देवीगीता अथ प्रथमोऽध्यायः सप्तमः स्कन्धः अथ एकत्रिंशोऽध्यायः जनमेजय उवाच धराधराधीश मौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ देवीगीता १.१ = देवीभागवत ७,३१.१ ॥ को विरज्येत मतिमान्पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ देवीगीता १.२ = देवीभागवत ७,३१.२ ॥ व्यास उवाच धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ देवीगीता १.३ = देवीभागवत ७,३१.३ ॥ शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ देवीगीता १.४ = देवीभागवत ७,३१.४ ॥ प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ देवीगीता १.५ = देवीभागवत ७,३१.५ ॥ सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ देवीगीता १.६ = देवीभागवत ७,३१.६ ॥ आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ देवीगीता १.७ = देवीभागवत ७,३१.७ ॥ सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ देवीगीता १.८ = देवीभागवत ७,३१.८ ॥ अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ देवीगीता १.९ = देवीभागवत ७,३१.९ ॥ ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ देवीगीता १.१० = देवीभागवत ७,३१.१० ॥ इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवैरससुताभावाज्जगर्ज च ननन्द च ॥ देवीगीता १.११ = देवीभागवत ७,३१.११ ॥ तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवैरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ देवीगीता १.१२ = देवीभागवत ७,३१.१२ ॥ नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भावः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ देवीगीता १.१३ = देवीभागवत ७,३१.१३ ॥ इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ देवीगीता १.१४ = देवीभागवत ७,३१.१४ ॥ कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ देवीगीता १.१५ = देवीभागवत ७,३१.१५ ॥ अस्माकमनयादेव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय ॥ देवीगीता १.१६ = देवीभागवत ७,३१.१६ ॥ लालने ताडने मातुर्ना कारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्रा गुणदोषयोः ॥ देवीगीता १.१७ = देवीभागवत ७,३१.१७ ॥ अपराधो भवत्येव तनयस्य पदे पदे । कोऽपरः सहते लोके केवलं मातरं विना ॥ देवीगीता १.१८ = देवीभागवत ७,३१.१८ ॥ तस्मद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ देवीगीता १.१९ = देवीभागवत ७,३१.१९ ॥ इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ देवीगीता १.२० = देवीभागवत ७,३१.२० ॥ आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ देवीगीता १.२१ = देवीभागवत ७,३१.२१ ॥ अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ देवीगीता १.२२ = देवीभागवत ७,३१.२२ ॥ केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ देवीगीता १.२३ = देवीभागवत ७,३१.२३ ॥ मन्त्रपारायणपरः केचित्कृच्छ्रादि कारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ देवीगीता १.२४ = देवीभागवत ७,३१.२४ ॥ हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ देवीगीता १.२५ = देवीभागवत ७,३१.२५ ॥ अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ देवीगीता १.२६ = देवीभागवत ७,३१.२६ ॥ चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्य्प्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ देवीगीता १.२७ = देवीभागवत ७,३१.२७ ॥ विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ देवीगीता १.२८ = देवीभागवत ७,३१.२८ ॥ आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ देवीगीता १.२९ = देवीभागवत ७,३१.२९ ॥ दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ देवीगीता १.३० = देवीभागवत ७,३१.३० ॥ तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ देवीगीता १.३१ = देवीभागवत ७,३१.३१ ॥ उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ देवीगीता १.३२ = देवीभागवत ७,३१.३२ ॥ कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ देवीगीता १.३३ = देवीभागवत ७,३१.३३ ॥ तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ देवीगीता १.३४ = देवीभागवत ७,३१.३४ ॥ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ देवीगीता १.३५ = देवीभागवत ७,३१.३५ ॥ अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ देवीगीता १.३६ = देवीभागवत ७,३१.३६ ॥ कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावताम्सिनीम् ॥ देवीगीता १.३७ = देवीभागवत ७,३१.३७ ॥ मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ देवीगीता १.३८ = देवीभागवत ७,३१.३८ ॥ पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ देवीगीता १.३९ = देवीभागवत ७,३१.३९ ॥ सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ देवीगीता १.४० = देवीभागवत ७,३१.४० ॥ प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ देवीगीता १.४१ = देवीभागवत ७,३१.४१ ॥ दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ देवीगीता १.४२ = देवीभागवत ७,३१.४२ ॥ कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ देवीगीता १.४३ = देवीभागवत ७,३१.४३ ॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ देवीगीता १.४४ = देवीभागवत ७,३१.४४ ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ देवीगीता १.४५ = देवीभागवत ७,३१.४५ ॥ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ देवीगीता १.४६ = देवीभागवत ७,३१.४६ ॥ कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ देवीगीता १.४७ = देवीभागवत ७,३१.४७ ॥ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ देवीगीता १.४८ = देवीभागवत ७,३१.४८ ॥ नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये । नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्म मूर्तये ॥ देवीगीता १.४९ = देवीभागवत ७,३१.४९ ॥ यदज्ञानाज्जगद्धाति रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ देवीगीता १.५० = देवीभागवत ७,३१.५० ॥ नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् । अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ देवीगीता १.५१ = देवीभागवत ७,३१.५१ ॥ पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् । पुनस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ देवीगीता १.५२ = देवीभागवत ७,३१.५२ ॥ नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये । नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ देवीगीता १.५३ = देवीभागवत ७,३१.५३ ॥ इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी । प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ देवीगीता १.५४ = देवीभागवत ७,३१.५४ ॥ श्रीदेव्युवाच वेदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः । वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ देवीगीता १.५५ = देवीभागवत ७,३१.५५ ॥ तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् । समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ देवीगीता १.५६ = देवीभागवत ७,३१.५६ ॥ इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ देवीगीता १.५७ = देवीभागवत ७,३१.५७ ॥ निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् । देवा ऊचुः नाज्ञातं किञ्चिदप्यत्र भ्वत्यास्ति जगस्त्रये ॥ देवीगीता १.५८ = देवीभागवत ७,३१.५८ ॥ सर्वज्ञया सर्वसाक्षिरूपिण्या पर्मेश्वरि । तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ देवीगीता १.५९ = देवीभागवत ७,३१.५९ ॥ शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणाशिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ देवीगीता १.६० = देवीभागवत ७,३१.६० ॥ सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ देवीगीता १.