अग्निपुराणम् । अथाग्निपुराणानुक्रमणिका । अध्याये विषयः पृष्ठे १ पुराणप्रश्नः १ २ मत्स्यावतारवर्णनम् ३ ३ कूर्मावतारवर्णनम् ५ ४ वराहनृसिंहवामनपरशुरामावतारवर्णनम् ८ ५ रामावतारवर्णनम् १० १२ हरिवंशकथनम् २८ १३ भारताख्यानम् ३३ १६ बुद्धकल्क्यवतारवर्णनम् ३९ १७ नवसर्गप्रदर्शनं ४० २१ आगमोक्तविष्ण्वादिदेवतासामान्यपूजा ५२ २२ स्नानविधिः ५५ २३ वासुदेवादिपूजाविधिः ५६ २४ कुण्डनिर्माणाद्यग्निकार्यकथनम् ५९ २५ वासुदेवादिमन्त्रनिरूपणम् ६५ २६ मुद्रालक्षणकथनम् ७० २७ सर्वदीक्षाकथनम् ७१ २८ आचार्याभिषेकः ७९ २९ सर्वतोभद्रमण्डलादिलक्षणम् ७९ ३० मण्डलविधिः ८४ ३१ कुशापामर्जनकथनम् ८७ ३२ दीक्षितसंस्कारः ९२ ३३ विष्णुपवित्रारोहणादिविधानम् ९३ ३७ सर्वदेवपवित्रारोहणविधिः १०७ ३८ देवालयनिर्माणफलम् १०९ ३९ भूमिपरिग्रहः ११४ ४० अर्घ्यदानविधिः ११६ ४१ शिलाविन्यासः ११९ ४२ प्रासादलक्षणकथनम् १२२ ४३ प्रासाददेवतास्थापनादिकथनम् १२५ ४४ वासुदेवादिप्रतिमालक्षणकथनम् १२८ ४५ पिण्डिकालक्षणम् १३२ ४६ शालग्रामादिमूर्तिलक्षणम् १३४ ४७ शालग्रामादिपूजा १३५ ४८ विष्णुचतुर्विंशतिमूर्तिस्तोत्रं १३७ ४९ मत्स्यादिप्रतिमालक्षणम् १३८ ५० देवीप्रतिमालक्षणम् १४५ ५१ सूर्यादिप्रतिमालक्षणम् १४५ ५२ योगिनीप्रतिमालक्षणम् १४७ ५३ लिङ्गलक्षणम् १५० ५४ व्यक्ताव्यक्तलिङ्गलक्षणम् १५२ ५५ लिङ्गपिण्डिकालक्षणम् १५७ ५६ दिक्पालयागकथनम् १५८ ५७ कलशाधिवासः १६१ ५८ देवस्नपनविधिः १६४ ५९ देवाधिवासनविधिः १६७ ६० वासुदेवप्रतिष्ठा १७३ ६१ द्वारप्रतिष्ठाध्वजारोहणादिकथनं १७७ ६२ लक्ष्मीप्रतिष्ठा १८२ ६३ सुदर्शनचक्रादिप्रतिष्ठा १८७ ६४ कूपादिप्रतिष्ठा १८३ ६५ सभागृहस्थापनम् १९१ ६६ साधारणप्रतिष्ठा १९४ ६७ जीर्णमूर्त्युद्धारः १९७ ६८ देवयात्रोत्सवः १९८ ६९ यज्ञावभृथस्नानं २०० ७० वृक्षारामादिप्रतिष्ठा २०२ ७१ विनायकपूजा २०३ ७२ विशेषस्नानादिकथनम् २०४ ७३ सूर्यार्चनं २०९ ७४ शिवपूजा २११ ७५ अग्निस्थापनादिकथनम् २२० ७६ चण्डपूजा २२७ ७७ कपिलादिपूजनम् २२८ ७८ पवित्राधिवासनविधिः २३१ ७९ पवित्रारोहणम् २३८ ८० दमनकारोहणविधिः २४२ ८१ समयदीक्षा २४४ ८२ संस्कारदीक्षा २५३ ८३ निर्वाणदीक्षाधिवासनं २५९ ८४ निर्वाणदीक्षा २६२ ८९ एकतत्त्वदीक्षा २८४ ९० निर्वाणदीक्षाङ्गीभूताभिषेककथनं २८५ ९१ नानामन्त्रकथनम् २८६ ९२ पातालशिलान्यासः २८८ ९३ वास्तुपूजा २९५ ९४ प्रासादशिलान्यासः ३०० ९५ शिवलिङ्गप्रतिष्ठासामग्री ३०२ ९६ शिवलिङ्गाधिवासनविधिः ३१० ९७ शिवलिङ्गप्रतिष्ठाविधिः ३२७ ९८ गौरीप्रतिष्ठाविधिः ३३९ ९९ सूर्यप्रतिष्ठाविधिः ३४१ १०० द्वारप्रतिष्ठा ३४२ १०१ प्रासादकृत्यप्रतिष्ठा ३४३ १०२ ध्वजारोहणम् ३४५ १०३ जीर्णशिवलिङ्गोद्धारः ३४९ १०४ प्रासादसामान्यलक्षणम् ३५२ १०५ गृहादिवास्तुकथनम् ३५६ १०६ नगरादिवास्तुकथनम् ३९२ १०७ स्वायम्भुवसर्गकथनम् ३६५ १०८ भुवनकोषवर्णनम् ३६७ १०९ तीर्थमाहात्म्यम् ३७१ ११० गङ्गामाहत्म्यम् ३७४ १११ प्रयागमाहत्म्यम् ३७५ ११२ वाराणसीमाहात्म्यकथनम् ३७७ ११३ नर्मदादिमाहात्म्यकथनम् ३७९ ११४ गयामाहात्म्यकथनम् ३८० ११५११६ गयायात्रा १ ११० श्राद्धकल्पः १४ ११८ भारतवर्षवर्णनं २१ ११९ महाद्वीपादिवर्णनं २२ १२० भुवनकोषवर्णनं २६ १२१ ज्योतिःशास्त्रं ३० १२२ कालगणनं ३९ १२३ युद्धजयार्णवीयनानायोगाः ४२ १२४ युद्धजयार्णवीयज्योतिःशास्त्रसारः ४६ १२५ युद्धजयार्णवीयनानाचक्राणि ४८ १२६ युद्धजयार्णवीयनक्षत्रनिर्णयः ५५ १२७ युद्धजयार्णवीयनानाबलानि ५९ १२८ युद्धजयार्णवीयकोटचक्रं ६१ १२९ युद्धजयार्णवीयार्घ्यकाण्डं ६३ १३० युद्धजयार्णवीयमण्डलं ६४ १३१ युद्धजयार्णवीयचक्रादिः ६६ १३२ युद्धजयार्णवीयसेवाचक्रं ६८ १३३ युद्धजयार्णवीयनानाबलानि ७१ १३४ युद्धजयार्णवीयत्रैलोक्यविजयविद्या ७७ १३५ युद्धजयार्णवीयसङ्ग्रामविजयविद्या ७८ १३६ युद्धजयार्णवीयनक्षत्रचक्रं ८१ १३७ युद्धजयार्णवीयमहामारीविद्या ८२ १३८ युद्धजयार्णवीयषट्कर्माणि ८५ १३९ युद्धजयार्णवीयषष्टिसंवत्सराणि ८७ १४० युद्धजयार्णवीयषोडशपदका ८९ १४१ युद्धजयार्णवीयषट्विंशत्पदकज्ञानं ९१ १४२ युद्धजयार्णवीयमन्त्रौषधादयः ९३ १४३ युद्धजयार्णवीयकुब्जिकाक्रमपूजा ९५ १४४ युद्धजयार्णवीयकुब्जिकापूजा ९७ १४५ मालिनीमन्त्रादिन्यासः १०२ १४६ अष्टाष्टकदेवी १०५ १४७ त्वरितापूजादिः १०९ १४८ सङ्ग्रामविजयपूजा १११ १४९ अयुतलक्षकोटिहोमाः ११२ १५० मन्वन्तराणि ११४ १५१ वर्णेतरधर्माः ११७ १५२ गृहस्थवृत्तयः ११९ १५३ ब्रह्मचर्याश्रमः १२० १५४ विवाहः १२२ १५५ आचाराध्यायः १२४ १५६ द्रव्यशुद्धिः १२८ १५७ शावाशौचादिः १३० १५८ स्रावाद्यशौचं १३४ १५९ असंस्कृतादिशौचं १४१ १६० वानप्रस्थाश्रमः १४३ १६१ यतिधर्मः १४४ १६२ धर्मशास्त्रं १४८ १६३ श्राद्धकल्पः १५० १६४ नवग्रहहोमः १५४ १६५ नानाधर्माः १५६ १६६ वर्णधर्माः १५९ १६७ अयुतलक्षकोटिहोमाः १६३ १६५ महापातकादयः १६६ १६६१७४ प्रायश्चित्तानि १७१ १७५ व्रतपरिभाषा १९२ १७६ प्रतिपद्व्रतानि १९९ १७७ द्वितीयाव्रतानि २०० १७८ तृतीयाव्रतानि २०२ १७९ चतुर्थीव्रतानि २०६ १८० पञ्चमीव्रतानि २०७ १८१ षष्ठीव्रतानि २०७ १८२ सप्तमीव्रतानि २०८ १८३१८४ अष्टमीव्रतानि २०९ १८५ नवमीव्रतानि २१३ १८६ दशमीव्रतानि २१४ १८७ एकादशीव्रतानि २१६ १८८ द्वादशीव्रतानि २१७ १८९ श्रवणद्वादशीव्रतं २१९ १९० अखण्डद्वादशीव्रतं २२१ १९१ त्रयोदशीव्रतानि २२२ १९२ चतुर्दशीव्रतानि २२३ १९३ शिवरात्रिव्रतं २२५ १९४ अशोकपूर्णिमादिव्रतं २२६ १९५ वारव्रतानि २३० १९६ नक्षत्रव्रतानि २२८ १९७ दिवसव्रतानि २३१ १९८ मासव्रतानि २३३ १९९ नानाव्रतानि २३५ २०० दीपदानव्रतं २३६ २०१ नवव्यूहार्चनं २३८ २०२ पुष्पाध्यायः २४० २०३ नरकस्वरूपवर्णनं २४३ २०४ मासोपवासव्रतं २४६ २०५ भीष्मपञ्चकव्रतं २४८ २०६ अगस्त्यार्घ्यदानव्रतं २४९ २०७ कौमुदव्रतं २५२ २०८ व्रतदानादिसमुच्चयः २५३ २०९ दानपरिभाषा २५५ २१० महादानानि २६१ २११ नानादानानि २६५ २१२ भेरुदानानि २७० २१३ पृथ्वीदानानि २७६ २१४ मन्त्रमाहात्म्यं २७७ २१५ सन्ध्याविधिः २८२ २१६२१७ गायत्रीनिर्वाणं २८७ २१८ राजाभिषेकः २९१ २१९ अभिषेकमन्त्राः २९४ २२० शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च ३०२ २२१ दुर्गसम्पत्तिः ३०६ २२२२२६ राजधर्माः ३०९ २२७ युद्धयात्रा ३२९ २२८ स्वप्नाध्यायः ३३० २२९२३०२३१ शकुनफलं ३३३ २३२ यात्रामण्डलचिन्तादिः ३४३ २३३ षाड्गुण्यं ३४५ २३४ प्रात्यहिकराजकर्म ३४८ २३५ रणदीक्षा ३५० २३६ श्रीस्तोत्रं ३५७ २३७ रामोक्तनीतिः ३५९ २३८ राज्याङ्गानि ३६१ २३९ द्वादशराजमण्डलानि सन्धिविग्रहादयश्च ३६६ २४० सामाद्युपायाः ३७० २४१ राजनीतिः ३७६ २४२ पुरुषलक्षणं ३८४ २४३ स्त्रीलक्षणं ३८६ २४४ आयुधलक्षणं ३८७ २४५ रत्नपरीक्षा ३९० २४६ वास्तुलक्षणं ३९२ २४७ पुष्पादिपूजाफलं ३९५ २४८२४९२५०२५१ धनुर्वेदाः ३९६ २५२२५३ व्यवहाराः ४०७ २५४ दिव्यप्रमाणानि ४१६ २५५ दायविभागः ४२३ २५६ सीमाविवादादिनिर्णयः ४२५ २५७ वाक्पारुष्यादिप्रकरणं ४३० २५८ ऋग्विधानं ४३८ २५९ यजुर्विधानं ४४७ २६० सामविधानं ४५५ २६१ अथर्वविधानं ४५८ २६२ उत्पातशान्तिः ४६१ २६३ देवपूजावैश्वदेवादिबलिः ४६४ २६४ दिक्पालादिस्नानं ४६७ २६५ विनायकस्नानं ४६९ २६६ माहेश्वरस्नानलक्षकोटिहोमादयः ४७२ २६७ नारीजनाविधिः ४७४ २६८ छत्रादिमन्त्रादयः ४७८ २६९ विष्णुपञ्जरं १ २७० वेदशाखादयः ३ २७१ दानादिमाहात्म्यं ५ २७२ सूर्यवंशः ८ २७३ सोमवंशः १२ २७४ युदुवंशः १४ २७५ द्वादशसंग्रामाः १९ २७६ राजवंशः २२ २७७ पुरुवंशः २४ २७८ सिद्धौषधानि २८ २७९ सर्वरोगहराण्यौषधानि ३४ २८० रसादिलक्षणं ३९ २८१ वृक्षायुर्वेदः ४२ २८२ नानारोगहराण्यौषधानि ४४ २८३ मन्त्ररूपौषधानि ४९ २८४ मृतसञ्जीवनीकरसिद्धयोगः ५० २८५ कल्पसागरः ५८ २८६ गजचिकित्सा ६१ २८७ अश्ववाहनसारः ६४ २८८ अश्वचिकित्सा ७१ २८९ अश्वशान्तिः ७६ २९० गजशान्तिः ७७ २९१ शान्त्यायुर्वेदः ८० २९२ मन्त्रपरिभाषा ८४ २९३ नागलक्षणानि ८९ २९४ दष्टचिकित्सा ९३ २९५ पञ्चाङ्गरुद्रविधानं ९७ २९६ विषहृन्मन्त्रौषधं ९९ २९७ गोनसादिचिकित्सा १०१ २९८ बालग्रहहरबालतन्त्रं १०४ २९९ ग्रहहृन्मन्त्रादिकं १०९ ३०० मूर्यार्चनं ११२ ३०१ नानामन्त्राः ११४ ३०२ अङ्गाक्षरार्चनं ११७ ३०३ पञ्चाक्षरादिपूजामन्त्राः ११९ ३०४ पञ्चपञ्चाशद्विष्णुनामानि १२३ ३०५ नारसिंहादिमन्त्राः १२५ ३०६ त्रैलोक्यमोहनमन्त्राः १२७ ३०७ त्रैलोक्यमोहनीलक्ष्म्यादिपूजा १३१ ३०८ त्वरितापूजा १३४ ३०९ त्वरितामन्त्रादिः १३६ ३१० त्वरितामूलमन्त्रादिः १४० ३११ त्वरिताविद्या १४४ ३१२ नानामन्त्राः १४६ ३१३ त्वरिताज्ञानं १५० ३१४ स्तम्भनादिमन्त्राः १५२ ३१५ नानामन्त्राः १५४ ३१६ सकलादिमन्त्रोद्धारः १५५ ३१७ गणपूजा १५९ ३१८ वागीश्वरीपूजा १६१ ३१९ मण्डलानि १६२ ३२० अघोरास्त्रादिशान्तिकल्पः १६७ ३२१ पाशुपतशान्तिः १६९ ३२२ षडङ्गान्यधोरास्त्राणि १७१ ३२३ रुद्रशान्तिः १७४ ३२४ अंशकादिः १७७ ३२५ गौर्यादिपूजा १८० ३२६ देवालयमाहात्म्यं १८२ ३२७३२८३२९ छन्दःसारः १८४ ३३० छन्दोजातिनिरूपनं १८८ ३३१ विषमकथनं १९० ३३२ अर्धसमनिरूपणं १९१ ३३३ समवृत्तनिरूपणं १९२ ३३४ प्रस्तारनिरूपणं १९५ ३३५ शिक्षानिरूपणं १९६ ३३६ काव्यादिलक्षणं १९९ ३३७ नाटकनिरूपणं २०३ ३३८ शृङ्गारादिरसनिरूपणं २०५ ३३९ रीतिनिरूपणं २११ ३४० नृत्यादावङ्गकर्मनिरूपणं २१२ ३४१ अभिनयादिनिरूपणं २१४ ३४२ शब्दालङ्काराः २१८ ३४३ अर्थालङ्काराः २२४ ३४४ शब्दार्थालङ्काराः २२७ ३४५ काव्यगुणविवेकः २२९ ३४६ काव्यदोषविवेकः २३३ ३४७ एकाक्षराभिधानं २३६ ३४८ व्याकरणं २३९ ३४९ सन्धिसिद्धरूपं २४० ३५० पुंलिङ्गशब्दसिद्धरूपं २४१ ३५१ स्त्रीलिङ्गशब्दसिद्धरूपं २४८ ३५२ नपुंसकशब्दसिद्धरूपं २५० ३५३ कारकं २५१ ३५४ समासः २५३ ३५५ तद्धितं २५५ ३५६ उनादिसिद्धरूपं २५८ ३५७ तिङ्विभक्तिसिद्धरूपं २६० ३५८ कृत्सिद्धरूपं २६३ ३५९ स्वर्गपातालादिवर्गाः २६४ ३६० अव्ययवर्गाः २७२ ३६१ नानार्थवर्गाः २७६ ३६२ भूमिवनौषध्यादिवर्गाः २८० ३६३ नृवर्गाः २८७ ३६४ ब्रह्मवर्गाः २९० ३६५ क्षत्रबिठ्शूद्रवर्गाः २९१ ३६६ सामान्यनामलिङ्गानि २९६ ३६७ नित्यनैमित्तिकप्राकृतप्रलयाः २९९ ३६८ आत्यन्तिकलयगर्भोत्पत्त्यादयः ३०१ ३६९ शरीरावयवाः ३०६ ३७० नरकनिरूपनं ३१० ३७१ यमनियमाः ३१४ ३७२ आसनप्राणायामप्रत्याहाराः ३१८ ३७३ ध्यानं ३२० ३७४ धारणा ३२४ ३७५ समाधिः ३२६ ३७६ ब्रह्मज्ञानं ३२९ ३७७ समाधिः ३३३ ३७८ ब्रह्मज्ञानं ३३८ ३७९ अद्वैतब्रह्मज्ञानं ३३९ ३८० गीतासारः ३४५ ३८१ यमगीता ३५१ ३८२ आग्नेयपुराणमाहात्म्यं ३५५ _____________________________________________________________________________ ओं नमो भगवते वासुदेवाय । अग्निपुराणम् । अध्याय {१} अथ प्रथमोऽध्यायः ग्रन्थप्रस्तावना श्रियं(१) सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।१.००१ ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् ॥१.००१ नैमिषे हरिमीजाना ऋषयः शौनकादयः ।१.००२ तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥१.००२ ऋषय ऊचुः सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।१.००३ येन विज्ञानमात्रेण(२) सर्वज्ञत्वं प्रजायते ॥१.००३ सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।१.००४ ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते ॥१.००४ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्(३) ।१.००५ द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥१.००५ अहं शुकश्च पैलाद्या गत्वा वदरिकाश्रमम् ।१.००६ व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत् ॥१.००६ व्यास उवाच शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्(५) ।१.००७ ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥१.००७ टिप्पणी १ लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः २ विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः ३ अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः ४ यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १ वसिष्ठ उवाच द्वैविध्यं ब्रह्म(१) वक्ष्यामि शृणु व्यासाखिलानुगम्(२) ।१.००८ यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥१.००८ पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।१.००९ ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्(३) ॥१.००९ अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम्(४) ।१.०१० भुक्तिमुक्तिप्रदं दिव्यं(५) पठतां शृण्वतां नृणाम् ॥१.०१० कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम् ।१.०११ मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः ॥१.०११ वसिष्ठ उवाच संसारसागरोत्तार नावं ब्रह्मेश्वरं वद ।१.०१२ विद्यासारं यद्विदित्वा(६) सर्वज्ञो जायते नरः ॥१.०१२ अग्निरुवाच विष्णुः कालाग्निरुद्रोऽहं(७) विद्यासारं वदामि ते ।१.०१३ विद्यासारं पुराणं(८) यत्सर्वं सर्वस्य कारणं ॥१.०१३ सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च ।१.०१४ वंशानुचरितादेश्च, मत्स्यकूर्मादिरूपधृक् ॥१.०१४ द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह ।१.०१५ ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड्द्विज(९) ॥१.०१५ टिप्पणी १ द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः २ अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः ३ सर्ववेदमुखं परमिति ख, चिह्नितपुस्तकपाठः ४ वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ५ पुण्यमिति ख, चिह्नितपुस्तकपाठः ६ यद्गदित्वा इति ग, चिह्नितपुस्तकपाठः ७ ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः ८ ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ९ यद्द्विज इति ख, चिह्नितपुस्तकपाठः पृष्ठ २ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।१.०१६ छन्दोऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम् ॥१.०१६ न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम् ।१.०१७ अपरेयं परा विद्या यया ब्रह्माभिगम्यते(१) ॥१.०१७ यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम्(२) ।१.०१८ विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।१.०१८ तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥१.०१८ इत्यादिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ अध्याय {२} अथ द्वितीयोऽध्यायः मत्स्यावतारवर्णनं वशिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।२.००१ पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥२.००१ अग्निरुवाच मत्स्यावतारं वक्ष्येऽहं वसिष्ठ शृणु वै हरेः ।२.००२ अवतारक्रिया दुष्ट नष्ट्यै सत्पालनाय हि ॥२.००२ आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।२.००३ समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥२.००३ मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।२.००४ एकदा कृतमालायां कुर्वतो जलतर्पणं ॥२.००४ तस्याञ्जल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत ।२.००५ क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम(३) ॥२.००५ टिप्पणी १ ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः २ अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः ३ न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ३ ग्राहादिभ्यो भयं मेऽद्य(१) तच्छ्रुत्वा कलशेऽक्षिपत् ।२.००६ स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् ॥२.००६ स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चनेऽक्षिपत् ।२.००७ तत्र वृद्धोऽब्रवीद्भूपं पृथु देहि पदं मनो ॥२.००७ सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।२.००८ ऊचे देहि वृहत्स्थानं(२) प्राक्षिपच्चाम्बुधौ ततः(३) ॥२.००८ लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत् ।२.००९ मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन्मनुः ॥२.००९ को भवान्ननु वै विष्णुर्(४) नारायण नमोस्तुते ।२.०१० मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥२.०१० मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम् ।२.०११ अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥२.०११ सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् ।२.०१२ उपस्थितायां नावि त्वं वीजादीनि विधाय च ॥२.०१२ सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि ।२.०१३ उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥२.०१३ इत्युक्त्वान्तर्दधे मत्स्यो(५) मनुः कालप्रतीक्षकः(६) ।२.०१४ स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥२.०१४ एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।२.०१५ टिप्पणी १ मेऽत्र इति ख, चिह्नितपुस्तकपाठः २ पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः ३ अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः ४ ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ५ इत्युक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः ६ इत्युक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४ नावम्बबन्ध तच्छृङ्गे(१) मत्स्याख्यं च पुराणकम् ॥२.०१५ शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तं(२) ।२.०१६ ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं ॥२.०१६ अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः ।२.०१७ प्राप्ते कल्पेऽथ वाराहे कूर्मरूपोऽभवद्धरिः ॥२.०१७ इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयोऽध्यायः ॥ अध्याय {३} अथ तृतीयोऽध्यायः कूर्मावतारवर्णनं अग्निरुवाच वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(३) ।३.००१ पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥३.००१ दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ।३.००२ स्तुत्वा क्षीराब्धिगं(४) विष्णुमूचुः पालय चासुरात् ॥३.००२ ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(५) ।३.००३ क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥३.००३ अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।३.००४ युष्मानमृतभाजो हि कारयामि(६) न दानवान् ॥३.००४ टिप्पणी १ नावं बध्वा तस्य शृङ्गे इति ख, घ, चिह्नितपुस्तकद्वयपाठः २ स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः ३ संश्रुतं पापनाशनमिति ख, ग, घ चिह्नितपुस्तकत्रयपाठः ४ सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः ५ सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः ६ भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (१) वासुकिम् ।३.००५ क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥३.००५ विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।३.००६ ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥३.००६ फणिनिःश्वाससन्तप्ता(२) हरिणाप्यायिताः सुराः ।३.००७ मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥३.००७ कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ।३.००८ क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥३.००८ हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत्(३) ।३.००९ ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥३.००९ गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।३.०१० पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥३.०१० ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः(४) ।३.०११ बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥३.०११ अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च ।३.०१२ गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥३.०१२ तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।३.०१३ भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥३.०१३ तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।३.०१४ चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (५) ॥३.०१४ टिप्पणी १ रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः २ निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः ५ अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ६ हरिणाप्यरिणा च्छिन्नं(१) स राहुस्तच्छिरः पृथक् ।३.०१५ कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥३.०१५ राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।३.०१६ तस्मिन् कले च यद्दानं दास्यन्ते स्यात्तदक्षयं(२) ॥३.०१६ तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ।३.०१७ स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥३.०१७ दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।३.०१८ मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥३.०१८ नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत्(३) ।३.०१९ अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥३.०१९ स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।३.०२० तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च (४) ॥३.०२० मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ।३.०२१ शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥३.०२१ न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि ।३.०२२ अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः ।३.०२२ त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥३.०२२ इत्यादिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयोऽध्यायः ॥ टिप्पणी १ हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः २ भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख, चिह्नितपुस्तकपाठः ३ मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः ४ तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग, चिह्नितपुस्तकपाठः पृष्ठ ७ अध्याय {४} अथ चतुर्थोऽध्यायः वराहाद्यवतारवर्णनं अग्निरुवाच अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् ।४.००१ हिरण्याक्षोऽसुरेशोऽभूत्(१) देवान् जित्वा(२) दिवि स्थितः ॥४.००१ देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः ।४.००२ अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्(२) ॥४.००२ धर्मदेवादिरक्षाकृत्ततः सोऽन्तर्दधे हरिः ।४.००३ हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा(४) ॥४.००३ जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।४.००४ नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥४.००४ स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः ।४.००५ देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥४.००५ जिताः स्वर्गात्परिभ्रष्टा हरिं वै(५) शरणं गताः ।४.००६ सुराणामभयं दत्वा अदित्या कश्यपेन च ॥४.००६ स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ ।४.००७ बलेः श्रीयजमानस्य, राजद्वारेऽगृणात्श्रुतिं ॥४.००७ देवान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत् ।४.००८ निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि ॥४.००८ तत्तेऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् ।४.००९ टिप्पणी १ सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः २ सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः ३ सार्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ४ हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः ५ हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ८ पदत्रयं हि गुर्वर्थं(१) देहि दास्ये तमब्रवीत् ॥४.००९ तोये तु पतिते हस्ते वामनोऽभूदवामनः ।४.०१० भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयं ॥४.०१० चक्रे बलिञ्च सूतलं तच्छक्राय ददौ हरिः ।४.०११ शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥४.०११ वक्ष्ये परशुरामस्य चावतारं शृणु द्विज ।४.०१२ उद्धतान् क्षत्रियान्मत्वा भूभारहरणाय सः ॥४.०१२ अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।४.०१३ जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥४.०१३ दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् ।४.०१४ सहस्रबाहुः सर्वोर्वी पतिः स मृगयां गतः ॥४.०१४ श्रान्तो(२) निमन्त्रितोऽरण्ये मुनिना जमदग्निना ।४.०१५ कामधेनुप्रभावेण भोजितः सबलो नृपः ॥४.०१५ अप्रार्थयत्कामधेनुं(३) यदा स न ददौ तदा ।४.०१६ हृतवानथ रामेण शिरश्छित्वा निपातितः ॥४.०१६ युद्धे परशुना राजा धेनुः स्वाश्रममाययौ(४) ।४.०१७ कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥४.०१७ रामे वनं गते वैरादथ रामः समागतः ।४.०१८ पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥४.०१८ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।४.०१९ कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन् ॥४.०१९ टिप्पणी १ मे गुर्वर्थमिति ख, चिह्नितपुस्तकपाठः २ भ्रान्त इति ख, चिह्नितपुस्तकपाठः ३ अप्रार्थयद्धोमधेनुमिति ख, ग, चिहिनितपुस्तकद्वयपाठः ४ सधेनुश्चाश्रमं ययौ इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ९ काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः ।४.०२० कूर्मस्य च वराहस्य नृसिंहस्य च वामनं ।४.०२० अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥४.०२० इत्यादिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थोऽध्यायः अध्याय {५} अथ पञ्चमोऽध्यायः श्रीरामावतारवर्णनम् अग्निरुवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।५.००१ वाल्मीकये यथा तद्वत्पठितं भुक्तिमुक्तिदम् ॥५.००१ नारद उवाच विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।५.००२ मरीचेः कश्यपस्तस्मात्सूर्यो वैवस्वतो मनुः ॥५.००२ ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः ।५.००३ ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥५.००३ रावणादेर्बधार्थाय चतुर्धाभूत्स्वयं हरिः ।५.००४ राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥५.००४ कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः ।५.००५ शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात् ॥५.००५ प्राशिताद्यज्ञसंसिद्धाद्रामाद्याश्च समाः पितुः ।५.००६ यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥५.००६ रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह ।५.००७ पृष्ठ १० रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्(१) ॥५.००७ मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत् ।५.००८ सुबाहुं यज्ञहन्तारं सबलञ्चावधीत्बली ॥५.००८ सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।५.००९ गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः ॥५.००९ शतानन्दनिमित्तेन विश्वामित्रप्रभावितः ।५.०१० रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥५.०१० धनुरापूरयामास लीलया स बभञ्ज तत्(२) ।५.०११ वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥५.०११ ददौ रामाय रामोऽपि पित्रादौ हि समागते ।५.०१२ उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा(३) ॥५.०१२ श्रुतकीर्तिं माण्डवीञ्च कुशध्वजसुते तथा ।५.०१३ जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥५.०१३ कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।५.०१४ रामोऽगात्सवशिष्ठाद्यैर्जामदग्न्यं विजित्य च ।५.०१४ अयोध्यां भरतोभ्यागात्(४) सशत्रुघ्नो युधाजितः ॥५.०१४ इत्यादिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमोऽध्यायः टिप्पणी १ ताडकापहृदिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ बभञ्ज तद्दृढं धनुरिति ग, चिह्नितपुस्तकपाठः ३ तदा इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ४ भरतोथागातिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ११ अध्याय {६} अथ षष्ठोऽध्यायः श्रीरामावतारवर्णनं नारद उवाच भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।६.००१ राजा दशरथो राममुवाच शृणु राघव ॥६.००१ गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।६.००२ मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥६.००२ रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।६.००३ राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥६.००३ सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः(१) ।६.००४ अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः(२) ॥६.००४ पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।६.००५ स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥६.००५ राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।६.००६ सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥६.००६ अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।६.००७ भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(३) ॥६.००७ पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।६.००८ तेन वैरेण सा राम वनवासञ्च काङ्क्षति ॥६.००८ कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।६.००९ मरणं तव पुत्रस्य मम ते नात्र संशयः ॥६.००९ टिप्पणी १ राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः २ सुमन्त्रश्च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ३ मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १२ कब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ ।६.०१० उवाच मे यथा रामस्तथा मे भरतः सुतः ॥६.०१० उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।६.०११ कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥६.०११ बालिशे रक्ष भरतमात्मानं माञ्च राघवात् ।६.०१२ भविता राघवो राजा राघवस्य ततः सुतः ॥६.०१२ राजवंशस्तु कैकेयि भरतात्परिहास्यते ।६.०१३ देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥६.०१३ रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।६.०१४ वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥६.०१४ रामस्य च वनेवासं नव वर्षाणि पञ्च च ।६.०१५ यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥६.०१५ प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।६.०१६ उवाच सदुपायं मे कच्चित्तं(१) कारयिष्यति ॥६.०१६ क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।६.०१७ द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥६.०१७ ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।६.०१८ रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥६.०१८ येन रामेण हि विना न जीवामि मुहूर्तकम् ।६.०१९ शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥६.०१९ सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।६.०२० वरद्वयं पूर्वदत्तं सत्यात्त्वं देहि मे नृप ॥६.०२० चतुर्दशसमा रामो वने वसतु संयतः ।६.०२१ टिप्पणी १ कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १३ सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥६.०२१ विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।६.०२२ तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥६.०२२ मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।६.०२३ किं कृतं तव रामेण मया वा पापनिश्चये ॥६.०२३ यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।६.०२४ केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥६.०२४ या त्वं भार्या(१) कालरात्री भरतो नेदृशः सुतः ।६.०२५ प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥६.०२५ सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।६.०२६ कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥६.०२६ त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।६.०२७ पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥६.०२७ कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।६.०२८ सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥६.०२८ दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।६.०२९ मातृभिश्चैव विप्राद्यैः शोकार्तैर्निर्गतः पुरात् ॥६.०२९ उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।६.०३० प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥६.०३० रुदन् राजापि कौशल्या गृहमागात्सुदुःखितः ।६.०३१ पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥६.०३१ रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।६.०३२ गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(२) ॥६.०३२ टिप्पणी १ न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः २ संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १४ लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।६.०३३ सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाथ जाह्नवीं ॥६.०३३ रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् ।६.०३४ भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥६.०३४ वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।६.०३५ सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥६.०३५ नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।६.०३६ ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥६.०३६ रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ।६.०३७ कौशल्यां स कथां पौर्वां(१) यदज्ञानद्धतः पुरा ॥६.०३७ कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।६.०३८ शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥६.०३८ शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।६.०३९ पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥६.०३९ पुत्रं विना स्मरन् शोकात्कौशल्ये मरणं मम ।६.०४० कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ॥६.०४० सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।६.०४१ सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥६.०४१ प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(२) ।६.०४२ कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(३) ॥६.०४२ नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा ।६.०४३ वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥६.०४३ टिप्पणी १ पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ नृप इति ङ, चिह्नितपुस्तकपाठः ३ चापतदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५ दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।६.०४४ अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥६.०४४ पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।६.०४५ वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥६.०४५ व्रजामि राममानेतुं रामो राजा मतो बली(१) ।६.०४६ शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥६.०४६ नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।६.०४७ पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥६.०४७ अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।६.०४८ रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥६.०४८ राज्यायाहन्नयास्यामि(२) सत्याच्चीरजटाधरः ।६.०४९ रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली ॥६.०४९ त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥६.०४९ इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ॥ अध्याय {७} अथ सप्तमोऽध्यायः रामायणवर्णनं नारद उवाच रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।७.००१ अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥७.००१ टिप्पणी १ यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६ अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।७.००२ धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥७.००२ जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।७.००३ तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥७.००३ रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।७.००४ कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ॥७.००४ एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता ।७.००५ तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत् ॥७.००५ रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।७.००६ मरिष्यामि विनासाहं खर जीवामि वै तदा ॥७.००६ रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणोऽनुजः ।७.००७ तेषां यद्रुधिरं(१) सोष्णं पाययिष्यसि मां यदि ॥७.००७ खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।७.००८ रक्षसां दूषणेनागाद्योद्धुं(२) त्रिशिरसा सह ॥७.००८ रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान् ।७.००९ हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥७.००९ त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।७.०१० ययौ सूर्पणखा लङ्कां रावणाग्रेऽपतद्भुवि ॥७.०१० अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।७.०११ खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥७.०११ रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।७.०१२ तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ॥७.०१२ स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ।७.०१३ टिप्पणी १ हृद्रुधिरमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ रक्षसां सहसा प्रायाद्योद्धुमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७ सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥७.०१३ मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः(१) ।७.०१४ रावणादपि मर्तव्यं मर्तव्यं राघवादपि ॥७.०१४ अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।७.०१५ इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥७.०१५ सीतया प्रेरितो(२) रामः शरेणाथावधीच्च तं ।७.०१६ म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥७.०१६ सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः ।७.०१७ रावणोप्यहरत्सीतां हत्वा गृध्रं जटायुषं ॥७.०१७ जटायुषा स भिन्नाङ्गो(३) अङ्केनादाय जानकीम् ।७.०१८ गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥७.०१८ भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।७.०१९ रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥७.०१९ मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः ।७.०२० तथा सीता हृता नूनं नापश्यत्स गतोऽथ ताम् ॥७.०२० शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।७.०२१ लक्ष्मणाश्वासितो रामो मार्गयामास(४) जानकीम् ॥७.०२१ दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च तां ।७.०२२ मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥७.०२२ शापमुक्तोऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥७.०२२ इत्यादिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमोऽध्यायः टिप्पणी १ मृत्युर्न तद्वरमिति ख, ग, चिह्नितपुस्तकद्वयपाठः २ प्रेषित इति ख, चिह्नितपुस्तकपाठः ३ विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ४ आह्वयामास इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८ अध्याय {८} अथ अष्टमोऽध्यायः श्रीरामावतारकथनं नारद उवाच रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः(१) ।८.००१ हनूमता स सुग्रीवं(२) नीतो मित्रञ्चकार ह ॥८.००१ सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः ।८.००२ पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनं ॥८.००२ तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।८.००३ किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत् ॥८.००३ ऋष्यमूके हरीशाय किष्किन्धेशोऽब्रवीत्स च(३) ।८.००४ सीतां त्वं प्राश्यसे यद्वत्(४) तथा राम करोमि ते ॥८.००४ तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः ।८.००५ किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनं ॥८.००५ तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।८.००६ न स सङ्कुचितः पन्था येन बाली हतो गतः ॥८.००६ समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः ।८.००७ सुग्रीव आह संसक्तो(५) गतं कालं न बुद्धवान् ॥८.००७ इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ।८.००८ आनीता वानराः सर्वे सीतायाश्च गवेषणे ॥८.००८ टिप्पणी १ गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं तत इति ख, ग, चिह्नितपुस्तकपाठः २ हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः ३ अब्रवीत्ततिति ग, चिह्नितपुस्तकपाठः ४ प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः ५ सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः । सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १९ त्वन्मतात्प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।८.००९ पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥८.००९ इत्युक्ता वानराः पूर्व पश्चिमोत्तरमार्गगाः ।८.०१० जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम् ॥८.०१० रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह ।८.०११ दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ॥८.०११ मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् ।८.०१२ ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एवसः ॥८.०१२ सीतार्थे योऽत्यजत्प्राणान् रावणेन हतो रणे ।८.०१३ तच्छ्रुत्वा प्राह सम्पातिर्विहाय कपिभक्षणं ॥८.०१३ भ्रातासौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् ।८.०१४ अर्कतापाद्रक्षितोऽगात्दग्धपक्षोऽहमब्भ्रगः ॥८.०१४ रामवार्ताश्रवात्पक्षौ जातौ भूयोऽथ जानकीम् ।८.०१५ पश्याम्यशोकवनिका गतां लङ्कागतां किल ॥८.०१५ शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके ।८.०१६ ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥८.०१६ इत्यादिमहापुराणे आग्नेये रामायाणे किष्किन्धाकाण्डवर्णनं नाम अष्टमोऽध्यायः अध्याय {९} अथ नवमोऽध्यायः श्रीरामावतारकथनं नारद उवाच सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।९.००१ अब्धिं दृष्ट्वाब्रुवंस्तेऽब्धिं लङ्घयेत्को नु जीवयेत् ॥९.००१ पृष्ठ २० कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।९.००२ शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः ॥९.००२ दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।९.००३ लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥९.००३ दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।९.००४ विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसो ॥९.००४ नापश्यत्पानभूम्यादौ सीतां चिन्तापरायणः ।९.००५ अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥९.००५ राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।९.००६ रावणं शिंशपास्थोऽथ नेति सीतान्तु वादिनीं ॥९.००६ भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।९.००७ गते तु रावणे प्राह राजा दशरथोऽभवत् ॥९.००७ रामोऽस्य(१) लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।९.००८ रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥९.००८ रामः सुग्रीवमित्रस्त्वां मार्गयन् प्रेषयच्च माम्(२) ।९.००९ साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै ॥९.००९ सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।९.०१० भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति ॥९.०१० रामः कथं न नयति शृङ्कितामब्रवीत्कपिः ।९.०११ रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥९.०११ रावणं राक्षसं हत्वा सबलं देवि मा शुच ।९.०१२ साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ ॥९.०१२ उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु ।९.०१३ टिप्पणी १ रामश्च इति ख, चिह्नितपुस्तकपाठः २ त्वां मार्गयेत्प्रेषयेच्च मामिति घ, चिह्नितपुस्तकपाठः पृष्ठ २१ काकाक्षिपातनकथां प्रतियाहि हि शोकह ॥९.०१३ मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।९.०१४ अथवा ते त्वरा काचित्पृष्ठमारुह मे शुभे ॥९.०१४ अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।९.०१५ सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥९.०१५ हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।९.०१६ वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥९.०१६ हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।९.०१७ पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥९.०१७ नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।९.०१८ उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥९.०१८ रामदूतो राघवाय सीतां देहि मरिष्यसि ।९.०१९ रामबाणैर्हतः सार्धं लङ्कास्थै राक्षसैर्ध्रुवम् ॥९.०१९ रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।९.०२० दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥९.०२० दग्ध्वा लङ्कां राक्षसांश्च दृष्ट्वा सीतां प्रणम्य ताम् ।९.०२१ समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥९.०२१ अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।९.०२२ जित्वा दधिमुखादींश्च दृष्ट्वा रामञ्च तेऽब्रुवन् ॥९.०२२ दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम् ।९.०२३ कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥९.०२३ सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।९.०२४ हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः ॥९.०२४ सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।९.०२५ हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥९.०२५ गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।९.०२६ पृष्ठ २२ मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥९.०२६ तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।९.०२७ समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥९.०२७ गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।९.०२८ रामाय देहि सीतां त्व मित्युक्तेनासहायवान् ॥९.०२८ रामो विभीषणं मित्रं लङ्कैश्वर्येऽभ्यषेचयत् ।९.०२९ समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥९.०२९ भेदयामास रामञ्च उवाचाब्धिः समागतः ।९.०३० नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥९.०३० अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना ।९.०३१ कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः ॥९.०३१ वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥९.०३१ इत्यादिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः अध्याय {१०} अथ दशमोऽध्यायः श्रीरामावतारवर्णनं नाराद उवाच रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी ।१०.००१ दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि ॥१०.००१ रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।१०.००२ रामायाह दशग्रीवो युद्धमेकं तु मन्यते ॥१०.००२ रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ ।१०.००३ वानरो हनूमान्मैन्दो द्विविदो जाम्बवान्नलः ॥१०.००३ नीलस्तारोङ्गदो धूम्रः सुषेणः केशरी गयः ।१०.००४ पृष्ठ २३ पनसो विनतो रम्भः शरभः क्रथनो बली ॥१०.००४ गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः ।१०.००५ एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥१०.००५ रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ ।१०.००६ राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः ॥१०.००६ वानरा राक्षसाञ्जघ्नुर्नखदन्तशिलादिभिः ।१०.००७ हस्त्यश्वरथपादातं राक्षसानां बलं हतं ॥१०.००७ हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् ।१०.००८ अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत् ॥१०.००८ इन्द्रजिच्च्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ ।१०.००९ तार्क्षसन्दर्शनाद्वाणैर्जघ्नतू राक्षसं बलम् ॥१०.००९ रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे ।१०.०१० रावनः कुम्भकर्णञ्च बोधयामास दुःखितः ॥१०.०१० कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्रकम् ।१०.०११ मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥१०.०११ सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।१०.०१२ अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥१०.०१२ इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द ह ।१०.०१३ गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः ॥१०.०१३ कर्णनासाविहीनोऽसौ भक्षयामास वानरान् ।१०.०१४ रामोऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः ॥१०.०१४ ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् ।१०.०१५ अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥१०.०१५ महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः ।१०.०१६ प्रघसो भासकर्णश्च विरूपाक्षश्च संयुगे ॥१०.०१६ देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः ।१०.०१७ पृष्ठ २४ रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥१०.०१७ युध्यमानास्तया ह्यन्ये राक्षसा भुवि पातिताः ।१०.०१८ इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥१०.०१८ वरदत्तैर्नागबाणैः(१) ओषध्या तौ विशल्यकौ ।१०.०१९ विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते ॥१०.०१९ हनूमान् धारयामास तत्रागं यत्र संस्थितः ।१०.०२० निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥१०.०२० शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत् ।१०.०२१ रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः ॥१०.०२१ अविन्ध्यवारितो(२) राजा रथस्थः सबलो ययौ ।१०.०२२ इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥१०.०२२ रामरावणयोर्युद्धं रामरावणयोरिव ।१०.०२३ रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ॥१०.०२३ रामः शस्त्रैस्तमस्त्रैश्च ववर्ध जलदो यथा ।१०.०२४ तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥१०.०२४ धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।१०.०२५ पैतामहेन हृदयं भित्वा रामेण रावणः ॥१०.०२५ भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।१०.०२६ आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः ॥१०.०२६ हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् ।१०.०२७ रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥१०.०२७ ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः ।१०.०२८ इन्द्रोर्चितोऽमृतवृष्ट्या जीवयामास वानरान् ॥१०.०२८ टिप्पणी १ नागपशैरिति ख, चिह्नितपुस्तकपाठः २ सुहृन्निवारित इति ख, चिह्नितपुस्तकपाठः पृष्ठ २५ रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते ।१०.०२९ रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥१०.०२९ ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः(१) ।१०.०३० दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥१०.०३० भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।१०.०३१ भरतेन नतश्चागादयोध्यान्तत्र संस्थितः ॥१०.०३१ वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।१०.०३२ सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत् ॥१०.०३२ वासुदेवं स्वमात्मानमश्वमेधैरथायजत् ।१०.०३३ सर्वदानानि स ददौ पालयामास सः प्रजाः ॥१०.०३३ पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः ।१०.०३४ सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी ।१०.०३४ नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ॥१०.०३४ इत्यादिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमोऽध्यायः अध्याय {११} अथ एकादशोऽध्यायः श्रीरामावतारवर्णनं नारद उवाच राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः ।११.००१ धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ॥११.००१ ब्रह्मात्मजः पुलस्त्योभूत्विश्रवास्तस्य नैकषी ।११.००२ पुष्पोत्कटाभूत्प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥११.००२ नैकष्यां रावणो जज्ञे विंशद्बाहुर्दशाननः ।११.००३ टिप्पणी १ स्वर्गमार्गेण वै गत इति ख, चिह्नितपुस्तकपाठः पृष्ठ २६ तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥११.००३ कुम्भकर्णः सनिद्रोऽभूद्धर्मिष्ठोऽभूद्विभीषणः ।११.००४ स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥११.००४ इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली ।११.००५ हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता ॥११.००५ इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः ।११.००६ देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः ॥११.००६ अभूत्पूर्मथुरा काचित्रामोक्तो भरतोऽवधीत् ।११.००७ कोटित्रयञ्च शैलूष पुत्राणां निशितैः शरैः ॥११.००७ शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् ।११.००८ तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥११.००८ भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः ।११.००९ रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥११.००९ पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ ।११.०१० लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥११.०१० राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः ।११.०११ दशवर्षसहस्राणि दशवर्षशतानि च ॥११.०११ राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ ।११.०१२ सपौरः सानुजः सीता पुत्रो जनपदान्वितः ॥११.०१२ अग्निरुवाच वाल्मीकिर्नारदाच्छ्रुत्वा रामायणमकारयत् ।११.०१३ सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् ॥११.०१३ इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः पृष्ठ २७ अध्याय {१२} अथ द्वादशोऽध्यायः श्रीहरिवंशवर्णनं अग्निरुवाच हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः(१) ।१२.००१ ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥१२.००१ तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः ।१२.००२ यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥१२.००२ द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।१२.००३ यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥१२.००३ भुवो भारावतारार्थं देवक्यां वसुदेवतः ।१२.००४ हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥१२.००४ विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।१२.००५ अभूच्च सप्तमो गर्भो देवक्या जठराद्बलः ॥१२.००५ सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः ।१२.००६ कृष्णाष्टम्याञ्च नभसि अर्धरात्रे चतुर्भुजः ॥१२.००६ देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।१२.००७ वसुदेवः कंसभयाद्यशोदाशयनेऽनयत् ॥१२.००७ यशोदाबालिकां गृह्य देवकीशयनेऽनयत् ।१२.००८ कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले ॥१२.००८ वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम ।१२.००९ श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥१२.००९ समर्पितास्तु देवक्या विवाहसमयेरिताः ।१२.०१० सा क्षिप्ता बालिका कंसमाकाशस्थाब्रवीदिदम् ॥१२.०१० किं मया क्षिप्तया कंस जातो यस्त्वां बधिष्यति ।१२.०११ टिप्पणी १ विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः पृष्ठ २८ सर्वस्वभूतो देवानां भूभारहरणाय सः ॥१२.०११ इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता ।१२.०१२ आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥१२.०१२ भद्रा क्षेम्या क्षेमकरी नैकबाहुर्नमामि ताम् ।१२.०१३ त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥१२.०१३ कंसोऽपि पूतनादींश्च प्रेषयद्बालनाशने ।१२.०१४ यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥१२.०१४ रक्षणाय च कंसादेर्भीतेनैव हि गोकुले ।१२.०१५ रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥१२.०१५ सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।१२.०१६ कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥१२.०१६ यमलार्जुनमध्येऽगाद्भग्नौ च यमलार्जुनौ ।१२.०१७ परिवृत्तश्च शकटः पादक्षेपात्स्तनार्थिना ॥१२.०१७ पूतना स्तनपानेन सा हता हन्तुमुद्यता ।१२.०१८ वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥१२.०१८ जित्वा निःसार्य चाब्धिस्थञ्चकार बलसंस्तुतः ।१२.०१९ क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं ॥१२.०१९ अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।१२.०२० शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥१२.०२० पर्वतं धारयित्वा च शक्राद्वृष्टिर्निवारिता ।१२.०२१ नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥१२.०२१ इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।१२.०२२ रथस्थो मथुराञ्चागात्कंसोक्ताक्रूरसंस्तुतः ॥१२.०२२ गोपीभिरनुरक्ताभिः क्रीडिताभिर्निरीक्षितः ।१२.०२३ पृष्ठ २९ रजकं चाप्रयच्छन्तं(१) हत्वा वस्त्राणि चाग्रहीत् ॥१२.०२३ सह रामेण मालाभृन्मालाकारे वरन्ददौ ।१२.०२४ दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद्गजं ॥१२.०२४ मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।१२.०२५ कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं ॥१२.०२५ चक्रे चाणूरमल्लेन मुष्टिकेन बलोऽकरोत् ।१२.०२६ चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥१२.०२६ मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः ।१२.०२७ चक्रे यादवराजानमस्तिप्राप्ती च कंसगे ॥१२.०२७ जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः ।१२.०२८ चक्रे स मथुरारोधं यादवैर्युयुधे शरैः ॥१२.०२८ रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।१२.०२९ जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं ॥१२.०२९ पुरीं च द्वारकां कृत्वा न्यवसद्यादवैर्वृतः ।१२.०३० भौमं तु नरकं हत्वा तेनानीताश्च कन्यकाः ॥१२.०३० देवगन्धर्वयक्षाणां ता उवाच जनार्दनः ।१२.०३१ षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास्तथाष्ट च ॥१२.०३१ सत्यभामासमायुक्तो गरुडे नरकार्दनः ।१२.०३२ मणिशैलं सरत्रञ्च इन्द्रं जित्वा हरिर्दिवि ॥१२.०३२ पारिजातं समानीय सत्यभामागृहेऽकरोत् ।१२.०३३ सान्दीपनेश्च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥१२.०३३ जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।१२.०३४ टिप्पणी १ रजकञ्च प्रजल्पन्तमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ३० अबधीत्कालयवनं मुचुकुन्देन पूजितः ॥१२.०३४ वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्यत् ।१२.०३५ रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥१२.०३५ कृष्णात्शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।१२.०३६ तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥१२.०३७ मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।१२.०३८ पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥१२.०३८ कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च ।१२.०३९ हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥१२.०३९ तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया ।१२.०४० मायावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥१२.०४० प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः ।१२.०४१ बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं ॥१२.०४१ तपसा शिवपुत्रोऽभूत्मायूरध्वजपातितः ।१२.०४२ युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात् ॥१२.०४२ शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ ।१२.०४३ तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् ॥१२.०४३ वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति ।१२.०४४ गौर्युक्ता(१) हर्षिता चोषा गृहे सुप्ता ददर्श तं ॥१२.०४४ आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।१२.०४५ लिखिताद्वै चित्रपटादनिरुद्धं समानयत् ॥१२.०४५ टिप्पणी १ तच्छ्रुत्वा इति ग, चिह्नितपुस्तकपाठः पृष्ठ ३१ कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः ।१२.०४६ कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥१२.०४६ वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।१२.०४७ अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम् ॥१२.०४७ श्रुत्वा तु नारदात्कृष्णः प्रद्युम्नबलभद्रवान् ।१२.०४८ गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा ॥१२.०४८ हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।१२.०४९ नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥१२.०४९ जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।१२.०५० छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥१२.०५० विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् ।१२.०५१ त्वया यदभयं दत्तं वाणस्यास्य मया च तत् ॥१२.०५१ आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात् ।१२.०५२ शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥१२.०५२ द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।१२.०५३ अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥१२.०५३ बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो(१)ऽभवत् ।१२.०५४ द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥१२.०५४ हरी रेमेनेकमूर्तो रुक्मिण्यादिभिरीश्वरः ।१२.०५५ पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् ।१२.०५५ हरिवंशं पठेत्यः स प्राप्तकामो हरिं व्रजेत् ॥१२.०५५ इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः टिप्पणी १ कर्षक इति ख, चिह्नितपुस्तकपाठः पृष्ठ ३२ अध्याय {१३} अथ त्रयोदशोऽध्यायः कुरुपाण्डवोत्पत्त्यादिकथनं अग्निरुवाच भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।१३.००१ भूभारमहरद्विष्णुर्निमित्तीकृत्य पाण्डवान् ॥१३.००१ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।१३.००२ सोमः सोमाद्बुधस्तस्मादैल आसीत्पुरूरवाः ॥१३.००२ तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः ।१३.००३ ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥१३.००३ तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ ।१३.००४ चित्राङ्गदो विचित्रश्च सत्यवयाञ्च शान्तनोः ॥१३.००४ स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः ।१३.००५ अपालयत्भ्रातृराज्यं बालश्चित्राङ्गदो हतः ॥१३.००५ चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।१३.००६ अम्बालिका च भीष्मेण आनीते विजितारिणा ॥१३.००६ भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।१३.००७ सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥१३.००७ धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः ।१३.००८ गान्धार्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम् ॥१३.००८ शतशृङ्गाश्रमपदे भार्यायोगाद्यतो मृतिः ।१३.००९ ऋषिशापात्ततो धर्मात्कुन्त्यां पाण्डोर्युधिष्ठिरः ॥१३.००९ वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।१३.०१० नकुलः सहदेवश्च पाण्डुर्माद्रीयुतो मृतः ॥१३.०१० कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः ।१३.०११ कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह ॥१३.०११ पृष्ठ ३३ दुर्योधनो जतुगृहे पाण्डवानदहत्कुधीः ।१३.०१२ दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः ॥१३.०१२ ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।१३.०१३ मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥१३.०१३ ययौः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे ।१३.०१४ सम्प्राप्ता बाहुवेधेन(१) द्रौपदी पञ्चपाण्डवैः(२) ॥१३.०१४ अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।१३.०१५ गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥१३.०१५ सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् ।१३.०१६ ब्रह्मास्त्रादींस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥१३.०१६ कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।१३.०१७ इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥१३.०१७ जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः ।१३.०१८ बहुस्वर्णं(३) राजसूयं न सेहे तं सुयोधनः ॥१३.०१८ भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना ।१३.०१९ द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥१३.०१९ अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।१३.०२० जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ ॥१३.०२० वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत् ।१३.०२१ अष्टाशीतिसहस्राणि भोजयन् पूर्ववत्द्विजान् ॥१३.०२१ सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।१३.०२२ कङ्को द्विजो ह्यविज्ञातो(४) राजा भीमोथ सूपकृत् ॥१३.०२२ टिप्पणी १ बाहुभेदेन इति ग, चिह्नितपुस्तकपाठः २ द्रौपदीं पञ्च पाण्डवा इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ३ वसुपूर्णमिति ख, चिह्नितपुस्तकपाठः रत्नपूर्णमिति घ, चिह्नितपुस्तकपाठः ४ कङ्को द्विजो ह्यभूच्छ्रेष्ठ इति ख,चिह्नितपुस्तकपाठः पृष्ठ ३४ बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।१३.०२३ अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥१३.०२३ द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत्कुरून् ।१३.०२४ कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥१३.०२४ सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् ।१३.०२५ अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥१३.०२५ सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः ।१३.०२६ कृष्णो दूतोब्रवीद्गत्वा दुर्योधनममर्षणम् ॥१३.०२६ एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा ।१३.०२७ युधिष्ठिरायार्धराज्यं देहि ग्रामांश्च पञ्च वा ॥१३.०२७ युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।१३.०२८ भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥१३.०२८ विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्चितः(१) ।१३.०२९ प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥१३.०२९ इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः अध्याय {१४} अथ चतुर्दशोऽध्यायः कुरुपाण्डवसङ्ग्रामवर्णनम् अग्निरुवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।१४.००१ भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति ॥१४.००१ पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः ।१४.००२ शरीराणि विनाशीनि न शरीरी विनश्यति ॥१४.००२ टिप्पणी १ विदुरान्वित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ३५ अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् ।१४.००३ सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय ॥१४.००३ कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान् ।१४.००४ भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥१४.००४ पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।१४.००५ धार्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥१४.००५ धार्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे ।१४.००६ देवासुरसं युद्धं कुरुपाण्दवसेनयोः ॥१४.००६ बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनं ।१४.००७ भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥१४.००७ दशमे ह्यर्जुनो वाणैर्भीष्मं वीरं ववर्ष ह ।१४.००८ शिखण्डी द्रुपदोक्तोऽस्त्रैर्ववर्ष जलदो यथा ॥१४.००८ हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्(१) ।१४.००९ भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥१४.००९ वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।१४.०१० उत्तरायणमीक्षंश्च ध्यायन् विष्णुं स्तवन् स्थितः ॥१४.०१० दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभुत् ।१४.०११ पाण्दवे हर्षिते सैन्ये ढृष्टद्युम्नश्चमूपतिः ॥१४.०११ तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।१४.०१२ विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥१४.०१२ दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।१४.०१३ धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥१४.०१३ हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।१४.०१४ धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥१४.०१४ टिप्पणी १ अन्योन्यास्त्रनिपीडितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ३६ पञ्चमेहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च ।१४.०१५ दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥१४.०१५ अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।१४.०१६ शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् ॥१४.०१६ कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः ।१४.०१७ द्वितीयाहनि कर्णस्तु अर्जुनेन निपातितः ॥१४.०१७ शल्यो दिनार्धं युयुधे ह्यबधीत्तं युधिष्ठिरः ।१४.०१८ युयुधे भीमसेनेन हतसैन्यः सुयोधनः ॥१४.०१८ बहून् हत्वा नरादींश्च भीमसेनमथाब्रवीत् ।१४.०१९ गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत् ॥१४.०१९ गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि ।१४.०२० रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥१४.०२० अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।१४.०२१ द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सोऽबधीत् ॥१४.०२१ पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।१४.०२२ शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥१४.०२२ अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः ।१४.०२३ उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥१४.०२३ कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।१४.०२४ पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥१४.०२४ स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।१४.०२५ संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥१४.०२५ भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश्च शान्तिदाम् ।१४.०२६ राजधर्मान्मोक्षधर्मान्दानधर्मान्नृपोऽभवत् ॥१४.०२६ अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्दनः ।१४.०२७ पृष्ठ ३७ श्रुत्वार्जुनान्मौषलेयं(१) यादवानाञ्च सङ्क्षयम् ।१४.०२७ राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् (२) ॥१४.०२७ इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशोऽध्यायः अध्याय {१५} अथ पञ्चदशोऽध्यायः पाण्डवचरितवर्णनम् अग्निरुवाच युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् ।१५.००१ धृतराष्ट्रो वनमगाद्गान्धारी च पृथा द्विज ॥१५.००१ विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः ।१५.००२ एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥१५.००२ धर्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् ।१५.००३ स विप्रशापव्याजेन मुषलेनाहरत्कुलम् ॥१५.००३ यादवानां भारकरं वज्रं राज्येभ्यषेचयत् ।१५.००४ देवदेशात्प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥१५.००४ इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः ।१५.००५ बलभद्रोनन्तमूर्तिः पातालस्वर्गमीयिवान् ॥१५.००५ अविनाशी हरिर्देवो ध्यानिभिर्ध्येय एव सः ।१५.००६ विना तं द्वारकास्थानं प्लावयामास सागरः ॥१५.००६ संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः ।१५.००७ स्त्रियोष्टावक्रशापेन भार्या विष्णोश्च याः स्थिताः ॥१५.००७ पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः ।१५.००८ अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥१५.००८ व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ ।१५.००९ टिप्पणी १ मौषलेनेति ख, चिह्नितपुस्तकपाठः २ स्वर्गमाप्नुयादिति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ ३८ हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥१५.००९ युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा ।१५.०१० तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ॥१५.०१० विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा ।१५.०११ तच्छ्रुत्वा धर्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥१५.०११ प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह ।१५.०१२ संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥१५.०१२ महापथे तु पतिता द्रौपदी सहदेवकः ।१५.०१३ नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥१५.०१३ इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान् ।१५.०१४ दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ॥१५.०१४ एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥१५.०१४ इत्यादिमहापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशोऽध्यायः अध्याय {१६} अथ षोडशोऽध्यायः बुद्धाद्यवतारकथनम् अग्निरुवाच वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् ।१६.००१ पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥१६.००१ रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।१६.००२ मायमोहस्वरुपोसौ शुद्धोदनसुतोऽभवत् ॥१६.००२ मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।१६.००३ ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥१६.००३ आर्हतः सोऽभवत्पश्चादार्हतानकरोत्परान् ।१६.००४ एवं पाषण्डिनो जाता वेदधर्मादिवर्जिताः ॥१६.००४ पृष्ठ ३९ नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।१६.००५ सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥१६.००५ दस्यवः शीलहीनाश्च वेदो वाजसनेयकः ।१६.००६ दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥१६.००६ धर्मकञ्चुकसंवीता अधर्मरुचयस्तथा ।१६.००७ मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥१६.००७ कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ।१६.००८ उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥१६.००८ स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।१६.००९ आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि ॥१६.००९ कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।१६.०१० ततः कृतयुगान्नाम पुरावत्सम्भविष्यति ॥१६.०१० वर्नाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।१६.०११ एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥१६.०११ अवतारा असङ्ख्याता अतीतानागतादयः ।१६.०१२ विष्णोर्दशावताराख्यान् यः पठेत्शृणुयान्नरः ॥१६.०१२ सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।१६.०१३ धर्माधर्मव्यवस्थानमेवं वै कुरुते हरिः ।१६.०१३ अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः ॥१६.०१३ इत्यादिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः अध्याय {१७} अथ सप्तदशोऽध्यायः सृष्टिविषयकवर्ननम् अग्निरुवाच्च जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।१७.००१ स्वर्गादिकृत्स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥१७.००१ पृष्ठ ४० ब्रह्माव्यक्तं सदाग्रेऽभूत्न खं रात्रिदिनादिकं ।१७.००२ प्रकृतिं पुरुषं विष्णुः(१) प्रविश्याक्षोभयत्ततः ॥१७.००२ स्वर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत् ।१७.००३ . वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥१७.००३ अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।१७.००४ स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः ॥१७.००४ रसमात्रा आप इतो गन्धमात्रा मही स्मृता(२) ।१७.००५ अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥१७.००५ वैकारिका दश देवा मन एकादशेन्द्रियम् ।१७.००६ ततः स्वयंभूर्भगवान्(३) सिसृक्षुर्विविधाः प्रजाः ॥१७.००६ अप एव ससर्जादौ तासु वीर्यमवासृजत्(४) ।१७.००७ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥१७.००७ अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।१७.००८ हिरण्यवर्णमभवत्(५) तदण्डमुदकेशयम् ॥१७.००८ तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।१७.००९ हिरण्यगर्भो(६) भगवानुषित्वा परिवत्सरम् ॥१७.००९ तदण्डमकरोत्द्वैधन्दिवं भुवमथापि च ।१७.०१० तयोः शकलयोर्मध्ये आकाशमसृजत्प्रभुः ॥१७.०१० अप्सु पारिप्लवां पृथिवीं दिशश्च दशधा दधे ।१७.०११ तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥१७.०११ टिप्पणी १ विष्णुमिति ख, चिह्नितपुस्तकपाठः २ गन्धमात्रा धरित्र्यभूदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ३ ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन् प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्वण उद्धृत इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात् ४ तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः ५ हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः ६ हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः पृष्ठ ४१ ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।१७.०१२ विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥१७.०१२ वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।१७.०१३ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥१७.०१३ साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात्(१) ।१७.०१४ सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥१७.०१४ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।१७.०१५ . वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः(२) ॥१७.०१५ सप्तैते जनयन्ति स्म प्रजा रुद्राश्च सत्तम ।१७.०१६ द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ॥१७.०१६ अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत्प्रजाः ॥१७.०१६ इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशोऽध्यायः अध्याय {१८} अथ अष्टादशोऽध्यायः स्वायम्भुववंशवर्णनम् अग्निरुवाच प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात्सुतौ ।१८.००१ अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्(३) ॥१८.००१ टिप्पणी १ भूतमुच्चावचं ह्यजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः सान्ध्यांस्तैरयजन् देवान् भूतमुच्चावचं प्रजा इति ङ, चिह्नितपुस्तकपाठः २ निश्चितमिति ख,चिह्नितपुस्तकपाठः ३ अजीजनत्सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग, चिह्नितपुस्तकपाठः । अजीजनत्सुतां कन्यां शतरूपां तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः पृष्ठ ४२ काम्यां(१) कर्दमभार्यातः सम्राट्कुक्षिर्विराट्प्रभुः ।१८.००२ सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥१८.००२ सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।१८.००३ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥१८.००३ तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्(२) ।१८.००४ श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च ॥१८.००४ अहोऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् ।१८.००५ यमद्य(३) पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥१८.००५ तस्मात्शिष्टिञ्च(४) भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।१८.००६ शिष्टेराधत्त(५) सुछाया पञ्च पुत्रानकल्मषान् ॥१८.००६ रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।१८.००७ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥१८.००७ अजीजनत्पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।१८.००८ मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥१८.००८ ऊरुः(६) पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।१८.००९ अग्निष्टुरतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥१८.