । आह्वानप्रत्युक्ति जिगमिषा(ः)सङ्कोचशैथिल्य कारणसामग्री । नैवेति तु कार्यानुत्पत्तिः । तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् । स एक इति । तनुहरणं बलहरणे सामग्री । न हृतमिति तु कार्यानुत्पत्तिः । तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयतिअत्र सत्यपि दाहेति । स्वरूपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाहकार्यानुपत्तिरित्यादि । यः कौमारेति । नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति । यो मे प्रथमपरिभोगेन कौमारं हृतवानद्यापि स एव वरः वसन्तक्षपाः अपि ता एव । उन्मीलितमालतीवत्सुरभयः कदम्बानिलाः त एव । कदम्बोऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति । अहमपि सा चैवास्मि, पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः । अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतःसमुक्तण्ठते । योजयति अत्र विभावनेत्यादि । कौमारहरादिसद्भावोऽनुत्कण्ठा कारणसामग्र्यम् । अथापि चेतःसमुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता । अतो विशेषोक्तिः । तथा कौमारहराद्ययोरूपकारणाभावे तत्सद्भावरूपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना । तयोश्च साधकबाधकाभावात्सन्देहसङ्करः । कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम् । अनयोश्च न सर्वदा सङ्करः । कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात् । प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योर्द्वयोपरि विवक्षा । अत्र श्लोकः कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ । विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः ॥ लक्षणान्तरमव्यापीत्याहयात्वेकगुणेत्यादि । विशेषोक्तिर्भवेत्कार्यानुत्पत्तिःसति कारणे । अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् ॥ प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिःतिशयोक्ताविति । तत्र सूत्रम् कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः ॥ ४३ ॥ कार्यकारण विरोधमूलत्वादिह कथनम् । प्रपञ्चाय व्याचष्टे इह नियतेति । एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः । द्वौविध्यमाहएतद्रूपेति । पश्यत्सूद्गतेति । राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीर्त्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम् । अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः । पथि पथीति । आभा प्रभा । लासकी नर्तकः । नरि नरि पुंसि पुंसि । अत्र सायककिरणकार्यभूता माननिवृत्तिः प्राक्सिद्धत्वेनोक्ता । उभयत्र योजयतिपूर्वत्रेत्यादि । प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् । विशेषमाहकार्यस्य चेति । कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ । अन्या त्वतिशयोक्तिःसा विरोधांसोपजीवनात् ॥ असङ्गत्यै सूत्रम् तयोर्विभिन्नदेशत्वेऽसङ्गतिः ॥ ४४ ॥ व्याचष्टेतयोरिति । उचितेति । समदेशत्वमुचिता सङ्गतिः । असङ्गतिमाहविरोधीति । प्रायः पथ्येति । प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति । लोकापवादस्तु निर्देषान् सचिवानेति । विपिने सन्तोषभाजो मुनयः । यद्वा बाह्यो मन्त्रानधिकृतःसेवकजनो वर मन्त्रिणस्तु धिक् । योजयतिअत्रेति । लोकापवादस्य पथ्यविमुखत्वं विभिन्ना८ ओ हेतुः । इत्थं वैचित्र्यान्तरेऽपि दर्शयतिएवमिति । सा बालेति । योजयतिअत्र चेत्यादि । निगमयतिएवमिति । अन्यत्र विच्छ्रित्त्यन्तरे । कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः । अभेदाध्यवसायादि विच्छित्या दृश्यते च सा ॥ विषमार्थं सूत्रम् विरूप कार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषयम् ॥ ४५ ॥ कारणविरूप कार्योत्पत्तिरेकं, अनर्थोत्पत्तिरन्यतननुरूपयोः संघटना तृतीयमिति त्रिधा । विषयं सङ्गतिःविरोधेति । व्याचष्टेतत्र कारणेति । निर्वक्तिअननुरूपेति ॥ सद्य इति । करस्पर्शः पाणिग्रहः । नीलायाः पाण्डुरूपं कार्यम् । तीर्थेति । तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते । वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति । अत्र मूलनाशलक्षणानर्थोत्पत्तिः । अरण्यानीति । आकूतं हृदयम् । निभृतं गूढं पल्लवयति प्रकाशयत् । अत्रारण्यान्यादीनां विरूपाणां असङ्घटनीयानां सङ्घटना । त्रिष्वपि योजयतिअत्र कृष्णोत्यादि । ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानमित्यत आहकेवलमिति । स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् । विरूपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् । तथा विरूपघटना तेनेदं त्रिप्रभेदकम् ॥ समार्तं सूत्रम् तद्विपर्ययः समम् ॥ ४६ ॥ तृतीयभेदापेक्षया विषमविपर्ययःसमम् । सङ्गतिपुरस्कारेण व्याचष्टेविषमेत्यादि । अनलङ्कारत्वादिति । सरूपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः । द्वैविध्यमाहसस चेति । ल चान्त्यो भेदः । त्वमेवमिति । त्वमेवाञ्चिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च । शेषं पाणिग्रहणम् । तदा गुणत्त्वं विश्वोत्कर्षी स्यात् । योजयतिअत्रेति । नायकेत्येकशेषः नायको नायिका चेति । चित्रं चित्रमिति । स्फातिः स्फीतता । कोविदो निगुणः । योजयतिअत्रेति । द्वयोरनभिरूपत्वं आनुरूप्यम् । सरूपयोःसंघटना समालङ्कार इष्यते । श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ ॥ विचित्राय सङ्गतिःविरोधेति । सूत्रम् स्वविपरीतफल निष्पत्तये प्रयत्नो विचित्रम् ॥ ४७ ॥ विपरीतफलाय प्रयत्नो विचित्रम् । व्याचष्टेयस्येति । तद्वि परीतेति । तस्य विपरीतफलस्येत्यर्थः । निर्वक्तिआश्चर्येति । विषमप्रकाराद्वैलक्षण्यायाहन चायमिति । इह हि स्वनिषेधो वैपरीत्यं गमयति । विषमे तु व्यत्ययः । उदाहरणतो द्रढयतितमालेति । इह त्वन्यथाधेत्तुमिति । (ग्रहीतुं)मुच्यतेऽधरोऽन्यतो वलति (प्रेक्षितुं)दृष्टिः । घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः ॥ योजयतिअत्रेत्यादि । उन्नत्या इति । भोगेच्छ्रया भोक्तुमित्यर्थः । योजनं स्फुटमित्याहअत्रेति । प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये । निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा ॥ अधिकार्थं सूत्रम् आश्रयाश्रयिणोरनांनुरूप्यमधिकम् ॥ ४८ ॥ आश्रयाश्रयिणोरयथात्वमाधिकम् । ससङ्गतिकं व्यचष्टेविरोधेत्यादि । आश्रयाधिक्याताश्रय्याविक्याञ्च द्वैविध्यमाहतत्रेत्यादि । द्यौरत्रेति । द्यौःस्वर्गः, धरा पृथ्वी, जलाधाराःसमुद्रास्तदवधिरिति निःशेषत्वोक्तिः अहो कियत्, इयत्तैव नास्तीत्यर्थः । पूरणं दूरेऽस्तु का पूरणकतयेत्यर्थः । यावता शून्यमिति नाम्नोऽपि नास्ति गतिः काचित् । दोर्दण्डेतिआञ्चितं आयामितम् । नत्वञ्चितामिति पाठः । गतिपूजनयोरनुपयोगात् । आञ्चिरायामार्थो धातुः । भ्राम्यत्पिण्डितचण्डिमा च । योजयतिपूर्वन्त्रेति । अनानुरूप्यमधिकमाश्रयाश्रयिणोर्मतम् । आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् ॥ अन्योन्यार्थं सूत्रम् परस्परं क्रियाजननेऽन्योन्यम् ॥ ४९ ॥ क्रियाव्यतीहारेऽन्योन्यालङ्कारः । ससङ्गतिकंव्याचष्टेइहापीत्यादि । न स्व रूपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात्क्रियाद्वारकमेवेह परस्परजननम् । कण्ठस्येति । तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात्निस्तलत्वमानोचनीयत्वे । इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात्भूषणभूष्यभावःसाधारणः । योजयतिअत्र शोभेति । क्रियामुखकं क्रियाद्वारकम् । क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता । विशेषार्थं सूत्रम् अनाधारं माधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः ॥ ५० ॥ दिवमपीति । दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता । प्रासादेतिअत्रैकस्यानेकगोचरता । निमेषमपीति । अत्र सर्वसम्पादनात्मनोऽशक्यवस्त्वन्तरस्य करणम् । त्रिष्वपि योजयतिअत्र कवीनामिति । येषामिति षष्ठीनिदेशेऽपि न गीर्भिःसह सम्बन्धमात्रम्, अपि तु विशिष्टः सम्बन्ध इत्याहअन्यत्रेति । भावि लोकोत्तरेति । किंशब्देन नञा चाक्षित्पोर्ऽथः । अनाधारादिभेदेन विशेषोऽपि त्रिधा मतः । व्याघातार्थं सूत्रम् यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः ॥ ५१ ॥ एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः । व्याचष्टेकञ्चिदिति । दृशेति । दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरूपाक्षस्य जन्यिन्यः । योजयतिअत्र दृष्टीति । जोवनीयत्वमिति । प्राणितव्यं जीवनमित्यर्थः । अयं चात्र व्यतिरेकहेतुरित्याहसोऽपीति । विरूपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ । जयेन च व्यतिरेक उक्तः । सङ्गतिमाहपूर्ववदिति । अनानुरूप्यं इह लक्षणां प्रकरणस्य । यथा साधकमेकेन तथैवान्येन बाधनम् । व्याघातोऽथ विरुद्धस्य सौकर्येण क्रिया तथा ॥ तत्र सूत्रान्तरम् सौकर्येण कार्यविरुद्धक्रिया च ॥ ५२ ॥ कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम् । व्याचष्टेव्याघात इत्यादि । अयं लक्ष्यपदानुषङ्गः । कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः । विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात् । इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात्भेद इत्याहन त्वत्रेति । न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम् । अतो द्वितीयविषमाद्भेदः । यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः । इहोभयमपि कार्यमिति । यदि बाल इतीति । अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति । सङ्गत्यन्तरायाहएवमिति । तत्र कारणामालार्थं सूत्रम् पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ॥ ५३ ॥ यदा पूर्वमित्यादि । जितेन्द्रियत्वमिति । जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः । अत्र सारादिविच्छ्रित्त्यन्तरसंभवेऽपि नालङ्कारान्तरमित्याहकार्यकारणेति । कार्यं कारणमालायां प्राचः प्राचः परं परम् ॥ एकावल्यै सूत्रम् यथापूर्वं परस्य विशेषणातया स्थापनापोहने एकावली ॥ ५४ ॥ यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते, सैका एकावली यञ्चापोह्यते सान्या । पुराणीति । अत्र पराणां वराङ्गनास्तासां रूपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते । योजयतिअत्र वराङ्गना इति । न तज्जलमिति । अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् । एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् । स्थाप्यतेऽपोह्यते चैव तेनेयं द्विविधा मता ॥ मालादीपकार्थं सूत्रम् पूर्वपूर्वस्योत्तरोत्तरगुणवहत्वे मालादीपकम् ॥ ५५ ॥ एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वमिह तु व्यत्ययः । व्याचष्टेउत्तरोत्तरस्येति । प्रस्तावोल्लङ्घने हेतुमाहमालात्वेनेति । संग्रामेति । अत्र कोदण्डादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम् । व्याचष्टेअत्र कोदण्डादिभिरिति । मालादीपकमाद्यस्योत्तरोत्तरदीपनम् । सारार्थं सूत्रम् उत्तरोत्तरमुत्कर्षःसारः ॥ ५६ ॥ व्याचष्टेपूर्वपूर्वेति । निबन्धनं ग्रथनम् । राज्य इति । सारमित्यत्र वस्त्वित्यध्याहर्तव्यम् । इतरथा लिङ्गासङ्गतिः । योजयतिअत्र राज्येति । उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते । सङ्गत्यन्तरायाहएवं शृङ्खलेति । तत्र काव्यलिङ्गार्थं सूत्रम् हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् ॥ ५७ ॥ वाक्यार्थपदार्थरूपहेतौ द्विधा काव्यलिङ्गम् । व्याचष्टेयत्र हेतुरिति । तर्कवैलक्षण्यं दर्शयतिन ह्यत्रेति । अनुपाधिकः सम्बन्धो व्यात्पिः । हेतोः पक्षेऽवस्थितिः पक्षधर्मता । उपसंहारो निगमनम् । आदिशब्दादुपनयादिः । वाक्यार्थत्वे विशेषमाहवाक्यार्थगत्येति । अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः । आर्थत्वे विशेषमाहवाक्यार्थगत्येति । अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः । अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याहअनयथेति । अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्, इह तु शब्दत इति विभागः । यत्त्वन्नेत्रेति । नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्, मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं, गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः । मृग्य इति । दर्भनिर्व्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः । उभयत्र योजयति पूर्वत्रेत्यादि । अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराहएवमेकेति । मनीषिता इति । अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः । यद्विस्मयेति । अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः । योजयतिपूर्वत्रेत्यादि । काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः । नायमर्थान्तरन्यासो हेतोःशाब्दत्वसंश्रयात् ॥ अनुमानाय सूत्रम् साध्यं साधननिर्देशोऽनुमानम् ॥ ५८ ॥ साध्यसिद्ध्यै साधननिर्देशोऽऽनुमानम् । व्याचष्टेयत्र शब्देत्यादि । शब्दवृत्तेन नत्वर्थस्य । वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रैरूप्यमुक्तम् । तर्कानुमानवैलक्षण्याहविच्छित्तीति । अर्थात्कविकल्पितवैचिर्त्यात् । यथा रन्ध्रमिति । जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता, ककुभां विद्युज्ज्वालापिङ्गता च । पथिकतरुषण्डे स्मरदवानललग्नं लिङ्गम् । योजयति अत्र धूमेत्यादि । रूपकमूलत्वमेवालङ्कारान्तरगर्भीकारः । अलङ्कारान्तरविविक्ततयापि दर्शयितुमाहक्वचित्त्विति । यत्रैता इति । लहरीवञ्चलाश्चलदृशो यासां ताः । तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम् । स्मरस्याग्रगमने शुद्धतया लिङ्गम् । तदेतदाहअत्रेति । अनलङ्कृतमेव रूपकाद्यसंकीर्णमेव । तर्कानुमानाद्वैलक्षण्यायाहप्रौढोक्तीति । मात्रग्रहणादलङ्कारान्तरापोहः । चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता । अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयतिअयमत्रेत्यादि । पिण्डार्थः अवान्तरविशेषनिर्व्यपेक्षो निष्कृष्टार्थः । अप्रतीतः प्रत्याय्यते चेत्प्रत्याय्यप्रत्ययकभावः तदानुमानम्, प्रतीतःसमर्थ्यते चेत्समर्थ्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः । यथा नागेन्द्रहस्ता इत्यादौ । कर्कशत्वातूर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात् । यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा "मृगश्च दर्भाङ्कुरे"त्यादौ पदार्थनिमन्धनमेकं काव्यलिङ्गम् । यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते, तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम् । यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः । इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति । समर्थ्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात् । अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति । तथात्व एव ताटस्थ्यसंभवात् । यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव । आचार्यैर्लक्षणान्तरकरणात् । इत्थं च सति उक्तलक्षणाश्रयणे, "यत्त्वन्नेत्रे"त्यादौ अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव । कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या । अनुमानं तु साध्याय साधनस्योपवर्णना । तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् ॥ अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः । पदार्थाद्वाथ वाक्यार्थात्निर्देशे सति हेतुतः ॥ समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् । भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः ॥ कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् । सङ्गत्यन्तरायाहएवं तर्केति । तत्र यथासंख्यार्थं सूत्रम् उद्दिष्टानामर्थानां क्रमेणनुनिर्देशो यथासंख्यम् ॥ ५९ ॥ प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः । व्याचष्टेऊर्ध्वमित्यादि । ऊर्ध्वं प्रागित्यर्थः । स चेति । अनुनिर्देशोऽर्थान्तरगतः न तु उद्दिष्टार्थगतः । सामर्थ्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात् । सम्बन्धप्रतीतिं निष्कर्षतिऊर्ध्वनिष्ठानामिति । वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः । अतः क्रमविशेषः । अन्ये तु क्रम इत्येवाभिदधिरे । द्वैविध्यमाहतच्चेति । आद्यस्य लक्षणमाहशाब्दं यत्रेति । व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता । द्वितीयं लक्षयतिआर्थन्त्विति । समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता । लावण्येति । लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यम् । योजयतिअत्र लावण्यौकस्त्वेत्यादि । कज्जलेत्यत्रार्ऽऽथत्वं योजयतिअत्र कज्जलादीनामिति । श्रुत्या शब्देन समुदायगतःसंबन्धः । "प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा । यथासंख्यं तथा शाब्दमार्थं चेति द्विधा मतम्" ॥ पर्यायार्थं सूत्रम् एक मनेकस्मिननेकमेकस्मिन् वा क्रमेण पर्यायः ॥ ६० ॥ एकस्यानेकाधारत्वे एकः पर्यायः । अनेकस्यैकाधारत्वे द्वितीयः । ससङ्गतिकं व्याचष्टेक्रमप्रस्तावादित्यादि । क्रमग्रहणस्य प्रयोजनायाहनन्वेकमित्यादि । एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः । एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आहैह चेति । इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात्सिद्ध्यति इत्यर्थः । अतो विविक्तविषयतया द्वितीयमाहतथा एकस्मिन्निति । तत्र अपग्रहणात्समुच्चयालङ्कारव्यावृत्तिरित्याहनन्वत्रेति । वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याहअत एव गुणेति । लक्ष्यपदं निर्वक्तिअत एव क्रमेति । पर्यायस्य अमात्मकत्वात्परिवृत्त्यलङ्कारतो वैधर्म्यायाहविनिमयेति । अस्य चातुर्विध्यं दर्शयतितत्रानेक इति । इह योऽयमनेकार्थः स पृथवृत्तिः सङ्घतात्मा च । द्विविधोऽप्याधाराधेयश्चेति चत्वारो भेदाः । नन्वाश्रयेति । रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राखृदये, अय तदपेक्षयोपरिकण्ठे वात्सीः । सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि । अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः । विसृष्टरागादिति । अत्राधर[कन्दु]कौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ । निवृत्तेरनेकत्वेनाविवक्षणात्निशास्विति । संचरः संचाराधिष्ठानम् । अत्राभिसारिकाशिवारूपं अनेकमाधेयं पृथग्वृत्तिः । यत्रैवेति । अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम् । वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टयेऽपि योजयतिअत्र कालकूटमित्यादि । पर्याय एकोऽनेकस्मिनेकत्रानेक इत्यापि । द्विधा अमवशादेतौ न विशेषसमुच्चयौ ॥ नेयं विनिमयाभावात्परिवृत्तिः भिदास्त्विह । चतस्रोऽनेकरूपस्य पृथक्सङ्घातवर्तनात् ॥ पृथक्सङ्घातवृत्तित्वादनेकोर्ऽथो द्विधा स च । आधाराधेयभावस्थश्चतस्रोऽस्य भिदास्ततः ॥ परिवृत्तर्थं सूत्रम् समन्यूनाधिकानां समाधिकन्यूनैः विनिमयः परिवृत्तिः ॥ ६१ ॥ समस्य समेन सह विनिमयः एका परिवृत्तिः । न्यूनस्याधिकेन द्वितीया । अधिकस्य न्यूनेन तृतीया । व्याचष्टेविनिमयोऽत्रेति । सङ्गतिमाहक्रमप्रतिभासेति । उरो दत्वेतिहिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम् । योजयतिअत्र उर इति । किमितीतिअरुणायन कल्यते इत्यर्थः । योजयतिअत्रोत्कृष्टेति । तस्यहीति । प्रवयस्त्वात्स्वर्गमुपेयुषो न शोच्यं किञ्चित् । योजयतिअत्र कलेवरेणेति । द्वैरूप्येणादाहरतितत्वेति । दर्शनप्राणयोःसमता । मनोऽपेक्षया रणारणकस्य न्यूनता । योजयतिअत्राद्य इति । "परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः ॥ " परिसङ्ख्यार्थं सूत्रम् एकस्यानेकप्रात्पवेकत्र नियमनं परिसङ्ख्था ॥ ६२ ॥ अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् । ससङ्गतिकं व्याचष्टेएकानेकेत्यादि । असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये । निर्वक्तिपरीति । परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः । भेदानाहसा चैषेति । प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा । किं भूषणमिति आर्यैराचरितम् । इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या । किमासेव्यमिति । यदासक्त्या द्युसरिदादिसमासङ्गेन । इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या । भक्तिर्भव इति । युवतिरूपे कामास्त्रे । इयमप्रश्रा शाब्दवर्ज्या । कौटिल्यमिति । इयमप्रश्रा आर्थवर्ज्या । योजनस्य सुज्ञानत्वान्न्यायसंचारायाहअत्रालौकिकमिति । अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् । अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः । अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रोऽन्यथा चेति चातुर्विध्यम् । श्लेषभित्तिकतया, दर्शयतिविलङ्घयन्तीति । श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च । विक्रिमा अरालता दौःशील्य च । चित्रकर्मस्तितिवर्णा वलक्षायदयो द्विजातयश्च । दण्डोयष्टिः शास्तिश्च । अत्र श्लेषः पूर्वं सिद्ध इति न बाधकः अपि तु चारुतावह इत्याहश्लेषसम्पृक्तत्वमिति । अलौकिकतां दर्शयितुमाहअत्र चेति । पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् । तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः । इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] । परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् । चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता ॥ न परं युगपत्प्रात्पिः पक्षेऽपि प्रात्पिरिष्यते । परिसङ्ख्यानियमयोरतोऽत्रालौकिकी स्थितिः ॥ अर्थापत्त्यर्थं सूत्रम् दण्डपूपिकया अर्थान्तरापतनं अर्थापत्तिः ॥ ६३ ॥ यथा दण्डभक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः । व्यचष्टेदण्डापूपयोरिति । "द्वन्द्वमनोज्ञे"ति वुञ्सिद्धौ पृषोदरादित्वेन वृद्ध्यभावेऽहमहमिकादिनयेन दण्डापूपिकेति केचित् । अन्ये तु मत्वर्थीयेन रूपसिद्धिमिच्छ्रन्ति । स्वसंमतिमाहअपरेत्विति । अपरे पुनः "इवे प्रतिकृता"विति कन उपमार्थत्वेन वर्णायन्ति । निष्कर्षार्थमाहअत्रेति । अनुमानशङ्कां निरचष्टेन चेदमिति । समानन्यायस्य दण्डापूपर्थमाहअत्रेति । अनुमानशङ्कां निराचचष्टेनचेदमिति । समानन्यायस्य दण्डापूपवृत्तस्यसर्ङ्तिमाहअर्थापत्तिश्चेति । तज्जातीयेन तत्सम्बन्धितया भेदायाहैयं चेति । पशुपतिरितिउत्कः उन्मनाः । विप्रकुर्युः बाधं विकुर्युः । अमी भावा वनितादयः । अप्राकरणिकापातनं दर्शयतिअत्र वि[भ्व]ति । धृतधनुषीति । स्थिरा अपिप्रह्वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः । विच्छित्त्यन्यरायाहक्वचित्त्विति । अलङ्कार इति । शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम् । विधुरिन्दुः विधिर्दिष्टम् । श्लेषतः प्राकरणिकापातमाहअत्र विधाविति । अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते । प्रकृताप्रकृतापातादियं च द्विविधा मता ॥ विकल्पार्थं सूत्रम् तुल्यबलविरिधो विकल्पः ॥ ६४ ॥ विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः । व्याचष्टेविरुद्धयोरिति । तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः । वैलक्षण्यं दर्शयतिऔपम्यगर्भत्वादिति । लौकिक विकल्पस्या तथात्वात् । नमन्त्विति सन्धौ शिरसां नतिः विग्रहे धनुषाम् । एवमाज्ञामौर्व्योः कर्णपूरिकरणमपि । व्यचष्टेअत्र प्रतिराजेति । नमनमिह प्रतिराजानां कार्यम् । तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगेऽपि प्राप्नुवन्ति । अतःसाधनबाधनादिरुपगत्यन्तराभावात्विकल्पः । वैधर्म्यं योजयतिनमनकृतमिति । एवं कर्णपूरीकरणेऽपि । वैचित्र्यान्तरायाहऔपम्येति । भक्तिप्रह्वेतिप्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः । नीतेहितेति नीतारिहितेति च पदभङ्गः । निधी इति निधिरिति च । योजयतिअत्र नेत्रे तनुरिति । समुच्चयभ्रमो मा भूदित्याहन चेति । अनुशासनात्गतिसंभवेऽपि कविप्रयोगाभावान्न समुच्चयः । अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति । परिहरतिनैतदिति । नेत्रे अथवेति । विकल्पस्वरूपोन्मीलित श्लेशानुगममुद्धाटयतिस चात्रेति । निगमयतितस्मादिति । स्वोपज्ञ इत्याहपूर्वैरिति । विरोधे तुल्यबलयोर्विकल्पःसन्निपातिनोः । अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वर्ण्यते ॥ समुच्चयार्थं सूत्रम् गुणाक्रियायौगपद्यं समुच्चयः ॥ ६५ ॥ गुणानां क्रियाणां च यौगपद्यं समुच्चयः । व्याचष्टेगुणानामिति । विकल्पेति सङ्गतिकथनम् । विदलितेति । प्र(ख)लमुखानि दुर्दान्तप्रचुराण् । अत्र वैमल्यमालिन्ययोः समुच्चयः । अयमिति । एकपदे युगपद्भवितव्यं भूतमित्यर्थः । अत्र उपमतिभूतिक्रिययोः । वैचित्र्यान्तरायाहएतद्विभिन्नेति । बिभ्राणेति । शल्यभरणं शयनादिक्रियाहेतुः । अत्र शयनादीनां एकाधिकरणतया समुच्चयः । गुणसमुच्चयोऽपि सुज्ञान इत्याहएवमिति । गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयतिकेचिदिति । न्यञ्चदितिचक्षुरिह चक्षुर्विकारः । एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते । अतो हेतो रसवशात् । रस इह शृङ्गारःषद्दग्विकाराणामेषां तदेकनिष्ठत्वात्कथं भिन्नक्रियं न्यञ्चितमित्यर्थः । यदपाङ्गे न्यञ्चति । उक्तं हि मया भरतसंग्रहे "स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव" इति । "अपाङ्गसङ्कोचितकुञ्चितं स्यातुन्मुखं" इत्युदञ्चितस्य लक्षणम् । उदञ्चितं दूर्ध्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि । साकूतमाकाङ्क्षितभावगर्भमाकेकरं तिर्यगरालतारम् ॥ व्यावृत्तं विलितम् । "तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग[दुक्तम्]" । प्रसादि प्रसन्नम् । "सभ्रूविलासं स्मयते प्रसन्नं संमील्यमानं मुकुलं वदन्ति । " सप्रेम प्रेमगर्भम् । "स्यात्प्रेमगर्भं असौ द्रवाय (?)" । कम्पमुत्कम्पितपक्ष्मतारम् । स्थिरं विदूरान्तरितार्थनिष्ठम् । उद्भ्रूउद्वर्तितं तूर्ध्वविकम्पितभ्रू । भ्रान्तं मदमन्थरं स्यात् ॥ अपाङ्गवृत्ति विक्षेपि । विक्षेपि पार्श्वे यदपाङ्गवृत्ति । [विकचण्] विकासि । विकासि दृश्ये सविशेषलक्षम् । मज्जन्निहाञ्चितम् । नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् । तरङ्कोत्तरं तरङ्गितम् । "तरङ्गितं यद्युतिरुर्मिकल्पा । " साश्रु उत्कण्ठितम् । "उत्कण्ठितं रागनिबद्धबाष्पम् । " योजयतिअत्राकेकरेत्यादि । नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वेऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आहप्रसादिसप्रेमेत्यादि । समासादयो हि सम्बन्धाभिधायिनः । सम्बन्धश्च सिद्धरूपो गुणात्मा । न गुणावचनानां स्वभावं भिनत्ति । साकूतं सत्प्रेम इति समासः । प्रसादीतितद्धितः । निगमयतिएवमयमिति । व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा । "गुणक्रियायौगपद्ये त्रिविधःस्यात्समुच्चयः "। समुच्चयान्तरायाहएकमिति । सूत्रम् एकस्य सिद्धिहेतौ अन्यस्य तत्करत्वं च ॥ ६६ ॥ एकस्मिन् कस्यचित्सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः । व्याचष्टेसमुच्चय इत्यादि । इत्येवेत्यनुषङ्गकथनम् । समाधिवैधर्म्यायाहन चायमिति । एकः पर्यात्पः साधकः । अन्यः काकतालीयवृत्त्या चेत्समाधिः । यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयावतरन्ति । तथा भावे समुच्चयः इति महान् भेदः । खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका । मत्वर्थीयः ष्ठन् । ननु काकतालीयं इति कथमुच्यते । काकस्यागमनं यादृच्छिकं तालस्य च पातः । तेन पतता काकस्य वधः । एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः । तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः । तद्वधः काकवध इवेति द्वितीयः । आद्यः समासार्थः काकतालमिति । द्वितीयस्तद्वितार्थः काकतालीयमिति । समासश्चायम् । अस्मादेव ज्ञापकात्"समासाच्च तद्विषया"दाकस्मिक इवार्थेच्छ्रो भवतीति । तद्विषयादिवार्थविषयादित्यर्थः । एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ । भेदानाहएष इति । कुलमिति । यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः । योजयतिअत्रामालिन्येति । अमालिन्यं शोभनत्वहेतुः । एकैकं चैतन्यस्य तत्करत्वं दर्शयतिदुर्वारा इति । मन्मथसुहृद्वसन्तादिः शठो वञ्चकः । योजयतिअत्र स्मरेति । नववयः प्रभृतेः कथमशोभनत्वमित्यत आहनववय इत्यादि । शशीतिशश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरूप्यम् । तत्र तथाविधैः कामिन्यादिभिःसमुञ्चीयते । योजयतिअत्र शशिन इत्यादि । अन्यथा तु न योजनीयमित्यत आहन त्वत्रेति । न व्यख्येयस्तथा । सदसद्योगविवक्षणादिति शेषः । अत्राक्षिपतिननु नृपेति । नृपाङ्गण खलयोर्द्वयोरप्यशोभनत्वादन्ये शोभना इति कथम् । न तथा समुच्चयः । परिहरतिनैतदिति । विशिष्टस्य द्वैरूप्यप्रक्रमे द्वयोरशोभनत्वम् । प्रक्रमभेदो वाक्यदोषः । प्रक्रमभेदा वलम्बेन चान्यैर्देषान्तरं उद्भावितमित्याहअत एवेति । विशेष्यान्तरं शोभनं खलत्वरूपं त्वशोभनमिति सहचरभिन्नोर्ऽथः । अत इत्थं विवक्षिणीयमित्याहप्रकृते त्विति । तथापि न दोषनिवृत्तिरित्याहएवमपीति । पूर्वोदाहरणे सदसद्योगमाशङ्कतेननु दुर्वारा इति । स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनामशोभनत्वमिति प्रतीतेः । परिहरतिनैतदिति । विवक्षाभेदे गमकमाहअत एवेति । सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयर्थ्यहेतुत्वमुपसंहृतम् । दुर्वारेत्यत्रत्वित्थं "शठः कथं सोढव्य" इति सर्वथा कष्टत्वमेवोपसंहृतम् । निगमयतितस्मादिति । एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः । सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः ॥ इति ॥ समाध्यर्थं सूत्रम् कारणान्तरयोगात्कार्यसुकरत्वं समाधिः ॥ ६७ ॥ आरब्धस्य कार्यस्य कारणान्तरयोगात्सम्यगाधानं समाधिः । व्याचष्टेकेनचिदिति । समुच्चयेति सङ्गत्युक्तिः । समुच्चयवैधर्म्यं स्मारयतितद्वैलक्षण्यमिति । मानमिति । पादपतने कारणे गर्जितं कारणान्तरम् । योजयतिमाननिराकरण इति । उपकापरेति सौकर्यप्रकाशनम् । समाधिःसम्यगाधानं कारणान्तरयोगतः । सङ्गत्यरायाहएवं वाक्येति । प्रत्यनीकार्थं सूत्रम् । प्रतिपक्षतिरःसाकाशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ॥ ६८ ॥ बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् । व्याचष्टेयत्र बलवदित्यादि । तत्सम्बन्धिनः बलवत्सम्बन्धिनः । तं बाधितुं बलवन्तं बाधितुम् । अत्र दृष्टान्तमाहयथा अनीक इत्यादि । प्रयोजनमाहप्रतिपक्षेति । यस्य किञ्चिदिति । यस्य कृष्णस्य । विग्रहः कलहः । कान्तेन बक्रेण सदृशाकृतिः । योजयतिअत्र राहोरिति । तत्तिरस्कारादिति प्रयोजनोक्तिः । तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः । प्रतीपार्थं सूत्रम् उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ॥ ६९ ॥ उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम् । यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वकॢत्पिरनादरात्दद्वद्वितीयम् । व्याचष्टेउपमेयस्यैवेत्यादि । यत्र चेति । चक्षुष एव मुण्डमालात्वमिति कुवलयदाम्नो नैरर्थक्यम् । अलङ्कारान्तरसंभेदेनापरमुदाहरतिलावण्येति । लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम् । संभेदमनुस्मारयतिअत्र यथासङ्ख्यमपीति । ए एहीति । ए इत्यामन्त्रणे । अयि एहि तावत्सुन्दरि कर्णां दत्त्वा शृणु वचनीयम् । ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥ चन्द्रस्योपमानत्वं वचनीयमिति कथनात्चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम् । प्रयोजनं तु मुखस्योपमानता । योजयतिअत्रोपमानत्वेनेति । क्वचितुपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याहक्वचित्पुनरिति । गर्वमितिर् । इदृशानि नील नलिनानि सन्तीति उपमानाविर्भावः । एवं निःसामान्यस्य लोचनयुगलस्य न्यक्कारः । योजयतिअत्रोत्कर्षेति । यथात्रोपमेयस्य उपमानासहत्वं, तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते । उपमानत्वकॢत्पिरपि प्रतीपमित्याहअनेनेति । अहमेवेति । दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताकॢत्पिर्न्यक्काराय । तदेतद्योजयतिअत्र हालाहलत्वमिति । उपमानस्य कैमर्थ्यादुपमेयत्वकल्पनात् । द्विधा प्रतीपं क्काप्येतदुपमानत्वतोऽपि च ॥ निमीलितार्थं सूत्रम् वस्तुना वस्त्वन्तरनिगूहनं निमीलितम् ॥ ७० ॥ वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् । व्याचष्टेसहजेनेत्यादि । सामान्यतो भेदमाहन चायमिति । तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम् । अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम् । अपाङ्गेति । अङ्गेलीलया इति स्फुरितमित्थं लीलया प्रससारेत्यर्थः । दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्तारल्यादि तिरोदधाति । योजयतिअत्र दृक्तारल्येति । ये कन्दरास्विति । त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः । अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति । योजयतिअत्र हिमाद्रीति । निजेनागन्तुना वापि लक्षणेनान्यगोपनम् । निमीलिताख्योऽङ्कारः द्विप्रकारः प्रकाशितः ॥ सामान्यार्थं सूत्रम् प्रस्तुतस्यान्येन गुणासाम्यादैकात्म्यं सामान्यम् ॥ ७१ ॥ प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरूपत्वं सामान्ययोगात्सामान्यालङ्कारः । व्याचष्टेयत्र प्रस्तुतस्येत्यादि । अपह्नुतेर्भेदायाहन चेयमिति । अपह्नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठापनमिहतु न तथा । किं तर्हि? ऐकात्म्यम् । मलयजरसेति । दन्तपत्रं करिदशनताटङ्कम् । अविभाव्यता गतिरैकात्म्यलिङ्गम् । योजयतिअत्र मलयजेति । प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः । तदुणार्थं सूत्रम् स्वगुणात्यागादत्युत्कृष्टगुणास्वीकारस्तद्गुणः ॥ ७२ ॥ परिमितगुणस्य वस्तुनोऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः । व्याचष्टेयत्रेति । निर्वक्तितस्येति । निमीलिताद्भादमाहन चेति तत्र हि वस्त्वन्तरनिगूहनम् । इह त्वनिगूहितस्य तद्गुणेनोपरागः । विभिन्नेति । अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे । अत्राश्वानामारुण्ये तद्गुणता । आरुण्यस्य च हारित्येन । योजयतिअत्र रवीति । तद्गुणाःस्वगुणत्यागादुत्कृष्टस्य गुणग्रहः । सति हेतौ तद्रूपाननुहारोऽतद्गुणाः ॥ ७३ ॥ तद्रुणविपरीतोऽतद्गुणः । सङ्गतिं व्याचष्टेतद्गुणेति । उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः । प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः । निर्वक्तितस्योत्कृष्टस्येति । यदि वेति । निरुक्त्यन्तरमनुहरणाहेतौ सत्यपि अननुहरणाततद्गुणः । अत्र विगृह्णातितस्या प्रकृतस्येति । इत्थमियं द्विधा । धवलोऽसीति धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग! निहितो न रक्तोऽसि ॥ धवलो युवा वलक्षश्च । रागभरितहृदयनिधानेऽप्यरक्तत्वमतद्रुणाः । गाङ्गमिति । अङ्गेति सम्बोधनम् । चीयते उपचीयते । अत्र अप्रकृतरूपाननुहारः । उभयत्र योजयतिपूर्वत्रेत्यादि । प्रथमार्धे कोऽलङ्कार इत्यत आहधवलोऽसीति । धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव । यतः कार्यकारणेति । विषमवैधर्म्यं व्यक्तम् । न तद्रुणेऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा । उत्तरार्थं सूत्रम् उत्तरात्प्रक्षोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् ॥ ७४ ॥ प्रश्रानुपादानेऽप्युत्तरा दुन्नयनमेकमुत्तरमुपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम् । व्याचष्टेयत्रानुपनिबध्यमान इत्यादि । अतिव्यात्पिं परिहरतिन चेदमिति । त्रैरूप्यनिर्देशो ह्यनुमानलक्षणम् । द्वितीयस्य स्वरूपमाहयत्र चेति । तत्र नियममाहतच्चेति । अत्र अतिव्यात्पिं परिहरतिन चेयमिति । परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः । अत्र स्वविवक्षा । एकाकिनीतिकिं याचसे वासयाचनेन किमित्यर्थः । का विसमेति । का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः । यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम् । उत्तरं योजयतिपूर्वत्रेत्यादि । असकृदिति । नानात्वनियमोद्धाटनम् । "उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा । " सङ्गत्यन्तरायाहैतः प्रभृतीति । सूक्ष्मार्थं सूत्रम् संलक्षितसूक्ष्मार्थंप्रकाशनं सूक्ष्मम् ॥ ७५ ॥ इङ्गितादिभिःसंलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम् । व्याचष्टेइह सूक्ष्म इत्यादि । कुशाग्रवत्तीक्ष्णा कुशाग्रीया । अत इदमिङ्गिताकाराभ्यां द्विधा । आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः । आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः ॥ यथा तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः । आकाराःसत्त्वजा भावा आद्या बुद्ध्यापरेऽन्यथा ॥ सङ्केतेतिकालमनसं कालं ज्ञातुमनसमित्यर्थः । नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः । सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि । तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम् । पद्मनिमीलनं तु प्रकाशनम् । योजयति । अत्र सङ्केतेति । वक्त्रस्यन्तीतिस्वेदेन आकारस्तेन कुङ्कुमभेदात्पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणं खङ्गलेखस्तु तत्प्रकाशनम् । योजयतिअत्र स्वेदेति । सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् । इङ्गिताकारतः सूक्ष्मसंलक्षणामिति द्विधा ॥ व्याजोक्त्यै सूत्रम् उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः ॥ ७६ ॥ कुतश्चिन्निमित्तात्प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः । व्याचष्टेयत्र निगूढमित्यादि । वःस्वन्तरप्रक्षेपेति निरुक्तिः । शैलेन्द्रेति । प्रतिपाद्यमाना दीयमाना । आदिशब्दात्स्तम्भवेपथू । विधिव्यसङ्गः क्रियाशक्तिः । शैलान्तःपुरेण मातृमण्डलेन गाणैश्च दृष्टः । योजयतिअत्र रोमाञ्चेति । असामञ्जस्यं शमयितुमाहयद्यपीत्यादि । अपलापमात्रं चिन्तयेति सस्मितस्वकथनात्पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः । उल्लेख उट्टङ्कनम् । अव्यासिमाशङ्कतेनन्वपह्नुतीति । उत्तरः प्रकारः अपह्ववाय सादृश्यं इत्येवमात्मकः । परिहरतिसत्यमिति । तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण । तन्मते व्यजोस्त्यनुपवर्णानात्तथापह्नुतिसम्भवः । इह तु व्याजोक्त्युपवर्णनात्सोऽपह्नुति प्रकार एव नास्तीत्येकैवापह्नुतः । अत इयं व्याजोक्तिरेव । व्याजोक्तिर्त्र्याजवचनेनोद्भिन्नस्य निगूहनम् । अपह्नवाय सादृश्यमिष्टा नापह्नुतिर्यतः ॥ वक्रोक्त्यर्थं सूत्रम् अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः ॥ ७७ ॥ एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः । ससङ्गतिकं व्याचष्टेउक्तिव्यपदेशेति । गुरुपरतत्रेति । दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ । गुरुपरतन्त्रतया असौ गुरुपरता समयेऽस्मिन्नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः । योजयतिएतद्वाक्यमिति । ननु गमनविधिनिषेधौ शाब्दौ । तस्माद्रमननिषेधविधिर्योजितौ । अत आहकाकुवशेतिर् । इदृशि विषये काकोर्निषेधद्योतकत्वात्विपरीतार्थसंक्रान्तिः । अहो केनेतिदारुणा घोरा काष्ठेन च । योजयतिअत्रेति । त्वं हालाहलेति । हालाहलवान्मूर्छ्रां करोषीति देवी । देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम् । किंहलवत्तया हालिकोऽसि इति पुनर्देवी । गोवाहने शक्तस्यहालिकतैव सत्यमिति । अत्र हालाहलेति सभङ्गश्लेषः । विजय इति । कुलकात्मकं वाक्यम् । विजये इति देवीकर्तृकं विजयासंबोधनम् । देवस्योक्तौ जित्वरतायां शक्तोऽस्मि । न तु त्र्यक्षोऽहमक्षद्वयसद्भावादिति । अक्ष शब्दःपाशवचनः । किं म इति देव्याह । दुरोदरेण लम्बोदरेण नार्थश्चेत्गणपतिपरसरतु । देव्याहको द्वेष्टि विनायकम्? देव आहअहिलोक इति । इह विनायको गरुडः । चन्द्रेति । चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी । देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम् । हा राहाविति । राहौस्थिते हा! कस्य रकिरिति देवी । देवस्तु हारारगोऽपनीयतामिति । वस्तुरहितेनेति । वसुद्रविणां वसवोऽष्टौच । आरोपयसीति । अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च । इति(कृत)पशुपतिपिति । पाशका अक्षाः । ननु विच्छित्तिरूपत्वात्सर्व एवालङ्कारो वक्रोक्तिरित्यत आहवक्रोक्तीति । अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते । द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् ॥ स्वभावोक्त्यर्थं सूत्रम् सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः ॥ ७८ ॥ कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः । व्याचष्टेइह वस्त्विति । अत एवेति । कविमात्र गम्यत्वात् । कविना निर्मित एव । उक्तिवचनमुक्तिशब्दः । अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याहभाविकेति । हुङ्कारेतिकुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् । कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च । कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः । स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् । अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः । भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् ॥ तत्र सूत्रम् अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥ ७९ ॥ भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम् । व्याचष्टेअतीतेत्यादि । कविगतेति । कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः । भावो वेति । भावि भाविकस्य भावनैकप्राणत्वात् । निरुक्त्यन्तरं, सोऽत्रा(स्ती०)ति । भाविकमित्यनुषङ्गः । ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आहन चेयमिति । भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः । ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आहनापि रामोऽभूदित्यादि । रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता । इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः । न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आहनापीयमिति । तत्र हेतुः । अन्यस्यान्यतयेति । अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा । भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः । एतदुपदर्शयतिन हि भूतभावीति । भूतमभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते । एतद्विपर्ययोऽपि नास्तीत्याहअभूतभाविवेति । यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याहन चापीति । विपर्ययोऽपि नास्तीत्याहअप्रत्यक्षं वेति । ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वमन्यथाध्यवसाय इत्यत आहन हि प्रत्यक्षत्वमिति । यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता । वर्तमानस्य तु प्रत्यक्षत्वमिति भवेद्व्यवस्था । न हि प्रत्यक्षत्वं केवलवस्तुधर्मः । किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता । न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् । अत्र प्रामाणिकसंवादायाहयचदाहुरित्यादि । यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति । स्वयमस्ति चेत्ज्ञानप्रतिभासोऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति । स प्रत्यक्ष इत्यर्थः । अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याहकेव्रलमिति । असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते । न तु प्रतिपत्त्रन पेक्षेति भावः । तां सामग्रीं विवेचयति सा चेति । लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनामैकाग्षात्मकभावनारूपा । साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति(सा चेति । ) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति । इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना । अतो योगिवत्काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या । ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आहनापि भूतभाविनामिति । तत्र हेतुः तस्याभिमानेति । अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम् । न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते । किं तर्हि? प्रत्यक्षं दृश्यते । अतो नोत्प्रेक्षा । अनुत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति । पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति । पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः । तत्र हेतुःतस्या अभिमानेति । उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः । तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः । अत्र संवादायाहयदाहुरित्यादि । सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः । ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आहकाव्यविषये चेति । कविरपि खलु काव्ये सहृदय एव । अतो नेयमुत्प्रेक्षा । नन्वद्भुतदर्शनात्प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आहनाप्यत्यद्भुतेति । अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः । अकाव्यलिङ्गत्वे हेतुमाहलिङ्गलिङ्गीति । हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः । तथात्वे पारोक्ष्यं प्रसजेदिति भावः । कथं तर्हि प्रतीतिरित्यत आहयोगिवदिति । नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव । अतोऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आहनाप्ययमिति । तत्र हेतुः रत्यादीति । परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः । कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत्ममैव शत्रोरेवेत्यादिविशेषपरिहारात्साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः । विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः । विभावादीन् रसवत्प्रस्तुतौ विवेचयिष्यामः । इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन । स्फुटतया तादस्थ्यं हि भेदः । यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः । ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः । स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव । अतः कथं भाविकमित्यत आह स्फुटप्रतिपत्तीति । स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः । "मुनिर्जयति"त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः । अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकःस्यात् । न चैतावता भाविकापलापःशक्यत इति यावत् । नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता । अतःस्वभावोक्तिरित्यत आहनापीयमिति । तत्र हेतुः तस्यां लौकिकेति । स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन । इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया । अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम् । ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था । यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आहक्वचित्त्विति । लौकिकवस्तुबलात्स्वभावोक्तिः । स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः । हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयतिन च हृदयसंवादेति । स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः । तत्र हेतुः वस्तुस्वभावेति । सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः । वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याहौभयसंवादेति । समावेशःसङ्करः । समावेशघटने लिङ्गमाहयत्र वस्तुगतेति । यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः । अन्यत्रत्विति । सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव । ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आहनाप्ययं शब्देत्यादि । इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः । तत्र हेतुः तस्य हि स्फुटा स्फुटेत्यादि । स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा । तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपम् । यदाह शुष्केन्धनाग्निवत्स्वच्छ्रजलवत्सहसैव यत् । व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥ इति ॥ अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति । अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य । अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः । स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा । तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव । अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः । अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः । ततोऽन्य एव । अदो न कुत्रचिदन्तर्भीव इति निगमयतितस्मादयमिति । सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः । इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित् । लक्ष्यतोऽपि प्राचुर्यमित्याहलक्ष्ये चायमिति । मुनिर्जयतीति । मननात्मुनिः । योगीन्द्रत्वान्महात्मा । स्वयं तु कुम्भसंभवः । तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात्पर्याकुलं लुठन्तौ दृष्टौ । अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वातनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम् । प्राचुर्यार्थमुदाहरणान्तराणियथा वा हर्षचरितेत्यादिना । हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपमुपवर्णितम् । यथा "रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति" । योजनायाहअत्र हि प्रत्यक्षमिवेति । ननु वर्णानावशात्प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आहअयं त्वत्रेत्यादि । लेश इत्यल्पावशिष्टता आहवर्णानावशादिति । भणितिमाहात्म्यमाविष्करोति प्रत्तयक्षायमाणस्यैवेति । भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते । अनातपत्रोऽपीति । अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम् । अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता । इत्थं विषयद्वये अवस्थिते भाविकमेकत्रैवेत्याहअत्र प्रथमप्रकारेति । न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः कविसमर्पितानामिति । ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम् । न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनाम् । अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः । युक्त्यन्तरेणापि द्रढयितुमाहअपि च शब्दानाकुलतेत्यादि । चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत्कथं प्रयोजकीभवेत् । वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् । अतो न द्वितीयप्रकारे भाविकमिति निगमयतितस्माद्वास्तवमेवेत्यादि । अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः । कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः । तत्र कुतो न भाविकमित्यत आहयदि तु वास्तवमपीत्यादिना । यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात्सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम् । अयमिहाशयःयथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात्साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव । तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव । उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति । अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाहअतैवेत्यादि । भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम् । नापि वा वस्तुसन्निवेशिनः । सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता । अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते । यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाहस्वभावोक्त्या किञ्चिदिति । वास्तवसौन्दर्यत्वं सादृश्यम् । तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यातल्पकमित्यभिसन्धायोक्तंकिञ्चिदिति । सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् । योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः । तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् ॥ नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् । अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता ॥ न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते । प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् ॥ प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा । प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः ॥ अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते । ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः ॥ पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः । स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः ॥ स्वभावोक्तेः रसवतो भेदःसंवादभेदतः । न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् ॥ वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः । चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् ॥ भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् । व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति ॥ उदात्ताय सूत्रम् समृद्धि मद्धस्तुवर्णनमुदात्तम् ॥ ८० ॥ समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः । ससङ्गतिकं व्याचष्टेस्वभावोक्तावित्यादिना । यथावस्थितत्वं लौकिकत्वम् । आरोपितत्वं ककविकल्पितत्वम् । अव(सरः) प्रात्पिः । ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः । मुक्ताः केलीतिविसूत्रता छ्रिन्नसूत्रता । संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः । यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः । उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् । उदात्तान्तराय सूत्रम् अङ्गभूतमहापुरुषचरितञ्च ॥ ८१ ॥ पूर्वमैश्वर्ययोग उदात्तत्वम् । इह पुनश्चरितस्य उदात्तत्वम् । अतःशब्दसाम्यात्सङ्गतिः । तदेतदाहौदात्तशब्देत्यादि । तदिदमितिअत्रारण्यं तद्वृत्तान्तः पातादङ्गी, यद्वृत्तान्तःपातात्रामचरितमङ्गम् । तदेतदाहअत्रारण्य इति । अस्य चेह कीर्तनं दर्शनान्तरानुसारेण । ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव । विवेचयिष्यते चैतत् । अङ्ग्यन्तरेऽङ्गतापन्नं महच्चरितलक्षणम् । द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः ॥ रसवदाद्यर्थं सूत्रम् रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्वसमाहितानि ॥ ८२ ॥ विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः । तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः । तावेवाविषयप्रवृत्तावाभासौ । प्रयास्यदवस्था तु प्रशमः । एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः । ससङ्गतिकं व्याचष्टेउदात्ते महापुरुषेत्यादिना । तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः । अत एवेति । यतश्वत्वारोऽपि चित्तवृत्त्यात्मानः अतःसमानयोगक्षेमतया युगपदेकसूत्रक्रोडीकारेण लक्षिताः । रसस्वरूपं विवेचयतितत्र विभावेति । रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते । तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः शृङ्गारादिको रस इति दिक् । विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम् । इहानुपयोगान्न प्रपञ्च्यते । भावस्वरूपमाहभावो विभावेत्यादि । विभावानुभावाभ्यामिति । व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः । विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते । सोऽपि त्रयस्त्रिंशद्भेदः । निर्वेदग्लान्यादिरूपतया । तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः । तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिकोऽवगन्तव्यः । यदाह रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः...................... ॥ आभासयोःस्वरूपमाहतदाभासो रसेत्यादि । तच्छब्देन रसभावप्रत्यवमर्शः । आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् । भावप्रशमस्वरूपमाहतत्प्रशम उक्तेत्यादि । उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते । ननु रसेऽपि प्रशमः किं नोच्यते इत्यत आहतत्रापीत्यादि । रसस्य हि अखण्डनिरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरूपत्वात्मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयोऽयं प्रशमो द्रष्टव्यः । एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयोऽलङ्काराः । चत्वार्यपि लक्ष्यपदानि निर्वक्तिरसो विद्यत इत्यादिना । यत्र हि व्यञ्जनोपस्कृतेऽर्भिधादिव्यापारात्मनि निबन्धे रसोऽस्ति तद्रसवत् । प्रियतरनिबन्धनमेव प्रेयोज्ञेयम् । ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि । ननु निबन्धने बलं नाम किमित्यत आहअनौचित्येति । रसस्यानौचित्येन प्रवृत्तत्वात्दौर्बल्यम् । निबन्धने तु तदुपकृते बलयोगः । समाहितः परिहारः । कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः । ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आहतत्र यस्मिन्नित्यादि । यत्र हि भामहादिदर्शने वाक्यार्थीभावात्प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते । कल्पो(?)द्वितीय उदात्तालङ्कारः । यस्मिंमस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरूपतया व्यात्पत्वात्तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते । कुत इत्यत आहतद्विषयस्येति । इयमिह प्रक्रिया । यत्र रसादयो वाक्यार्(थी)भूताः तत्र रसवदादयोऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने । यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः, तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम । ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः । तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावोऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात् । व्यञ्जकं हि महापुरुषचरितम् । व्यङ्ग्यं रसभावादि । व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ्कारस्यैव विषयः । व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति । किं हास्येनेतिस्वप्नदृष्ट नायकं स्वरूपसन्दर्शननिह्नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम् । किं हास्येन चिरात्प्रात्प्रःसन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा "केनासि दूरीकृतः"इति वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति । अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः । रसवान्मतान्तरे । स्वमते त्वङ्गभूतो रसवान् । अत उदाहरणमेतन्मतद्वयार्हम् । तदेतदभिसन्धायाहएतन्मतद्वयेऽपीति । तदेतद्विभज्य दर्शयितुमाहअत्र वाक्यार्थीभूत इति । वाक्यार्थीभावात्करुणे रसवान् । मतान्तर इति शेषः । अङ्गभावाद्विप्रलंभशृङ्गारो रसवान् । अस्मन्मत इति शेषः । एवंविधे हि विषये वाक्यार्थीभावातङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे । अङ्गिभूतं तु द्विततीयोदात्तम् । ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यतां अङ्गिभूतस्य रसवदादिरूपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः । इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याहएवं रसान्तरेष्विति । उदाहार्यं उदाहर्तुमर्हं शक्यम् । प्रात्पकालता वोदाहरणस्य । अर्हे शक्ये प्रात्पकालतायां च कृत्यः । इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम् । प्रेयोऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराहप्रेयोऽलङ्कारादाविति । गाढालिङ्गनेति । मानद मानखण्डन मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते । लक्ष्ययोदजनायाहअत्र नियिकाया इति । हर्षाख्यो व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः । व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः । व्यभिचार्यन्तरायोदाहरतितद्वक्त्रेति । अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभशृङ्गाराङ्गतया प्रेयान् । तदेतदाहअत्र चिन्ताख्या इति । अलङ्कारान्तरभ्रमौ मा भूदेति पर्यायमस्याहएष एव चेति । प्रेयान् भावालङ्कारश्चेति पर्यायौ । भावशान्त्युदयादिभ्योऽस्य भेदमाहभावस्य चात्रेति । स्थितिरूपतायां भावालङ्कारः । शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः । कौ तौ शान्त्युदयाविति अत आहशान्त्युदयेति । शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते । उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः । दूराकर्षणेति । कालकलामपि नावस्थितिं प्रकुरुते । अत्र विप्रलम्भशृङ्गारोऽनौचित्येन प्रवृत्तः देव्याःसीताया अविषयत्वाद् । अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी । औत्सुक्यव्यभिचारिणोऽप्यनौचित्यात्प्रेयोऽलङ्कारसङ्करः । तदेतदभिप्रेत्याहअत्र रावणस्येत्यादि । शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराहसमाहितं यथेति । अक्ष्णोरिति । उत्क्षुभितेनाश्रुणा पर्याविलोऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः । कटाक्षविलासतारकातारल्याद्यनाविर्भावात्प्रसराप्रदानम् । अतः प्रशाम्यदवस्था कोपस्येत्याहअत्र कोपस्येति । इत्थं व्यभिचार्यन्तेरेऽपि प्रशमो ज्ञेय इत्याहएवमन्यत्रापीति । रसभावगुणीभावादनौचित्यप्रवृत्तितः । रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् ॥ रसवत्त्वप्रियत्वाभ्यामूर्जःप्रशमयोगतः । निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते ॥ भावोदयाद्यर्थं सूत्रम् भावोदयसन्धिशबलताश्च पृथगलङ्काराः ॥ ८३ ॥ उक्तसर्वालङ्कारान्यत्वात्सर्वालङ्कारशेषतयौतत्त्रयोक्तिः । पृथग्रसवदादिविविक्तविषयतयेत्यर्थः । व्याचष्टेभावस्याङ्कुररूपेत्यादि । अङ्कुररूपस्योद्गमदशोदयः । विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः । पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता । पृथक्प्रतिपादने हेतुमाहएतत्प्रतिपादनं चेति । केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् । तयोः सम्पृक्तत्वं स्वरूपमित्याहसंसृष्टिसंकरयोर्हीति । एकस्मिन्नितिविपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगोऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः । अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः । वामेन नारीति । वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढोऽभूदित्यत्थः । अत्र रतिभावरणौत्सुक्ययोः सन्धिः । तदेतदाहअत्र स्नेहाख्य इति । स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् । क्काकार्यमिति । अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः । भूयोऽपि दृश्येत सा इति औत्सुक्यम् । श्रुतं दोषप्रशमायेति मतिः । अहो कोपेऽपि मुखं कान्तमिति स्मृतिः । किं वक्ष्यन्त्यपकल्मषा इति शङ्का । स्वप्नेऽपि दुर्लभेति दैन्यम् । चेतः स्वास्थ्यं उपेहीति धृतिः । को धन्योऽधरं पास्यतीति चिन्ता । अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात्शबलता । तदेतदाहअत्र वितर्केत्यादि । तानिमान्निगमयतितदे[त]इत्यादि । स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च । शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया ॥ सङ्करसंसृष्टी प्रस्तुष्टूषुराहअधुना एषामिति । संश्लेषःसम्बन्धः । तस्यद्वैविध्यमाहतत्र संश्लेष इत्यादि । भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः । दृष्टान्तेन न्यायभेदमवस्थापयतितिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च । उभयमपि परिपाट्या सूत्रयितुमाहक्रमेणेति । एषां तिलतण्डुलन्यायेन मिश्रत्धे संसृष्टिः ॥ ८४ ॥ व्याचष्टेउक्तालङ्काराणामित्यादि । य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित्विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाहतत्र यथेत्यादि । सौवर्ण मणिमयानां पृथक्चारुत्वहेतुत्वेऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव । संश्लेषेऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाहअलङ्कारान्तरत्वे चेति । तत्र सङ्करसंसृष्टी व्यवस्थापयतिपूर्वत्रेत्यादि । यतोभेद उत्कटोऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याहअत एवेत्यादि । उत्कटामुत्कटत्वे भेदस्य यथार्थता । संसृष्टिस्त्रिधेत्याहतत्र तिलतण्डुलेत्यादि । सङ्करः सप्रभेदं जिज्ञासितोऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याहसङ्करस्त्विति । कुसुमसौरभेति । अलकैर्व्याकुलैः लोलदृशा । अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः । लकलोलकलो इत्यादौ यमकमिति विजातीययोःसंसृष्टिः । तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि । तदेतदाहअत्रानुप्रासेत्यादि । देवि क्षपेति । अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम् । तदेतदाहअत्र सजादीययोरिति । लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा । आनन्दमन्थरेति । मन्थरो मन्दक्रियः । हठेन बलेन । अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः । नन्वत्रोपमाव्यवस्था कुत इत्यत आहपादाम्बुजमिति । पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः । पाद एवाम्बुजमिति रूपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात् । अतःशिञ्जितयोगोऽयं पारिशेष्यादुपमां प्रसादयति । निगमयतितदेवमिति । तिलतण्डुलनीत्या संश्लेषः संसृष्टिरिष्यते । सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता ॥ संकरमुपक्षिपतिअधुनेत्यादि । क्षीरनीरन्यायेन सङ्करः ॥ ८५ ॥ अधिकारमनुस्मारयतिमिश्रत्वमेवेति । चर्चितं सङ्करस्वरूपमनुवदतिअनुत्कटेति । तत्र त्रैविध्यायाहतच्चेति । अङ्गाङ्गीभावात्संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् । अङ्गुलीभिरिवेति । अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति । रूपकापोहनं साधने प्रकर्षः । मुखशब्देन प्रारम्भवदनयोरभिधानात्श्लेषः । मुखयोरभेदाध्यवसायात्श्लेषमूलातिशयोक्तः । अतोऽनयोरङ्गिभावः । एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलोचनमिति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखमिति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका । तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता । अतोऽङ्गाङ्गिभावे मिथोऽप्युपकारप्रथनायोदाहरणान्तरम्त्रयीमयोऽपीति । वारुणी पश्चिमा दिक्सुरा च । पतनमवतरणमुपहतिश्च । व्याचष्टेअत्र प्रथम इत्यादिना । अत्र वारुणीति श्लेषः त्रयीमयोऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च । श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि । तदनुग्राहश्च "मन्ये पतित"इति शुद्धिं प्रति हेतूत्प्रेक्षा । शुद्ध्यै विवेशेति फलोत्प्रेक्षा च । एतद्विशिष्योपपादयतितथाहीत्यादि । वारुणीगमनं पातादिकारणमुत्प्रेक्षितम् । तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रवेशाभ्यामभेदेन अध्यवसितौ । तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता । ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याहन च विरोधेत्यादि । यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः । तत्र हेतुःताभ्यां विनेति । विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात् । अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव । नन्वभेदाध्यवसायमन्तरेणानुत्थानातुत्प्रेक्षा वा माभूत् । अतिशयोक्तिर्विविक्तौ विषयः । श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आहन च मन्तव्यमित्यादि । अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम् । अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधोऽपि बाध्य एव । अर्थालङ्कारसङ्करं निगमयतिएवमर्थेति । शब्दालङ्कारेति । कैश्चिदित्यवधीरणा । राजतीति । दानवानां रासः आक्रोशस्तदतिपातिनः । सारावा तदा यत्र सेयमद्रेस्तटी राजति । गजता गजसमूहः । स च यूथमतिपाति अतितरां रक्षति । कीदृशी? अविरतेन दानेन मदेन । वरा उक्तृष्टा सा प्रसिद्धा । सारा बलवती । वनदा वनस्य खण्डयित्री । योजनायाहअत्र यमकेत्यादि । पादावृत्तिलक्षणं यमकम् । आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च । तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः । तदेतद्दूषयतिएतत्त्विति । अनावर्जकत्वे हेतुमाहशब्दालङ्कारयोरिति । यथा हि शब्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि । कस्तर्हिरिदृशि विषये प्रकार इत्यत आहशब्दालङ्कारेति । मिथोऽनुपकारात्नैरपेक्ष्यम् । अतः संसृष्टिः श्रेयसी । सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याहयद्वेति । अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायतिएवमेष इति । सन्देहसङ्करं विवेचयतिद्वितीय इति । सन्देहं दर्शयतियत्रोभयोरित्यादि । यः कौमारेति । व्याख्यातं प्राक् । योजयतिअत्र विभावनेत्यादि । अन्यत्र काव्यप्रकाशादौ । इत्थमुपमरूपकयोः सन्देहं दर्शयितुमाहयथा चेति । यद्वाक्त्रचन्द्रेति । श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव । योजयतिअत्र वक्त्रेत्यादि । संशयस्य हेतुमाहसमासस्योभयथापीति । व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनामुपसङ्ग्रह इति । मुखं चन्द्र इवेत्युपमासमासः । "अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य"इति नीत्या । मयूरव्यंसकादीनामाकृतिगणत्वात् । मुखमेव चन्द्र इति रूपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः । साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याहयत्र त्विति । साधकबाधकस्वरूपं विवेचयतितत्रानुकूलमिति । प्रसरद्विन्द्विति । बिन्दुः शुद्धाध्वोपादानमहामाया नादोऽनाहतः तौ प्रसरतोयस्मात्सिसृक्षोस्तस्मै । शुद्धममृतम्, निष्कृष्टं चैतन्यं तन्मयात्मने । अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै । अन्यदा तु बिन्दवः शीकराः । नादो लहरीघोषः । अमृतं सुधा । अनन्तः शेषो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः । इह शङ्कर एव क्षीरसिन्धुरिति रूपके साधकम् । दर्शयतिअत्र शङ्कर एवेत्यादि । अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रूपकसमास एवायम् । अमृतमयत्वं च नोपमां प्रति बाधकमित्याहौपमायास्त्विति । न बाघकं किन्तु तटस्थमिति भावः । तत्र हेतुःशङ्करेऽप्युपचरितस्येति । शङ्करत्वेनोपचरितस्य हि सिद्धो रूपकत्वसिद्धिः । अत उपमोत्थापिते रूपके विश्रान्तिरिति यावत् । उदाहरणान्तरेणापि न्यायमिमं द्रढयितुमाहयथा वेति । एतान्यवन्तीति । अवन्तीश्चररूपात्पारिजातात्जातानि यशोरूपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि, पश्यत । अत्राप्युपमाबाधवैमुख्येन रूपकसाधकं दर्शयतिअत्रावतंसनमिति । बाधकार्थमुदाहरतिशरदीवेति । हरिः सिंहो विष्णुश्च । उपमाबाधकं दर्शयतिअत्र विन्ध्य इत्यादि । विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते । उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात् । ननु रूपकसिद्धिसाधकाभावे कथमित्तयत आहअतश्च पारिशेष्यादिति । ननु शरदीवेति समभिव्याहृतेयमुपमा कथं नोपमासाधिकेत्यत आह नतु शरदीवेति । न्यायतो वाक्यार्थीभूतं रूपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुर्मिष्टे । यावता स्वयमप्याभासीभवतीति भावः । अत्रोपहासायाहन हि चाषेणेति । चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः । न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः । नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आहन ह्येकेनेति । प्रकान्तेनैकेनैव निर्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते । यल्लङ्घनेनदृष्टबादृष्टयोर्द्वयोरपि बाधःस्यात्यतो न्यायोऽयमित्यतत आहनाप्येष इति । प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः । किन्तु विशेषा विवक्षायामेव । इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रूपके साम्यप्रकर्षः । अतोऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरूपक परिग्रह एवोचितः । विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव । तदेतत्प्रत्युदाहरणेन द्रढयतियेनेन्दुरिति । अत्रेन्दुमलयजयोः दहनविषयत्वरूपणात्साम्यप्रकर्षः प्रक्रान्तः । हारः कुठारायत इति तूपमया प्रकर्ष नीतः । चर्चां निगमयतितस्मात्प्रकृत इति । सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रूपकप्रक्रम एव निर्वहीणीय इति यावत् । न्यायोऽयमत्रापि ज्ञेय इत्याहभाष्याब्धैरिति । गाम्भीर्यसाधारण्यादुपमाबाधे रूपकमेव द्रष्टव्यम् । साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयतिसाधकबाधकेति । इत्थमङ्गाङ्गिभावसन्देह रूपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयतितृतीयस्त्विति । तं विशदयतियत्रैकस्मिन्निति । मुरारि निर्गतेति । नरकोऽसुरो निरयश्च । (गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम् । योजयतिअत्र मुरारीति । गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात्साधारणविशेषणेन समुत्थापिता । नरकेति श्लिष्टविशेषणोत्थोर्ऽथः श्लेषश्चापमाप्रतिपत्तिहेतुः । एकत्रैव नरकशब्देऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात्शब्दश्लेषेणाप्युपमा सङ्करार्थमाहअत्र च यथेत्यादि । सत्पुष्करेति । पुष्कारं वाद्यभाण्डमुखं पद्मं च । द्योतिनस्तरङ्गा द्योतितो रङ्गश्च । रज्यन्तेऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया । मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च । योजयतिअत्र पयसीवेत्यादिना । रमन्त इति साधारणे धर्मः । अतः सामग्रीयोगात्सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात्शब्दश्लेषेण संकीर्णम् । शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयतिशब्दालङ्कारयोः पुनरित्यादि । विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि । अत्रऽराजति तटीयमिऽत्यादौ । एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति । शब्दालङ्कारत्वं तुल्यजातीयता । उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालङ्कारसंकरः संसृष्टौ अन्तर्भावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याहशब्दार्थालङ्कारेत्यादि । अङ्गाङ्गिभावात्सन्देहात्प्रवेशादेकवाचके । त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके ॥ प्रकरणामुपसञ्जिहीर्षुराहैदानीमिति । तत्र सूत्रम् एवमेते शब्दार्थोभयालङ्काराः संक्षेपतःसूत्रिताः ॥ ८६ ॥ व्याचष्टे एवमितीति । तत्र पुनरुक्तवदाभासोर्ऽथस्य पौनरुक्त्ये । छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य । यमकं स्वरव्यञ्जनसमुदायस्य । लाटानुप्रासः शब्दार्थयोरिति पौनरुक्त्ये पञ्चकम् । स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम् । अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि । अभेदप्राधान्य आरोपाश्रयतया रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नुतयः । अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती । गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः । विशेषण विच्छित्त्या समासोक्तिपरिकरौ । विशेषण विशेष्यविच्छित्त्या श्लेषः । अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा । सामान्यविशेष भावादिना निर्दिष्टप्रकृतसमर्थनेर्ऽथान्तरन्यासः । गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम् । स्तुत्या निन्दायाः निन्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः । प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः । विरोधगर्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशेषव्याघातद्वयानि । शृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः । तर्कन्यायेन काव्यलिङ्गानुमाने । वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसमाधयः । लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि । गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः । स्फुटार्थत्वे भाविकम् । औदात्त्येन उदात्तद्वयम् । चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः । मिश्रतया तु सङ्कुरसंसृष्टी । तदिदमभिसन्धायाहएवमिति । पूर्वोक्तप्रकारपरामर्शःेत इति । प्रक्रान्तस्वरूपनिर्देश इति । शब्दार्थोभयालङ्कारान् वर्गशो विविनक्तितत्र शब्दालङ्कारा इत्यादि । लाटानुप्रासादय इत्यादि । शेषानुद्घाटयतिसंसृष्टिसङ्करेति । ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आहलोकवदाश्रया श्रयीति । तदलङ्कार्येति । तच्छब्देन शब्दार्थोभयपरामर्शः । चर्चितं चैतत्श्लेषप्रस्तावे । तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आहअन्वयव्यतिरेककौत्वति । अलङ्काराणां शब्दादिकार्यत्वे शब्दाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् । ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आहतदलङ्कारत्वप्रयोजकत्व इति । श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात्शब्दालङ्कारत्वं प्रसजेत् । निगमयतितस्मादाश्रयाश्रयीति । चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् । शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः । इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशोऽयं टीकास्माभिः समुपरचितानेन सञ्जीवनीयम् ॥ सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् । मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः ॥ काव्यप्रकाशेऽलङ्कारसर्वस्वे च विपश्चिताम् । अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः ॥ इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् ॥