६१ = देवीभागवत ७,३१.६१ ॥ सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ देवीगीता १.६२ = देवीभागवत ७,३१.६२ ॥ इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ देवीगीता १.६३ = देवीभागवत ७,३१.६३ ॥ शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ देवीगीता १.६४ = देवीभागवत ७,३१.६४ ॥ हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ देवीगीता १.६५ = देवीभागवत ७,३१.६५ ॥ व्यास उवाच हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ देवीगीता १.६६ = देवीभागवत ७,३१.६६ ॥ महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ देवीगीता १.६७ = देवीभागवत ७,३१.६७ ॥ असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादि पुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ देवीगीता १.६८ = देवीभागवत ७,३१.६८ ॥ अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ देवीगीता १.६९ = देवीभागवत ७,३१.६९ ॥ यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ देवीगीता १.७० = देवीभागवत ७,३१.७० ॥ न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ देवीगीता १.७१ = देवीभागवत ७,३१.७१ ॥ इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ देवीगीता १.७२ = देवीभागवत ७,३१.७२ ॥ योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ देवीगीता १.७३ = देवीभागवत ७,३१.७३ ॥ व्यास उवाच इति तस्य वचः प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ देवीगीता १.७४ = देवीभागवत ७,३१.७४ ॥ इति देवीगीतायां प्रथमोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकत्रिंशोऽध्यायः ______________________________________________________________________ अथ द्वितीयोऽध्यायः सप्तमः स्कन्धः अथ द्वात्रिंशोऽध्यायः श्रीदेव्युवाच शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ देवीगीता २.१ = देवीभागवत ७,३२.१ ॥ अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ देवीगीता २.२ = देवीभागवत ७,३२.२ ॥ अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ देवीगीता २.३ = देवीभागवत ७,३२.३ ॥ न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ देवीगीता २.४ = देवीभागवत ७,३२.४ ॥ पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ देवीगीता २.५ = देवीभागवत ७,३२.५ ॥ तस्यां कर्मणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ देवीगीता २.६ = देवीभागवत ७,३२.६ ॥ स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ देवीगीता २.७ = देवीभागवत ७,३२.७ ॥ चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ देवीगीता २.८ = देवीभागवत ७,३२.८ ॥ केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ देवीगीता २.९ = देवीभागवत ७,३२.९ ॥ विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ देवीगीता २.१० = देवीभागवत ७,३२.१० ॥ एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ देवीगीता २.११ = देवीभागवत ७,३२.११ ॥ चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ देवीगीता २.१२ = देवीभागवत ७,३२.१२ ॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ देवीगीता २.१३ = देवीभागवत ७,३२.१३ ॥ प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ देवीगीता २.१४ = देवीभागवत ७,३२.१४ ॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ देवीगीता २.१५ = देवीभागवत ७,३२.१५ ॥ यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ देवीगीता २.१६ = देवीभागवत ७,३२.१६ ॥ अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ देवीगीता २.१७ = देवीभागवत ७,३२.१७ ॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ देवीगीता २.१८ = देवीभागवत ७,३२.१८ ॥ अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मा धर्मत्वे जडतात्मनः ॥ देवीगीता २.१९ = देवीभागवत ७,३२.१९ ॥ ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ देवीगीता २.२० = देवीभागवत ७,३२.२० ॥ तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ देवीगीता २.२१ = देवीभागवत ७,३२.२१ ॥ स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः ॥ देवीगीता २.२२ = देवीभागवत ७,३२.२२ ॥ अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ देवीगीता २.२३ = देवीभागवत ७,३२.२३ ॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ देवीगीता २.२४ = देवीभागवत ७,३२.२४ ॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ देवीगीता २.२५ = देवीभागवत ७,३२.२५ ॥ सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ देवीगीता २.२६ = देवीभागवत ७,३२.२६ ॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ देवीगीता २.२७ = देवीभागवत ७,३२.२७ ॥ जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ देवीगीता २.२८ = देवीभागवत ७,३२.२८ ॥ शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ देवीगीता २.२९ = देवीभागवत ७,३२.२९ ॥ शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ देवीगीता २.३० = देवीभागवत ७,३२.३० ॥ सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ देवीगीता २.३१ = देवीभागवत ७,३२.३१ ॥ यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ देवीगीता २.३२ = देवीभागवत ७,३२.३२ ॥ पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्द्विधा ॥ देवीगीता २.३३ = देवीभागवत ७,३२.३३ ॥ एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ देवीगीता २.३४ = देवीभागवत ७,३२.३४ ॥ तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ देवीगीता २.३५ = देवीभागवत ७,३२.३५ ॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥ देवीगीता २.३६ = देवीभागवत ७,३२.३६ ॥ यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ देवीगीता २.३७ = देवीभागवत ७,३२.३७ ॥ अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ देवीगीता २.३८ = देवीभागवत ७,३२.३८ ॥ तेषां रजोंशैर्ज्ञातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैर्तैर्तु प्राणो भवति पञ्चधा ॥ देवीगीता २.३९ = देवीभागवत ७,३२.३९ ॥ हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ देवीगीता २.४० = देवीभागवत ७,३२.४० ॥ जानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धियाच सहितं मनः ॥ देवीगीता २.४१ = देवीभागवत ७,३२.४१ ॥ एतत्सूक्ष्मशरीरं स्यान्मम लिण्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विदिधा स्मृता ॥ देवीगीता २.४२ = देवीभागवत ७,३२.४२ ॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ देवीगीता २.४३ = देवीभागवत ७,३२.४३ ॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ देवीगीता २.४४ = देवीभागवत ७,३२.४४ ॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ देवीगीता २.४५ = देवीभागवत ७,३२.४५ ॥ तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ देवीगीता २.४६ = देवीभागवत ७,३२.४६ ॥ देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ देवीगीता २.४७ = देवीभागवत ७,३२.४७ ॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ देवीगीता २.४८ = देवीभागवत ७,३२.४८ ॥ प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ देवीगीता २.४९ = देवीभागवत ७,३२.४९ ॥ करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ देवीगीता २.५० = देवीभागवत ७,३२.५० ॥ इति देवीगीतायां द्वितीयोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां द्वात्रिंशोऽध्यायः ______________________________________________________________________ अथ तृतीयोऽध्यायः सप्तमः स्कन्धः अथ त्रयस्त्रिंशोऽध्यायः देव्युवाच मन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ देवीगीता ३.१ = देवीभागवत ७,३३.१ ॥ व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ देवीगीता ३.२ = देवीभागवत ७,३३.२ ॥ साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ देवीगीता ३.३ = देवीभागवत ७,३३.३ ॥ लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ देवीगीता ३.४ = देवीभागवत ७,३३.४ ॥ उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ देवीगीता ३.५ = देवीभागवत ७,३३.५ ॥ न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ देवीगीता ३.६ = देवीभागवत ७,३३.६ ॥ वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ देवीगीता ३.७ = देवीभागवत ७,३३.७ ॥ जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ देवीगीता ३.८ = देवीभागवत ७,३३.८ ॥ तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः ॥ देवीगीता ३.९ = देवीभागवत ७,३३.९ ॥ तथेश्वरबहूत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ देवीगीता ३.१० = देवीभागवत ७,३३.१० ॥ अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ देवीगीता ३.११ = देवीभागवत ७,३३.११ ॥ माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ देवीगीता ३.१२ = देवीभागवत ७,३३.१२ ॥ ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ देवीगीता ३.१३ = देवीभागवत ७,३३.१३ ॥ सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ देवीगीता ३.१४ = देवीभागवत ७,३३.१४ ॥ व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ देवीगीता ३.१५ = देवीभागवत ७,३३.१५ ॥ यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ देवीगीता ३.१६ = देवीभागवत ७,३३.१६ ॥ न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ देवीगीता ३.१७ = देवीभागवत ७,३३.१७ ॥ रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ देवीगीता ३.१८ = देवीभागवत ७,३३.१८ ॥ अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥ देवीगीता ३.१९ = देवीभागवत ७,३३.१९ ॥ हिमालय उवाच यथा वदसि देवेशि समष्ट्यात्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ देवीगीता ३.२० = देवीभागवत ७,३३.२० ॥ व्यास उवाच इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ देवीगीता ३.२१ = देवीभागवत ७,३३.२१ ॥ अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ देवीगीता ३.२२ = देवीभागवत ७,३३.२२ ॥ अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रमूर्यौ च चक्षुषी ॥ देवीगीता ३.२३ = देवीभागवत ७,३३.२३ ॥ दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ देवीगीता ३.२४ = देवीभागवत ७,३३.२४ ॥ नभस्तलं नाभिसरो ज्योतिश्चक्रमुरः स्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ देवीगीता ३.२५ = देवीभागवत ७,३३.२५ ॥ तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ देवीगीता ३.२६ = देवीभागवत ७,३३.२६ ॥ नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतितः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ देवीगीता ३.२७ = देवीभागवत ७,३३.२७ ॥ ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ देवीगीता ३.२८ = देवीभागवत ७,३३.२८ ॥ दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः स्याद्वीडोर्ध्वोष्ठो महेशितुः ॥ देवीगीता ३.२९ = देवीभागवत ७,३३.२९ ॥ लोभः स्यादधरोष्ठोऽस्या धर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ देवीगीता ३.३० = देवीभागवत ७,३३.३० ॥ कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशः प्रकीर्तिताः ॥ देवीगीता ३.३१ = देवीभागवत ७,३३.३१ ॥ कौमारयौवनजरावयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ देवीगीता ३.३२ = देवीभागवत ७,३३.३२ ॥ राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ देवीगीता ३.३३ = देवीभागवत ७,३३.३३ ॥ अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः ॥ देवीगीता ३.३४ = देवीभागवत ७,३३.३४ ॥ एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ देवीगीता ३.३५ = देवीभागवत ७,३३.३५ ॥ दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ देवीगीता ३.३६ = देवीभागवत ७,३३.३६ ॥ सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ देवीगीता ३.३७ = देवीभागवत ७,३३.३७ ॥ भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ देवीगीता ३.३८ = देवीभागवत ७,३३.३८ ॥ विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ देवीगीता ३.३९ = देवीभागवत ७,३३.३९ ॥ अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ देवीगीता ३.४० = देवीभागवत ७,३३.४० ॥ अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ देवीगीता ३.४१ = देवीभागवत ७,३३.४१ ॥ बाष्पगद्नदया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः उपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ देवीगीता ३.४२ = देवीभागवत ७,३३.४२ ॥ कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ देवीगीता ३.४३ = देवीभागवत ७,३३.४३ ॥ स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ देवीगीता ३.४४ = देवीभागवत ७,३३.४४ ॥ नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ देवीगीता ३.४५ = देवीभागवत ७,३३.४५ ॥ यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ देवीगीता ३.४६ = देवीभागवत ७,३३.४६ ॥ यस्माच्च देवाः सम्भूताः साध्याःपक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ देवीगीता ३.४७ = देवीभागवत ७,३३.४७ ॥ प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ देवीगीता ३.४८ = देवीभागवत ७,३३.४८ ॥ सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ देवीगीता ३.४९ = देवीभागवत ७,३३.४९ ॥ यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ देवीगीता ३.५० = देवीभागवत ७,३३.५० ॥ यस्मात्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ देवीगीता ३.५१ = देवीभागवत ७,३३.५१ ॥ नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ देवीगीता ३.५२ = देवीभागवत ७,३३.५२ ॥ उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ देवीगीता ३.५३ = देवीभागवत ७,३३.५३ ॥ व्यास उवाच इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ देवीगीता ३.५४ = देवीभागवत ७,३३.५४ ॥ पाशाड्कुशवराभीतिधरं सर्वङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ देवीगीता ३.५५ = देवीभागवत ७,३३.५५ ॥ दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्नदनिःस्वनाः ॥ देवीगीता ३.५६ = देवीभागवत ७,३३.५६ ॥ इति देवीगीतायां तृतीयोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां त्रयस्त्रिंशोऽध्यायः ______________________________________________________________________ अथ चतुर्थोऽध्यायः सप्तमः स्कन्धः अथ चतुस्त्रिंशोऽध्यायः श्री देव्युवाच क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ देवीगीता ४.१ = देवीभागवत ७,३४.१ ॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ देवीगीता ४.२ = देवीभागवत ७,३४.२ ॥ प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ देवीगीता ४.३ = देवीभागवत ७,३४.३ ॥ क्रियाः करोति विविधा धर्माधर्मैक हेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ देवीगीता ४.४ = देवीभागवत ७,३४.४ ॥ पुनस्तत्संस्कृतिवशान्नाना कर्मरतः सदा । नाना देहान् समाप्नोति सुखदुःखैश्च युज्यते ॥ देवीगीता ४.५ = देवीभागवत ७,३४.५ ॥ घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ देवीगीता ४.६ = देवीभागवत ७,३४.६ ॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ देवीगीता ४.७ = देवीभागवत ७,३४.७ ॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ देवीगीता ४.८ = देवीभागवत ७,३४.८ ॥ न कर्म तज्जन्नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ देवीगीता ४.९ = देवीभागवत ७,३४.९ ॥ अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ देवीगीता ४.