००९ ऊरोरजनयत्पुत्रान् षडग्नेयी महाप्रभान् ।१८.०१० अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ॥१८.०१० अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ।१८.०११ टिप्पणी १ काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः ३ यदत्र इति ङ, चिह्नितपुस्तकपाठः ४ तस्मात्श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः ५ श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः ६ उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ४३ अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥१८.०११ प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं ।१८.०१२ वेणस्य मथितो पाणौ सम्बभूव पृथुर्नृपः ॥१८.०१२ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ।१८.०१३ करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥१८.०१३ स धन्वी कवची जातस्तेजसा निर्दहन्निव ।१८.०१४ पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥१८.०१४ राजसूयाभिषिक्तानामाद्यः(१) स पृथिवीपतिः ।१८.०१५ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥१८.०१५ तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् ।१८.०१६ दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥१८.०१६ सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः ।१८.०१७ पितृभिर्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः ॥१८.०१७ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।१८.०१८ प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ॥१८.०१८ पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्विपालिनौ ।१८.०१९ शिखण्डी हविर्धानमन्तर्धानात्व्यजायत ॥१८.०१९ हविर्धानात्षडाग्नेयी धीषणाजनयत्सुतान् ।१८.०२० प्राचीनवर्हिषं शुक्रं(२) गयं कृष्णं व्रजाजिनौ ॥१८.०२० प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।१८.०२१ प्राचीनवर्हिर्भगवान्महानासीत्प्रजापतिः ॥१८.०२१ सवर्णाधत्त(३) सामुद्री दश प्राचीनवर्हिषः ।१८.०२२ टिप्पणी १ राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः २ शुभ्रमिति ग,चिह्नितपुस्तकपाठः ३ सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४४ सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥१८.०२२ अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।१८.०२३ दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥१८.०२३ प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः ।१८.०२४ भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ॥१८.०२४ मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।१८.०२५ उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥१८.०२५ कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।१८.०२६ तपस्विनो मुनेः कण्डोः(२) प्रम्लोचायां ममैव च ॥१८.०२६ भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी ।१८.०२७ अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति ॥१८.०२७ प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततोऽभवत् ।१८.०२८ अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ॥१८.०२८ स सृष्ट्वा मनसा(२) दक्षः पश्चादसृजत स्त्रियः ।१८.०२९ ददौ स दश धर्माय कश्यपाय त्रयोदश ॥१८.०२९ सप्ताविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ।१८.०३० द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्(३) ॥१८.०३० तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा ।१८.०३१ धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ॥१८.०३१ विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।१८.०३२ मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवोऽभवन् ॥१८.०३२ भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।१८.०३३ टिप्पणी १ कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति ङ,चिह्नितपुस्तकपाठः २ स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः ३ द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४५ सम्बाया(१) धर्मतो घोषो नागवीथी(२) च यामिजा ॥१८.०३३ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।१८.०३४ सङ्कल्पायास्तु सङ्कल्पा इन्दोर्नक्षत्रतः सुताः ॥१८.०३४ आपो ध्रुवञ्च सोमञ्च धरश्चैवानिलोनलः(३) ।१८.०३५ प्रत्यूषश्च प्रभावश्च वसवोष्टौ च नामतः ॥१८.०३५ आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।१८.०३६ ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः ॥१८.०३६ धरस्य पुत्रो द्रविणो(४) हुतहव्यवहस्तथा ।१८.०३७ मनोहरायाः शिशिरः प्राणोथ रमणस्तथा(५) ॥१८.०३७ पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य च ।१८.०३८ अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ॥१८.०३८ तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः ।१८.०३९ कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः(६) ॥१८.०३९ प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।१८.०४० कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः ॥१८.०४० मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं ।१८.०४१ सुरभी(७) कश्यपाद्रुद्रानेकादश विजज्ञुषी ॥१८.०४१ महादेवप्रसादेन तपसा भाविता सती ।१८.०४२ टिप्पणी १ लम्बाया इति ग,चिह्नितपुस्तकपाठः २ नगवीथी इति ख, चिह्नितपुस्तकपाठः ३ धर्मश्चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः ४ धरिष इति ग, चिह्नितपुस्तकपाठः ५ मरणस्तथेति ग, चिह्नितपुस्तकपाठः ६ जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः ७ युवती इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४६ अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश्च सत्तम(१) ॥१८.०४२ त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।१८.०४३ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥१८.०४३ वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।१८.०४४ मृगव्याधस्य सर्पश्च कपाली दश चैककः ।१८.०४४ रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरं ॥१८.०४४ इत्यादिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशोऽध्यायः अध्याय {१९} ॒शथोनविंशतितमोऽध्यायः कश्यपवंशवर्णनम् अग्निरुवाच कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।१९.००१ चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः ॥१९.००१ आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्यमा ।१९.००२ पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥१९.००२ अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।१९.००३ अरिष्टनेमिपत्रीनामपत्यानीह षोडश ॥१९.००३ बहुपुत्रस्थ विदुषश्चतस्रो विद्युतः सुताः(२) ।१९.००४ प्रत्यङ्गिरजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥१९.००४ उदयास्तमने सूर्ये तद्वदेते युगे युगे ।१९.००५ हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥१९.००५ टिप्पणी १ सप्तम इति ख ङ, चिह्नितपुस्तकपाठः २ स्मृता इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४७ सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।१९.००६ राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥१९.००६ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।१९.००७ अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः ॥१९.००७ संह्रादश्च चतुर्थोभूथ्रादपुत्रो ह्रदस्तथा ।१९.००८ ह्रदस्य पुत्र आयुष्मान्(१) शिबिर्वास्कल एव च ॥१९.००८ विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।१९.००९ बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं(२) महामुने ॥१९.००९ पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः(३) ।१९.०१० पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्(४) ॥१९.०१० हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति(५) ।१९.०११ द्विमूर्धा शङ्कुरार्यश्च(६) शतमासन् दनोः सुताः ॥१९.०११ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।१९.०१२ उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥१९.०१२ पुलोमा कालका चैव वैश्वानरसुते उभे ।१९.०१३ कश्यपस्य तु भार्ये द्वे तयोः पुत्राश्च कोटयः ॥१९.०१३ प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।१९.०१४ ताम्रायाः षट्सुताः स्युश्च काकी श्वेनी च भास्यपि ॥१९.०१४ गृध्रिका शुचि सुग्रीवा(७) ताभ्यः काकादयोऽभवन् ।१९.०१५ टिप्पणी १ संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः २ वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः ४ इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः ५ झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः ६ द्विमूर्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः ७ गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः पृष्ठ ४८ अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१९.०१५ विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः ।१९.०१६ काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥१९.०१६ दंष्ट्रिणः क्रोधवशजा धरोत्थाः(१) पक्षिणो जले ।१९.०१७ सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥१९.०१७ स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।१९.०१८ अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं(२) ॥१९.०१८ एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः(३) ।१९.०१९ दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥१९.०१९ पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।१९.०२० पादाप्रक्षालनात्सुप्ता तस्या गर्भं जघान ह ॥१९.०२० छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन् ।१९.०२१ शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥१९.०२१ एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं ।१९.०२२ ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥१९.०२२ द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः ।१९.०२३ राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः ॥१९.०२३ वसूनां पावको राजा मरुतां वासवः प्रभुः ।१९.०२४ प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः ॥१९.०२४ पितॄणां च यमो राजा भूतादीनां हरः(४) प्रभुः ।१९.०२५ हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥१९.०२५ टिप्पणी १ धरण्या इति ख, चिह्नितपुस्तकपाठः २ कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः ३ देवैर्दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः ४ भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ४९ गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।१९.०२६ सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥१९.०२६ ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।१९.०२७ मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥१९.०२७ उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः ।१९.०२८ दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।१९.०२८ हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥१९.०२८ इत्यादिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः अध्याय {२०} अथ विंशतितमोऽध्यायः सर्गविषयकवर्णनं अग्निरुवाच प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।२०.००१ तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥२०.००१ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।२०.००२ इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥२०.००२ मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।२०.००३ तिर्यक्स्रोतास्तु यः प्रोक्तः स्तैर्यग्योन्यस्ततः स्मृतः ॥२०.००३ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।२०.००४ ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥२०.००४ अष्टमोनुग्रहः सर्गैः सात्विकस्तामसश्च यः ।२०.००५ पञ्चैते वैकृताः सर्गाः प्राकृताश्च त्रयः स्मृताः ॥२०.००५ प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा ।२०.००६ पृष्ठ ५० ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ॥२०.००६ ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे ।२०.००७ नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः ॥२०.००७ प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु ।२०.००८ जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः ॥२०.००८ देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ।२०.००९ श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ॥२०.००९ धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात्प्राणो मृकण्डुकः ।२०.०१० मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः ॥२०.०१० पौर्णमासश्च सम्भूत्यां मरीचेरभवत्सुतः ।२०.०११ स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा ॥२०.०११ राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् ।२०.०१२ सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥२०.०१२ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् ।२०.०१३ क्षमायां(१) पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ॥२०.०१३ सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः ।२०.०१४ अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्विणः ॥२०.०१४ उर्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः(२) ।२०.०१५ सवनश्चालघुः शुक्रः(३) सुतपाः सप्त चर्षयः ॥२०.०१५ पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् ।२०.०१६ टिप्पणी १ कुमार्यामिति ख, चिह्नितपुस्तकपाठः २ रजोगोत्रोर्ध्वाहुक इति ख, चिह्नितपुस्तकपाठः राजा शात्रोर्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्ध्ववाहक इति ङ, चिह्नितपुस्तकपाठः ३ सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः पृष्ठ ५१ अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात्(१) ॥२०.०१६ पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते(२) ।२०.०१७ हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् ॥२०.०१७ कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च ।२०.०१८ माया च वेदना चैव मिथुनन्त्विदमेतयोः ॥२०.०१८ तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् ।२०.०१९ वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात् ॥२०.०१९ मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ।२०.०२० ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ॥२०.०२० भवं शर्वमथेशानं तथा पशुपतिं द्विज ।२०.०२१ भीममुग्रं महादेवमुवाच स पितामहः ॥२०.०२१ दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती ।२०.०२२ हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत्पुनः ॥२०.०२२ ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः ।२०.०२३ स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः ॥२०.०२३ इत्यादिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमोऽध्यायः अध्याय {२१} अथ एकविंशोऽध्यायः सामान्यपूजाकथनं नारद उवाच सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश्च सर्वदान् ।२१.००१ समस्तपरिवाराय अच्युताय नमो यजेत् ॥२१.००१ टिप्पणी १ साग्नयो ह्यगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्याज्यपाः साग्नयो ह्यजादिति घ, चिह्नितपुस्तकपाठः २ वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५२ धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा ।२१.००२ द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम् ॥२१.००२ पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च ।२१.००३ अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥२१.००३ ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् ।२१.००४ विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥२१.००४ प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम्(१) ।२१.००५ दुर्गां गिरङ्गणं(२) क्षेत्रं वासुदेवादिकं यजेत् ॥२१.००५ हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।२१.००६ शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥२१.००६ वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् ।२१.००७ इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥२१.००७ ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।२१.००८ विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥२१.००८ शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत् ।२१.००९ महाकालं यजेद्गङ्गां(३) यमुनाञ्च गणादिकम् ॥२१.००९ गिरं श्रियं(४) गुरुं वास्तुं शक्यादीन् धर्मकादिकम् (५) ।२१.०१० वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥२१.०१० बलविकरिणी चापि बलप्रमथिनी क्रमात् ।२१.०११ टिप्पणी १ प्रह्वी सन्ध्या तथेशानानुग्रहासनमूर्तिका इति ग, चिह्नितपुस्तकपाठः २ दुर्गां गिरिं गणमिति ख, चिह्नितपुस्तकपाठः दुर्गां शिवं गणमिति घ, चिह्नितपुस्तकपाठः ३ यजेत्दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः ४ गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियतमिति घ, चिह्नितपुस्तकपाठः ५ गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्मकादिकमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ५३ सर्वभूतदमनी च मदनोन्मादिनी शिवासनं ॥२१.०११ हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत् ।२१.०१२ हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं ॥२१.०१२ ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृतादिकाः ।२१.०१३ क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश्च पिङ्गलः ॥२१.०१३ उच्चैःश्रवाश्चारुणश्च प्रभूतं विमलं यजेत् ।२१.०१४ साराध्योपरमसुखं(१) स्कन्दाद्यं मध्यतो यजेत् ॥२१.०१४ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।२१.०१५ अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥२१.०१५ अर्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् ।२१.०१६ ह्रां ह्रीं स सूर्याय नम आं नमो हृदाय च ॥२१.०१६ अर्काय शिरसे तद्वदग्नीशासुरवायुगान्(२) ।२१.०१७ भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं ॥२१.०१७ भां नेत्रं वस्तथार्कास्त्रं राज्ञी शक्तिश्च निष्कुभा(३) ।२१.०१८ सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥२१.०१८ राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनं ।२१.०१९ आसनं मूर्तये मूलं हृदाद्यं परिचारकः ॥२१.०१९ विष्ण्वासनं विष्णुर्मूर्तेरों श्रीं श्रीं श्रीधरो हरिः ।२१.०२० ह्रीं सर्वमूर्तिमन्त्रोयमिति त्रैलोक्यमोहनः ॥२१.०२० ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्दीर्घैर्हृदादिकं ।२१.०२१ समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा ॥२१.०२१ टिप्पणी १ सावाराध्योपरं दुःखमिति ख, चिह्नितपुस्तकपाठः २ अग्निसाश्रयवायुगानिति ख, चिह्नितपुस्तकपाठः । अर्काय शिरसे तद्वदग्निजायायुतञ्च तदिति ङ,चिह्नितपुस्तकपाठः ३ शक्तिश्च निर्गता इति ख, चिह्नितपुस्तकपाठः पृष्ठ ५४ चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।२१.०२२ पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥२१.०२२ श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयोऽर्चनम् ।२१.०२३ सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती ॥२१.०२३ हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश्च पुष्टिका ।२१.०२४ गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः ॥२१.०२४ तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै ।२१.०२५ ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा(१) चतुर्थ्यन्तनमोन्तकाः ॥२१.०२५ प्रणवाद्याश्च नामाद्यमक्षरं विन्दुसंयुतं ।२१.०२६ ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥२१.०२६ होमात्तिलघृताद्यैश्च धर्मकामार्थमोक्षदाः ।२१.०२७ पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥२१.०२७ इत्यादिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमोऽध्यायः अध्याय {२२} अथ द्वाविंशोऽध्यायः स्नानविधिकथनं नारद उवाच वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां ।२२.००१ गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया ॥२२.००१ निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः(२) ।२२.००२ टिप्पणी १ ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख, चिह्नितपुस्तकपाठः २ कृतरक्षण इति घ, चिह्नितपुस्तकपाठः पृष्ठ ५५ विधिस्नानं ततः कुर्यात्प्राणायामपुरःसरं ॥२२.००२ हृदि ध्यायन् हरिज्ञानं(१) मन्त्रेणाष्टाक्षरेण हि ।२२.००३ त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः ॥२२.००३ वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् ।२२.००४ गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना ॥२२.००४ कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।२२.००५ विन्यस्य मन्त्रैर्द्विर्मार्ज्य पाणिस्थं जलमेव च ॥२२.००५ नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।२२.००६ जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं ॥२२.००६ जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।२२.००७ मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि ॥२२.००७ मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।२२.००८ न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥२२.००८ एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥२२.००८ इत्यादिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोध्यायः अध्याय {२३} अथ त्रयोविंशोध्यायः पूजाविधिकथनं नारद उवाच वक्ष्ये पूजाविधिं विप्रा यत्कृत्वा सर्वमाप्नुयात् ।२३.००१ प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः ॥२३.००१ टिप्पणी १ ध्यायं हरिं देवमिति घ.चिह्नितपुस्तकपाठः पृष्ठ ५६ प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च ।२३.००२ यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं ॥२३.००२ विशेषयेदशेषन्तु(१) ध्यायेत्कायात्तु कल्मषं ।२३.००३ क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन् ॥२३.००३ अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् ।२३.००४ शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥२३.००४ हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः(२) ।२३.००५ सुसुम्नायोनिमार्गेण सर्वनाडीविसर्पिभिः ॥२३.००५ शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं ।२३.००६ व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं ॥२३.००६ मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः ।२३.००७ हृदयं च शिरश्चैव शिखा वर्मास्त्रलोचने ॥२३.००७ उदरं च तथा पृष्ठं बाहुरुजानुपादकं ।२३.००८ मुद्रां दत्त्वा स्मरेत्विष्णुं जप्त्वाष्टशतमर्चयेत् ॥२३.००८ वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।२३.००९ प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥२३.००९ चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा ।२३.०१० फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे(३) ॥२३.०१० धर्मं ज्ञानं च वैराग्यमैश्वर्यं वह्निदिङ्मुखाः ।२३.०११ अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥२३.०११ कूर्मं पीठे ह्यनन्तञ्च यमं(४) सूर्यादिमण्डलं ।२३.०१२ टिप्पणी १ विशोषयेदशेषन्तु इति ङ, चिह्नितपुस्तकपाठः २ स्वकामान् दाहयेत्सुधीः इति ख, चिह्नितपुस्तकपाठः स्वकमाह्लादयेत्सुधीरिति ङ, चिह्नितपुस्तकपाठः ३ स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ, चिह्नितपुस्तकपाठः ४ पद्ममिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ५७ विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिता ॥२३.०१२ पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश्च मण्डले ।२३.०१३ अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश्च तत् ॥२३.०१३ स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं ।२३.०१४ धूपदीपनैर्वेद्यानि पुण्डरीकाक्षविद्यया ॥२३.०१४ यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं ।२३.०१५ दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥२३.०१५ देवस्य वामतो दक्षे चेषुधी खड्गमेव च ।२३.०१६ वामे चर्म श्रियं(१) दक्षे पुष्टिं वामेग्रतो न्यसेत् ॥२३.०१६ वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः ।२३.०१७ स्वमन्त्रैः पूजयेत्सर्वान् विष्णुरर्घोवसानतः(२) ॥२३.०१७ व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत् ।२३.०१८ जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च ॥२३.०१८ हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति ।२३.०१९ आगच्छावाहने योज्यं क्षमस्वेति विसर्जने ॥२३.०१९ एवमष्टाक्षराद्यैश्च पूजां कृत्वा विमुक्तिभाक् ।२३.०२० एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु ॥२३.०२० अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।२३.०२१ तर्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥२३.०२१ हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्(३) ।२३.०२२ एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥२३.०२२ टिप्पणी १ वामे वर्म श्रियमिति ख, चिह्नितपुस्तकपाठः २ अस्मल्लब्धपुस्तकेषु विष्णुरर्घोवसानत इति विष्णावर्घौ च मानतः इति च पाठो वर्तते । अयन्स्वसमीचीन इव प्रतिभाति विष्णुमर्घ्यासनादिभिरिति तु युक्तः पाठः ३ मध्यगुल्फादितः पिस्फच इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ५८ नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् ।२३.०२३ इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥२३.०२३ इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः अध्याय {२४} अथ चतुर्विंशोऽध्यायः कुण्डनिर्माणादिविधिः नारद उवाच अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् ।२४.००१ चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं ॥२४.००१ सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत्खनेत्समं ।२४.००२ खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं ॥२४.००२ सत्त्वादिसञ्ज्ञा(१) पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता ।२४.००३ अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता ॥२४.००३ योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा ।२४.००४ क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता ॥२४.००४ अश्वत्थपत्रसदृशी किञ्चित्कुण्डे निवेशिता ।२४.००५ तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं ॥२४.००५ मूलन्तु त्र्यङ्गुलं(२) योन्या अग्रं तस्याः षडङ्गुलं ।२४.००६ लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥२४.००६ एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं ।२४.००७ टिप्पणी १ सद्मादिसञ्ज्ञा इति ख, चिह्नितपुस्तकपाठः २ मलन्तु द्व्यङ्गुलमिति ग,चिह्नितपुस्तकपाठः पृष्ठ ५९ कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥२४.००७ तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।२४.००८ कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः ॥२४.००८ पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः ।२४.००९ संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत्शुभं ॥२४.००९ पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले ।२४.०१० बाहुदण्डप्रमाणन्तु होमार्थं कारयेत्स्रुचं ॥२४.०१० सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् ।२४.०११ त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ॥२४.०११ तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् ।२४.०१२ अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः ॥२४.०१२ खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।२४.०१३ कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं ॥२४.०१३ सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् ।२४.०१४ चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥२४.०१४ त्रिकं द्व्यङ्गुलकं तत्स्यान्मध्यन्तस्य सुशोभनम् ।२४.०१५ आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥२४.०१५ शुषिरं कण्ठदेशे स्याद्विशेद्यावत्कनीयसी ।२४.०१६ शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं ॥२४.०१६ स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं (१) ।२४.०१७ वटुकं द्व्यङ्गुलं(२) वृत्तं कर्तव्यन्तु सुशोभनं ॥२४.०१७ टिप्पणी १ कुण्डकेन समन्वितमिति ख, चिह्नितपुस्तकपाठः २ कण्ठकं द्व्यङ्गुलमिति ख, चिह्नितपुस्तकपाठः चन्द्राभं द्व्यङ्गुलमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६० गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् ।२४.०१८ उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां(१) ॥२४.०१८ सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः ।२४.०१९ मध्ये तिस्रस्तथा कुर्याद्दक्षिणादिक्रमेण तु ॥२४.०१९ एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ।२४.०२० विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं ॥२४.०२० अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् ।२४.०२१ प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं ॥२४.०२१ दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं ।२४.०२२ आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं ॥२४.०२२ आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया ।२४.०२३ प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा ॥२४.०२३ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं ।२४.०२४ प्राङ्नीत्वा प्रोक्षणीपात्रण्ज्योतिरग्रे निधाय च ॥२४.०२४ तदद्भिस्त्रिश्च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः ।२४.०२५ प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥२४.०२५ आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च ।२४.०२६ सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं ॥२४.०२६ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ ।२४.०२७ ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ॥२४.०२७ आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्(२) ।२४.०२८ स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण ॥२४.०२८ टिप्पणी १ रुद्रनासिकामिति ख, चिह्नितपुस्तकपाठः वक्त्रनासिकामिति ङ, चिह्नितपुस्तकपाठः २ आद्यं तयोस्तु सम्पूज्य त्रीन् वारानूर्ध्वमुत्क्षिपेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६१ प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि ।२४.०२९ निष्टप्य स्थापयित्वा(१) तु प्रणवेनैव साधकः ॥२४.०२९ प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् ।२४.०३० गर्भाधानादिकर्माणि यावदंशव्यवस्थया ॥२४.०३० नामान्तं व्रतबन्धान्तं समावर्तावसानकम् ।२४.०३१ अधिकारावसानं वा कर्यादङ्गानुसारतः ॥२४.०३१ प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः ।२४.०३२ अङ्गैर्होमस्तु कर्तव्यो यथावित्तानुसारतः ॥२४.०३२ गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् ।२४.०३३ सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् ॥२४.०३३ चूडकृतिं व्रतबन्धं वेदव्रतान्यशेषतः(२) ।२४.०३४ समावर्तनं पत्न्या च योगश्चाथाधिकारकः(३) ॥२४.०३४ हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च ।२४.०३५ अष्टावष्टौ तु जुहुयात्प्रतिकर्माहुतीः पुनः ॥२४.०३५ पूर्णाहुतिं ततो दद्यात्श्रुचा मूलेन साधकः ।२४.०३६ वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥२४.०३६ विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् ।२४.०३७ आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत्(४) ॥२४.०३७ आसनादिक्रमेणैव साङ्गावरणमुत्तमम् ।२४.०३८ गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम् ॥२४.०३८ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ ।२४.०३९ टिप्पणी १ नियुज्य स्थापयित्वेति ख, चिह्नितपुस्तकपाठः २ देवव्रतान्यशेषत इति ख, चिह्नितपुस्तकपाठः ३ योगश्चाथाधिकारत इति ख, चिह्नितपुस्तकपाठः ४ मन्त्रान् सन्तर्प्य संत्रपेतिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ६२ वायव्यनैरृताशादिप्रवृत्तौ तु यथाक्रमम् ॥२४.०३९ आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे ।२४.०४० मध्येथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु ॥२४.०४० आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् ।२४.०४१ शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह(१) ॥२४.०४१ समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् ।२४.०४२ आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत्पशून् ॥२४.०४२ शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः ।२४.०४३ लिङ्गानुवृत्तश्चैतन्यं सह लिङ्गेन पाशितम्(२) ॥२४.०४३ ध्यानमार्गेन सम्प्रोक्ष्य वायुवीजेन शोधयेत् ।२४.०४४ ततो दहनवीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् ॥२४.०४४ निर्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् ।२४.०४५ प्लावयेद्वारिणा भस्म संसारं वार्मयं स्मरेत्(३)२४.०४५ तत्र शक्तिं न्यसेत्पश्चात्पार्थिवीं बीजसञ्ज्ञिकाम् ।२४.०४६ तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् ॥२४.०४६ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् ।२४.०४७ तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम् ॥२४.०४७ लिङ्गं सङ्क्रामयेत्पश्चादात्मस्थं पूर्वसंस्कृतम् (४) ।२४.०४८ विभक्तेन्द्रियसंस्थानं क्रमाद्वृद्धं विचिन्तयेत् ॥२४.०४८ ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् ।२४.०४९ टिप्पणी १ समिद्भिर्वा तिलैस्तथा इति घ, चिह्नितपुस्तकपाठः २ सह लिङ्गेन दर्शितमिति ङ, चिह्नितपुस्तकपाठः ३ संसारञ्चाक्षयं स्मरेदिति ख, चिह्नितपुस्तकपाठः ४ स्थण्डिले पूर्वसंस्कृतमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ६३ द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम् ॥२४.०४९ जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् ।२४.०५० मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् ॥२४.०५० विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् ।२४.०५१ एवमेकं बहून् वापि जनित्वा ध्यानयोगतः ॥२४.०५१ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा ।२४.०५२ नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु ॥२४.०५२ कृतपूजो गुरुः सम्यक्देवदेवस्य तत्त्ववान् ।२४.०५३ शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत् ॥२४.०५३ अर्चयेयुश्च तेप्येवम्प्रसूता गुरुणा हरिम् ।२४.०५४ क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम् ॥२४.०५४ अमन्त्रमर्चनं कृत्वा(१) गुरोः पादार्चनन्ततः ।२४.०५५ विधाय दक्षिणां दद्यात्सर्वस्वं चार्धमेव वा ॥२४.०५५ गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः ।२४.०५६ विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् ॥२४.०५६ तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत् ॥५७॥२४.०५७ विष्णुनिर्माल्यमखिलं विष्वक्सेनाय चार्पयेत् ।२४.०५८ प्रणीताभिस्तथात्मानमभिषिच्य च कुण्डगं ॥२४.०५८ वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् ।२४.०५९ बुभुक्षुः सर्वमाप्नोति मुमुक्षुर्लीयते हरौ ॥२४.०५९ इत्यादिमहापुराणे आग्नेये अग्निकार्यादिकथनं नाम चतुर्विंशोऽध्यायः टिप्पणी १ वासुदेवार्चनं कृत्वा इति ख, चिह्नितपुस्तकपाठः पृष्ठ ६४ अध्याय {२५} अथ पञ्चविंशोऽध्यायः वासुदेवादिमन्त्रनिरूपणं नारद उवाच वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे ।२५.००१ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥२५.००१ नमो भगवते चादौ अ आ अं अः स्ववीजकाः(१) ।२५.००२ ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ॥२५.००२ ओं तत्सत्ब्रह्मणे चैव ओं नमो विष्णवे नमः ।२५.००३ ओं क्षौं ओं नमो भगवते नरसिंहाय वै नमः ॥२५.००३ ओं भूर्नमो भगवते वराहाय नराधिपाः ।२५.००४ जवारुणहरिद्राभा नीलश्यामललोहिताः ॥२५.००४ मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।२५.००५ अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम् ॥२५.००५ हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।२५.००६ व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा ॥२५.००६ दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु ।२५.००७ अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥२५.००७ विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं(२) ।२५.००८ दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्(३) ॥२५.००८ व्यञ्जनानां क्रमो ह्येष हृदयादिप्रकॢप्तये ।२५.००९ स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनामभिः ॥२५.००९ टिप्पणी १ द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः २ स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः ३ दीर्घस्वरैश्च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख, चिह्नितपुस्तकपाठः ४ स्वरवीजेषु नामान्तैर्विभक्तान्यङ्गनामभिरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६५ युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः(१) ।२५.०१० आरभ्य कल्पयित्वा तु जपेत्सिद्ध्यनुरूपतः ॥२५.०१० हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं ।२५.०११ षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं ॥२५.०११ हृच्छिरश्च शिखा वर्म चास्त्रनेत्रान्तयोदरं ।२५.०१२ प्रष्टबाहूरुजानूंश्च जङ्घा पादौ क्रमान्न्यसेत् ॥२५.०१२ कं टं पं शं वैनतेयः खं ठं फं घं गदामनुः(२) ।२५.०१३ गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियै नमः ॥२५.०१३ वं शं मं क्षं(३) पाञ्चजन्यं छं तं पं(४) कौस्तुभाय च ।२५.०१४ जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं(५) ॥२५.०१४ ओं धं वं वनमालायै महानन्ताय वै नमः(६) ।२५.०१५ निर्वीजपदमन्त्राणां पदैरङ्गानि कल्पयेत् ॥२५.०१५ जात्यन्तैर्नामसंयुक्तेर्हृदयादीनि पञ्चधा ।२५.०१६ प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥२५.०१६ प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।२५.०१७ नाम्नात्मना तु(७) कवचं अस्त्रं नामान्तकं भवेत् ॥२५.०१७ टिप्पणी १ द्वादशार्णानि यत्नत इति ङ, चिह्नितपुस्तकपाठः २ महागदा इति ङ,चिह्नितपुस्तकपाठः ३ ठं णं मं क्षं इति ङ, चिह्नितपुस्तकपाठः ४ दं भं पमिति ख, चिह्नितपुस्तकपाठः ५ श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः ६ नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः ७ नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः पृष्ठ ६६ ओं परास्त्रादिस्वनामात्मा(१) चतुर्थ्यन्तो नमोन्तकः ।२५.०१८ एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः(२) ॥२५.०१८ कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।२५.०१९ पराय पुरुषात्मा स्यात्प्रकृत्यात्मा द्विरूपकः ॥२५.०१९ ओं परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।२५.०२० अग्निं त्रिमूर्तौ(३) विन्यस्य व्यापकं करदेहयोः ॥२५.०२० वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।२५.०२१ हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके ॥२५.०२१ ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।२५.०२२ तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥२५.०२२ आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।२५.०२३ अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके ॥२५.०२३ वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।२५.०२४ मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥२५.०२४ व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् ।२५.०२५ मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः ॥२५.०२५ आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।२५.०२६ भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा ॥२५.०२६ करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु ।२५.०२७ तलसंस्थः सप्तमश्च(४) लोकेशो देहके क्रमात् ॥२५.०२७ टिप्पणी १ ओं परास्त्रादित्यनामात्मा इति घ, चिह्नितपुस्तकपाठः २ एवं व्यूहादिषड्विंशं व्यूहात्तस्यात्मनो मनुरिति ख, चिह्नितपुस्तकपाठः ३ अग्निं द्विमूर्तौ इति ख, चिह्नितपुस्त्कपाठः ४ तलस्थः सप्तमश्चैव इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६७ देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः ।२५.०२८ अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥२५.०२८ अतिरात्राप्तोर्यामञ्च(१) यज्ञात्मा सप्तरूपकः ।२५.०२९ धीरहं मनः शब्दश्च स्पर्शरूपरसास्ततः(२) ॥२५.०२९ गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत्क्रमात् ।२५.०३० न्यसेदन्त्यै च(३) तलयोः के ललाटे मुखे हृदि ॥२५.०३० नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः(४) ।२५.०३१ वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥२५.०३१ रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।२५.०३२ तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं ॥२५.०३२ देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।२५.०३३ पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ॥२५.०३३ अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।२५.०३४ शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥२५.०३४ पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।२५.०३५ चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः ॥२५.०३५ उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।२५.०३६ तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥२५.०३६ उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके ।२५.०३७ उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥२५.०३७ टिप्पणी १ अतिरात्राप्तयामश्च इति ख, चिह्नितपुस्त्कपाठः २ रसास्तथा इति ख, चिह्नितपुस्तकपाठः ३ न्यसेदन्ते च इति ख, चिह्नितपुस्तकपाठः । न्यसेदष्टौ च इति ङ, चिह्नितपुस्तकपाठः ४ क्रमात्स्मृत इति ङ, चिह्नितपुस्तकपाट्ःः पृष्ठ ६८ विष्णुर्मधुहरश्चैव त्रिविक्रमकवामनौ ।२५.०३८ श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥२५.०३८ दामोदरः केशवश्च नारायणस्ततः परः ।२५.०३९ माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥२५.०३९ अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।२५.०४० शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥२५.०४० द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा ।२५.०४१ पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥२५.०४१ तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा ।२५.०४२ चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः ॥२५.०४२ उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।२५.०४३ पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥२५.०४३ शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।२५.०४४ मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ ॥२५.०४४ पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।२५.०४५ परश्च पुरुषात्मादौ षड्विंशे पूर्ववत्परं ॥२५.०४५ सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः ।२५.०४६ पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥२५.०४६ अस्त्रमग्न्यादिकोणेषु(१) वैनतेयादि पूर्ववत् ।२५.०४७ दिक्पालांश्च विधिस्त्वन्यः(२) त्रिव्यूहेग्निश्च मध्यतः ॥२५.०४७ पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः ।२५.०४८ कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ॥२५.०४८ टिप्पणी १ अस्त्रमग्न्यादिपत्रेषु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ दिक्पालांश्च विधिस्तस्य इति ग, घ, चिह्नितपुस्तकपाठः दिक्पालादौ विधिस्तुल्य इति ङ, चिह्नितपुस्तकपाठः पृष्ठ ६९ विश्वरूपं सर्वस्थित्यै(१) यजेद्राज्यजयाय च ।२५.०४९ सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः ॥२५.०४९ गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।२५.०५० विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं(२) ॥२५.०५० इत्यादिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशोऽध्यायः अध्याय {२६} अथ षड्विंशोऽध्यायः मुद्रालक्षणकथनं नारद उवाच मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं ।२६.००१ अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा ॥२६.००१ ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनं ।२६.००२ सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्ध्वे प्रकीर्तितः(३) ॥२६.००२ तिस्रः साधरणा व्यूहे अथासाधरणा इमाः ।२६.००३ कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं ॥२६.००३ अष्टानां पूर्ववीजानां क्रमशस्त्ववधारयेत् ।२६.००४ अङ्गुष्ठेन कनिष्टान्तं नमयित्वाङ्गुलित्रयं ॥२६.००४ ऊर्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै ।२६.००५ वामहस्तमथोत्तानं कृत्वार्धं नामयेच्छनैः ॥२६.००५ टिप्पणी १ सर्वसिद्ध्यै इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ वैराजं नागसंयुतमिति ख, चिह्नितपुस्तकपाट्ःः । यौ वीजं चाङ्गसंयुतमिति ङ, चिह्नितपुस्तकपाठः ३ यः सव्येर्धे प्रकीर्तित इति ख, चिह्नितपुस्तकपाठः पृष्ठ ७० वराहस्य स्मृता मुद्रा अङ्गनाञ्च क्रमादिमाः ।२६.००६ एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं ॥२६.००६ आकुञ्चयेत्पूर्वमुद्रां दक्षिणेप्येवमेव च ।२६.००७ ऊर्ध्वाङ्गुष्ठो वाममुष्ठिर्मुद्रासिद्धिस्ततो भवेत् ॥२६.००७ इत्यादिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशोऽध्यायः अध्याय {२७} अथ सप्तविंशोऽध्यायः दीक्षाविधिकथनं नारद उवाच वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।२७.००१ दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं ॥२७.००१ विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं ।२७.००२ सर्षपांस्तु फडन्तेन(१) रक्षोघ्नान् सर्वतः क्षिपेत् ॥२७.००२ शक्तिं सर्वात्मकां तत्र न्यसेत्प्रासादरूपिणीं ।२७.००३ सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥२७.००३ शतवारं शुभे पात्रे वासुदेवेन साधकः ।२७.००४ संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥२७.००४ नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवं(३)।२७.००५ विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना ॥२७.००५ त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत्विष्णुं तथा हृदि ।२७.००६ वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥२७.००६ टिप्पणी १ सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः २ कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःः पृष्ठ ७१ शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं ।२७.००७ अच्छिन्नधारया सिञ्चनीशानान्तं नयेच्च तं ॥२७.००७ कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।२७.००८ संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् ॥२७.००८ सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं ।२७.००९ अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥२७.००९ प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।२७.०१० उखामाज्येन(१) संपूर्य गोक्षीरेण तु साधकः ॥२७.०१० आलोक्य वासुदेवेन(२) ततः सङ्कर्षणेन च ।२७.०११ तण्डुलानाज्यसंसृष्टान् क्षिपेत्क्षीरे सुसंस्कृते ॥२७.०११ प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः ।२७.०१२ पक्वमुत्तारयेत्पश्चादनिरुद्धेन देशिकः ॥२७.०१२ प्रक्षाल्यालिप्य तत्कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।२७.०१३ नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं ॥२७.०१३ भागमेकं तु देवाय कलशाय द्वितीयकं ।२७.०१४ तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं ॥२७.०१४ शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये(३) ।२७.०१५ नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥२७.०१५ दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं ।२७.०१६ ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं ॥२७.०१६ शुभं सिंहशतं हुत्वा(४) आचम्याथ प्रविश्य च ।२७.०१७ टिप्पणी १ उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः २ आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः ३ विवृद्धये इति ङ, चिह्नितपुस्तकपाठः ४ शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः पृष्ठ ७२ पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं ॥२७.०१७ संसारार्णवमग्नानां पशूनां पाशमुक्तये ।२७.०१८ त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥२७.०१८ देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।२७.०१९ पाशितान्मोचयिष्यामि त्वत्प्रसादात्पशूनिमान् ॥२७.०१९ इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।२७.०२० धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना ॥२७.०२० संस्कृत्य मूर्त्या संयोज्य(१) नेत्रे बद्ध्वा प्रदर्शयेत् ।२७.०२१ पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥२७.०२१ अमन्त्रमर्चनं तत्र पूर्ववत्कारयेत्क्रमात् ।२७.०२२ यस्यां मूर्तौ पतेत्पुष्पं तस्य तन्नाम निर्दिशेत् ॥२७.०२२ शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं ।२७.०२३ कन्यासु कर्तितं रक्तं(२) पुनस्तत्त्रिगुणीकृतम् ॥२७.०२३ यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।२७.०२४ प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥२७.०२४ तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया(३) ।२७.०२५ कृत्वा शरावे तत्सूत्रं कुण्डपार्श्वे निधाय तु(४) ॥२७.०२५ ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।२७.०२६ सृष्टिक्रमात्प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥२७.०२६ तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा(४) ।२७.०२७ टिप्पणी १ मूर्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः २ सूत्रमिति ङ, चिह्नितपुस्तकपाठः ३ तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ४ निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ५ तत्रार्चा पञ्चधा या स्यादङ्गैर्द्वादशधापि वेति ख, चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात्दशद्वदशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७३ ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥२७.०२७ अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।२७.०२८ तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ(१) ॥२७.०२८ प्रकृतिर्लिङ्गशक्तिश्च कर्ता बुद्धिस्तथा मनः ।२७.०२९ पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं ॥२७.०२९ ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।२७.०३० हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥२७.०३० एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।२७.०३१ शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥२७.०३१ अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।२७.०३२ करणीं कर्तरीं वापि(२) रजांसि खटिकामपि ॥२७.०३२ अन्यदप्युपयोगि स्यात्सर्वं तद्वायुगोचरे ।२७.०३३ संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥२७.०३३ नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिं ।२७.०३४ मण्डपं भूषयित्वाथ वितानघटलड्डुकैः(३) ॥२७.०३४ मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं ।२७.०३५ आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥२७.०३५ सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।२७.०३६ प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां ॥२७.०३६ सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत्क्रमात् ।२७.०३७ तन्मात्रभूतां सकलां जीवेन समतां गतां ॥२७.०३७ ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः ।२७.०३८ टिप्पणी १ मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः २ करालं कर्तरीञ्चापि इति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ वितानभवगन्धकैरिति ख, चिह्नितपुस्तकपाठः । वितानपटकेन्द्रियैरिति ग, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७४ अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥२७.०३८ मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं ।२७.०३९ उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥२७.०३९ शुक्लं रजः समादाय मूलेन शतमन्त्रितं ।२७.०४० सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः ॥२७.०४० वियोगपदसंयुक्तैर्वीजैः पदादिभिः क्रमात् ।२७.०४१ पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥२७.०४१ वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।२७.०४२ नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥२७.०४२ ताडनेन वियोज्यैवं(१) आदायापाद्य शाम्यतां ।२७.०४३ प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥२७.०४३ गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।२७.०४४ शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।२७.०४५ सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् ॥२७.०४५ तत्परं ज्ञानयोगेन विलाप्य परमात्मनि ।२७.०४६ विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥२७.०४६ निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।२७.०४७ दद्यात्पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥२७.०४७ प्रयोगमन्त्रान् वक्ष्यामि यैर्दीक्षा होमसंलयः ।२७.०४८ ओं यं भूतानि विशुद्धं हुं फट् अनेन ताडनं कुर्याद्वियोजनमिह द्वयं ॥२७.०४८ ओं यं भूतान्यापातयेहं आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।२७.०४९ टिप्पणी १ ताडनेन विमोक्ष्यैवमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ७५ ओं यं भूतानि पुंश्चाहो होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं ॥२७.०४९ ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय वौषट् पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्(१) ।२७.०५० एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद्बुधः ॥२७.०५० नमोन्तेन स्ववीजेन ताडनादिपुरःसरम् ।२७.०५१ ओं वां वर्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि यं वीजेन समानन्तु ताडनादिप्रयोगकम् ॥२७.०५१ ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ओं सम्पाहिं हा(२) ॥ ओं खं खं क्ष प्रकृत्या(३) । ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते ।२७.०५२ ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।२७.०५२ एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥२७.०५२ दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।२७.०५३ अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥२७.०५३ शोधयित्वाथ भुतानि कर्माङ्गानि(४) विशोधयेत् ।२७.०५४ बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं ॥२७.०५४ लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत्पुनः ।२७.०५५ टिप्पणी १ तद्वै शिष्यन्तुसन्नयेदिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख, चिह्नितपुस्तकपाठः ४ कर्माख्यानि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७६ पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं ॥२७.०५५ स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं ।२७.०५६ ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥२७.०५६ अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं ।२७.०५७ क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं ॥२७.०५७ ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ।२७.०५८ द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥२७.०५८ इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं ।२७.०५९ सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥२७.०५९ भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः ।२७.०६० शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत् ॥२७.०६० अध्वानं निखिलं दैवं(२) भौतं वाध्यात्मिकी कृतं ।२७.०६१ सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥२७.०६१ अष्टाष्टाहुतिभिः पूर्वं क्रमात्सन्तर्प्य सृष्टिमान् ।२७.०६२ स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत्(२) ॥२७.०६२ होमेन शोधयेत्पश्चात्संहारक्रमयोगतः ।२७.०६३ योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ॥२७.०६३ शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ।२७.०६४ अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके ॥२७.०६४ शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्(३) ।२७.०६५ शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् ॥२७.०६५ टिप्पणी १ लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः २ पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन् विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः ३ पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ७७ मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्(१) ।२७.०६६ अथान्यान् शक्तिदीक्षां वा कुर्यात्भावे स्थितो गुरुः ॥२७.०६६ भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च ।२७.०६७ सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं ॥२७.०६७ देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।२७.०६८ अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितं ॥२७.०६८ शिष्यदेहे तथा देवमाधिदैविकयाचनं ।२७.०६९ ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥२७.०६९ क्रमात्तत्त्वानि सर्वाणि शोधयेत्स्थण्डिले हरौ ।२७.०७० ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः(२) ॥२७.०७० देवे संयोज्य संशोध्य गृहीत्वा तत्स्वभावतः ।२७.०७१ आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥२७.०७१ शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।२७.०७२ शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥२७.०७२ दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।२७.०७३ निनयेत्सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥२७.०७३ एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः ।२७.०७४ आत्मानं शोधयंस्तिष्ठेद्यावद्रागक्षयो भवेत् ॥२७.०७४ क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः ।२७.०७५ आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥२७.०७५ दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।२७.०७६ शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥२७.०७६ इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः टिप्पणी १ पशूनिति घ, चिह्नितपुस्तकपाठः २ तत्पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ ७८ अध्याय {२८} अथ अष्टाविंशोध्यायः अभिषेकविधानं नारद उवाच अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः ।२८.००१ सिद्धिभाक्साधको येन रोगी रोगाद्विमुच्यते ॥२८.००१ राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनं ।२८.००२ मूर्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत् ॥२८.००२ सहस्रावर्तितान् कुर्यादथवा शतवर्तितान् ।२८.००३ मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके ॥२८.००३ निवेश्य शकलीकृत्य पुत्रकं साधकादिकं ।२८.००४ अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकं ॥२८.००४ दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः ।२८.००५ गुरुश्च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक् ॥२८.००५ इत्यादिमहापुराणे आग्नेये आचार्याभिषेको नाम अष्टाविंशोऽध्यायः अध्याय {२९} अथ ऊनत्रिंशोऽध्यायः सर्वतोभद्रमण्डलकथनं नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके ।२९.००१ शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं ॥२९.००१ चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् ।२९.००२ रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत् ॥२९.००२ षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या वहिर्भवेत् ।२९.००३ द्वाभ्यान्तु वीथिका तस्माद्द्वाभ्यां द्वाराणि दिक्षु च ॥२९.००३ पृष्ठ ७९ वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।२९.००४ पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः ॥२९.००४ विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं ।२९.००५ प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥२९.००५ तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।२९.००६ प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ॥२९.००६ निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् ।२९.००७ पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत् ॥२९.००७ दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु ।२९.००८ दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं ॥२९.००८ तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च ।२९.००९ केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः ॥२९.००९ पद्मलक्ष्मैतत्सामान्यं द्विषट्कदलमुच्यते ।२९.०१० कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत्क्रमात् ॥२९.०१० तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड्भवन्ति हि ।२९.०११ एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः ॥२९.०११ पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् ।२९.०१२ व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् ॥२९.०१२ त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु ।२९.०१३ चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥२९.०१३ ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत्(१) ।२९.०१४ द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ॥२९.०१४ द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः ।२९.०१५ टिप्पणी १ पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८० तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः ॥२९.०१५ समीप उपशोभानां कोणास्तु परिकीर्तिताः(१) ।२९.०१६ चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ॥२९.०१६ चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि ।२९.०१७ शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु ॥२९.०१७ तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् ।२९.०१८ कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः ॥२९.०१८ एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् ।२९.०१९ द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका ॥२९.०१९ एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् ।२९.०२० द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले ॥२९.०२० द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् ।२९.०२१ अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् ॥२९.०२१ पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता ।२९.०२२ अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः ॥२९.०२२ त्रिधा(२) विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् ।२९.०२३ पञ्चान्तस्वरसिद्ध्यर्थं(३) तेष्वस्फाल्य लिखेदरान् ॥२९.०२३ इन्दीवरदलाकारानथवा मातुलाङ्गवत् ।२९.०२४ पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ॥२९.०२४ भ्रामयित्वा वहिर्नेमावरसन्ध्यन्तरे स्थितः ।२९.०२५ भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ॥२९.०२५ टिप्पणी १ परिमार्जिता इति घ, चिह्नितपुस्तकपाठः २ द्विधा इति ख, चिह्नितपुस्तकपाठः ३ पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८१ अरमध्ये स्थितो मधमरणिं भ्रामयेत्समम् ।२९.०२६ एवं सिद्ध्यन्तराः सम्यक्मातुलाङ्गनिभाः समाः ॥२९.०२६ विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् ।२९.०२७ द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु ॥२९.०२७ कोष्टकानि चतुर्भिस्तैर्मध्ये भद्रं समालिखेत् ।२९.०२८ परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ॥२९.०२८ कमलानि पुनर्वीथ्यै परितः परिमृज्य तु ।२९.०२९ द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ॥२९.०२९ चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ।२९.०३० ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता ॥२९.०३० विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् ।२९.०३१ मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् ॥२९.०३१ पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं ।२९.०३२ द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं ॥२९.०३२ एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं ।२९.०३३ कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः ॥२९.०३३ भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु ।२९.०३४ ततः षोडशभिः कोष्टैर्दिक्षु भद्राष्टकं लिखेत्(१) ॥२९.०३४ ततोपि पङ्क्तिं सम्मृज्य तद्वत्षोडशभद्रकं ।२९.०३५ लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् ॥२९.०३५ द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं ।२९.०३६ षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ॥२९.०३६ चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु ।२९.०३७ उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः ॥२९.०३७ टिप्पणी १ दिक्षु तत्राष्टकं लिखेदिति ख, ग, घ, चिह्नितपुस्तकपाठः पृष्ठ ८२ परिमृज्य तथा शोभां पूर्ववत्परिकल्पयेत् ।२९.०३८ वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ॥२९.०३८ पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत्कजे(१) ।२९.०३९ मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ॥२९.०३९ वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् ।२९.०४० व्यूहान् सम्पूजयेत्तावत्यावत्षड्विंशमो भवेत् ॥२९.०४० यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् ।२९.०४१ यष्टव्यमिति यत्नेन(२) प्रचेता मन्यतेऽध्वरं(३) ॥२९.०४१ सत्पन्तु मूर्तिभेदेन विभक्तं मन्यतेऽच्युतं ।२९.०४२ चत्वारिंशत्करं क्षेत्रं ह्युत्तरं(४) विभजेत्क्रमात् ॥२९.०४२ एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः ।२९.०४३ चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं ॥२९.०४३ कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः ।२९.०४४ पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ॥२९.०४४ षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं ।२९.०४५ वीथीपद्मानि द्वात्रिंशत्पङ्क्तिवीथिकजान्यथ ॥२९.०४५ चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च ।२९.०४६ द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च ॥२९.०४६ द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् ।२९.०४७ पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये ॥२९.०४७ टिप्पणी १ शुभे इति ङ, चिह्नितपुस्तकपाठः २ यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः ३ प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः ४ ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८३ द्वाराणां पार्श्वयोरन्तः षड्वा चत्वारि मध्यतः ।२९.०४८ द्वे द्वे लुम्पेदेवमेव षड्भवन्त्युपशोभिकाः ॥२९.०४८ एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया ॥४९॥२९.०४९ एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत ।२९.०५० पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात्मृजेत् ।२९.०५० कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं ॥२९.०५० इत्यादिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशोऽध्यायः अध्याय {३०} अथ त्रिंशोऽध्यायः मण्डलविधिः नारद उवाच मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं ।३०.००१ आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥२९.००१ पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं ।२९.००२ आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके ॥२९.००२ इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा ।२९.००३ सामाथर्वाणमाकाशं वायुं तेजस्तथा जलं ॥२९.००३ पृठिवीञ्च मनश्चैव श्रोत्रं त्वक्चक्षुरर्चयेत् ।२९.००४ रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशं ॥२९.००४ महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।२९.००५ अत्यग्निष्टोमकं(१) चोक्थं षोडशीं वाजपेयकं ॥२९.००५ अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् ।२९.००६ मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं ॥२९.००६ रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् ।२९.००७ टिप्पणी १ प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ८४ जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं ॥२९.००७ वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकं ।२९.००८ मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश्च रसनं तथा ॥२९.००८ घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।२९.००९ चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥२९.००९ पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।२९.०१० पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत् ॥२९.०१० चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।२९.०११ अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरोऽपरे ॥२९.०११ रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु ।२९.०१२ कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः ॥२९.०१२ द्विहस्तेऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः ।२९.०१३ पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा ॥२९.०१३ केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।२९.०१४ भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥२९.०१४ लतावितानपत्राद्यैर्वीथिकामुपशोभयेत् ।२९.०१५ पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥२९.०१५ उपशोभाञ्च नीलेन कोणशङ्ख्यांश्च वै सितान् ।२९.०१६ भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं ॥२९.०१६ त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् ।२९.०१७ द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके ॥२९.०१७ अरकान् पीतरक्ताभिः श्यामान्नेमिन्तु रक्ततः ।२९.०१८ सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः ॥२९.०१८ शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् ।२९.०१९ हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥२९.०१९ पृष्ठ ८५ शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः ।२९.०२० चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥२९.०२० अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् ।२९.०२१ पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस्तथात्मनः ॥२९.०२१ तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।२९.०२२ पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥२९.०२२ पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता ।२९.०२३ परश्चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् ॥२९.०२३ भुवि न्यसेद्वामपादं न गृह्णीयात्प्रतिग्रहम् ।२९.०२४ एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥२९.०२४ मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।२९.०२५ स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते ॥२९.०२५ सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् ।२९.०२६ चिन्तया रहितं यत्तु तत्परं प्रकीर्तितम् ॥२९.०२६ वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।२९.०२७ चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम् ॥२९.०२७ इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा ।२९.०२८ स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥२९.०२८ चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् ।२९.०२९ हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥२९.०२९ वीजं वीजात्मकं ध्यायेत्कदम्बकुसुमाकृतिं ।२९.०३० कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥२९.०३० संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।२९.०३१ अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥२९.०३१ प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः ।२९.०३२ पृष्ठ ८६ अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥२९.०३२ हृदयात्प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।२९.०३३ अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥२९.०३३ सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।२९.०३४ जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते(१) ॥२९.०३४ संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् ।२९.०३५ अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च ।२९.०३५ देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥२९.०३५ इत्यादिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशोऽध्यायः अध्याय {३१} अथ एकत्रिंशोऽध्यायः मार्जनविधानं अग्निरुवाच रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।३१.००१ यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(२) ॥३१.००१ ओं नमः परमार्थाय पुरुषाय महात्मने ।३१.००२ अरूपबहुरूपाय व्यापिने परमात्मने ॥३१.००२ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।३१.००३ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००३ वराहाय नृसिंहाय वामनाय महामुने ।३१.००४ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००४ टिप्पणी १ मन्त्रजं फलमश्नुते इति ख, चिह्नितपुस्तकपाठः २ सुखं ब्रह्माप्नुयान्नरः इति ख, चिह्नितपुस्तकपाठः पृष्ठ ८७ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।३१.००५ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००५ वराह नरसिंहेश वामनेश त्रिविक्रम ।३१.००६ हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥३१.००६ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।३१.००७ अखण्डितानुभावैस्त्वं(१) सर्वदुष्टहरो भव ॥३१.००७ हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।३१.००८ मृत्युबन्धार्तभयदं दुरितस्य च यत्फलम् ॥३१.००८ पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।३१.००९ गदस्पर्शमहारोगप्रयोगं जरया जर ॥३१.००९ ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने ।३१.०१० नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥३१.०१० नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।३१.०११ महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥३१.०११ द्ंष्ट्रोद्धृतक्षितिभृते(२) त्रयीमूर्तिमते नमः ।३१.०१२ महायज्ञवराहाय शेषभोगाङ्कशायिने ॥३१.०१२ तप्तहाटककेशाग्रज्वलत्पावकलोचन ।३१.०१३ वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते ॥३१.०१३ काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।३१.०१४ तुभ्यं वामनरूपायाक्रमते गां(३) नमो नमः ॥३१.०१४ वराहाशेषदुष्टानि सर्वपापफलानि वै ।३१.०१५ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥३१.०१५ टिप्पणी १ अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः २ दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः ३ सृजते गामिति ख, चिह्नितपुस्तकपाठः पृष्ठ ८८ नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल ।३१.०१६ भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥३१.०१६ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।३१.०१७ प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः ॥३१.०१७ ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।३१.०१८ चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥३१.०१८ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।३१.०१९ शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(१) ॥३१.०१९ नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।३१.०२० अन्तःश्वासमतिश्वासं(२) परितापं सवेपथुम् ॥३१.०२० गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयं(३) ।३१.०२१ कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥३१.०२१ भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलीम् ।३१.०२२ अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३१.०२२ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।३१.०२३ कफोद्भवाश्च ये केचित्ये चान्ये सान्निपातिकाः ॥३१.०२३ आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।३१.०२४ ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(५) ॥३१.०२४ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।३१.०२५ क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः ॥३१.०२५ टिप्पणी १ छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः २ अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः ३ तथैव च इति ग, चिह्नितपुस्तकपाठः ४ ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः ५ वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः पृष्ठ ८९ अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।३१.०२६ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३१.०२६ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।३१.०२७ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥३१.०२७ लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।३१.०२८ शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः ॥३१.०२८ ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(१) ।३१.०२९ वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान्(२) ॥३१.०२९ शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् ।३१.०३० मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥३१.०३० वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।३१.०३१ बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥३१.०३१ वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।३१.०३२ नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥३१.०३२ सदा(३) करालवदनो नरसिंहो महाबलः ।३१.०३३ ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥३१.०३३ नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।३१.०३४ ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥३१.०३४ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।३१.०३५ यानि च क्रूरभृतानि ग्रहपीडाश्च दारुणाः ॥३१.०३५ शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।३१.०३६ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ॥३१.०३६ टिप्पणी १ तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः २ गन्धर्वान् राक्ससानपि इति ख, चिह्नितपुस्तकपाठः ३ शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ९० किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥३७॥३१.०३७ क्षिप्त्वा सुदर्शनञ्चक्रं ज्वालामालातिभीषणम् ।३१.०३८ सर्वदुष्टोपशमनं कुरु देववराच्युत ॥३१.०३८ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव(१) ।३१.०३९ सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ॥३१.०३९ प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ।३१.०४० रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः(२) ॥३१.०४० दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।३१.०४१ रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः ॥३१.०४१ यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं ।३१.०४२ तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै(३) ॥३१.०४२ यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।३१.०४३ सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४३ परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।३१.०४४ तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४४ यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ।३१.०४५ सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥३१.०४५ शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।३१.०४६ वासुदेवशरीरोत्थैः कुशैर्निर्मथितं मया(४) ॥३१.०४६ अपमार्जतु गोविन्दो नरो नारायणस्तथा ।३१.०४७ तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः ॥३१.०४७ टिप्पणी १ महाबल इति ख, चिह्नितपुस्तकपाठः २ स्वर्गर्जितैरिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठः ४ कुशैर्निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ ९१ अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।३१.०४८ अयं हरिः कुशो विष्णुर्हता रोगा मया तव ॥३१.०४८ इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः अध्याय {३२} अथ द्वातिंशोऽध्यायः संस्कारकथनं अग्निरुवाच निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च ।३२.००१ संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत् ॥३२.००१ गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् ।३२.००२ सीमन्तोन्नयनञ्चैव जातकर्म च नाम च ॥३२.००२ अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च ।३२.००३ चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा ॥३२.००३ गोदानं सूतकत्वञ्च पाकयज्ञाश्च सप्त ते(१) ।३२.००४ अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च ॥३२.००४ चैत्री चाश्वयुजी सप्त हविर्यज्ञांश्च तान् शृणु ।३२.००५ आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः ॥३२.००५ चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः ।३२.००६ सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः ॥३२.००६ अत्यग्निष्टोम उक्थश्च षोडशो वाजपेयकः ।३२.००७ अतिरात्राप्तोर्यामश्च सहस्रेशाः सवा इमे ॥३२.००७ हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्यतः ।३२.००८ टिप्पणी १ सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः पृष्ठ ९२ हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः ॥३२.००८ हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् ।३२.००९ अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु ॥३२.००९ दया च सर्वभूतेषु क्षान्तिश्चैव तथार्जवम् ।३२.०१० शौचं चैवमनायासो मङ्गलं चापरो गुणः ॥३२.०१० अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् ।३२.०११ सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः ॥३२.०११ संस्कारैः संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात् ।३२.०१२ सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः ।३२.०१२ जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् ॥३२.०१२ इत्यादिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशोऽध्यायः अध्याय {३३} अथ त्रयस्त्रिंशोऽध्यायः पवित्रारोहणविधानं अग्निरुवाच पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः ।३३.००१ आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः(१) ॥३३.००१ श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।३३.००२ मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥३३.००२ शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् ।३३.००३ यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ॥३३.००३ आरोहणे तुल्यविधिः पृथक्मन्त्रादिकं यदि ।३३.००४ टिप्पणी १ वर्धते तिथिरिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९३ सौवर्णे राजतं ताम्रं नेत्रकार्पासिकादिकं ॥३३.००४ ब्राह्मण्या कर्तितं सूत्रं तदलाभे तु संस्कृतं ।३३.००५ त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात्पवित्रकं ॥३३.००५ अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकं ।३३.००६ क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो ॥३३.००६ मया तत्क्रियते देव यथा यत्र पावित्रकं ।३३.००७ अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय ॥३३.००७ प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः ।३३.००८ ओं नारायणाय विद्महे वासुदेवाय धीमहि ॥३३.००८ तन्नो विष्णुः प्रचोदयात्देवदेवानुरूपतः ।३३.००९ जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं ॥३३.००९ पादान्ता वनमाला स्यादष्टोत्त्रसहस्रतः(१) ।३३.०१० माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् ॥३३.०१० कर्णिका केशरं पत्रं मन्त्राद्यं(२) मण्डलान्तकं ।३३.०११ मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ(३) पवित्रकं ॥३३.०११ स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः ।३३.०१२ आचार्याणां च सूत्राणि पितृमात्रादिपुस्तके ॥३३.०१२ नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ।३३.०१३ द्व्यङ्गुलात्कल्पनादौ द्विर्माला चाष्टोत्तरं शतं ॥३३.०१३ अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः ।३३.०१४ अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः (४) ॥३३.०१४ टिप्पणी १ पादान्तरेण माला स्यादष्टोत्तरसहस्रशः इति ग, चिह्नितपुस्तकपाठः २ गदाद्यमिति घ, चिह्नितपुस्तकपाठः ३ चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः ४ मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैरिति घ, चिह्नितपुस्तकपाठः पृष्ठ ९४ कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ।३३.०१५ रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ॥३३.०१५ पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं ।३३.०१६ यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे ॥३३.०१६ सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके(१) ।३३.०१७ रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः ॥३३.०१७ रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः ।३३.०१८ एकादश्यां यागगृहे भगवन्तं हरिं जयेत् ॥३३.०१८ समस्तपरिवाराय बलिं पीठे समर्चयेत् ।३३.०१९ क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं ॥३३.०१९ धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा ।३३.०२० शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं ॥३३.०२० सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ॥३३.०२० ओं ह्रूं हः फठ्रूं(२) गन्धतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फठ्रूं(३) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं(४) रूपतन्मात्रं संहरामि नमः ॥ ओं ह्रूं हः फठ्रूं(५) स्पर्शतन्मात्रं संहरामि नमः टिप्पणी १ त्रिसूत्राणि च भद्रके इति घ, चिह्नितपुस्तकपाठः २ ओं हूं हः फठूमिति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फठ्रूमिति ङ, चिह्नितपुस्तकपाठः २ ओं ह्रीं हः फठ्रूनिति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रां हः ह्रूं इति ग, चिह्नितपुस्तकपाठः ओं ह्रां हः फठ्रीमिति ङ, चिह्नितपुस्तकपाठः ४ ओं ह्रां हः फटिति ग, चिह्नितपुस्तकपाठः पृष्ठ ९५ ओं ह्रूं हः फठ्रूं(१) शब्दतन्मात्रं संहरामि नमः ॥ पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलं ।३३.०२१ चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ॥३३.०२१ इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् ।३३.०२२ शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् ॥३३.०२२ रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥३३.०२२ ओं ह्रीं हः फठ्रूं(२) रसतन्मात्रं संहरामि नमः ओं ह्रूं हः फट्(३) रूपतन्मात्रं संहरामि नमः ओं ह्रीं हः फठ्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रीं हः फठ्रूं(४) शब्दतन्मात्रं संहरामि नमः जानुनाभिमध्यगतं(५) श्वेतं वै पद्मलाञ्छितं ।३३.०२३ शुक्लवर्णं चार्धचन्द्रं ध्यायेद्वरुणदैवतं ॥३३.०२३ चतुर्भिश्च तदुद्घातैः शुद्धं तद्रसमात्रकं ।३३.०२४ संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत् ॥३३.०२४ ओं ह्रूं हः फठ्रूं रूपतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं स्पर्शतन्मात्रं संहरामि नमः ओं ह्रूं हः फठ्रूं शब्दतन्मात्रं संहरामि नमः इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् ।३३.०२५ नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितं ॥३३.०२५ ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् ।३३.०२६ टिप्पणी १ ओं ह्रां हः फठमिति ग, चिह्नितपुस्तकपाठ्ः २ ओं ह्रीं फठमिति ग, चिह्नितपुस्तकपाठः ओं ह्रूं हः फठूमिति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रीं हः फठ्रूं इति ङ, चिह्नितपुस्तकपाठः ४ ओं ह्रं हः फठूमिति ङ, चिह्नितपुस्तकपाठः ५ पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ९६ ओं ह्रौं हः फठ्रूं(१) स्पर्शतन्मात्रं संहरामि नमः ओं ह्रौं हः फठ्रूं(२) शब्दतन्मात्रं संहरामि नमः ॥ कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ॥३३.०२६ द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ।३३.०२७ स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ॥३३.०२७ ओं ह्रौं हः फठ्रूं शब्दतन्मात्रं संहरामि नमः एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् ।३३.०२८ नासापुटशिखान्तस्थमाकाशमुपसंहरेत् ॥३३.०२८ शोषणाद्यैर्देहशुद्धिं कुर्यादेवं क्रमात्ततः ।३३.०२९ शुष्कं कलेवरं ध्यायेत्पादाद्यञ्च शिखान्तकम् ॥३३.०२९ यं वीजेन वं वीजेन ज्वालामालासमायुतम्(३) ।३३.०३० देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ॥३३.०३० विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।३३.०३१ सम्प्लावयेल्लमित्यस्मात्देहं सम्पाद्य दिव्यकम् ॥३३.०३१ न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।३३.०३२ विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः ॥३३.०३२ मूलमन्त्रेण देवेशम्प्रार्चयेद्भुक्तिमुक्तिदम् ।३३.०३३ स्वागतं देवदेवेश सन्निधौ भव केशव ॥३३.०३३ गृहाण मानसीं पूजां यथार्थं(४) परिभाविताम् ।३३.०३४ आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ॥३३.०३४ मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम्(४) ।३३.०३५ टिप्पणी १ ओं क्षौं हः फट्क्रूमिति ङ, चिह्नितपुस्तकपाठः २ ओं क्षौं हः फट्क्रूमिति ङ, चिह्नितपुस्तकपाठः ३ ज्वालामालासमप्रभमिति ङ, चिह्नितपुस्तकपाठः ४ यथास्वमिति ख, चिह्नितपुस्तकपाठः ५ धर्मादीनिन्द्रादौ विपरीतकानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ ९७ सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ॥३३.०३५ कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः ।३३.०३६ मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः ॥३३.०३६ गणः सरस्वती पूज्या(१) नारदो नलकूवरः ।३३.०३७ गुरुर्गुरुपादुका च परो गुरुश्च पादुका ॥३३.०३७ पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः ।३३.०३८ लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश्च कान्तिका ॥३३.०३८ पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये वाचाहितो हरिः ।३३.०३९ धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः ॥३३.०३९ ओं अभिमुखो भवेति प्रार्थ्य सन्निहितो भव ।३३.०४० विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर्मूलतो यजेत् ॥३३.०४० ओं भीषय भीषय हृत्शिरस्त्रासय वै पुनः ।३३.०४१ मर्दय मर्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ॥३३.०४१ रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय(२) नमस्ततः ।३३.०४२ ओं ह्रूं(३) फटस्त्राय नमो मूलवीजेन चाङ्गकं ॥३३.०४२ पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् ।३३.०४३ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥३३.०४३ अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्तयो हरेः ।३३.०४४ शङ्खचक्रगदापद्ममग्न्यादौ पूर्वकादिकं ॥३३.०४४ शार्ङ्गञ्च मुषलं खड्गं वनमालाञ्च तद्वहिः ।३३.०४५ इन्द्राद्याश्च तयानन्तो नैरृत्यां वरुणस्ततः ॥३३.०४५ ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः ।३३.०४६ ऐरावतस्ततश्छागो महिषो वानरो झषः ॥३३.०४६ टिप्पणी १ गणश्च तासु पूज्योऽथ इति ङ, चिह्नितपुस्तकपाठः २ रक्ष रक्ष प्रध्वंसय कवचायेति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रीमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९८ मृगः शशोऽथ वृषभः कूर्मो हंसस्ततो वहिः ।३३.०४७ पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं ॥३३.०४७ पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः ।३३.०४८ विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ॥३३.०४८ विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।३३.०४९ देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥३३.०४९ संवत्सरकृताचार्याः सम्पूर्णफलदायिने ।३३.०५० पवित्रारोहणायेदं कौतुकं धारय ओं नमः ॥३३.०५० उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।३३.०५१ उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥३३.०५१ कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।३३.०५२ अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ॥३३.०५२ यजमानो ह्यशक्तश्चेत्कुर्यान्नक्तादिकं व्रती ।३३.०५३ हुत्वा विसर्जयेत्स्तुत्वा श्रीकरन्नित्यपूजनम् ॥३३.०५३ ओं ह्रीं(१) श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥३३.०५३ इत्यादिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः अध्याय {३४} अथ चतुस्त्रिंशोऽध्यायः होमादिविधिः अग्निरुवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।३४.००१ नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥३४.००१ टिप्पणी १ ओं क्रीमिति ख, चिह्नितपुस्तकपाठः पृष्ठ ९९ ऋग्यजुःसामरूपाय शब्ददेहाय ।३४.००२ विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥३४.००२ प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः ।३४.००३ अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा ॥३४.००३ आरभेद्द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।३४.००४ अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः ॥३४.००४ ऋगिन्द्रशोभनं प्रास्यां युजुर्यमसुभद्रकम् ।३४.००५ सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥३४.००५ तोरणान्तः पताकाश्च कुमुदाद्या घटद्वयम् ।३४.००६ द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः ॥३४.००६ आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः ।३४.००७ सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत् ॥३४.००७ अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।३४.००८ भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः ॥३४.००८ फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।३४.००९ वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥३४.००९ प्रद्युम्नेन पयस्तज्जात्दधि नारायणाद्घृतम् ।३४.०१० एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् ॥३४.०१० घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।३४.०११ मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च ॥३४.०११ आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।३४.०१२ पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः ॥३४.०१२ यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः ।३४.०१३ मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश्च तान् ॥३४.०१३ ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीं ।३४.०१४ पृष्ठ १०० कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत् ॥३४.०१४ प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया ।३४.०१५ सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने ॥३४.०१५ सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।३४.०१६ वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः ॥३४.०१६ तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् ।३४.०१७ स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥३४.०१७ पूर्णकुम्भान्नव स्थाप्य नवकोणेषु निर्ब्रणान् ॥३४.०१८ पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् ।३४.०१९ दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम् ॥३४.०१९ पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् ।३४.०२० तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥३४.०२० कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम्(१) ।३४.०२१ लवङ्गकक्कोलयुते दद्यादाचमनीयकम् ॥३४.०२१ स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि ।३४.०२२ शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत् ॥३४.०२२ कलशान्निःसृतं तोयं कूर्चाग्रं(२) संस्पृशेन्नरः ।३४.०२३ शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् ॥३४.०२३ परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् ।३४.०२४ तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥३४.०२४ प्रक्षाल्य हस्तौ रेखाश्च तिस्रः पूर्वाग्रगामिनीः ।३४.०२५ टिप्पणी १ चार्हणा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०१ दक्षिणादुत्तराश्च तिस्रश्चैवओत्तराग्रगाः ॥३४.०२५ अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् ।३४.०२६ ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥३४.०२६ पात्राण्यासादयेत्पश्चाद्दर्भश्रुक्श्रुवकादिभिः ।३४.०२७ बाहुमात्राः परिधय इध्मव्रश्चनमेव च ॥३४.०२७ प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।३४.०२८ प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥३४.०२८ प्रणीताप्रोक्षणीपात्रे न्यसेत्प्रागग्रगं कुशम् ।३४.०२९ अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥३४.०२९ प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।३४.०३० प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत् ॥३४.०३० चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।३४.०३१ कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत्ततः ॥३४.०३१ वैष्णवीकरणं कुर्याद्गर्भाधानादिना नरः ।३४.०३२ गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः ॥३४.०३२ नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः ।३४.०३३ पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया ॥३४.०३३ कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् ।३४.०३४ कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका ॥३४.०३४ सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।३४.०३५ विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥३४.०३५ प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।३४.०३६ ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते ॥३४.०३६ उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।३४.०३७ गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश ॥३४.०३७ पृष्ठ १०२ पञ्चाधिकांस्तु जुहुयात्प्रणवान्मुष्टिमुद्रया(१) ।३४.०३८ पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् ॥३४.०३८ ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् ।३४.०३९ उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥३४.०३९ व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् ।३४.०४० वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥३४.०४० चन्द्रवक्त्रञ्च(२) सूर्याक्षं जुहुयाच्छतमष्ट च ।३४.०४१ तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः ॥३४.०४१ इत्यादिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशोऽध्यायः ॥ अध्याय {३५} अथ पञ्चत्रिंशोऽध्यायः पवित्राधिवासनादिविधिः अग्निरुवाच सम्पाताहुतिनासिच्य(२) पवित्राण्यधिवासयेत् ।३५.००१ नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥३५.००१ वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् ।३५.००२ विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा(४) ॥३५.००२ कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः ।३५.००३ दन्तकाष्ठञ्चामरकं पूर्वे सङ्कर्षणेन तु ॥३५.००३ प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां ।३५.००४ टिप्पणी १ स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः २ पञ्चवक्त्रंश्चेति ङ, चिह्नितपुस्तकपाठः ३ सङ्घाताहुतिनासिच्येति ङ, चिह्नितपुस्तकपाठः ४ मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः पृष्ठ १०३ वारुणेन चानिरुद्धेन सौम्ये नारायणेन च ॥३५.००४ दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं ।३५.००५ ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ ॥३५.००५ मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे ।३५.००६ चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ॥३५.००६ गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् ।३५.००७ दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकं ॥३५.००७ मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च ।३५.००८ विष्णुतेजोभवं रम्यं सर्वपातकनाशनं ॥३५.००८ सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं ।३५.००९ सम्पूज्य धूपदीपाद्यैर्व्रजेद्द्वारसमीपतः ॥३५.००९ गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत्(१) ।३५.०१० पवित्रं वैष्णवं तेजो महापातकनाशनं ॥३५.०१० धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं ।३५.०११ आसने परिवारादौ गुरौ दद्यात्पवित्रकं ॥३५.०११ गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् ।३५.०१२ विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥३५.०१२ वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः ।३५.०१३ क्षीरोदधिमहानागशय्यावस्थितविग्रहः ॥३५.०१३ प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव ।३५.०१४ इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं ॥३५.०१४ ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं ।३५.०१५ रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं ॥३५.०१५ गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् ।३५.०१६ टिप्पणी १ पवित्रं पार्श्वतो नयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०४ मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥३५.०१६ पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् ।३५.०१७ पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥३५.०१७ परप्रेषकबालानां स्त्रीणां भोगभुजां तथा ।३५.०१८ सद्योधिवासनं कुर्याद्विना गन्धपवित्रकं ॥३५.०१८ इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशोऽध्यायः ॥ अध्याय {३६} अथ षट्त्रिंशोऽध्यायः पवित्रारोपणविधानं अग्निरुवाच प्रातः स्नानं कृत्वा द्वारपालान्(१) प्रपूज्य च ।३६.००१ प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥३६.००१ पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं ।३६.००२ निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् ॥३६.००२ पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः ।३६.००३ पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं ॥३६.००३ अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत्(२) ।३६.००४ समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् ॥३६.००४ द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं ।३६.००५ अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥३६.००५ कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३६.००६ टिप्पणी १ लोकपालानिति ख, चिह्नितपुस्तकपाठः २ प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ १०५ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३६.००६ पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं ।३६.००७ शुद्धो भवाम्यहं देव त्वत्प्रसादात्सुरेश्वर ॥३६.००७ पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।३६.००८ विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥३६.००८ पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च(१) ।३६.००९ गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥३६.००९ कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।३६.०१० द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥३६.०१० कनिष्टादि च देवाय वनमालाञ्च मूलतः ।३६.०११ हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् ॥३६.०११ वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।३६.०१२ प्रार्च्य पूर्णाहुतिं दद्यात्प्रायश्चित्ताय मूलतः ॥३६.०१२ अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।३६.०१३ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३६.०१३ इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।३६.०१४ वनमाला यथा देव कौस्तुभं सततं हृदि ॥३६.०१४ तद्वत्पवित्रतन्तूंश्च पूजां च हृदये वह(२) ।३६.०१५ कामतोऽकामतो वापि यत्कृतं नियमार्चने ॥३६.०१५ विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।३६.०१६ प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्पयेत् ॥३६.०१६ दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं ।३६.०१७ टिप्पणी १ रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ, चिह्नितपुस्तकपाठः २ पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०६ विप्रान् भोजनवस्त्राद्यैर्दिवसं पक्षमेव वा ॥३६.०१७ पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।३६.०१८ अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं ॥३६.०१८ विसर्जनेऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।३६.०१९ सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥३६.०१९ व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।३६.०२० मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च ॥३६.०२० पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।३६.०२१ यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥३६.०२१ तावद्युगसहस्राणि विष्णुलोके महीयते ।३६.०२२ कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।३६.०२२ विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥३६.०२२ इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशोऽध्यायः ॥ अध्याय {३७} अथ सप्तत्रिंशोऽध्यायः सर्वदेवपवित्रारोहणविधिः अग्निरुवाच सङ्क्षेपात्सर्वदेवानां पवित्रारोहणं(१) शृणु ।३७.००१ पवित्र सर्वलक्ष्म स्यात्स्वरसानलगं त्वपि ॥३७.००१ जगद्योने समागच्छ परिवारगणैः सह ।३७.००२ निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकम् ॥।३७.००२ जगत्सृजे(२) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००३ टिप्पणी १ पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः २ जगत्सूते इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०७ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३७.००३ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००४ मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३७.००४ इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।३७.००५ सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥३७.००५ व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।३७.००६ सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००६ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००७ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००७ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००८ वाणेश्वर(१) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००८ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००९ शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००९ पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.०१० नारायणमयं सूत्रमनिरुद्धमयं वरं(२) ॥३७.०१० धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।३७.०११ कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥३७.०११ विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।३७.०१२ वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं ॥३७.०१२ संसारसागरोत्तारकारणं प्रददामि ते ।३७.०१३ विश्वरूपमयं सूत्रं सर्वदं पापनाशनं ॥३७.०१३ टिप्पणी १ गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ परमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १०८ अतीतानागतकुलसमुद्धारं ददामि ते ।३७.०१४ कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥३७.०१४ इत्यादिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥ अध्याय {३८} अथ अष्टत्रिंशोऽध्यायः देवालयनिर्माणफलं अग्निरुवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं ।३८.००१ चिकीर्षोर्देवधामादि सहस्रजनिपापनुत् ॥३८.००१ मनसा सद्मकर्तॄणां शतजन्माघनाशनं ।३८.००२ येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं(१) ॥३८.००२ तेपि पापैर्विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां ।३८.००३ समतीतं भविष्यञ्च कुलानामयुतं नरः ॥३८.००३ विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं ।३८.००४ वसन्ति(२) पितरो दृष्ट्वा(३) विष्णुलोके ह्यलङ्कृताः ॥३८.००४ विमुक्ता नारकैर्दुःखैः कर्तुः कृष्णस्य मन्दिरं ।३८.००५ ब्रह्महत्यादिपापौघघातकं देवतालयं ॥३८.००५ फलं यन्नाप्यते यज्ञैर्धाम कृत्वा तदाप्यते ।३८.००६ देवागारे कृते सर्वतीर्थस्नानफलं लभेत् ॥३८.००६ देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकं ।३८.००७ शाठ्येन पांशुना वापि कृतं धाम च नाकदं ॥३८.००७ टिप्पणी १ गृहादिकं ग, घ, चिह्नितपुस्तकद्वयपाठः २ नन्दन्ति इति ख, ग, चिह्नितपुस्तकद्वयपाठः । वल्गन्ति इति ङ, चिह्नितपुस्तकपाठः ३ हृष्टा इति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ १०९ एकायतनकृत्स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।३८.००८ पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥३८.००८ षोडशालयकारी तु(१) भुक्तिमुक्तिमवाप्नुयात् ।३८.००९ कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं ॥३८.००९ स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।३८.०१० श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥३८.०१० कनिष्ठेनैव तत्पुण्यं प्राप्नोत्यधनवान्नरः ।३८.०११ समुत्पाद्य धनं कृत्या स्वल्पेनापि(२) सुरालयं ॥३८.०११ कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं ।३८.०१२ लक्षणाथ सहस्रेण शतेनार्धेन वा हरेः ॥३८.०१२ कारयन् भवनं याति यत्रास्ते गरुडध्वजः ।३८.०१३ बाल्ये तु क्रीडमाणा ये पांशुभिर्भवनं हरेः ॥३८.०१३ वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः ।३८.०१४ तीर्थे चायतने पुण्ये सद्धक्षेत्रे तथाष्टमे ॥३८.०१४ कर्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं ।३८.०१५ बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं ॥३८.०१५ ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं ।३८.०१६ पतितं पतमानन्तु तथार्धपतितं नरः ॥३८.०१६ समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलं ।३८.०१७ पतितस्य तु यः कर्ता पतितस्य च रक्षिता ॥३८.०१७ विष्णोरायतनस्येह नरो विष्णुलोकभाक् ।३८.०१८ इष्टकानिचयस्तिष्ठेद्यावदायतने हरेः ॥३८.०१८ सकुलस्तस्य वै कर्ता विष्णुलोके महीयते ।३८.०१९ टिप्पणी १ षोडशागारकारी तु इति ग, चिह्नितपुस्तकपाठः २ स्वल्पेनैवेति ख, चिह्नितपुस्तकपाठः पृष्ठ ११० स एव पुण्यवान् पूज्य इह लोके परत्र च ॥३८.०१९ कृष्णस्य वासुदेवस्य यः कारयति केतनं ।३८.०२० जातः स एव सुकृती कुलन्तेनैव पावितं ॥३८.०२० विष्णुरुद्रार्कदेव्यादेर्गृहकर्ता स कीर्तिभाक् ।३८.०२१ किं तस्य वित्तनिचयैर्मूढस्य परिरक्षितः ॥३८.०२१ दुःखार्जितैर्यः कृष्णस्य न कारयति केतनं ।३८.०२२ नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां ॥३८.०२२ नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।३८.०२३ यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥३८.०२३ मूढस्तत्रानुबध्नाति जीवितेथ चले घने ।३८.०२४ यदा वित्तं न दानाय नोपभोगाय देहिनां ॥३८.०२४ नापि कीर्त्यै न धर्माथं तस्य स्वाम्येथ को गुणः ।३८.०२५ तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥३८.०२५ दद्यात्सम्यग्द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् ।३८.०२६ दानेभ्यश्चाधिकं यस्मात्कीर्तनेभ्यो वरं यतः ॥३८.०२६ अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकं ।३८.०२७ विनिवेश्य हरेर्धाम भक्तिमद्भिर्नरोत्तमैः ॥३८.०२७ निवेशितं भवेत्कृत्स्नं त्रैलोक्यं सचराचरं ।३८.०२८ भूतं भवयं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्(१) ॥३८.०२८ आब्राह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवं ।३८.०२९ तस्य देवादिदेवस्य सर्वगस्य(२) महात्मनः ॥३८.०२९ निवेश्य भवनं विष्णोर्न भूयो भुवि जायते ।३८.०३० यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसां ॥३८.०३० टिप्पणी १ तथैव च इति ग, चिह्नितपुस्तकपाठः २ सर्वेशस्य इति ख, चिह्नितपुस्तकपाठः पृष्ठ १११ शिवब्रह्मार्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां ।३८.०३१ देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं(३) ॥३८.०३१ प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।३८.०३२ मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे ॥३८.०३२ इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं ।३८.०३३ सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति ॥३८.०३३ देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।३८.०३४ कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥३८.०३४ यमो यमभटानाह देवमन्दिरकारिणः ।३८.०३५ यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः ॥३८.०३५ देवालयाद्यकर्तार आनेयास्ते तु गोचरे(१) ।३८.०३६ विसारध्वं यथान्यायन्नियोगो मम पाल्यतां (२) ॥३८.०३६ नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ।३८.०३७ केवलं ते जगत्तातमनन्तं समुपाश्रिताः ॥३८.०३७ भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः ।३८.०३८ ये च भगवता लोके तच्चित्तास्तत्परायणाः ॥३८.०३८ पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।३८.०३९ यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते(४) ॥३८.०३९ सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।३८.०४० नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम् ॥३८.०४० नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् ।३८.०४१ टिप्पणी १ आनेयास्त्वविशेषत इति ग, चिह्नितपुस्तकपाठः २ नियमो मेऽनुपाल्यतामिति ख, चिह्नितपुस्तकपाठः ३ जन्तवः क्वचिदिति ख, चिह्नितपुस्तकपाठः पृष्ठ ११२ ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥३८.०४१ अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः(१) ।३८.०४२ उपलेपनकर्तारः सम्मार्जनपराश्च ये ॥३८.०४२ कृष्णालये परित्यज्यास्तेषां पुत्रास्तथा कुलम् ।३८.०४३ येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ॥३८.०४३ पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।३८.०४४ यस्तु देवालयं विष्णोर्दारुशैलमयं तथा ॥३८.०४४ कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते ।३८.०४५ अहन्यहनि यज्ञेन यजतो यन्महाफलम् ॥३८.०४५ प्राप्नोति तत्फलं विष्णोर्यः कारयति केतनं ।३८.०४६ कुलानां शतमागामि समतीतं तथा शतं ॥३८.०४६ कारयन् भगवद्धाम नयत्यच्युतलोकतां ।३८.०४७ सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं ॥३८.०४७ तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते ।३८.०४८ इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति ॥३८.०४८ तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ।३८.०४९ प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ ।३८.०४९ देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥३८.०४९ अग्निरुवाच यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः ।३८.०५० हयशीर्षः प्रतिष्ठार्थं(२) देवानां ब्रह्मणेऽब्रवीत् ॥३८.०५० इत्यादिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोध्यायः ॥ टिप्पणी १ कृष्णाश्रये गता इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ प्रतिष्ठाद्यमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ११३ अध्याय {३९} ॒शथोनचत्वारिंशोऽध्यायः भूपरिग्रहविधानं हयग्रीव उवाच विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे ।३९.००१ प्रोक्तानि पञ्चरातराणि सप्तरात्राणि वै मया ॥३९.००१ व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।३९.००२ हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं ॥३९.००२ वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं ।३९.००३ नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं(१) तथा ॥३९.००३ सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं ।३९.००४ स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं ॥३९.००४ आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं ।३९.००५ बौधायनं तथार्षं तु(२) विश्वोक्तं तस्य सारतः ॥३९.००५ प्रतिष्ठां हि द्विजः कुर्यान्मध्यदेशादिसम्भवः ।३९.००६ नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ॥३९.००६ कामरूपकलिङ्गोप्त्यः काञ्चीकाश्मीरकोशलः(३) ।३९.००७ आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः ॥३९.००७ अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं ।३९.००८ ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ॥३९.००८ सर्वलक्षणहीणोपि स गुरुस्तन्त्रपारगः ।३९.००९ टिप्पणी १ चैश्वरं तथेति ग, ङ, घ, चिह्नितपुस्तकत्रयपाठः २ तथाष्टाङ्गमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ३ काश्मीरके स्थित इति ग, चिह्नितपुस्तकपाठः पृष्ठ ११४ नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ॥३९.००९ कुरुक्षेत्रे गयादौ च नदीनान्तु(१) समीपतः ।३९.०१० ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं ॥३९.०१० अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च ।३९.०११ दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ॥३९.०११ वैरृते मन्दिरं कुर्यात्वरुणाददेश्च वारुणे ।३९.०१२ वायोर्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥३९.०१२ चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः ।३९.०१३ पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ॥३९.०१३ समं वाप्यधिकं वापि न कर्तव्यं विजानता ।३९.०१४ उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां ॥३९.०१४ प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ।३९.०१५ भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं ॥३९.०१५ प्राकारसीमापर्यन्तं ततो भुतबलिं हरेत् ।३९.०१६ माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥३९.०१६ अष्टाक्षरेण सक्तूंश्च पातायित्वाष्टदिक्षु च ।३९.०१७ राक्षसाश्च पिशाचाश्च येस्मिंस्तिष्ठन्ति भूतले ॥३९.०१७ सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।३९.०१८ हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ॥३९.०१८ प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥१९॥३९.०१९ तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता ।३९.०२० ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥३९.०२० टिप्पणी १ नद्यद्रिषु इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ ११५ यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।३९.०२१ चतुरङ्गुलसंयुक्तः स हस्तः(१) पद्महस्तकः ॥३९.०२१ इत्यादिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो नामोनचत्वारिंशोध्यायः ॥ अध्याय {४०} अथ चत्वारिंशोऽध्यायः अर्घ्यदानविधानं भगवानुवाच पूर्वमासित्महद्भूतं सर्वभूतभयङ्करं ।४०.००१ तद्देवैर्निहितं भुमौ स वास्तुपुरुषः स्मृतः ॥४०.००१ चतुःषष्टिपदे क्षेत्रे ईशं कोणार्धसंस्थितं ।४०.००२ घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः ॥४०.००२ उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया ।४०.००३ महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविं ॥४०.००३ वितानेनार्धपदगं सत्यं पदे भृशं घृतैः ।४०.००४ व्योम शाकुनमांसेन(२) कोणार्धपदसंस्थितं ॥४०.००४ स्रुचा चार्धपदे वह्निं पूषाणं लाजयैकतः ।४०.००५ स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं ॥४०.००५ मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयं ।४०.००६ गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया ॥४०.००६ एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस्तथा ।४०.००७ पितॄन् कृशरयार्धस्थं दन्तकाष्ठैः पदस्थितं ॥४०.००७ टिप्पणी १ नृहस्त इति ख, चिह्नितपुस्तकपाठः २ व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः पृष्ठ ११६ दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।४०.००८ पुष्पदन्तं कुशस्तम्बैः पद्मैर्वरुणमेकतः ॥४०.००८ असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।४०.००९ यवैः पापं पदार्धस्थं रोगमर्धे च मण्डकैः ॥४०.००९ नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्विसंस्थितं ।४०.०१० मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा ॥४०.०१० मधुना पायसेनाथ शालूकेन ऋषिं द्वये ।४०.०११ पदे दितिं लोपिकाभिरर्धे दितिमथापरं ॥४०.०११ पूरिकाभिस्ततश्चापमीशाधः पयसा पदे ।४०.०१२ ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं ॥४०.०१२ लड्डुकैश्च मरीचिन्तु पूर्वकोष्ठचतुष्टये(१) ।४०.०१३ सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके ॥४०.०१३ तदधःकोष्ठके दद्यात्सावित्र्यै च कुशोदकं ।४०.०१४ विवस्तेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु ॥४०.०१४ रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं ।४०.०१५ इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥४०.०१५ चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं ।४०.०१६ वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं ॥४०.०१६ तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा ।४०.०१७ महीधराय मांसान्नं माघञ्च चतुरङ्घ्रिषु ॥४०.०१७ मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।४०.०१८ चरकीं माषसर्पिभ्यां स्कन्दं कृशरयासृजा ॥४०.०१८ रक्तपद्मैर्विदारीञ्च कन्दर्पञ्च पलोदनैः ।४०.०१९ पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकं ॥४०.०१९ टिप्पणी १ मध्यचतुष्टये इति ख, चिह्नितपुस्तकपाठः पृष्ठ ११७ पित्तासृगस्थिभिः पापां पिलिपिञ्जं(१) स्रजासृजा ।४०.०२० ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत् ॥४०.०२० रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च ।४०.०२१ पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात्प्रकामतः ॥४०.०२१ आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् ।४०.०२२ ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात्समर्चयेत् ॥४०.०२२ महीश्वरं वास्तुमयं(२) वर्धन्या सहितं घटं ।४०.०२३ ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश्च दिगीश्वरान् ॥४०.०२३ दद्यात्पूर्णाहुतिं पश्चात्स्वस्ति वाच्य प्रणम्य च ।४०.०२४ प्रगृह्य कर्करीं सम्यक्मण्डलन्तु प्रदक्षिणं ॥४०.०२४ सूत्रमार्देण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् ।४०.०२५ पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत् ॥४०.०२५ प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।४०.०२६ ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥४०.०२६ चतुरङ्गुलकं चाधश्चोपलिप्यार्चयेत्ततः ।४०.०२७ ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः ॥४०.०२७ कर्कर्या पूरयेत्श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।४०.०२८ दक्षिणावर्तकं श्रेष्ठं बीजैर्मृद्द्भिश्च पूरयेत् ॥४०.०२८ अर्घ्यादानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ ।४०.०२९ कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत् ॥४०.०२९ ततस्तु खानयेद्यत्नज्जलान्तं यावदेव तु ।४०.०३० पुरुषाधःस्थितं शल्यं(३) न गृहे दोषदं भवेत् ॥४०.०३० टिप्पणी १ पिलिपिच्छमिति ङ, चिह्नितपुस्तकपाठः २ महीधरं वास्तुमयमिति ख, ङ, चिह्नितपुस्तकपाठः ३ पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः पृष्ठ ११८ अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणोऽसुखं ।४०.०३१ यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं ॥४०.०३१ इत्यादिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः ॥ अध्याय {४१} अथैकचत्वारिंशोऽध्यायः शिलाविन्यासविधानं भगवानुवाच पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं ।४१.००१ अग्रतो मण्डपः कार्यः कुण्डलानान्तु चतुष्टयं ॥४१.००१ कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं ।४१.००२ पादोनं पूरयेत्खातं तत्र वास्तुं यजेत्समे ॥४१.००२ इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः ।४१.००३ सविस्तारत्रिभागेन वैपुल्येन(१) समन्विताः ॥४१.००३ करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये(२) ।४१.००४ नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥४१.००४ अद्भिः पञ्चकषायेण सर्वौषधिजलेन च ।४१.००५ गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥४१.००५ हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्चितैः ।४१.००६ आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥४१.००६ तरत्समन्दीरिति च(३) पावमानीभिरेव च ।४१.००७ उदुत्तमं वरुणमिति कथानश्च तथैव च ॥४१.००७ टिप्पणी १ सुविस्तारं विभागेन नैपुण्यनेति ख, चिह्नितपुस्तकपाठः २ शिला स्यान्न शिलामये इति ग, चिह्नितपुस्तकपाठः ३ भवतत्समन्दीरितीति ख, ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ ११९ वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।४१.००८ श्रीसूक्तेन तथा शिलाः संस्थाप्य संघटाः(१) ॥४१.००८ शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् ।४१.००९ जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ॥४१.००९ आघारावाज्यभागौ तु प्रणवेनैव कारयेत् ।४१.०१० अष्टाहुतीस्तथाष्टान्तैराज्यं(२) व्याहृतिभिः क्रमात् ॥४१.०१० लोकेशानामग्नये वै सोमायावग्रहेषु च(३) ।४१.०११ पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ॥४१.०११ प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् ।४१.०१२ वेदाद्यैर्द्वादशान्तेन(४) कुम्भेषु च पृथक्पृथक् ॥४१.०१२ प्राङ्मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च ।४१.०१३ मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥४१.०१३ पद्मं चैव महापद्मं मकरं कच्छपं तथा ।४१.०१४ कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं ॥४१.०१४ कुम्भान्न चालयेत्तेषु इष्टकानान्तु देवताः ।४१.०१५ ईशानान्ताश्च पूर्वादाविष्टकां प्रथमं न्यसेत् ॥४१.०१५ शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ।४१.०१६ न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा ॥४१.०१६ अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते ।४१.०१७ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥४१.०१७ मन्त्रेणानेन विन्यस्य इष्टका देशक्रमोत्तमः ।४१.०१८ टिप्पणी १ सम्युता इति ङ, चिह्नितपुस्तकपाठः .। २ अष्टाहुतीप्लथा पूर्णैराज्यमिति ग, घ, ङ, इति पुस्तकत्रयपाठः ३ सोमाय च ग्रहाय चेति ङ, चिह्नितपुस्तकपाठः ४ द्वादशार्णेन इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२० गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः ॥४१.०१८ कुम्भोपरिष्ठादेवेशं पद्मिनीं न्यस्य देवतां ।४१.०१९ मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च(१) ॥४१.०१९ लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने ।४१.०२० द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये ॥४१.०२० पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् ।४१.०२१ एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥४१.०२१ समुद्रपरिवारे त्वं देवि गर्भं समाश्रय ।४१.०२२ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया(२) सह ॥४१.०२२ जये भार्गवदायादे प्रजानां विजयावहे ।४१.०२३ पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥४१.०२३ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।४१.०२४ सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते ॥४१.०२४ जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।४१.०२५ प्रजापतिसुते देवि चतुरस्रे महीयसि ॥४१.०२५ सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां ।४१.०२६ पूजिते परमाश्चर्ये गन्धमाल्यैरलङ्कृते ॥४१.०२६ भवभूतिकरी देवि गृहे भार्गवि रम्यतां ।४१.०२७ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥४१.०२७ मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।४१.०२८ एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥४१.०२८ कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि ।४१.०२९ गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं ॥४१.०२९ टिप्पणी १ रसमेव चेति ग. घ. ङ. चिह्नितपुस्तकद्वयपाठः २ प्रिययेति ग, चिह्नितपुस्तकपाठः पृष्ठ १२१ गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् ।४१.०३० पीठबन्धमतः कुर्यान्मितप्रासादमानतः(१) ॥४१.०३० पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् ।४१.०३१ पदहीनं मध्यमं स्यात्कनिष्ठं चोत्तमार्धतः ॥४१.०३१ पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् ।४१.०३२ पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते ॥४१.०३२ देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।४१.०३३ तस्य कायगतं पापं तदह्ना हि प्रणश्यति ॥४१.०३३ कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।४१.०३४ अष्टेष्टकसमायुक्तं यः कुर्याद्देवतालयं ॥४१.०३४ न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।४१.०३५ अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥४१.०३५ ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।४१.०३६ विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् ।४१.०३६ दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् ॥४१.०३६ इत्यादिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः ॥ अध्याय {४२} अथ द्वाचत्वारिंशोऽध्यायः प्रासादलक्षणकथनं हयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु ।४२.००१ चतुरस्रीकृतं क्षेत्रं भजेत्षोडशधा बुधः ॥४२.००१ मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितं ।४२.००२ टिप्पणी १ समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १२२ द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥४२.००२ जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतं(१) ।४२.००३ जङ्घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद्बुधः ॥४२.००३ तुर्यभागेन मञ्जर्याः कार्यः सम्यक्प्रदक्षिणः(२) ।४२.००४ तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समं ॥४२.००४ शिखरेण समं कार्यमग्रे जगति विस्तरं ।४२.००५ द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः ॥४२.००५ विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।४२.००६ दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैर्विभूषितं ॥४२.००६ प्रासादगर्भमानं वा कुर्वीत मुखमण्डपं ।४२.००७ एकाशीतिपदैर्व्यास्तुं पश्चात्मण्डपमारभेत् ॥४२.००७ शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत्सुरान् ।४२.००८ तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान्(३) ॥४२.००८ सर्वसाधारणं चैतत्प्रासादस्य च लक्षणं ।४२.००९ मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥४२.००९ प्रतिमायाः प्रमाणन कर्तव्या पिण्डिका शुभा ।४२.०१० गर्भस्तु पिण्डिकार्धेन गर्भमानास्तु भित्तयः ॥४२.०१० भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।४२.०११ भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद्बुधः ॥४२.०११ शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।४२.०१२ शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं ॥४२.०१२ टिप्पणी १ चत्युर्भागेण वा युतमिति ख, चिह्नितपुस्तकपाठः । चतुर्भागेण संयुतमिति ग, चिह्नितपुस्तकपाठः २ सम्यक्कुर्यात्प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः ३ द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२३ अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः ।४२.०१३ परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥४२.०१३ तत्तृतीयेण(४) वा कुर्याद्रथकानान्तु निर्गमं ।४२.०१४ वामत्रयं स्थापनीयं रथकत्रितये सदा ॥४२.०१४ शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।४२.०१५ शुकनाशोर्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् ॥४२.०१५ शिखरस्यार्धभागस्थं सिंहं तत्र तु कारयेत् ।४२.०१६ शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥४२.०१६ अपरे च तथा पार्श्वं तद्वत्सूत्रं निधापयेत् ।४२.०१७ तदूर्ध्वन्तु भवेद्वेदी सकण्टा मनसारकं ॥४२.०१७ स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।४२.०१८ ऊर्ध्वं च वेदिकामानात्कलशं परिकल्पयेत् ॥४२.०१८ विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनं ।४२.०१९ उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥४२.०१९ द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ ।४२.०२० विश्वक्सेनवत्सदण्डौ शिखोर्ध्वोडुम्बरे श्रियं ॥४२.०२० दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां ।४२.०२१ प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् ॥४२.०२१ प्रासादात्पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।४२.०२२ पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥४२.०२२ गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।४२.०२३ कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टमासु चोपरि ॥४२.०२३ पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले ।४२.०२४ उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं ॥४२.०२४ टिप्पणी १ तत्तुरीयेणेति ख, चिह्नितपुस्तकपाठः पृष्ठ १२४ नैरृत्यां रामकं वायौ वामनं वासुदेवकं ।४२.०२५ ईशे प्रासादरचना देया वस्वर्ककादिभिः ।४२.०२५ द्वारस्य चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक् ॥४२.०२५ इत्यादिमहापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्त्वारिंशोऽध्यायः अध्याय {४३} अथ त्रिचत्वारिंशोऽध्यायः प्रासाददेवतास्थापनं भगवानुवाच प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे ।४३.००१ पञ्चायतमध्ये तु वासुदेवं निवेशयेत् ॥४३.००१ वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं ।४३.००२ आग्नेये नैरृते चैव वायव्ये चेशगोचरे ॥४३.००२ अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।४३.००३ नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके ॥४३.००३ अथवा रुद्ररूपन्तु अथवा नवधामसु ।४३.००४ वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥४३.००४ इन्द्रादीन् लोकपालांश्च अथवा नवधामसु ।४३.००५ पञ्चायतनकं कुर्यात्मध्ये तु पुरुषोत्तमं ॥४३.००५ लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् ।४३.००६ स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान् ॥४३.००६ उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा ।४३.००७ नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं ॥४३.००७ पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।४३.००८ त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं ॥४३.००८ पृष्ठ १२५ पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं(१) ।४३.००९ मृण्मयी दारुघटिता लोहजा रत्नजा तथा ॥४३.००९ शैलजा गन्धजा चैव कौसुमी(२) सप्तधा स्मृता ।४३.०१० कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥४३.०१० तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ।४३.०११ अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते ॥४३.०११ पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां ।४३.०१२ पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वैर्णिनां ॥४३.०१२ न यदा लभ्यते सम्यग्वर्णिनां वर्णतः शिला ।४३.०१३ वर्णाद्यापादानं तत्र जुह्यात्सिंहविद्यया ॥४३.०१३ शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।४३.०१४ कांस्यघण्टानिनादा स्यात्पुंलिङ्गा विस्फुलिङ्गिका ॥४३.०१४ तन्मन्दलक्षणा(३) स्त्री स्याद्रूपाभावान्नपुंसका ।४३.०१५ दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥४३.०१५ प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् ।४३.०१६ तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥४३.०१६ बलिं दत्वा कर्मशस्त्रं टङ्कादिकमथार्चयेत् ।४३.०१७ हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां ॥४३.०१७ रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्(४) ।४३.०१८ हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥४३.०१८ टिप्पणी १ अन्यधामसु यज्ञविदिति ख, चिह्नितपुस्तकपाठः । युग्मधामस्वयं हरिमिति घ, चिह्नितपुस्तकपाठः २ कौमुदी इति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ उन्मत्तलक्षणा इति ङ, चिह्नितपुस्तकपाठः ४ मन्त्रयेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ १२६ अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः ।४३.०१९ सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥४३.०१९ विष्णुबिम्बार्थमस्माकं(१) यात्रैषा केशवाज्ञया ।४३.०२० विष्ण्वर्थं यद्भवेत्कार्यं युष्माकमपि तद्भवेत् ॥४३.०२० अनेन बलिदानेन प्रीता भवत सर्वथा ।४३.०२१ क्षमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥४३.०२१ दे एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं ।४३.०२२ शिल्पिभिश्च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि ॥४३.०२२ ओं नमः सकललोकाय विष्णवे प्रभविष्णवे ।४३.०२३ विश्वाय विश्वरूपाय स्वप्नाधिपतये(२) नमः ॥४३.०२३ आचक्ष्व देवदेवेश प्रसुप्तोस्मि(३) तवान्तिकं ।४३.०२४ स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे ॥४३.०२४ ओं ओं ह्रूं फट्विष्णवे स्वाहा(४) शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः ।४३.०२५ प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत् ॥४३.०२५ कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् ।४३.०२६ आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्मकं(५) ॥४३.०२६ शस्त्रं विष्ण्वात्मकं(६) दद्यात्मुखपृष्ठादि दर्शयेत् ।४३.०२७ जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां ॥४३.०२७ टिप्पणी १ लोकसिद्ध्यर्थमस्माकमिति ख, चिह्नितपुस्तकपाठः २ विश्वाधिपतये इति ख, चिह्नितपुअतकपाठः ३ प्रपन्नोऽस्मि इति ख, चिह्नितपुस्तकपाठः ४ ओं ओं ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ५ विश्वकर्मणिमिति ख, ग, चिह्नितपुअतकपाठः ६ विश्वात्मकमिति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १२७ शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् ।४३.०२८ रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।४३.०२८ पूजयित्वाथ घटयेत्प्रतिमां स तु कर्मकृत् ॥४३.०२८ इत्यादि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ अध्याय {४४} अथ चतुश्चत्वारिंशोऽध्यायः वासुदेवादिप्रतिमालक्षणविधिः भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।४४.००१ प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां ॥४४.००१ संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूचकं ।४४.००२ शिलां शिल्पी तु नवधा विभज्य नवमेऽंशके ॥४४.००२ सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।४४.००३ द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥४४.००३ भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् ।४४.००४ भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥४४.००४ मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं ।४४.००५ तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥४४.००५ नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।४४.००६ तालद्वयेन जङ्घा स्यात्सूत्राणि शृणु साम्प्रतं ॥४४.००६ कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं ।४४.००७ जानौ सूत्रद्वयं कार्यमूरूमध्ये तथापरं ॥४४.००७ मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरं ।४४.००८ मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥४४.००८ पृष्ठ १२८ हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा ।४४.००९ ललाते चापरं कार्यं मस्तके च तथापरं ॥४४.००९ मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः ।४४.०१० सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव(१) ॥४४.०१० कक्षात्रिकान्तरेणैव घट्सूत्राणि प्रदापयेत् ।४४.०११ मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥४४.०११ ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलं ।४४.०१२ ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ ॥४४.०१२ द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा ।४४.०१३ अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम् ॥४४.०१३ परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ।४४.०१४ चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः ॥४४.०१४ द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्धपञ्चमे ।४४.०१५ भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम् ॥४४.०१५ विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।४४.०१६ चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ॥४४.०१६ गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत्तथा ।४४.०१७ द्व्यङ्गुलेनाधरः कार्यस्तस्यार्धेनोत्तराधरः ॥४४.०१७ अर्धाङ्गुलं तथा नेत्रं(२) वक्त्रन्तु चतुरङ्गुलम् ।४४.०१८ आयामेन तु वैपुल्यात्सार्धमङ्गुलमुच्यते ॥४४.०१८ अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते ।४४.०१९ नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ॥४४.०१९ उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः ।४४.०२० टिप्पणी १ मुकुटोपरि इति ख, चिह्नितपुस्तकपाठः २ तथा गोजी इति ख, चिह्नितपुस्तकपाठः पृष्ठ १२९ अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥४४.०२० द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।४४.०२१ तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका ॥४४.०२१ त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता ।४४.०२२ तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥४४.०२२ भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम्(१) ।४४.०२३ षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् ॥४४.०२३ मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।४४.०२४ पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः ॥४४.०२४ त्रिगुणन्तु भवेदूर्ध्वं विस्तृताष्टाङ्गुलं पुनः ।४४.०२५ ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥४४.०२५ स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।४४.०२६ सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ ॥४४.०२६ त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ ।४४.०२७ बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव ॥४४.०२७ सप्तदशाङ्गुलो मध्ये कूर्पारोर्धे च षोडश ।४४.०२८ कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव ॥४४.०२८ नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।४४.०२९ अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥४४.०२९ विस्तरेण करतलं कीर्तितं तु षडङ्गुलम् ।४४.०३० दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता ॥४४.०३० तर्जन्यनामिका चैव तस्मादर्धाङ्गुलं विना ।४४.०३१ कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ ॥४४.०३१ टिप्पणी १ भ्रूदैर्घ्याच्चतुरङ्गुला इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३० द्विपर्वोङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः ।४४.०३२ सर्वासां पर्वणोर्धेन नखमानं विधीयते ॥४४.०३२ वक्षसो यत्प्रमाणन्तु जठरं तत्प्रमाणतः ।४४.०३३ अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥४४.०३३ ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।४४.०३४ नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः ॥४४.०३४ अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः ।४४.०३५ चिवुकौ(१) यवमानौ तु मण्डलं द्विपदं भवेत् ॥४४.०३५ चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् ।४४.०३६ चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम् ॥४४.०३६ परिणाहस्तथा कट्या चतुःपञ्चाशदङ्गुलैः ।४४.०३७ विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः ॥४४.०३७ तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।४४.०३८ विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥४४.०३८ जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।४४.०३९ त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥४४.०३९ त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ ।४४.०४० आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥४४.०४० गुल्फात्पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् ।४४.०४१ त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥४४.०४१ पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत्प्रदेशिनी ।४४.०४२ अष्टमाष्टांशतोन्यूनः शेषाङ्गुल्यः क्रमेण तु ॥४४.०४२ सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्तितं ।४४.०४३ यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा ॥४४.०४३ टिप्पणी १ चूचुकौ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३१ अर्धाङ्गुलं तथान्यासां(१) क्रमान्न्यूनं तु कारयेत् ।४४.०४४ अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥४४.०४४ परिणाहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।४४.०४५ षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ ॥४४.०४५ प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् ।४४.०४६ अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥४४.०४६ दक्षिणे तु करे चक्रमधस्तात्पद्ममेव च ।४४.०४७ वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात् ॥४४.०४७ श्रीपुष्टौ वापि कर्तव्ये पद्मवीणाकरान्विते ।४४.०४८ ऊरुमात्रोच्छितायामे मालाविद्याधरौ(२) तथा ॥४४.०४८ प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।४४.०४९ पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥४४.०४९ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्चत्वारिंशोध्यायः ॥ अध्याय {४५} अथ पञ्चचत्वारिंशोध्यायः पिण्डिकालक्षणकथनं भगवानुवाच पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा ।४५.००१ उच्छ्रायं प्रतिमार्धन्तु चतुःषष्टिपुटां(२) च ताम् ॥४५.००१ त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्ध्वं यत्तु कोष्ठकम् ।४५.००२ टिप्पणी १ सार्धाङ्गुलं तथायाममिति ङ, चिह्नितपुस्तकपाठः २ मणिविद्याधराविति घ, चिह्नितपुस्तकपाठः ३ चतुःषष्टिपदामिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३२ समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ॥४५.००२ ऊर्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद्यत्तु कोष्ठकम् ।४५.००३ अन्तः सम्मार्जयेत्यत्नात्पार्श्वयोरुभयोः समम् ॥४५.००३ तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ।४५.००४ चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः ॥४५.००४ मेखला भागमात्रा स्यात्खातं तस्यार्धमानतः ।४५.००५ भागं भागं परित्यज्य पार्श्वयोरुभयोः समं ॥४५.००५ दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद्बुधः ।४५.००६ त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः ॥४५.००६ नानाप्रकारभेदेन भद्रेयं(१) पिण्डिका शुभा ।४५.००७ अष्टताला तु कर्तव्या देवी लक्ष्मीस्तया स्त्रियः ॥४५.००७ भ्रुवौ यवाधिके कार्ये यवहीना तु नासिका ।४५.००८ गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्यग्विवर्जितं ॥४५.००८ आयते नयने कार्ये त्रिभागोनैर्यवैस्त्रिभिः ।४५.००९ तदर्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ॥४५.००९ कर्णपाशो .धिकः कार्यः सृक्कणीसमसूत्रतः ।४५.०१० नम्रं कलाविहीनन्तु कुर्यादंशद्वयं तथा ॥४५.०१० ग्रीवा सार्धकला कार्या तद्विस्तारोपशोभिता ।४५.०११ नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ॥४५.०११ अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथाभागं प्रकल्पयेत् ।४५.०१२ सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं ॥४५.०१२ नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः ।४५.०१३ मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं ॥४५.०१३ टिप्पणी १ तत्रेयमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३३ तालमात्रौ स्तनौ कर्यौ कटिः सार्धकलाधिका ।४५.०१५ लक्ष्म शेषं पुरावत्स्यात्दक्षिणे चामुबुजं करे ॥४५.०१५ वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके ।४५.०१६ दीर्घघोणस्तु गरुडश्चक्राङ्गाद्यानथो वदे ॥४५.०१६ इत्यादिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः अध्याय {४६} अथ षट्चत्वारिंशोऽध्यायः शालग्रामादिमूर्तिलक्षणकथनं भगवानुवाच शालग्रामादिमूर्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः ।४६.००१ वासुदेवोऽसितो द्वारे शालग्रामद्विचक्रकः ॥४६.००१ ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।४६.००२ सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः ॥४६.००२ पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् ।४६.००३ कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥४६.००३ परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश्च(१) विन्दुमान् ।४६.००४ स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ॥४६.००४ नृसिंहः कपिकः स्थूलवक्रः स्यात्पञ्चविन्दुकः ।४६.००५ वराहः शक्तिलिङ्गः स्यात्तच्चक्रौ विषमौ सृतौ ॥४६.००५ इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।४६.००६ कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तकोऽसितः ॥४६.००६ हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः ।४६.००७ टिप्पणी १ पृथुश्च्च्छिद्रश्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३४ वैकुण्ठः एकचक्रोऽब्जी मणिभिः पुच्छरेखकः ॥४६.००७ मत्स्यो दीर्घस्त्रिविन्दुः स्यात्काचवर्णस्तु पूरितः ।४६.००८ श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः ॥४६.००८ वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।४६.००९ श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥४६.००९ अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् ।४६.०१० स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः(१) ॥४६.०१० सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।४६.०११ त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः ॥४६.०११ जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः ।४६.०१२ षट्वक्रश्चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः ॥४६.०१२ पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।४६.०१३ दशावतारो दशभिर्दशैकेनानिरुद्धकः ।४६.०१३ द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः ॥४६.०१३ इत्यादिमहापुराणे आग्नेये शालग्रामादिमूर्तिलक्षणं नाम षट्चत्वारिंशोऽध्यायः अध्याय {४७} अथ सप्तचत्वारिंशोऽध्यायः शालग्रामादिपूजाकथनं भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते ।४७.००१ त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥४७.००१ मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका(२) ।४७.००२ टिप्पणी १ मध्यचक्राधः सूक्ष्मविन्दुक इति ङ, चिह्नितपुस्तकपाठः २ काम्यार्थेवोभयात्मकेति घ, चिह्नितपुस्तकपाठः पृष्ठ १३५ वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥४७.००२ चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।४७.००३ उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥४७.००३ मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।४७.००४ प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥४७.००४ कृतमुद्रात्रयश्चक्राद्वहिः पूवे गुरुं यजेत् ।४७.००५ आप्ये गणं वायवे च धातारं नैरृते यजेत् ॥४७.००५ विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।४७.००६ विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥४७.००६ ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं ।४७.००७ पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं ॥४७.००७ आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।४७.००८ अस्तेन च समस्तेन स्ववीजेन यजेत्क्रमात् ॥४७.००८ पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना ।४७.००९ प्रणवेनार्चयेत्पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥४७.००९ विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।४७.०१० शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते ॥४७.०१० पूर्ववत्षोडशारञ्च सपद्मं मण्डलं लिखेत् ।४७.०११ शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत्(१) ॥४७.०११ पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैरासनं ददेत् ।४७.०१२ शिलां न्यसेद्द्वादशार्णैस्तृतीयं पूजनं शृणु ॥४७.०१२ अष्टारमब्जं विलिखेत्गुर्वाद्यं(२) पूर्ववद्यजयेत् ।४७.०१३ टिप्पणी १ चतुर्भिः पूर्ववद्यजेदिति ङ, चिह्नितपुस्तकपाठः २ गन्धाद्यैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३६ अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।४७.०१३ पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा(१) ॥४७.०१३ इत्यादिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ अध्याय {४८} ॒शथाष्टाचत्वारिंशोऽध्यायः चतुर्विंशतिमूर्तिस्तोत्रकथनं भगवानुवाच ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः ।४८.००१ नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं ॥४८.००१ ततो गदो माधवोरिशङ्खपद्मी नमामि तं ।४८.००२ चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥४८.००२ भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।४८.००३ शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥४८.००३ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।४८.००४ शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥४८.००४ गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि(२) ।४८.००५ हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः ॥४८.००५ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।४८.००६ दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥४८.००६ तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।४८.००७ सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥४८.००७ टिप्पणी १ जितं तत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः २ चक्री गद्यथ शङ्ख्यपि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३७ गदी चक्री शङ्खगदी (१) प्रद्युम्नः पद्मभृत्प्रभुः ।४८.००८ अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥४८.००८ सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।४८.००९ अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥४८.००९ देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् ।४८.०१० अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥४८.०१० बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि ।४८.०११ जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥४८.०११ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।४८.०१२ कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥४८.०१२ आदिमूत्तिर्वासुदेवस्तस्मात्सङ्कर्षणोभवत् ।४८.०१३ सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥४८.०१३ केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् ।४८.०१४ द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।४८.०१४ यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥४८.०१४ इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥ अध्याय {४९} ॒शथोनपञ्चाशोऽध्यायः मत्स्यादिलक्षणवर्णनं भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते ।४९.००१ मत्स्याकारस्तु मत्स्यः स्यात्कूर्मः कार्माकृलिर्भवेत् ॥४८.००१ टिप्पणी १ शङ्खपद्मी इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १३८ नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् ।४८.००२ दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा ॥४८.००२ श्रीवामकूर्परस्था तु क्ष्मानन्तौ चरणानुगौ ।४८.००३ वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥४८.००३ नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः(१) ।४८.००४ तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥४८.००४ छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः ।४८.००५ रामश्चापेषुहस्तः स्यात्कड्गी परशुनान्वितः ॥४८.००५ रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः ।४८.००६ गदालाङ्गलधारी च रामो वाथ चतुर्भुजः ॥४८.००६ वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं ।४८.००७ मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनं ॥४८.