१० = देवीभागवत ७,३४.१० ॥ तस्मात्सर्व प्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ देवीगीता ४.११ = देवीभागवत ७,३४.११ ॥ ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ देवीगीता ४.१२ = देवीभागवत ७,३४.१२ ॥ इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसम्भवः ॥ देवीगीता ४.१३ = देवीभागवत ७,३४.१३ ॥ यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ देवीगीता ४.१४ = देवीभागवत ७,३४.१४ ॥ तस्मात्सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ देवीगीता ४.१५ = देवीभागवत ७,३४.१५ ॥ शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ देवीगीता ४.१६ = देवीभागवत ७,३४.१६ ॥ तदन्ते चैव संन्यस्य संश्रयेद्गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ देवीगीता ४.१७ = देवीभागवत ७,३४.१७ ॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादि वाक्यस्य नित्यमर्थं विचारयेत् ॥ देवीगीता ४.१८ = देवीभागवत ७,३४.१८ ॥ तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ देवीगीता ४.१९ = देवीभागवत ७,३४.१९ ॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ देवीगीता ४.२० = देवीभागवत ७,३४.२० ॥ त्वं पदस्य च वाक्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ देवीगीता ४.२१ = देवीभागवत ७,३४.२१ ॥ वाच्यार्थयोर्विरुद्धत्वातैक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ देवीगीता ४.२२ = देवीभागवत ७,३४.२२ ॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ देवीगीता ४.२३ = देवीभागवत ७,३४.२३ ॥ देवदत्तः स एवायमिति वल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ देवीगीता ४.२४ = देवीभागवत ७,३४.२४ ॥ पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ देवीगीता ४.२५ = देवीभागवत ७,३४.२५ ॥ मिथ्या भूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ देवीगीता ४.२६ = देवीभागवत ७,३४.२६ ॥ ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ देवीगीता ४.२७ = देवीभागवत ७,३४.२७ ॥ अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ देवीगीता ४.२८ = देवीभागवत ७,३४.२८ ॥ अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ देवीगीता ४.२९ = देवीभागवत ७,३४.२९ ॥ उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ देवीगीता ४.३० = देवीभागवत ७,३४.३० ॥ पञ्चकोशपरित्यागे ब्रह्म पुच्छं हि लभ्यते । नेति नेति इति आदिवाक्यैर्मम रूपं यदुच्यते ॥ देवीगीता ४.३१ = देवीभागवत ७,३४.३१ ॥ न जायते म्रियते तत्कदाचिन्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ देवीगीता ४.३२ = देवीभागवत ७,३४.३२ ॥ हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतौ नायं हन्ति न हन्यते ॥ देवीगीता ४.३३ = देवीभागवत ७,३४.३३ ॥ अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥ देवीगीता ४.३४ = देवीभागवत ७,३४.३४ ॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ देवीगीता ४.३५ = देवीभागवत ७,३४.३५ ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ देवीगीता ४.३६ = देवीभागवत ७,३४.३६ ॥ यस्त्वविद्वान् भवति चामनस्कश्च सदाशुचिः । न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ देवीगीता ४.३७ = देवीभागवत ७,३४.३७ ॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ देवीगीता ४.३८ = देवीभागवत ७,३४.३८ ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ देवीगीता ४.३९ = देवीभागवत ७,३४.३९ ॥ इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि ॥ देवीगीता ४.४० = देवीभागवत ७,३४.४० ॥ योगवृत्तेः पुरा स्वस्मिन् भावयेदक्षरत्रयम् । देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ देवीगीता ४.४१ = देवीभागवत ७,३४.४१ ॥ हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ देवीगीता ४.४२ = देवीभागवत ७,३४.४२ ॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ देवीगीता ४.४३ = देवीभागवत ७,३४.४३ ॥ समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ देवीगीता ४.४४ = देवीभागवत ७,३४.४४ ॥ प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ देवीगीता ४.४५ = देवीभागवत ७,३४.४५ ॥ भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ देवीगीता ४.४६ = देवीभागवत ७,३४.४६ ॥ रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ देवीगीता ४.४७ = देवीभागवत ७,३४.४७ ॥ वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ देवीगीता ४.४८ = देवीभागवत ७,३४.४८ ॥ इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ देवीगीता ४.४९ = देवीभागवत ७,३४.४९ ॥ योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणो नाशको भवेत् ॥ देवीगीता ४.५० = देवीभागवत ७,३४.५० ॥ इति देवीगीतायां चतुर्थोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां चतुस्त्रिंशोऽध्यायः ______________________________________________________________________ अथ पञ्चमोऽध्यायः सप्तमः स्कन्धः अथ पञ्चत्रिंशोऽध्यायः हिमालय उवाच योगं वेद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ देवीगीता ५.१ = देवीभागवत ७,३५.१ ॥ श्रीदेव्युवाच न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ देवीगीता ५.२ = देवीभागवत ७,३५.२ ॥ तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसञ्ज्ञकौ ॥ देवीगीता ५.३ = देवीभागवत ७,३५.३ ॥ योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम् ॥ देवीगीता ५.४ = देवीभागवत ७,३५.४ ॥ प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ देवीगीता ५.५ = देवीभागवत ७,३५.५ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ देवीगीता ५.६ = देवीभागवत ७,३५.६ ॥ तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ देवीगीता ५.७ = देवीभागवत ७,३५.७ ॥ दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ देवीगीता ५.८ = देवीभागवत ७,३५.८ ॥ वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ देवीगीता ५.९ = देवीभागवत ७,३५.९ ॥ अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ देवीगीता ५.१० = देवीभागवत ७,३५.१० ॥ जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । कृजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ देवीगीता ५.११ = देवीभागवत ७,३५.११ ॥ सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ देवीगीता ५.१२ = देवीभागवत ७,३५.१२ ॥ भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ देवीगीता ५.१३ = देवीभागवत ७,३५.१३ ॥ करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ देवीगीता ५.१४ = देवीभागवत ७,३५.१४ ॥ कृजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाकर्षयेत्वायुं बाह्यं षोडशमात्रया ॥ देवीगीता ५.१५ = देवीभागवत ७,३५.१५ ॥ धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ देवीगीता ५.१६ = देवीभागवत ७,३५.१६ ॥ नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ देवीगीता ५.१७ = देवीभागवत ७,३५.१७ ॥ भूयोभूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ देवीगीता ५.१८ = देवीभागवत ७,३५.१८ ॥ जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ देवीगीता ५.१९ = देवीभागवत ७,३५.१९ ॥ क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ देवीगीता ५.२० = देवीभागवत ७,३५.२० ॥ उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ देवीगीता ५.२१ = देवीभागवत ७,३५.२१ ॥ बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधारलिङ्गनाभिषु ॥ देवीगीता ५.२२ = देवीभागवत ७,३५.२२ ॥ हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ देवीगीता ५.२३ = देवीभागवत ७,३५.२३ ॥ धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ देवीगीता ५.२४ = देवीभागवत ७,३५.२४ ॥ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ देवीगीता ५.२५ = देवीभागवत ७,३५.२५ ॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ देवीगीता ५.२६ = देवीभागवत ७,३५.२६ ॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ देवीगीता ५.२७ = देवीभागवत ७,३५.२७ ॥ तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ देवीगीता ५.२८ = देवीभागवत ७,३५.२८ ॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ देवीगीता ५.२९ = देवीभागवत ७,३५.२९ ॥ शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ देवीगीता ५.३० = देवीभागवत ७,३५.३० ॥ सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ देवीगीता ५.३१ = देवीभागवत ७,३५.३१ ॥ मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्मा बिन्दुनादकम् ॥ देवीगीता ५.३२ = देवीभागवत ७,३५.३२ ॥ तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ देवीगीता ५.३३ = देवीभागवत ७,३५.३३ ॥ तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ देवीगीता ५.३४ = देवीभागवत ७,३५.३४ ॥ तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ देवीगीता ५.३५ = देवीभागवत ७,३५.३५ ॥ मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ देवीगीता ५.३६ = देवीभागवत ७,३५.३६ ॥ तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ देवीगीता ५.३७ = देवीभागवत ७,३५.३७ ॥ मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ देवीगीता ५.३८ = देवीभागवत ७,३५.३८ ॥ विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ देवीगीता ५.३९ = देवीभागवत ७,३५.३९ ॥ कादिठान्तदलैरेकं पत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ देवीगीता ५.४० = देवीभागवत ७,३५.४० ॥ शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ देवीगीता ५.४१ = देवीभागवत ७,३५.४१ ॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ देवीगीता ५.४२ = देवीभागवत ७,३५.४२ ॥ स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ देवीगीता ५.४३ = देवीभागवत ७,३५.४३ ॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ देवीगीता ५.४४ = देवीभागवत ७,३५.४४ ॥ आज्ञासंक्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ देवीगीता ५.४५ = देवीभागवत ७,३५.४५ ॥ कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ देवीगीता ५.४६ = देवीभागवत ७,३५.४६ ॥ सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ देवीगीता ५.४७ = देवीभागवत ७,३५.४७ ॥ आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ देवीगीता ५.४८ = देवीभागवत ७,३५.४८ ॥ लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् । शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ देवीगीता ५.४९ = देवीभागवत ७,३५.४९ ॥ तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदम् ॥ देवीगीता ५.५० = देवीभागवत ७,३५.५० ॥ षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधी ॥ देवीगीता ५.५१ = देवीभागवत ७,३५.५१ ॥ एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ देवीगीता ५.५२ = देवीभागवत ७,३५.५२ ॥ जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ देवीगीता ५.५३ = देवीभागवत ७,३५.५३ ॥ ते गुणाः साधकवरे भवन्त्येव न चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ देवीगीता ५.५४ = देवीभागवत ७,३५.५४ ॥ इदानीं धारणाख्यं तु शृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ देवीगीता ५.५५ = देवीभागवत ७,३५.५५ ॥ तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ देवीगीता ५.५६ = देवीभागवत ७,३५.५६ ॥ तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ देवीगीता ५.५७ = देवीभागवत ७,३५.५७ ॥ चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे सम्स्थापयेन्मनः ॥ देवीगीता ५.५८ = देवीभागवत ७,३५.५८ ॥ यावन्मनो लयं याति देव्यां संविदि पर्वत । तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ देवीगीता ५.५९ = देवीभागवत ७,३५.५९ ॥ मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ देवीगीता ५.६० = देवीभागवत ७,३५.६० ॥ द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ देवीगीता ५.६१ = देवीभागवत ७,३५.६१ ॥ एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ देवीगीता ५.६२ = देवीभागवत ७,३५.६२ ॥ गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ देवीगीता ५.६३ = देवीभागवत ७,३५.६३ ॥ इति देवीगीतायां पञ्चमोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां पञ्चत्रिंशोऽध्यायः ______________________________________________________________________ अथ षष्ठोऽध्यायः सप्तमः स्कन्धः अथ षट्त्रिंशोऽध्यायः देव्युवाच इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ देवीगीता ६.१ = देवीभागवत ७,३६.१ ॥ आविः सन्निहितं गुहाचरं नाम महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणन्निमिषच्च यत् ॥ देवीगीता ६.२ = देवीभागवत ७,३६.२ ॥ एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ देवीगीता ६.३ = देवीभागवत ७,३६.३ ॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ देवीगीता ६.४ = देवीभागवत ७,३६.४ ॥ धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ देवीगीता ६.५ = देवीभागवत ७,३६.५ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ देवीगीता ६.६ = देवीभागवत ७,३६.६ ॥ यस्मिन् द्यौश्च पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ देवीगीता ६.७ = देवीभागवत ७,३६.७ ॥ अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः ॥ देवीगीता ६.८ = देवीभागवत ७,३६.८ ॥ Oमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ देवीगीता ६.९ = देवीभागवत ७,३६.९ ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ देवीगीता ६.१० = देवीभागवत ७,३६.१० ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ देवीगीता ६.११ = देवीभागवत ७,३६.११ ॥ हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ देवीगीता ६.१२ = देवीभागवत ७,३६.१२ ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ देवीगीता ६.१३ = देवीभागवत ७,३६.१३ ॥ ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ देवीगीता ६.१४ = देवीभागवत ७,३६.१४ ॥ एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ देवीगीता ६.१५ = देवीभागवत ७,३६.१५ ॥ द्वितीयाद्वै भयं राजंस्तदभावाद्बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ देवीगीता ६.१६ = देवीभागवत ७,३६.१६ ॥ अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ देवीगीता ६.१७ = देवीभागवत ७,३६.१७ ॥ नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ देवीगीता ६.१८ = देवीभागवत ७,३६.१८ ॥ मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ देवीगीता ६.१९ = देवीभागवत ७,३६.१९ ॥ विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वत सत्तम ॥ देवीगीता ६.२० = देवीभागवत ७,३६.२० ॥ कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ देवीगीता ६.२१ = देवीभागवत ७,३६.२१ ॥ शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ देवीगीता ६.२२ = देवीभागवत ७,३६.२२ ॥ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टाविद्येयं स एव परमेश्वरः ॥ देवीगीता ६.२३ = देवीभागवत ७,३६.२३ ॥ यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ देवीगीता ६.२४ = देवीभागवत ७,३६.२४ ॥ पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ देवीगीता ६.२५ = देवीभागवत ७,३६.२५ ॥ तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ देवीगीता ६.२६ = देवीभागवत ७,३६.२६ ॥ तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ देवीगीता ६.२७ = देवीभागवत ७,३६.२७ ॥ अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेद प्रतिज्ञया ॥ देवीगीता ६.२८ = देवीभागवत ७,३६.२८ ॥ अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ देवीगीता ६.२९ = देवीभागवत ७,३६.२९ ॥ पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ॥ देवीगीता ६.३० = देवीभागवत ७,३६.३० ॥ लाब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर इति देवीगीतायां षष्टोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां षट्त्रिंशोऽध्यायः ______________________________________________________________________ अथ सप्तमोऽध्यायः सप्तमः स्कन्धः अथ सप्तत्रिंशोऽध्यायः हिमालय उवाच स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ देवीगीता ७.१ = देवीभागवत ७,३७.१ ॥ देव्युवाच मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ देवीगीता ७.२ = देवीभागवत ७,३७.२ ॥ त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ देवीगीता ७.३ = देवीभागवत ७,३७.३ ॥ गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ देवीगीता ७.४ = देवीभागवत ७,३७.४ ॥ मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च ॥ देवीगीता ७.५ = देवीभागवत ७,३७.५ ॥ नित्यं सकामो हृदयं यशोर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ देवीगीता ७.६ = देवीभागवत ७,३७.६ ॥ भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ देवीगीता ७.७ = देवीभागवत ७,३७.७ ॥ परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ देवीगीता ७.८ = देवीभागवत ७,३७.८ ॥ इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ देवीगीता ७.९ = देवीभागवत ७,३७.९ ॥ परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ देवीगीता ७.१० = देवीभागवत ७,३७.१० ॥ अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ देवीगीता ७.११ = देवीभागवत ७,३७.११ ॥ कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ देवीगीता ७.१२ = देवीभागवत ७,३७.१२ ॥ हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ देवीगीता ७.१३ = देवीभागवत ७,३७.१३ ॥ मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ देवीगीता ७.१४ = देवीभागवत ७,३७.१४ ॥ परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ देवीगीता ७.१५ = देवीभागवत ७,३७.१५ ॥ मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ देवीगीता ७.१६ = देवीभागवत ७,३७.१६ ॥ चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ देवीगीता ७.१७ = देवीभागवत ७,३७.१७ ॥ नमते यजते चैवाप्याचाण्डालान्तमीश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ देवीगीता ७.१८ = देवीभागवत ७,३७.१८ ॥ मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ देवीगीता ७.१९ = देवीभागवत ७,३७.१९ ॥ मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्नदनिस्वनः ॥ देवीगीता ७.२० = देवीभागवत ७,३७.२० ॥ अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ देवीगीता ७.२१ = देवीभागवत ७,३७.२१ ॥ व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ देवीगीता ७.२२ = देवीभागवत ७,३७.२२ ॥ मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावदेव भूधर ॥ देवीगीता ७.२३ = देवीभागवत ७,३७.२३ ॥ उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ देवीगीता ७.२४ = देवीभागवत ७,३७.२४ ॥ प्रारब्धेन यथा यच्च क्रियते तत्तथा बह्वेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ देवीगीता ७.२५ = देवीभागवत ७,३७.२५ ॥ इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ देवीगीता ७.२६ = देवीभागवत ७,३७.२६ ॥ इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ देवीगीता ७.२७ = देवीभागवत ७,३७.२७ ॥ भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ देवीगीता ७.२८ = देवीभागवत ७,३७.२८ ॥ भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ देवीगीता ७.२९ = देवीभागवत ७,३७.२९ ॥ तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ देवीगीता ७.३० = देवीभागवत ७,३७.३० ॥ तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ देवीगीता ७.३१ = देवीभागवत ७,३७.३१ ॥ मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ देवीगीता ७.३२ = देवीभागवत ७,३७.३२ ॥ कण्ठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ देवीगीता ७.३३ = देवीभागवत ७,३७.३३ ॥ विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ देवीगीता ७.३४ = देवीभागवत ७,३७.३४ ॥ छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ देवीगीता ७.३५ = देवीभागवत ७,३७.३५ ॥ यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ देवीगीता ७.३६ = देवीभागवत ७,३७.३६ ॥ शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ देवीगीता ७.३७ = देवीभागवत ७,३७.३७ ॥ अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ देवीगीता ७.३८ = देवीभागवत ७,३७.३८ ॥ नोचेन्महान्विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ देवीगीता ७.३९ = देवीभागवत ७,३७.३९ ॥ शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ देवीगीता ७.४० = देवीभागवत ७,३७.४० ॥ तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ देवीगीता ७.४१ = देवीभागवत ७,३७.४१ ॥ साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ देवीगीता ७.४२ = देवीभागवत ७,३७.४२ ॥ तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदेपदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ देवीगीता ७.४३ = देवीभागवत ७,३७.४३ ॥ घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ देवीगीता ७.४४ = देवीभागवत ७,३७.४४ ॥ ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ देवीगीता ७.४५ = देवीभागवत ७,३७.४५ ॥ इति देवीगीतायां सप्तमोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां सप्तत्रिंशोऽध्यायः ______________________________________________________________________ अष्टमोऽध्यायः सप्तमः स्कन्धः अथाष्टत्रिंशोऽध्यायः हिमालय उवाच कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ देवीगीता ८.१ = देवीभागवत ७,३८.१ ॥ व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं देव मे मातः कृतकृत्यो यतो नरः ॥ देवीगीता ८.२ = देवीभागवत ७,३८.२ ॥ श्रीदेव्युवाच सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ देवीगीता ८.३ = देवीभागवत ७,३८.३ ॥ तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते । शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ देवीगीता ८.४ = देवीभागवत ७,३८.४ ॥ कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ देवीगीता ८.५ = देवीभागवत ७,३८.५ ॥ तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ देवीगीता ८.६ = देवीभागवत ७,३८.६ ॥ शकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ देवीगीता ८.७ = देवीभागवत ७,३८.७ ॥ विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णमहास्थानं काञ्चीपुरमनुत्तमम् ॥ देवीगीता ८.८ = देवीभागवत ७,३८.८ ॥ भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ देवीगीता ८.९ = देवीभागवत ७,३८.९ ॥ नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ देवीगीता ८.१० = देवीभागवत ७,३८.१० ॥ गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ देवीगीता ८.११ = देवीभागवत ७,३८.११ ॥ वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ देवीगीता ८.१२ = देवीभागवत ७,३८.१२ ॥ महालसापरं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ देवीगीता ८.१३ = देवीभागवत ७,३८.१३ ॥ वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ देवीगीता ८.१४ = देवीभागवत ७,३८.१४ ॥ श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ देवीगीता ८.१५ = देवीभागवत ७,३८.१५ ॥ नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ देवीगीता ८.१६ = देवीभागवत ७,३८.१६ ॥ तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ देवीगीता ८.१७ = देवीभागवत ७,३८.१७ ॥ तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ देवीगीता ८.१८ = देवीभागवत ७,३८.१८ ॥ गायत्र्याश्च परं स्थानं स्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ देवीगीता ८.१९ = देवीभागवत ७,३८.१९ ॥ नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे अषाढै च रतिस्तथा ॥ देवीगीता ८.२० = देवीभागवत ७,३८.२० ॥ चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ देवीगीता ८.२१ = देवीभागवत ७,३८.२१ ॥ चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ देवीगीता ८.२२ = देवीभागवत ७,३८.२२ ॥ शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ देवीगीता ८.२३ = देवीभागवत ७,३८.२३ ॥ भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ देवीगीता ८.२४ = देवीभागवत ७,३८.२४ ॥ कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ देवीगीता ८.२५ = देवीभागवत ७,३८.२५ ॥ भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः । भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ देवीगीता ८.२६ = देवीभागवत ७,३८.२६ ॥ अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ देवीगीता ८.२७ = देवीभागवत ७,३८.२७ ॥ उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसञ्ज्ञिके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ देवीगीता ८.२८ = देवीभागवत ७,३८.२८ ॥ कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ देवीगीता ८.२९ = देवीभागवत ७,३८.२९ ॥ शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ देवीगीता ८.३० = देवीभागवत ७,३८.३० ॥ प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ देवीगीता ८.३१ = देवीभागवत ७,३८.३१ ॥ तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ देवीगीता ८.३२ = देवीभागवत ७,३८.३२ ॥ तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ देवीगीता ८.३३ = देवीभागवत ७,३८.३३ ॥ ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् । इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ देवीगीता ८.३४ = देवीभागवत ७,३८.३४ ॥ भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ देवीगीता ८.३५ = देवीभागवत ७,३८.३५ ॥ मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ देवीगीता ८.३६ = देवीभागवत ७,३८.३६ ॥ नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः । व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ देवीगीता ८.३७ = देवीभागवत ७,३८.३७ ॥ आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् । शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ देवीगीता ८.३८ = देवीभागवत ७,३८.३८ ॥ भौमवारव्रतं चैव प्रदोषव्रतमेव च । यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ देवीगीता ८.३९ = देवीभागवत ७,३८.३९ ॥ नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ देवीगीता ८.४० = देवीभागवत ७,३८.४० ॥ प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ देवीगीता ८.४१ = देवीभागवत ७,३८.४१ ॥ तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं ॥ देवीगीता ८.४२ = देवीभागवत ७,३८.४२ ॥ एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ देवीगीता ८.४३ = देवीभागवत ७,३८.४३ ॥ प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत्दोलोत्सवसुखान्विभो ॥ देवीगीता ८.४४ = देवीभागवत ७,३८.४४ ॥ शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ देवीगीता ८.४५ = देवीभागवत ७,३८.४५ ॥ पवित्रोत्सवमेवापि श्रावणो प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ देवीगीता ८.४६ = देवीभागवत ७,३८.४६ ॥ मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ देवीगीता ८.४७ = देवीभागवत ७,३८.४७ ॥ वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ देवीगीता ८.४८ = देवीभागवत ७,३८.४८ ॥ स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ॥ देवीगीता ८.४९ = देवीभागवत ७,३८.४९ ॥ नाशिष्याय प्रदातव्यं नाबक्ताय कदाचन ॥ देवीगीता ८.५० = देवीभागवत ७,३८.५० ॥ इति देवीगीतायामष्टमोऽध्याय इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामष्टत्रिंशोऽध्यायः ______________________________________________________________________ नवमोऽध्यायः सप्तमः स्कन्धः अथैकोनचत्वारिंशोऽध्यायः हिमालय उवाच देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ देवीगीता ९.१ = देवीभागवत ७,३९.१ ॥ श्रीदेव्युवाच वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ देवीगीता ९.२ = देवीभागवत ७,३९.२ ॥ द्विविधा मम पूजा स्याद्वाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ देवीगीता ९.३ = देवीभागवत ७,३९.३ ॥ वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ देवीगीता ९.४ = देवीभागवत ७,३९.४ ॥ तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ देवीगीता ९.५ = देवीभागवत ७,३९.५ ॥ करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ देवीगीता ९.६ = देवीभागवत ७,३९.६ ॥ यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर । अनन्तसीर्षनयनमनन्तचरणं महत् ॥ देवीगीता ९.७ = देवीभागवत ७,३९.७ ॥ सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद्ध्यायेत्स्मरेदपि ॥ देवीगीता ९.८ = देवीभागवत ७,३९.८ ॥ इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ देवीगीता ९.९ = देवीभागवत ७,३९.९ ॥ तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ देवीगीता ९.१० = देवीभागवत ७,३९.१० ॥ अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ देवीगीता ९.११ = देवीभागवत ७,३९.११ ॥ इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ देवीगीता ९.१२ = देवीभागवत ७,३९.१२ ॥ प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ देवीगीता ९.१३ = देवीभागवत ७,३९.१३ ॥ प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ देवीगीता ९.१४ = देवीभागवत ७,३९.१४ ॥ श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ देवीगीता ९.१५ = देवीभागवत ७,३९.१५ ॥ सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ देवीगीता ९.१६ = देवीभागवत ७,३९.१६ ॥ स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ देवीगीता ९.१७ = देवीभागवत ७,३९.१७ ॥ क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंशस्तु नैवग्राह्योऽस्ति वैदिकैः ॥ देवीगीता ९.१८ = देवीभागवत ७,३९.१८ ॥ अन्येषां शास्त्रकर्तृणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ देवीगीता ९.१९ = देवीभागवत ७,३९.१९ ॥ तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ देवीगीता ९.२० = देवीभागवत ७,३९.२० ॥ सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ देवीगीता ९.२१ = देवीभागवत ७,३९.२१ ॥ मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ देवीगीता ९.२२ = देवीभागवत ७,३९.२२ ॥ अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ देवीगीता ९.२३ = देवीभागवत ७,३९.२३ ॥ ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ देवीगीता ९.२४ = देवीभागवत ७,३९.२४ ॥ यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ देवीगीता ९.२५ = देवीभागवत ७,३९.२५ ॥ ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ देवीगीता ९.२६ = देवीभागवत ७,३९.२६ ॥ श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ देवीगीता ९.२७ = देवीभागवत ७,३९.२७ ॥ शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद्भृगोः शापाद्दधीचस्य च शापतः ॥ देवीगीता ९.२८ = देवीभागवत ७,३९.२८ ॥ दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ देवीगीता ९.२९ = देवीभागवत ७,३९.२९ ॥ शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ देवीगीता ९.३० = देवीभागवत ७,३९.३० ॥ तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ देवीगीता ९.३१ = देवीभागवत ७,३९.३१ ॥ सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ देवीगीता ९.३२ = देवीभागवत ७,३९.३२ ॥ तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ देवीगीता ९.३३ = देवीभागवत ७,३९.३३ ॥ सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ देवीगीता ९.३४ = देवीभागवत ७,३९.३४ ॥ मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ देवीगीता ९.३५ = देवीभागवत ७,३९.३५ ॥ उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् । तेषां नित्यावियुक्तानामहमज्ञानजं तमः ॥ देवीगीता ९.३६ = देवीभागवत ७,३९.३६ ॥ ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ देवीगीता ९.३७ = देवीभागवत ७,३९.३७ ॥ स्वरूपमुक्तं सम्क्षेपाद्द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ देवीगीता ९.३८ = देवीभागवत ७,३९.३८ ॥ जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ देवीगीता ९.३९ = देवीभागवत ७,३९.३९ ॥ सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमान्तां सर्वावयवसुन्दराम् ॥ देवीगीता ९.४० = देवीभागवत ७,३९.४० ॥ शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ देवीगीता ९.४१ = देवीभागवत ७,३९.४१ ॥ पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ देवीगीता ९.४२ = देवीभागवत ७,३९.४२ ॥ यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ देवीगीता ९.४३ = देवीभागवत ७,३९.४३ ॥ आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥ देवीगीता ९.४४ = देवीभागवत ७,३९.४४ ॥ अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ देवीगीता ९.४५ = देवीभागवत ७,३९.४५ ॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ देवीगीता ९.४६ = देवीभागवत ७,३९.४६ ॥ अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा शृणु पर्वतसत्तम ॥ देवीगीता ९.४७ = देवीभागवत ७,३९.४७ ॥ इति देवीगीतायां नवमोऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकोनचत्वारिंशोऽध्यायः ______________________________________________________________________ दशमोऽध्यायः सप्तमः स्कन्धः अथ चत्वारिंशोऽध्यायः श्री देव्युवाच प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ देवीगीता १०.१ = देवीभागवत ७,४०.१ ॥ सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ देवीगीता १०.२ = देवीभागवत ७,४०.२ ॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्तीमानन्दरूपामबलां प्रपद्ये ॥ देवीगीता १०.३ = देवीभागवत ७,४०.३ ॥ ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादित्रियाः सर्वाः समापयेत् ॥ देवीगीता १०.४ = देवीभागवत ७,४०.४ ॥ अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ देवीगीता १०.५ = देवीभागवत ७,४०.५ ॥ भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ देवीगीता १०.६ = देवीभागवत ७,४०.६ ॥ मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ देवीगीता १०.७ = देवीभागवत ७,४०.७ ॥ तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ देवीगीता १०.८ = देवीभागवत ७,४०.८ ॥ ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ देवीगीता १०.९ = देवीभागवत ७,४०.९ ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ देवीगीता १०.१० = देवीभागवत ७,४०.१० ॥ पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ देवीगीता १०.११ = देवीभागवत ७,४०.११ ॥ ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ देवीगीता १०.१२ = देवीभागवत ७,४०.१२ ॥ जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ देवीगीता १०.१३ = देवीभागवत ७,४०.१३ ॥ जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ देवीगीता १०.१४ = देवीभागवत ७,४०.१४ ॥ तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ देवीगीता १०.१५ = देवीभागवत ७,४०.१५ ॥ आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ देवीगीता १०.१६ = देवीभागवत ७,४०.१६ ॥ स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ देवीगीता १०.१७ = देवीभागवत ७,४०.१७ ॥ यन्त्रस्थानामावृतीनीं पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ देवीगीता १०.१८ = देवीभागवत ७,४०.१८ ॥ मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ देवीगीता १०.१९ = देवीभागवत ७,४०.१९ ॥ पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ देवीगीता १०.२० = देवीभागवत ७,४०.२० ॥ नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ देवीगीता १०.२१ = देवीभागवत ७,४०.२१ ॥ कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ देवीगीता १०.२२ = देवीभागवत ७,४०.२२ ॥ महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ देवीगीता १०.२३ = देवीभागवत ७,४०.२३ ॥ पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ देवीगीता १०.२४ = देवीभागवत ७,४०.२४ ॥ वेदपारायनैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ देवीगीता १०.२५ = देवीभागवत ७,४०.२५ ॥ निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ देवीगीता १०.२६ = देवीभागवत ७,४०.२६ ॥ बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ देवीगीता १०.२७ = देवीभागवत ७,४०.२७ ॥ सर्वं हृल्लेखया कुर्यात्पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ देवीगीता १०.२८ = देवीभागवत ७,४०.२८ ॥ हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माधृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ देवीगीता १०.२९ = देवीभागवत ७,४०.२९ ॥ गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ देवीगीता १०.३० = देवीभागवत ७,४०.३० ॥ न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ देवीगीता १०.३१ = देवीभागवत ७,४०.३१ ॥ ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन्महादेव्याः प्रपूजनम् ॥ देवीगीता १०.३२ = देवीभागवत ७,४०.३२ ॥ विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं बविष्यसि ॥ देवीगीता १०.३३ = देवीभागवत ७,४०.३३ ॥ इदं तु गीताशास्त्रं मे नाशिष्याय वदेत्क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ देवीगीता १०.३४ = देवीभागवत ७,४०.३४ ॥ एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ देवीगीता १०.३५ = देवीभागवत ७,४०.३५ ॥ देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ देवीगीता १०.३६ = देवीभागवत ७,४०.३६ ॥ श्राद्धकाले पठेदेतद्ब्राह्मणानां समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ देवीगीता १०.३७ = देवीभागवत ७,४०.३७ ॥ व्यास उवाच इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ देवीगीता १०.३८ = देवीभागवत ७,४०.३८ ॥ ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ देवीगीता १०.३९ = देवीभागवत ७,४०.३९ ॥ ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ देवीगीता १०.४० = देवीभागवत ७,४०.४० ॥ तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ देवीगीता १०.४१ = देवीभागवत ७,४०.४१ ॥ वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ देवीगीता १०.४२ = देवीभागवत ७,४०.४२ ॥ गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ देवीगीता १०.४३ = देवीभागवत ७,४०.४३ ॥ गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ ॥ देवीगीता १०.४४ = देवीभागवत ७,४०.४४ ॥ पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ देवीगीता १०.४५ = देवीभागवत ७,४०.४५ ॥ इति देवीगीतायां दशमोऽध्यायः देवीगीता समाप्ता इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां चत्वारिंशोऽध्यायः