००७ शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः(२) ।४८.००८ ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः ॥४८.००८ धनुस्तूणान्वितः(३) कल्की म्लेच्छोत्सादकरो द्विजः ।४८.००९ अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः ॥४८.००९ लक्षणं वासुदेवादिनवकस्य वदामि ते ।४८.०१० दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमं ॥४८.०१० ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् ।४८.०११ शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ॥४८.०११ लाङ्गली मुषली रामो गदापद्मधरः स्मृतः ।४८.०१२ टिप्पणी १ वामोरुहृतदानव इति ङ, चिह्नितपुस्तकपाठः २ गौराङ्गश्चायुधावृत इति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ धनुर्वाणान्वित इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १३९ प्रद्युम्नो दक्षिणे वज्रं(१) शङ्खं वामे धनुः करे ॥४८.०१२ गदानाभ्यावृतः(२) पीत्या प्रद्युम्नो वा धनुःशरी ।४८.०१३ चतुर्भुजो निरुद्धः स्यात्तथा नारायणो विभुः ॥४८.०१३ चतुर्मुखश्चतुर्बाहुर्वृहज्जठरमण्डलः ।४८.०१४ लम्बकूर्चो(३) जटायुक्तो व्रह्मा हंसाग्रवाहनः ॥४८.०१४ दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका ।४८.०१५ आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ॥४८.०१५ विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे ।४८.०१६ गदाशरश्च वरदो वामे कार्मुकखेटके ॥४८.०१६ चक्रशङ्खौ चतुर्बाहुर्नरसिंहश्चतुर्भुजः ।४८.०१७ शङ्खचक्रधरो वापि विदारितमहासुरः ॥४८.०१७ अचतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः ।४८.०१८ धारयन् बाहुना पृथ्वीं वाम्नेन कमलाधरः(४) ॥४८.०१८ पादलग्ना धरा कार्या पदा लक्ष्मीर्व्यवस्थिता ।४८.०१९ त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे ॥४८.०१९ चक्रं खड्गं च मुषलं अङ्कुशं वामके करे ।४८.०२० शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते ॥४८.०२० लक्ष्मीः सरस्वती कार्ये विश्वरूपोऽथ दक्षिणे ।४८.०२१ मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ॥४८.०२१ वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरं ।४८.०२२ टिप्पणी १ दक्षिणे चक्रमिति ङ, चिह्नितपुस्तकपाठः २ गदी रत्यावृत इति ङ, चिह्नितपुस्तकपाठः ३ लम्बभ्रुव इति ङ, चिह्नितपुस्तकपाटः ४ धारयन्नाकुलां पृथ्वीं वामेन कमलामध इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४० लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपकं(१) ॥४८.०२२ विंशद्बाहुश्चतुर्वक्त्रो दक्षिणस्थोथ वामके ।४८.०२३ त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि ॥४८.०२३ श्रिया धृतैकचरणो विमलाद्याभिरीडितः ।४८.०२४ नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ॥४८.०२४ शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे ।४८.०२५ रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ॥४८.०२५ शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।४८.०२६ वामपादो धृतः शेषे दक्षिणः कूर्मपृष्ठगः ॥४८.०२६ दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह ।४८.०२७ विश्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः ॥४८.०२७ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः ॥ अध्याय {५०} अथ पञ्चाशोध्यायः देवीप्रतिमालक्षणकथनं भगवानुवाच चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः ।५०.००१ शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं ॥५०.००१ डमरुं शक्तिकां वामैर्नागपाशञ्च खेटकं ।५०.००२ कुठाङ्कुशचापांश्च घण्टाध्वजगदांस्तथा ॥५०.००२ आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका ।५०.००३ तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥५०.००३ टिप्पणी १ चर्म चोत्तममिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४१ शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् ।५०.००४ शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्धजेक्षणः ॥५०.००४ सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं ।५०.००५ याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे ॥५०.००५ चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्दनी ।५०.००६ नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः ॥५०.००६ आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः(१) क्रमात् ।५०.००७ अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं ॥५०.००७ आदर्शतर्जनीचापं ध्वजं डमरुकं तथा ।५०.००८ पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं ॥५०.००८ वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया ।५०.००९ एतैरेवायुधैर्युक्ता शेषाः षोडशबहुकाः ॥५०.००९ डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव ।५०.०१० रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥५०.०१० चण्डा चण्दवती चैव चण्डरूपातिचण्डिका ।५०.०११ उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥५०.०११ नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः ।५०.०१२ महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः ॥५०.०१२ आलीढा नव(२) दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये ।५०.०१३ तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक् ॥५०.०१३ सैव रम्भा वने सिद्धाग्निहीना ललिता तथा ।५०.०१४ स्कन्धमूर्धकरा वामे द्वितीये धृतदर्पणा ॥५०.०१४ टिप्पणी १ नवतत्वादिभिरिर्ति ङ,चिह्नितपुस्तकपाठः २ शालासु नव इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४२ याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका ।५०.०१५ लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता ॥५०.०१५ पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।५०.०१६ कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी (१)॥५०.०१६ कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते ।५०.०१७ सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥५०.०१७ गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता ।५०.०१८ कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥५०.०१८ शरचापौ दक्षिणेऽस्या वामे चक्रं(२) धनुर्वृषे ।५०.०१९ कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥५०.०१९ चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् ।५०.०२० दण्डशङ्खासि(३) गदया वाराहो महिषस्थिता ॥५०.०२० ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये ।५०.०२१ चामुण्डा कोटराघ्नी स्यान्निर्मांसा तु त्रिलोचना ॥५०.०२१ निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी ।५०.०२२ द्वीपचर्मधरा वामे कपालं पट्टिशङ्करे ॥५०.०२२ शूलं कर्त्री दक्षणेऽस्याः शवारूढास्थितभूषणा ।५०.०२३ विनायको नराकारो वृहत्कुक्षिर्गजाननः ॥५०.०२३ वृहच्छुण्डो ह्युपवीतो मुखं सप्तकलं भवेत् ।५०.०२४ विस्ताराद्दैर्घ्यतचैव शुण्डं षट्त्रिंशदङ्गुलं ॥५०.०२४ कला द्वादश नाडी तु ग्रीवा सार्धकलोच्छ्रिता ।५०.०२५ षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्धमङ्गुलं ॥५०.०२५ टिप्पणी १ मकरेद्धरि जाह्नवीति ख, घ, ङ, चिह्नितपुस्तत्रयकपाठः २ वामे वज्रमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ शङ्खारि इति ख, चिह्नितपुस्तकपाठः पृष्ठ १४३ नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे ।५०.०२६ स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥५०.०२६ सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः ।५०.०२७ स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक् ॥५०.०२७ दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः ।५०.०२८ षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥५०.०२८ शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः ।५०.०२९ शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा ॥५०.०२९ शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे ।५०.०३० कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः ॥५०.०३० गजचर्मभृदूर्ध्वास्यपादा स्यात्रुद्रचर्चिका ।५०.०३१ सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥५०.०३१ तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती ।५०.०३२ इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥५०.०३२ नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान् ।५०.०३३ दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं ॥५०.०३३ बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं ।५०.०३४ खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥५०.०३४ सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका ।५०.०३५ एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥५०.०३५ भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता ।५०.०३६ एताः श्मशानजा रौद्रा अम्बाष्टकमिदं(१) स्मृतं ॥५०.०३६ टिप्पणी १ आद्याष्टकमिदमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १४४ क्षमा शिवावृता(१) वृद्धा द्विभुजा विवृतानना ।५०.०३७ दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता ॥५०.०३७ यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः(२) ।५०.०३८ पिङ्गाक्षाः स्युर्महारम्या रूपिण्योप्सरसः(३) सदा ॥५०.०३८ साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।५०.०३९ महाकालोसिमुण्डी स्याच्छूलखटकवांस्तथा ॥५०.०३९ कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् ।५०.०४० गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥५०.०४० घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् ।५०.०४१ वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥५०.०४१ दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं ।५०.०४२ चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकं ।५०.०४२ घण्टामालाकुलो देवो विस्फोटकविमर्दनः(४) ॥५०.०४२ इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशोऽध्यायः ॥ अध्याय {५१} अथ एकपञ्चाशोऽध्यायः सूर्यादिप्रतिमालक्षणं भगवानुवाच ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।५१.००१ मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ॥५१.००१ वामे तु पिङ्गलो द्वारि दण्डभृत्स रवेर्गणः ।५१.००२ टिप्पणी १ शिवाच्युतेति ख, चिह्नितपुस्तकपाठः २ वज्रदृष्टय इति ख, चिह्नितपुस्तकपाठः ३ महारथ्यो रूपिण्योऽप्सरस इति ख, चिह्नितपुस्तकपाठः ४ विस्फोटकरुणर्दन इति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४५ बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥५१.००२ अथवाश्वारूढः कार्य एकस्तु भास्करः ।५१.००३ वरदा द्व्यब्जनः सर्वे दिक्पालास्त्रकराः क्रमात् ॥५१.००३ मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः ।५१.००४ सूर्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ॥५१.००४ वरुणः सूर्यनामा च सहस्रांशुस्तथापरः ।५१.००५ धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः ॥५१.००५ रविश्चैवाथ पर्जन्यस्त्वष्टा मित्रोथ विष्णुकः ।५१.००६ मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः ॥५१.००६ कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः ।५१.००७ कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ॥५१.००७ धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः ।५१.००८ इडा सुषुम्ना विश्वार्चिरिन्दुसञ्ज्ञा प्रमर्दिनी(१) ॥५१.००८ प्रहर्षिणी महाकाली कपिला च प्रबोधनी ।५१.००९ नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ॥५१.००९ वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत् ।५१.०१० तेजश्चण्डो महावक्रो(२) द्विभुजः पद्मखद्गभृत्(३) ॥५१.०१० कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः ।५१.०११ बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ॥५१.०११ टिप्पणी १ विश्वाची विन्दुसञ्ज्ञाप्रवर्धनी इति ङ, चिह्नितपुस्तकपाठः २ महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्तण्डश्च महारक्त इति ङ, चिह्नितपुस्तकपाठः ३ पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः । खड्गचर्मभृदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १४६ शुक्रः कुण्ड्यक्षमाली स्यात्किण्किणीसूत्रवाञ्छनिः(१) ।५१.०१२ अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ॥५१.०१२ अनन्तस्तक्षकः कर्कः पद्मो महाब्जः शङ्खकः ।५१.०१३ कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः ॥५१.०१३ इन्द्रो वज्री गजारूढश्छागगोग्निश्च शक्तिमान् ।५१.०१४ यमो दण्डी च महिषे नैरृतः खड्गवान् करे ॥५१.०१४ मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे ।५१.०१५ गदी(२) कुवेरो मेषस्थ ईशानश्च जटी वृषे ॥५१.०१५ द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत् ।५१.०१६ हनूमान् वज्रहस्तः स्यात्पद्भ्यां सम्पीडिताश्रयः ॥५१.०१६ वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश्च खे(३) ।५१.०१७ दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः(४) ।५१.०१७ क्षेत्रपालाः शूलवन्तः(५) प्रेता महोदराः कृशाः ॥५१.०१७ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशोऽध्यायः ॥ अध्याय {५२} अथ द्विपञ्चोशोऽध्यायः देवीप्रतिमालक्षणं भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।५२.००१ टिप्पणी १ शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः २ खड्गो इति घ, चिह्नितपुस्तकपाठः ३ मणिविद्याधराश्च खे इति ख, चिहितपुस्तकपाठः ४ विस्तृतानना इति ख, चिह्नितपुस्तकपाठः ५ शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४७ अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया(१) ॥५२.००१ पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।५२.००२ लोला लक्ता बलाकेशी(२) लालसा विमला पुनः(३) ॥५२.००२ हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।५२.००३ महाक्रूरा क्रोधना तु भयङ्करी महानना ॥५२.००३ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।५२.००४ साराख्या रुद्रशङ्ग्राही(४) सम्बरा तालजङ्घिका ॥५२.००४ रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।५२.००५ मेघनादा प्रचण्डोग्रा कालकर्णी(५) वरप्रदा ॥५२.००५ चन्द्रा चन्द्रावली(६) चैव प्रपञ्चा प्रलयान्तिका ।५२.००६ शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥५२.००६ धमनी तापनी चैव रागिणी(७) विकृतानना ।५२.००७ वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥५२.००७ यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।५२.००८ विडाली रेवती चैव पूतना विजयान्तिका ॥५२.००८ अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः ।५२.००९ टिप्पणी १ क्षपणा क्षमा इति ख, चिह्नितपुस्तकपाठः । क्षपणा क्षपा इति ग, घ, चिह्नितपुस्तकद्वयकपाठः २ लोला रक्ता च लोकेशो इति ग, घ, ङ, चिह्निअपुस्तकत्रयपाठः ३ विमला तत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ रससङ्ग्राही इति ख, चिह्नितपुस्तकपाठः । वसुसङ्ग्राही इति घ, चिह्नितपुस्तकपाठः ५ कालवर्णी इति ग, घ, चिह्नितपुस्तकद्वयपाठः ६ चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः ७ वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ १४८ भैरवश्चार्कहस्तः स्यात्कूर्परास्यो(१) जटेन्दुभृत् ॥५२.००९ खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।५२.०१० चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥५२.०१० गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।५२.०११ प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥५२.०११ अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।५२.०१२ तत्षडङ्गानि जात्यन्तैरन्वितं च क्रमाद्यजेत् ॥५२.०१२ मन्दिराग्निदलारूढं(२) सुवर्णरसकान्वितं ।५२.०१३ नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥५२.०१३ वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।५२.०१४ गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥५२.०१४ शूलं गलन्तिका कुण्डी(३) वरदा च चतुर्भुजा ।५२.०१५ अब्जस्था ललिता स्कन्दगणादर्शशलाकया(४) ॥५२.०१५ चण्डिका सशहस्ता स्यात्खड्गशूलारिशक्तिधृक् ।५२.०१६ दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।५२.०१६ धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥५२.०१६ इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ टिप्पणी १ दन्तुरास्य इति ख, घ, चिह्नितपुस्तकद्वयपाठः २ मण्डलाग्निदलारूढमिति ङ, चिह्नितपुस्तकपाठः ३ शूलं गलन्ती कुण्डी चेति ख, चिह्नितपुस्तकपाठः ४ स्कन्दगणा दश विनायका इति ख, चिहिनितपुस्तकपाठः ५ अत्र चण्डिकादशहस्तेषु खड्गशूलारिशक्तिधृगिति युक्तः पाठः अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः पृष्ठ १४९ अध्याय {५३} अथ त्रिपञ्चाशत्तमोध्यायः लिङ्गलक्षणं भगवानुवाच लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु ।५३.००१ दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ॥५३.००१ विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् ।५३.००२ आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान्न्यसेत् ॥५३.००२ ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते ।५३.००३ चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु लाञ्छयेत् ॥५३.००३ अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः ।५३.००४ षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः ॥५३.००४ चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः ।५३.००५ कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ॥५३.००५ विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।५३.००६ भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ॥५३.००६ त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ।५३.००७ तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥५३.००७ दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते ।५३.००८ सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं ॥५३.००८ मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं(१) बुधः ।५३.००९ षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा ॥५३.००९ तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते ।५३.०१० यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ॥५३.०१० अधोभागं त्रिधा कृत्वा त्वर्धमेकं परित्यजेत् ।५३.०११ टिप्पणी १ व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १५० अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत् ॥५३.०११ ऊर्ध्वञ्च पञ्चमाद्भागाद्भ्राम्य रेखां प्रलम्बयेत् ।५३.०१२ भागमेकं परित्यज्य सङ्गं कारयेत्तयोः ॥५३.०१२ एतत्साधारणं प्रोक्तं लिङ्गानां लक्षणं मया ।५३.०१३ सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ॥५३.०१३ ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं ।५३.०१४ न्यसेद्ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ॥५३.०१४ तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् ।५३.०१५ द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् ॥५३.०१५ त्रिभागं मध्यतः खातं कृत्वा पीठं(१) विभाजयेत् ।५३.०१६ स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत् ॥५३.०१६ बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् ।५३.०१७ खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ॥५३.०१७ मेखलाषोडशांशेन खातं वा तत्प्रमाणज्ञः ।५३.०१८ उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु(२) कारयेत् ॥५३.०१८ भूमौ प्रविष्टमेकं तु भागैकेन(३) पिण्डिका ।५३.०१९ कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ॥५३.०१९ द्यंगेन चोर्ध्वपट्टन्तु(४) एकांशाः शेषपट्टिका ।५३.०२० भागं भागं प्रविष्टन्तु यावत्कण्ठं ततः पुनः ॥५३.०२० निर्गमं भागमेकं तु यावद्वै शेषपट्टिका ।५३.०२१ प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ॥५३.०२१ टिप्पणी १ मध्यतः कृत्वा ततः पीठमिति घ, चिह्नितपुस्तकपाठः २ विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः ३ भागेनैकेनेति ग, चिह्नितपुस्तकपाठः ४ चार्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ १५१ मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः ।५३.०२२ ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ।५३.०२२ पिण्डिकासहितं लिङ्गमेतत्साधारणं स्मृतम् ॥५३.०२२ इत्यादिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥ अध्याय {५४} अथ चतुःपञ्चाशत्तमोध्यायः लिङ्गमानादिकथनं भगवानुवाच वक्ष्याम्यन्यप्रकारेण(१) लिङ्गमानादिकं शृणु ।५४.००१ वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्धनम् ॥५४.००१ भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः ।५४.००२ पक्वापक्वं मृण्मयं स्यादपक्वात्पक्वजं वरं ॥५४.००२ ततो दारुमयं पुण्यं दारुजात्शैलजं वरं ।५४.००३ शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं ॥५४.००३ राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं ।५४.००४ रङ्गजं (२) रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं ॥५४.००४ रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् ।५४.००५ मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ॥५४.००५ वामे च स्वेच्छया तेषां पीठप्रासादकल्पना ।५४.००६ पूजयेत्सूर्यविम्बस्थं दर्पणे प्रतिविम्बितं ॥५४.००६ पूज्ये हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् ।५४.००७ हस्तोत्तरविधं शैलं(३) दारुजं तद्वदेव हि ॥५४.००७ टिप्पणी १ प्रवक्ष्येऽहं प्रकारेणेति ग. चिह्नितपुस्तकपाठः २ रत्नजमिति ख, चिह्नितपुस्तकपाठः ३ हस्ते तु विविधं शैलमिति ग. चिह्नितपुस्तकपाठः पृष्ठ १५२ चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्(१) ।५४.००८ अङ्गुलाद्गृहलिङ्गं स्याद्यावत्पञ्चशाङ्गुलं ॥५४.००८ द्वारमानात्त्रिसङ्ख्याकं नवधा गर्भमानतः ।५४.००९ नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ॥५४.००९ एवं लिङ्गानि षट्त्रिंशत्ज्ञेयानि ज्येष्ठमानतः ।५४.०१० मध्यमानेन षट्त्रिंशत्षट्त्रिंशदधमेन च ॥५४.०१० इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।५४.०११ एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ॥५४.०११ षद्वादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं ।५४.०१२ एकादशाङ्गुलादि स्यात्ज्येष्ठं पञ्चदशान्तकम् ॥५४.०१२ षडङ्गुलं महारत्नै रत्नैरन्यैर्नवाङ्गुलम् ।५४.०१३ रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ॥५४.०१३ षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः ।५४.०१४ द्वात्रिंशत्षोडशांशांश्च(२) कोणयोस्तु विलोपयेत् ॥५४.०१४ चतुर्निवेशनात्कण्ठो विंशतिस्त्रियुगैस्तथा(३) ।५४.०१५ पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं(४) ॥५४.०१५ धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात् ।५४.०१६ लिङ्गद्वारोच्छ्रयादर्वाग्भवेत्पादोनतः क्रमात् ॥५४.०१६ गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात्त्रिभिर्वरं ।५४.०१७ तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत्समं ॥५४.०१७ टिप्पणी १ वनमङ्गुलमानेन द्वारगर्भकरे स्थितमिति ग, चिह्नितपुस्तकपाठः २ द्वात्रिंशत्षोडशार्धञ्चेति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ विंशतिस्त्रिगुणैस्तथेति घ, चिह्नितपुसुतकपाठः ४ वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं भवेद्ध्रुवमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १५३ एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमं ।५४.०१८ द्व्यन्तरो वामवामञ्च(१) लिङ्गानां दीर्घता नव ॥५४.०१८ हस्ताद्विवर्धते हस्तो यावत्स्युर्नव पाणयः ।५४.०१९ हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ॥५४.०१९ एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः ।५४.०२० लिङ्गानि घटयेद्धीमान् षट्सु चाष्टोत्तरेषु च ॥५४.०२० स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका ।५४.०२१ भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितं ॥५४.०२१ चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् ।५४.०२२ दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात्त्रिरूपकं ॥५४.०२२ चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकं ।५४.०२३ लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै ॥५४.०२३ ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्वा हरेत्कृतिं ।५४.०२४ तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं ॥५४.०२४ ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः ।५४.०२५ स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः ॥५४.०२५ भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः ।५४.०२६ उक्तायामस्य चार्धांशे नागांशैर्भाजिते क्रमात् ॥५४.०२६ रसभूतांशषष्ठांशत्र्यंशाधिकशरैर्भवेत् ।५४.०२७ आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ॥५४.०२७ पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः ।५४.०२८ द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्मतः ॥५४.०२८ आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा(२) ।५४.०२९ टिप्पणी १ अन्तरे वामवामे चेति ङ, चिह्नितपुस्तकपाठः २ स्थौल्याद्यववृद्ध्या तदष्टधा इति ख, चिह्नितपुस्तकपाठः पृष्ठ १५४ त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च(१) ॥५४.०२९ पञ्चविंशतिलिङ्गानि नाद्ये(२) देवार्चिते तथा ।५४.०३० पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि ॥५४.०३० चतुर्दशसहस्राणि चतुर्दशशतानि च ।५४.०३१ एवमष्टाङ्गुलविस्तारो(३) नवैककरगर्भतः ॥५४.०३१ तेषां कोणार्धकोणस्थैश्चिन्त्यात्कोणानि(४) सूत्रकैः ।५४.०३२ विस्तारं मध्यमः कृत्वा स्थाप्यं वा मध्यतस्त्रयं ॥५४.०३२ विभागादूर्ध्वमष्टास्रो(५) द्व्यष्टास्रः स्याच्छिवांशकः ।५४.०३३ पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ॥५४.०३३ मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति ।५४.०३४ पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते ॥५४.०३४ छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः(६) ।५४.०३५ एकैकस्य चतुर्भेदैः(७) काम्यभेदात्फलं वदे ॥५४.०३५ लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् ।५४.०३६ आद्यभागं चतुर्धा तु(८) विस्तारोच्छ्रायतो भजेत् ॥५४.०३६ चत्वारि तत्र सूत्राणि(९) भागभागानुपातनात् ।५४.०३७ टिप्पणी १ पूजयेत्सर्वमेव चेति ङ, चिह्नितपुस्तकपाठः २ नाढ्ये देवार्चित इति ख, ग, चिह्नितपुस्तकपाठः ३ एवमष्टाङ्गुअलविन्यास इति ग, घ, चिह्नितपुस्तकपाठः ४ छिन्द्यात्कोणानीति ख, चिह्नितपुस्तकपाठः । छिन्द्यात्कोषाणि इति ङ, चिह्नितपुस्तकपाठः ५ द्विभागादूर्धवमष्टास्र इति ख, ङ, चिह्नितपुस्तकपाठः ६ बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः ७ चतुर्भागैरिति ख, चिह्नितपुस्तकपाठः ८ अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः ९ चत्वारि तत्र छत्राणि इति ग, घ, ङ, चिह्नितपुस्तकचतुष्ट्यपाठः पृष्ठ १५५ पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ॥५४.०३७ त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् ।५४.०३८ शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये(१) ॥५४.०३८ चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् ।५४.०३९ अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु ॥५४.०३९ अंशात्प्रान्ते युगांशैश्च त्वेकाहान्यामृताक्षकं(२) ।५४.०४० पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात्क्रमात् ॥५४.०४० चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु ।५४.०४१ पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितं(३) ॥५४.०४१ अर्कांशं पूर्ववत्त्यक्त्वा षट्स्थानानि विवर्तयत् ।५४.०४२ शिरोन्नतिः प्रकर्तव्या ललाटं नासिका ततः ॥५४.०४२ वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः ।५४.०४३ कराभ्यां मुकुलीकृत्य(४) प्रतिमायाः प्रमाणतः ॥५४.०४३ मुखं प्रति समः कार्यो विस्तारादष्टमांशतः ।५४.०४४ चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु ॥५४.०४४ कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् ।५४.०४५ भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितं ॥५४.०४५ विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः ।५४.०४६ एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनं ॥५४.०४६ ललाटनासिकावक्त्रग्रीवायाञ्च विवर्तयेत् ।५४.०४७ टिप्पणी १ कुक्कुटाण्डं सुधाद्वये इति ख, चिह्नितपुस्तकपाठः २ द्वैकहान्या सुताह्वयमिति ख, चिह्नितपुस्तकपाठः ३ ऋत्वग्निपदकल्पितमिति ख, चिह्नितपुस्तकपाठः, मुखभागं प्रकर्तव्यं मूलाग्निपदकल्पितमिति ङ, चिह्नितपुस्तकपाठः ४ कर्णाभ्यां कुण्डलीकृत्वेति ग, चिह्नितपुस्तकपाठः पृष्ठ १५६ भुजाच्च पञ्चमांशेन(१) भुजहीनं विवर्तयेत् ॥५४.०४७ विस्तारस्य षडंशेन मुखैर्निर्गमनं हितं ।५४.०४८ सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं ॥५४.०४८ इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः अध्याय {५५} अथ पञ्चपञ्चाशत्तमोऽध्यायः पिण्डिकालक्षणकथनं भगवानुवाच अतः परंप्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् ।५५.००१ दैर्घ्येण प्रतिमातुल्या तदर्धेन तु विस्तृता ॥५५.००१ उच्छ्रितायामतोर्धेन सुविस्तारार्धभागतः ।५५.००२ तृतीयेन तु वा तुल्यं(२) तत्त्रिभागेण मेखला ॥५५.००२ खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् ।५५.००३ विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ॥५५.००३ समूलस्य विस्तारमग्रे कुर्यात्तदर्धतः ।५५.००४ विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ॥५५.००४ पिण्डिकार्धेन वा तुल्यं(३) दैर्घ्यमीशस्य(४) कीर्तितम् ।५५.००५ ईशं वा(५) तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ॥५५.००५ टिप्पणी १ भुजार्धपञ्चमांशेनेति ङ, चिह्नितपुस्तकपाठः २ त्रिभागेन तु बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ३ पिण्डिकार्धेन बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः ४ दैर्घ्यं कुशस्येति ग, ङ, चिह्नितपुस्तकपाठः ५ कुशम्बाहुल्यदीर्घञ्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५७ उच्छ्रायं पूर्ववत्कुर्याद्भागषोडशसङ्ख्यया ।५५.००६ अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ॥५५.००६ शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा ।५५.००७ पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ॥५५.००७ प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते(१) ।५५.००८ गजव्यालकसंयुक्ता प्रभा स्यात्प्रतिमासु च ॥५५.००८ पिण्डिकापि यथाशोभं कर्तव्या सततं हरेः ।५५.००९ सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते ।५५.००९ देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते ॥५५.००९ इत्यादिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ अध्याय {५६} अथ षट्पञ्चाशत्तमोऽध्यायः दिक्पालयागकथनं भगवानुवाच प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।५६.००१ प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥५६.००१ इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।५६.००२ गर्भसूत्रं तु निःसार्य(२) प्रासादस्याग्रतो गुरुः ॥५६.००२ अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।५६.००३ स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः ॥५६.००३ त्रिभागेणार्धभागेन वेदिं कुर्यात्तु शोभनाम् ।५६.००४ टिप्पणी १ प्रतिमाद्रव्यमुच्यते इति ख, ङ, चिह्नितपुस्तकपाठः २ गर्भसूत्रन्तु निर्मायेति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५८ कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ॥५६.००४ पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।५६.००५ अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥५६.००५ अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः ।५६.००६ कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान् ॥५६.००६ चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे ।५६.००७ पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं ॥५६.००७ प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं ।५६.००८ सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् ॥५६.००८ पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।५६.००९ तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् ॥५६.००९ प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं ।५६.०१० पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः ॥५६.०१० वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं ।५६.०११ सप्तहस्तोच्छ्रितं वास्य कुर्यात्कुण्डं सुरोत्तम(१) ॥५६.०११ अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः ।५६.०१२ रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात्(२) ॥५६.०१२ कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।५६.०१३ शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥५६.०१३ पूज्या कोटिगुणैर्युक्ताः पूर्वाद्या ध्वजदेवताः ।५६.०१४ जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः ॥५६.०१४ टिप्पणी १ समाहित इति ङ, चिह्नितपुस्तकपाठः २ श्वेतवर्नक्रमात्ध्वजा इति ङ, चिह्नितपुस्तकपाठः । कृष्णवर्णः क्रमाद्ध्वजा इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १५९ अष्टाविंशाधिकशतं कालमण्डनवर्जिताः ।५६.०१५ सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः ॥५६.०१५ घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान् ।५६.०१६ चतुरः स्थापयेत्कुम्भानाजिघ्रेति च मन्त्रतः ॥५६.०१६ कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत्क्रमात् ।५६.०१७ इन्द्रागच्छ देवराज वज्रहस्त गजस्थित ॥५६.०१७ पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।५६.०१८ त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद्बुधः ॥५६.०१८ आगच्छाग्रे शक्तियुत(१) च्छागस्थ बलसंयुत ।५६.०१९ रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते ॥५६.०१९ अग्निमूर्धेतिमन्त्रेण(२) यजेद्वा आग्नेय नमः ।५६.०२० महिषस्थ यमागच्छ दण्डहस्त महाबल ॥५६.०२० रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।५६.०२१ वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं ॥५६.०२१ नैरृतागच्छ खड्गाढ्य बलवाहनसंयुत(३) ।५६.०२२ इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं ॥५६.०२२ एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर्नरः ।५६.०२३ मकरारूढ वरुण पाशहस्त महाबल ॥५६.०२३ आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।५६.०२४ उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥५६.०२४ आगच्छ वायो सबल ध्वजहस्त सवाहन ।५६.०२५ वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते ॥५६.०२५ टिप्पणी १ शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः २ अग्निमूर्ध्वेति अर्घ्याद्यैरिति ख, चिह्नितपुस्तकपाठः ३ नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ १६० वात इत्यादिभिश्चार्वेदोन्नमो वायवेपि वा ।५६.०२६ आगच्छ सोम सबला गदाहस्त सवाहन ॥५६.०२६ रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।५६.०२७ सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥५६.०२७ आगच्छेशान सबल शूलहस्त वृषस्थित ।५६.०२८ यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥५६.०२८ ईशानमस्येति यजेदीशानाय नमोपि वा ।५६.०२९ ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक ॥५६.०२९ सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।५६.०३० हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥५६.०३० अनन्तागच्छ चक्राढ्य कूर्मस्थाहिगणेश्वर ।५६.०३१ अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।५६.०३१ नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥५६.०३१ इत्यादिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥ अध्याय {५७} अथ सप्तपञ्चाशोध्यायः कुम्भाधिवासविधिः भगवानुवाच भूमेः परिग्रहं कुर्यात्क्षिपेद्ब्रीहींश्च सर्षपान् ।५७.००१ नारसिंहेन रक्षोघ्नान् प्रोक्षोघ्नान् प्रोक्षयेत्पञ्चगव्यतः ॥५७.००१ भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं ।५७.००२ अस्त्रमन्त्रेण करकं(१) तत्र चाष्टशतं यजेत् ॥५७.००२ अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् ।५७.००३ टिप्पणी १ अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६१ प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥५७.००३ सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं ।५७.००४ योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ॥५७.००४ कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च ।५७.००५ विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं ॥५७.००५ वामनं दिक्षु वाय्वादौ(१) श्रीधरञ्च हृषीकपं ।५७.००६ पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे ॥५७.००६ अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे(२) सवेदिके ।५७.००७ स्नानमण्डषके सर्वद्रव्याण्यानीय निक्षिपेत् ॥५७.००७ स्नानकुम्भेषु कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत् ।५७.००८ कलशाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥५७.००८ वटोदुम्बरकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान्(३) ।५७.००९ पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥५७.००९ पल्लवांस्तु समानीय पूर्वकुम्भे(४) विनिक्षिपेत् ।५७.०१० पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च ॥५७.०१० जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं ।५७.०११ सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥५७.०११ सवर्णं रजतञ्चैव कूलद्वयमृदन्तथा ।५७.०१२ नद्याः समुद्रगामिन्या विशेषात्जाह्नवीमृदं ॥५७.०१२ गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत् ।५७.०१३ विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं ॥५७.०१३ टिप्पणी १ दिक्षु वह्न्यादाविति ङ, चिह्नितपुस्तकपाठः २ चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः ३ पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः ४ पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६२ सहदेवां महादेवीं(१) बलां व्यघ्रीं सलक्ष्मणां ।५७.०१४ ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत् ॥५७.०१४ वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् ।५७.०१५ जाह्नवीवालुकातोयं विन्यसेदपरे घटे ॥५७.०१५ वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां ।५७.०१६ मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥५७.०१६ तीर्थपर्वतमृद्भिश्च युक्तमप्यपरे न्यसेत् ।५७.०१७ नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥५७.०१७ चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् ।५७.०१८ वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥५७.०१८ एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम ।५७.०१९ नदीनदतडागानां सलिलैरपरं न्यसेत् ॥५७.०१९ एकाशीतिपदे चान्यान्मण्डपे कलशान्न्यसेत् ।५७.०२० गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥५७.०२० यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा ।५७.०२१ तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥५७.०२१ पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा ।५७.०२२ पाद्यार्थं दक्षिणे भागे मधुपर्कं तु दक्षिणे(२) ॥५७.०२२ कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं ।५७.०२३ उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितं ॥५७.०२३ पात्रं नीराजनार्थं च तथोद्वर्तनमानिले ।५७.०२४ गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥५७.०२४ टिप्पणी १ सहदेवां सिंहपुच्छीमिति ख, चिह्नितपुस्तकपाठः । सहदेवां जवां सिंहीमिति ङ, चिह्नितपुस्तकपाठः २ मधुपर्कन्तु पश्चिमे इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६३ मुरामांसी चामलकं सहदेवां निशादिकं ।५७.०२५ षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥५७.०२५ शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं ।५७.०२६ हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं ॥५७.०२६ इत्यादिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ अध्याय {५८} अथ अष्टपञ्चाशत्तमोऽध्यायः स्नानादिविधिः भगवानुवाच ऐशान्यां जनयेत्कुण्डं गुरुर्वह्निञ्च वैष्णवं ।५८.००१ गायत्र्यष्टशतं हुत्वा सम्पातविधिना घटान् ॥५८.००१ प्रोक्षयेत्कारुशालायां शिल्पिभिर्मूर्तिपैर्व्रजेत् ।५८.००२ तूर्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे ॥५८.००२ विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः ।५८.००३ पट्टवस्त्रेण कर्तव्यं देशिकस्यापि कौतुकं ॥५८.००३ मण्डपे(१) प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् ।५८.००४ नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्मणा ॥५८.००४ प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।५८.००५ त्वयि सम्पूजयामीशे नारायणमनामयं ॥५८.००५ रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ।५८.००६ एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं ॥५८.००६ शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत् ।५८.००७ चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः ॥५८.००७ टिप्पणी १ मण्डले इति ग, चिह्नितपुस्तकपाठः पृष्ठ १६४ अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके ।५८.००८ ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा ॥५८.००८ दूर्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः ।५८.००९ मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः ॥५८.००९ हिरण्यगर्भमन्त्रेण इमं मेति च कीर्तयेत् ।५८.०१० घृतेनाभ्यञ्जयेत्पश्चात्पठन् घृतवतीं पुनः ॥५८.०१० मसूरपिष्टे नोद्वर्त्य(१) अतो देवेति कीर्तयन् ।५८.०११ क्षालयेदुष्णतोयेन सप्त तेऽग्रेति देशिकः ॥५८.०११ द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् ।५८.०१२ नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः ॥५८.०१२ समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च ।५८.०१३ शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा(२) ॥५८.०१३ पञ्चमृद्धिर्हिरण्येति स्नापयेत्परमेश्वरं ।५८.०१४ सिकताद्भिरिर्मं मेति वल्मीकोदघटेन च ॥५८.०१४ तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः ।५८.०१५ यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः ॥५८.०१५ पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः ।५८.०१६ विश्वतश्चक्षुः सौम्येन पूर्वेण कलसेन च ॥५८.०१६ सोमं राजानमित्येवं विष्णो रराटं दक्षतः ।५८.०१७ हंसः शुचिः पश्चिमेन कुर्यादुद्वर्तनं हरेः ॥५८.०१७ मूर्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्(३) ।५८.०१८ मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः ॥५८.०१८ टिप्पणी १ मयूरपिच्छेनोद्वर्त्य इति घ, चिह्नितपुस्तकपाठः २ गायत्र्या गन्धवारिणा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः पृष्ठ १६५ इदमापेति च घटैरेताशीतिपदस्थितैः ।५८.०१९ एह्येहि भगवन् विष्णो लोकानुग्राहकारक ॥५८.०१९ यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते ।५८.०२० अनेनावाह्य देवेशं कुर्यात्कौतुकमोचनं ॥५८.०२० मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् ।५८.०२१ हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं ॥५८.०२१ मधुवाता मधुपर्कं मयि गृह्णामि चाचमेत् ।५८.०२२ अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः ॥५८.०२२ काण्डान्निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति च ।५८.०२३ उन्नयामीति(१) माल्यञ्च इदं विष्णुः पवित्रकं ॥५८.०२३ वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं ।५८.०२४ महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् ॥५८.०२४ धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्जनं ।५८.०२५ युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं ॥५८.०२५ इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः ।५८.०२६ चामरन्तु विकर्णेन भूषां रथन्तरेण च ॥५८.०२६ व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकं ।५८.०२७ वेदाद्यैः संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः ॥५८.०२७ सर्वमेतत्समं कुर्यात्पिण्डिकादौ हरादिके ।५८.०२८ देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् ॥५८.०२८ उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् ।५८.०२९ शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना ॥५८.०२९ अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा ।५८.०३० श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः ॥५८.०३० टिप्पणी १ तत्त्वायामीति घ, चिह्नितपुस्तकपाठः पृष्ठ १६६ मृगराजं वृषं नागं व्यजनं कलशं तथा ।५८.०३१ वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं ॥५८.०३१ दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति ।५८.०३२ उखां पिधानकं पात्रमम्बिकां दर्विकां ददेत् ॥५८.०३२ मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा ।५८.०३३ तथा भोजनभाण्डानि गृहोपकारणानि च ॥५८.०३३ शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं ।५८.०३४ खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः ॥५८.०३४ इत्यादिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशोऽध्यायः ॥ अध्याय {५९} ॒शथोनषष्टितमोऽध्यायः अधिवासनकथनं भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते ।५९.००१ सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं ॥५९.००१ ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं(१) ।५९.००२ निःसार्यात्मैकतां कृत्वा स्वस्मिन्(२) सर्वगते विभौ ॥५९.००२ योजयेन्मरुतां पृथ्वीं वह्निवीजेन दीपयेत् ।५९.००३ संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥५९.००३ टिप्पणी १ मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः २ कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६७ अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः(१) सह ।५९.००४ तन्मात्रपात्रकान् कृत्वा संहरेत्तत्क्रमाद्बुधः ॥५९.००४ आकाशं मनसाहत्य मनोहङ्करणे कुरु(२) ।५९.००५ अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥५९.००५ अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः(३) ।५९.००६ स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया ॥५९.००६ सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत्प्रभुः ।५९.००७ क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् ॥५९.००७ अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं ।५९.००८ अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह ॥५९.००८ तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत्पञ्चभूतवत् ।५९.००९ तस्मिन् सङ्क्रामिते जीवे(४) शक्तिरात्मोपसंहृता ॥५९.००९ प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।५९.०१० जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥५९.०१० प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी(५) ।५९.०११ अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥५९.०११ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।५९.०१२ शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृता ॥५९.०१२ ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।५९.०१३ टिप्पणी १ साध्यार्थैर्विभवैरिति ख, ग, चिह्नितपुस्तकपाठः साध्याद्यैर्विभवैरिति ङ, चिहिनितपुस्तकपाठः २ मनसाहृत्य मनोऽहङ्करणे क्षरे इति घ, चिह्नितपुस्तकपाठः ३ वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः ४ सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः ५ चाष्टवृत्तिकीति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६८ त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥५९.०१३ पादौ पायुःस्तथा पाणी वागुपस्थश्च पञ्चमः ।५९.०१४ कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु ॥५९.०१४ आकाशवायुतेजांसि सलिलं पृथिवी तथा ।५९.०१५ स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥५९.०१५ एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः ।५९.०१६ जीवभूतं मकारन्तु देवस्य(१) व्यापकं न्यसेत् ॥५९.०१६ प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।५९.०१७ हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद्बुधः ॥५९.०१७ फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।५९.०१८ मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं ॥५९.०१८ शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।५९.०१९ स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥५९.०१९ दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्(२) ।५९.०२० थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥५९.०२० तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् ।५९.०२१ णकारं श्रोत्रयोर्न्यस्य ढकारं विन्यसेत्त्वचि ॥५९.०२१ डकारं नेत्रयुग्मे तु रसनायां ठकारकं ।५९.०२२ टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥५९.०२२ झकारं करयोर्न्यस्य पाणितत्त्वं विचक्षणः ।५९.०२३ जकारं पदयोर्न्यस्य छं पायौ चमुपस्थके ॥५९.०२३ विन्यसेत्पृथिवीतत्त्वं ङकारं पादयुग्मके ।५९.०२४ वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥५९.०२४ टिप्पणी १ मकारन्तद्देहस्येति ङ, चिह्नितपुस्तकपाठः २ विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १६९ खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।५९.०२५ ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥५९.०२५ हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं ।५९.०२६ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥५९.०२६ कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् ।५९.०२७ तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं ॥५९.०२७ हकारं(१) विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।५९.०२८ ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥५९.०२८ ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।५९.०२९ ओं वं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः(२) ॥५९.०२९ स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।५९.०३० तृतीया शयने तद्वच्चतुर्थी पानकर्मणि(३) ॥५९.०३० प्रत्यर्चायां(४) पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।५९.०३१ हूङ्कारं(५) विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं ॥५९.०३१ यां मूर्तिं स्थापयेत्तस्मात्(६) मूलमन्त्रं न्यसेत्ततः ।५९.०३२ ओं नमो भगवते वासुदेवाय मूलकं ॥५९.०३२ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।५९.०३३ भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् ॥५९.०३३ नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।५९.०३४ टिप्पणी १ क्रूंकारमिति ङ, चिह्नितओपुस्तकपाठः २ ओं षं परमेष्ट्यात्मने यन्नमः पुरुषात्मने । लं नमो विश्वात्मने नमः ॥ नं नमः सर्वात्मने इत्युक्ताः पञ्चशक्तयः इति ङ, चिह्नितपुस्तकपाठः ३ दानकर्मणि इति ङ, चिह्नितपुस्तकपाठः ४ अभ्यर्चायामिति ख, चिह्नितपुस्तकपाठः ५ क्षकारमिति ख, चिह्नितपुस्तकपाठः ६ या मूर्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः पृष्ठ १७० गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् ॥५९.०३४ मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।५९.०३५ कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥५९.०३५ हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।५९.०३६ दामोदरं पादयोश्च हृदयादिषडङ्गकं ॥५९.०३६ एतत्साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम ।५९.०३७ अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥५९.०३७ तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।५९.०३८ यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥५९.०३८ तत्स्वैरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् ।५९.०३९ हृदयादीनि देवेश मूलञ्च दशमाक्षरं ॥५९.०३९ यथा देवे तथा देहे(१) तत्त्वानि विनियोजयेत् ।५९.०४० चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा(२) ॥५९.०४० पूर्ववच्चासनं ध्यायेत्सगात्रं(३) सपरिच्छदं ।५९.०४१ शुभञ्चक्रं द्वादशारं ह्युपरिष्टाद्विचिन्तयेत् ॥५९.०४१ त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं ।५९.०४२ पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥५९.०४२ पूजयेदारकाग्रेषु(४) सूर्यं द्वादशधा पुनः ।५९.०४३ टिप्पणी १ यथा तत्त्वे तथा देहे इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः २ यजेद्गन्धादिना तत इति ख, चिह्नितपुस्तकपाठः । यजेदाहुतिभिस्तथा इति ग, चिह्नितपुस्तकपाठः ३ ध्यायेत्तन्मात्रमिति ग, चिह्ह्नितपुस्तकपाठः । ध्यायेत्समात्रमिति ख, चिह्नितपुस्तकपाठः ४ पूजयेद्द्वादशाग्रेषु इति ख, चिह्नितपुस्तकपाठः । पूजयेद्द्वादशारेषु इति घ, चिह्नितपुस्तकपाठः पृष्ठ १७१ कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥५९.०४३ सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।५९.०४४ पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥५९.०४४ तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः(१) ।५९.०४५ प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत्सुरान्(२) ॥५९.०४५ गन्धपुष्पादिभिः सम्यक्साङ्गं सावरणं क्रमात् ।५९.०४६ द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत् ॥५९.०४६ द्वादशारे मण्डले तु लौकपालादिकं क्रमात् ।५९.०४७ प्रतिमामर्चयेत्पश्चाद्गन्धपुष्पादिभिर्द्विजः ॥५९.०४७ पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां ।५९.०४८ जननादिक्रमात्पश्चाज्जनयेद्वैष्णवानलं ॥५९.०४८ हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०४९ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०४९ दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०५० अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥५९.०५० उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।५९.०५१ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०५१ पलाशसमिधानान्तु अष्टोत्तरसहस्रकं ।५९.०५२ कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ॥५९.०५२ साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं ।५९.०५३ कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥५९.०५३ द्वादशार्णैः स्पृशेत्पादौ नाभिं हृन्मस्तकं ततः ।५९.०५४ घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः ॥५९.०५४ टिप्पणी १ ध्यात्वा पश्चात्तु देशिक इति ङ, चिह्नितपुस्तकपाठः २ तत्र तान् पूजयेत्सुरामिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७२ स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः(१) ।५९.०५५ गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥५९.०५५ दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं ।५९.०५६ होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् ॥५९.०५६ सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् ।५९.०५७ दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं ।५९.०५७ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥५९.०५७ इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः ॥ अध्याय {६०} अथ षष्टितमोध्यायः वासुदेवप्रतिष्ठादिविधिः भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।६०.००१ विभजेद्ब्रह्मभागे तु प्रतिमां स्थापयेद्बुधः ॥६०.००१ देवमनुषपैशाचभागेषु न कदाचन ।६०.००२ ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज ॥६०.००२ देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका(३) ।६०.००३ नपुंसककशिलायान्तु रत्नन्यासं समाचरेत् ॥६०.००३ नारसिंहेन हुत्वा रत्नन्यासं(४) च तेन वै ।६०.००४ टिप्पणी १ चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः २ घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः ३ स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः ४ वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः पृष्ठ १७३ व्रीहीन् रत्नांस्त्रिधातूंश्च लोहादींश्चन्दनादिकान् ॥६०.००४ पूर्वादिनवगर्तेषु न्यसेन्मध्ये यथारुचि ।६०.००५ अथ चेन्द्रादिमन्त्रैश्च गर्तो गुग्गुलुनावृतः ॥६०.००५ रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः ।६०.००६ सशलाकैर्दर्भपुञ्जैश्च सहदेवैः समन्वितैः ॥६०.००६ सवाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत् ।६०.००७ प्रोक्षयेद्दर्भतोयेन(१) नदीतीर्थोदकेन च ॥६०.००७ होमार्थे खण्डिलं कुर्यात्सिकताभिः समन्ततः ।६०.००८ सार्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं ॥६०.००८ अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् ।६०.००९ पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं ॥६०.००९ त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् ।६०.०१० अष्टार्णेनाष्टशतकं(२) आज्यं पूर्णां प्रदापयेत् ॥६०.०१० शान्त्युदकं आम्रपत्रैः(३) मूलेन शतमन्त्रितं ।६०.०११ सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश्च ते ह्यनया ऋचा ॥६०.०११ ब्रह्मयानेन(४) चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते ।६०.०१२ तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ॥६०.०१२ शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं ।६०.०१३ गीतवेदादिशब्दैश्च(५) प्रासादद्वारि धारयेत् ॥६०.०१३ टिप्पणी १ प्रोक्षयेद्गन्धतोयेनेति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः २ अष्टान्तेनाष्टशतकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ३ शान्त्युदकमाज्यपात्रैरिति ख, चिह्नितपुस्तकपाठः ४ ब्रह्मपात्रेणेति ङ, चिह्नितपुस्तकपाठः ५ गीतवाद्यादिशब्दैश्च इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १७४ स्त्रीभिर्विप्रैर्मङ्गलाष्टघटैः(१) संस्नापयेद्धरिं ।६०.०१४ ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥६०.०१४ अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च ।६०.०१५ स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ॥६०.०१५ ओं त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम ।६०.०१६ संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः ॥६०.०१६ ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि ।६०.०१७ पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ॥६०.०१७ पूजयेत्सकलीकृत्य साङ्गं सावरणं हरिं ।६०.०१८ ध्यायेत्स्वं तस्य मूर्तिन्तु पृथिवी तस्य पीठिका ॥६०.०१८ कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ।६०.०१९ जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं ॥६०.०१९ चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं ।६०.०२० देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ॥६०.०२० ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितं ।६०.०२१ हृदयात्प्रतिमाविम्बे स्थिरो भव परेश्वर ॥६०.०२१ सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः ।६०.०२२ अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः ॥६०.०२२ ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं ।६०.०२३ सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ॥६०.०२३ सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।६०.०२४ सूक्तन्तु पौरुषं ध्यायनिदं गुह्यमनुं जपेत् ॥६०.०२४ नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने ।६०.०२५ टिप्पणी १ मङ्गलाष्टघटे इति ख, ग, चिह्नितपुस्तकद्वयपाठः पृष्ठ १७५ ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ॥६०.०२५ गुणातिक्रान्तवेशाय(१) पुरुषाय महात्मने ।६०.०२६ अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥६०.०२६ यच्च ते परमं तत्त्वं(२) यच्च ज्ञानमयं वपुः ।६०.०२७ तत्सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां ॥६०.०२७ आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् ।६०.०२८ स्वनाम्ना स्थापयेदन्यानायुधान् स्वमुद्रया ॥६०.०२८ यात्रावर्षादिकं दृष्ट्वा(३) ज्ञेयः सन्निहितो हरिः ।६०.०२९ नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकं ॥६०.०२९ चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ।६०.०३० अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ॥६०.०३० दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः ।६०.०३१ विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ॥६०.०३१ सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्चयेत् ।६०.०३२ परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ॥६०.०३२ यागोपयोगिद्रव्याद्यमाचार्याय नरोर्पयेत् ।६०.०३३ आचार्यदक्षिणार्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत् ॥६०.०३३ अन्येभ्यो दक्षिणां दद्याद्भोजयेद्ब्राह्मणांस्ततः ।६०.०३४ अवारितान् फलान्(४) दद्याद्यजमानाय वै गुरुः ॥६०.०३४ विष्णुं नयेत्प्रतिष्ठाता(५) चात्मना सकलं कुलं ।६०.०३५ टिप्पणी १ गुणातिक्रान्तरूपाय इति ख, चिह्नितपुस्तकपाठः २ यच्च ते परमं गुह्यमिति ङ, चिह्नितपुस्तकपाठः ३ यात्रावर्षादिकं कृत्वेति ख, चिह्नितपुस्तकपाठः ४ अवारितफलमिति ङ, चिह्नितपुस्तकपाठः ५ प्रतिष्ठाकृदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ १७६ सर्वेषामेव देवानामेष साधारणो विधिः ।६०.०३५ मूलमन्त्राः पृथक्तेषां शेषं कार्यं समानकं ॥६०.०३५ इत्यादिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमोऽध्यायः ॥ अध्याय {६१} अथ एकषष्टितमोऽध्यायः द्वारप्रतिष्ठाध्वजारोहाणादिविधिः भगवानुवाच वक्षे चावभृतस्नानं विष्णोर्नत्वेति(१) होमयेत् ।६१.००१ एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥६१.००१ पूजयेद्गन्धपुष्पाद्यैर्बलिं दत्वा गुरुं यजेत् ।६१.००२ द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥६१.००२ अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।६१.००३ गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः ॥६१.००३ कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।६१.००४ दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥६१.००४ शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।६१.००५ ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥६१.००५ न्यस्याभ्यर्च्य(३) यथान्यायं श्रीसूक्तेन चतुर्मुखं ।६१.००६ दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥६१.००६ प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ।६१.००७ टिप्पणी १ विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः २ समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः ३ अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः पृष्ठ १७७ प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥६१.००७ समाप्तौ शुकनाशाया(१) वेद्याः प्राग्दर्भमस्तके ।६१.००८ सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(२) ॥६१.००८ अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।६१.००९ सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥६१.००९ सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।६१.०१० नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥६१.०१० वैराजभूतान्तं(३) ध्यायेत्प्रासादस्य सुरेश्वर ।६१.०११ ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद्बुधः ॥६१.०११ अधो दत्वा सुवर्णं तु तद्ववद्भूतं(४) घटं न्यसेत् ।६१.०१२ गुर्वादौ दक्षिणां दद्याद्ब्राह्मणादेश्च भोजनं ॥६१.०१२ ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।६१.०१३ कण्ठोपरिष्टात्कर्तव्यं विमलामलसारकं ॥६१.०१३ तदूर्ध्वं वृकलं(५) कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।६१.०१४ मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥६१.०१४ कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।६१.०१५ वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(६) ॥६१.०१५ टिप्पणी १ वनमालायामिति ङ, चिह्नितपुस्तकपाठः २ शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति ङ, चिह्नितपुस्तकपाठः ३ वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः ४ तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः ५ तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः ६ अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः पृष्ठ १७८ चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।६१.०१६ ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥६१.०१६ प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।६१.०१७ तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥६१.०१७ कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।६१.०१८ कण्ठस्यावेष्टनाज्ज्ञेयं फलं कोटिगुणं ध्वजात् ॥६१.०१८ पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।६१.०१९ प्रासादं वासुदेवस्य मूर्तिभेदं(१) निबोध मे ॥६१.०१९ धारणाद्धरणीं(२) विद्धि आकाशं शुषिरात्मकं ।६१.०२० तेजस्तत्पावकं विद्धि वायुं स्पर्शगतं तथा ॥६१.०२० पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं(३) ।६१.०२१ प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात्कर्कशादिकं ॥६१.०२१ शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(४) ।६१.०२२ धूपादिगन्धं गन्धन्तु वाग्भेर्यादिषु संस्थिता ॥६१.०२२ शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।६१.०२३ शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥६१.०२३ कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।६१.०२४ पायूपस्थे प्रणाले तु त्वक्सुधा परिकीर्तिता ॥६१.०२४ मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।६१.०२५ तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥६१.०२५ टिप्पणी १ मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः २ धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः ३ पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः ४ रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुअतकपाठः पृष्ठ १७९ निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।६१.०२६ एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥६१.०२६ जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।६१.०२७ ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥६१.०२७ प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।६१.०२८ ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितं(१) ॥६१.०२८ अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।६१.०२९ विम्बार्धमानं दण्डस्य(२) त्रिभागेनाथ कारयेत् ॥६१.०२९ अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।६१.०३० नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥६१.०३० प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।६१.०३१ शिखरार्धेन वा कुर्यात्तृतीयार्धेन वा पुनः ॥६१.०३१ द्वारस्य दैर्घ्याद्द्विगुणं दण्डं वा परिकल्पयेत् ।६१.०३२ ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥६१.०३२ क्षौमाद्यैश्च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(३) ।६१.०३३ घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥६१.०३३ दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।६१.०३४ महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥६१.०३४ ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।६१.०३५ विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥६१.०३५ अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ।६१.०३६ टिप्पणी १ जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः २ विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः ३ विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १८० देववत्सकलं कृत्वा मण्डपस्नपनादिकं ॥६१.०३६ नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।६१.०३७ अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥६१.०३७ ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः ।६१.०३८ तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥६१.०३८ मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।६१.०३९ अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥६१.०३९ नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।६१.०४० नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥६१.०४० सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।६१.०४१ निष्कलं परमात्मानं ध्वजे ध्यायन्न्यसेद्धरिं ॥६१.०४१ तच्छक्तिं व्यापिनीं ध्यायेद्ध्वजरूपां बलाबलां(१) ।६१.०४२ मण्डपे(२) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥६१.०४२ कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।६१.०४३ स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(३) ॥६१.०४३ पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(४) ।६१.०४४ ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥६१.०४४ ओं क्षों नृसिंहाय(५) नमः पूजयेत्स्थापयेद्धरिं ।६१.०४५ ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥६१.०४५ टिप्पणी १ चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः २ मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ३ स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः ४ नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः ५ ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः पृष्ठ १८१ दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।६१.०४६ ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥६१.०४६ शिरस्याधाय तत्पात्रं नारायनमनुस्मरन् ।६१.०४७ प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥६१.०४७ ततो निवेशयेत्दण्डं मन्त्रेणाष्टाक्षरेण तु ।६१.०४८ मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥६१.०४८ पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।६१.०४९ एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥६१.०४९ यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।६१.०५० स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥६१.०५० इत्यादिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमोऽध्यायः अध्याय {६२} अथ द्विषष्टितमोऽध्यायः लक्ष्मीप्रतिष्ठाविधिः भगवानुवाच समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते ।६२.००१ लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च ॥६२.००१ पूर्ववत्सकलं कुर्यान्मण्डपस्नपनादिकं(१) ।६२.००२ भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्(२) ॥६२.००२ घृतेनाभ्यज्य मूलेन स्नपयेत्पञ्चगव्यकैः ।६२.००३ हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥६२.००३ टिप्पणी १ मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः २ स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १८२ तन्म आवह(१) इत्येवं प्रदद्यान्मधुरत्रयम् ।६२.००४ अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्(२) ॥६२.००४ कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् ।६२.००५ चन्द्रं प्रभासामुच्चार्यादित्यवर्णेति चोत्तरात् ॥६२.००५ उपैतु मेति चाग्नेयात्क्षुत्पिपासेति नैरृतात् ।६२.००६ गन्धद्वारेति वायव्यां मनसः काममाकृतिम् ॥६२.००६ ईशानकलशेनैव शिरः सौवर्णकर्दमात् ।६२.००७ एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्(३) ॥६२.००७ आर्द्रां पुष्करिणीं गन्धैरार्द्रामित्यादिपुष्पकैः ।६२.००८ तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं(४) ॥६२.००८ शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् ।६२.००९ लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत्पुनः ॥६२.००९ श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् ।६२.०१० करवीराणि वा हुत्वा सहस्रं शतमेव वा ॥६२.०१० गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् ।६२.०११ ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥६२.०११ मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः(५) ।६२.०१२ श्रीसूक्तेन च सान्निध्यं पूर्ववत्प्रत्यृचं जपेत्(६) ॥६२.०१२ चिच्छक्तिं बोधयित्वा तु मालात्सान्निध्यकं चरेत् ।६२.०१३ टिप्पणी १ अस्मिन्नावह इति ख, चिह्नितपुस्तकपाठः २ अश्वमूर्धेति मन्त्रेण तां कुम्भेभिनिवेशयेदिति ङ, चिह्नितपुस्तकपाठः ३ मन्त्रेण चासृजत्क्षितिमिति ख, चिह्नतपुस्तकपाठः ४ य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः ५ मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ, चिह्न्तपुस्तकपाठः ६ प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८३ भूस्वर्णवस्त्रगोन्नादि(१) गुरवे ब्रह्मणेर्पयेत् ।६२.०१३ एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥६२.०१३ इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः अध्याय {६३} अथ त्रिषष्टितमोऽध्यायः सुदर्शनचक्रादिप्रतिष्ठाकथनं भगवानुवाच एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस्तथा ।६३.००१ प्रतिष्ठा विष्णुवत्कार्या स्वस्वमन्त्रेण तां शृणु ॥६३.००१ सुदर्शन महाचक्र शान्त दुष्टभयङ्कर ।६३.००२ च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रायस त्रायस हूं फट्सुदर्शनाय नमः ॥ अभ्यर्च्य चक्रं चानेन रणे दारयेते रिपून् ॥६३.००२ ओं क्षौं नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ॥ नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते(२) ।६३.००३ ओं क्षौं नमो भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधायं स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुषपरापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश टिप्पणी १ भूस्वर्णगवान्नादि इति ङ, चिह्नितपुस्तकपाठः २ पातालाख्यस्य वक्ष्यते इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८४ आविश सर्वमन्त्ररूपाणि सर्वमन्त्रजातयश्च हन हन छिन्द सङ्क्षिप सङ्क्षिप सर सर(१) दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतोऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालानुत्सादय उत्सादय सर्वतोऽनतज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फटसुरेभ्यः फट्मन्त्ररूपेभ्यः फट्मन्त्रजातिभ्यः फट्संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट्(२) नमोऽस्तु ते ॥ नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा(३) ॥६३.००३ त्रिलोक्यमोहनैर्मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः ।६३.००४ गदो दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः ॥६३.००४ वामोर्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्यधः ।६३.००५ श्रीपुष्टिसंयुक्तं कुर्याद्बलेन सह भद्रया ॥६३.००५ प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपेऽपि वा ।६३.००६ वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकं ॥६३.००६ स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान् ।६३.००७ सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकं ॥६३.००७ अर्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः ।६३.००८ भैरवं च तथा सूर्यं ग्रहांस्तद्विनायकम् ॥६३.००८ टिप्पणी १ दर दर इति ख, ग, ङ, इति चिह्नितपुस्तकपाठः २ रक्ष रक्ष ओं फटिति ख, चिह्नितपुस्तकपाठः । रक्ष रक्ष ह्रीं फडिति ग, चिह्नितपुस्तकपाठः ३ हरिरूपा सुमिद्विदा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ १८५ गौरीमिन्द्रादिकां लेप्यां(१) चित्रजां च बलाबलां ।६३.००९ पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिं ॥६३.००९ स्वस्तिके मण्डलेऽभ्यर्च्य शरपत्रासने स्थितं(२) ।६३.०१० लेख्यञ्च लिखितं पुस्तं गुरुर्विद्यां हरिं यजेत् ॥६३.०१० यजमानो गुरुं विद्यां हरिं लिपिकृतं नरं ।६३.०११ प्राङ्मुखः पद्मिनीं ध्यायेत्लिखित्वा श्लोकपञ्चकं ॥६३.०११ रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरं(३) ।६३.०१२ ब्राह्मणान् भोजयेच्छक्या शक्त्या दद्याच्च दक्षिणां(४) ॥६३.०१२ गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः ।६३.०१३ पूर्ववन्मण्डलाद्ये(५) च ऐशान्यां भद्रपीठके ॥६३.०१३ दर्पणे पुस्तकं दृष्ट्वा सेचयेत्पूर्ववद्घटैः ।६३.०१४ नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः ॥६३.०१४ न्यसेत्तु पौरुषं सूक्तं देवाद्यं तत्र पुस्तके ।६३.०१५ कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः ॥६३.०१५ सम्प्राश्य दक्षिणाभिस्तु गुर्वादीन् भोजयेद्द्विजान् ।६३.०१६ रथेन हस्तिना वापि भ्राम्येत्पुस्तकं नरैः(६) ॥६३.०१६ गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत् ।६३.०१७ वस्त्रादिवेष्टितं पाठादादावन्ते समर्चयेत्(७) ॥६३.०१७ टिप्पणी १ इन्द्रादिकां जप्यमिति ग, घ, चिह्नितपुस्तकपाठः २ शरयन्त्रासने स्थितमिति ख, घ, चिह्नितपुस्तकपाठः ३ रौप्यमय्याथ हैम्या वा लेखन्यथ वराक्षरमिति ङ, चिह्नितपुस्तकपाठः ४ प्राङ्मुखः पद्मिनीं ध्यायेत्लिखित्वा च प्रदापयेत् । ब्राह्मणान् भोजयेच्छक्त्या शक्त्यादद्याच्च दक्षिणामिति ग, चिह्नितपुस्तकपाठः ५ पूर्वमण्डपपार्श्वे इति ङ, चिह्नितपुस्तकपाठः ६ पुस्तकं नर इति ख, चिह्नितपुस्तकपाठः ७ अन्ते सदार्चयेदिति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ १८६ जगच्छान्तिञ्चावधार्य पुस्तकं वाचयेन्नरः ।६३.०१८ अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत् ॥६३.०१८ द्विजाय पुस्तकं दत्वा फलस्यान्तो न विद्यते ।६३.०१९ त्रीण्याहुरतिदानानि गावः पृथ्वीं सरस्वती ॥६३.०१९ विद्यादानफलं दत्वा मस्यन्तं पत्रसञ्चयं ।६३.०२० यावत्तु पत्रसङ्ख्यानमक्षराणां तथानघ ॥६३.०२० तावद्वर्षसहस्राणि विष्णुलोके महीयते ।६३.०२१ पञ्चरात्रं पुराणानि भारतानि ददन्नरः ।६३.०२१ कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते ॥६३.०२१ इत्यादिमहापुत्राणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम त्रिषष्टितमोध्यायः अध्याय {६४} अथ चतुःषष्टितमोध्यायः कूपादिप्रतिष्ठाकथनं भगवानुवाच कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।६४.००१ जलरूपेण हि हरिः सोमो वरुण उत्तम ॥६४.००१ अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।६४.००२ हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥६४.००२ द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।६४.००३ वामेन नागपाशं तं नदीनागादिसंयुतं ॥६४.००३ यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।६४.००४ तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥६४.००४ भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।६४.००५ अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥६४.००५ पृष्ठ १८७ वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।६४.००६ घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६४.००६ शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।६४.००७ अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥६४.००७ गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।६४.००८ नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८ औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।६४.००९ अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥६४.००९ देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ।६४.०१० नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥६४.०१० ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।६४.०११ समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११ समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ।६४.०१२ देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥६४.०१२ उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३ आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३ आपो अस्मेति वर्षोप्त्यैर्व्याहृत्या कूपसम्भवैः ।६४.०१४ वरुणञ्च तडागोप्त्यैर्वरुणाद्भिस्तु वश्यतः ॥६४.०१४ आपो देवीति गिरिजैरेकाशीविघटैस्ततः ।६४.०१५ स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं ॥६४.०१५ व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।६४.०१६ वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥६४.०१६ टिप्पणी १ नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः २ आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः ३ इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ १८८ यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।६४.०१७ चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥६४.०१७ मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।६४.०१८ वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥६४.०१८ सजीवीकरणं मूलात्पुनर्गन्धादिना यजेत् ।६४.०१९ मण्डपे(१) पूर्ववत्प्रार्च्य कुण्डेषु समिदादिकं ॥६४.०१९ वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत् ।६४.०२० दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(२) ॥६४.०२० व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।६४.०२१ सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥६४.०२१ तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।६४.०२२ इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः ॥६४.०२२ विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः(३) ।६४.०२३ अग्निर्यमो नैरृतोऽथ वरुणो वायुरेव च ॥६४.०२३ कुवेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः ।६४.०२४ तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥६४.०२४ सोमो धेन्विति षढुत्वा इमं मेति च होमयेत् ।६४.०२५ आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥६४.०२५ दशादिक्षु बलिं दद्यात्गन्धपुष्पादिनार्चयेत् ।६४.०२६ प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद्बुधः ॥६४.०२६ पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् ।६४.०२७ टिप्पणी १ मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः ३ वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ १८९ जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥६४.०२७ कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।६४.०२८ वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥६४.०२८ चरुं यवमयं हुत्वा(१) शान्तितोयं समाचरेत् ।६४.०२९ सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥६४.०२९ ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।६४.०३० ओं वरुणाय नमोऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥६४.०३० उत्थाप्य(२) नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः ।६४.०३१ आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥६४.०३१ जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।६४.०३२ स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥६४.०३२ अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।६४.०३३ सर्वमपोमयं लोकं ध्यायेत्तत्र जलेश्वरं ॥६४.०३३ तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।६४.०३४ चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(३) ॥६४.०३४ आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।६४.०३५ यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥६४.०३५ वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।६४.०३६ तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥६४.०३६ यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः (४) ।६४.०३७ स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥६४.०३७ टिप्पणी १ चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः २ उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः ३ सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः ४ यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ १९० तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत् ।६४.०३८ दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥६४.०३८ द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।६४.०३९ आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥६४.०३९ ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।६४.०४० तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥६४.०४० आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।६४.०४१ तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्विजान्(२) ॥६४.०४१ अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।६४.०४२ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥६४.०४२ एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।६४.०४३ . विमाने मोदते स्वर्गे नरकं न स गच्छति ॥६४.०४३ गवादि पिवते यस्मात्तस्मात्कर्तुर्न पातकं ।६४.०४४ तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥६४.०४४ इत्यादिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमोऽध्यायः ॥ अध्याय {६५} अथ पञ्चषष्टितमोऽध्यायः सभास्थापनकथनं भगवानुवाच सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ।६५.००१ भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥६५.००१ स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत्सुरान् ।६५.००२ टिप्पणी १ तोयं समुत्सृजेदेवमिति ख, चिह्नितपुस्तकपाठः २ गोकुलं पाययेद्द्विजानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ १९१ चतुष्पथे ग्रामादौ(१) च न शून्ये कारयेत्सभां ॥६५.००२ निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ।६५.००३ अनेन विधिना कुर्यात्सप्तभौमं हरेर्गृहं ॥६५.००३ यथा राज्ञां तथान्येषां पूर्वाद्याश्च ध्वजादयः ।६५.००४ कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् ॥६५.००४ त्रिशालं वा द्विशालं वा एकशालमथापि वा ।६५.००५ व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् ॥६५.००५ आयाधिके भवेत्पीडा तस्मात्कुर्यात्समं द्वयं ।६५.००६ करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः ॥६५.००६ सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ।६५.००७ अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥६५.००७ अथवा करराशिं तु हन्यात्सप्तार्चिषा बुधः ।६५.००८ वसुभिः संहृते भागे पृथ्व्यादि(२) परिकल्पयेत् ॥६५.००८ ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः ।६५.००९ तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् ॥६५.००९ त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ।६५.०१० याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥६५.०१० याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ।६५.०११ एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥६५.०११ चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।६५.०१२ एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥६५.०१२ द्वारवेद्यादिरहितं पूरणेन विवर्जितं ।६५.०१३ देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥६५.०१३ टिप्पणी १ पूश्चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः २ ध्वजादि इति ख, चिह्नितपुस्तकपाठः पृष्ठ १९२ संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ।६५.०१४ प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥६५.०१४ मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ।६५.०१५ सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(१) ॥६५.०१५ गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(२) संविशेत् ।६५.०१६ गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥६५.०१६ ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ।६५.०१७ जये भार्गवदायदे प्रजानां विजयावहे ॥६५.०१७ पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ।६५.०१८ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥६५.०१८ सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ।६५.०१९ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥६५.०१९ प्रजापतिसुते देवि चतुरस्रे महीयसि ।६५.०२० सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥६५.०२० पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते ।६५.०२१ भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥६५.०२१ अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ।६५.०२२ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥६५.०२२ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।६५.०२३ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥६५.०२३ इत्यादिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमोऽध्यायः ॥ टिप्पणी १ गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः २ देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः पृष्ठ १९३ अध्याय {६६} अथ षट्षष्टितमोऽध्यायः साधारणप्रतिष्ठाविधानं भगवानुवाच समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ।६६.००१ आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा ॥६६.००१ ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकं ।६६.००२ यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥६६.००२ मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(१) ।६६.००३ प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(२) ॥६६.००३ सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ।६६.००४ नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥६६.००४ मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे ।६६.००५ शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥६६.००५ ब्रह्मकूर्चं समाहृत्य श्रपेद्यवमयं चरुं ।६६.००६ क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥६६.००६ प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ।६६.००७ साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् ॥६६.००७ व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ।६६.००८ विश्वतश्चक्षुर्वेद्यैर्भूरग्नये तथैव च ॥६६.००८ सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ।६६.००९ द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥६६.००९ तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत् ।६६.०१० टिप्पणी १ अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः पृष्ठ १९४ एवं हुत्वा(१) चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥६६.०१० समिधोऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ।६६.०११ कुर्यात्पुरुषसूक्तेन इरावती तिलाष्टकं ॥६६.०११ हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।६६.०१२ ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥६६.०१२ पर्वतानां नदीनाञ्च समुद्राणां तथा.अहुतीः ।६६.०१३ हुत्वा च व्याहृतीर्दद्द्यात्स्रुवपूर्णाहुतित्रयं ॥६६.०१३ वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।६६.०१४ पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥६६.०१४ तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ।६६.०१५ प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥६६.०१५ मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ।६६.०१६ यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥६६.०१६ तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः ।६६.०१७ आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः ॥६६.०१७ विष्ण्वादीनां मासपानां तदन्ते होमयेत्पुनः ।६६.०१८ ओं विष्णवे स्वाहा । ओं विष्णवे(२) निभूयपाय स्वाहा । ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥६६.०१८ विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ।६६.०१९ टिप्पणी १ एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः २ ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः पृष्ठ १९५ इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥६६.०१९ हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ।६६.०२० शेषहोमं ततः कृत्वा दद्यात्पूर्णाहुतित्रयं ॥६६.०२० युञ्जतेत्यनुवाकन्तु(१) जप्त्वा प्राशीत वै चरुं ।६६.०२१ प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥६६.०२१ ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ।६६.०२२ त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥६६.०२२ कुम्भान् स्वाद्वम्बुसंयुक्तान्(२) सच्छत्रोपानहान्वितान् ।६६.०२३ गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।६६.०२४ इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥६६.०२४ दशहस्तं प्रपा.अराममठसङ्क्रमणादिषु ।६६.०२५ गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥६६.०२५ पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।६६.०२६ अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥६६.०२६ द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ।६६.०२७ आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥६६.०२७ मठप्रदानात्स्वर्लोके शक्रलोके वसेत्ततः ।६६.०२८ प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥६६.०२८ इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ।६६.०२९ नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥६६.०२९ गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ।६६.०३० टिप्पणी १ अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः २ स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ १९६ समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥६६.०३० इत्यादिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमोऽध्यायः ॥ अध्याय {६७} अथ सप्तषष्टितमोऽध्यायः जीर्णोद्धारविधानं भगवानुवाच जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(१) ।६७.००१ अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥६७.००१ व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ।६७.००२ संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥६७.००२ सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्गुरुः ।६७.००३ दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥६७.००३ धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ।६७.००४ यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥६७.००४ वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।६७.००५ यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।६७.००५ कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥६७.००५ इत्यादिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमोऽध्यायः ॥ टिप्पणी १ भूषिताञ्च यजेद्गुरुरिति घ, चिह्नितपुस्तकपाठः पृष्ठ १९७ अध्याय {६८} अथ अष्टषष्टितमोऽध्यायः यात्रोत्सवविधिकथनं भगवानुवाच वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।६८.००१ तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥६८.००१ उत्सवेन विना यस्मात्स्थापनं निष्फलं भवेत् ।६८.००२ अयने विषुवे चापि शयनोपवने गृहे(१) ॥६८.००२ कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।६८.००३ मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥६८.००३ शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।६८.००४ यवाञ्छालींस्तिलान्मुद्गान् गोधूमान् सितसर्षपान् ॥६८.००४ कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।६८.००५ पूर्वादौ च बलिं दद्यात्भ्रमन् दीपैः पुरं निशि ॥६८.००५ इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च ।६८.००६ अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥६८.००६ पदे पदेऽश्वमेधस्य फलं तेषां न संशयः ।६८.००७ आगत्य देवतागारं देवं विज्ञापयेद्गुरुः ॥६८.००७ तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।६८.००८ तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥६८.००८ देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(२) ।६८.००९ प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥६८.००९ टिप्पणी १ शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः २ समाचरेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ १९८ चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।६८.०१० काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥६८.०१० वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।६८.०११ घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥६८.०११ दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं ।६८.०१२ व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥६८.०१२ हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।६८.०१३ प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥६८.०१३ स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।६८.०१४ नयेद्गुरुर्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥६८.०१४ निम्नगायोजनादर्वाक्तत्र वेदीन्तु कारयेत् ।६८.०१५ वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥६८.०१५ चरुं वै श्रपयेत्तत्र पायसं होमयेत्ततः ।६८.०१६ अब्लिङ्गैः(१) वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥६८.०१६ आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।६८.०१७ पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥६८.०१७ स्नायान्महाजनैर्विप्रैर्वेद्यामुत्तार्य तं न्यसेत् ।६८.०१८ पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।६८.०१८ पूजयेत्पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥६८.०१८ इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः ॥ टिप्पणी १ अर्चिकैरिति ग, चिह्नितपुस्तकपाठः पृष्ठ १९९ अध्याय {६९} ॒शथोनसप्ततितमोऽध्यायः स्नानविधानं अग्निरुवाच ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।६९.००१ प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥६९.००१ कुर्याद्ध्यानार्चनं होमं हरेरादौ च कर्मसु ।६९.००२ सहस्रं वा शतं वापि होमयेत्पूर्णया सह ॥६९.००२ स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।६९.००३ अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥६९.००३ चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(१) ।६९.००४ मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥६९.००४ शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।६९.००५ कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद्बुधः ॥६९.००५ पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।६९.००६ अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद्घटं ॥६९.००६ यवव्रीहितिलांश्चैव नीवरान् श्यामकान् क्रमात् ।६९.००७ कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥६९.००७ ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।६९.००८ पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥६९.००८ जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकं ।६९.००९ आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥६९.००९ गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।६९.०१० तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥६९.०१० टिप्पणी १ प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः पृष्ठ २०० याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।६९.०११ नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥६९.०११ नारिकेलं न्यसेत्पूगं दाडिमं पनसं फलं ।६९.०१२ नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥६९.०१२ कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।६९.०१३ मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥६९.०१३ पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।६९.०१४ नादयेमथ सामुद्रं सारसं कौपमेव च ॥६९.०१४ वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।६९.०१५ उदकान्यथ वायव्ये नवके कदलीफलं ॥६९.०१५ सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।६९.०१६ विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥६९.०१६ पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।६९.०१७ पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥६९.०१७ लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।६९.०१८ सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥६९.०१८ चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।६९.०१९ घनसारं(१) तथा शीर्षं पूर्वादौ रत्नमेव च ॥६९.०१९ घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।६९.०२० गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥६९.०२० बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।६९.०२१ देवैश्च मुनिभिर्भूपैर्देवं(२) संस्थाप्य चेश्वराः ॥६९.०२१ टिप्पणी १ घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः २ देवैश्च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्च बलिभिर्धूपैर्देवमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २०१ बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।६९.०२२ अष्टोत्तरसहस्रेण घटानां सर्वभाग्भवेत् ॥६९.०२२ यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।६९.०२३ गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥६९.०२३ इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमोऽध्यायः ॥ अध्याय {७०} अथ सप्ततितमोऽध्यायः वृक्षादिप्रतिष्ठाकथनं भगवानुवाच प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१ सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१ वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ।७०.००२ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥७०.००२ हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।७०.००३ अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥७०.००३ इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः ।७०.००४ वृक्षमध्यादुत्सृजेद्गां ततोऽभिषेकमन्त्रतः ॥७०.००४ ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः(१) ।७०.००५ वृक्षवेदिककुम्भकैश्च(२) स्नपनं द्विजपुङ्गवाः ॥७०.००५ तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६ भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६ टिप्पणी १ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः २ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २०२ क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७ होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७ आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ।७०.००८ पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥७०.००८ स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।७०.००९ सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥७०.००९ इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥ अध्याय {७१} अथ एकसप्ततितमोऽध्यायः गणेशपूजाविधिः ऐश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां(१) ।७१.००१ गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥७१.००१ गजकर्णिने च(२) शिखा गजवक्त्राय वर्म च ।७१.००२ महोदराय स्वदन्तहस्तायाक्षि(३) तथास्त्रकम् ॥७१.००२ गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।७१.००३ मुख्यास्थिमण्डलं(४) चाधश्चोर्ध्वच्छदनमर्चयेत् ॥७१.००३ पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दयार्चयेत् ।७१.००४ सूर्येशा कामरूपा च उदया कामवर्तिनी ॥७१.००४ टिप्पणी १ निर्विघ्नां पापनाशिनीमिति ग, घ, चिह्नितपुस्तकद्वयपाठः २ बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ३ महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः ४ मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २०३ सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।७१.००५ यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥७१.००५ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।७१.००६ गणपतिर्गणाधिपो गणेशो गणनायकः ।७१.००६ गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥७१.००६ गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः(१) ।७१.००७ धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥७१.००७ इत्यादिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमोऽध्यायः ॥ अध्याय {७२} अथ द्विसप्ततितमोऽध्यायः स्नानविशेषादिकथनं ईश्वर उवाच वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया ।७२.००१ खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः ॥७२.००१ सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् ।७२.००२ शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्(२) ॥७२.००२ तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा ।७२.००३ एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया ॥७२.००३ अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं ।७२.००४ निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि ॥७२.००४ निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं ।७२.००५ टिप्पणी १ विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः २ निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २०४ मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात् ॥७२.००५ अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् ।७२.००६ सारस्वतादितीर्थानां एकमङ्कुशमुद्रया ॥७२.००६ हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया ।७२.००७ शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि ॥७२.००७ वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ।७२.००८ अङ्गैर्दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा ॥७२.००८ शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् ।७२.००९ सर्वदिक्षु क्षिपेत्पूर्वं हूं फडन्तशरात्मना(१) ॥७२.००९ कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् ।७२.०१० सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि ॥७२.०१० दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।७२.०११ पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥७२.०११ शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् ।७२.०१२ वौषडन्तषडङ्गेन के कुर्यादभिषेचनं ॥७२.०१२ कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं ।७२.०१३ स्नात्वा रजोपचारेण सुगन्धामलकादिभिः ॥७२.०१३ स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् ।७२.०१४ अथातो विधिशुद्धेन संहितामन्त्रितेन च ॥७२.०१४ निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् ।७२.०१५ शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना(२) ॥७२.०१५ तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् ।७२.०१६ टिप्पणी १ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ क्रूं फडन्तशरात्मना इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २०५ ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः(१) ॥७२.०१६ क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् ।७२.०१७ सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः ॥७२.०१७ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।७२.०१८ स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् ॥७२.०१८ स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् ।७२.०१९ सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना ॥७२.०१९ माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि ।७२.०२० गोसङ्घमध्यगः कुर्यात्खुरोत्खातकरेणुभिः(२) ॥७२.०२० पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा ।७२.०२१ सद्योजातादिभिर्मन्त्रैरम्भोभिरभिषेचनम् ॥७२.०२१ मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ।७२.०२२ मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ॥७२.०२२ कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।७२.०२३ वैष्णवादौ च तन्मन्त्रैरेवं स्नानादि कारयेत् ॥७२.०२३ सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर्भिन्नैः समं गुह ।७२.०२४ संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः ॥७२.०२४ स्वधान्तैरात्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा ।७२.०२५ शकलीकरणं कृत्वा प्राणायामेन संस्थितः ॥७२.०२५ त्रिः समावर्तयेन्मन्त्री मनसा शिवसंहितां ।७२.०२६ आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः(३) ॥७२.०२६ हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां ।७२.०२७ टिप्पणी १ गुह्यकाजातसंरवैरिति ख, चिह्नितपुस्तकपाठः २ तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः ३ स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः पृष्ठ २०६ प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं ॥७२.०२७ तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां ।७२.०२८ शङ्खचक्रधरां वामे दक्षिणे सगदाभयं ॥७२.०२८ रौद्रीं ध्यायेद्वृषाब्जस्थां त्रिनेत्रां शशिभूषितां ।७२.०२९ त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां ॥७२.०२९ साक्षिणीं कर्मणां सन्ध्यां(१) आत्मानं तत्प्रभानुगं ।७२.०३० चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते ॥७२.०३० हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता ।७२.०३१ शिवबोधपरा या तु सा सन्ध्या मरमोच्यते ॥७२.०३१ पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः ।७२.०३२ ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः ॥७२.०३२ सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः ।७२.०३३ ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु ॥७२.०३३ ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकं ।७२.०३४ मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥७२.०३४ वामपाणिपतत्तोययोजनं सव्यपाणिना ।७२.०३५ उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतं ॥७२.०३५ नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं ।७२.०३६ बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्(२) ॥७२.०३६ तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना ।७२.०३७ क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं ॥७२.०३७ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं ।७२.०३८ शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत् ॥७२.०३८ टिप्पणी १ दाक्षिण्यः कर्मणां सन्ध्या इति ख, चिह्नितपुस्तकपाठः २ कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २०७ तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् ।७२.०३९ तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् ॥७२.०३९ ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय ।७२.०४० अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च ॥७२.०४० हां वसुभ्योऽथ रुद्रेभ्यो विश्वेभ्यश्चैव मरुद्भ्यः ।७२.०४१ भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ ॥७२.०४१ अत्रेयेऽथ वसिष्ठाय नमश्चाथ पुलस्तये(१) ।७२.०४२ कृतवे भारद्वजाय विश्वामित्राय वै नमः ॥७२.०४२ प्रचेतसे मनुष्यांश्च सनकाय वषट्तथा ।७२.०४३ हां सनन्दाय वषट्सनातनाय वै वषट् ॥७२.०४३ सनत्कुमाराय वषट्कपिलाय तथा वषट् ।७२.०४४ पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥७२.०४४ सर्वेभ्यो भूतेभ्यो वौषट्भूतान् देवपितॄनथ ।७२.०४५ दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः ॥७२.०४५ कव्यबालानलायाथ सोमाय च यमाय च ।७२.०४६ अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् ॥७२.०४६ आज्यपाय च सोमाय विशेषसुरवत्पितॄन् ।७२.०४७ ओं हां ईशानाय पित्रे स्वधा दद्यात्पितामहे(२) ॥७२.०४७ शान्तप्रपितामहाय तथाप्रेतपितॄंस्तथा ।७२.०४८ पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे ॥७२.०४८ वृद्धप्रपितामहेभ्यो मातृभ्यश्च स्वधा तथा ।७२.०४९ हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश्च ॥७२.०४९ वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस्तथा ।७२.०५० टिप्पणी १ मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः २ हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख, चिह्नितपुस्तकपाठः पृष्ठ २०८ सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च ।७२.०५० दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां ॥७२.०५० इत्यादिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमोऽध्यायः ॥ अध्याय {७३} अथ त्रिसप्ततितमोऽध्यायः सूर्यपूजाविधिः ईश्वर उवाच वक्ष्ये सूर्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं ।७३.००१ अहं तेजोमयः सूर्य इति ध्यात्वार्घ्यमर्चयेत् ॥७३.००१ पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना ।७३.००२ तं संपूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं ॥७३.००२ सम्प्रोक्ष्य तज्जलैर्द्रव्यं पूर्वास्यो भानुमर्चयेत् ।७३.००३ ओं अं हृद्वीजादि(१) सर्वत्र पूजनं दण्डिपिङ्गलौ ॥७३.००३ द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च ।७३.००४ अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत् ॥७३.००४ अग्न्यादौ विमलं सारमाराध्यं परमं सुखं ।७३.००५ सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत् ॥७३.००५ पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयां क्रमात्(२) ।७३.००६ रूं भद्रां रें विभूतीश्च विमलां रैममोघया ॥७३.००६ रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः ।७३.००७ टिप्पणी १ ओं हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः २ रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः पृष्ठ २०९ रं मध्ये अर्कासनं स्यात्सूर्यमूर्तिं षडक्षरं ॥७३.००७ ओं हं खं खोल्कयेति यजेदावाह्य भास्करं ।७३.००८ ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं ॥७३.००८ ह्रां ह्रीं सः(१) सूर्याय नमो मुद्रयावाहनादिकं ।७३.००९ विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत् ॥७३.००९ पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं ।७३.०१० ओं आं हृदयाय नमः अर्काय शिरसे तथा ॥७३.०१० भूर्भुवः स्वः सुरेशाय शिखायै(२) नैरृते यजेत् ।७३.०११ हुं कवचाय(३) वायव्ये हां नेत्रायेति(४) मध्यतः ॥७३.०११ वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् ।७३.०१२ धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः ॥७३.०१२ अस्त्रस्य त्रासनी योज्या ग्रहणां च नमस्क्रिया ।७३.०१३ सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत् ॥७३.०१३ दले पूर्वादिकेऽग्न्यादौ अं भौमं शं शनैश्चरं ।७३.०१४ रं राहुं कें केतवे च गन्धाद्यैश्च खखोल्कया ॥७३.०१४ मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः ।७३.०१५ नत्वा पराङ्मुखञ्चार्कं(५) क्षमस्वेति ततो वदेत् ॥७३.०१५ शराणुना फडन्तेन समाहत्याणुसंहृतिं(६) ।७३.०१६ टिप्पणी १ ह्रीं ह्रं ह्रैं स इति घ, चिह्नितपुस्तकपाठः २ सुरेशाय ज्वालिनिशिखायै इति ख, चिह्नितपुस्तकपाठः ३ क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ४ ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग, चिह्नितपुस्तकपाठः ५ पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः ६ शवानुना फडन्तेन समाहृत्यानुसंहतिमिति ख, चिह्नितपुस्तकद्वयपाठः । शवाणुना फडन्तेन समहत्यार्थं संहतिमिति ग, चिह्नितपुस्तकपाठः पृष्ठ २१० हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं(१) ॥७३.०१६ योजयेत्तेजश्चण्डाय रविनिर्माल्यमर्पयेत् ।७३.०१७ अभ्यर्च्यैशे(२) जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत् ॥७३.०१७ इत्यादिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमोऽध्यायः ॥ अध्याय {७४} अथ चतुःसप्ततितमोऽध्यायः शिवपूजाकथनं ईश्वर उवाच शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् ।७४.००१ द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ॥७४.००१ गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् ।७४.००२ नन्दिगङ्गे दक्षिणेऽथ स्थिते(३) वामगते यजेत् ॥७४.००२ महाकालं च यमुनां दिव्यदृष्टिनिपातितः ।७४.००३ उत्सार्य दिव्यान् विघ्नांश्च पुष्पाक्षेपान्तरिक्षगान् ॥७४.००३ दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं ।७४.००४ देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ॥७४.००४ प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे ।७४.००५ ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥७४.००५ टिप्पणी १ संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः । संहारिष्णोपसंहृतमिति ग, ङ, चिह्नितपुस्तकद्वयपाठः २ अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः ३ दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २११ निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(१) ।७४.००६ लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥७४.००६ पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।७४.००७ पूरयेदम्बुधौ तांस्तान् गयत्र्या हृदयेन वा ॥७४.००७ गन्धकाक्षत(२) पुष्पादिसर्वद्रव्यसमुच्चयं ।७४.००८ सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥७४.००८ देवदक्षे ततो न्यस्य सौम्यास्यश्च शरीरतः(३) ।७४.००९ संहारमुद्रयादाय मूर्ध्नि मन्त्रेण(४) धारयेत् ॥७४.००९ भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया ।७४.०१० हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा ॥७४.०१० शोधयेत्पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(५) ।७४.०११ चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिः स्मरेत् ॥७४.०११ शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(६) पावकप्रभे ।७४.०१२ रन्ध्रमध्यस्थिते(७) कृत्वा प्राणरोधं हि चिन्तकः ॥७४.०१२ निवेशयेद्रेचकान्ते(८) फडन्तेनाथ तेन च ।७४.०१३ हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥७४.०१३ टिप्पणी १ गन्धकानिति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः २ गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः ३ सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः ४ मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः ५ स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः ६ पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः ७ चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः ८ निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः पृष्ठ २१२ ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।७४.०१४ सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥७४.०१४ हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं(१) स्मरेत् ।७४.०१५ कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥७४.०१५ रेचकेन वीजवृत्त्या शिवे लीनोऽथ शोधयेत् ।७४.०१६ प्रतिलोमं स्वदेहे तु(२) विन्द्वन्तं तत्र विन्दुकं ॥७४.०१६ लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।७४.०१७ द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७ पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८ हौमित्यात्मीयवीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८ पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९ उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥७४.०१९ अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(४) ।७४.०२० ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं ॥७४.०२० संयुक्तं राममन्त्रेण(५) पुरुषान्तमकारणं ।७४.०२१ अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥७४.०२१ आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।७४.०२२ हूमित्यनेन वीजेन विद्यारूपं विभावयेत् ॥७४.०२२ घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत् ।७४.०२३ टिप्पणी १ विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः २ स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः ३ हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः ४ अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः ५ वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः पृष्ठ २१३ षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं ॥७४.०२३ कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं ।७४.०२४ सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥७४.०२४ नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं ।७४.०२५ व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥७४.०२५ हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।७४.०२६ ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥७४.०२६ आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा(१) ।७४.०२७ आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं ॥७४.०२७ हृदासनमिदं(२) ध्यात्वा मूर्तिमावाहयेत्ततः ।७४.०२८ सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ॥७४.०२८ अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः ।७४.०२९ दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं ॥७४.०२९ हृदयादिकरान्तेषु(३) कनिष्ठाद्यङ्गुलीषु च ।७४.०३० हृदादिमन्त्रविन्यासः सकलीकरणं मतं ॥७४.०३० अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः ।७४.०३१ शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत् ॥७४.०३१ आपदमस्तकं यावद्भावपुष्पैः(४) शिवं हृदि ।७४.०३२ पद्मे यजेत्पूरकेण आकृष्टामृतसद्घृतैः ॥७४.०३२ शिवमन्त्रैर्नाभिकुण्डे तर्पयेत शिवानलं ।७४.०३३ टिप्पणी १ मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः २ हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः ३ हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः ४ तावत्पुष्पैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१४ ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(१) ॥७४.०३३ एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं ।७४.०३४ विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ॥७४.०३४ हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।७४.०३५ संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ॥७४.०३५ रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया(२) ।७४.०३६ अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयविन्दुना ॥७४.०३६ तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा ।७४.०३७ अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ॥७४.०३७ दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने ।७४.०३८ विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् ॥७४.०३८ स्नाने देवार्चने होमे भोजने यागयोगयोः ।७४.०३९ आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥७४.०३९ नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं ।७४.०४० पूजनेऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् ॥७४.०४० ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।७४.०४१ ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥७४.०४१ प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा ।७४.०४२ अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥७४.०४२ आतमद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।७४.०४३ वायव्ये गणपतये हां गुरुभ्योऽर्चयेच्छिवे ॥७४.०४३ टिप्पणी १ चिन्तयेत्सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः २ रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः पृष्ठ २१५ आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।७४.०४४ यजेद्ब्रह्मशिलारूढं शिवस्यानन्तमासनं ॥७४.०४४ विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः ।७४.०४५ कृतत्रेतादिरूपेण शिवस्यासनपादुकां ॥७४.०४५ धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् ।७४.०४६ कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत्क्रमात् ॥७४.०४६ पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव ।७४.०४७ वरदाभयहस्ताश्च शक्तयो धृतचामराः ॥७४.०४७ वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।७४.०४८ बलविकरणी पूज्या बलप्रमथनी क्रमात् ॥७४.०४८ हां सर्वभूतदमनी केशराग्रे मनोन्मनी ।७४.०४९ क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं ॥७४.०४९ न्यसेत्सिंहासने देवं शुक्लं पञ्चमुखं विभुं ।७४.०५० दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥७४.०५० शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।७४.०५१ डमरुं वीजपुरञ्च नीलाब्जं सूत्रकोत्पलं ॥७४.०५१ द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।७४.०५२ हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् ॥७४.०५२ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।७४.०५३ ततो ललातमध्यस्थं स्फुरत्तारापतिप्रभं ॥७४.०५३ षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं ।७४.०५४ पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् ॥७४.०५४ ओं हां हौं शिवाय नम आवाहन्या हृद्दा ततः ।७४.०५५ आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥७४.०५५ निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।७४.०५६ पृष्ठ २१६ विघ्नानुत्सार्य विष्ठ्याथ(१) लिङ्गमुद्रां नमस्कृतिं ॥७४.०५६ हृदावगुण्ठयेत्पश्चादावाहः सम्मुखी ततः ।७४.०५७ निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥७४.०५७ आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयः ।७४.०५८ स्वभक्तेश्च(२) प्रकाशोयस्तद्भवेदवगुण्ठनं ॥७४.०५८ सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।७४.०५९ अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं ॥७४.०५९ चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(३) ।७४.०६० शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥७४.०६० प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।७४.०६१ नमः स्वधा च स्वाहा च वौषट्चेति यथाक्रमं ॥७४.०६१ हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ।७४.०६२ पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं ॥७४.०६२ अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च ।७४.०६३ एवं संस्कृत्य संस्कारैर्दशभिः परमेश्वरं ॥७४.०६३ यजेत्पञ्चोपचारेण विधिना कुसुमादिभिः ।७४.०६४ अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः ॥७४.०६४ अर्घ्योदविन्दुपुष्पाद्यैर्गड्डूकैः(४) स्नापयेच्छनैः ।७४.०६५ पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ॥७४.०६५ ईशादिमन्त्रितर्द्रव्यैरर्च्य तेषां(५) विपर्ययः ।७४.०६६ टिप्पणी १ छोट्याथ इति ख, चिह्नितपुस्तकपाठः २ अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः ३ शिवमैश्वर्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः ४ गन्धकैरिति ख, चिह्नितपुस्तकपाठः ५ इत्यादिमन्त्रितैर्भक्ष्यैश्चैषामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २१७ तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवं ॥७४.०६६ विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः ।७४.०६७ स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ॥७४.०६७ निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत्करं ।७४.०६८ न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत् ॥७४.०६८ चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना(१) ।७४.०६९ धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना(२) ॥७४.०६९ अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् ।७४.०७० दद्यादाचमनं पश्चात्स्वधान्तं हृदयाणुना(३) ॥७४.०७० आरात्रिकं समुत्तार्य तथैवाचामयेत्पुनः ।७४.०७१ प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥७४.०७१ हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं ।७४.०७२ शिखां रक्ताञ्च नैरृत्ये कृष्णं वर्म च वायवे ॥७४.०७२ चतुर्वक्त्रं चतुर्बाहुं(४) दलस्थान्(५) पूजयेदिमान् ।७४.०७३ दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं ॥७४.०७३ मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च ।७४.०७४ हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च ॥७४.०७४ शिवाय दद्यात्पाद्यञ्च आचामञ्चार्घ्यमेव च ।७४.०७५ गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं ॥७४.०७५ करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।७४.०७६ टिप्पणी १ शिवात्मनेति ख, चिह्नितपुस्तकपाठः २ शिवात्मनेति ख, चिह्नितपुस्तकपाठः ३ हृदयात्मनेति ख, चिह्नितपुस्तकपाठः ३ चतुर्वक्त्रांश्चतुर्बाहूनिति घ, ङ, चिह्नितपुस्तकद्वयपाठः ५ दलाग्रे इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१८ शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥७४.०७६ मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।७४.०७७ चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥७४.०७७ अक्षतैर्मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया ।७४.०७८ गुह्यातिगुह्यगुप्त्यर्थं(१) गृहाणास्मत्कृतं जपं ॥७४.०७८ सिद्धिर्भवतु मे येन(२) त्वत्प्रसादात्त्वयि स्थिते ।७४.०७९ भोगी श्लोकं पठित्वाद्यं(३) दक्षहस्तेन शम्भवे ॥७४.०७९ मूलाणुनार्घ्यतोयेन वरहस्ते(४) निवेदयेत् ।७४.०८० यत्किञ्चित्कुर्महे देव सदा सुकृतदुस्कृतं ॥७४.०८० तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर ।७४.०८१ शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥७४.०८१ शिवो जयति सर्वत्र यः शिवः सोहमेव च ।७४.०८२ श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत् ॥७४.०८२ शिवाङ्गानां(५) दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् ।७४.०८३ प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्तये(६) ।७४.०८३ नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलादिषु ॥७४.०८३ इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमोऽध्यायः ॥ टिप्पणी १ गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः २ सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः ३ पठित्वामुमिति ख, चिह्नितपुस्तकपाठः ४ हरहस्ते इति ग, चिह्नितपुस्तकपाठः ५ शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः ६ नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २१९ अध्याय {७५} अथ पञ्चसप्ततितमोऽध्यायः अग्निस्थापनादिविधिः ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः ।७५.००१ यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्(१) ॥७५.००१ उदङ्मुखः कुण्डमीक्षेत्प्रओक्षणं ताडनं कुशैः ।७५.००२ विदध्यादस्त्रमन्त्रेण वर्मणाभ्युक्षणं मतं ॥७५.००२ खड्गेन खातमुद्धारं पूरणं समतामपि ।७५.००३ कुर्वीत वर्मणा सेकं कुट्टनन्तु शरात्मना(२) ॥७५.००३ सम्मार्जनं समालेपं कलारूपप्रकल्पनं ।७५.००४ त्रिसूत्रीपरिधानं च वर्मणाभ्यर्चनं सदा ॥७५.००४ रेखात्रयमुदक्कुर्यादेकां पूर्वाननामधः ।७५.००५ कुशेन च शिवास्त्रेण यद्वा तासां विपर्ययः ॥७५.००५ वज्रीकरणमन्त्रेण हृदा दर्भैश्चतुष्पथं ।७५.००६ अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥७५.००६ हृदा वागीश्वरीं तत्र ईशामावाह्य पूजयेत् ।७५.००७ वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं ॥७५.००७ क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं ।७५.००८ औदर्यं चैन्दवं भौतं एकीकृत्यानलत्रयं ॥७५.००८ ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् ।७५.००९ संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं ॥७५.००९ रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं ।७५.०१० पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणं ॥७५.०१० टिप्पणी १ दिव्यदृष्ट्या विल्प्कयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः २ शराणुनेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २२० शिववीजमिति ध्यात्वा वागीशागर्भगोचरे ।७५.०११ वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥७५.०११ भूमिष्ठजानुक्को मन्त्री हृदात्मसम्मुखं क्षिपेत् ।७५.०१२ ततोऽन्तस्थितवीजस्य(१) नाभिदेशे समूहनं ॥७५.०१२ सम्भृतिं परिधानस्य शौचमाचमनं हृदा ।७५.०१३ गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना(२) ॥७५.०१३ बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे ।७५.०१४ गर्भाधानाय सम्पूज्य सद्योजातेन पावकं ॥७५.०१४ ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं ।७५.०१५ पुंसवनाय वामेन तृतीये यासि पूजयेत् ॥७५.०१५ आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं ।७५.०१६ सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥७५.०१६ जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु ।७५.०१७ वक्त्राङ्गकल्पनां कुर्याद्वक्त्रोद्घाटननिष्कृती ॥७५.०१७ जातकर्मनृकर्मभ्यां दशमे मासि पूर्ववत् ।७५.०१८ वह्निं सन्धुक्ष्य दर्भाद्यैः(३) स्नानं गर्भमलापहं ॥७५.०१८ सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्चयेत् ।७५.०१९ सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥७५.०१९ कुम्भन्तु(४) वहिरस्त्रेण ताडयेद्वर्मणोक्षयेत् ।७५.०२० अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु वहिः कुशान् ॥७५.०२० टिप्पणी १ ततोन्तस्थितदेवस्य इति ख, चिह्नितपुस्तकपाठः २ शरात्मना इति ख, चिह्नितपुस्तकपाठः ३ गन्धाद्यैरिति ख, चिह्नितपुस्तकपाठः ४ कुण्डन्तु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २२१ आस्थाप्य(१) स्थापयेत्तेषु हृदा परिधिविस्तरं ।७५.०२१ वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये ॥७५.०२१ समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ।७५.०२२ ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्चयेत् ॥७५.०२२ दूर्वाक्षतैश्च पर्यन्तं परिधिस्थाननुक्रमात् ।७५.०२३ इन्द्रादीशानपर्यन्तान्तान्विष्टरस्थाननुक्रमात् ॥७५.०२३ अग्नेरभिमुखीभूतान्निजदिक्षु हृदार्चयेत् ।७५.०२४ निवार्य विघ्नसङ्घातं वालकं पालयिष्यथ ॥७५.०२४ शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं ।७५.०२५ गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात् ॥७५.०२५ प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।७५.०२६ कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं ॥७५.०२६ क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं(२) रवैः क्रमात् ।७५.०२७ स्रुवि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ॥७५.०२७ त्रिसूत्रीवेष्टितग्रीवो पूजितौ कुसुमादिभिः ।७५.०२८ कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥७५.०२८ गव्यमाज्यं समादाय वीक्षणादिविशोधितं ।७५.०२९ स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्यादाय तद्घृतं ॥७५.०२९ कुण्डस्योर्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे ।७५.०३० पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥७५.०३० धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना(२) ।७५.०३१ टिप्पणी १ आस्तीर्येति घ, ङ, चिह्नितपुस्तद्वयपाठः २ हां ह्रीं ह्रं समिति ख, चिह्नितपुस्तकपाठः । हूं हां क्रूं समिति ङ, चिह्नितपुस्तकपाठः ३ शिरसात्मना इति ख, चिह्नितपुस्तकपाठः पृष्ठ २२२ जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥७५.०३१ भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः ।७५.०३२ प्रादेशमात्रदर्भाभ्यामङ्गुष्टानामिकाग्रकैः ॥७५.०३२ धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् ।७५.०३३ हृदात्मसम्मुखं तद्वत्कुर्यात्सम्प्लवनन्ततः ॥७५.०३३ हृदालब्धदग्धदर्भं शस्त्रक्षेपात्पवितयेत् ।७५.०३४ दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥७५.०३४ अस्त्रमन्त्रेण निर्दग्धं वह्नौ दर्भं पुनः क्षिपेत् ।७५.०३५ क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं ॥७५.०३५ पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् ।७५.०३६ क्रामाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥७५.०३६ स्वेत्यग्नौ हा घृते(१) भागं शेषमाज्यं क्षिपेत्क्रमात् ।७५.०३७ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे ॥७५.०३७ स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् ।७५.०३८ ओं हां अग्नये स्विष्टकृते स्वाहा अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥७५.०३८ अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना(२) ।७५.०३९ हृदाज्यविन्दुविक्षेपात्कुर्यादभ्युक्ष्य शोधनं ॥७५.०३९ वक्त्राभिघारसन्धानां वक्त्रैकीकरणं तथा ।७५.०४० ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा । ओं हां टिप्पणी १ स्वाहेत्यग्नौ घृते इति ङ, चिह्नितपुस्तकपाठः २ शरात्मनेति ण, चिह्नितपुस्तकपाठः पृष्ठ २२३ अघोराय स्वाहा । ओं तत्पुरुषाय स्वाहा । ओं हां ईशानाय स्वाहा इत्येकैकघृताहुत्या कुर्याद्वक्त्राभिघारकं ॥७५.०४० औं हां सद्योजातवामदेवाभ्यां स्वाहा । ओं हां वामदेवाघोराभ्यां स्वाहा । ओं हां अघोरतत्पुरुषाभ्यां स्वाहा । ओं हां तत्पुरुषेशानाभ्यां स्वाहा इतिवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत् ।७५.०४१ अग्रितो गतया वायुं निरृतादिशिवान्तया ॥७५.०४१ वक्त्राणामेकतां कुर्यात्स्रुवेण घृतघारया ।७५.०४२ ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा ॥७५.०४२ इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥७५.०४२ ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं ।७५.०४३ कुर्यात्सर्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥७५.०४३ हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं ।७५.०४४ मूलेन वौषडन्तेन दद्यात्पूर्णां यथाविधि ॥७५.०४४ ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं(१) ।७५.०४५ यजेत्पूर्ववदावाह्य प्रार्थ्याज्ञान्तर्पयेच्छिवं ॥७५.०४५ यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना ।७५.०४६ शक्त्या मूलाणुना होमं कुर्यादङ्गैर्दशांशतः ॥७५.०४६ घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा ।७५.०४७ शक्तिमात्राहुतिर्दध्नः प्रसृतिः पायस्यतु ॥७५.०४७ यथावत्सर्वभक्षाणां लाजानां मुष्टिसम्मितं ।७५.०४८ खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः ॥७५.०४८ टिप्पणी १ ससेनं भास्करं परमिति ख, चिह्नितपुस्तकपाठः । शासनं भास्करं परमिति ग, चिह्नितपुस्तकपाठः । शाशनं भास्रं परमिति ङ चिह्नितपुस्तकपाठः । शासनं त्र्यक्षरं परमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २२४ ग्रासार्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् ।७५.०४९ इक्षोरापर्विकं मानं लतानामङ्गुलद्वयं ॥७५.०४९ पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं ।७५.०५० चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्दमान् ॥७५.०५० कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् ।७५.०५१ कन्दानामष्टमं भागं जुहुयाद्विधिवत्परं ॥७५.०५१ होमं निर्वर्तयेदेवं ब्रह्मवीजपदैस्ततः ।७५.०५२ घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं ॥७५.०५२ स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना ।७५.०५३ पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥७५.०५३ समुद्गतो अर्धकायश्च समपादः समित्थितः ।७५.०५४ नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः ॥७५.०५४ ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया(१) ।७५.०५५ वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥७५.०५५ मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् ।७५.०५६ तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥७५.०५६ आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि ।७५.०५७ भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां ॥७५.०५७ ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् ।७५.०५८ संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥७५.०५८ भासुरान्(२) परिधीस्तांश्च पूरकेण हृदाणुना(३) ।७५.०५९ टिप्पणी १ विनिःसृत्य स्वपृष्टया इति ख, चिह्नितपुस्तकपाठः । विनिःसृत्य स्वपुष्टया इति ग, चिह्नितपुस्तकपाठः २ भास्वरानिति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ३ हृदात्मनेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २२५ श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे ॥७५.०५९ सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं(१) ।७५.०६० अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥७५.०६० ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा ।७५.०६१ वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ॥७५.०६१ उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ(२) ।७५.०६२ अग्नौ हामसुरेभ्यश्च रक्षोभ्यो नैरृते बलिः ॥७५.०६२ वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः ।७५.०६३ हां राशिभ्यः(३) स्वाहा वह्नौ विश्वेभ्यो नैरृते यथा ॥७५.०६३ वारुण्यां(४) क्षेत्रपालाय अन्तर्बलिरुदाहृतः ।७५.०६४ द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च ॥७५.०६४ नैरृताय जलेशाय वायवे धनरक्षिणे ।७५.०६५ ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥७५.०६५ नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः ।७५.०६६ बलिद्वयगतान्मन्त्रान् संहारमुद्रया.अत्मनि ॥७५.०६६ इत्यादिमहापुराणे आग्नेये अग्निकार्यं नाम पञ्चसप्ततितमोऽध्यायः ॥ टिप्पणी १ कृत्वा च मण्डलद्वयमिति ख, चिह्नितपुस्तकपाठः २ गणेभ्य उ इति ग, चिह्नितपुस्तकपाठः ३ हां ऋपिभ्य इति ङ, चिह्नितपुस्तकपाठः ४ वायव्यामिति ग, चिह्नितपुस्तकपाठः । नैरृत इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २२६ अध्याय {७६} अथ षट्सप्ततितमोऽध्यायः चण्दपूजाकथनं ईश्वर उवाच ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम ।७६.००१ गृहाण भगवन् पुण्यफलमित्यभिधाय च ॥७६.००१ अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया ।७६.००२ हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् ॥७६.००२ ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च ।७६.००३ अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च ॥७६.००३ नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं ।७६.००४ संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत् ॥७६.००४ स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि ।७६.००५ नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं ॥७६.००५ ओं चण्डेशानाय नमो मध्यतश्चण्डमूर्तये ।७६.००६ ओं धूलिचण्डेश्वराय(१) हूं फट्(२) स्वाहा तमाह्णयेत् ॥७६.००६ चण्डहृदयाय हूं फटों चण्डशिरसे तथा(३) ।७६.००७ ओं चण्डशिखायै हूं फट्चण्डायुः(४) कवचाय च ॥७६.००७ चण्डस्त्राय तथा हूं फट्चण्डं रुद्राग्निजं स्मरेत् ।७६.००८ शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं ॥७६.००८ टङ्काकरेऽर्धचन्द्रे(५) वा चतुर्वक्त्रं प्रपूजयेत् ।७६.००९ टिप्पणी १ ओं बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः २ क्रूं फडिति ङ, चिह्नितपुस्तकपाठः ३ हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः ४ हूं फट्चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ५ टङ्कारेणार्धचन्द्रे इति ख, चिह्नितपुस्तकपाठः पृष्ठ २२७ यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः ॥७६.००९ गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं ।७६.०१० विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत् ॥७६.०१० लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं ।७६.०११ निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥७६.०११ सर्वमेतत्क्रियाकाण्डं मया चण्ड तवाज्ञया ।७६.०१२ न्यूनाधिकं कृतं मोहात्परिपूर्णं सदास्तु मे ॥७६.०१२ इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् ।७६.०१३ संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया ॥७६.०१३ पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् ।७६.०१४ निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा ।७६.०१४ प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तोऽन्यत्समाचरेत् ॥७६.०१४ इत्यादिमहापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमोऽध्यायः ॥ अध्याय {७७} अथ सप्तसप्ततितमोऽध्यायः कपिलादिपूजाविधनं ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्मन्त्रैर्यजेच्च गां ।७७.००१ ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः ॥७७.००१ ओं कपिले सुशीले नमः कपिले सुरभिप्रभे ।७७.००२ ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः ॥७७.००२ सौरभेयि जगन्मातर्देवानाममृतप्रदे ।७७.००३ गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे ॥७७.००३ पृष्ठ २२८ वन्दितासि वसिष्ठेन विश्वामित्रेण धीमता ।७७.००४ कपिले हर मे पापं यन्मया दुष्कृतं कृतं ॥७७.००४ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।७७.००५ गावो मे हृदये चापि गवां मध्ये वसाम्यहं ॥७७.००५ दत्तं गृह्णन्तु(१) मे ग्रासं जप्त्वा स्यां निर्मलः शिवः ।७७.००६ प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ॥७७.००६ यजेत्स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं ।७७.००७ पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका ॥७७.००७ मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् ।७७.००८ ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ॥७७.००८ जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः ।७७.००९ सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत् ॥७७.००९ अथार्धं(२) चुल्लिकाहोमे विधानायोपकल्पयेत्(३) ।७७.०१० विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं ॥७७.०१० हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना ।७७.०११ वह्निवीजं समादाय कादिस्थानगतिक्रमात्(४) ॥७७.०११ शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् ।७७.०१२ ओं हां अग्नये नमो वै हां सोमाय वै नमः ॥७७.०१२ सूर्याय वृहस्पतये प्रजानां पतये नमः ।७७.०१३ सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च ॥७७.०१३ टिप्पणी १ दत्तं गृहाणेति ग, घ, चिह्नितपुस्तकद्वयपाठः २ अन्यार्धमिति ख, चिह्नितपुस्तकपाठः । अन्त्यार्धमिति ङ, चिह्नितपुस्तकपाठः ३ निधानायोपकल्पयेदिति च, ङ, चिह्नितपुस्तकद्वयपाठः ४ हृदि स्थानमतिक्रमेदिति ग, चिह्नितपुस्तकपाठः । कादिस्थानमतिक्रमादिति ख, चिह्नितपुस्तकपाठः पृष्ठ २२९ हामग्नये खिष्टिकृते पूर्वादावर्चयेदिमान् ।७७.०१४ स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ॥७७.०१४ चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः ।७७.०१५ वामबाहावधर्माय काञ्जिकादिकभाण्डके ॥७७.०१५ रसपरिवर्तमानाय वरुणाय जलाग्नये(१) ।७७.०१६ विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः ॥७७.०१६ ओं रौद्रिके नमो गिरिके(२) नमश्चओलूखले यजेत् ।७७.०१७ बलप्रियायायुधाय नमस्ते मुषले यजेत् ॥७७.०१७ सम्मार्जन्यां देवतोक्ते कामाय शयनीयके ।७७.०१८ मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ॥७७.०१८ भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके ।७७.०१९ आचार्यः साधकःपुत्र समयी मौनमास्थितः ॥७७.०१९ वटाश्वत्थार्कवाताविसर्जभल्लातकांस्त्यजेत् ।७७.०२० अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ॥७७.०२० स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं ।७७.०२१ नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥७७.०२१ एतेभ्य उपवायुभ्यः स्वाहापोषानवारिणा ।७७.०२२ भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ॥७७.०२२ अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् ।७७.०२३ प्राणाय स्वाहापानाय समानाय ततस्तथा ॥७७.०२३ उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् ।७७.०२४ टिप्पणी १ जलाशये इति ङ, चिह्नितपुस्तकपाठः २ ओं रौद्रकोटिगिरिके इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः पृष्ठ २३० अमृतापिश्चानमसीति शरीरेऽन्नादिवायवः(१) ॥७७.०२४ इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमोऽध्यायः ॥ अध्याय {७८} ॒शथोष्टसप्ततितमोऽध्यायः पवित्रारोहणकथनं ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं ।७८.००१ नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥७८.००१ आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।७८.००२ सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत् ॥७८.००२ कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके ।७८.००३ वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां ॥७८.००३ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां(२) ।७८.००४ सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं ॥७८.००४ कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं ।७८.००५ प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः(३) ॥७८.००५ सर्वेशः(४) सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।७८.००६ अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं ॥७८.००६ एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया ।७८.००७ टिप्पणी १ शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः २ स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ३ गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ४ सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३१ पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं ॥७८.००७ द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।७८.००८ लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥७८.००८ तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं ।७८.००९ गङ्गावतारकं कार्यं सुजातेन सुधौतकं ॥७८.००९ ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् ।७८.०१० रञ्जयेत्पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥७८.०१० कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः ।७८.०११ ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया ॥७८.०११ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं ।७८.०१२ प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥७८.०१२ जयान्या विजया षष्ठी अजिता च सदाशिवा ।७८.०१३ मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ॥७८.०१३ कार्या वा चन्द्रवह्न्यर्कपवित्रं(१) शिववद्धृदि ।७८.०१४ एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे(२) ॥७८.०१४ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।७८.०१५ हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं ॥७८.०१५ अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् ।७८.०१६ द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥७८.०१६ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं ।७८.०१७ सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥७८.०१७ भूषयेत्पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं ।७८.०१८ टिप्पणी १ चण्डवह्न्यर्कपवित्रमिति ख, ग, ङ. चिह्नितपुस्तकत्रयपाठः २ पुस्तके गुरवे गणो इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३२ कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं ॥७८.०१८ परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत्(१) ।७८.०१९ आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥७८.०१९ द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्चयेत् ।७८.०२० हां शान्तिकलाद्वाराय तथा विद्याकलात्मने ॥७८.०२० निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने ।७८.०२१ तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥७८.०२१ नन्दिने महाकालाय भृङ्गिणेऽथ गणाय च ।७८.०२२ वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् ॥७८.०२२ नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।७८.०२३ इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥७८.०२३ प्रोक्षणाद्यं(२) विधायाथ यज्ञसम्भारकृन्नरः ।७८.०२४ मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥७८.०२४ शिवहस्तं विधायेत्थं(३) स्वशिरस्यधिरोपयेत् ।७८.०२५ शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥७८.०२५ अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः ।७८.०२६ नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥७८.०२६ अर्घ्याम्बु पञ्चगव्यञ्च समस्तान्मखमण्डपे ।७८.०२७ चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः(४) सुसंस्कृतैः ॥७८.०२७ विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत्(५) ।७८.०२८ टिप्पणी १ सूत्रिते सूर्यमर्चयेदिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः २ प्रोक्षणच्चेति ग, चिह्नितपुस्तकपाठः ३ विधायैकमिति ङ, चिह्नितपुस्तकपाठः ४ ब्राह्मणाद्यैरिति ग, चिह्नितपुस्तकपाठः ५ दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ २३३ तानीशदिशि(१) वर्धन्यामासनायोपकल्पयेत् ॥७८.०२८ नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।७८.०२९ पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं ॥७८.०२९ प्रणवेन वृषारूढं सिंहस्थां वर्धनीन्ततः ।७८.०३० कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत्(२) ॥७८.०३० दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्(३) ।७८.०३१ वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं ॥७८.०३१ शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं ।७८.०३२ अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥७८.०३२ समन्ताद्भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं ।७८.०३३ पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य(४) वामतः ॥७८.०३३ समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।७८.०३४ वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥७८.०३४ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।७८.०३५ कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥७८.०३५ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि(५) ।७८.०३६ गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥७८.०३६ स्नापयेत्पूर्ववत्प्रार्च्य(६) कुण्डे च शिवपावकं(७) ।७८.०३७ टिप्पणी १ अनीशदिशि इति ख, ङ, चिह्नितपुस्तकद्वयपाठः २ वर्धन्यां शस्त्रमर्चयेदिति ग, चिह्नितपुस्तकपाठः ३ विष्णुब्रह्मावसानकानिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ४ शस्त्रालम्भस्येति क, ग, चिह्नितपुस्तकद्वयपाठः ५ रक्षां च कारयेत्सदेति ग, चिह्नितपुस्तकपाठः ६ पूर्ववत्स्नापयेत्प्रार्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत्पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः ७ कुम्भे वा शिवमर्चयेदिति ग, चिह्नितस्पुस्तकपाठः पृष्ठ २३४ विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं ॥७८.०३७ देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत्त्रिधा ।७८.०३८ दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥७८.०३८ शरेण चर्मणा देयं पूर्वतो दन्तधावनं ।७८.०३९ तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं ॥७८.०३९ साद्योजातेन च हृदा चोत्तरे वामनीकृतं(१) ।७८.०४० जलं(२) वामेन शिरसा ईशे गन्धान्वितं जलं ॥७८.०४० पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।७८.०४१ ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥७८.०४१ अगुरुं निरृताशायां वायव्यां च चतुःसमं ।७८.०४२ होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह ॥७८.०४२ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि(३) रूपिणे ।७८.०४३ कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥७८.०४३ ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।७८.०४४ आसनं पादुके पात्रं योगपट्टातपत्रकं ॥७८.०४४ ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।७८.०४५ पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे ॥७८.०४५ पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।७८.०४६ संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥७८.०४६ कृष्णाजिनादिना.अच्छाद्य स्मरन् संवत्सरात्मकं ।७८.०४७ साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥७८.०४७ टिप्पणी १ सद्योजातेन च हृदा चोत्तरे वामनीयकमिति ख, चिह्नितपुस्तकपाठः । सद्योजातेन च हृदा चोत्तरे धाम निष्फलमिति ग, चिह्नितपुस्तकपाठः २ फलमिति ख, चिह्नितपुस्तकपाठः ३ दण्डाक्षसूत्रकौपानतीर्थपात्राणि इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २३५ स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।७८.०४८ शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥७८.०४८ गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं (१) रवये ददेत् ।७८.०४९ पूजिताय समाचम्य(२) कृतन्यासः कृतार्घ्यकः ॥७८.०४९ नन्द्यादिभ्योऽथ(३) गन्धाख्यं(४) वास्तोश्चाथ प्रविश्य च ।७८.०५० शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके ॥७८.०५० वर्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत् ।७८.०५१ अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥७८.०५१ आमन्त्र्य च पवित्रं(५) तत्विधायाञ्जलिमध्यगं ।७८.०५२ ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति ॥७८.०५२ प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।७८.०५३ तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥७८.०५३ सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।७८.०५४ आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ॥७८.०५४ मन्त्रेशैर्लोकपालैश्च सहितः परिचारकैः(६) ।७८.०५५ निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं ॥७८.०५५ नियमञ्च करिष्यामि परमेश तवाज्ञया ।७८.०५६ इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं ॥७८.०५६ शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ।७८.०५७ टिप्पणी १ गन्धाख्यमिति ख, ग, चिह्नितपुस्तकद्वयपठः २ पूजनार्थं समाचम्य इति ङ, चिह्नितपुस्तकपाठः ३ रव्यादिभ्योऽथेति ग, चिह्नितपुस्तकपाठः ४ गन्धाद्यमिति ङ, चिह्नितपुस्तकपाठः ५ आमन्त्रणपवित्रमिति ख, चिह्नितपुस्तकपाठः ६ परिवारकैविति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २३६ जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत् ॥७८.०५७ हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये(१) ।७८.०५८ दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ(२) ॥७८.०५८ रुद्रेभ्यो क्षेत्रपादिभ्यो(३) नमः स्वाहा बलिस्त्वयं ।७८.०५९ दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥७८.०५९ समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।७८.०६० पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥७८.०६० तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।७८.०६१ ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा ॥७८.०६१ इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां ।७८.०६२ वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ॥७८.०६२ नाडीसन्धानरूपेण विधिना योजयेत्ततः ।७८.०६३ वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥७८.०६३ अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् ।७८.०६४ षडङ्गं ब्रह्ममूलैर्वा हृद्धर्मास्त्रञ्च योजयेत् ॥७८.०६४ विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः(४) ।७८.०६५ रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥७८.०६५ पूजिते पुष्पधूपाद्यैर्दत्वा सिद्धान्तपुस्तके ।७८.०६६ गुरोः पादान्तिकं गत्वा भक्त्या दद्यात्पवित्रकं ॥७८.०६६ निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।७८.०६७ टिप्पणी १ शिवाज्ञया इति ख, चिह्नितपुस्तकपाठः २ भूतमातृगणेषु फडिति ङ, चिह्नितपुस्तकपाठः ३ रुद्रेभ्यः क्षेत्रपालेभ्य इति ख, चिह्नितपुस्तकपाठः ४ पूजयित्वा ततः शिवमिति ग, चिह्नितपुस्तकपाठः । पूजयित्वाथ सञ्चरैरिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २३७ पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद्यजेत् ॥७८.०६७ आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।७८.०६८ स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥७८.०६८ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।७८.०६९ केवलम्भस्मशय्यायां सोपवासः समाहितः ॥७८.०६९ इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः ॥ अध्याय {७९}॒ अथैकोनाशीतितमोऽध्यायः पवित्रारोहणविधिः ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः ।७९.००१ कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपं ॥७९.००१ समादाय पवित्राणि अविसर्जितदैवतः ।७९.००२ ऐशान्यां भाजने शुद्धे स्थापयेत्कृतमण्डले ॥७९.००२ ततो विसर्ज्य देवेशं निर्माल्यमपनीय च ।७९.००३ पूर्ववद्भूतले शुद्धेकृत्वाह्निकमथ द्वयं ॥७९.००३ आदित्यद्वारदिक्पालकुम्भेशानौ शिवेऽनले(१) ।७९.००४ नैमित्तिकीं सविस्तरां कुर्यात्पूजां विशेषतः ॥७९.००४ मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना(२) ।७९.००५ अष्टोत्तरशतं कृत्वा दद्यात्पूर्णाहुतिं शनैः ॥७९.००५ टिप्पणी १ आदित्यद्वारदिक्पालान् स्कन्देशानौ शिवेऽनले इति ङ, चिह्नितपुस्तकपाठः २ शराणुनेति घ, ङ, चिह्नितपुस्तकद्वयपाठः पृष्ठ २३८ पवित्रं भानवे दत्वा समाचम्य ददीत च ।७९.००६ द्वारमालादिदिक्पालकुम्भवर्धनिकादिषु ॥७९.००६ सन्निधाने ततः शम्भोरुपविश्य निजासने ।७९.००७ पवित्रमात्मने दद्याद्गणाय गुरुवह्नये ॥७९.००७ ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ(१) ।७९.००८ कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत्कृतं ॥७९.००८ तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं(२) ।७९.००९ सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ॥७९.००९ ओं पूरयमखव्रतं नियमेश्वराय स्वाहा ।७९.०१० आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥७९.०१० मूलं लयान्तमुच्चार्य पवित्रेणार्चयेच्छिवं ।७९.०११ विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते ॥७९.०११ ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।७९.०१२ शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते ॥७९.०१२ शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकं ।७९.०१३ सर्वकारणपालेषु शिवमुच्चार्य सुव्रतः(३) ॥७९.०१३ मूलं लयान्तमुच्चार्य दद्याद्गङ्गावतारकं(४) ।७९.०१४ आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं ॥७९.०१४ विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् ।७९.०१५ स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत् ॥७९.०१५ ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा टिप्पणी १ प्रभुस्त्वं मामकेविधौ इति ङ, चिह्नितपुस्तकपाठः २ हुतं यत्र वषट्कृतमिति ङ, चिह्नितपुस्तकपाठः ३ सर्वतत्त्वेषु सुव्रत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ४ दद्यादङ्गावतारकमिति ख, चिह्नितपुस्तकपाठः पृष्ठ २३९ ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा ओं हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः ।७९.०१६ त्वङ्गतिः सर्वभूतानां संस्थितिस्त्वञ्चराचरे ॥७९.०१६ अन्तश्चारेण भूतानां(१) द्रष्टा त्वं परमेश्वर ।७९.०१७ कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ॥७९.०१७ मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत्कृतं ।७९.०१८ जपहोमार्चनैर्हीनं कृतं नित्यं मया तव ॥७९.०१८ अकृतं वाक्यहीनं च तत्पूरय महेश्वरं(२) ।७९.०१९ सुपूतस्त्वं परेशान(३) पवित्रं पापनाशनं ॥७९.०१९ त्वया पवित्रितं सर्वं जगत्स्थावरजङ्गमं ।७९.०२० खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥७९.०२० एकीभवतु तत्सर्वं तवाज्ञासूत्रगुम्फितं ।७९.०२१ जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च ॥७९.०२१ नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः ।७९.०२२ चतुर्मासं त्रिमासं वा त्र्यहमेकाहमेव च ॥७९.०२२ प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती ।७९.०२३ पावकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयं ॥७९.०२३ समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः ।७९.०२४ अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् ॥७९.०२४ प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् ।७९.०२५ टिप्पणी १ अन्तश्चर त्वं भूतानामिति ग, चिह्नितपुस्तकपाठः २ परिपूर्णं करो तु मे इति ग, चिहितपुस्तकपाठः ३ अमृतस्त्वं परेशान इति ग, चिह्नितपुस्तकपाठः पृष्ठ २४० प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं ॥७९.०२५ शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं ।७९.०२६ होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरयानलं ॥७९.०२६ अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं ।७९.०२७ दिक्पतिभ्यस्ततो दद्यात्(१) सपवित्रं वहिर्बलिं ॥७९.०२७ सिद्धान्तपुस्तके दद्यात्सप्रमाणं पवित्रकं ।७९.०२८ ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा । ओं हां स्वः स्वाहा । ओं हां भूर्भुवः स्वः स्वाहा होमं व्याहृतिभिः कृत्वा दत्वा.अहुतिचतुष्टयं ॥७९.०२८ ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते स्वाहा गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः ।७९.०२९ समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं ॥७९.०२९ यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः ।७९.०३० इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं ॥७९.०३० द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् ।७९.०३१ दानेनानेन देवेश प्रीयतां मे सदा शिवः ॥७९.०३१ भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् ।७९.०३२ पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्जयेत् ॥७९.०३२ नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ।७९.०३३ पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् ॥७९.०३३ प्रायश्चित्तं ततोऽस्त्रेण हुत्वा(२) पूर्णाहुतिं यजेत् ।७९.०३४ टिप्पणी १ दिक्पालेभ्यस्ततो दत्वेति ख, चिह्नितपुस्तकपाठः २ ततोऽस्त्रेण कृत्वेति घ, चिह्नितपुस्तकपाठः पृष्ठ २४१ भुक्तिकामः शिवायाथ कुर्यात्कर्मसमर्पणं ॥७९.०३४ त्वत्प्रसादेन कर्मेदं मास्तु फलसाधकं ।७९.०३५ मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकं ॥७९.०३५ वह्निस्थं नाडीयोगेन शिवं संयोजयेछिवे ।७९.०३६ हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् ॥७९.०३६ समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् ।७९.०३७ शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् ॥७९.०३७ विसृज्य लोकपालादीनादायेशात्पवित्रकं ।७९.०३८ सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं ॥७९.०३८ तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् ।७९.०३९ अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् ॥७९.०३९ यत्किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया ।७९.०४० तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया ॥७९.०४० इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् ।७९.०४१ त्यक्तनिर्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् ।७९.०४१ पञ्चयोजनसंस्थोऽपि पवित्रं गुरुसन्निधौ ॥७९.०४१ इत्यादिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमोऽध्यायः ॥ अध्याय {८०} अथ अशीतितमोऽध्यायः दमनकारोहणविधिः ईश्वर उवाच वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् ।८०.००१ हरकोपात्पुरा जातो भैरवो दमिताः सुराः ॥८०.००१ पृष्ठ २४२ तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा ।८०.००२ प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः ॥८०.००२ परिपूर्णफलं तेषां नान्यथा ते भविष्यति ।८०.००३ सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः ॥८०.००३ सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् ।८०.००४ हरप्रसादसंभूत त्वमत्र सन्निधीभव ॥८०.००४ शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ।८०.००५ गृहेऽप्यामन्त्रणं कुर्यात्सायाह्ने चाधिवासनं ॥८०.००५ यथाविधि समभ्यर्च्य सूर्यशङ्करपावकान् ।८०.००६ देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥८०.००६ वामेन शिरसा वाथ नालं धात्रीं तथोत्तरे ।८०.००७ दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥८०.००७ पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं ।८०.००८ पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥८०.००८ आमन्त्रितोऽसि देवेश प्रातःकाले(१) मया प्रभो ।८०.००९ कर्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया ॥८०.००९ मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं ।८०.०१० प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्(२) ॥८०.०१० नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः ।८०.०११ शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥८०.०११ मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः ।८०.०१२ ओं हौं मखेश्वराय मखं पूरय शूलपाणये नमः ॥८०.०१२ टिप्पणी १ देवेश पूजाकाले इति ग, चिह्नितपुस्तकपाठः २ गन्धपुष्पादिनार्चयेदिति ख, चिह्नितपुस्तकपाठः पृष्ठ २४३ शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥८०.०१२ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं ।८०.०१३ सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम ।८०.०१३ सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥८०.०१३ इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः ॥ अध्याय {८१} अथैकाशीतितमोऽध्यायः समयदीक्षाविधानं ईश्वर उवाच वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं ।८१.००१ मलमायादिपाशानां विश्लेषः क्रियते यया ॥८१.००१ ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा ।८१.००२ विज्ञातकलनामैको द्वितीयः प्रलयाकलः(१) ॥८१.००२ तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः ।८१.००३ तत्राद्यो मलमात्रेण मुक्तोऽन्यो मलकर्मभिः ॥८१.००३ कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः ।८१.००४ निराधाराथ साधारा दीक्षापि द्विविधा मता ॥८१.००४ निराधारा द्वयोस्तेषां साधारा सकलस्य तु ।८१.००५ आधारनिरपेक्षेण क्रियते शम्भुचर्यया ॥८१.००५ तीव्रशक्तिनिपातेन निराधारेति सा स्मृता ।८१.००६ आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया ॥८१.००६ शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते ।८१.००७ टिप्पणी १ प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४४ इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ॥८१.००७ साधिकारानधिकारा यथा तदभिधीयते ।८१.००८ समयाचारसंयुक्ता सवीजा जायते नृणां ॥८१.००८ निर्वीजा त्वसमर्थानां समयाचारवर्जिता ।८१.००९ नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता ॥८१.००९ साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः ।८१.०१० निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः ॥८१.०१० नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका ।८१.०११ द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते ॥८१.०११ एका क्रियावती तत्र कुण्डमण्डलपूर्विका ।८१.०१२ मनोव्यापारमात्रेण या सा ज्ञानवती मता ॥८१.०१२ इत्थं लब्धाधिकारेण दीक्षा.अचार्येण साध्यते ।८१.०१३ स्कन्ददीक्षां गुरुः कुर्यात्कृत्वा नित्यक्रियां ततः(१) ॥८१.०१३ प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः ।८१.०१४ विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः ॥८१.०१४ कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं ।८१.०१५ तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं ॥८१.०१५ सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः ।८१.०१६ तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः ॥८१.०१६ पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् ।८१.०१७ लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(२) कुशान् ॥८१.०१७ विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् ।८१.०१८ टिप्पणी १ कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः २ भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४५ शस्त्राम्बु(१)प्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥८१.०१८ नानाग्रहणाकारान् विघ्नौघविनिवारकान् ।८१.०१९ दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः ॥८१.०१९ सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं ।८१.०२० शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं ॥८१.०२० निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत् ।८१.०२१ उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं ॥८१.०२१ गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे ।८१.०२२ विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं ॥८१.०२२ विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ।८१.०२३ शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा ॥८१.०२३ मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ।८१.०२४ होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः(२) ॥८१.०२४ स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः ।८१.०२५ सोऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः ॥८१.०२५ ज्ञानखड्गकरः स्थित्वा नैरृत्याभिमुखो नरः ।८१.०२६ सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं ॥८१.०२६ चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः ।८१.०२७ विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत् ॥८१.०२७ तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ।८१.०२८ नैरृते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ॥८१.०२८ आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं ।८१.०२९ टिप्पणी १ अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः २ शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४६ साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने ॥८१.०२९ ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ।८१.०३० पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं ॥८१.०३० दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् ।८१.०३१ वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः ॥८१.०३१ प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं ।८१.०३२ अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं ॥८१.०३२ शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् ।८१.०३३ संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत् ॥८१.०३३ ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं ।८१.०३४ विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत् ॥८१.०३४ ओं हः अस्त्रासनाय हूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं हूं फट्पाशुपतास्त्राय नमः । ओं ओं हृदयाय हूं फट्नमः । ओं श्रीं शिरसे हूं फट्नमः । ओं यं शिखायै हूं फट्नमः । ओं गूं कवचाय हूं फट्नमः । ओं फटस्त्राय हूं फट्नमः(१) चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं ।८१.०३५ समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं ॥८१.०३५ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।८१.०३६ टिप्पणी १ ओं अं हः अस्त्रासनाय ह्रं फट् । ओं अं अस्त्रमूर्तये नमः । ओं पशूं हुं फट्पाशुपतास्त्राय नमः । ओं हृदयाय ह्रं फट्नमः । ओं श्रीं शिरसे ह्रूं फट्नमः । ओं मं शिखायै फट्नमः । ओं अस्त्राय फठूं फट्नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः अस्त्रासनाय क्रूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं स्वां स्वं क्रूं फट्पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय क्रूं फट्नमः । ओं पं शिखायै क्रूं फट्नमः । ओं खं कवचाय क्रूं फट्नमः । ओं हं फटस्त्राय फट्नमः । इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २४७ अग्गुष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं ॥८१.०३६ भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ।८१.०३७ कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत् ॥८१.०३७ शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् ।८१.०३८ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः ॥८१.०३८ यथेदं कृतयत्नेन भगवन्मखमन्दिरं ।८१.०३९ रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया ॥८१.०३९ प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्(१) ।८१.०४० स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः ॥८१.०४० निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं ।८१.०४१ वामेऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं ॥८१.०४१ कुण्डवह्निस्रुगाज्यादि प्राग्वत्संस्कृत्य भावयेत् ।८१.०४२ मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत् ॥८१.०४२ स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः ।८१.०४३ सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि ॥८१.०४३ कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं ।८१.०४४ वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते ॥८१.०४४ विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ ।८१.०४५ इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् ॥८१.०४५ हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा ।८१.०४६ अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा ॥८१.०४६ क्षीरादिमधुरैर्होमं कुर्याच्छान्तिकपौष्टिके ।८१.०४७ अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ॥८१.०४७ लवणैराजिकातक्रकटुतैलैश्च कण्टकैः ।८१.०४८ टिप्पणी १ वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ २४८ समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत् ॥८१.०४८ कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ।८१.०४९ बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् ॥८१.०४९ बिल्वं राज्याय लक्ष्मार्थं पाटलांश्चम्पकानपि ।८१.०५० पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे ॥८१.०५० दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते ।८१.०५१ प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं ॥८१.०५१ मृत्युञ्जयो मृत्युजित्स्याद्वृद्धिः स्यात्तिलहोमतः ।८१.०५२ रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते ॥८१.०५२ आहुत्यष्टशतैर्मूलमङ्गानि तु दशांशतः ।८१.०५३ सन्तर्पयेत मूलेन दद्यात्पूर्णां यथा पुरा ॥८१.०५३ तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् ।८१.०५४ दुर्निमित्तापसाराय सुनिमित्तकृते तथा ॥८१.०५४ शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् ।८१.०५५ मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् ॥८१.०५५ शिखासम्पुटितैर्वीजैर्ह्रूं फडन्तैश्च(१) दीपनं ।८१.०५६ ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश्च तर्पणं ॥८१.०५६ ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं(२) फडित्यादिदीपनं ।८१.०५७ ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां(३) ॥८१.०५७ चन्दनादिसमालब्धां बध्नीयात्कटकं गले ।८१.०५८ वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये ॥८१.०५८ टिप्पणी १ हुं फडन्तैश्च ख, चिह्नितपुस्तकपाठः २ ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः । ओं क्रं हौं क्रं शिवाय क्रूं इति ङ, चिह्नितपुस्तकपाठः ३ धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २४९ वर्माद्यैरासने(१) दत्ते सार्धेन्दुकृतमण्डले(२) ।८१.०५९ न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् ॥८१.०५९ वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर्वहिर्भवैः ।८१.०६० चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना ॥८१.०६० न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः ।८१.०६१ धर्माधर्मशरीरायां जप्तायां मानुषात्मना ॥८१.०६१ स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां ।८१.०६२ गव्यं पयोऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं ॥८१.०६२ तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा ।८१.०६३ एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं ॥८१.०६३ प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद्द्व्यादिषु क्रमात् ।८१.०६४ कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना ॥८१.०६४ शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्चरुकं पचेत् ।८१.०६५ सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा ॥८१.०६५ स्वाहान्तैः संहितामन्त्रैर्दत्वा तप्ताभिघारणं ।८१.०६६ संस्थाप्य मण्डले स्थालीं सद्दर्भेऽस्त्राणुना कृते ॥८१.०६६ प्रणवेन पिधायास्यां तद्देहलेपनं हृदा ।८१.०६७ सुशीतलो भवत्येवं प्राप्य शीताभिघारणं ॥८१.०६७ विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत्सकृत् ।८१.०६८ धर्माद्यासनके हुत्वा(३) कुण्डमण्डलपश्चिमे ॥८१.०६८ सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ।८१.०६९ चरुकं सकृदालभ्य तयैव वषडन्तया ॥८१.०६९ टिप्पणी १ धर्माद्यैरासने इति क, चिह्नितपुस्तकपाठः २ सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः ३ धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २५० धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(१) ।८१.०७० साज्यभागं स्वशिष्याणां भागो देवाय वह्नये ॥८१.०७० कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं ।८१.०७१ नमोऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं(२) ॥८१.०७१ साज्यं मन्त्रशतं हुत्वा दद्यात्पूर्णां यथाविधि ।८१.०७२ मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः ॥८१.०७२ रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा ।८१.०७३ शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनं ॥८१.०७३ सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि स्थितः ।८१.०७४ ममांशो योजनास्थानमधिष्ठाहमध्वरे ॥८१.०७४ शिवोऽहमित्यहङ्कारी निष्क्रमेद्यागमण्डपात् ।८१.०७५ न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले ॥८१.०७५ प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं ।८१.०७६ स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये ॥८१.०७६ ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् ।८१.०७७ चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः ॥८१.०७७ चक्षुषा सप्रसादेन शैवं धाम विवृण्वता ।८१.०७८ अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये ॥८१.०७८ भस्मस्नानाय विघ्नानां शान्तये पापभित्तये(३) ।८१.०७९ सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ॥८१.०७९ पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं ।८१.०८० टिप्पणी १ स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः २ तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः ३ पाशभित्तये इति ग, चिह्नितपुस्तकपाठः पृष्ठ २५१ नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ॥८१.०८० त्रिधा.अलभेत तन्मूलैरघमर्षाय नाभ्यधः ।८१.०८१ द्वैविध्याय च पाशानां आलभेत शराणुना ॥८१.०८१ तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः ।८१.०८२ पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा ॥८१.०८२ बध्वामन्त्रितवस्त्रेण सितेन सदशेन च ।.८१.०८३ प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं ॥८१.०८३ सवस्त्रमासनं दद्यात्यथावर्णं(१) निवेदयेत् ।८१.०८४ संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ॥८१.०८४ निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् ।८१.०८५ पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके ॥८१.०८५ शिवहस्तं प्रदातव्यं रुद्रेशपददायकं ।८१.०८६ शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना(२) ॥८१.०८६ शिवे प्रक्षेपयेत्पुष्पमपनीयार्चकन्तारं(३) ।८१.०८७ तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं ॥८१.०८७ विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः ।८१.०८८ प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं ॥८१.०८८ सदक्षिणासने तद्वत्(४) सौम्यास्यमुपवेशयेत् ।८१.०८९ शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ॥८१.०८९ निजग्रहलीनाञ्च दर्भमूलेन मन्त्रितं ।८१.०९० टिप्पणी १ सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः २ शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः ३ अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः ४ सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५२ दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ॥८१.०९० तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ।८१.०९१ शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना(१) ॥८१.०९१ पुरकेण समागत्य स्वकीयं हृद्यान्तरं ।८१.०९२ शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशं ॥८१.०९२ हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं ।८१.०९३ शिवहस्तस्थिरत्वार्थं(२) शतं मूलेन होमयेत् ।८१.०९३ इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने ॥८१.०९३ इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमोऽध्यायः ॥ अध्याय {८२} अथ द्व्यशीतितमोऽध्यायः संस्कारदीक्षाकथनं ईश्वर उवाच वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।८२.००१ आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥८२.००१ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।८२.००२ तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥८२.००२ कुसुमेनास्त्रलिप्तेन(३) ताडयेत्तं हृदा शिशुं ।८२.००३ प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥८२.००३ टिप्पणी १ शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः २ शिवहस्ते च स्थित्यर्थमिति ग, चिह्नितपुस्तकपाठः ३ कुसुमेनाष्टजप्तेनेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५३ प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।८२.००४ संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥८२.००४ ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।८२.००५ हृत्सम्पुटितमन्त्रेण(१) रेचकेन विनिक्षिपेत् ॥८२.००५ ओं हां हां हां आत्मने नमः(२) जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।८२.००६ अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥८२.००६ स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यतेऽनलः ।८२.००७ विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥८२.००७ इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यस्य कल्मषं ।८२.००८ पापभक्षणहोमेन(३) दहेद्वा तं भवात्मना ॥८२.००८ द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।८२.००९ आहारवीजसंशुद्धौ(४) गर्भाधानाय संस्थितौ ॥८२.००९ सीमन्ते जन्मतो नामकरणाय च होमयेत् ।८२.०१० शतानि पञ्च मूलेन वौषडादिदशांशतः ॥८२.०१० शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।८२.०११ आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥८२.०११ स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।८२.०१२ मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥८२.०१२ शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।८२.०१३ टिप्पणी १ हृत्सम्पुटात्ममन्त्रेणेति ङ, चिह्नितपुस्तकपाठः २ ओं हां हां आत्मने नम इति ग, घ, चिह्नितपुस्तकपाठः । ओं हां आत्मने नम इति ङ, चिह्नितपुस्तकपाठः ३ पापक्षयेण होमनेति ङ, चिह्नितपुस्तकपाठः ४ वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २५४ बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं(१) ॥८२.०१३ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।८२.०१४ विदधीत समादाय निजे हृदयपङ्कजे ॥८२.०१४ ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।८२.०१५ कुर्यात्समवशीभावं तदा च शिवयोर्हृदि ॥८२.०१५ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।८२.०१६ नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥८२.०१६ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।८२.०१७ शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥८२.०१७ पूजां शिवस्य वह्नेश्च गुरुः कुर्यात्तदोचितां ।८२.०१८ प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥८२.०१८ देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।८२.०१९ शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥८२.०१९ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।८२.०२० यथाशक्ति ददीतार्थं(२) समर्थस्य समग्रकान् ॥८२.०२० भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।८२.०२१ ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥८२.०२१ स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।८२.०२२ सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥८२.०२२ रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।८२.०२३ शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥८२.०२३ एवं समयदीक्षायां विशिष्टायां विशेषतः ।८२.०२४ टिप्पणी १ वर्धनमिति घ, चिह्नितपुस्तकपाठः २ ददीतान्नमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २५५ वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥८२.०२४ इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः ॥ अध्याय {८३} अथ त्र्यशीतितमोऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं ।८३.००१ पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ॥८३.००१ एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।८३.००२ वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना ॥८३.००२ ओं ह्रूं ह्रौं हौं ह्रूं फडिति(२) मूलमन्त्रस्य दीपनं ।८३.००३ ओं ह्रूं हौं हौं ह्रूं फडिति(३) हृदय एवं शिरोमुखे ॥८३.००३ प्रत्येकं दीपनं कुर्यात्सर्वस्मिन् क्रूरकर्मणि ।८३.००४ शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना(४) ॥८३.००४ वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।८३.००५ हवनं संवरैः कुर्यात्सर्वत्राप्यायनादिषु ॥८३.००५ ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहं ।८३.००६ टिप्पणी १ ह्रीं फडन्तध्रुवादिना इति ख, चिह्नितपुस्तकपाठः २ ओं हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः ३ ओं हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः ४ वषडन्तादिनात्मनेति ख, ग, चिह्नितपुस्तकपाठः पृष्ठ २५६ शिष्यं सम्पूज्य तत्सूत्रं सुषुम्णेति विभावितं ॥८३.००६ मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।८३.००७ संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ॥८३.००७ पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् ।८३.००८ शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ॥८३.००८ संहारमुद्रया.अदाय सूत्रं तेनैव योजयेत् ।८३.००९ नाडीन्त्वादाय मूलेन सूत्रे न्यस्य हृदार्चयेत् ॥८३.००९ अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं ।८३.०१० प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि ॥८३.०१० ओं हां वर्णाध्वने नमो हां भवनाध्वने नमः ।८३.०११ ओं हां कालाध्वने नमः(१) शोध्याध्वानं हि सूत्रके ॥८३.०११ न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।८३.०१२ पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च ॥८३.०१२ गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः ।८३.०१३ चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना ॥८३.०१३ ओं हौं हूं फट्(२) आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।८३.०१४ संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ॥८३.०१४ ओं हां हं हां आत्मने नमः व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्(३) ।८३.०१५ टिप्पणी १ ओं द्वां पदाध्वने नमः । ओं हां वर्णाध्वने नमः । ओं हां भवनाध्वने नमः । ओं हां कलाध्वने नमः । इति ग, चिह्नितपुस्तकपाठः । ओं हां पदात्मने नमः । ओं हां वर्णात्मने नमः । ओं हां मन्त्रात्मने नमः । ओं हां कालात्मने नम इति ङ, चिह्नितपुस्तकपाठः २ ओं हां हौं हूं फटिति ग, चिह्नितपुस्तकपाठः ३ तन्मात्रेणावगुण्ठयेदिति ग, चिह्नितपुस्तकपाठः पृष्ठ २५७ आहुतित्रितयं दद्याथृदा सन्निधिहेतवे ॥८३.०१५ विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।८३.०१६ तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ॥८३.०१६ ओं हां हौं शान्त्यतीतकलापाशाय(१) नम इत्यनेनावलोकयेत् हे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश ।८३.०१७ तथाष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ॥८३.०१७ विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।८३.०१८ सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ॥८३.०१८ ओं हौं शान्त्यतीतकलापाशाय हूं फट् संहारमुद्रया.अदाय विदध्यात्सूत्रमस्तके ।८३.०१९ पूजयेदाहुतींस्तिस्रो दद्यात्सन्निधिहेतवे ॥८३.०१९ तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।८३.०२० गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं ॥८३.०२० पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।८३.०२१ एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ॥८३.०२१ ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।८३.०२२ जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं ॥८३.०२२ विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।८३.०२३ षड्वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ॥८३.०२३ गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।८३.०२४ अन्तर्भाव्यातिरिक्तायां जीवनाडीकथद्वयं ॥८३.०२४ अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं ।८३.०२५ लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं ॥८३.०२५ टिप्पणी १ ओं हां हौं हों शान्त्यतीतकलापाशायेति ग, चिह्नितपुस्तकपाठः पृष्ठ २५८ मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं ।८३.०२६ अन्तर्भाव्य प्रतिष्ठायां शुक्लयान्ताडनादिकं ॥८३.०२६ विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् ।८३.०२७ ह्रीं भुवनानां(१) शतं साग्रं पदानामष्टविंशतिं(२) ।८३.०२७ वीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि ।८३.०२८ वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ॥८३.०२८ हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं ।८३.०२९ निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ॥८३.०२९ आदौ यत्तत्त्वभागान्ते(३) सूत्रे विन्यस्यपूजयेत् ।८३.०३० जुहुयादाहुतीस्तिस्रः सन्निधाय पावके ॥८३.०३० इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।८३.०३१ सवीजायान्तु दीक्षायां समयाचारयागतः ॥८३.०३१ देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।८३.०३२ इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं ॥८३.०३२ चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।८३.०३३ अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने ॥८३.०३३ आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा ।८३.०३४ ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं ओं हां हं हां(४) शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं तत्सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ॥८३.०३४ टिप्पणी १ ह्रीं त्रिभुवनाधिपानामिति ख, चिह्नितपुस्तकपाठः २ पदानामूनविंशतिमिति ग, चिह्नितपुस्तकपाठः ३ आदौ सतत्त्वभावेनेति ग, चिह्नितपुस्तकपाठः ४ ओं हां हौं हौं इति ग, चिह्नितपुस्तकपाठः पृष्ठ २५९ सङ्गृह्य कुङ्कुमाज्येन(१) तत्र साङ्गं शिवं यजेत् ।८३.०३५ हूम्फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात् ॥८३.०३५ नमोऽन्तैश्च प्रविश्यान्तः कुर्याद्ग्रहणबन्धने ।८३.०३६ ओं हूं हां हौं हां हूं फट्शान्त्यतीतकलां गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ॥८३.०३६ पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये ।८३.०३७ उपवेश्याथ तत्सूत्रं शिष्यस्कन्धे निवेशयेत् ॥८३.०३७ विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।८३.०३८ शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे ॥८३.०३८ हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा(२) ।८३.०३९ सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ॥८३.०३९ निदध्यात्कलशस्याधो रक्षां विज्ञापयेदिति ।८३.०४० शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ॥८३.०४० प्रणमय्य वहिर्यायाद्यागमन्दिरमध्यतः ।८३.०४१ मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान् ॥८३.०४१ भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ।८३.०४२ प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ॥८३.०४२ पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं ।८३.०४३ चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ॥८३.०४३ अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं ।८३.०४४ पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ॥८३.०४४ टिप्पणी १ कुम्भमाज्येनेति ग, चिह्नितपुस्तकपाठः २ निदध्यान् पूर्ववद्धृदा इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६० हृदा सम्भोजनं दत्वा पूतैराचामयेज्जलैः ।८३.०४५ दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ॥८३.०४५ न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।८३.०४६ विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं ॥८३.०४६ पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।८३.०४७ निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ॥८३.०४७ कलशं लोकपलांश्च पूजयित्वा विसृज्य च ।८३.०४८ विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः ॥८३.०४८ वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।८३.०४९ भस्मना शुद्धतोयैर्वा स्नात्वा या गालयं विशेत्(१) ॥८३.०४९ गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।८३.०५० हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् ॥८३.०५० शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् ।८३.०५१ विज्ञाय स्नापयेच्छिष्यांस्ततो यायात्पुनर्वहिः ॥८३.०५१ ओं हिलि हिलि त्रिशूलपाणये स्वाहा पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।८३.०५२ समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं(२) ॥८३.०५२ दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः ।८३.०५३ इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ॥८३.०५३ इत्यादिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥ टिप्पणी १ यागालयं व्रजेदिति ङ, चिह्नितपुस्तकपाठः २ विद्यामास्थाय पावनीमिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६१ अध्याय {८४} ॒श्चतुरशीतितमोऽध्यायः निर्वाणदीक्षाविधानं ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्ननादिको गुरुः ।८४.००१ दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारिता ॥८४.००१ गजाश्वरोहणं स्वप्ने शुभं शुक्लांशुकादिकं(१) ।८४.००२ तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये(२) ॥८४.००२ नित्यकर्मद्वयं कृत्वा प्रविश्य मखमण्डपं ।८४.००३ स्वाचान्तो नित्यवत्कर्म कुर्यान्नैमित्तिके विधौ ॥८४.००३ ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि ।८४.००४ विन्यस्य कुम्भगं प्रार्च्य इन्द्रादीनामनुक्रमात् ॥८४.००४ मण्डले स्थण्डिले वापि प्रकुर्वीत शिवर्चनं ।८४.००५ तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं ॥८४.००५ दुःखप्रदोषमोषाय शस्त्रेणाष्टाधिकं शतं ।८४.००६ हुत्वा हूं सम्पुटेनैव विदध्यात्मन्त्रदीपनं ॥८४.००६ अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः ।८४.००७ कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत् ॥८४.००७ कुर्यात्समयवत्तत्र मण्डलारोपणादिकं ।८४.००८ सम्पातहोमं तन्नाडीरूपदर्भकरानुगं ॥८४.००८ तत्सन्निधानाय तिस्त्रो हुत्वा मूलाणुना.अहुतीः ।८४.००९ कुम्भस्थं शिवमभ्यर्च्य पाशसूत्रमुपाहरेत्(३) ॥८४.००९ टिप्पणी १ शुक्लाम्बरादिकमिति ख, चिह्नितपुस्तकपाठः २ अस्मल्लब्धपञ्चपुस्तकेषु दध्यार्द्रमांसमद्यादेरित्यारभ्य होमो घोरेण शान्तये इत्यन्तः पाठः पूर्वेणानन्वित इव प्रतिभाति ३ पाशसूत्रं समाहरेदिति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६२ स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च ।८४.०१० तच्छिखायां निबध्नीयात्पादाङ्गुष्ठावलम्बितं ॥८४.०१० तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा ।८४.०११ ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः ॥८४.०११ कपालोऽजश्च बुद्धश्च वज्रदेहः प्रमर्दनः(१) ।८४.०१२ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥८४.०१२ अग्नी रुद्रो हुताशो च पिङ्गलः खादको हरः ।८४.०१३ ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ ॥८४.०१३ याम्यमृत्युहरो धाता विधाता कार्यरञ्जकः ।८४.०१४ कालो धर्मोऽप्यधर्मश्च संयोक्ता च वियोगकः ॥८४.०१४ नैरृतो मारणो(२) हन्ता क्रूरदृष्टिर्भयानकः ।८४.०१५ ऊर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ॥८४.०१५ बलश्चातिबलश्चैव पाशहस्तो महाबलः ।८४.०१६ श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः(३) ॥८४.०१६ वडवास्यश्च भीमश्च दशैते वारुणाः स्मृताः ।८४.०१७ शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः ॥८४.०१७ पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।८४.०१८ जटामुकुटधारी च नानारत्नधरस्तथा ॥८४.०१८ निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् ।८४.०१९ प्रकाशोऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे ॥८४.०१९ विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ।८४.०२० मातृवृत्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः ॥८४.०२० टिप्पणी १ प्रवर्धन इति ङ, चिह्नितपुस्तकपाठः २ वरुण इति ख, चिह्नितपुस्तकपाठः ३ जनान्तक इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६३ सर्वविद्याविधता च सुखदुःखहरा दश ।८४.०२१ अनन्तः पालको धीरः(१) पातालाधिपतिस्तथा ॥८४.०२१ वृषो वृषधरो वीर्यो ग्रसनः(२) सर्वतोमुखः ।८४.०२२ लोहितश्चैव विज्ञेया दश रुद्राः फणिस्थिताः ॥८४.०२२ शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः ।८४.०२३ संहारश्च विहारश्च लाभो लिप्सुर्विचक्षणः ॥८४.०२३ अत्ता कुहककालाग्निरुद्रो(३) हाटक एव च ।८४.०२४ कुष्माण्डश्चैव सत्यश्च ब्रह्मा विष्णुश्च सप्तमः ॥८४.०२४ रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः ।८४.०२५ एतेषामेव नामानि भुवनानामपि स्मरेत् ॥८४.०२५ भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः ।८४.०२६ सर्वसान्निध्यकृद्ब्रह्मविष्णुरुद्रशरार्चितः ॥८४.०२६ संस्तुत पूर्वस्थित ओं साक्षिनों रुद्रान्तक ओं पतङ्ग ओं शब्द ओं सूक्ष्म ओं शिव सर्वसर्वद सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओं नमः शिवाय ओं नमो नमः(४) अष्टाविंशति पादानि व्योमव्यापि मनो गुह ।८४.०२७ सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः ॥८४.०२७ टिप्पणी १ घोर इति ङ, चिह्नितपुस्तकपाठः २ वीर्याप्रसन्न इति ख, ग, चिह्नितपुस्तकपाठः ३ अथ शुक्लककालाग्निरुद्र इति ख, चिह्नितपुस्तकपाठः ४ अनर्चित संस्तुत पूर्वस्थित साक्षिन् तुङ्ग २ पतङ्ग २ ज्ञान २ शब्द सूक्ष्म शिव सर्वद सर्वाध्यक्षकर ब्रह्मविष्णुरुद्र ओं नमः शिवाय ओं नमो नमः ओं नमः शिवाय ओं नमो नमः इति । अनर्चित संस्तुत पूर्वविन्द ओं साक्षिण ओं रुद्रान्तक ओं पतङ्ग ओं ज्ञान ओं शब्द ओं सूक्ष्म ओं शिव ओं सर्व ओं सर्वद ओं सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रकर ओं नमः शिवाय ओं नमो नम इति च, चिह्नितपुस्तकपाठः पृष्ठ २६४ वीजाकारो मकारश्च(१) नाड्याविडापिङ्गलाह्वये ।८४.०२८ प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये ॥८४.०२८ गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके ।८४.०२९ पार्थिवं मण्डलं पीतं वज्राङ्गं चतुरस्रकं ॥८४.०२९ विस्तारो योजनानान्तु कोटिरस्य शताहता ।८४.०३० अत्रैवान्तर्गता ज्ञेया योनयोऽपि चतुर्दश ॥८४.०३० प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः ।८४.०३१ मृगपक्षी च पशवश्चतुर्धा तु सरीसृपाः ॥८४.०३१ स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी(२) ।८४.०३२ पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ॥८४.०३२ सौम्यं प्राणेश्वरं(३) ब्राह्ममष्टमं परिकीर्तितं ।८४.०३३ अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं ॥८४.०३३ लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं ।८४.०३४ ततो जाग्रदवस्थानैः समस्तैर्भुवनादिभिः ॥८४.०३४ निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रेण नियोज्य च ।८४.०३५ ओं हां ह्रूं हां(४) निवृत्तिकलापाशाय हूं फट्तत ओं हां हां(५) निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं ह्रां ह्रूं(६) निवृत्तिकलापाशाय हूं फडित्यनेन संहारमुद्रया कुम्भकेनाधः[!!!] टिप्पणी १ वीजोङ्कारो मकरश्चेति ग, ङ, चिह्नितपुस्तकपाठः २ योनिः षष्ठी सुमानुषी इति ख, चिह्नितपुस्तकपाठः । योनिः षष्टीषु मानुषी इति ग, ङ, चिह्नितपुस्तकपाठः ३ प्रजेश्वरमिति ङ, चिह्नितपुस्तकपाठः ४ ओं हां हूं हामिति ख, चिह्नितपुस्तकपाठः ५ तत ओं हां हां हामिति ख, चिह्नितपुस्तकपाठः ६ ओं हूं ह्रूं हूमिति ख, चिह्नितपुस्तकपाठः पृष्ठ २६५ स्थानादादाय ओं ओं ह्रां हां(१) निवृत्तिकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां निवृत्तिकलापाशाय नम इत्यनेनार्घ्यं दत्वा सम्पूज्य विमुखेनैव स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्वा ओं हां ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्य च स्वाहान्तेन सन्तर्प्य ब्रह्मन् तवाधिकारेऽस्मिन्मुमुक्षुं दोक्ष्ययाम्यहं ॥८४.०३५ भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति ।८४.०३६ आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा ॥८४.०३६ इच्छाज्ञानक्रियारूपां षड्विधां ह्येककारणं ।८४.०३७ पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः ॥८४.०३७ वागीश्वरीं विनिःशेषयोनिविक्षोभकारणं ।८४.०३८ हृत्सम्पुटार्थवीजादिहूं फडन्तशराणुना ॥८४.०३८ ताडयेद्धृदये तस्य प्रविशेत्स(२) विधानवित् ।८४.०३९ ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं ॥८४.०३९ निवृत्तिस्थं युतं पाशैर्ज्येष्ठया विभजेद्यथा ।८४.०४० ओं हां हूं हः हूं फट् ओं हां स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया ॥८४.०४० तदाकृष्य स्वमन्त्रेण गृहीत्वा.अत्मनि योजयेत् ।८४.०४१ ओं हां ह्रूं हां(३) आत्मने नमः पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत् ॥८४.०४१ ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं ।८४.०४२ टिप्पणी १ ओं हूं ह्रीं हामिति ख, चिह्नितपुस्तकपाठः २ प्रविश्येच्चेति ख, ङ, चिह्नितपुस्तकपाठः ३ ओं हां हां क्षं हामिति ख, चिह्नितपुस्तकपाठः पृष्ठ २६६ गर्भाधानार्थमादाय युगपत्सर्वयोनिषु ॥८४.०४२ क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ।८४.०४३ ओं हां हां हां आत्मने नमः(१) पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा ॥८४.०४३ अन्ययोनिषु सर्वासु देहशुद्धिं हृदा चरेत् ।८४.०४४ नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात् ॥८४.०४४ सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् ।८४.०४५ शिरसा जन्म कुर्वीत जुगुप्सन् सर्वदेहिनां ॥८४.०४५ तथैव भावयेदेषामधिकारं शिवाणुना(२) ।८४.०४६ भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना ॥८४.०४६ मोहरूपमभेदश्च लयसज्ञं विभावयेत् ।८४.०४७ शिवेन श्रोतसां शुद्धिं हृदा तत्त्वविशोधनं ॥८४.०४७ पञ्च पञ्चाहुतीः कुर्यात्(३) गर्भाधानादिषु क्रमात् ।८४.०४८ मायया मलकर्मादिपाशबन्धनिवृत्तये ॥८४.०४८ निष्कृत्यैव हृदा पश्चाद्यजेत शतमाहुतीः ।८४.०४९ मलशक्तिनिरोधेन पाशानाञ्च वियोजनं ॥८४.०४९ स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् ।८४.०५० मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया ॥८४.०५० कर्तर्या छेदनं कुर्यात्कल्पशस्त्रेण तद्यथा ।८४.०५१ ओं हूं निवृत्तिकलापाशाय हूं फट् टिप्पणी १ ओं हं हं हां आत्मने नम इति ख, चिह्नितपुस्तकपाठः २ शिखात्मने ख, चिह्नितपुस्तकपाठः ३ पञ्चपञ्चाहुतीर्दद्यादिति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २६७ बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना(१) ॥८४.०५१ विसृज्य वर्तुलीकृत्य घृतपूर्णे स्रुवे धरेत् ।८४.०५२ दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात् ॥८४.०५२ कुर्यात्पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये ।८४.०५३ ओं हः अस्त्राय हूं फट् प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः ॥८४.०५३ अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा ।८४.०५४ तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत् दग्धनिःशेषपापस्य(२) ब्रह्मन्नस्य पशोस्त्वया ॥८४.०५४ बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ।८४.०५५ ततो विसृज्य धातारं नाड्या दक्षिणया शनैः ॥८४.०५५ संहारमुद्रयात्मानं कुम्भकेन निजात्मना ।८४.०५६ राहुयुक्तैकदेशेन चन्द्रविम्बेन सन्निभं ॥८४.०५६ आदाय योजयेत्सूत्रे रेचकेनोद्भवाख्यया ।८४.०५७ पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं ॥८४.०५७ विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना ।८४.०५८ पूरणाय विधिः पूर्णा निवृत्तिरिति शोधिता ॥८४.०५८ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमोऽध्यायः ॥ टिप्पणी १ शिवात्मनेति ख, चिह्नितपुस्तकपाठः २ दग्धनिःशेषपाशस्य इति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २६८ अध्याय {८५} अथ पञ्चाशीतितमोऽध्यायः प्रतिष्ठाकलाशोधनोक्तिः ईश्वर उवाच तत्त्वयोरथ सन्धानं कुर्याच्छुद्धविशुद्धयोः ।८५.००१ ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना ॥८५.००१ ओं हां ह्रूं हां(१) अप्तेजो वायुराकाशं तन्मात्रेन्द्रियबुद्धयः ।८५.००२ गुणत्रयमहङ्कारश्चतुर्विंशः पुमानिति ॥८५.००२ प्रतिष्ठायां निविष्ठानि तत्त्वान्येतानि भावयेत् ।८५.००३ पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च ॥८५.००३ पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः ।८५.००४ तावन्त एव रुद्राश्च विज्ञेयास्तत्र तद्यथा ॥८५.००४ अमरेशः प्रभावश्च नेमिषः पुष्करोऽपि च ।८५.००५ तथा पादिश्च दण्डिश्च भावभूतिरथाष्टमः ॥८५.००५ नकुलीशो हरिश्चन्द्रः श्रीशैलो दशमः स्मृतः ।८५.००६ अन्वीशोऽस्रातिकेशश्च(२) महाकालोऽथ मध्यमः ॥८५.००६ केदारो भैरवश्चैव द्वितीयाष्टकमीरितं ।८५.००७ ततो गयाकुरुक्षेत्रखलानादिकनादिके ॥८५.००७ विमलश्चाट्टहासश्च(३) महेन्द्रो भाम एव च ।८५.००८ वस्वापदं रुद्रकोटिरवियुक्तो महावन्तः ॥८५.००८ गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च ।८५.००९ अजेशश्चैव सर्वज्ञो भास्वरः सूदनान्तरः ॥८५.००९ सुबाहुर्मत्तरूपी च विशालो जटिलस्तथा ।८५.०१० टिप्पणी १ ओं हां हूं हूं हामिति ख, चिह्नितपुस्तकपाठः २ अल्पीशो भ्रान्तिकेशश्चेति ङ, चिह्नितपुस्तकपाठः ३ विमलश्चण्डहासश्चेति ङ, चिह्नितपुस्तकपाठः पृष्ठ २६९ रौद्रोऽथ पिङ्गलाक्षश्च कालदंष्ट्री भवेत्ततः ॥८५.०१० विदुरश्चैव घोरश्च प्राजापत्यो हुताशनः ।८५.०११ कामरूपी तथा कालः कर्णोऽप्यथ भयानकः ॥८५.०११ मतङ्गः पिङ्गलश्चैव हरो वै धातृसज्ञकः ।८५.०१२ शङ्कुकर्णो विधानश्च श्रीकण्ठश्चन्द्रशेखरः ॥८५.०१२ सहैतेन च पर्यन्ताः कथ्यन्तेऽथ पदान्यपि ।८५.०१३ व्यापिनों अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष ओं अग्ने ओं अधूम ओं अभस्म ओं अनादि ओं नाना ओं धूधू ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन्महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत्पदानि वीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा ॥८५.०१३ गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा ।८५.०१४ समानोदाननामानौ रसनापायुरिन्द्रिये ॥८५.०१४ रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः ।८५.०१५ मण्डलं वर्तुलं तच्च पुण्डरीकाङ्कितं सितं ॥८५.०१५ स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं ।८५.०१६ प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं ॥८५.०१६ सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् ।८५.०१७ ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फट्स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत्ततः ओं हां ह्रूं ह्रां ह्रूं(१) प्रतिष्ठा कलापाशाय ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो नाडी[!!!] टिप्पणी १ ओं ह्रीं ह्रं हां हूं इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७० सूत्रादादाय ओं हां ह्रूं ह्रां हां(१) प्रतिष्ठाकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे समारोपयेतों हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्यनेनार्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य सन्तर्प्य विष्णो तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ॥८५.०१७ भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ।८५.०१८ ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत् ॥८५.०१८ आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत् ।८५.०१९ ओं हां हां हं फट्(२) प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः ॥८५.०१९ शस्त्रेण पाशसंयुक्तं ज्येष्टयाङ्कुशमुद्रया ।८५.०२० ओं हां हं हों ह्रूं फट्(३) स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना ॥८५.०२० गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्(४) ।८५.०२१ ओं हां हं हों (५) आत्मने नमः पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया(६) ॥८५.०२१ वामया तदनेनैव देवीगर्भे विनिक्षिपेत् ।८५.०२२ ओं हां हं हां आत्मने नमः देहोत्पत्तौ हृदा ह्येवं शिरसा जन्मना तथा ॥८५.०२२ टिप्पणी १ ओं हूं ह्रां हां इति ख, चिह्नितपुस्तकपाठः २ ओं हां हं हां हः फटिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ३ ओं हां हं हां हूं फटिति ख, चिह्नितपुस्तकपाठः ४ निवेदयेदिति ख, चिह्नितपुस्तकपाठः ५ ओं हां हं हां इति ख, ङ, चिह्नितपुस्तकपाठः ६ भावयित्वा तु दक्षयेति ख, चिह्नितपुस्तकपाठः पृष्ठ २७१ शिखया वाधिकाराय भोगाय कवचाणुना ।८५.०२३ तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानाय पूर्ववत् ॥८५.०२३ शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् ।८५.०२४ एवं पाशवियोगेऽपि ततः शास्त्रजप्तया ॥८५.०२४ छिन्द्यादस्त्रेण कर्तर्या कलावीजवता यथा ।८५.०२५ ओं ह्रीं प्रतिष्ठाकलापाशाय हः फट् विसृज्य वर्तुलीकृत्य(१) पाशमन्त्रेण पूर्ववत् ॥८५.०२५ घृतपूर्णे श्रवे दत्वा कलास्त्रेणैव होमयेत् ।८५.०२६ अस्त्रेण जुहुयात्पञ्च पाशाङ्कुरनिवृत्तये ॥८५.०२६ प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ।८५.०२७ ओं हः अस्त्राय ह्रूं फट् हृदावाह्य हृषीकेशं कृत्वा पूजतर्पणे ॥८५.०२७ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ।८५.०२८ ओं हां रसशुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य हरे त्वया ॥८५.०२८ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।८५.०२९ ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च ॥८५.०२९ बाहुमुक्तार्धदृश्येन चन्द्रविम्बेन सन्निभं ।८५.०३० संहारमुद्रया स्वस्थं(२) विधायोद्भवमुद्रया ॥८५.०३० सूत्रे संयोज्य विन्यस्य तोयविन्दुं यथा पुरा ।८५.०३१ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।८५.०३१ टिप्पणी १ वर्धनीकृत्येति ख, चिह्नितपुस्तकपाठः २ संहारमद्रयात्मस्थं इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७२ दद्यात्पूर्णां विधानेन प्रतिष्ठापि विशोधिता ॥८५.०३१ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमोऽध्यायः ॥ अध्याय {८६} अथ षडशीतितमोऽध्यायः विद्याविशोधनविधानं ईश्वर उवाच सन्धानमथ विद्यायाः प्राचीनकलया सह ।८६.००१ कुर्वीत पूर्ववत्कृत्वा(१) तत्त्वं वर्णय तद्यथा ॥८६.००१ ओं हों क्षीमिति सन्धानं राग्श्च शुद्धविद्या च नियतिः कलया सह ।८६.००२ कालो मया तथाविद्या तत्त्वानामिति सप्तकं ॥८६.००२ रलवाः शषसाः वर्णाः षड्विद्यायां प्रकीर्तिताः ।८६.००३ पदानि प्रणवादीनि एकविंशतिसङ्ख्यया ॥८६.००३ ओं नमः शिवाय सर्वप्रभवे हं शिवाय(२) ईशानमूर्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय(३) सद्योजातमूर्तये(४) ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधाय सर्वाधिपाय(५) ज्योतिरूपाय प्रमेश्वाराय भवेन ओं व्योम टिप्पणी १ पूर्ववत्धृत्वेति ख, चिह्नितपुस्तकपाठः २ इं शिवाय इति ख, चिह्नितपुस्तकपाठः ३ वचोगुह्याय इति ख, चिह्नितपुस्तकपाठः ४ सद्योजाताय मूर्तये इति ख, चिह्नितपुस्तकपाठः ५ अथ निधाय सर्वाधिपतय इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७३ ओं रुद्राणां भुवनानाञ्च स्वरूपमथ कश्यपे ।८६.००४ प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः ॥८६.००४ वज्रदेहः प्रभुर्धाता क्रविक्रमसुप्रभाः ।८६.००५ वटुः(१) प्रशान्तनामा च परमाक्षरसञ्ज्ञकः ॥८६.००५ शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च ।८६.००६ अदृष्टरूपनामानौ तथान्यो रूपवर्धनः ॥८६.००६ मनोन्मनो महावीर्यश्चित्राङ्गस्तदनन्तरं ।८६.००७ कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया ॥८६.००७ मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा ।८६.००८ पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ ॥८६.००८ विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी ।८६.००९ शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृताः ॥८६.००९ अवस्थात्र षुप्तिश्च रुद्रो देवस्तु कारणं ।८६.०१० विद्यामध्यगतं सर्वं भावयेद्भवनादिकं ॥८६.०१० ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं ।८६.०११ आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः ॥८६.०११ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ।८६.०१२ रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति ॥८६.०१२ पित्रोरावहनं कृत्वा(२) हृदये ताडयेच्छिशुं ।८६.०१३ प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् ॥८६.०१३ आकृष्यादाय पूर्वोक्तविधिना.अत्मनि योजयेत् ।८६.०१४ वामया योजयेत्योनौ गृहीत्वा द्वादशान्ततः ॥८६.०१४ टिप्पणी १ बुद्ध इति घ, ङ, चिह्नितपुस्तकपाठः २ आवाहनं कुर्यादिति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ २७४ कुर्वीत देहसम्पत्तिं जन्माधिकारमेव च ।८६.०१५ भोगं लयन्तथा श्रोतःशुद्धितत्त्वविशोधनं ॥८६.०१५ निःशेषमलकर्मादिपाशबन्धनिवृत्तये ।८६.०१६ निष्कृत्यैव विधानेन यजेत शतमाहुतीः ॥८६.०१६ अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां ।८६.०१७ छेदनं मर्दनं तेषां वर्तुलीकरणं तथा(१) ॥८६.०१७ दाहं तदक्षराभावं प्रायश्चित्तमथोदितं ।८६.०१८ रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं ॥८६.०१८ ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं ।८६.०१९ विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत् ॥८६.०१९ विन्दुं शिरसि विन्यस्य विसृजेत्पितरौ ततः ।८६.०२० दद्यात्पूर्णां विधानेन समस्तविधिपूरणीं ॥८६.०२० पूर्वोक्तविधिना कार्यं विद्यायां ताडनादिकं ।८६.०२१ स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता ॥८६.०२१ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां विद्याविशोधनं नाम षडशीतितमोऽध्यायः ॥ अध्याय {८७} अथ सप्ताशीतितमोऽध्यायः शान्तिशोधनकथनं ईश्वर उवाच सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।८७.००१ शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥८७.००१ टिप्पणी १ छेदनं भेदनं तेषां बहुलीकरणन्तथा इति ग, चिह्नितपुस्तकपाठः पृष्ठ २७५ हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्तितौ ।८७.००२ रुद्राः समाननामानो भुवनैः सह तद्यथा ॥८७.००२ प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि ।८७.००३ घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥८७.००३ त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।८७.००४ सूक्ष्माम्बुजेश्वरश्चेति(१) रुद्राः शान्तौ प्रतिष्ठिताः ॥८७.००४ व्योमव्यापिने व्योमव्याप्यरूपाय(२) सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति(३) द्वादशपादानि पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।८७.००५ अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥८७.००५ इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।८७.००६ गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥८७.००६ तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।८७.००७ विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥८७.००७ आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।८७.००८ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥८७.००८ ईशं तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८७.००९ भव्यं त्वयानुकूलेन(४) कुर्यात्विज्ञापनामिति ॥८७.००९ आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।८७.०१० टिप्पणी १ सूक्ष्मासूक्ष्मेश्वरश्चैव इति ग, चिह्नितपुस्तकपाठः २ व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति ग, चिह्नितपुस्तकपाठः ३ ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग, चिह्नितपुस्तकपाठः ४ भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः पृष्ठ २७६ विधायादाय चैतन्यं विधिना.अत्मनि योजयेत् ॥८७.०१० पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८७.०११ हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् ॥८७.०११ देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।८७.०१२ शिखया वाधिकाराय भोगाय कवचाणुना ॥८७.०१२ लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।८७.०१३ तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानादि पूर्ववत् ॥८७.०१३ वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।८७.०१४ मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥८७.०१४ एवं पाशवियोगेऽपि(१) ततः सप्तास्त्रजप्तया ।८७.०१५ छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥८७.०१५ ओं हौं(२) शान्तिकलापाशाय हः हूं फट् विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।८७.०१६ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८७.०१६ अस्त्रेण जुहुयात्पञ्च पाशाङ्कुशनिवृत्तये ।८७.०१७ प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥८७.०१७ ओं हः अस्त्राय हूं फट् हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।८७.०१८ विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥८७.०१८ ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।८७.०१९ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥८७.०१९ टिप्पणी १ एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः २ ओं ह्यैमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग, चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः पृष्ठ २७७ विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।८७.०२० ईषच्चन्द्रमिवात्मानं विधिना.अत्मनि योजयेत् ॥८७.०२० सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।८७.०२१ दद्यात्मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥८७.०२१ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।८७.०२२ दद्यात्पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥८७.०२२ अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।८७.०२३ स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥८७.०२३ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमोऽध्यायः ॥ अध्याय {८८} ॒शथाष्टाशीतितमोऽध्यायः निर्वाणदीक्षाकथनं ईश्वर उवाच सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया ।८८.००१ कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद्यथा ॥८८.००१ ओं हीं क्षौं हौं हां इति सन्धानानि उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकं ।८८.००२ दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च ॥८८.००२ व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं ।८८.००३ ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश ॥८८.००३ अकारादिविसर्गान्ता वीजेन देहकारकौ ।८८.००४ कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ ॥८८.००४ मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः ।८८.००५ पृष्ठ २७८ शब्दो गुणोऽस्यावस्था तु तुर्यातीता तु पञ्चमी ॥८८.००५ हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।८८.००६ सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ॥८८.००६ कलापाशं समाताड्य फडन्तेन विभिद्य च ।८८.००७ प्रविश्यान्तर्नमोऽन्तेन फडन्तेन वियोजयेत् ॥८८.००७ शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।८८.००८ पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ॥८८.००८ कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।८८.००९ हृत्सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत् ॥८८.००९ अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।८८.०१० सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ॥८८.०१० सदा ख्यातेऽधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८८.०११ भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति ॥८८.०११ पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।८८.०१२ हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत् ॥८८.०१२ ओं हां हूं हं फट् प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।८८.०१३ शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया ॥८८.०१३ ओं हां हूं हं फट्(१) स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।८८.०१४ गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत् ॥८८.०१४ ओं हां हं हीं आत्मने नमः(२) टिप्पणी १ ओं हां हुं हः फटिति ख, चिह्नितपुस्तकपाठः २ ओं हां हं ह्रीमात्मने नम इति ख, चिह्नितपुस्तकपाठः पृष्ठ २७९ पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८८.०१५ वामया तदनेनैव(१) देव्या गर्भे नियोजयेत् ॥८८.०१५ गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् ।८८.०१६ मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥८८.०१६ मलशक्तितिरोधाने पाशानाञ्च वियोजने ।८८.०१७ पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा ॥८८.०१७ पाशानायुधमन्त्रेण सप्रवाराभिजप्तया ।८८.०१८ छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा ॥८८.०१८ ओं हां शान्त्यतीतकलापाशाय हः हूं फट् विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।८८.०१९ घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८८.०१९ अस्त्रेण जुहुयात्पज्च पाशाङ्कुशनिवृत्तये ।८८.०२० प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ॥८८.०२० सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।८८.०२१ पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ॥८८.०२१ ओं हां सदाशिव मनोविन्दु शुल्कं गृहाण स्वाहा निःशेषदग्धपाशस्य पशोरस्य सदाशिव ।८८.०२२ बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति ॥८८.०२२ मूलेन जुहुयात्पूर्णां विसृजेत्तु सदाशिवं ।८८.०२३ ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ॥८८.०२३ संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।८८.०२४ कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ॥८८.०२४ दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुविन्दुकं ।८८.०२५ क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ॥८८.०२५ टिप्पणी १ वामया हृदयेनैवेति ग, चिह्नितपुस्तकपाठः पृष्ठ २८० खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।८८.०२६ कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः ॥८८.०२६ शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं ।८८.०२७ शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ॥८८.०२७ ओं क्लीं शिखायै हूं फट्(१) ओं हः अस्त्राय हूं फट् स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां(२) ।८८.०२८ संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ॥८८.०२८ ओं हौं हः अस्त्राय हूं फट् प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।८८.०२९ योजनिकास्थानमात्मानं शस्त्रमन्त्रेण ताडयेत् ॥८८.०२९ वियोज्याकृष्य सम्पूज्य(३) पूर्ववद्द्वादशान्ततः ।८८.०३० आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ॥८८.०३० पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।८८.०३१ नित्योक्तविधिना.अदाय शङ्खसन्निभमुद्रया ॥८८.०३१ प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।८८.०३२ समदृष्टिशिवश्चान्तः परभावसमन्वितः ॥८८.०३२ कुम्भमण्डलवह्निभ्यः(४) शिष्यादपि निजात्मनः ।८८.०३३ गृहीत्वा षड्विधविधानं श्रुगग्रे प्राणनाडिकं ॥८८.०३३ सञ्चिन्त्य विन्दुवद्ध्यात्वा क्रमशः सप्तधा यथा ।८८.०३४ प्रथमं प्राणसंयोगस्वरूपमपरन्ततः ॥८८.०३४ टिप्पणी १ ओं हूं शिखायै हूं फटिति ख, ङ, चिह्नितपुस्तकपाठः । ओं ह्रीं शिखायै ह्रं फडिति ग, चिह्नितपुस्तकपाठः २ गोविन्दलोकमध्यगामिति ख, चिह्नितपुस्तकपाठः ३ वियोज्याकृष्य सङ्गृह्येति ख, ङ, चिह्नितपुस्तकपाठः ४ कुण्डमण्डलवह्निभ्य इति ख, चिह्नितपुस्तकपाठः पृष्ठ २८१ हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।८८.०३५ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ॥८८.०३५ सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।८८.०३६ सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः ॥८८.०३६ शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं ।८८.०३७ प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ॥८८.०३७ तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं ।८८.०३८ तदेतद्योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं ॥८८.०३८ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।८८.०३९ शनैरुदीरयन्मूलं कृत्वा शिष्यात्मनो लयं ॥८८.०३९ हकारे तडिदाकारे षडध्वजप्राणरूपिणि ।८८.०४० उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं ॥८८.०४० ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।८८.०४१ ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्ठकं ॥८८.०४१ चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं ।८८.०४२ तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं ॥८८.०४२ नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।८८.०४३ शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात् ॥८८.०४३ दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।८८.०४४ द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ॥८८.०४४ भावशून्ये मनोऽतीते शिवे नित्यगुणोदये ।८८.०४५ विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत् ॥८८.०४५ विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपि परे शिवे ।८८.०४६ योजनिकास्थिरत्वाय वौषडन्तशिवाणुना(१) ॥८८.०४६ टिप्पणी १ वौषडन्तशिवात्मनेति ख, चिह्नितपुस्तकपाठः पृष्ठ २८२ दत्वा पूर्णां विधानेन गुणापदानमचरेत् ।८८.०४७ ओं हां आत्मने(१) सर्वज्ञो भव स्वाहा । ओं हां आत्मने(२) परितृप्तो भव स्वाहा । ओं ह्रूं आत्मने(३) अनादिबोधो भव स्वाहा । ओं हौं आत्मने(४) स्वतन्त्रो भव स्वाहा । ओं हौं आत्मन्(५) अलुप्तशक्तिर्भव स्वाहा । ओं हः आत्मने(६) अनन्तशक्तिर्भव स्वाहा इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥८८.०४७ विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।८८.०४८ तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ॥८८.०४८ शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं ।८८.०४९ प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले(७) ॥८८.०४९ सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।८८.०५० त्वयैवानुगृहीतोऽयं मूर्तिमास्थाय मामकीं ॥८८.०५० देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय(८) ।८८.०५१ इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ॥८८.०५१ टिप्पणी १ ओं ह्रीं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, चिह्नितपुस्तकपाठः २ ओं ह्रीं आत्मने इति ख, ग, चिह्नितपुस्तकपाठः । ओं हीं आत्मन्निति ङ, चिह्नितपुस्तकपाठः ३ ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं आत्मन्निति ग, घ, चिह्नितपुस्तकपाठः ४ ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हुं आत्मन्निति ग, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, ङ, चिह्नितपुस्तकपाठः ५ ओं हैं आत्मन्निति ख, चिह्नितपुस्तकपाठः ७ शिवदक्षिणमण्डले इति ग, चिह्नितपुस्तकपाठः ८ भक्तिं नाथास्य वर्धयेति ख, ङ, चिह्नितपुस्तकपाठः पृष्ठ २८३ श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् ।८८.०५२ ततः परमया भक्त्या दत्वा देवेऽष्टपुष्पिकां ।८८.०५२ पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ॥८८.०५२ इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः ॥ अध्याय {८९} ॒शथोननवतितमोऽध्यायः एकतत्त्वदीक्षाकथनं ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।८९.००१ सूत्रबन्धादि कुर्वीत यथायोगं निजात्मना ॥८९.००१ कालाग्न्यादिशिवान्तानि तत्त्वानि परभावयेत् ।८९.००२ समतत्त्वे समग्राणि सूत्रे मणिगणानिव ॥८९.००२ आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् ।८९.००३ मूलेन किन्तु कुर्वीत सर्वशुल्कसमर्पणं ॥८९.००३ प्रददीत ततः पूर्णां तत्त्ववातोपगर्भितां ।८९.००४ एकयैव यया शिष्यो निर्वाणमधिगच्छति ॥८९.००४ योजनायै शिवे चान्यां स्थिरत्वापादनाय च ।८९.००५ दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ॥८९.००५ इत्यादिमहपुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम ऊननवतितमोऽध्यायः पृष्ठ २८४ अध्याय {९०} अथ नवतितमोऽध्यायः अभिषेकादिकथनं ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्याच्छिष्यादिके श्रिये ।९०.००१ कुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ॥९०.००१ तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरं ।९०.००२ इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्(१) ॥९०.००२ निवेशयेद्यथासङ्ख्यमष्टौ विद्येश्वरानथ ।९०.००३ एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ॥९०.००३ त्रिमूर्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं ।९०.००४ सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ॥९०.००४ मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत् ।९०.००५ यागालयान् दिगीशस्य रचिते स्नानमण्डपे ॥९०.००५ कुर्यात्करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां ।९०.००६ श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ॥९०.००६ शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।९०.००७ काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः ॥९०.००७ सिद्धार्थदधितोयैश्च कुर्यान्निर्मञ्छनं ततः ।९०.००८ क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः ॥९०.००८ कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं ।९०.००९ परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे ॥९०.००९ पूर्वोदितासने शिष्यं पुनः पूर्ववदर्चयेत् ।९०.०१० उष्णीषं योगपट्टञ्च मुकुटं कर्तरीं घटीं ॥९०.०१० अक्षमालां पुस्तकादि शिवकाद्यधिकारकं ।९०.०११ टिप्पणी १ स्वादुगर्गोदानष्टसागरानिति क, ख, चिह्नितपुस्तकपाठः पृष्ठ २८५ दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाद्यप्रभृति त्वया ॥९०.०११ सुपरीक्ष्य(१) विधातव्यमाज्ञां संश्रावयेदिति ।९०.०१२ अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ॥९०.०१२ विघ्नज्वालापनोदार्थं कुर्याद्विज्ञापनां यथा ।९०.०१३ अभिषेकार्थमादिष्टस्त्वयाहं गुरुमूर्तिना ॥९०.०१३ संहितापारगः सोऽयमभिषिक्तो मया शिव ।९०.०१४ तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ॥९०.०१४ दद्यात्पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे ।९०.०१५ शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात् ॥९०.०१५ लाञ्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः ।९०.०१६ कुसुमानि करे दत्वा प्रणामं कारयेदमुं ॥९०.०१६ कुम्भेऽनले शिवे स्वस्मिसंस्ततस्कृत्यमाविशेत् ।९०.०१७ अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ॥९०.०१७ भूपवन्मानवादीनामभिषेकादभीप्सितं ।९०.०१८ आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ॥९०.०१८ इत्यादिमहापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः ॥ अध्याय {९१} अथैकनवतितमोऽध्यायः विविधमन्त्रादिकथनं ईश्वर उवाच अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् ।९१.००१ शङ्खभेर्यादिनिर्घोषैः स्नापयेत्पञ्चगव्यकैः ॥९१.००१ टिप्पणी १ स्वयं वीक्ष्येति ग, चिह्नितपुस्तकपाठः पृष्ठ २८६ यो देवान्देवलोकं स याति स्वकुलमुद्धरन् ।९१.००२ वर्षकोटिसहस्रेषु यत्पापं स्मुपार्जितं ॥९१.००२ घृताभ्यङ्गेन देवानां भस्मीभवति पावके ।९१.००३ आढकेन घृताद्यैश्च देवान् स्नाप्य सुरो भवेत् ॥९१.००३ चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा ।९१.००४ अल्पायासनं स्तुतिभिस्तुता देवास्तु सर्वदा ॥९१.००४ अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः ।९१.००५ गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं ॥९१.००५ त्रिभिर्जीवो मूलधातुश्चतुर्भिर्ब्राह्मणादिधीः ।९१.००६ यञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकं ॥९१.००६ एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके ।९१.००७ अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः ॥९१.००७ सङ्ख्यावृन्दे जीविताब्दं यमोऽब्ददशहा ध्रुवं ।९१.००८ सूर्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्लिखेत्कजे ॥९१.००८ कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया ।९१.००९ आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं ॥९१.००९ मरुद्व्योम मरुद्वीजैश्चतुःषष्टिपदे तथा ।९१.०१० अक्षाणां पतनात्स्पर्शाद्विषमादौ शुभादिकं ॥९१.०१० एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा ।९१.०११ ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः(१) ॥९१.०११ आइपल्लवितैः काद्यैः षोडशस्वरपूर्वगैः ।९१.०१२ आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः ॥९१.०१२ ह्रीं वीजाः प्रणवाद्याःस्पुर्नमोऽन्ता यत्र पूजने ।९१.०१३ मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यधिकं ततः ॥९१.०१३ टिप्पणी १ शोभनादिकाः इति ङ, चिह्नितपुस्तकपाठः पृष्ठ २८७ आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च ।९१.०१४ तथा गौर्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा ॥९१.०१४ तथाक्षौं क्रौं मन्त्राः सूर्यस्य(१) आं हौं मन्त्राः शिवस्य च ।९१.०१५ आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः ॥९१.०१५ शतार्धैकाधिकैः काद्यैस्तथा षोडशभिः खरैः ।९१.०१६ काद्यैस्तैः सस्वरैसाद्यैः कान्तैर्मन्त्रास्तथाखिलाः ॥९१.०१६ रवीशदेवीविष्णूनां स्वाब्धिदेवेन्द्रवर्तनात् ।९१.०१७ शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् ।९१.०१७ अभिषिक्तो जपेद्ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः ॥९१.०१७ इत्यादिमहापुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमोऽध्यायः ॥ अध्याय {९२} अथ द्विनवतितमोऽध्यायः प्रतिष्ठाविधिकथनं ईश्वर उवाच प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात्सङ्क्षेपतो गुह ।९२.००१ पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः ॥९२.००१ प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।९२.००२ यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ॥९२.००२ स्थापनन्तु यथायोगं पीठ एव निवेशनं ।९२.००३ प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ॥९२.००३ उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा ।९२.००४ यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः ॥९२.००४ टिप्पणी १ तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ, चिह्नितपुस्तकपाठः पृष्ठ २८८ आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च(१) ।९२.००५ आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥९२.००५ यदाधारादिभेदेन(२) प्रासादेष्वपि पञ्चधा ।९२.००६ परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया ॥९२.००६ शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी(३) ।९२.००७ पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात् ॥९२.००७ पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते(४) ।९२.००८ आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ॥९२.००८ उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षितां ।९२.००९ अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद्गुरुः(५) ॥९२.००९ नगरग्रामदुर्गार्थं गृहप्रासादकारणं(६) ।९२.०१० खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः ॥९२.०१० मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं(७) ।९२.०११ कर्म निर्वर्त्याघोरास्त्रं सहस्रं(८) विधिना यजेत् ॥९२.०११ समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।९२.०१२ स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत(९) प्रदक्षिणं ॥९२.०१२ मध्यादीशानकोष्टस्थे पूर्णकुम्भे(१०) शिवं यजेत् ।९२.०१३ वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत्कुद्दालकादिकं ॥९२.०१३ टिप्पणी १ उत्थापनश्चेत्यादि, विष्ण्वादिकस्य चेत्येत्यन्तः सार्धैकश्लोकात्मकपाठो ग.. पुस्तके नास्ति २ यथाधाराभिभेदेनेति ग.. ३ रक्तगन्धानुगन्धीति ख.. ४ प्रशस्यते इति घ.. ५ शोधयेत्ध्रुवमिति घ.. ६ नगरग्रामेत्यर्धश्लोको घ. पुस्तके नास्ति ७ मन्त्रदीप्त्यवसानकमिति ग.. । मन्त्रभूम्यवसानकमिति घ.. ८ निर्वर्त्य घोरास्त्रं महास्त्रमिति ग.. ९ रेखां प्रकुर्वीतेति ख.. ,ग.. च १० स्वर्णकुण्डे इति ग.. । स्वर्णकुम्भे इति घ.. , ङ.. , च पृष्ठ २८९ बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् ।९२.०१४ भूमिं संसिच्य संस्नाप्य(१) कुद्दालाद्यं(२) प्रपूजयेत् ॥९२.०१४ अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः ।९२.०१५ निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं ॥९२.०१५ पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके ।९२.०१६ कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ॥९२.०१६ नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।९२.०१७ पुरस्य पूर्वसीमन्तं(३) नयेद्यावदभीप्सितं ॥९२.०१७ अथ तत्र क्षणं स्थित्वा भ्रामयेत्(४) परितः पुरं ।९२.०१८ सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं ॥९२.०१८ अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् ।९२.०१९ इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं ॥९२.०१९ कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।९२.०२० खानयेद्भूः कुमारीं चेद्विधिना शल्यमुद्धरेत् ॥९२.०२० अकचटतपयशहान्मानवश्चेत्प्रश्नाक्षराणि तु(५) ।९२.०२१ अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति ॥९२.०२१ कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।९२.०२२ पश्वादीनां प्रवेशेन कीर्तनैर्विरुतैर्दिशः ॥९२.०२२ मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।९२.०२३ शल्यज्ञानं वर्गवशात्पूर्वादीशान्ततः(६) क्रमात् ॥९२.०२३ अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः ।९२.०२४ टिप्पणी १ भूमिं संसिच्य संस्थाप्येति ग.. , घ.. , ङ.. च २ कुद्दालाख्यमिति ग.. ३ पूर्वमीशान्तमिति ख.. ४ स्रावयेतिति ख.. ५ नव चेत्प्रश्नाक्षराणि भाषन्ते इति ग.. , घ.. च ६ पूर्वादीनां तत इति ख.. पृष्ठ २९० चवर्गे भस्म दक्षे स्याट्टवर्गेऽस्थि च नैरृते ॥९२.०२४ तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।९२.०२५ यवर्गे शवकीतादि शवर्गे लोहमादिशेत् ॥९२.०२५ हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।९२.०२६ प्रीक्ष्यात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः ॥९२.०२६ पादोनं खातमापूर्य सजलैर्मुद्गराहतैः(१) ।९२.०२७ लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ॥९२.०२७ सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं ।९२.०२८ तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ॥९२.०२८ कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।९२.०२९ कलसं वर्धनीसक्तं(२) लोकपालशिवार्चनं ॥९२.०२९ अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् ।९२.०३० यजमानान्वितो(३) यायाच्छिलानां स्नानमण्डपं ॥९२.०३० शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः ।९२.०३१ अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः ॥९२.०३१ पाषाणानां शिलाः कार्या इष्टकानां तदर्धतः ।९२.०३२ प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये ॥९२.०३२ अङ्किता नववक्त्राद्यैः(४) पङ्कजाः पङ्कजाङ्किताः ।९२.०३३ नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता(५) ॥९२.०३३ आसां पद्मो महापद्मः शङ्खोऽथ मकरस्तथा ।९२.०३४ समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः ॥९२.०३४ नन्दा भद्रा जया पूर्णा अजिता चापराजिता ।९२.०३५ टिप्पणी १ मुशलैर्मुद्गराहतैरिति ङ.. २ वर्धनीयुक्तमिति ग.. , ङ.. च ३ यजमानार्चित इति घ.. ४ नवरुद्राद्यैरिति घ.. ५ पाषाणानामित्यादिः, पञ्चमीर्मता इत्यन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तके नास्ति पृष्ठ २९१ विजया मङ्गलाख्या च धरणी नवमी शिला ॥९२.०३५ सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः(१) ।९२.०३६ जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः(२) ॥९२.०३६ नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः(२) ।९२.०३७ आसनं प्रथमं दत्त्वा(३) ताड्योल्लिख्य शराणुना(४)॥९२.०३७ सर्वासामविशेषेण तनुत्रेणावगुण्ठनं(५) ।९२.०३८ मृद्भिर्गोमययोगामूत्रकषायैर्गन्धवारिणा ॥९२.०३८ अस्त्रेण हूं फडन्तेन(६) मलस्नानं समाचरेत् ।९२.०३९ विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च ॥९२.०३९ गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना(७) ।९२.०४० फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः ॥९२.०४० चन्दनेन समालभ्य(८) वस्त्रैराच्छादयेच्छिलां ।९२.०४१ स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं ॥९२.०४१ शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्(९) ।९२.०४२ सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ॥९२.०४२ त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान्न्यसेत् ।९२.०४३ बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ(१०) ॥९२.०४३ टिप्पणी १ पुष्पदन्तक इत्ख.. , ग.. , घ.. , ङ.. च २ पूर्वस्तथोत्तर इति घ.. ३ प्रणवं दत्वा इति ख.. ४ शरात्मनेति ख.. , ग.. , च ५ तन्मात्रेणावगुण्ठनमिति ख.. ६ हुं फडन्तेनेति ग.. ७ कुर्याद्द्विजनामाङ्कितात्मनेति ख.. । कुर्यान्निजनामाङ्कितात्मनेति ग.. ८ समालिप्येति ग.. ९ कुशतल्पे वा हॄदयेन विशेषयेतिति ख.. । कुशतल्पे च हृदयेन निवेशयेतिति ग.. १० बुद्ध्यादौ चित्तपर्यन्ते चित्ततन्मात्रकावधौ इति घ.. । सम्पच्य इत्यादिः तन्मात्रकावधावित्यन्तः सार्धैकश्लोकपाठो ग.. पुस्तके नास्ति पृष्ठ २९२ तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।९२.०४४ तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदार्चयेत् ॥९२.०४४ स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।९२.०४५ ओं हूं(१) शिवतत्त्वाय नमः । ओं हूं(२) शिवतत्त्वाधिपतये रुद्राय नमः । ओं हां विद्यातत्त्वाय नमः । ओं हां(३) विद्यातत्त्वाधिपाय(४) विष्णवे नमः । ओं हां आत्मतत्त्वाय नमः । ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः(५) क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ॥९२.०४५ प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां ।९२.०४६ सर्वं पशुपतिं चोग्रं(६) रुद्रं भवमथेश्वरं(७) ॥९२.०४६ महादेवं च भीमं च मूर्तीशांश्च यथाक्रमात् ।९२.०४७ ओं धरामूर्तये नमः, ओं धराधिपतये नमः, इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः(८) ॥९२.०४७ विन्यस्य पूजयेत्कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः(९) ।९२.०४८ इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ॥९२.०४८ लूं रूं शूं पूं वूं यूं मूं हूं क्षूमिति(१०) उक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।९२.०४९ टिप्पणी १,२ ओं ह्रं इति ग.. , घ.. च ३ ओं हीं इति घ.. ४ विद्यातत्त्वाधिपतये इति ख.. ५ ओं हूं शिवतत्त्वाधिपतये इत्यादिः, ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्यन्तः पाठो ग.. पुस्तके नास्ति ६ पशुपतिं भीममिति घ.. ७ भवमखेश्वरमिति घ.. ८,९ निजात्मभिरिति ख.. , ग.. । विन्यस्येत्यर्धश्लोको ग.. पुस्तके नास्ति १० ओं हूं घूं बूं यूं मूं हं क्षमितीति ग.. । ओं कं सूं पूं शूं ह्रूं क्षमितीति घ.. । लूं रूं शूं पूं वूं चूं मूं हूं क्षूमितीति ख.. पृष्ठ २९३ प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः ॥९२.०४९ ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।९२.०५० एते च पञ्च मूर्तीशा यष्टव्यास्तासु(१) पूर्ववत् ॥९२.०५० ओं पृथ्वीमूर्तये नमः । ओं पृथ्वीमूर्त्यधिपतये ब्रह्मणे नमः । इत्यादि मन्त्राः सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।९२.०५१ निरुन्धीत(२) विधानेन न्यासो मध्यशिलाक्रमात् ॥९२.०५१ कुर्यात्प्राकारमन्त्रेण भूतिदर्भैस्ततः ।९२.०५२ कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥९२.०५२ तत्त्वतत्त्वाधिपान्मूर्तीर्मूर्तीशांश्च(३) घृतादिभिः ।९२.०५३ ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ॥९२.०५३ कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः(४) ।९२.०५४ पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात् ॥९२.०५४ सांनिध्यमथ सन्धानं कृत्वा शुद्धं(५) पुनर्न्यसेत्(६) ।९२.०५५ एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥९२.०५५ ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः(७) इति ।९२.०५६ टिप्पणी १ न्यस्तव्य्स्तासु इति ख.. २ निबध्नीतीति ख.. , ग.. , ङ.. च ३ तत्र तत्राधिपान्मूर्तीर्मूर्तीशांश्चेति ङ.. । तन्त्रतत्त्वाधिपान्मूर्तीर्मूर्तीशांस्वेति ख.. ४ प्रोक्ष्य शान्तिजलैः शिलामिति ख.. । प्रोक्ष्य शान्तिजलैः शिला इति ग.. , घ.. च ५ कृत्वा मन्त्रमिति ग.. ६ सान्निध्यमित्यर्थश्लोको ङ.. पुस्तके नास्ति । सान्निध्यमथ सन्धानं इत्यतः परं ह्रस्वदीर्घप्रयोगतः इत्यतः प्राङ्मध्वगपाठो घ.. पुस्तके नास्ति ७ ओं आं हां आत्मतत्त्वविद्यातत्त्वाय नम इति ग.. । ओं आं इं उं विद्यातत्त्वशिवतत्त्वाभ्यां नम इति ड.. । ओं आं इं आत्मविद्यातत्त्वाय नम इति ख.. पृष्ठ २९४ संस्पृशेद्दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात् ।९२.०५६ कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥९२.०५६ ओं हां उं(१) विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।९२.०५७ घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।९२.०५७ पञ्चगव्यार्घ्यर्ससिक्तान्(२) लोकपालाधिदैवतान् ॥९२.०५७ पूजयित्वा निजैर्मन्त्रैः सन्निधौ होममाचरेत् ।९२.०५८ शिलानामथ सर्वासां संस्मरेदधिदैवताः ॥९२.०५८ विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः ।९२.०५९ न्यूनादिदोषमोषार्थं(३) वास्तुभूमेश्च शुद्धये ।९२.०५९ यजेदस्त्रेण मूर्धान्तमाहुतीनां(४) शतं शतं ॥९२.०५९ इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमोऽध्यायः ॥ अध्याय {९३} अथ त्रिनवतितमोऽध्यायः वास्तुपूजादिविधानम् ईश्वर उवाच ततः प्रासादमासूत्र्य वर्तयेद्वास्तुमण्डपं(५) ।९३.००१ कुर्यात्कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे ॥९३.००१ कोणेषु विन्यसेद्वंशौ(६) रज्जवोऽष्टौ विकोणगाः ।९३.००२ टिप्पणी १ ओं इं उं इति घ.. , ङ्. च २ पञ्चगव्येन संसिक्तानिति ग.. ३ न्यूनादिदोषनाशार्थमिति घ.. ४ यजेदस्रेण शुद्ध्यर्थमाहुतीनामिति घ.. ५ वास्तुमण्डलमिति ग. ङ.. । तत इति श्लोकार्धं घ.. पुस्तके नास्ति ६ विन्यसेद्वंशमिति ख.. पृष्ठ २९५ द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्चयेद्यथा ॥९३.००२ आकुञ्चितकचं(१) वास्तुमुत्तानमसुराकृतिं(२) ।९३.००३ स्मरेत्पूजासु कुड्यादिनिवेशे उत्तराननं ॥९३.००३ जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः ।९३.००४ पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ॥९३.००४ अस्य देहे समारूढा देवताः पूजिताः शुभाः ।९३.००५ अष्टौ कोणाधिपास्तत्र कोणार्धेष्वष्टसु स्थिताः(३) ॥९३.००५ षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।९३.००६ मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः(४) स्मृताः ॥९३.००६ समस्तनाडीसंयोगे महामर्मानुजं फलं ।९३.००७ त्रिशूलं स्वस्तिकं वज्रं(५) महास्वस्तिकसम्पुटौ ॥९३.००७ त्रिकुटुं(९) मणिबन्धं च सुविशुद्धं पदं तथा ।९३.००८ इति द्वादश मर्माणि वास्तोर्भित्त्यादिषु त्यजेत् ॥९३.००८ साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं ।९३.००९ ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां(७) ॥९३.००९ रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं ।९३.०१० सत्याय घृतगोधूममाज्यभक्तं भृशाय च ॥९३.०१० विमांसमन्तरीक्षाय शुक्तुन्तेभ्यस्तु पूर्वतः ।९३.०११ मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचं ॥९३.०११ लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत् ।९३.०१२ टिप्पणी १ आकुञ्चितकरमिति घ.. २ कुर्यादित्यादिः मुत्तानमसुराकृतिमित्यन्तः श्लोकद्वयात्मकपाठो ग.. पुस्तकके नास्ति ३ कोणार्धेषु व्यवस्थिता इति घ.. ४ पादिका इति ख.. ५ मुष्टिकं वक्त्रमिति ख.. ६ त्रिकोष्ठमिति ग.. ७ ददीतेति अर्धश्लोको ग.. पुस्तके नास्ति पृष्ठ २९६ दद्याद्गृहक्षते क्षौद्रं(१) यमराजे पलौदनं(२) ॥९३.०१२ गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः ।९३.०१३ मृगाय पद्मपर्णानि(३) याम्यामित्यष्टदेवताः(४) ॥९३.०१३ पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं ।९३.०१४ दौवारिकाय देवाय प्रदद्याद्धेनुमुद्रया(५) ॥९३.०१४ सुग्रीवाय दिशेत्पूपान् पुष्पदन्ताय दर्भकं ।९३.०१५ रक्तं प्रचेतसे पद्ममसुराय(६) सुरासवं ॥९३.०१५ घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् ।९३.०१६ लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं ॥९३.०१६ मारुताय ध्वजं पीतं नागाय नागकेशरं ।९३.०१७ मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं ॥९३.०१७ सोमाय पायसं साज्यं शालूकमूषये(७) दिशेत् ।९३.०१८ लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं(८) ॥९३.०१८ मोदकान् ब्रह्मणः प्राच्यां षट्पादाय मरीचये ।९३.०१९ सवित्रे रक्तपुष्पाणि वह्न्यधःकोणकोष्ठके ॥९३.०१९ तदधःकोष्ठके दद्यात्सावित्र्यै च कुशोदकं(९) ।९३.०२० दक्षिणे चन्दनं(१०) रक्तं षट्पदाय विवस्वते ॥९३.०२० हरिद्रौदनमिन्द्राय रक्षोधःक्रीणकोष्ठके ।९३.०२१ टिप्पणी १ भूतक्षये रौद्रमिति ख.. , छ.. च । गृहकृते क्षौद्रमिति घ.. २ फलौदनमिति ख. घ.. च ३ यवपर्णानीति घ.. । पद्मवर्णानीति ख.. छ.. च ४ याम्यामित्यष्टदेवता इति ख.. ५ प्रदद्यादघमुद्रयेति ख.. । प्रदद्याद्वनमुद्रयेति घ.. , छ.. च ६ पद्मं सम्बरायेति घ.. ७ शालूकं शृणयेति ख.. , छ.. च ८ पुरीमित्यवराष्टकमिति ग.. ९ सवित्रे च कुशोदकमिति ग.. १० सावित्र्यै चन्दनमिति ग.. पृष्ठ २९७ इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् ॥९३.०२१ वरुण्यां षट्पदासीने मित्रे सङुडमोदनं ।९३.०२२ रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ॥९३.०२२ तदधो रुद्रदासाय मासं मार्गमथोत्तरे ।९३.०२३ ददीत माषनैवेद्यं(१) षट्पदस्थे धराधरे(२) ॥९३.०२३ आपाय शिवकोणाधः तद्वत्साय च तत्स्थले(३) ।९३.०२४ क्रमाद्दद्याद्दधिक्षीरं पूजयित्वा विधानतः ॥९३.०२४ चतुष्पदे निविष्टाय ब्रह्मणे मध्मदेशतः ।९३.०२५ पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् ॥९३.०२५ ईशादिवायुपर्यन्तकोणेष्वथ यथाक्रमं ।९३.०२६ वास्तुवाह्ये चरक्याद्याश्चतस्रः पूजयेद्यथा ॥९३.०२६ चरक्यै(४) सघृतं मांसं विदार्यै(५) दधिपङ्कजे ।९३.०२७ पूतनायै पलं पित्तं रुधिरं च निवेदयेत् ॥९३.०२७ अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च ।९३.०२८ ततो माषौदनं(६) प्राच्यां स्कन्दाय विनिवेदयेत् ॥९३.०२८ अर्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् ।९३.०२९ जम्भकाय(७) च वारुण्यामामिषं रुधिरान्वितं ॥९३.०२९ उदीच्यां पिलिपिञ्जाय(८) रक्तान्नं कुसुमानि च ।९३.०३० यजेद्वा सकलं वास्तुं कुशदध्यक्षतेर्जलैः ॥९३.०३० टिप्पणी १ मांसनैवेद्यमिति ख.. , छ.. , च २ वराधरे इति घ.. ३ आपवत्सचतुष्टये इति ख.. । तद्वत्सायै च तत्तले इति घ.. , ज.. च ४ वाराह्यै इति ङ.. , छ.. च ५ विपचे इति ख.. , छ.. च ६ ततो मांसौदनमिति ख. घ.. छ.. च ७ कुम्भकायेति छ.. ८ पिलिपिच्छायेति ङ.. । लिपिपिञ्जायेति छ.. पृष्ठ २९८ गृहे च नगरादौ च एकाशीतिपदैर्यजेत् ।९३.०३१ त्रिपदा रज्जवः कार्याः षट्पदाश्च विकोणके ॥९३.०३१ ईशाद्याः पादिकास्तस्मिन्नागद्याश्च द्विकोष्ठगाः(१) ।९३.०३२ षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः ॥९३.०३२ नगरग्रामखेटादौ वास्तुः शतपदोऽपि(२) वा ।९३.०३३ वंशद्वयं कोणगतं दुर्जयं दुर्धरं सदा ॥९३.०३३ यथा देवालये न्यसस्तथा शतपदे हितः ।९३.०३४ ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्पदाः ॥९३.०३४ चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् ।९३.०३५ देशसंस्थापने(३) वास्तु चतुस्त्रिंशच्छतं(४) भवेत् ॥९३.०३५ चतुःषष्टिपदो(५) ब्रह्मा मरीच्याद्याश्च देवताः ।९३.०३६ चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः ॥९३.०३६ ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः(६) स्मृताः ।९३.०३७ चरक्याद्यास्तद्वदेव रज्जुवंशादि पूर्ववत्(७) ॥९३.०३७ ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः ।९३.०३८ न्यासो नवगुणस्तत्र कर्तव्यो देशवास्तुवित् ॥९३.०३८ पञ्चचिंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः ।९३.०३९ अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस्तथापरः ॥९३.०३९ षडस्रत्र्यस्रवृत्तादेर्मध्ये स्याच्चतुरस्रकं ।९३.०४० टिप्पणी १ नागाद्याश्चार्धकोष्टगा इति ख.. , छ.. च २ शतपदेऽपीति ग.. ३ दशमं स्थापने इति ख.. , ग.. , घ.. , ङ.. , छ.. च ४ चतुर्विंशच्छतमिति ग.. ५ चतुःषष्टिपदे इति घ.. ६ ईशानाद्याः शिवपदा स्कन्दाद्याः पदिका इति घ.. ७ समञ्च स्थापने वास्तुश्चतुस्त्रिंशच्छतं भवेदिति घ.. पुस्तकेऽधिकः पाठः । चतुःषष्टिपदो ब्रह्मा इत्यादिः, रज्जुवंशादि पूर्ववतित्यन्तः पाठो ग.. पुस्तके नास्ति पृष्ठ २९९ खाते वास्तोः समं पृष्ठे(१) न्यासे ब्रह्मशिलात्मके ॥९३.०४० शाषाकस्य निवेशे च(२) मूर्तिसंस्थापने तथा ।९३.०४१ पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत् ॥९३.०४१ उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।९३.०४२ गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा(४) ॥९३.०४२ इत्यादिमहपुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमोऽध्यायः ॥ अध्याय {९४} अथ चतुर्णवतितमोऽध्यायः शिलाविन्यासविधानं ईश्वर उवाच ईशादिषु चरक्याद्याः(५) पूर्ववत्पूजयेद्वहिः ।९४.००२ आहुतित्रितयं दद्यात्प्रतिदेवमनुक्रमात् ॥९४.००२ दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।९४.००३ मध्यसूत्रे(६) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं(७) ॥९४.००३ नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां ।९४.००४ कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥९४.००४ लोकपालाणुभिर्न्यस्य(८) श्वभ्रेषु(६) न्यस्तशक्तिषु ।९४.००५ टिप्पणी १ खातारम्भे समं पृष्ठे इति ङ.. । खातो बालोः समः पृष्ठे इति छ.. २ निवेशेनेति ख.. , छ.. च ३ परं हस्तप्रमानत इति छ.. ४ सर्वद इति ख.. , घ.. , छ.. च । सर्वश इति ग.. , च ५ ईशाद्यादिषु ब्रह्माद्या इति ग.. ६ मध्ये श्वभ्र इति घ.. ७ कुम्भञ्चानन्तमन्तिकमिति घ.. , छ.. च । कुम्भञ्चानन्तमन्तिममिति ङ.. ८ लोकपालात्मभिर्न्यस्येदिति ख.. , छ.. च । लोकपालाणुभिर्न्यस्येदिति ङ.. ९ सूत्रेष्विति क.. । कुम्भेष्विति ग.. पृष्ठ ३०० शिलास्तेष्वथ(१) नन्दाद्याः क्रमेण(२) विनियोजयेत् ॥९४.००५ शम्बरैर्मूर्तिनाथानां(३) यथा स्युर्भित्तिमध्यतः ।९४.००६ तासु धर्मादिकानष्टौ(४) कोणात्कोणं विभागशः(५) ॥९४.००६ सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः ।९४.००७ अजिताद्याश्च पूर्वादिजयादिष्वथ(६) विन्यसेत् ॥९४.००७ ब्रह्माणं चोपरि मस्य(७) व्यापकं च महेश्वरं ।९४.००८ चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं ॥९४.००८ बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं(८) ।९४.००९ शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥९४.००९ मध्ये पूर्णशिलान्यासः(९) सुभद्रकलशेऽर्धतः ।९४.०१० पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥९४.०१० मध्यभावे(१०) चतस्रोऽपि मातृवद्भावसम्मताः ।९४.०११ ओं पूर्णे त्वं महाविश्वे(११) सर्वसन्दोहलक्षणे ॥९४.०११ सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।९४.०१२ ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥९४.०१२ प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।९४.०१३ आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां(१२) ॥९४.०१३ टिप्पणी १ शिलाद्यास्तथेति क.. २ क्रमश इति घ.. ३ शम्बरैर्मूर्तिनाधानामिति ख. छ.. च । शम्बरैर्मूर्तिमाधानमिति ङ.. ४ तान् सुधर्मादिकानष्टौ इति ख.. ५ विभागत इति घ.. ६ पूर्वादिजयादिषु चेति ग.. ७ ब्रह्माणं चोपविन्यस्येति ख.. , घ.. , ङ.. , छ.. , च ८ विघ्नदोषनिवारकमिति ग.. ९ पूर्वशिलान्यास इति घ.. १० मध्याभावे इति ख.. , ग.. च ११ महाभागे इति ग.. १२ देहि मामिति ख.. , छ.. च । देहि न इति घ.. पृष्ठ ३०१ अस्मिन् रक्षा सदा(१) कार्या प्रासादे यत्नतस्त्वया ।९४.०१४ ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥९४.०१४ आयुर्दा कामदा देवि(२) श्रीप्रदा च सदा भव ।९४.०१५ ओं जयेऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव(३) ॥९४.०१५ ओं जयेऽत्र सर्वदा(४) देवि तिष्ठ त्वं स्थापिता मय(५) ।९४.०१६ नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥९४.०१६ ओं रिक्तेऽतिरिक्तदोषघ्ने(६) सिद्धिमुक्तिप्रदे शुभं ।९४.०१७ सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि(७) ॥९४.०१७ गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं(८) न्यसेत् ।९४.०१८ प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥९४.०१८ इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ॥ अध्याय {९५} अथ पञ्चनवतितमोऽध्यायः प्रतिष्ठा सामग्रीविधानं ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां ।९५.००१ ताश्चरेत्सर्वदा मुक्तौ भुक्तौ देवदिने सति ॥९५.००१ विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके ।९५.००२ टिप्पणी १ मुदा इति ख.. छ.. च २ कामदे देवीति घ.. ३ जयेत्रेत्यर्धश्लोकः छ.. पुस्तके नास्ति ४ ओं जय एनं सदेति ख.. छ.. च ५ मम इति ङ.. ६ रक्तातिरक्तदोषघ्न इति छ.. । रक्तात्रिरक्तदोषघ्ने इति ख.. ७ सन्तिष्ठास्मिन्नीशरूपिणीति घ.. । शर्परूपिणीति ज.. ८ तत्त्वे तत्त्वत्रयमिति घ.. ९ सर्वदा मुक्तौ देवादेवे ग्रहे सतीति घ.. । सर्वदा मुक्त्यै भुक्त्यै दैवदिने सतीति ङ.. पृष्ठ ३०२ गुरुशुक्रोदये कार्या प्रथमे करणेत्रये ॥९५.००२ शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं(१) ।९५.००३ चतुर्थीं नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं ॥९५.००३ शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः ।९५.००४ शतभिषा धनिष्ठार्द्रा अनुरोधोत्तरत्रयं(२) ॥९५.००४ रोहिणी श्रवणश्चेति(३) स्थिरारम्भे महोदयाः ।९५.००५ लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनां ॥९५.००५ शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा ।९५.००६ बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं(४) शितः ॥९५.००६ सप्तर्तुत्रिदशादिस्थः(५) शशाङ्कोबलदः सदा(६) ।९५.००७ रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः ॥९५.००७ षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः ।९५.००८ शुभ्राः क्रूरश्च पापाश्च सर्व एकादशस्थिताः ॥९५.००८ एषां दृष्टिर्मुनौ पूर्णा(७) त्वार्धिकी ग्रहभूतयोः ।९५.००९ पादिकी रामदिक्स्थाने चतुरष्टौ(८) पादवर्जिता ॥९५.००९ पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः ।९५.०१० वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः ॥९५.०१० मकरो मिथुनं पञ्च चापालिहरिकर्कटाः ।९५.०११ पादीनाः षट्तुलाकन्ये घटिकाः सार्धपञ्च च ॥९५.०११ टिप्पणी १ कृष्णेप्यापञ्चमं दिनमिति ख.. , छ.. च । कृष्णेप्यापञ्चमाद्दिनादिति घ.. २ अनुराधोत्तरात्रयमिति च.. ३ श्रवणश्चैते इति च.. ४ बुधः षडृतुतुर्येषु दिक्सप्ताह विनेति छ.. । बुधः षड्द्व्यष्टतुर्षेषु दिक्सप्तषड्विनेति ख.. ५ सप्तायत्रिदशादिस्थ इति ख.. छ.. च ६ बुधः षडष्टदिगित्यादिः, बलदः सदा इत्यन्तः पाठो ग.. पुस्तके नास्ति ७ एवं दृष्टिवले पूर्णादिति छ.. । एवं दृष्टिवले पूर्णेति ख.. ८ वस्वष्टौ इति ख.., छ.. च पृष्ठ ३०३ केशरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः ।९५.०१२ चरा धनुस्तुलामेषा द्विःस्वभावास्तृतीयकाः(१) ॥९५.०१२ शुभः(२) शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः(३) ।९५.०१३ गुरुशुक्रबुधे युक्तो लग्नो दद्याद्बलायुधी(४) ॥९५.०१३ राज्यं शौर्यं(५) बलं पुत्रान् यशोधर्मादिकं बहु ।९५.०१४ प्रथमः सप्तमस्तुर्यो दशमः केन्द्र उच्यते ॥९५.०१४ गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रसादकाः ।९५.०१५ त्र्येकादशचतुर्थस्था(६) लग्नात्पापग्रहाः शुभाः ॥९५.०१५ अतोप्यनीचकर्माथं(७) योज्यास्तिथ्यादयो बुधैः ।९५.०१६ धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां(८) ॥९५.०१६ हस्ताद्द्वादशसोपानात्(९) कुर्यान्मण्डमग्रतः ।९५.०१७ चतुरस्रं चतुर्द्वारं स्नानार्थन्तु(१०) तदर्धतः ॥९५.०१७ एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा(११) ।९५.०१८ हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा ॥९५.०१८ द्विहस्तोत्तरया वृद्ध्या(१२) शेषं स्यान्मण्डपाष्टकं ।९५.०१९ टिप्पणी १ कर्कटो मकरो द्विस्थः प्रव्रज्याकार्यनाशकाः । गुरुशक्रबुधास्तत्र सर्वसिद्धिप्रदायका इति ग. घ.. पुस्तकेऽधिकः पाठः २ स्थिर इति ग.. ३ शुभान्वित इति ख.. , छ.. च ४ धनायुषीति ग.. ५ राज्यं सौख्यमिति ख.. ६ द्व्येकादशचतुर्थस्था इति छ.. । त्र्येकादशेत्यर्धश्लोको ग.. पुस्तके नास्ति ७ अतोन्येनिष्ठकर्मार्थमिति ख.. , घ.. , छ.. च ८ त्यक्त्वा वा चापसम्मितामिति ख.. । त्यक्त्वा वा रामसम्मितामिति छ.. ९ हस्ताद्वा दशसोपानादिति ख.. । हस्तान् वा दश सोपानादिति ख.. १० स्नानार्हं चेति ङ.. ११ प्राच्युतरे तथेति ङ.. १२ द्विहस्तोत्तरयावृत्त्या इति घ.. पृष्ठ ३०४ वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता(१) ॥९५.०१९ वेदीपादान्तरं त्यक्त्वा(२) कुण्डानि नव पञ्च वा ।९५.०२० एकं वा शिवकाष्ठायां(३) प्राच्यां वा तद्गुरोः परं ॥९५.०२० मुष्टिमात्रं शतार्धे स्याच्छते चारत्रिमात्रकं(४) ।९५.०२१ हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं(५) ॥९५.०२१ लक्षे चतुष्कारं कुण्डं कोटिहोमेऽष्टहस्तकं ।९५.०२२ भगाभमग्नौ(६) खण्डेन्दु दक्षे त्र्यस्रञ्च नैरृते ॥९५.०२२ षडस्रं वायवे पद्मं(७) सौम्ये चाष्टास्रकं शिवे ।९५.०२३ तिर्यक्पातशिवं खातमूर्ध्वं(८) मेखलया सह ॥९५.०२३ तद्वहिर्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः(९) ।९५.०२४ अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः ॥९५.०२४ तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः ।९५.०२५ उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकं(१०) ॥९५.०२५ दैर्घ्यं कुण्डार्धमानेन कुण्डकण्ठसमोऽधरः ।९५.०२६ पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ॥९५.०२६ पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः ।९५.०२७ टिप्पणी १ कोणस्तम्भेषु संयुतेति क.. , ग.. , घ.. च । कोणस्तम्भेषु सन्मतेति ङ.. । कोणस्तम्भेनुसंयुतेति ख.. , छ.. च २ वेदी पादान्तरं त्यक्तेति घ.. , ङ.. , च ३ शिवकाष्टादौ इति ग.. ४ शतार्धस्य शते वह्निमात्रकमिति छ.. । शतार्धस्य शते वारत्रिमात्रकमिति घ.. । शतार्धस्य शते वा वह्निमात्रकमिति ङ.. ५ द्विहस्तकमिति ख.. ६ खद्गाभमग्नौ इति ख.. , ग.. , ङ.. , छ.. च ७ पद्मे इति ख.. , घ.. च ८ तिर्यक्पातसममूर्ध्वमिति ख.. , ग.. , घ.. च ९ वेदवह्नियवाङ्गुलैरिति घ.. १० तस्य विस्तरेणाङ्गुलाष्टकमिति घ.. पृष्ठ ३०५ कुण्डानां यश्चतुर्विंशो भागः सोङ्गुल इत्यतः ॥९५.०२७ प्लक्षोदुम्वरकाश्वत्थवटजास्तोरणाः क्रमात् ।९५.०२८ शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् ॥९५.०२८ पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च ।९५.०२९ तदर्धविस्तराणि स्युर्युतान्याम्रदलादिभिः ॥९५.०२९ इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा ।९५.०३० शुक्लाभा(१) हेमवर्णा च पताका स्फाटिकोपमा ॥९५.०३० पूर्वादितोब्जजे(२) रक्ता नीलानन्तस्य(३) नैरृते ।९५.०३१ पञ्चहस्तास्तदर्धाश्च ध्वजा दीर्घाश्च विस्तराः ॥९५.०३१ हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः ।९५.०३२ वल्मीकाद्दन्तिदन्ताग्रात्तथा(४) वृषभशृङ्गतः ॥९५.०३२ पद्मषण्डाद्वराहाञ्च गोष्ठादपि चतुष्पथात् ।९५.०३३ मृत्तिका द्वादश ग्राह्या वैकुण्ठेष्टौ पिनाकिनि ॥९५.०३३ न्यग्रोधोदुम्वराश्वत्थचूतजम्वुत्वगुद्भवं ।९५.०३४ कषायपञ्चकं ग्राह्यमार्तवञ्च फलाष्टकं ॥९५.०३४ तीर्थाम्भांसि सुगन्धीनि(५) तथा सर्वौषधीजलं ।९५.०३५ शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि(६) च ॥९५.०३५ स्नानायापाहरेत्(७) पञ्च पञ्चगव्यामृतं तथा ।९५.०३६ पिष्टनिर्मितवस्त्रादिद्रव्यं निर्मञ्जनाय(८) च ॥९५.०३६ टिप्पणी १ शुक्राभेति ख.. २ पूर्वादिनो ध्वजे इति ग.. ३ नीलानन्तेऽथेति ग.. ४ वल्मीकाद्धस्तिदन्ताग्रात्तयेति छ.. ५ तीर्थतोयसुगन्धीनि इति ङ.. ६ वर्गे गोशृङ्गवारि चेति छ.. ७ स्नानायोपहरेदिति ख.. , छ.. , घ.. च ८ पिष्टनिर्मितरुद्रादिद्रव्यं निर्मञ्जनायेति ग.. । पिष्टनिर्मितवज्रादिकं निर्मथनायेति ज.. पृष्ठ ३०६ सहस्रशुषिरं कुम्भं मण्डलाय च रोचना(१) ।९५.०३७ शतमोषधिमूलानां विजया लक्ष्मणा बला ॥९५.०३७ गुडूच्यतिबला पाठा सहदेवा शतावरी ।९५.०३८ ऋद्धिः(२) सुवर्चसा(३) वृद्धिः स्नाने प्रोक्ता पृथक्पृथक् ॥९५.०३८ रक्षायै तिलदर्भौघो(४) भस्मस्नानन्तु केवलं ।९५.०३९ यवगोधूमविल्वानां(५) चूर्णानि च विचक्षणः ॥९५.०३९ विलेपनं(६) सकर्पूरं स्नानार्थं कुम्भगण्डकान्(७) ।९५.०४० खट्वाञ्च तूलिकायुग्मं सोपधानं सवस्त्रकं ॥९५.०४० कुर्याद्वित्तानुसारेण शयने लक्ष्यकल्पने(८) ।९५.०४१ घृतक्षौद्रयुतं पात्रं कुर्यात्स्वर्णशलाकिकां ॥९५.०४१ वर्धनीं शिवकुम्भञ्च लोकपालघटानपि ।९५.०४२ एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया(९) ॥९५.०४२ द्वारपालादिधर्मादिप्रशान्तादिघटानपि ।९५.०४३ वस्तुलक्ष्मीगणेशानां कलशानपरानपि ॥९५.०४३ धान्यपुञ्जकृताधारान् सवस्त्रान्(१०) स्रग्विभूषितान् ।९५.०४४ टिप्पणी १ मङ्गलाय च रोचनेति ग.. । मङ्गलाय च रोचनमिति ज.. २ सिद्धिरिति घ.. ३ सुवर्चलेति ज.. ४ तिलगर्भाद्यमिति ख.. , घ.. , ङ.. , छ.. च । तिलदर्भाज्यमिति ज.. ५ यवगोधूमचूर्णानामिति घ.. । पञ्चगोधूमविल्वानामिति छ.. ६ लेपनञ्चेति ज.. ७ कुम्भमण्डकानिति ख.. । कुम्भगड्डुकानिति घ.. । कुम्भगुण्डुकानिति ङ.. कुम्भसण्डकानिति छ.. । कुम्भखण्डकानिति ज.. ८ प्रायेण लक्ष्यकल्पने इति ग.. । शयने लक्ष्यकं परे इति ज.. ९ कुण्डसन्मितमिति ज.. १० सर्वांश्चेति घ.. , ज.. च पृष्ठ ३०७ सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् ॥९५.०४४ पूर्णपात्रफलाधारान्(१) पल्लवाद्यान्(२) सलक्षणान् ।९५.०४५ वस्त्रैराच्छादयेत्कुम्भानाहरेद्गौरसर्षपान् ॥९५.०४५ विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् ।९५.०४६ सापिधानां चरुस्थालीं दर्वीं च ताम्रनिर्मितां(३) ॥९५.०४६ घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा ।९५.०४७ विष्टरांस्त्रिशतादर्भदलैर्बाहुप्रमाणकान्(४) ॥९५.०४७ चतुरश्चतुरस्तद्वत्पालाशान् परिधीनपि ।९५.०४८ तिलपात्रं हविःपात्रमर्धपात्रं पवित्रकं ॥९५.०४८ फलविंशाष्टमानानि घटो धूपप्रदानकं(५) ।९५.०४९ श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं ॥९५.०४९ पुष्पं पत्रं गुग्ग्लञ्च घृतैर्दौपांश्च धूपकं ।९५.०५० अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान् ॥९५.०५० कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः ।९५.०५१ बाहुमात्रश्रुवं हस्तम्(६) अर्कादिग्रहशान्तये ॥९५.०५१ समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः(७) ।९५.०५२ उदुम्वरशमीदूर्वाकुशोत्थाः शतमष्ट च ॥९५.०५२ तदभावे यवतिला गृहोपकरणं तथा ।९५.०५३ स्थालीदर्वीपिधानादि देवादिभ्योऽंशुकद्वयं ॥९५.०५३ मुद्रामुकुटवासांसि हारकुण्डलकङ्कणान् ।९५.०५४ टिप्पणी १ पूर्वपात्रफलाधारानिति छ.. २ पल्लवाग्रानिति ख.. , घ.. , ज.. च ३ कुर्वीत ताम्रनिर्मितामिति ख.. ४ दलैर्बाहुमात्रप्रमाणत इति ग.. ५ घण्टाधूपप्रदानकमिति घ.. , छ.. च ६ बाहुमात्रां स्रुचं हस्तानामिति छ.. ७ खादिरापाङ्गपिप्पला इति ख.. , छ.. , च । खादिरापामार्कपिप्पला इति घ.. पृष्ठ ३०८ कुर्यादाचार्यपूजार्थं(१) वित्तशाठ्यं विवर्जयेत् ॥९५.०५४ तत्पादपादहीना च मूर्तिभृदस्त्रजापिनां(२) ।९५.०५५ पूजा स्याज्जापिभिस्तुल्या(३) विप्रदैवज्ञशिल्पिनां ॥९५.०५५ वज्रार्कशान्तौ(४) नीलातिनीलमुक्ताफलानि च(५) ।९५.०५६ पुष्पपद्मादिरागञ्च वैदूर्यं रत्नमष्टमं(६) ॥९५.०५६ उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।९५.०५७ श्रीखण्डं सारिकङ्कुष्ठं(७) शङ्क्षिनी ह्योषधीगुणः(८) ॥९५.०५७ हेमताम्रमयं रक्तं राजतञ्च(९) सकांस्यकं ।९५.०५८ शीसकञ्चेति लोहानि हरितालं मनःशिला ॥९५.०५८ गैरिकं हेममाक्षीकं पारदो(१०) वह्निगैरिकं ।९५.०५९ गन्धकाभ्रकमित्यष्टौ(११) धातवो ब्रीहयस्तथा ॥९५.०५९ गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान् ।९५.०६० नीवारान् श्यामकानेवं ब्रीहयोऽप्यष्ट कीर्तिताः ॥९५.०६० इत्याग्नेये महापुराणे प्रतिष्ठासामग्री नाम पञ्चनवतितमोऽध्यायः ॥ टिप्पणी १ कुर्यादाचार्यपूजाद्यमिति घ.. २ मूर्तिभृच्छस्त्रजापिनामिति घ.. ३ पूजास्यात्पितृभिस्तुल्येति घ.. , ज.. च ४ वस्त्रार्ककान्तौ इति ङ.. , छ.. , च ५ नीलाभं नीलमुक्ताफलानि चेति ख.. । नीलादिनीलमुक्ताफलानि चेति ग.. । नीलाभं नीलं मुक्ताफलानि वेति ज.. ६ रत्नमष्टकमिति घ.. , ङ.. , ज.. च ७ सारिका कुष्ठमिति ख.. , छ.. , च । साविकं कुष्ठमिति ज.. ८ शङ्खिनीत्योषधीगण इति ङ.. , ज.. , च ९ हेमताम्रमयो रङ्गराजजञ्चेति ख.. १० पारदे इति ख.. , छ.. च ११ गन्धकत्रिकमित्यष्टौ इति घ.. पृष्ठ ३०९ अध्याय {९६} अथ षण्णवतितमोऽध्यायः अधिवासनविधिः ईश्वर उवाच स्नात्वा नित्यद्वयं कृत्वा(१) प्रणवार्घकरो गुरुः(२) ।९६.००१ सहायैर्मूर्तिपैर्विप्रैः(३) सह गच्छेन्मखालयं ॥९६.००१ क्षान्त्यादितोरणांस्तत्र पूर्ववत्पूजयेत्क्रमात् ।९६.००२ प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥९६.००२ प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ(४) ।९६.००३ वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे(५) ॥९६.००३ तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।९६.००४ पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ(६) ॥९६.००४ धनदश्रीप्रदौ(७) द्वौ द्वौ पूजयेदनुपूर्वशः(८) ।९६.००५ स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥९६.००५ लोकग्रहवसुद्वाःस्थस्रवन्तीनां(६) द्वयं द्वयं ।९६.००६ टिप्पणी १ नित्यक्रियां कृत्वेति ङ्. २ प्रणवार्घ्यकरो मुनिरिति ग.. । पुनरर्घ्यकरो मुनिरिति ङ.. ३ सहायैरृत्विग्विप्रैश्चेति ख.. , घ.. च । सहायैर्भूपतिविप्रैरिति ज.. ४ भृङ्गविनायकाविति छ.. ५ वृषोत्तरे इति ग.. , घ.. , ङ.. च ६ भूतसञ्जीवनासुतौ इति छ.. । भूतसञ्जीवनामृतौ इति ख.. , ज.. च ७ धनदद्विपदौ इति ख.. । धनदौ द्विपदौ इति घ.. । धनदश्चापदौ इति ज.. ८ पूजयेदथ पूर्वश इति ग.. ९ लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग.. पृष्ठ ३१० भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा(१) ॥९६.००६ इति देवामखागारे(२) तिष्ठन्ति प्रतितोरणं ।९६.००७ विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥९६.००७ वज्रं शक्तिं तथा दण्डं(३) खड्गं(३) पाशं ध्वजं गदां ।९६.००८ त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्(४) क्रमात् ॥९६.००८ ओं ह्रूं फट्नमः । ओं ह्रूं फट्द्वाःस्थशक्तये ह्रूं फट्नमः(५) इत्यादिमन्त्रैः कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।९६.००९ शङ्कुकर्णः सर्वनेत्रः सुमुखः(६) सुप्रतिष्ठितः ॥९६.००९ ध्वजाष्टदेवताः(७) पूज्याः पूर्वादौ(८) भूतकोटिभिः ।९६.०१० ओं कौं कुमुदाय नम इत्यादिमन्त्रैः ॥९६.०१० हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं(९) यमजिह्वकं(१०) ।९६.०११ कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं ॥९६.०११ तथैव पूजयेद्दिक्षु क्षेत्रपालाननुक्रमात् ।९६.०१२ टिप्पणी १ भानुत्रयं युगं वेदो लक्ष्मीकुलपतिस्तथेति ख.. , ग.. , छ.. च । भानुत्रययुगं वेदो वेदो लक्ष्मीपतिस्तथेति ज.. २ देवामरागरे इति ख.. , ग.. , घ.. , ङ.. , छ.. च ३ तथा कुण्डमिति ख.. , छ.. च । तथा चण्डमिति ज.. ४ पताकामर्चयेदिति ग.. । पताकासु यजेदिति ङ.. ५ हुं फट्नमः, ओं हुं फट्द्वाःस्थशक्तये हुं फट्नम इति ख.. । ओं क्रूं फट्नमः । ओं क्रूं फट्द्वाःस्थशक्तये क्रूं फट्नम इति छ.। ओं हुं फट्वक्राय हुं फट्नम इति ग.. । ओं हुं फट्वज्राय हुं फट्नम इति ङ.. ६ प्रमुख इति ज.. ७ ध्वजाश्च देवता इति ग.. ८ पूजादौ इति ङ.. , ज.. च ९ बुद्धाख्यमिति ग.. । बुद्ध्याख्यमिति ज.. १० अजजिह्वकमिति ज.. पृष्ठ ३११ बलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत्(१) ॥९६.०१२ कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्(२) ।९६.०१३ पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥९६.०१३ सदाशिवपदव्यापि मण्डपं(३) धाम शाङ्करं ।९६.०१४ पताकाशक्तिसंयुक्तं(४) तत्त्वदृष्ट्यावलोकयेत्(५) ॥९६.०१४ दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य पूर्ववत् ।९६.०१५ प्रविशेत्पश्चिमद्वारा शेषद्वाराणि दर्शयेत्(६) ॥९६.०१५ प्रदक्षिणक्रमाद्गत्वा निविष्टोवेदिदक्षिणे ।९६.०१६ उत्तराभिमुखः कुर्याद्भूतशुद्धिं यथा पुरा ॥९६.०१६ अन्तर्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।९६.०१७ कुर्वीत आत्मनः(७) पूजां पञ्चगव्यादि पूर्ववत् ॥९६.०१७ साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।९६.०१८ विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥९६.०१८ ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।९६.०१९ रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः(८) ॥९६.०१९ टिप्पणी १ प्रविभावयेदिति ख.. , छ.. च २ काक्षीतृणेषु वर्गेषु वंशे स्थूलाननुक्रमातिति ख.. । काष्ठातृणेषु वर्णेषु वंशे स्थूलाननुक्रमातिति छ.. । काक्षीतृणेषु वंशेषु स्थूणास्वन्येष्वनुक्रमातिति घ.. । कक्षां दृशेम्बरांशे च तृणानन्येष्वानुक्रमादिति ज.. । कन्यातृणेषु रत्नेषु वंशेस्थूणाननुक्रमादिति ङ.. ३ मण्डलमिति ङ.. ४ पिनाकशक्तिसंयुक्तामिति घ.. ५ तत्तु दृष्ट्यावलोकयेदिति ख.. , छ.. च ६ शेषद्वाराणि चङ्क्रमेदिति ख.. , छ.. च । शेषद्वाराणि पूजयेदिति छ.. ७ स्वात्मन इति ख.. , घ.. , छ.. , ज.. च ८ निजसंवरैरिति ग.. , ङ.. च । निजसञ्चयैरिति घ.. पृष्ठ ३१२ ओं हं हां(१) मूर्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।९६.०२० तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्धनि ॥९६.०२० ब्रह्मरन्ध्रप्रविष्टेन तेजसा वाह्यसान्तरं(२) ।९६.०२१ तमःपटलमाधूय प्रद्योतितदिगन्तरं(३) ॥९६.०२१ आत्मानं मूर्तिपैः सार्धं स्रग्वस्त्रकुसुमादिभिः(४) ।९६.०२२ भूषयित्वा शिवोस्मीति ध्यात्वा बोघासिमुद्धरेत् ॥९६.०२२ चतुष्पदान्तसंस्कारैः(५) संस्कुर्यान्मखमण्डपं ।९६.०२३ विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्(६) ॥९६.०२३ आसनीकृत्य वर्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।९६.०२४ शिवकुम्भास्त्रवर्धन्यौ पूजयेच्च स्थिरासने(७) ॥९६.०२४ स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।९६.०२५ वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा ॥९६.०२५ ऐरावतगजारूढं स्वर्णवर्णं(८) किरीटिनं ।९६.०२६ सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥९६.०२६ सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुं ।९६.०२७ ज्वालामालाकुलं रक्तं(९) शक्तिहस्तमजासनं ॥९६.०२७ टिप्पणी १ उं हां हां इति ख.. , ग.. , घ.. , ङ.. , छ.. च । ओं ईं आं इति घ.. , ज.. च २ तेजसा वाह्यमन्तरमिति ख.. । तेजसा वाह्याभ्यन्तरमिति छ.. । तेजसा वाह्यमान्तरमिति ग.. , घ.. , ङ.. च ३ प्रविष्टोनुदिगन्तरमिति घ.. , ज.. च ४ स्रग्वस्त्रमुकुटादिभिरिति घ.. , ज.. च ५ चतुष्पथार्णसंस्कारैरिति छ.. ६ कुशदूर्वोपसंहरेदिति ग.. ७ शिवकुम्भास्त्रवर्धन्यां पूजयेदस्थिरासने इति घ.. , ज.. च ८ वर्णवस्त्रमिति ग.. । स्वर्णवस्त्रमिति ख.. , ज.. , च ९ कालं मालाकुलं रक्तमिति ख.. , ग.. , ङ.. , छ.. च । कालं मालाकुलं, व्यक्तमिति ग.. । ज्वालामालाकुलं सक्तमिति घ.. पृष्ठ ३१३ महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।९६.०२८ रक्तनेत्रं स्वरारूढं(१) खड्गहस्तञ्च नैरृतं ॥९६.०२८ वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।९६.०२९ वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं(२) ॥९६.०२९ त्रिशूलिनं वृषे चेशं कूर्मेनन्तन्तु चक्रिणं ।९६.०३० ब्राह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ॥९६.०३० स्तम्भमूलेषु कुम्भेषु वेद्यां धर्मादिकान्(३) यजेत् ।९६.०३१ दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ॥९६.०३१ शिवाज्ञां श्रावयेत्कुम्भं भ्रामयेदात्मपृष्ठगं(४) ।९६.०३२ पूर्ववत्स्थापयेदादौ कुम्भं तदनु वर्धनीं ॥९६.०३२ शिवं स्थिरासनं(५) कुम्भे शस्त्रार्थञ्च(६) ध्रुवासनं ।९६.०३३ पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ॥९६.०३३ निजयागं(७) जगन्नाथ रक्ष भक्तानुकम्पया ।९६.०३४ एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्(८) ॥९६.०३४ दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा ।९६.०३५ मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ॥९६.०३५ कुण्डनाभिं पुरस्कृत्य निनिष्ठा मूर्तिधारिणः ।९६.०३६ गुरोरादेशतः कुर्युर्निजकुण्डेषु(९) संस्कृतिं ॥९६.०३६ टिप्पणी १ शवारूढमिति ग.. , घ.. , ङ.. , ज.. च २ मानुषस्थितमिति घ.. ३ कर्मादिकानिति ज.. ४ भ्रामयेदनुपूज्य तमिति ज.. । भ्रामयेदनुपृष्ठगमिति घ.. ५ स्थिरासने इति ख.. , घ.. च ६ शस्त्राणुञ्चेति ख.. , ग.. , छ.. च ७ इमं यागमिति ङ.. ८ शङ्खन्निवेदयेदिति ग.. । खड्गन्निवेदयेदिति घ.. , ङ.. च ९ कुर्युर्निजकुम्भेष्विति ख.. , घ.. , छ.. , ज.. च पृष्ठ ३१४ जपेयुर्जापिनः सङ्ख्यं(१) मन्त्रमन्ये तु संहितां(२) ।९६.०३७ पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ॥९६.०३७ श्रीसूक्तं पावमानीश्च(३) मैत्रकञ्च वृषाकपिं ।९६.०३८ ऋग्वेदी सर्वदिग्भागे सर्वमेतत्समुच्चरेत्(४) ॥९६.०३८ देवव्रतन्तु भारुण्डं(५) ज्येष्ठसाम रथन्तरं ।९६.०३९ पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे ॥९६.०३९ रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः ।९६.०४० ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्(६) ॥९६.०४० नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।९६.०४१ उत्तरेऽथर्वशीर्षञ्च(७) तत्परस्तु समुद्धरेत् ॥९६.०४१ आचार्यश्चाग्निमुत्पाद्य प्रतिकुण्डं प्रदापयेत्(८) ।९६.०४२ वह्नेः पूर्वादिकान् भागान्(९) पूर्वकुण्डादितः(१०) क्रमात् ॥९६.०४२ धूपदीपचरूणाञ्च ददीताग्निं समुद्धरेत्(११) ।९६.०४३ पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ॥९६.०४३ देशकालादिसम्पत्तौ(१२) दुर्निमित्तप्रशान्तये ।९६.०४४ टिप्पणी १ जापिनोसङ्ख्यमिति क.. , ङ.. , छ.. च २ अस्त्रमन्ये तु संस्थितमिति ग.. । अस्त्रमन्ये तु संहितामिति ङ.. ३ पावमानीन्तु इति ज.. ४ सर्वमेतत्समुद्धरेदिति ख.. , ग.. , घ.. , छ.. , ज.. च । सर्वमस्त्रं समुद्धरेदिति ङ.. ५ भावज्ञमिति छ.. । श्रीकुण्डमिति ङ.. ६ समुद्धरेदिति ख.. , घ.. , ङ.. , ज.. च ७ उत्तरेथर्वसूक्तञ्चेति ग.. ८ प्रदीपयेदिति घ.. ९ पूर्वादिदिग्भागादिति ज.. । पूर्वादिकाद्भागादिति घ.. १० सर्वकुण्डादित इति ख.. , छ.. , च ११ आचार्यश्चाग्निमुत्पाद्येत्यादिः ददीताग्निं समुद्धरेदित्यन्तः पाठो ग.. पुस्तके नास्ति १२ देशकालादिसङ्ख्याप्तौ इति घ.. पृष्ठ ३१५ होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहां ॥९६.०४४ पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्(१) ।९६.०४५ यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपं ॥९६.०४५ भद्रपीठे निधायेशं(२) ताडयित्वावगुण्ठयेत् ।९६.०४६ स्नापयेत्(३) पूजयित्वा तु मृदा काषायवारिणा ॥९६.०४६ गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा ।९६.०४७ भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा ॥९६.०४७ देशिको मूर्तिपैः सार्धं कृत्वा कारणशोधनं(४) ।९६.०४८ धर्मजप्तेन सञ्छाट्य(५) पीतवर्णेन वाससा ॥९६.०४८ सम्पूज्य सितपुष्पैश्च(६) नयेदुत्तरवेदिकां ।९६.०४९ तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च(७) ॥९६.०४९ कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।९६.०५० शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा(८) ॥९६.०५० अञ्जयेल्लक्ष्मकृत्पश्चाच्छास्त्रदृष्टेन कर्मणा ।९६.०५१ कृतकर्मा च शस्त्रेण लक्ष्मी शिल्पी समुत्क्षिपेत्(९) ॥९६.०५१ त्र्यंशादर्धोथ(१०) पादार्धादर्धाया ।९६.०५२ अर्धयोथवा(११) टिप्पणी १ निवेशयेदिति ख.. ,घ.. च २ भद्रपीठे निधायैनमिति ख.. , छ.. , च । तत्र पीठे विधायेशमिति ङ.. । भद्रपीठे विधायेशमिति घ.. ३ स्नपयेदिति ख.. , ग.. , ङ.. च ४ कृचा चाकारशोधनामिति घ.. , ज.. च ५ धर्मजप्तेन संस्थाप्येति ग.. । धर्मजलेन सञ्छाद्येति ङ.. ६ सम्पूज्य सितवस्त्रैश्चेति ग.. । सम्पूज्यसितपुष्पैस्तु इति घ.. ७ सन्निवेशयेदिति छ.. ८ शास्त्रकर्मणेति ख.. , ग.. , छ.. , ज.. च । शास्त्रवर्मणेति घ.. । शास्त्रकर्मणि इति ड.. ९ समुत्किरेतिति घ.. , ज.. च १० त्र्यंशादप्यथेति घ.. । त्र्यंशादधोथेति ज.. ११ अर्धतोऽपिवेति ग.. । अर्धतो वरमिति ज.. पृष्ठ ३१६ सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं(१) ॥९६.०५२ लिङ्गदीर्घविकारांशे त्रिभक्तं भागवर्णनात्(२) ।९६.०५३ विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य(३) सर्वतः ॥९६.०५३ यवस्य नवभक्तस्य भागैरष्टाभिरावृता(६) ।९६.०५४ हस्तिके(५) लक्ष्मरेखा च गाम्भीर्याद्विस्तरादपि(७) ॥९६.०५४ एवमष्टांशवृद्ध्या तु लिङ्गे सार्धकरादिके ।९६.०५५ भवेदष्टयवा(८) पृथ्वी गम्भीरात्र च हास्तिके ॥९६.०५५ एवमष्टांश वृद्ध्या तु लिङ्गे सार्धकरादिके ।९६.०५६ भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके(६) ॥९६.०५६ शाम्भवेषु(१०) च लिङ्गेषु पादवृद्धेषु सर्वतः(११) ।९६.०५७ लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्धनात् ॥९६.०५७ गम्भीरत्वष्टयुवाभ्यां रेखापि त्र्यंशवृद्धितः(१२) ।९६.०५८ सर्वेषु च भवेत्सूक्ष्मां लिङ्गमस्तकमस्तकं ॥९६.०५८ टिप्पणी १ लक्ष्मावतारकमिति घ.. २ त्रिभुक्ते भाववर्णनादिति क.. । त्रिभुक्ते भागवर्जनादिति घ.. । त्रिभक्ते भागवर्जनादिति ज.. । त्रिभुक्ते भागवर्तनादिति ङ.. । विभक्ते भाववर्णनादिति छ.. ३ भवेल्लिङ्गेषु सर्वत इति ख.. , ग.. , ङ. छ.. च ४ नवभक्तस्य भागैरष्टाभिराहतेति ख.. , छ.. च । भवभक्तस्य भागैरष्टाभिराहतेति ज.. । नवभक्तस्य भागैरष्टाभिरादृतेति घ.. ५ हास्तिकं इति ग.. , घ.. , च ६ गम्भीरा नवहास्तिके इति घ.. ७ लिङ्गे वृद्धिकरादिके इति ख.. । लिङ्गेषु द्विकरादिषु इति ग.. । लिङ्गे वृद्धिकरादिषु इति ख.. , घ.. च ८ भवेदष्टकरेति घ.. ९ गम्भीरा नवहास्तिके इति ग.. । गम्भीरा नवहस्तके इति ज.. १० सोत्तरेषु इति ज.. ११ यवस्य नवभक्तस्येत्यादिः । पादवृद्धेषु सर्वत इत्यन्तः पाठो ङ.. पुस्तके नास्ति १२ द्व्यंशवृंहितेति ख.. , घ.. , छ.. च । त्र्यंशवृंहितेति ङ.. । द्व्यंशवृद्धित इति ज.. पृष्ठ ३१७ लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्निभागद्वये शुभे(१) ।९६.०५९ षड्भागपरिवर्तनमुक्त्वा भागद्वयन्त्वधः(२) ॥९६.०५९ रेखात्रयेण सम्बद्धं(३) कारयेत्पृष्टदेशगं ।९६.०६० रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ॥९६.०६० स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।९६.०६१ नयनोन्मीलनं वक्त्रे(४) सान्निध्याय च लक्ष्म तत् ॥९६.०६१ लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।९६.०६२ मृत्युञ्जयेन(५) सम्पूज्य शिल्पिदोषनिवृत्तये ॥९६.०६२ अर्चयेच्च(६) ततो लिङ्गं स्नापयित्वा मृदादिभिः ।९६.०६३ शिल्पिनन्तोषयित्वा तु दद्याद्गां गुरवे ततः ॥९६.०६३ लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रयः ।९६.०६४ सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ॥९६.०६४ स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं(७) ।९६.०६५ गुडलवणधान्याकदानेन विसृजेच्च ताः ॥९६.०६५ गुरुमूर्तिधरैः(८) सार्धं हृदा वा प्रणवेन वा ।९६.०६६ मृत्स्नागोमयगोमूत्रभस्मभिः(९) सलिलान्तरं ॥९६.०६६ स्नापयेत्पञ्चगव्येन पञ्चामृतपुरःसरं(१०) ।९६.०६७ टिप्पणी १ मूर्तिभागद्वये च्युते इति ज.. । मूर्तिभगद्वये युते इति ज.. २ मुक्त्वा भागद्वयं बुध इति ख.. , ग.. , घ.. , ड.. , छ.. च ३ ससिद्धमिति ग.. , ज.. च ४ व्यक्ते इति ग.. , घ.. , ज.. च ५ मृत्युञ्जयञ्चेति ग.. ६ अर्चयेत्तु इति ग.. , ज.. च ७ पुष्पावरोधनं दत्वा कुर्यान्निर्मन्थनादिकमिति ज.. । स्पृष्ट्वा च रोचनां दत्वा कुर्यान्निर्मञ्जनादिकमिति ङ.. ८ गुरुमूर्तिर्यवैरिति ख.. , ङ.. , ज.. च ९ ततो मृण्मयगोमूत्रभस्मभिरिति ग.. १० स्नापयेदित्यर्धश्लोको छ.. पुस्तके नास्ति पृष्ठ ३१८ विरूक्षणं कषायैश्च सर्वौषधिजलेन वा ॥९६.०६७ शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः(१) ।९६.०६८ तथा धारासहस्रेण दिव्यौषधिजलेन च(२) ॥९६.०६८ तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा ।९६.०६९ क्षीरार्णवादिभिः(३) कुम्भैः शिवकुम्भजलेन च(४) ॥९६.०६९ विरूक्षणं विलेपञ्च(५) सुगन्धैश्चन्दनादिभिः ।९६.०७० सम्पूज्य ब्रह्मभिः(६) पुष्पैर्वर्मणा रक्तचीवरैः(७) ॥९६.०७० रक्तरूपेण(८) नीराज्य रक्षातिलकपूर्वकं ।९६.०७१ घृतौषधैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः ॥९६.०७१ द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्(९) पुरुषाणुना(१०) ।९६.०७२ समाचम्य(११) हृदा देवं ब्रूयादुत्थीयतां प्रभो ॥९६.०७२ देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्(१२) ।९६.०७३ मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ॥९६.०७३ शक्त्यादिशक्तिपर्यन्ते(१२) विन्यसेदासने शुभे ।९६.०७४ टिप्पणी १ ओड्रपुष्पफलस्वर्णशृङ्गगवोदकैरिति ग.. २ दिव्यौषधिजलेन वा इति ग.. ३ क्षारार्णवादिभिरिति ङ.. , छ.. , ज.. च ४ सरः कुम्भजलेन तु इति ज.. ५ विकर्षणं विलेपञ्चेति घ.. , ज.. च ६ बहुभिरिति ज.. ७ ब्रह्मणा रक्तचन्दनैरिति ग.. । ब्रह्मणा रक्तजीवकैरिति ङ.. ८ बहुरूपेण इति ग.. , घ.. , ज.. च ९ स्तुत्यादिभिस्तुत्यमर्घयेदिति ख.. , छ.. च १० पुरुषात्मनेति ख.. , ग.. , घ.. , छ.. च ११ समाचर्येति ग.. १२ तर्पयेदिति ख.. , छ.. च १३ शक्त्यादिमूर्तिपर्यन्ते इति ख.. , घ.. , ज.. च पृष्ठ ३१९ पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशलान्तदा(१) ॥९६.०७४ शस्त्रमस्त्र(२) शतालब्धनिद्राकुम्भध्रुवासनं(३) ।९६.०७५ प्रकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ॥९६.०७५ उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।९६.०७६ समारोप्य न्यसेत्तस्मिन्(४) सृष्ट्या धर्मादिवन्दनं(५) ॥९६.०७६ दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।९६.०७७ गृहोपकृतिनैवेद्यं हृदा दद्यात्स्वशक्तितः(६) ॥९६.०७७ घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके ।९६.०७८ देशिकश्च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं(७) ॥९६.०७८ शक्त्यादिभूमिपर्यन्तं स्वतत्त्वाधिपसंयुतं ।९६.०७९ विन्यस्य पुष्पमालाभिस्त्रिखण्डं(८) परिकल्पयेत् ॥९६.०७९ मायापदेशशक्त्यन्तन्तुर्याशाष्टांशवर्तुलं(९) ।९६.०८० तत्रात्मतत्त्वविद्याख्यं(१०) शिवं सृष्टिक्रमण तु(११) ॥९६.०८० एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान् ।९६.०८१ विन्यस्य मूर्तिमूर्तीशान् पूर्वादिक्रमतो यथा ॥९६.०८१ क्ष्मावह्निर्यजमानार्कजलवायुनिशाकरान् ।९६.०८२ टिप्पणी १ ब्रह्मशिलान्तथेति ख.. , ङ.. , छ.. , ज.. च २ शस्त्रमन्त्रेति ख.. , ग.. , घ.. , ङ.. , छ.. च ३ निद्राकुम्भ ध्रुवासनमिति ज.. ४ व्यसेदस्मिन्निति ज.. ५ सृष्ट्या धर्मादिबन्धनमिति ख.. । सृष्ट्यादिरर्घ्यादिबन्धनमिति छ.. ६ गृहोपकृतीत्यर्धश्लोको ग.. पुस्तके नास्ति ७ षड्लिङ्गतनुसञ्चयमिति ज.. । षड्विंशतत्त्वसञ्चयमिति घ.. ८ त्रिशृङ्गमिति ग.. ९ मायाशादशशक्त्यन्ततूर्या ग्राह्या प्रवर्तनमिति ज.. । मायापदेशेति अर्धश्लोको घ.. पुस्तके नास्ति १० तत्रानुतत्त्वविध्याख्यमिति ज.. ११ सृष्टिक्रमेण चेति ग.. पृष्ठ ३२० आकाशमूर्तिरूपांस्तान्न्यसेत्तदधिनायकान् ॥९६.०८२ सर्वं पशुपतिं(१) चोग्रं रुद्रं भवमखेश्वरं(२) ।९६.०८३ महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ॥९६.०८३ लवशषचयसाश्च हकारश्च त्रिमात्रिकः ।९६.०८४ प्रणवो हृदयार्णुर्वा मूलमन्त्रोऽथवा क्वचित् ॥९६.०८४ पञ्चकुण्डात्मके यागे(३) मूर्तीः पञ्चाथवा न्यसेत् ।९६.०८५ पृथिवीजलतेजांसि वायुमाकाशमेव च ॥९६.०८५ क्रमात्तदधिपान् पञ्च(४) ब्रह्माणं धरणोधरं ।९६.०८६ रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्(५) ॥९६.०८६ मुमुक्षोर्वा निवृत्ताद्याः(६) अजाताद्यास्तदीश्वराः(७) ।९६.०८७ त्रितत्त्वं वाथ(८) सर्वत्र न्यसेद्व्याप्त्यात्मकारणं(९) ॥९६.०८७ शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।९६.०८८ द्रष्टव्या मूर्तिपाश्चैव भोगिनी मन्त्रनायकाः ॥९६.०८८ पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।९६.०८९ एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो(१०) यथा ॥९६.०८९ ओं हां शक्तितत्त्वाय नम इत्यादि(११) । ओं हां शक्तितत्त्वाधिपाय(१२) नम इत्यादि । ओं हां क्ष्मामूर्तये नमः । ओं हां क्ष्मामूर्त्यधीशाय(१३) टिप्पणी १ गर्भे पशुपतिमिति ज.. २ भवमथेश्वरमिति ग.. ,छ.. , ज.. च ३ पञ्चदण्डात्मके मार्गे इति ज.. । पञ्चदण्डात्मके यागे इति ङ.. ४ तदधिपालञ्चेति ख.. ५ सृष्टिन्यासेन मन्त्रविदिति ख.. , घ.. , ङ.. च । सृष्टिन्यासेन पूर्वविदिति ज.. ६ मुमुञ्चोर्विनिवृत्ताद्या इति ख.. ७ अजात्याद्यास्तदीश्वरा इति ख.. ८ त्रितत्त्वं चाथेति घ.. , ज.. च ९ व्याप्यात्मकारणमिति ख.. । व्याप्त्या स्वकारणमिति घ.. , ङ.. च १० इन्द्रादीशान्तत इति ख.. , घ.. , छ.. च ११ नम इतीति घ.. , ज.. च १२ शब्दतत्त्वाधिपतये इति ख.. , घ.. , छ.. च १३ शूक्ष्ममूर्तये इति घ.. पृष्ठ ३२१ शिवाय नम इत्यादि । ओं हां पृथिवीमूर्तये नमः । ओं हां मूर्त्यधिपाय(१) ब्रह्मणे नम इत्यादि । ओं हां शिवतत्त्वाधिपाय(२) रुद्राय नम इत्यादि नाभिकन्दात्समुच्चार्य घण्टानादविसर्पणं(३) ।९६.०९० ब्रह्मादिकारणत्यागाद्द्वादशान्तसमाश्रितं ॥९६.०९० मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।९६.०९१ द्वादशान्तात्समानीय निष्कलं(४) व्यापकं शिवं ॥९६.०९१ अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलं ।९६.०९२ सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे(५) निवेशयेत् ॥९६.०९२ जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।९६.०९३ पिण्डिकादिषु तु न्यासः(६) प्रोच्यते साम्प्रतं यथा ॥९६.०९३ पिण्डिकाञ्च कृतस्नानां(७) विलिप्ताञ्चन्दनादिभिः ।९६.०९४ सद्वस्त्रैश्च समाच्छाद्य(८) रन्ध्रे च भगलक्षणे ॥९६.०९४ पञ्चरत्नादिसंयुक्तां(९) लिङ्गस्योत्तरतः स्थितां ।९६.०९५ लिङ्गवत्कृतविन्यासां(१०) विधिवत्सम्प्रपूजयेत् ॥९६.०९५ कृतस्नानादिकान्तत्र लिङ्गमूले शिलां(११) न्यसेत् ।९६.०९६ कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा ॥९६.०९६ टिप्पणी १ पृथिवीमूर्त्यधिपतये इति ख.. । पृथिवीमूर्त्यधिपायेति ज.. , घ.. च २ शिवतत्त्वायेति ज.. ३ घण्टानादविसर्पिणमिति घ.. , ज.. च ४ निष्फलमिति ख.. , घ.. , ङ.. च ५ लिङ्गमिति ग.. , घ.. , ज.. च ६ विन्यास इति ग.. ७ कृतस्नातामिति ख.. , घ.. , ज.. च ८ सहस्रैः साहमासाद्येति ज.. ९ यवरत्नादिसंयुक्तामिति घ.. , ज.. च १० लिङ्गवत्कृतविन्यासमिति ख.. , छ.. च ११ कृतस्नानादिकामिति तद्वल्लिङ्गमूले शिलामिति ख.. , घ.. , ङ.. च । कृतस्नानादिकं तद्वल्लिङ्गमूले शिवामिति ज.. पृष्ठ ३२२ प्रणवपूर्वं हुं पूं ह्रीं(१) मध्यादन्यतमेन च ।९६.०९७ क्रियाशक्तियुतां पिण्डीं शिलामाधररूपिणीं ॥९६.०९७ भस्मदर्भतिलैः कुर्यात्प्राकारत्रितयन्ततः ।९६.०९८ रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः(२) ॥९६.०९८ ओं हूं ह्रं(३) क्रियाशक्तये नमः । ओं हूं ह्रां हः(४) महागौरी रुद्रदयिते स्वाहेति च(५) पिण्डिकायाम् । ओं हां(६) आधारशक्तये नमः । ओं हां वृषभाय नमः धारिकां दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।९६.०९९ तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ॥९६.०९९ वामा ज्येष्ठा क्रिया ज्ञाना(७) बेधा तिस्रीथवा न्यसेत् ।९६.१०० क्रियाज्ञाना तथेच्छा च(८) पूर्ववच्छान्तिमूर्तिषु ॥९६.१०० तमो मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः(९) ।९६.१०१ पञ्च चाथ महामोहा घोरा च त्रितयज्वरा ॥९६.१०१ टिप्पणी १ प्रणवं पूर्वं हूं प्रौं ह्रीं इति ख.. । प्रणवपूर्वं हूं सूं इति ग.. । प्रणवपूर्वं क्रूं सूं क्लों क्रीं इति छ.. । प्रणवं पूर्वहूं स्रीं सूं ह्रीं इति घ.. । प्रणवपूर्वं हूं सूं हूं इति ज.. २ सायुधान् पूजयेत्तत इति ख.. , छ.. च । सायुधान् पूजयेद्वहिरिति ग.. , ङ.. च । सायुधाश्च त्यजेद्वहिरिति घ.. । सायुधान्याजग्रेद्वहिरिति ज.. ३ ओं हूं ह्रीं इति ग.. , ङ.. च । ओं ह्रीं इति घ.. । ओं ह्रीं ह्रीं स इति ग.. ४ ओं हूं ह्रीं स इति ख.. । ओं क्रूं ह्रीं स इति घ.. । ओं ह्रीं ह्रीं स इति ग.. । ओं ह्रीं स इति घ.. , ङ.. च ५ स्वाहेति ख.. , ग.. , ङ.. , छ.. च ६ ओं ह्रीं इति ख.. , ग.. , ङ.. , छ.. च ७ क्रिया मेधेति ङ.. ८ तथैवैच्छेति ङ.. ९ तमा मोहा क्षमा निष्ठा मृत्युर्माय भया ज्वरेति ख.. । उमा मोहा क्षमा नित्या मृत्युर्मायाभयाज्वरा इति ज.. पृष्ठ ३२३ तिस्रोथवा क्रियाज्ञाना(१) तथा बाधाधिनायिका ।९६.०१०२ आत्मादित्रिषु(२) तत्त्वेषु तीव्रमूर्तिषु विन्यसेत् ॥९६.०१०२ अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।९६.०१०३ गौर्यादिसंवरैरेव(३) पूर्ववत्सर्वमाचरेत्(४) ॥९६.०१०३ एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।९६.०१०४ कुण्डमध्ये महेशानं मेखलासु महेश्वरं ॥९६.०१०४ क्रियाशक्तिं तथान्यासु नादमोष्ठे च(५) विन्यसेत् ।९६.०१०५ घटं स्थण्डिलवह्नीशैः(६) नाडीसन्धानकन्ततः(७) ॥९६.०१०५ पद्मतन्तुसमां शक्तिमुद्वातेन समुद्यतां(८) ।९६.०१०६ विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गतां(९) ॥९६.०१०६ पुनश्च शून्यमार्गेण(१०) विशतीं स्वस्य चिन्तयेत् ।९६.०१०७ एवं सर्वत्र सन्धेयं मूर्तिपैश्च परस्परं ॥९६.०१०७ सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।९६.०१०८ तत्त्वतत्त्वेश्वरा मुर्तीर्मूर्तीर्शांश्च(११) घृतादिभिः(१२) ॥९६.०१०८ सम्पूज्य तर्पयित्वा तु सन्निधौ संहिताणुभिः(१३) ।९६.०१०९ टिप्पणी १ क्रियाज्ञानीति ग.. , घ.. च २ आज्ञादित्रिषु इति घ.. ३ गौर्यादिसञ्चरैरेवेति घ.. , ज.. च ४ पूर्ववत्सर्वमर्चयेदिति ख.. , छ.. च । पूर्ववच्च समाचरेदिति ज.. । न्यासं पूर्ववदाचरे सदिदि ड.. ५ नादमध्ये चेति ज.. ६ घटं स्थण्डिलवर्गीशैरिति ख.. , छ.. च ७ नाडीसम्भारकं तत इति ज.. ८ तत्त्वतत्त्वेश्वरा मूर्तिः स्वर्ग्या तेन समुच्यतामिति ख.. , छ.. च । पञ्चतत्त्वसमां शक्तिं स्वधा तेन समुद्यतामिति ङ.. ९ समुद्गमानिति ज.. १० सूर्यमार्गेणेति छ.. ११ मूर्ति मूर्तीशांश्चेति ज.. १२ घटस्थण्डिलेत्यादिः, घृतादिभिरत्यन्तः पाठो घ.. पुस्तके नास्ति १३ संहितात्मभिरिति ख.. । सहितात्मभिरिति छ.. । संघटाणुभिरिति ज.. पृष्ठ ३२४ शतं सहस्रमर्धं वा पूर्णया सह होमयेत्(१) ॥९६.१०९ तत्त्वतत्त्वेश्वरा मूर्तिर्मूर्तीशांश्च करेणुकान्(२) ।९६.११० तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्तिपा अपि ॥९६.११० ततो ब्रह्मभिरङ्गैश्च(३) द्रव्यकालानुरोधतः ।९६.१११ सन्तर्प्य शक्तिं कुम्भाम्भःप्रोक्षिते(४) कुशमूलतः ॥९६.१११ लिङ्गमूलं च संस्पृश्य(५) जपेयुर्होमसङ्ख्यया ।९६.११२ सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनं ॥९६.११२ एवं संशोध्य ब्रह्मादि(६) विष्ण्वन्तादि विशुद्धये ।९६.११३ विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् ॥९६.११३ कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।९६.११४ यथा यथा च सन्धानं तदिदानीमिहोच्यते ॥९६.११४ ओं हां हं ओं ओं ओं एं ओं भूं भूं वाह्यमूर्तये नमः(७) टिप्पणी १ एवं विधायेत्यादिः, पूर्णया सह होमयेदित्यन्तः सप्तश्लोकात्मकः पाठो ग.. पुस्तके नास्ति २ मूर्तिपांश्च करेणुकानिति घ.. , ङ.. च ३ ब्रह्मभिरंशैश्चेति ख.. , घ.. च । ब्रह्मभिरज्ञैश्चेति छ.. , ज.. च ४ सन्तर्प्य शक्तिकुम्भाम्भःप्रोक्षिते इति क.. । सन्तर्प्यशान्तिकुम्भस्थैः प्रोक्षिते इति ज.. । सन्तर्प्य शान्तिकुम्भाम्भः प्रोक्षिते इति घ.. ५ सम्पूज्येति ख.. , छ.. च ६ ब्रह्मादीनिति ख.. , ग.. , घ.. , छ च ७ ओं हां हां ओं ओं ओं बीं ओं भूं भूं वास्तुमूर्तये नम इति ख.. , छ.. च । ओं हां ओं हां ओं ओं वां ओं भूं हां वां क्ष्मामूर्तये नम इति ज.. । घ.. पुस्तके भूं भूं वां इति विशेषः । ओं हां हां ओं ओं वां ओं ओं हूं हूं वाह्यमूर्तये नम इति ङ.. पृष्ठ ३२५ ओ हां वां आं ओं आं षां ओं भूं भूं वा(१) वह्निमूर्तये नमः एवञ्च यजमानादिमूर्तिभिरभिसन्धेयं(२) ।९६.११५ पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः ॥९६.११५ मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वत्रयात्मके(३) ।९६.११६ शिलापिण्डो वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः(४) ॥९६.११६ भागाभागविशुद्ध्यर्थं होमं कुर्याच्छतादिकं(५) ।९६.११७ न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ॥९६.११७ हुत्वाथ(६) यत्कृतं कर्म शिवश्रोत्रे(७) निवेदयेत् ।९६.११८ एतत्समन्वितं(८) कर्म त्वच्छक्तौ च मया प्रभो ॥९६.११८ ओं नमः भगवते रुद्राय रुद्र नमोस्तु ते(९)।९६.११९ विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य(१०) गृह्यतां ॥९६.११९ ओं ह्रीं(११) शाङ्करि पूरय(१२) स्वाहा इति पिण्डिकायां ।९६.१२० अथ लिङ्गे न्यसेज्ज्ञानी क्रियाख्यं पीठविग्रहे ॥९६.१२० आधाररूपिणीं शक्तिं न्यसेद्ब्रह्मशिलोपरि ।९६.१२१ निबध्य(१३) सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ॥९६.१२१ टिप्पणी १ ओं हां हां वां ओं ओं वां ओं भूं भूं वां इति ख.. , ग.. , छ च । ओं हां हां वां ओं ओं वां ओं ओं ओं वां हूं हूं वां इति ज । ओं ओं हां वां ओं ओं ओं वां ओं हूं हूं इति ङ.. २ मूर्तिभिरपि सन्धेयमिति घ.. , ज.. च ३ ज्ञेयं तत्तु त्रयात्मकमिति ख.. , छ.. च । देयं तत्र त्रयात्मके इति ङ.. ४ पूर्णाच्छिन्नात्मकसंवरैरिति ख.. , छ.. च । पूर्णाच्छिन्नं स्वयंवरैरिति ङ.. ५ शताधिकमिति ग.. , घ.. च ६ स्तुत्वाथेति ङ.. ७ शिवाग्रे तदिति ङ.. ८ समर्पितमिति ख.. , घ.. , ज.. च ९ रुद्राय रुद्रो रुद्र नमोस्तु ते इति ङ.. , ज.. च १० स्वशक्त्यापूज्येति ख.. , छ.. च ११ ओं ह्रूं इति घ.. १२ पूजयेति ख.. , छ.. , ङ.. च १३ निरुध्येति ख.. , ज.. , ङ.. च पृष्ठ ३२६ एकरात्रमथो वापि यद्वा सद्योधिवासनं(१) ।९६.१२२ विनाधिवासनं यागः कृतोऽपि फलप्रदः ॥९६.१२२ स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतं ।९६.१२३ शिवकुम्भादिपूजाञ्च दिग्बिलञ्च निवेदयेत् ॥९६.१२३ गुर्वादिसहितो वासो(२) रात्रौ नियमपूर्वकम् ।९६.१२४ अधिवासः स वसतेवधेर्भावः समीरितः ॥९६.१२४ इत्याग्नेये महापुराणे अधिवासनविधिर्नाम षण्णवतितमोऽध्यायः अध्याय {९७} अथ सप्तनवतितमोऽध्यायः शिवप्रतिष्ठाकथनं ईश्वर उवाच (३)प्रातर्नित्पविधिं कृत्वा द्वारपालप्रपूजनं ।९७.००१ प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत् ॥९७.००१ दिक्पतींश्च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं ।९७.००२ टिप्पणी १ सत्याधिवासनमिति ज.. २ दीक्षान्तञ्च समभ्यर्च्येति ज.. ३ वासुदेव दयाशील लीलया मां समुद्धर । घरोद्धारे समर्थोसि ममोद्धारे कियञ्छ्रमः ॥ इति श्लोको ख.. , छ.. पुस्तकेधिकोत्रास्ति पृष्ठ ३२७ अष्टमुष्टिकया(१) लिङ्गं वह्निं सन्पर्प्य च क्रमात् ॥९७.००२ शिवाज्ञातस्ततो गच्छेत्प्रासादं शस्त्रमुच्चरन्(२) ।९७.००३ तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना(३) ॥९७.००३ न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया ।९७.००४ तस्मान्मध्यं परित्यज्य यवार्धेन यवेन वा ॥९७.००४ किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् ।९७.००५ मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं(४) ॥९७.००५ सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां ।९७.००६ अथवानेन मन्त्रेण शिवस्यासनरूपिणीं ॥९७.००६ ओं नमो व्यापिनि भगवति स्थिरेऽचले ध्रुवे ।९७.००७ ह्रं लं ह्रीं स्वाहा(५) त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं ॥९७.००७ इत्युक्त्वा च समभ्यर्च्य(६) निरुध्याद्रौद्रमुद्रया(७) ।९७.००८ वज्रादीनि च रत्नानि तथोशीरादिकौषधीः ॥९७.००८ लोहान् हेमादिकांस्यन्तान् हरितालादिकांस्तथा ।९७.००९ धान्यप्रभृतिशस्त्रांश्च पूर्वमुक्ताननुक्रमात् ॥९७.००९ प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान्(८) ।९७.०१० भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः(९) ॥९७.०१० पूर्वादिषु च गर्तेषु(१०) न्यसेदेकैकशः क्रमात्(११) ।९७.०११ टिप्पणी १ अष्टपुत्रियेति ख.. , घ.. , छ.. च । अष्टपुष्पिकयेति ग.. , ङ.. , च । अष्टपुष्टिकया इति ज.. २ प्रासादमस्त्रमुच्चरनिति ख.. , ङ.. च । प्रसादं शास्त्रमुच्चरन्निति ग.. , ज.. च ३ हुं फडन्तशिवात्मनेति ख.. , ग.. , छ.. च । हुं फडन्तशिवाणुनेति ज.. ४ सर्वाधानस्वरूपिणीमिति ज.. ५ ह्रं लं ह्रं स्वाहेति ख.. , छ.. , च । ओं ह्रां लं हां स्वाहेति ज.. ६ इत्युक्त्वा तं समभ्यर्च्येति ख.. , छ.. च । इत्युन्मूलं समभ्यर्चेति ग.. । इत्युच्चार्य समभ्यर्च्येति ङ.. ७ विरुन्ध्याद्रोधमुद्रयेति ख.. , ग.. , ङ.. च ८ वीर्याशक्तिमनुक्रमादिति घ.. ९ लोकपालेशसञ्चरैरिति घ.. १० पूर्वादिवत्स्वगर्तेषु इति ङ.. ११ प्रभारागेत्यादिः न्यसेदेकैकशः क्रमादिति पाठः, छपुस्तके नास्ति पृष्ठ ३२८ हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं(१) ॥९७.०११ सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा(२) ।९७.०१२ प्रक्षिपेन्मध्यगर्तादौ(३) यद्वा मेरुं सुवर्णजं ॥९७.०१२ मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं ।९७.०१३ पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां ॥९७.०१३ सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्(४) ।९७.०१४ स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं(५) ॥९७.०१४ सुवर्णं कृशरायुक्तं पद्मनालं(६) ततो न्यसेत् ।९७.०१५ देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं ॥९७.०१५ प्रकल्प्य पायसेनाथ लिप्त्वा(७) गुग्गुलुनाथवा ।९७.०१६ श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं(८) ॥९७.०१६ दिक्पतिभ्यो बलिं(९) दत्वा समाचान्तोऽथ देशिकः ।९७.०१७ शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये(१०) ॥९७.०१७ शस्त्रेण वा शतं सम्यग्जुहुयात्पूर्णया सह ।९७.०१८ टिप्पणी १ द्वारसम्पुटमिति ग. २ मृदा पुन इति ग.. ३ मध्यगर्तायामिति ख.. , घ.. , ङ.. च ४ मधूकाक्षतेत्त्यादिः, विनिक्षिपेदित्यन्तः पाठो ग.. पुस्तके नास्ति ५ सर्वलोहसमन्वितमिति ग.. ६ पञ्चधान्यमिति ख.. , घ.. च ७ लिप्तेति घ.. , ङ.. च ८ श्वभ्रमाच्छाद्य वस्त्रेण तन्मात्रेण स्वरक्षितमिति ख.. , ङ.. च । यन्त्रमाच्छाद्य शस्त्रेण तनुत्रेण स्वरक्षितमिति ज.. । श्वभ्रेत्त्यादिपाठो छ.. पुस्तके नास्ति ९ दिक्पालादिभ्यो बलिमिति ड.. १० शिलास्तत्र सङ्गदोषनिवृत्तये इति घ.. , ज.. च । शिलाश्वभ्रमङ्गदोषवृत्तये इति ख.. , छ.. च पृष्ठ ३२९ एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः ॥९७.०१८ समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः ।९७.०१९ गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश्च दिशि स्थितैः(१) ॥९७.०१९ चतुर्भिः सह कर्तव्या देवयज्ञस्य(२) पृष्ठतः ।९७.०२० प्रासादादि(३) परिभ्रम्य भद्राख्यद्वारसम्मुखं ॥९७.०२० लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत्(४) ।९७.०२१ द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला ॥९७.०२१ द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते(५) ।९७.०२२ वर्जयन्(६) द्वारसंस्पर्शं द्वारेणैव महेश्वरं ॥९७.०२२ देवगृहसमारम्भे कोणेनापि प्रवेशयेत् ।९७.०२३ अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गेऽपि सर्वतः ॥९७.०२३ गृहे प्रवेशनं द्वारे लोकैरपि समीरितं ।९७.०२४ अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं(७) ॥९७.०२४ अथ पीठे(८) च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं ।९७.०२५ तूर्यमङ्गलनिर्घेषैर्दूर्वाक्षतसमन्वितं ॥९७.०२५ समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् ।९७.०२६ टिप्पणी १ मूर्तिपैः स्वदिशि स्थितैरिति ज.. २ बन्धुभिः सह कर्तव्या देवयानस्येति ख.. । बन्धुभिः सहकारे च देवालयस्य इति ग.. , ज.. च ३ प्रासादार्धमिति ज.. ४ सम्प्रवेशयेदिति घ.. ५ तदर्धेनाथ घातयेतिति झ.. । तदर्धेनाथ तत्सुते इति ग.. । तदर्धेनाथ तद्यतिमिति घ.. । तदर्धे वाथ तत्सुतमिति ज.. । तदर्धे नाथ तद्युते इति ङ.. ६ बन्धने इति ख.. । बन्ध्यनिति घ.. । रक्षयनिति झ.. । वर्जयेदिति छ.. ७ वित्तगोत्रक्षयं गुहमिति ग.. ८ अथ चैवं इति ज.. , झ.. , घ.. च पृष्ठ ३३० अपनीय घटं श्वभ्राद्(१) देशिको मूर्तिपैः सह ॥९७.०२६ मन्त्रं सन्धारयित्वा तु(२) विलिप्तं(३) कुङ्कुमादिभिः ।९७.०२७ शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं(४) ॥९७.०२७ लयान्तं(५) मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत्(५) ।९७.०२८ अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च ॥९७.०२८ अर्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनं(७) ।९७.०२९ विधाय सीसकं नाभिदीर्घाभिः(८) सुसमाहितः ॥९७.०२९ श्वभ्रं(९) वालुकयापुर्य ब्रूयात्स्थिरीभवेति च(१०) ।९७.०३० ततो लिङ्गे स्थिरीभूते ध्यात्वा(११) सकलरूपिणं ॥९७.०३० मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं(१२) न्यसेत् ।९७.०३१ स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्(१३) ॥९७.०३१ तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं ।९७.०३२ टिप्पणी १ घटं तत्र इति झ.. २ मन्त्रं सन्धारयित्वाथ इति ख.. । पत्रस्थं धारयित्वा तु, इति घ.. ३ सुलिप्तमिति ग.. ४ लक्षितमिति घ.. , ज.. , झ.. , च ५ नमोन्तमिति ड.. ६ शक्तिमुद्रे निवेशयेदिति ज.. ७ अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनमिति ज.. ८ सीसकं वाग्भिर्दीर्घाभिरिति छ.. । सीसकं चापि दीर्घारिति ज.. ९ अथेति क.. , ङ.. , छ.. च १० लयामन्तमित्यादिः, स्थिरीभवेति च इत्यन्तः सार्धश्लोकद्वयात्मकः पाठो झ.. पुस्तके नास्ति ११ ध्यायेदिति घ.. १२ सृष्ट्यादिविकलमिति झ.. । सृष्ट्यादिनिष्फलमिति ख.. , घ.. , च । सृष्ट्यादि निष्फलमिति ग.. , ड.. च १३ ततो लिङ्गे इत्यादिः, दिशमथाश्रयेदित्यन्तः पाठो ज.. पुस्तके नास्ति पृष्ठ ३३१ सव्ये स्थाने च वक्रे च(१) चलिते स्फुटितेपि वा ॥९७.०३२ जुहुयान्मूलमन्त्रेण बहुरूपेण(२) वा शतं ।९७.०३३ कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्(३) ॥९७.०३३ युक्तं न्यासादिभिर्लिङ्गं(४) कुर्वन्नेवं न दोषभाक् ।९७.०३४ पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं(५) ॥९७.०३४ गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् ।९७.०३५ सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं(६) ॥९७.०३५ ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः ।९७.०३६ संस्थाप्य कलशैरन्यैस्तद्वत्(७) पञ्चामृतादिभिः ॥९७.०३६ विलिप्य चन्दनाद्यैश्च(८) सम्पूज्य जगदीश्वरं ।९७.०३७ उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया ॥९७.०३७ ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं(९) ।९७.०३८ कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ ॥९७.०३८ ज्ञानी लिङ्गे(१०) क्रियापीठे विनास्य स्नापयेत्ततः ।९७.०३९ गन्धैर्विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत् ॥९७.०३९ स्रग्धूपदीपनैवेद्यैर्हृदयेन फलानि च ।९७.०४० टिप्पणी १ वक्रेणेति ख.. २ चतूरूपेण इति झ.. ३ स्थाप्यमानमित्यादिः, शान्तं समाश्रयतित्यन्तः पाठी ग.. , ङ.. , पुस्तके नास्ति ४ उक्तन्यासविधिं लिङ्गे इति ख.. । उक्तन्यासविधौ लिङ्गे इति ग.. ५ पीठ बन्धमधः कृत्वा कुर्वन्नेव न दोषभाकिति ख.. , ग.. च । पीठ बन्धमतः कृत्वा लक्षणस्याङ्गलक्षणमिति घ.. ६ पार्श्वसिद्धिं च वालुकाव्रजलेपनमिति ज.. ७ सप्तारन्यकलशैरन्यैः स्तुत्वा इति झ.. ८ चतुराज्यैश्च इति झ.. ९ षडर्घादिपुरःसरमिति झ.. । षडग्रादिपुरःसरमिति ख.. १० ज्ञानलिङ्गे इति झ.. पृष्ठ ३३२ विनिवेद्य यथाशक्ति समाचम्य महेश्वरं ॥९७.०४० दत्वार्घं च जपं कृत्वा(१) निवेद्य वरदे करे(२) ।९७.०४१ चन्द्रार्कतारकं यावन्मन्त्रेण शैवमूर्तिपैः(३) ॥९७.०४१ स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे ।९७.०४२ प्रणम्येव वहिर्गत्वा(४) हृदा वा प्रणवेन वा ॥९७.०४२ संस्थाप्य वृषभं पश्चात्पूर्ववद्वलिमाचरेत् ।९७.०४३ न्यूनादिदोषमोषाय(५) ततो मृत्युजिता शतं ॥९७.०४३ शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च ।९७.०४४ ज्ञानाज्ञानकृतं यच्च तत्पूरय महाविभो(६) ॥९७.०४४ हिरण्यपशुभूम्यादि(७) गीतवाद्यादिहेतवे ।९७.०४५ अम्बिकेशाय तद्भक्त्या शक्त्या सर्वं निवेदयेत् ॥९७.०४५ दानं महोत्सवं पश्चात्कुर्याद्दिनचतुष्टयं ।९७.०४६ त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन्मूर्तिपैः सह ॥९७.०४६ चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा ।९७.०४७ निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम्(८) ॥९७.०४७ दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः ।९७.०४८ निर्माल्यापनयं कृत्वा स्नापयित्वा तु(९) पूजयेत् ॥९७.०४८ पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः(१०) ।९७.०४९ टिप्पणी १ जलं हुत्वा इति ग.. २ निवेद्य वरदेवके इति ज.. ३ मन्त्रेशैर्मूर्तिपैः सह इति झ.. । मन्त्रेशैर्मूर्तिजैः सह इति घ.. ४ वहिष्कृत्वा इति झ.. । वहिर्हत्वा इति घ.. ५ न्यूनादिदोषमोक्षायेति ज.. । न्यानादिदोषनाशायेति ङ.. ६ महाप्रभो इति झ.. ७ हिरण्यवस्त्रधूपादि इति झ.. ८ पायसाहुतिसोधितमिति झ.. । सम्पाताहुतिशोधनमिति ग.. ९ स्नापयित्वा च इति ग.. १० साधारणांशुभिरिति ख.. । साधारणादिकमिति ग.. पृष्ठ ३३३ विहाय लिङ्गचैतन्यं कुर्यात्स्थाणुविसर्जनं ॥९७.०४९ असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं ।९७.०५० आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता ॥९७.०५० प्रतिष्ठान्ते क्वचित्प्रोक्तं स्थिराद्याहुतिसप्तकं ।९७.०५१ स्थिरस्तथाप्रमेयश्चानादिबोधस्तथैव च ॥९७.०५१ नित्योथ सर्वगश्चैवाविनाशी दृष्ट एव च(१) ।९७.०५२ एते गुणा महेशस्य सन्निधानाय कीर्तिताः(२) ॥९७.०५२ ओं नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः ।९७.०५३ एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत्(३) ॥९७.०५३ कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं ।९७.०५४ संस्नाप्य तद्द्वितीयन्तु कर्तृस्नानाय धारयेत् ॥९७.०५४ दत्वा बलिं समाचम्य वहिर्गच्छेत्शिवाज्ञया(४) ।९७.०५५ जगतीवाह्यतश्चण्डमैशान्यान्दिशि मन्दिरे ॥९७.०५५ धामगर्भप्रमाणे च(५) सुपीठे(६) कल्पितासने ।९७.०५६ पूर्ववन्न्यासहोमादि विधाय ध्यानपूर्वकं ॥९७.०५६ संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः(७) पूजयेत्ततः ।९७.०५७ अङ्गानि पूर्वयुक्तानि(८) ब्रह्माणी त्वर्चना यथा(९) ॥९७.०५७ टिप्पणी १ विलासी तृप्त एव च इति ख.. , ङ.. , छ.. , ज.. च । अविनाशी तृप्त एव च इति ङ.. २ सन्निधाय प्रकीर्तिता इति ख.. , छ.. च ३ ओं नम इत्यादि, शिवकुम्भवतित्यन्तः पाठो झ.. पुस्तके नास्ति । शिवाय शिवकुम्भवतिति ग.. ४ वहिः कुम्भे शिवाज्ञया इति झ.. ५ वामगर्भप्रमाणेन इति झ.. ६ स्वपीठे इति ग.. ७ ब्रह्माद्यैरिति ग.. , झ.. च ८ पूर्वमुक्तानि इति ख.. , ग.. , ङ.. , छ.. च । पूर्वभुक्तानीति ज.. ९ त्वधुना यथा इति ख.. पृष्ठ ३३४ एवं सद्योजाताय ओं ह्रूं फट्(१) नमः । ओं विं वामदेवाय ह्रूं फट्नमः । ओं बुं(२) अघोराय ह्रूं फट्नमः । ओं(३) तत्पुरुषाय वौमीशानाय च ह्रूं फट् ॥ जपं विवेद्य(४) सन्तर्प्य विज्ञाप्य नतिपूर्वकं ।९७.०५८ देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव ॥९७.०५८ न्यूनाधिकञ्च यत्किञ्चित्कृतमज्ञानतो मया(५) ।९७.०५९ तवत्प्रसादेन चण्डेश तत्सर्वं परिपूरय ॥९७.०५९ वाणलिङ्गे वाणरोहे(६) सिद्धलिङ्गे स्वयम्भुवि ।९७.०६० प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् ॥९७.०६० अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि(७) ।९७.०६१ अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया ॥९७.०६१ पूर्वस्थापितकुम्भे न स्नापयेत्स्नापकः(८) स्वयं ।९७.०६२ स्थापकं यजमानोपि सम्पूज्य च(९) महेशवत्(१०) ॥९७.०६२ वित्तशाठ्यं विना दद्याद्भूहिरण्यादि(११) दक्षिणां ।९७.०६३ टिप्पणी १ ओं सद्योजाताय हूं फटिति झ.. । एवं सद्योजाताय ओं ह्रूं फट्नम इति ख.. , छ.. च । ओं एवं सद्यो जाताय हूं फट्नम इति ग.. , ज.. च २ ओं वं इति झ.. ३ ओं एवं चेति छ.. । ओं एवं चेदिति ङ.. । ओं वै इति ज.. ४ धूपं निवेद्य इति घ.. ५ कृतमज्ञानतोपि वा इति ग.. ६ बाणलिङ्गे चले लोहे इति ज.. ७ स्थण्डिले सन्निधावपि इति ज.. , झ.. च ८ स्थापक इति ज.. ९ प्रपूज्य च इति ज.. १० महेश्वरमिति ख.. , छ.. च ११ गोहिरण्यादि इति ज.. , झ.. च पृष्ठ ३३५ मूर्तिमान् विधिवत्पश्चात्जापकान् ब्राह्मणांस्तथा ॥९७.०६३ देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि(१) भोजयेत् ।९७.०६४ यदत्र सम्मुखीभावे स्वेदितो भगवन्मया ॥९७.०६४ क्षमस्व नाथ तत्सर्वं कारुण्याम्बुनिधं मम(२) ।९७.०६५ इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः ॥९७.०६५ प्रतिष्ठापुण्यसद्भावं(३) स्फुरत्तारकसप्रभं(४) ।९७.०६६ कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् ॥९७.०६६ ततः पाशपतोपेतं(५) प्रणम्य परमेश्वरं ।९७.०६७ ततोऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत् ॥९७.०६७ स्थातव्यं भवता तावद्यावत्सन्निहितो हरः(६) ।९७.०६८ गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं ॥९७.०६८ सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं(७) ।९७.०६९ अन्ये देवादयः स्थाप्या मन्त्रैरागमसम्भवैः ॥९७.०६९ आदिवर्णस्य भेदाद्वा(८) सुतत्त्वव्याप्तिभाविताः(९) ।९७.०७० साध्य(१०) प्रमुखदेवाश्च सरिदोषधयस्तथा ॥९७.०७० क्षेत्रपाः किन्नराद्याश्च पृथिवीतत्त्वमाश्रिताः ।९७.०७१ टिप्पणी १ दीनानाथांश्चेति ज.. २ देव त्वं नाथ तत्सर्वं कारुण्यान्मनवे नम इति झ.. ३ प्रतिष्ठायज्ञसम्भारमिति ग.. ४ स्फुरत्तारकसन्निभमिति ५ ततः पशुपतिं जप्त्वा इति ख.. , ग.. च ६ भव इति ख.. , घ.. च ७ गुरुर्वस्त्राणीत्यादिः, स्नानमण्डपमित्यन्तः पाठो झ.. पुस्तके नास्ति ८ आदिवर्णस्य शेषाद्वा इति झ.. ९ स्वातन्त्र्या व्याप्तिरीरिता इति ग.. । स्वतत्त्वव्याप्तिभाविता इति छ.. । स्वतन्त्रव्याप्तिभेदत इति ज.. १० जाप्य इति झ.. पृष्ठ ३३६ स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित् ॥९७.०७१ भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः ।९७.०७२ अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं ॥९७.०७२ तन्मात्रादिप्रधानान्तं(१) पदमेतत्त्रिकं हरेः(२) ।९७.०७३ नाट्येशगणमातॄणां यक्षेशशरजन्मनां ॥९७.०७३ अण्डजाः शुद्धविद्यान्तं पदं गणपतेस्तथा ।९७.०७४ मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां(३) ॥९७.०७४ पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं ।९७.०७५ कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं(४) ॥९७.०७५ प्रतिक्षिपेत्पीठगर्ते च पञ्चब्रह्मशिलां विना ।९७.०७६ षड्भिर्विभाजिते गर्ते(५) त्यक्त्वा भावञ्च पृष्ठतः ॥९७.०७६ स्थापनं पञ्चमांशे च यदि वा वसुभाजिते ।९७.०७७ स्थापनं सप्तमे भागे प्रतिमासु सुखावहं ॥९७.०७७ धारणाभिर्विशुद्धिः स्यात्स्थापने लेपचित्रयोः ।९७.०७८ स्नानादि मानसन्तत्र शिलारत्नादिवेशनं(६) ॥९७.०७८ नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं ।९७.०७९ पूजा निरम्बुभिः पुष्पैर्यथा चित्रं न दुष्यति ॥९७.०७९ विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते ।९७.०८० टिप्पणी १ तन्मात्रादिप्रयाणान्तमिति ख.. २ तत्त्वमेकं चित्रं हरेरिति घ.. ३ स्नानं सरस्वतीत्यादिः, रोचिषामित्यन्तः पाठो झ.. पुस्तके नास्ति ४ यद्रत्नादिकपञ्चकमिति ज.. ५ षडभिर्भाजिते गर्भे इति ङ.. ६ शिलावाहादिवेशनं इति झ.. । शिलारत्ननिवेशनमिति ख.. पृष्ठ ३३७ पञ्चभिर्वा त्रिभिर्वापि पृथक्कुर्याद्(१) विभाजिते(२) ॥९७.०८० भगत्रयेण भागांशो भवेद्भागद्वयेन वा ।९७.०८१ स्वपीठेष्वपि(३) तद्वत्स्याल्लिङ्गेषु तत्त्वभेदतः ॥९७.०८१ सृष्टिमन्त्रेण संस्कारो विधिवत्स्फाटिकादिषु ।९७.०८२ किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं(४) ॥९७.०८२ योजनं पिण्डिकायाश्च मनसा परिकल्पयेत् ।९७.०८३ स्वयम्भूवाणलिङ्गादौ(५) संस्कृतौ नियमो न हि ॥९७.०८३ स्नापनं संहितामन्त्रैर्न्यासं होमञ्च कारयेत् ।९७.०८४ नदीसमुद्ररोहाणां स्थापनं पूर्ववन्मतं ॥९७.०८४ ऐहिकं मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्(६) ।९७.०८५ कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः(७) ॥९७.०८५ समादाय ततो मन्त्रानात्मानं सन्निधाय च ।९७.०८६ तज्जले प्रक्षिपेल्लिङ्गं वत्सरात्कामदं भवेत् ॥९७.०८६ विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् ।९७.०८७ इत्याग्नेये महापुराणे शिवप्रतिष्ठा(८) नाम सप्तनवतितमोऽध्यायः ॥ टिप्पणी १ पृथक्पीठे इति ख.. , ग.. , घ.. च २ स्थापनमित्यादिः, कुर्याद्विभाजिते इत्यन्तः पाठो ङ.पुस्तके नास्ति ३ स्वपीठे स्नपिते इति ख.. ४ प्रभूतेप्यधिवेशनमिति घ.. ५ वाणलिङ्गानामिति ज.. ६ पिष्टकादि च तत्क्रमादिति छ.. , ज.. च ७ मृष्टिमन्त्रेणेत्यादिः दीक्षणादिविधानत इत्यन्तः पाठो ग.. पुस्तके नास्ति ८ शिवपूजा इति क.. पृष्ठ ३३८ अध्याय {९८} ॒शथाष्टनवतितमोऽध्यायः ॥ गौरीप्रतिष्ठाकथनं ईश्वर उवाच वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु ।९८.००१ मण्डपाद्यं पुरो यच्च(१) संस्थाप्य चाधिरोपयेत् ॥९८.००१ शय्यायान्तांश्च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह ।९८.००२ आत्मविद्याशिवान्तञ्च(२) कुर्यादीशनिवेशनं ॥९८.००२ शक्तिं परां ततो(३) न्यस्य हुत्वा(४) जप्त्वा च पूर्ववत् ।९८.००३ सन्धाय च तथा पिण्डीं(५) क्रियाशक्तिस्वरूपिणीं ॥९८.००३ सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा ।९८.००४ एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत् ॥९८.००४ परशक्तिस्वरूपान्तां स्वाणुना(६) शक्तियोगतः ।९८.००५ ततो न्यसेत्क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे ॥९८.००५ ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् ।९८.००६ अम्बिकां शिवनाम्नीञ्च समालभ्य(७) प्रपूजयेत् ॥९८.००६ ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय नमः टिप्पणी १ मण्डपाद्यं प्रविशेच्च इति ग.. २ शिवास्त्रं चेति घ.. ३ तथा शक्तिं परामिति ख.. ४ स्तुत्वेति ज.. ५ चण्डीमिति ख.. ६ आत्मनेति छ.. ७ त्र्यम्बकेशीति नाम्नीञ्च समारभ्येति ज.. पृष्ठ ३३९ ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ सम्पूज्याः केशवास्तथा । ओं ह्रीं कर्णिकाय नमः । ओं क्षं पुष्कराक्षेभ्य(१) इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं धर्माय नमः(२) । रुं ज्ञानाय वै नमः(३) । ओं वैराग्याय वै नमः । ओं वै अधर्माय नमः(४) । ओं रुं अज्ञानाय वै नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः । हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं शमायै(५) च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः(६) महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं शिवो गूं स्यात्शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः(७) । पूर्वादौ शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता ततः । ओं ह्रीं कामिन्यै च नमः । ओं ह्रूं स्यात्कामशालिनीमन्त्रैर्गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ सर्वभाक्(८) ॥ इत्याग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमोऽध्यायः टिप्पणी १ ओं खं पुष्करेभ्य इति ख.. २ धं धर्माय नम इति ख.. ३ वं ज्ञानाय नम इति ख.. ४ रुं अधर्माय नम इति ङ.. ५ वामायै इति ख.. , ग.. , घ.. , ङ.. च ६ ओं हूं स इति घ.. ७ ह्रीं क्रियाशक्तये नम इति झ.. । ओं क्रियाशक्तये नम इति घ.. ८ जप्त्वानुरूपतः इति ग.. , छ.. , च पृष्ठ ३४० अध्याय {९९} ॒शथोनशततमोऽध्यायः सूर्यप्रतिष्ठाकथनं ईश्वर उवाच वक्ष्ये सूर्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकं ।९९.००१ स्नानादिकञ्च सम्याद्य(१) पूर्वोक्तविधिना ततः ॥९९.००१ विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं ।९९.००२ त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं ॥९९.००२ शुद्ध्यादि पूर्ववत्कृत्वा पिण्डीं संशोध्य पूर्ववत् ।९९.००३ सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं(२) ॥९९.००३ शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः ।९९.००४ स्वाणुना(३) विधिवत्सूर्यं शक्त्यन्तं(४) स्थापयेद्गुरुः ॥९९.००४ स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् ।९९.००५ सूर्यमन्त्रास्तु(५) पूर्वोक्ता द्रष्टव्याः स्थापनेपि च(६) ॥९९.००५ इत्याग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमोऽध्यायः ॥ टिप्पणी १ स्नानादिकं च सम्पूज्य इति ख.. , छ.. , च २ विन्यस्य पदपञ्चकमिति छ.. । विन्यस्य रत्नपञ्चकमिति ज.. ३ आत्मनेति छ.. ४ शक्त्यर्थमिति ङ.. ५ सूर्यमन्त्राश्चेति छ.. ६ स्थापनेपि वेति ज.. पृष्ठ ३४१ अध्याय {१००} अथ शततमोऽध्यायः द्वारप्रतिष्ठाकथनं ईश्वर उवाच द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ।१००.००१ द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् ॥१००.००१ मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ।१००.००२ विन्यस्य सन्निवेश्याथ(१) हुत्वा जप्त्वात्र रूपतः(२) ॥१००.००२ द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ।१००.००३ रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च ॥१००.००३ यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ।१००.००४ गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः ॥१००.००४ रोचना रुग्वचो दूर्वा प्रासादधश्च पोटलीं ।१००.००५ प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु ॥१००.००५ द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ।१००.००६ आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः ॥१००.००६ शिवमकाशदेशे च व्यापकं सर्वमङ्गले(३) ।१००.००७ ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः ॥१००.००७ टिप्पणी १ विन्यस्य च निवेशयाथ इति ख.. । विन्यस्य सन्निबोध्याथेति ज.. २ अजप्त्वानुरूपत इति ग.. ३ सर्वपुष्कलमिति ख.. , घ.. च पृष्ठ ३४२ द्वाराश्रितांश्च तल्पादीन्(१) कृतयुक्तैः(२) स्वनामभिः ।१००.००८ जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा(३) ॥१००.००८ न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं(४) ।१००.००९ दिग्बलिम्पूर्ववद्धुत्वा(५) प्रदद्याद्दक्षिणादिकं ॥१००.००९ इत्याग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमोऽध्यायः ॥ अध्याय {१०१} अथैकाधिकशततमोऽध्यायः ॥ प्रासादप्रतिष्ठा ईअवर उवाच प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः(६) ।१०१.००१ शुकनाशासमाप्तौ तु पूर्ववेद्याश्च मध्यतः ॥१०१.००१ आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च(७) ।१०१.००२ स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं ॥१०१.००२ मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं(८) ।१०१.००३ स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं(९) ॥१०१.००३ चूतादिपल्लवानाञ्च कृती कृत्यञ्च विन्यसेत्(१०) ।१०१.००४ टिप्पणी १ नन्द्यादीन इति ख.. २ कृत्ययुक्तैरिति ज.. ३ शक्तितो यथा इति ग.. ४ भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिकोऽध्यायत्रयात्मकः पाठः पतितोस्ति ५ पूर्ववद्दत्वा इति ग.. , घ च ६ तच्चैतन्यञ्च योगत इति ग.. । तच्चैतन्यस्वयोगत इति छ.. ७ विन्यस्ते प्रणवेन तु इति ख.. , छ.. , ज.. , झ.. च । विन्यसेत्प्रणवेन तु इति ग.. ८ मधुक्षीरयुतं न्यस्तरत्नादिपञ्चकं तत इति ग.. ९ गन्धवत्पुष्पधूपितमिति ग.. , ङ.. , छ.. च १० वह्निकृत पद्मं विन्यसेदिति ख.. । वह्निकूपं यवं न्यसेदिति ग.. । वह्निकूपेषु च न्यसेदिति ज.. पृष्ठ ३४३ पूरकेण समादाय सकलीकृतविग्रहः ॥१०१.००४ सर्वात्मभिन्नात्मानं स्वाणुना(१) स्वान्तमारुतः ।१०१.००५ आज्ञया बोधयेच्छम्भौ(२) रेचकेन ततो गुरुः ॥१०१.००५ द्वादशान्तात्(३) समादाय स्फुरद्वह्निकणोपमं ।१०१.००६ निक्षिपेत्कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं(४) ॥१०१.००६ विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ।१०१.००७ क्षान्तं वागीश्वरं(५) तत्तु ब्रातं तत्र निवेशयेत् ॥१०१.००७ दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ।१०१.००८ तदधिपांश्च संयोज्य प्रणवाद्यैः स्वनामभिः ॥१०१.००८ स्वकार्यकारणत्वेन(६) मायाकाशनियामिकाः(७) ।१०१.००९ विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः(८) ॥१०१.००९ अङ्गानि च(९) विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा(१०) ।१०१.०१० सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं ॥१०१.०१० पञ्चगव्यकषायाद्यैः पूर्ववत्संस्कृतन्ततः ।१०१.०११ शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं ॥१०१.०११ टिप्पणी १ सर्वात्मभिन्नात्मानं स्वात्मना इति ख.. । सर्वात्माभिन्नमात्मा च स्थाणुनेति ज.. २ बोधयेच्छक्तौ इति ख.. , घ.. च ३ द्वादशान्तमिति ग.. , ज.. च ४ न्यस्य तत्र यथाक्रममिति ग.. । न्यस्य तत्राभिवाहिकमिति छ.. । न्यस्य तत्राभिवादकमिति ज.. ५ वामेश्वरमिति ख.. । बाणेश्वरमिति ङ.. ६ अकार्यकारणत्वे नेति ख.. , छ.. च ७ प्रयामिका इति ख.. , छ.. च ८ व्यापिनञ्च स्वशक्तित इति झ.. । व्यापिनञ्चास्य संस्रवैरिति ङ.. ९ अज्ञाने चेति घ.. , झ.. च । अङ्कादि चेति ङ.. १० निर्मञ्छ्य द्रोणमुद्रया इति ग.. । निरुन्ध्याद्द्रवमुद्रया इति झ.. पृष्ठ ३४४ तस्मिंश्च शिवमन्त्रेण व्यापकत्वेन वियसेत् ।१०१.०१२ सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं ॥१०१.०१२ सान्निध्याबोधनं(१) सर्वम्भागत्रयविभागतः ।१०१.०१३ विधायैवं(२) प्रकृत्यन्ते(३) कुम्भे तं विनिवेशयेत् ॥१०१.०१३ इत्याग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमोऽध्यायः अध्याय {१०२} अथ द्व्यधिकशततमोऽध्यायः ध्वजारोपणं ईश्वर उवाच चूलके ध्वजदण्डे च(४) ध्वजे देवकुले तथा ।१०२.००१ प्रतिष्ठा च यथोद्दिष्टा(५) तथा स्कन्द वदामि ते(६) ॥१०२.००१ तडागार्धप्रवेशाद्वा यद्वा सवार्धवेशनात् ।१०२.००२ ऐष्टके दारुजः(७) शूलः शैलजे धाम्नि शैलजः(८) ॥१०२.००२ वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्तिमानतः ।१०२.००३ स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः(९) ॥१०२.००३ टिप्पणी १ सन्निध्याबोधनमिति ख.. , छ.. , ज.. च २ विधायैवेति ज.. ३ प्रकृत्या तु इति ख.. ४ चूडके ध्वजदण्डे वा इति ज.. ५ यथादिष्टा इति झ.. ६ तथा ह्यहं वदामि ते इति ङ.. ७ ऐष्टे दारुभव इति घ.. , ज.. च ८ तडागार्धेत्यादिः, शैलज इत्यन्तः पाठो झ.. पुस्तके नास्ति ९ अग्रं चूडाभिधो मत इति घ.. । अस्रचूलादिदोषत इति छ.. । गृहचूडाभिधो मत इति ङ.. । अग्रं चूडादिदोषत इति ख.. पृष्ठ ३४५ ईशशूलः(१) समाख्यातो मूर्ध्नि लिङ्गसमन्वितः ।१०२.००४ वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः ॥१०२.००४ चित्रो ध्वजश्च जङ्घातो यथा जङ्गार्धतो भवेत्(२) ।१०२.००५ भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया(३) ॥१०२.००५ महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः(४) ।१०२.००६ शक्रैर्ग्रहै रसैवापि हस्तैर्दण्डस्तु सम्भितः ॥१०२.००६ उत्तमादिक्रमेणैव विज्ञेयः शूरिभिस्ततः ।१०२.००७ वंशजः शालजातिर्वा स दण्डः सर्वकामदः ॥१०२.००७ अयमारोप्यमाणस्तु भङ्गमायाति वै यदि ।१०२.००८ राज्ञोनिष्टं(५) विजानीयाद्यजमानस्य वा तथा(६) ॥१०२.००८ मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत् ।१०२.००९ द्वारपालादिपूजाञ्च मन्त्राणान्तर्प्यणन्तथा ॥१०२.००९ विधाय चूलकं(७) दण्डं स्नापयेदस्त्रमन्त्रतः ।१०२.०१० अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः ॥१०२.०१० मृदु कषायादिभिः(८) स्नानं प्रासादङ्कारयेत्ततः ।१०२.०११ विलिप्य रसमाच्छाद्य(९) शय्यायां न्यस्य पूर्ववत् ॥१०२.०११ चूडके(२०) लिङ्गवणन्यासो न च ज्ञानं न च क्रिया ।१०२.०१२ टिप्पणी १ ईशश्चूड इति इति ग.. । ईशश्चूल इति ङ.. । ईषश्चूल इति छ.. । शशः शूल इति ज.. २ जङ्घातो यद्वा जङ्घार्धतो भवेदिति ख.. । सङ्घातो यथा जङ्घार्धतो यजेदिति घ.. ३ यदि वा तद्विदिच्छया इति ख.. ४ यस्तु स्यात्पीठवेष्टक इति ङ.. ५ राज्ञोरिष्टमिति ज.. ६ वै तथा इति ज.. ७ चूडकमिति ज.. ८ भृत्काषायादिभिरिति ख.. , छ.. च ९ विलिप्य रसमादायेति ज.. १० चूलके इति घ.. , ङ.. च पृष्ठ ३४६ विशेषार्था(१) चतुर्थी च न कुण्डस्य(२) कल्पना ॥१०२.०१२ दण्डे तयार्थतत्त्वञ्च(३) विद्यातत्त्वं द्वितीयकं ।१०२.०१३ सद्योजातानि वक्राणि(४) शिवतत्त्वं पुनर्ध्वजे ॥१०२.०१३ निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत् ।१०२.०१४ चूडके च(४) ततो मन्त्रो सान्निध्ये सहिताणुभिः(६) ॥१०२.०१४ होमयेत्प्रतिभागञ्च ध्वजे तैस्तु फडन्तिकैः(७) ।१०२.०१५ अन्यथापि कृतं यच्च ध्वजसंस्कारणं(८) क्वचित् ॥१०२.०१५ अस्त्रयागविधावेवं(९) तत्सर्वमुपदर्शितं ।१०२.०१६ प्रासादे कारिते स्थाने(१०) स्रग्वस्त्रादिविभूषिते ॥१०२.०१६ जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च ।१०२.०१७ होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत् ॥१०२.०१७ सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत् ।१०२.०१८ अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे ॥१०२.०१८ कुष्माण्डहाटकौ पीठे पातालनरकैः(११) सह ।१०२.०१९ भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतं ॥१०२.०१९ ब्रह्माण्दकमिदं ध्यात्वा जङ्घाताञ्च विभावयेत् ।१०२.०२० वारितेजोनिलव्योमपञ्चाष्टकसमन्वितं(१२) ॥१०२.०२० टिप्पणी १ विशेषाद्या इति घ.. २ नवदण्डस्येति झ.. ३ तथात्मतत्त्वञ्चेति ग.. , घ.. च ४ सद्योजातादि वक्राणीति झ.. ५ चूलके च इति ख.. , ज.. च ६ संहितात्मभिरिति ख.. , ग.. च ७ चूलके इति श्लोको झ.पुस्तके नास्ति ८ तच्च ध्वजे संहरणमिति ख.. , छ.. , च । यच्च ध्वजसंस्करणमिति घ.. ९ अस्त्रयागे विधाने चेति ज.. १० प्रासादकारितस्थाने इति ख.. , झ.. च । प्रासादे कारितस्थाने इति ज.. ११ पातालनवकैरिति ङ.. , ज.. च १२ पञ्चाग्गकसमन्वितमिति ग.. पृष्ठ ३४७ सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं(१) ।१०२.०२१ योगाष्टकसमायुक्तं(२) नाशाविधि गुणत्रयं ॥१०२.०२१ पटस्थं पुरुषं सिंहं वामञ्च(३) परिभावयेत् ।१०२.०२२ मञ्जरीवेदिकायाञ्च विद्यादिकचतुष्टयं ॥१०२.०२२ कण्ठे मायां सरुद्राञ्च(४) विद्याश्चामलसारके(५) ।१०२.०२३ कलसे चेश्वरं विन्दुं विद्येश्वरसमन्वितं(६) ॥१०२.०२३ जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्धरूपकं ।१०२.०२४ शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च ॥१०२.०२४ ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत् ।१०२.०२५ जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा(७) ॥१०२.०२५ समुत्थाप्य सुमन्त्रैश्च(८) विन्यस्ते शक्तिपङ्कजे ।१०२.०२६ न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत् ॥१०२.०२६ यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह ।१०२.०२७ धाम प्रदक्षिणीकृत्य लभते फलमीहितं(९) ॥१०२.०२७ गुरुः पाशुपतं ध्यायन्(१०) स्थिरमन्त्राधिपैर्युतं(११) ।१०२.०२८ अधिपान् शस्त्रयुक्तांश्च रक्षणाय निबोधयेत्(१२) ॥१०२.०२८ टिप्पणी १ वुद्धयोन्यन्तकान्वितमिति ग.. २ यागष्टकसमायुक्तमिति झ.. ३ रागश्चेति ख.. , ज.. च ४ कण्ठे मायाङ्गवक्त्रञ्चेति झ.. ५ विद्याश्चामनसारके इति ख.. , ग.. च । विद्याद्या मनसारके इति ज.. ६ विश्वेश्वरसमन्वितमिति ख.. , घ.. , छ.. च । विद्योत्तरसमन्वितमिति ग.. । सर्वावरणसञ्ज्ञञ्चेत्यादिः, विश्वेश्वरसमन्वितमित्यन्तः पाठो ङ.पुस्तके नास्ति ७ लिङ्गपिण्डिकयाथवेति घ.. , ङ.. , ज.. च ८ स्वमन्त्रैश्चेति ग.. , ङ.. , च ९ लभते फलमीप्सितमिति ङ.. १० पाशुपतं ध्यायेदिति ख.. , घ.. च ११ शिवमन्त्राधिपैर्युतमिति घ.. , ङ.. च १२ रक्षणाय निवेदयेदिति ख.. , छ.. च पृष्ठ ३४८ न्यूनादिदोषशान्त्यर्थं हुत्वा(१) दत्वा च दिग्बलिं ।१०२.०२९ गुरवे दक्षिणां दद्याद्यजमानो दिवं व्रजेत् ॥१०२.०२९ प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ।१०२.०३० तावद्युगसहस्राणि कर्तुर्भोगभुजः(२) फलं ॥१०२.०३० इत्याग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमोऽध्यायः अध्याय {१०३} अथ त्र्यधिकशततमोऽध्यायः जीर्णोद्धारः ईश्वर उवाच जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ।१०३.००१ लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा ॥१०३.००१ संपुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ।१०३.००२ इत्यादिदुष्टलिङ्गानां योज्या पिण्डी(३) तथा वृषः ॥१०३.००२ चालितञ्चलितं लिङ्गमत्यर्थं(४) विषमस्थितं ।१०३.००३ दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा ॥१०३.००३ एवंविधञ्च संस्थाप्य(५) निर्ब्रणञ्च भवेद्यदि ।१०३.००४ नद्यादिकप्रवाहेन तदपाक्रियते यदि ॥१०३.००४ ततोऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा ।१०३.००५ टिप्पणी १ न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च २ कर्तर्भोगवत इति ख.. , छ.. च ३ त्याज्या पिण्डीति घ.. ४ निम्नमित्यर्थमिति ज.. ५ सन्त्याज्यमिति झ.. पृष्ठ ३४९ सुस्थितं दुस्थितं वापि(१) शिवलिङ्गं न चालयेत् ॥१०३.००५ शतेन स्थापनं कुर्यात्सहस्रेण तु चालनं(२) ।१०३.००६ पूजादिभिश्च संयुक्तं जीर्णाद्यमपि सुस्थितं(३) ॥१०३.००६ याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ।१०३.००७ विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं(४) ॥१०३.००७ मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ।१०३.००८ दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः ॥१०३.००८ ब्राह्मणान् भोजयित्वा तु शम्भुं(५) विज्ञापयेत्ततः ।१०३.००९ दुष्टलिङ्गमिदं शंभोः शान्तिरुद्धारणस्य चेत्(६) ॥१०३.००९ रुसिस्तवादिविधिना(७) अधितिष्ठस्व मां शिव ।१०३.०१० एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ॥१०३.०१० मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ।१०३.०११ ततो लिङ्गं च संस्थाप्य पूजयेत्स्थिण्डिले(८) तथा ॥१०३.०११ ओं व्यापकेश्वरायेति नाट्यन्तं शिववादिना(९) ।१०३.०१२ टिप्पणी १ दुस्थितं चापीति ग.. २ सहस्रेण च चालयेदिति ग.. ३ जीर्णाद्यमपि संस्थितमिति ख.. , छ.. च । पूजया रहितं यत्तदन्निष्ठमपि दुःस्थितमिति ख.. , घ.. , पुस्तकेऽधिकः पाठः ४ स्थण्डिलेशप्रपूजनमिति ख.. , ग.. , ङ.. , छ.. , झ.. च । स्थण्डिले सम्प्रपूजनमिति घ.. , ज.. च ५ सर्वमिति क.. ६ शान्तिरुद्धरणे न्यसेदिति ख.. , ग.. , घ.. , छ.. च ७ रुचिस्तवास्ति विधिनेति ख.. , ङ.. , छ.. , ज.. च ८ स्थण्डिलमिति ख.. , घ.. , छ.. , ज.. च ९ ओं व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख.. । ओं व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ.. । ओं व्यापकेश्वरायेति तत्त्वेनात्यन्तवादिने इति छ.. पृष्ठ ३५० ओं व्यापकं हृदयेश्वराय नमः(१) । ओं व्यापकेश्वराय शिरसे नमः(२) । इत्याद्यङ्गमन्त्राः(३) ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः(४) ॥१०३.०१२ सत्त्वः कोपीह(५) यः कोपिलिङ्गमाश्रित्य तिष्ठति ।१०३.०१३ लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु ॥१०३.०१३ विद्याविद्येश्वरैर्युक्तः स भवोत्र(६) भविष्यति ।१०३.०१४ सहस्रं प्रतिभागे च ततः पाशुपताणुना(७) ॥१०३.०१४ हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर्जपेत्ततः(८) ।१०३.०१५ दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस्तथा ॥१०३.०१५ अष्टमूर्तीश्वरान् लिङ्ग(९) पिण्डिकासंस्थितान् गुरुः ।१०३.०१६ विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा ॥१०३.०१६ रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ।१०३.०१७ तज्जले निक्षिपेन्मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं ॥१०३.०१७ तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ(१०) शतं शतं ।१०३.०१८ रक्षां विधाय तद्धाम्नि महापाशुपता ततः ॥१०३.०१८ लिङ्गमन्यत्ततस्तत्र विधिवत्स्थापयेद्गुरुः ।१०३.०१९ असुरैर्मुनिभिर्गोत्रस्तन्त्रविद्भिः(११) प्रतिष्ठितं ॥१०३.०१९ टिप्पणी १ ओं व्यापकेश्वराय हृदयाय नम इति ख.. , ग.. च । ओं व्यापकेश्वर हृदया नम इति झ.. , घ.. च २ शिरसे स्वाहेति ज.. ३ इत्यङ्गमन्त्रा इति ख.. , ङ.. , च । इत्यादिमन्त्रा इति छ.. ४ स्नापयेदस्त्रमन्त्रत इति छ.. । धारयेदस्त्रमन्त्रत इति ज.. ५ सिद्ध्वः कोपीहेति घ.. ६ शम्भुरत्रेति घ.. , ज.. च । प्रभुरत्रेति ख.. , छ.. च ७ पाशुपतात्मनेति ख.. , ग.. , छ.. च ८ दर्भैर्जपेत्तत इति ङ.. ९ मूर्तिमूर्तीश्वरान् लिङ्गे इति ख.. , घ.. , ङ.. , छ.. च १० वास्तुमध्ये घ.. ११ तत्त्वविद्भिरिति ख.. , घ.. , छ.. , ज.. च पृष्ठ ३५१ जीर्णं वाप्यथवा भग्नं(१) विधिनापि नचालयेत् ।१०३.०२० एष एव विधिः कार्योजीर्णधामसमुद्धृतौ ॥१०३.०२० खड्गे मन्त्रगणं न्यस्य कारयेत्मन्दिरान्तरं ।१०३.०२१ सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः ॥१०३.०२१ तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्सकार्यं तत्प्रमाणकं इत्याग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमोऽध्यायः ॥ अध्याय {१०४} अथ चतुरधिकशततमोध्यायः प्रासादलक्षणं ईश्वर उवाच वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज ।१०४.००१ चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ॥१०४.००१ अद्रिभागेन(३) गर्भः स्यात्पिण्डिका पादविस्तरात् ।१०४.००२ पञ्चभागीकृते क्षेत्रेन्तर्भागे(४) तु पिण्डिका ॥१०४.००२ सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् ।१०४.००३ भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(५) ॥१०४.००३ टिप्पणी १ जीर्णे प्राप्य यथा मग्नमिति ख.. २ तत्प्रमाणत इति घ.. ३ अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च ४ पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च ५ भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. , ज.. च पृष्ठ ३५२ त्रिभिस्तु कन्यसागर्भः(१) शेषो भित्तिरिति क्वचित् ।१०४.००४ षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात् ॥१०४.००४ गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।१०४.००५ विस्ताराद्द्विगुणो वापि सपादद्विगुणोऽपि वा ॥१०४.००५ अर्धार्धद्विगुणो वापि(२) त्रिगुणः क्वचित्त्रिदुच्छ्रयः ।१०४.००६ जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत् ॥१०४.००६ नेमिः पादोनविएस्तीर्णा(३) प्रासादस्य समन्ततः ।१०४.००७ परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत् ॥१०४.००७ चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् ।१०४.००८ प्रासादार्धेन देवानामष्टौ वा चतुरोऽपि वा ॥१०४.००८ प्रदक्षिणां वहिः कुर्यात्प्रासादादिषु(४) वा नवा ।१०४.००९ आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे(५) ॥१०४.००९ एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः ।१०४.०१० चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका ॥१०४.०१० तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः(६) ।१०४.०११ वैराजः पुष्पकश्चान्यः कैलासो(७) मणिकस्तथा ॥१०४.०११ त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः(८) ।१०४.०१२ चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः ॥१०४.०१२ टिप्पणी १ त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च २ अध्यर्धद्विगुणो वापीति घ.. , ज.. च ३ पादेन विस्तीर्णा इति घ.. , ज.. च ४ प्रासादाद्दिक्षु इति ख.. , घ.. , छ.. , ज.. च । प्रासादे दिक्षु इति ङ.. ५ स्कन्दोग्निर्वामगोचरे इति क.. ६ सकण्ठोमवसारक इति ङ.. । सकण्ठोमवसाधक इति छ.. ७ कैलास्य इति ङ.. , छ.. च ८ चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्यन्तः पाठो ग.. पुस्तके नास्ति पृष्ठ ३५३ वृत्तो वृत्तायतश्चान्यो(१) ह्यष्टास्रश्चापि पञ्चमः ।१०४.०१३ एकैको नवधाभेदैश्चत्वारिंशच्च पञ्च च ॥१०४.०१३ प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस्तथा ।१०४.०१४ विमानञ्च तथा भद्रः सर्वतोभद्र एव च ॥१०४.०१४ चरुको(२) नन्दिको नन्दिर्वर्धमानस्तथापरः ।१०४.०१५ श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः ॥१०४.०१५ बलभी गृहराजश्च शालागृहञ्च मन्दिरं ।१०४.०१६ विशालश्च समो ब्रह्म(३) मन्दिरं भुवनन्तथा ॥१०४.०१६ प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः(४) ।१०४.०१७ बलयो(५) दुन्दुभिः पद्मो महापद्मक(६) एवच ॥१०४.०१७ वर्धनी वान्य उष्णीषः(७) शङ्खश्च कलसस्तथा ।१०४.०१८ स्ववृक्षश्च तथाप्येते वृत्ताः कैलाससम्भवाः(८) ॥१०४.०१८ गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः ।१०४.०१९ भूषणो(९) भूधरश्चान्न्ये श्रीजयः पृथवीधरः(१०) ॥१०४.०१९ वृत्तायतात्समुद्भूता नवैते मणिकाह्वयात्(११) ।१०४.०२० वज्रं चक्रन्तथा चान्यत्स्वस्तिकं वज्रस्वस्तिकं(१२) ॥१०४.०२० टिप्पणी १ चतुर्वृत्तायतश्चान्य इति घ.. २ रुचका इति क.. ३ विशालश्च मनो ब्रह्मेति ख.. , घ.. च । विशालश्च तथा ब्रह्मेति ग.. ४ पणव इति ज.. ५ महापद्मश्च इति क.. ६ शकुनी चास्य उष्णीष इति ज.. ८ वर्धनीत्यादिः, कैलाससम्भवा इत्यन्तः पाठो छ.. पुस्तके नास्ति ९ वृषण इति ङ.. १० खवृक्षश्चेत्यादिः, पृथिवीधर इत्यन्तः पाठो ज.. पुस्तके नास्ति ११ मणिकाक्षयातिति ज.. १२ वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज.. पृष्ठ ३५४ चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च ।१०४.०२१ विजयो नामतश्चैते(१) त्रिविष्टपसमुद्भवाः ॥१०४.०२१ नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा(२) ।१०४.०२२ ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः(३) ॥१०४.०२२ दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः ।१०४.०२३ त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं(४) ॥१०४.०२३ दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन ।१०४.०२४ पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्युदाहृता ॥१०४.०२४ क्वचित्पञ्चमभागेन महताङ्गर्भपादतः ।१०४.०२५ उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते ॥१०४.०२५ षष्ट्याधिकात्समारभ्य अङ्गुलानां शतादिह(५) ।१०४.०२६ उत्तमान्यपि चत्वारि द्वाराणि दशहानितः(६) ॥१०४.०२६ त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः ।१०४.०२७ उच्छ्रायार्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा ॥१०४.०२७ चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः(७) ।१०४.०२८ उच्छ्रायात्पादविस्तीर्णा विशाखास्तदुदुंवरे(८) ॥१०४.०२८ विस्तरार्धेन बाहुल्यं(९) सर्वेषामेव कीर्तितम् ।१०४.०२९ टिप्पणी १ विजयो नायकश्चैते इति ग.. २ नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज.. ३ पृथुलं स्वत्रिभागत इति ख.. , घ.. , छ.. च । पृथुसमुद्रभागत इति ङ.. ४ चतुर्भिस्तु तदण्डकमिति ख.. , ग.. च । चतुर्भिः कृतदण्डकमिति ज.. ५ षष्ट्याधिकांशमारभ्य अङ्गुलानां शताधिकमिति ज.. ६ उत्तमान्यपि चत्वारि चत्वारि दशहानित इति ज.. ७ दशभिर्वा गुणैः शुभ इति छ.. ८ विशाखास्थे त्वडुम्बरे इति छ.. च ९ विशुद्धेन तु वाहुल्यमिति ख.. । विस्तरार्धेन वा हन्यादिति झ.. । विस्तरार्धेन बहुल्यमिति ज.. पृष्ठ ३५५ द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं ॥१०४.०२९ अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् ।१०४.०३० मिथुनैः पादवर्णाभिः(१) शाखाशेषं विभूषयेत् ॥१०४.०३० स्तम्भबिद्धे भृत्यता स्यात्वृक्षबिद्धे त्वभूतिता ।१०४.०३१ कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे(२) धनक्षयः ॥१०४.०३१ प्रासादगृहशिलादिमार्गविद्धेषु(३) बन्धनं ।१०४.०३२ सभाबिद्धे न दारिद्र्यं वर्णबिद्धे(४) निराकृतिः ॥१०४.०३२ उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता(५) ।१०४.०३३ छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते ॥१०४.०३३ छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् ।१०४.०३४ सीमाया द्विगुणत्यागाद्बेधदोषो न जायते ॥१०४.०३४ इत्याग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमोऽध्यायः अध्याय {१०५} अथ पञ्चाधिकशततमोऽध्यायः नगरादिवास्तुकथनं ईश्वर उवाच नगरग्रामदुर्गाद्या(६) गृहप्रासादवृद्धये ।१०५.००१ टिप्पणी १ मिथुनैरथ वल्लीभिरिति ख.. , छ.. च २ द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च ३ मार्गवेधैश्च इति छ.. ४ चुल्लीबिद्धे इति ख.. , ङ.. च ५ शिलाबिद्धेन मूढतां इति ग.. , ज.. च ६ नगरग्रामदुर्गादौ इति ख.. , छ.. , ज.. च । नगरग्रामदुर्गाख्यमिति घ.. पृष्ठ ३५६ एकाशीतिपदैर्वस्तुं पूजयेत्सिद्धये ध्रुवं ॥१०५.००१ प्रागास्या दशधा नाड्यास्तासां नामानि च ब्रुवे ।१०५.००२ शान्ता यशोवती कान्ता विशाला प्राणवाहिनी ॥१०५.००२ सती वसुमती नन्दा सुभद्राथ(१) मनोरमा(२) ।१०५.००३ उत्तरा द्वादशान्याश्च(३) एकाशीत्यङ्घ्रिकारिका ॥१०५.००३ हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया ।१०५.००४ जया ज्वाला विशोका च स्मृतास्तत्रपादतः(४) ॥१०५.००४ ईशाद्यष्टाष्टकं दिक्षु यजेदीशं धनञ्जयं ।१०५.००५ शक्रमर्कं तथा सत्यं(५) भृशं व्योम च पूर्वतः ॥१०५.००५ हव्यवाहञ्च पूर्वाणि वितथं भौममेव च ।१०५.००६ कृतान्तमथ गन्धर्वं भृगं मृगञ्च दक्षिणे ॥१०५.००६ पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकं ।१०५.००७ वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा ॥१०५.००७ रोगाहिमुख्यो(६) भल्लाटः सौभाग्यमदितिर्दितिः(७) ।१०५.००८ नवान्तः पदगो ब्रह्मा पूज्योर्धे च षडङ्घिगाः(८) ॥१०५.००८ ब्रह्मेशान्तरकोष्ठस्थ(९) मायाख्यान्तु पद्द्वये ।१०५.००९ तदधश्चापवत्साख्यं केन्द्रन्तरेषु षट्पदे ॥१०५.००९ टिप्पणी १ सुभद्रा चेति ज.. २ मनोजवा इति ज.. ३ उत्तरास्या दशान्याश्चेति ख.. , ग.. , घ.. , ङ.. , ज.. च ४ सूत्रपादत इति ग.. । सूत्रपातत इति छ.. ५ शक्रमेकं तथापत्यमिति झ.. ६ रोगाहिमोक्षेति ख.. , छ.. च ७ सोमरूप्यदितौ दितिमिति ख.. ८ षडङ्गका इति ग.. ९ गोष्ठस्थ इति छ.. पृष्ठ ३५७ मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः ।१०५.०१० सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः ॥१०५.०१० पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयं ।१०५.०११ वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् ॥१०५.०११ रोगब्रह्मान्तरे नित्यं द्विपञ्च(१) रुद्रदासकम् ।१०५.०१२ तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरं(२) ॥१०५.०१२ चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात् ।१०५.०१३ जम्मं पापं(३) पिलिपिच्छं(४) यजेदीशादिवाह्यतः(५) ॥१०५.०१३ एकाशीपदं वेश्म मण्डपश्च शताङ्घ्रिकः(६) ।१०५.०१४ पूर्ववद्देवताः पूज्या ब्रह्मा तु षोडशांशके(७) ॥१०५.०१४ मरीचिश्च विवस्वांश्च मित्रं पृथ्वीधरस्तथा(८) ।१०५.०१५ दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः(९) ॥१०५.०१५ दैत्यमाता तथेशाग्नी(१०) मृगाख्यौ पितरौ तथा ।१०५.०१६ पापयक्ष्मानिलौ देवाः सर्वे सार्धांशके स्थिताः ॥१०५.०१६ यत्पाद्योकः(११) प्रवक्ष्यामि सङ्क्षेपेण क्रमाद्गुह ।१०५.०१७ टिप्पणी १ द्विस्थञ्चेति ख.. , ग.. , ज.. च २ षट्सौम्येषु चराचरमिति झ.. , घ.. च ३ कुम्भपालमिति छ.. ४ पिल्लिपिञ्जमिति ख.. । पिञ्जिपिञ्छमिति छ.. ५ चरकीमित्यादिः, वाह्यत इत्यन्तः पाठो झ.. पुस्तके नास्ति ६ शतार्धकमिति झ.. ७ ब्रह्मान्तैः षोडशांतकैरिति ख.. , छ.. च । ब्रह्मान्ताः षोडशांशके इति ग.. , ज.. च ८ पृथ्वीधरन्तथेति ख.. ९ त्वन्येवेशादिके गणा इति ख.. , छ.. च १० दैत्यमाता भवेशाग्नी इति ख.. । दैत्यमाता हरेशाग्नी इति घ.. , ज.. च ११ यज्ञाद्योक इति ङ.. पृष्ठ ३५८ सदिग्विंशत्करैर्दैर्घ्यादष्टाविंशति(१) विस्तरात् ॥१०५.०१७ शिशिराश्रयः शिवाख्यश्च(२) रुद्रहीनः सदोभयोः ।१०५.०१८ रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः ॥१०५.०१८ स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश्चैव(३) विस्तरात्(४) ।१०५.०१९ सावित्रः सालयः कुड्या(५) अन्येषां पृथक्स्त्रिंशांशतः ॥१०५.०१९ कुड्यपृथुपजङ्घोच्चात्कुड्यन्तु त्रिगुणोच्छयं ।१०५.०२० कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा ॥१०५.०२० भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः ।१०५.०२१ श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श्चयोर्विना ॥१०५.०२१ गर्भपृथुसमा(९) वीथी तदर्धार्धेन वा क्वचित् ।१०५.०२२ वीथ्यर्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम् ॥१०५.०२२ सामान्यानाथ गृहं वक्ष्ये सर्वेषां सर्वकामदं ।१०५.०२३ एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात् ॥१०५.०२३ एकं याम्ये च सौमास्यं द्वे चेत्पश्चात्पुरोमुखम्(७) ।१०५.०२४ चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः ॥१०५.०२४ शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्यकं(८) ।१०५.०२५ टिप्पणी १ साष्टाविंशति इति ख.. , ङ.. च २ शिवाश्रमः शिवाख्यस्येति ख.. , घ.. , झ.. च । शिवाग्रकशिवाख्यस्येति ग.. । शिवाग्रगः शिवाख्यस्येति ङ.. , ज.. च । शिवाश्रयः शिवाख्यस्येति छ.. ३ दैर्घ्यादृषिभिभिश्चैवेति घ.. ४ दैर्घ्यात्साष्टाविंशतिविस्तरादिति छ.. ५ सावित्र्यालयः कुला इति ख.. । सावित्र इत्यादिः, त्रिगुणोच्छ्रयमित्यन्तः पाठो झ.. पुस्तके नास्ति ६ गर्भपीठसमा इति ख.. , घ.. , झ.. च ७ सौम्यास्यं द्वे द्वे पश्चात्पुरोमुखमिति ख.. । सौम्याख्यं द्वे च पश्चादधोमुखमिति झ.. ८ सावित्रः सालयः कोटीनां तपसा पृष्ठ ३५९ प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं ॥१०५.०२५ आप्येन्दौ गृहवल्याख्यं(१) त्रिशूलं तद्विनर्धिकृत् ।१०५.०२६ पूर्वशलाविहीनं(२) स्यात्सुक्षेत्रं वृद्धिदायकं ॥१०५.०२६ याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत्परं(३) ।१०५.०२७ यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत् ॥१०५.०२७ टिप्पणी सत्यलोकतः । अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः । पादाद्यधस्तुर्भूलोको भुवः सूर्याद्ववः स्मृतः । स्वर्लोको भुवान्तश्च नियुतानि चतुर्दश । एकदण्डं कटाहेन वृतो ब्रह्माण्डविस्तरः । वारिवह्न्यानलाशैस्ततो भूतादिनावधि । वृतं दशगुणैरण्डं भूतादिर्महता तथा । दशोत्तराण्यशेषाणि शुक्र कस्मान्मामुने । महान्तञ्च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संस्थानं न च विद्यते । हेतुभूतमशेषस्य प्रकृतिः सा पुरा मुने । असङ्ख्यातानि चाण्डानि तत्र जातानि च दृशाम् । दरुण्यग्निर्यथा तैलं तेन तद्वत्पुमानिति । प्रधानेवस्थितो व्यापी चेतनात्मात्मवेदनः । प्रधानश्च पुमांश्चैव सर्वभूतात्मभूतात्मभूस्तथा । विष्णुशक्त्या महत्प्राज्ञवृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे करणं संशयस्य च । महाख्यं स्वतलश्चाख्यं पातालं चापि सत्तम । कृष्णपीतारुणाः शुक्रशर्कराशैलकाञ्चनाः । भूमयस्तेषु चान्येषु सन्ति दैत्यादयः सुखम् । पातालानामधश्चान्ते शेषो विष्णोश्च तामसः । गुणानन्यान् स चानन्तः शिरसा धारयन्महीम् । भुवोधो नरका लोकं नयते क्षत्रवैष्णवः । वारिणा भाविता पृथ्वी यावत्तावन्नभो मतम् । सिद्धान्तमस्तुयाभ्यैव, इन्द्रास्थे यमसूर्यकम् । मल्लब्धेषु क.. , ख.. , ग.. , घ.. , ङ.. , छ.. , झ.. चिह्नितपुस्तकेषु सावित्रः सालयः इत्यतः परं नैष पाठो वर्तते । तेषु तु मुद्रितपाठ एव वर्तते पुनः ज.. चिह्नितपुस्तके सावित्रः सालय इत्यतः परं इन्द्रास्येयमसूर्यकमित्यन्तः पाठो नास्ति । ज.. चिह्नितपुस्तके य उक्तपाठो दृश्यते तत्र पूर्वापरसङ्गतिर्नास्ति । प्रकरणान्तरीयपाथोयमत्र लेखकभ्रमात्समागत इति भाति १ गृहशल्याख्यमिति ख.. २ पूर्वशाखाविहीनमिति ङ.. ३ याम्ये हीने भवेच्चुल्ली त्रिशास्त्रं दितितत्परमिति झ.. । याम्ये हीने भवेच्छत्री त्रिशालं वित्तहृत्परमिति ग.. पृष्ठ ३६० इन्द्रादिक्रमतो वच्मि(१) ध्वजाद्यष्टौ गृहाण्यहं ।१०५.०२८ प्रक्षालानुस्रगावासमग्नौ(२) तस्य महानसं ॥१०५.०२८ याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि ।१०५.०२९ धनमुक्त्यम्वुपेशाख्ये(३) सम्यगन्धौ च(४) मारुते ॥१०५.०२९ सौम्ये(५) धनपशू कुर्यादीशे दीक्षावरालयं(६) ।१०५.०३० स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकं ॥१०५.०३० त्रिगुणं हस्तसंयुक्तं कृत्वाष्टांशैहृतं तथा(७) ।१०५.०३१ तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकं ॥१०५.०३१ त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत् ।१०५.०३२ सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितं ॥१०५.०३२ तस्माच्च(८) नवमे भागे शुभकृन्निलयो मतः ।१०५.०३३ तन्मधे मण्डपः शस्तः समो वा द्विगुणायतः ॥१०५.०३३ प्रत्यगाप्ये चेन्दुयमे(९) हट्ट एव गृहावली ।१०५.०३४ एकैकभवनाख्यानि दिक्ष्वष्टाष्टकसङ्ख्यया(१०) ॥१०५.०३४ ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमं(११) ।१०५.०३५ भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः ॥१०५.०३५ टिप्पणी १ इन्द्रादिक्रमतो वह्नीति ख.. , छ.. च २ प्रक्षालनात्मभागारः समग्नौ इति छ.. । प्रक्षालानुग्रहावासमग्रौ इति ज.. ३ धनभ्क्ताम्बुपशाख्ये इति ख.. , छ.. च ४ शस्यमञ्चौ चेति झ.. ५ याम्ये इति झ.. ६ दीक्षासुरालयमिति ख.. , ज.. , झ.. च ७ कृत्वाष्टांशैर्हतं तथेति ग.. । कृत्वाष्टाङ्गैर्हतं तथेति घ.. , ज.. च । कृत्वाष्टांशहतस्तथेति झ.. ८ तस्मात्तु इति झ.. ९ प्रागीशे चेन्दुयाम्ये वेति ख.. । प्रागाप्ये चेन्दुयाम्ये इति छ.. , झ.. च १० सर्वनाशकरमित्यादिः, यथाक्रममित्यन्तः पाठो ज.. पुस्तके नास्ति पृष्ठ ३६१ धर्मः कलिश्च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं ।१०५.०३६ दाहोऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं(१) ॥१०५.०३६ शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् ।१०५.०३७ आयुःप्राव्राज्यशस्यानि(२) धनशान्त्यर्थसङ्क्षयाः ॥१०५.०३७ शोषं भोगं चापत्यञ्च(३) जलद्वारफलानि च ।१०५.०३८ रोगो मदार्तिमुख्यत्वं चार्थायुः कृशता मतिः ॥१०५.०३८ मानश्च द्वारतः पूर्व(४) ऊतरस्यान्दिशि क्रमात् ।१०५.०३९ इत्याग्नेये महापुराणे गृहादिवास्तुर्नाम पञ्चाधिकशततमोऽध्यायः ॥ अध्याय {१०६} अथ षडधिकशततमोऽध्यायः नगरादिवास्तुः ईश्वर उवाच नगरादिकवास्तुश्च वक्ष्ये राज्यादिवृद्धये ।१०६.००१ योजनं योजनार्धं वा(५) तदर्थं स्थानमाश्रयेत् ॥१०६.००१ टिप्पणी १ वनवासी मृतिर्धनमिति घ.. । धर्मः कलिश्चेत्यादिः, मृतिर्धनमित्यन्तः पाठो झ.. पुस्तके नास्ति २ आयुः प्रावाह्यशस्यानीति ख.. , छ.. च ३ भोगं च पत्यं चेति ख.. , छ.. च ४ द्वारतः प्रोक्त इति घ.. ५ भोजनार्धन्तदर्धं च इति घ.. , ङ.. च पृष्ठ ३६२ अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् ।१०६.००२ ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके ॥१०६.००२ गन्धर्वाभ्यां(१) दक्षिणे स्याद्वारुण्ये पश्चिमे तथा ।१०६.००३ सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः ॥१०६.००३ येनेभादि सुखं गच्छेत्कुर्याद्द्वारं तु षट्करं ।१०६.००४ छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि ॥१०६.००४ वज्रसूचीमुखं नेष्टं(२) सकृद्द्वित्रिसमागमं ।१०६.००५ चापाभं वज्रनागाभं(३) पुरारम्भे हि शान्तिकृत् ॥१०६.००५ प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद्बलिं बली(४) ।१०६.००६ आग्नेये स्वर्णकर्मारान्(५) पुरस्य विनिवेशयेत् ॥१०६.००६ दक्षिणे नृत्यवृत्तीनां(६) वेश्यास्त्रीणां गृहाणि च ।१०६.००७ नटानाञ्चक्रिकादीनां(७) कैवर्तादेश्च नैरृते ॥१०६.००७ रथानामायुधानाञ्च कृपाणाञ्च वारुणे ।१०६.००८ शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः(८) ॥१०६.००८ ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे ।१०६.००९ फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः ॥१०६.००९ पूर्वतश्च बलाध्यक्षा आग्नेये विविधं बलं ।१०६.०१० स्त्रीणामादेशिनो दक्षे काण्डारान्नैरृते न्यसेत् ॥१०६.०१० पश्चिमे च महामात्यान् कोषपालांश्च कारुकान् ।१०६.०११ टिप्पणी १ गन्धर्वाद्या इति ग.. , ज.. च २ सूचीमुखं नष्टमिति झ.. , छ.. च ३ व्यायतं वज्रनासाभमिति घ.. । चापाभं चक्रनाभाभमिति ङ.. ४ स्तुत्वा नत्वा बलिं बली इति ङ.. ५ आग्नेये तु कर्मकारानिति ख.. ६ दक्षिणे भृत्यधूर्तानामिति छ.. ७ नटानां वाह्लिकादीनामिति ख.. , ज.. च ८ परिकर्मण इति छ.. , ज.. च पृष्ठ ३६३ उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान् ॥१०६.०११ पूर्वतः क्षत्रियान् दक्षे वैश्याञ्छून्द्रांश्च पश्चिमे ।१०६.०१२ दिक्षु वैद्यान् वाजिनश्च बलानि च चतुर्दिशं ॥१०६.०१२ पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे ।१०६.०१३ पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे ॥१०६.०१३ न्यसेन्म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्मृतिं(१) ।१०६.०१४ श्रियं वैश्रवणं द्वारि(२) पूर्वे तौ(३) पश्यतां श्रियं ॥१०६.०१४ देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि ।१०६.०१५ पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्(४) ॥१०६.०१५ नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च(५) ।१०६.०१६ निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं ॥१०६.०१६ भुज्यते तत्पिशाचाद्यै रोगाद्यैः परिभूयते ।१०६.०१७ नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं ॥१०६.०१७ पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं ।१०६.०१८ शनयं दक्षिणस्यान्तु(७) नैरृत्यामायुधाश्रयं ॥१०६.०१८ भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः ।१०६.०१९ उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं(८) ॥१०६.०१९ चतुःशालं त्रिशालं वा द्विशालं चैकशालकं ।१०६.०२० चतुःशालगृहाणान्तु शालालिन्दकभेदतः(९) ॥१०६.०२० टिप्पणी १ तथा स्थितमिति ख.. , घ.. , ङ.. , छ.. च । यथास्थितमिति ज.. २ वैश्रवणं वापि इति ग.. ३ पूर्वत इति ख.. ४ दक्षिणे चोत्तरेण चेति ख.. , ग.. , घ.. च ५ नगरस्य हीति ख.. , छ.. च ६ रोगाद्यैरभिभूयते इति ज.. ७ दक्षिणायां त्विति ग.. , घ.. , झ च ८ देवतालयमिति झ.. ९ शालालिन्दप्रभेदत इति क.. पृष्ठ ३६४ शतद्वयन्तु जायन्ते पञ्चाशत्पञ्च तेष्वपि ।१०६.०२१ त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा ॥१०६.०२१ एकशालानि चत्वारि एकालिन्दानि वच्मि च ।१०६.०२२ अष्टाविंशदलिन्दानि गृहाणि नगराणि च(१) ॥१०६.०२२ चतुर्भिः सप्रभिश्चैव पञ्चपञ्चाशदेव तु ।१०६.०२३ षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि(२) ॥१०६.०२३ अष्टालिन्दं भवेदेवं(३) नगरादौ गृहाणि हि ।१०६.०२४ इत्यागेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमोऽध्यायः ॥ अध्याय {१०७} अथ सप्ताधिकशततमोऽध्यायः स्वायम्भुवसर्गः अग्निरुवाच(४) वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ।१०७.००१ अग्निध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ॥१०७.००१ मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च(५) ।१०७.००२ टिप्पणी १ गृहाणि नगरादिषु इति झ.. । गृहाणि नगराणि तु इति ख.. २ विंश एव चेति ख.. , छ.. च ३ अष्टाभिर्विभजेदेवमिति छ.. ४ ईश्वर उवाचेति ख.. , छ.. च ५ सवनः क्षय एव च इति क.. पृष्ठ ३६५ ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ॥१०७.००२ प्रियब्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ।१०७.००३ जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ ॥१०७.००३ वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ।१०७.००४ क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् ॥१०७.००४ पुष्करं सवनायादादग्नीध्रेऽदात्सुते शतं(१) ।१०७.००५ जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं ॥१०७.००५ हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ।१०७.००६ इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं(२) ॥१०७.००६ हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ।१०७.००७ भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं ॥१०७.००७ मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं ।१०७.००८ शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः ॥१०७.००८ यानि कुम्पुरुषाद्यानि ह्यष्टवर्षाणि सत्तम ।१०७.००९ तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥१०७.००९ जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ।१०७.०१० नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः(३) ॥१०७.०१० ऋषभो मेरुदेव्याञ्च ऋषभाद्भरतोऽभवत् ।१०७.०११ ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः ॥१०७.०११ भरताद्भारतं वर्षं भरतात्सुमतिस्त्वभूत्(४) ।१०७.०१२ भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः ॥१०७.०१२ टिप्पणी १ सुतेभ्य उ इति ख.. , छ.. च २ रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ.. ३ हिमाद्देशान्तनाभित इति छ.. ४ सुमतिस्तत इति ग.. पृष्ठ ३६६ स योगी योगप्रस्तावे(१) वक्ष्ये तच्चरितं पुनः ।१०७.०१३ सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत(२) ॥१०७.०१३ परमेष्ठी ततस्तस्मात्प्रतीहारस्तदन्वयः ।१०७.०१४ प्रतीहारात्प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः ॥१०७.०१४ उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः(३) ।१०७.०१५ पृथुश्चैव ततो नक्तो नक्तस्यापि गयः सुतः ॥१०७.०१५ नरो गयस्य तनयः तत्पुत्रोऽभूद्विराट्ततः ।१०७.०१६ तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥१०७.०१६ महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ।१०७.०१७ त्वष्टा त्वष्टुश्च विरजा(४)रजस्तस्याप्यभूत्सुतः ॥१०७.०१७ सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ।१०७.०१८ विश्वज्योतिःप्रधानास्ते भारतन्तैर्विवर्धितं ॥१०७.०१८ कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः ।१०७.०१९ इत्याग्नेये महापुराणे स्वायम्भुवः सर्गो नाम सप्ताधिकशततमोऽध्यायः ॥ अध्याय {१०८} ॒शथाष्टाधिकशततमोऽध्यायः भुवनकोषः अग्निरुवाच जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् ।१०८.००१ कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः ॥१०८.००१ टिप्पणी १ योगप्रस्तारे इति ग.. , ज.. , झ.. च २ इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च ३ प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्यन्तः पाठो झ.. पुस्तके नास्ति ४ दुष्टादुष्टश्च विरजा इति ख.. पृष्ठ ३६७ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।१०८.००२ लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं(१) ॥१०८.००२ जम्बूद्वीपो द्वीपमध्ये(२) तन्मध्ये मेरुरुच्छ्रितः(३) ।१०८.००३ चतुरशीतिसाहस्रो भूयिष्ठः(४) षोडशाद्विराट् ॥१०८.००३ द्वात्रिंशन्मूर्ध्नि विस्तरात्षोडशाधः(५) सहस्रवान् ।१०८.००४ भूयस्तस्यास्य(६) शैलोऽसौ कर्णिकाकारसंस्थितः ॥१०८.००४ हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।१०८.००५ नीलः श्वेतश्च शृङ्गो च उत्तरे वर्षपर्वताः ॥१०८.००५ लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।१०८.००६ सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश्च ते ॥१०८.००६ भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं ।१०८.००७ हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥१०८.००७ रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं(७) ।१०८.००८ उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥१०८.००८ नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।१०८.००९ इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः ॥१०८.००९ मेरोश्चतुर्दिशन्तत्र नवसाहस्रविस्तृतं(८) ।१०८.०१० टिप्पणी १ दधिदुग्धजलान्तका इति ख.. , छ.. च २ जम्बूद्वीपस्तस्य मध्ये इति ज.. ३ मेरुरुत्थित इति झ.. ४ भूमिष्ठ इति घ.. , ज.. च । भुविस्थ इति ङ.. ५ षोडशांश इति झ.. ६ भूपाद्मस्यास्य इति ख.. , ग.. , छ.. च ७ तथैवात्र हिरण्मयमिति ग.. । तथैवाथ हिरण्मयमिति ज.. ८ इलावृतश्चेत्यादिः, नवसाहस्रविस्तृतमित्यन्तः पाठो छ.. पुस्तके नास्ति पृष्ठ ३६८ इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥१०८.०१० विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः(१) ।१०८.०११ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥१०८.०११ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः(२) ।१०८.०१२ कदम्बस्तेषु जम्बुश्च पिप्पलो बट एव च ॥१०८.०१२ एकादशशतायामाः पादपा गिरिकेतवः ।१०८.०१३ जम्बूद्वीपेति सञ्ज्ञा स्यात्फलं जम्बा गजोपमं ॥१०८.०१३ जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं(३) परं ।१०८.०१४ सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे ॥१०८.०१४ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।१०८.०१५ वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ ॥१०८.०१५ अरुणोदं महाभद्रं संशितोदं(५) समानसं ।१०८.०१६ शिताभश्चक्रमुञ्जाद्याः पूर्वतः केशराचलाः(५) ॥१०८.०१६ दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले(६) ।१०८.०१७ शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी ॥१०८.०१७ चतुर्दशसहस्राणि योजनानाञ्च दिक्षु च ।१०८.०१८ इन्द्रादिलोकपालानां समन्तात्ब्रह्मणः पुरः ॥१०८.०१८ विष्णुपादात्प्लावयित्वा चन्द्रं स्वर्गात्पतन्त्यपि ।१०८.०१९ पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं ॥१०८.०१९ तथैवालकनन्दापि दक्षिणेनैव भारतं(७) ।१०८.०२० टिप्पणी १ योजनायुतमुच्छ्रिता इति घ.. २ सुपार्श्वश्चोत्तरे स्थित इति घ.. ३ रसनास्माद्धेमजाम्बुनदमिति ख.. , ग.. , घ.. , ङ.. , छ.. च ४ असितोदमिति ज.. ५ पूर्वतः शिशिराचला इति ख.. , ग.. , घ.. , ज.. च ६ शशिवाममुखा जले इति ख.. , घ.. , ङ.. , छ.. च ७ दक्षिणेन च भारतमिति ख.. । दक्षिणेनैति भारतमिति ग.. पृष्ठ ३६९ प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं ॥१०८.०२० अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि(१) ।१०८.०२१ आनीलनिषधायामौ(२) माल्यवद्गन्धमादनौ ॥१०८.०२१ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।१०८.०२२ भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥१०८.०२२ पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः ।१०८.०२३ जठरो देवकूटश्च मर्यादापर्वतावुभौ(३) ॥१०८.०२३ तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।१०८.०२४ गन्धमादनकैलासौ पूर्ववचायतावुभौ(४) ॥१०८.०२४ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।१०८.०२५ निषधः पारिपात्रश्च मर्यादापर्वतावुभौ ॥१०८.०२५ मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ।१०८.०२६ त्रिशृङ्गो रुधिरश्चैव उत्तरौ वर्षपर्वतौ ॥१०८.०२६ पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ ।१०८.०२७ जाठराद्याश्च मर्यादाशैला मेरोश्चतुर्दिशं ॥१०८.०२७ केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि ।१०८.०२८ लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम ॥१०८.०२८ भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च(५) ।१०८.०२९ टिप्पणी १ भद्रोद्भवकुरूनपि इति ख.. २ अलीननिषधायामा इति ख.. , छ.. च ३ रम्यकमित्यादिः, मर्यादापर्वतावुभावित्यन्न्तः पाठो झ.. पुस्तके नास्ति ४ पूर्वपश्चायतावुभौ इति घ.. , ङ.. , ज.. च ५ भुमाः स्वर्गा धर्मिणान्ते न पापास्तत्र यान्ति च इति छ.. , ङ.. च । मौमानां स्वर्गधर्माणां तनया ह्यत्र यान्ति चेति ग.. , घ.. च । भोगिनां स्वर्गधर्माणां तनयास्तत्र यान्ति चेति ज.. पृष्ठ ३७० भद्राश्वेऽस्ति हयग्रीवो वराहः केतुमालके ॥१०८.०२९ भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि ।१०८.०३० विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः ॥१०८.०३० किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च ।१०८.०३१ चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः ॥१०८.०३१ कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः ।१०८.०३२ सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ॥१०८.०३२ नद्यश्च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे ।१०८.०३३ भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते ॥१०८.०३३ अध्याय {१०९} अथ नवाधिकशततमोऽध्यायः तीर्थमाहात्म्यं अग्निरुवाच माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं ।१०९.००१ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं(१) ॥१०९.००१ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।१०९.००२ टिप्पणी १ स्वसंयतमिति घ.. पृष्ठ ३७१ प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥१०९.००२ निष्पपस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।१०९.००३ अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥१०९.००३ अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।१०९.००४ तीर्थाभिओगमने(१) तत्स्याद्यद्यज्ञेनाप्यते फलं ॥१०९.००४ पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।१०९.००५ दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥१०९.००५ ब्रह्मा सह सुरैरास्ते मुनयः सर्वमिच्छवः ।१०९.००६ देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः(२) ॥१०९.००६ अश्वमेधफलं प्राप्य(३) ब्रह्मलोकं प्रयान्ति ते ।१०९.००७ कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्(४) ॥१०९.००७ पुष्करे दुष्करं गन्तुं(५) पुष्करे दुष्करं तपः ।१०९.००८ दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं(६) ॥१०९.००८ तत्र वासाज्जपच्छ्राद्धात्कुलानां शतमुद्धरेत् ।१०९.००९ जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं ॥१०९.००९ कर्णाश्रमं(७) कोटितीर्थं नर्मदा चार्वुदं परं ।१०९.०१० तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं ॥१०९.०१० सरस्वत्यब्धिसङ्गश्च(८) सागरन्तीर्थमुत्तमं ।१०९.०११ टिप्पणी १ तीर्थादिगमने इति घ.. २ पितृसुरार्चिता इति ख.. ३ अश्वमेधफलश्चास्येति ख.. , ग.. , छ.. च । अश्वमेधफलं चाप्येति घ.. ४ ब्रह्मलोककमिति ख.. , ग.. , ङ.. , छ.. च ५ दुष्करं गन्तुमिति ख.. ६ वस्तुं तत्र सुदुष्करमिति ज.. ७ कण्वाश्रममिति घ.. ८ सरस्वत्यब्धिसञ्ज्ञयेति ग.. , घ.. , ज.. च पृष्ठ ३७२ पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा ॥१०९.०११ भूमितीर्थं ब्रह्मतुङ्गं(१) तीर्थं पञ्चनदं परं ।१०९.०१२ भीमतीर्थं(२) गिरीन्द्रञ्च देविका पापनाशिनी ॥१०९.०१२ तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं ।१०९.०१३ तीर्थं कुमारकोटिश्च सर्वदानीरितानि च ॥१०९.०१३ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं ।१०९.०१४ य एवं सततं ब्रूयात्सोऽमलः प्राप्नुयाद्दिवं ॥१०९.०१४ तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्(३) ।१०९.०१५ सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्(४) ॥१०९.०१५ पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं ।१०९.०१६ धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥१०९.०१६ तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(५) ।१०९.०१७ गङ्गासस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥१०९.०१७ भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(६) ।१०९.०१८ वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥१०९.०१८ कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं ।१०९.०१९ गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा ॥१०९.०१९ तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं ।१०९.०२० टिप्पणी १ ऋषितीर्थं ब्रह्मतुङ्गमिति घ.. । भूमितीर्थं ब्रह्मसञ्ज्ञमिति छ.. २ भीमातीर्थमिति घ.. ३ वामाद्दिवं ब्रजेदिति ज.. ४ ब्रह्मलोकग इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च ५ तत्र कर्णह्रदं तथेति ख.. । भद्रकं तु ह्रदं तथेति ग.. , ङ.. च ६ गङ्गोद्भेदमवन्तिकमिति ज.. पृष्ठ ३७३ वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं(१) ॥१०९.०२० लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं ।१०९.०२१ श्रीपर्वतं कोल्वगिरिं(२) सह्याद्रिर्मलयो गिरिः ॥१०९.०२१ गोदावरी तुङ्गभद्रा कावेरो वरदा नदी ।१०९.०२२ तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं ॥१०९.०२२ कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं ।१०९.०२३ मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं(३) ॥१०९.०२३ अवन्ती परमं तीर्थमयोध्या पापनाशनी ।१०९.०२४ नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं(४) ॥१०९.०२४ इत्याग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम नवाधिकशततमोऽध्यायः अध्याय {११०} अथ दशाधिकशततमोऽध्यायः गङामाहात्म्यं अग्निरुवाच गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।११०.००१ येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥११०.००१ टिप्पणी १ तीर्थं कणखलमित्यादिः, कालिकासङ्गमुत्तममित्यन्तः पाठो छ.. पुस्तके नास्ति २ श्रीपर्वतं कोन्द्रगिरिरिति छ.. । श्रीपर्वतं कोलगिरिमिति ज.. ३ शृङ्गवेरपुअरं वरमिति घ.. ४ अग्निरुवाच । माहात्म्यं सर्वतीर्थानामित्यादिः, नैमिषं परमन्तीर्थं भुक्तिमुक्तिप्रदायकम् । इत्याग्नेये महापुराणे तीर्थयात्रामाहात्म्यमित्यन्तः पाठो झ.. पुस्तके नास्ति पृष्ठ ३७४ गतिर्गङ्गा तु(१) भूतानां गतिमन्वेषतां(२)११०.००२ सदा गङ्गा तारयते(३) चोभौ वंशौ नित्यं हि सेविता ॥११०.००२ चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।११०.००३ गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥११०.००३ सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।११०.००४ यावदस्थि च गङ्गायां तावत्स्वर्गे स तिष्ठति ॥११०.००४ अन्धादयस्तु(४) तां सेव्य देवैर्गच्छन्ति तुल्यतां(५) ।११०.००५ गङ्गातीर्थसमुद्भूतमृद्धारी सोऽघहार्कवत्(६) ॥११०.००५ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेतिकीर्तनात् ।११०.००६ पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः ॥११०.००६ इत्याग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमोऽध्यायः अध्याय {१११} अथ एकादशाधिकशततमोऽध्यायः प्रयागमाहात्म्यं अग्निरुवाच वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं(७) ।१११.००१ प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥१११.००१ टिप्पणी १ गतिर्गङ्गा हीति ग.. , ज.. च २ गतिर्गतिमतामिति झ.. ३ गङ्गा पावयते इति झ.. ४ पतितादयस्तु इति झ.. ५ गच्छन्ति साम्यतामिति घ.. , झ.. च ६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ.. ७ भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ.. पृष्ठ ३७५ सरितः सागराः सिद्धा गन्धर्वसराप्सस्तथा ।१११.००२ तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥१११.००२ वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता ।१११.००३ तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥१११.००३ गङ्गायमुनयोर्मध्यं(१) पृथिव्या जघनं स्मृतं ।१११.००४ प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः(२) ॥१११.००४ प्रयागं सप्रतिष्ठानं कम्बलाश्वतरावुभौ ।१११.००५ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥१११.००५ तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तः प्रयागके ।१११.००६ स्तवनादस्य(३) तीर्थस्य नामसङ्किर्तनादपि ॥१११.००६ मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते ।१११.००७ प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं(४) ॥१११.००७ न देववचनाद्विप्र न लोकवचनादपि ।१११.००८ मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति ॥१११.००८ दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।१११.००९ तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः ॥१११.००९ वासुकेर्भोगवत्यत्र हंसप्रपतनं परं ।१११.०१० गवां कोटिप्रदानाद्यत्त्र्यहं स्नानस्य(५) तत्फलं ॥१११.०१० प्रयागे माघमासे तु एवमाहुर्मनीषिणः ।१११.०११ टिप्पणी १ गङायमुनयोर्मध्ये इति ख.. २ सरितः सागरा इत्यादिः, उपस्थमृषयो विदुरित्यन्तः पाठो ग.. पुस्तके नास्ति ३ श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च ४ श्राद्धद्रव्यादि चाक्षयमिति घ.. ५ त्र्यहं स्नातस्येति घ.. पृष्ठ ३७६ सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥१११.०११ गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।१११.०१२ अत्र दानाद्दिवं(१) याति राजेन्द्रो जायतेऽत्र च ॥१११.०१२ वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् ।१११.०१३ उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस्तथा ॥१११.०१३ कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ।१११.०१४ मानसं रजसा हीनं तीर्थं वासरकं परं(२) ॥१११.०१४ इत्याग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ॥ अध्याय {११२} अथ द्वादशाधिकशततमोऽध्यायः वाराणसीमाहात्म्यम् अग्निरुवाच वाराणसी(३) परं तीर्थं गौर्यै प्राह महेश्वरः ।११२.००१ भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं(४) ॥११२.००१ रुद्र उवाच गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ।११२.००२ टिप्पणी १ अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च २ तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च ३ वाराणसीमिति ख.. , घ.. च ४ वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च पृष्ठ ३७७ जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥११२.००२ अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्(१) ।११२.००३ हरिश्चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं(२) ॥११२.००३ जप्येश्वरं परं गुह्यं(३) गुह्यं श्रीपर्वतं तथा ।११२.००४ महालयं(४) परं गुह्यं भृगुश्चण्डेश्वरं(५) तथा ॥११२.००४ केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।११२.००५ गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥११२.००५ द्वियोजनन्तु पूर्वं स्याद्योजनार्धं तदन्यथा(६) ।११२.००६ वरणा च नदी चासीत्तयोर्मध्ये(७) वाराणसी ॥११२.००६ अत्र स्नानं जपो होमो मरणं देवपूजनं ।११२.००७ श्राद्धं दानं निवासश्च यद्यत्स्याद्भुक्तिमुक्तिदं(८) ॥११२.००७ इत्याग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमोऽध्यायः ॥ टिप्पणी १ काशीं तु न हि सन्त्यजेदिति ज.. २ परं गुह्यमविमुक्तं परं ममेति ज.. ३ जयेश्वरं परं गुह्यमिति ख.. ४ महाबलमिति क.. ५ भूमिचण्डेश्वरमिति ग.. ६ तथान्यथेति झ.. ७ द्वयोर्मध्ये इति ख.. ८ यद्वत्स्याद्भुक्तिमुक्तिदमिति ङ.. पृष्ठ ३७८ अध्याय {११३} अथ त्रयोदशाधिकशततमोऽध्यायः नर्मदादिमाहात्म्यम् अग्निरुवाच नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां(१) ।११३.००१ सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥११३.००१ विस्तराद्योजनशतं योजनद्वयमायता ।११३.००२ षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस्तथापराः ॥११३.००२ पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके(२) ।११३.००३ कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥११३.००३ गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः(३) ।११३.००४ अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥११३.००४ समन्ताद्योजनशतं महापुण्यं भविष्यति ।११३.००५ अत्र दानन्तपो जप्यं(४) श्राद्धं सर्वमथाक्षयं(५) ॥११३.००५ टिप्पणी १ नर्मदापरमिति झ.. २ निर्यान्त्यमरकण्टके इति झ.. ३ तपस्तामब्रवीद्धर इति ग.. ४ अत्र दानं तथा जप्यमिति झ.. ५ सर्वमथाक्षरमिति ख.. , छ.. च पृष्ठ ३७९ मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।११३.००६ हरोऽत्र क्रीडते देव्या हिरण्यकशिपुस्तथा ॥११३.००६ तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्(१) ।११३.००७ इत्याग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमोऽध्यायः ॥ अध्याय {११४} अथ चतुर्दशाधिकशततमोऽध्यायः गयामाहात्म्यम् अग्निरुवाच गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं ।११४.००१ गयासुरस्तपस्तेपे तत्तपस्तापिभिः(२) सुरैः ॥११४.००१ उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् ।११४.००२ तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत् ॥११४.००२ दैत्योऽब्रवीत्पवित्रोऽहं भवेयं सर्वतीर्थतः ।११४.००३ तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं ॥११४.००३ गताः शून्या मही स्वर्गे देवा ब्रह्मादयः सुराः(३) ।११४.००४ टिप्पणी १ सिद्धिमाप्नुयुरिति झ.. २ तत्तपस्तापितैरिति ग.. , घ.. , झ.. च ३ ब्रह्मादयः पुनः इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज. झ.. च पृष्ठ ३८० गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे ॥११४.००४ दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः ।११४.००५ यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह ॥११४.००५ तच्छ्रुत्वा ससुरो ब्रह्मा(१) गयासुरमथाब्रवीत् ।११४.००६ अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं ॥११४.००६ गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ(२) ।११४.००७ यागं चकार चलिते देहि पूर्णाहुतिं(३) विभुः ॥११४.००७ पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकालेऽसुरोऽचलत् ।११४.००८ शिष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम् ॥११४.००८ धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते ।११४.००९ गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः ॥११४.००९ धर्मः शिलां देवमयीं(४) तच्छ्रुत्वाधारयत्परां ।११४.०१० या धर्माद्धर्मवत्याञ्च जाता धर्मव्रता सुता ॥११४.०१० मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां(५) ।११४.०११ यथा हरिः श्रिया रेमे गौर्या शम्भुस्तथा तया ॥११४.०११ कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः(६) ।११४.०१२ भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु ॥११४.०१२ विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् ।११४.०१३ एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः(७) ॥११४.०१३ धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये ।११४.०१४ पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः(८) ॥११४.०१४ टिप्पणी १ तच्छ्रुत्वा सत्वरो ब्रह्मेति ङ.. २ शिरस्तथेति झ.. ३ देहे पूर्णाहुतिमिति ख.. , छ.. , ज.. च ४ देहमयीमिति ग.. , छ.. , ज.. च ५ तपश्चितामिति झ.. ६ समानीय श्रमान्वित इति ज.. ७ सुप्ते समागत इति घ.. , ङ.. , ज.. , झ.. च ८ धर्मव्रतेत्यादिः, गुरोर्गुरुरित्यन्तः पाठः छ.. पुस्तके नास्ति पृष्ठ ३८१ विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः ।११४.०१५ मरीचिस्तामपश्यत्स(१) शशापोक्तिव्यतिक्रमात् ॥११४.०१५ शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं(२) ।११४.०१६ पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया ॥११४.०१६ अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् ।११४.०१७ धर्मव्रता पृथक्शापं धारयित्वाग्रिमध्यगात् ॥११४.०१७ तपश्चचार वर्षाणां सहस्राण्ययुतानि च ।११४.०१८ ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन् ॥११४.०१८ धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे ।११४.०१९ देवा ऊचुः दत्तो मरीचिना शापो भविष्यति न चान्यथा ॥११४.०१९ शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं(३) भविष्यसि ।११४.०२० देवव्रता देवशिला सर्वदेवादिरूपिणी ॥११४.०२० सर्वदेवमयी(४) पुण्या निश्चलायारसुस्य हि ।११४.०२१ देवव्रतोवाच यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा ॥११४.०२१ ब्रह्मा विष्णुश्च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः ।११४.०२२ अग्निरुवाच देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः ॥११४.०२२ सा धर्मणासुरस्यास्य धृता देवमयी शिला ।११४.०२३ सशिलश्चलितो दैत्यः स्थिता रुद्रादयस्ततः ॥११४.०२३ सदेवश्चलितो दैत्यस्ततो देवैः(५) प्रसादितः ।११४.०२४ क्षीराब्धिगो हरिः प्रादात्स्वमूर्तिं श्रीगदाधरं ॥११४.०२४ गच्छन्तु भोः स्वयं यास्यं(६) मूर्त्या वै देवगम्यया(७) ।११४.०२५ टिप्पणी १ मरीचिस्तामपश्यद्वै इति घ.. २ धर्मव्रताब्रवीद्वच इति ज.. ३ पवित्रा देवानां वन्दिता त्वमिति घ.. ४ सर्वतीर्थमयी इति घ.. , झ.. च ५ तदा देवैरिति ज.. ६ गच्छेत्युक्त्वा स्वयं गच्छेदिति झ.. । गच्छन्तूक्त्वा स्वयं यास्ये इति ख.. , छ.. च ७ मूर्त्या देवैकगम्यया इति घ.. , ङ.. च पृष्ठ ३८२ स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः ॥११४.०२५ निश्चलार्थं स्वयं देवः स्थित आदिगदाधरः ।११४.०२६ गदो नामासुरो दैत्यः(१) स हतो विष्णुना पुरा ॥११४.०२६ तदस्थिनिर्मिता(२) चाद्या गदा या विश्वकर्मणा ।११४.०२७ आद्यया गदया हेतिप्रमुखा राक्षसा हताः ॥११४.०२७ गदाधरेण विधिवत्(३) तस्मादादिगधाधरः(४) ।११४.०२८ देवमय्यां शिलायां च(५) स्थिते चादिगदाधरे ॥११४.०२८ गयासुरे निश्चलेय ब्रह्मा पूर्णाहुतिं ददौ ।११४.०२९ गयासुरोऽब्रवीद्देवान् किमर्थं वञ्चितो ह्यहं(६) ॥११४.०२९ विष्णोर्वचनमात्रेण किन्नस्यान्निश्चलोह्यहं ।११४.०३० आक्रान्तो यद्यहं देवा दातुमर्हत(७) मे वरं ॥११४.०३० देवा ऊचुः तीर्थस्य करणे यत्(८) त्वमस्माभिर्निश्चलीकृतः ।११४.०३१ विष्णोः शम्भोर्ब्रह्मणश्च क्षेत्रं तव भविष्यति ॥११४.०३१ प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं ।११४.०३२ इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः ॥११४.०३२ यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा ।११४.०३३ पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत्पञ्च चार्पयेत् ॥११४.०३३ ग्रामान् स्वर्णगिरीन्(९) कृत्वा नदीर्दुग्धमधुश्रवाः ।११४.०३४ सरोवराणि दध्याज्यैर्बहूनन्नादिपर्वतान्(१०) ॥११४.०३४ टिप्पणी १ नामासुरो रौद्र इति घ.. , झ.. च २ तदङ्गान्निर्मिता इति झ.. । तदर्था निर्मिता इति छ.. ३ गदावरेण देवेनेति झ.. ४ गदो नामासुर इत्यादिः, तस्मादादिगदाधर इत्यन्तः पाठो ज.. पुस्तके नास्ति ५ शिलायान्तु इति ज.. ६ वाञ्छितो ह्यहमिति ख.. , छ.. च ७ दातुमर्हथेति ङ.. ८ तीर्थस्य कारणायेति घ.. , झ.. च ९ ग्रामान् पुण्यगिरीनिति ङ.. १० दध्याद्यैर्बहूनन्नादिपर्वतानिति ज.. पृष्ठ ३८३ कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च ।११४.०३५ न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा(१) ददौ प्रभुः ॥११४.०३५ धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं ।११४.०३६ स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा ॥११४.०३६ विद्याविवर्जिता(२) यूयं तृष्णायुक्ता भविष्यथ ।११४.०३७ दुग्धादिवर्जिता नद्यः शैलाः पाषाणरूपिणः ॥११४.०३७ ब्रह्माणं ब्राह्मणश्चोचुर्नष्टं शापेन शाखिलं ।११४.०३८ जीवनाय प्रसादन्नः कुरु विप्रांश्च सोऽब्रवीत् ॥११४.०३८ तीर्थोपजीविका यूयं सचन्द्रार्कं(३) भविष्यथ ।११४.०३९ ये युष्मान् पूजयिष्यन्ति गयायामागता नराः ॥११४.०३९ हव्यकव्यैर्धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्(४) ।११४.०४० नरकात्स्वर्गलोकाय(५) स्वर्गलोकात्पराङ्गतिं ॥११४.०४० गयोपि चाकरोद्यागं बह्वन्नं(६) बहुदक्षिणं ।११४.०४१ गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं ॥११४.०४१ इत्याग्नेये महापुराणे गयामाहात्म्यं नाम चतुर्दशाधिकशततमोऽध्यायः टिप्पणी १ अन्यानथेति झ.. । क्षपानुक्त्वा इति छ.. २ गन्धादिवर्जिता इति घ.. ३ तीर्थोपजीवका यूयमाचन्द्रार्कमिति ख.. , ग.. , घ.. , ङ.. च ४ कुलशतं महदिति ज.. ५ स्वर्गलोकं चेति घ.. , ज.. , झ.. च ६ वह्नथेमिति ख.. , छ.. च । बहुलमिति झ.. पृष्ठ ३८४ अग्निपुराणम् महर्षिश्रीमद्वेदव्यासेन प्रणीतम् श्रीलश्री वङ्गदेशीयासियातिक्समाजानुज्ञया श्रीराजेन्द्रलालमित्रेण परिशोधितम् कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च संवत्१९३३ पृष्ठ ० अथाग्निपुराणस्य द्वितीयखण्डस्यानुक्रमणिका अग्निपुराणं अध्याय {११५} अथ पञ्चदशाधिकशततमोऽध्यायः गयायात्राविधिः अग्निरुवाच उद्यतश्चेद्गयां यातुं(१) श्राद्धं कृत्वा विधानतः ।११५.००१ विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥११५.००१ कृत्वा प्रतिदिनङ्गच्छेत्संयतश्चाप्रतिग्रही ।११५.००२ गृहाच्चलितमात्रस्य गयया गमनं प्रति ॥११५.००२ स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ।११५.००३ ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं ॥११५.००३ किं कुरुक्षेत्रवासेन यदा(२) पुत्रो गयां व्रजेत् ।११५.००४ गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥११५.००४ पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ।११५.००५ ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥११५.००५ वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।११५.००६ काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥११५.००६ गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।११५.००७ मुण्डनञ्चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥११५.००७ न कालादिर्गयातीर्थे दद्यात्पिण्डांश्च नित्यशः ।११५.००८ पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥११५.००८ टिप्पणी १ गन्तुमिति ख.. , ग.. , घ.. , छ.. , ज.. च २ यदि इति घ.. , ग.. , झ.. च पृष्ठ १ अष्टकासु च वृद्धौच(१) गयायां मृतवासरे ।११५.००९ अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह ॥११५.००९ पित्रादिनवदैत्यं तथा द्वादशदैवतं ।११५.०१० प्रथमे दिवसे स्नायात्तीर्थे ह्युत्तरमानसे ॥११५.०१० उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये ।११५.०११ सर्वाघौघविधानाय(२) स्नानं कुर्याद्विमुक्तये(३) ॥११५.०११ सन्तर्प्य देवपित्रादीन् श्राद्धकृत्पिण्डदो भवेत् ।११५.०१२ दिव्यान्तरीक्षभौमस्थान्(४) देवान् सन्तर्पयाम्यहं ॥११५.०१२ दिव्यान्तरीक्षभौमादि पितृमात्रादि तर्पयेत् ।११५.०१३ पिता पितामहश्चैव तथैव प्रपितामहः ॥११५.०१३ माता पितामही चैव(५) तथैव प्रपितामही ।११५.०१४ मातामहः प्रमातामहो वृद्धप्रमातामहः(६) ॥११५.०१४ तेभ्यो.न्येभ्य(७) इमान् पिण्डानुद्धाराय ददाम्यहं ।११५.०१५ ओं नमः सूर्यदेवाय सोमभौमज्ञरूपिणे(८) ॥११५.०१५ जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे ।११५.०१६ उत्तरे मानसे स्नाता(९) उद्धरेत्सकलं कुलं ॥११५.०१६ सूर्यं नत्वा(१०) व्रजेन्मौनी नरो दक्षिणमानसं(११) ।११५.०१७ टिप्पणी १ अन्वष्टकासु वृद्धौ चेति घ.. , ङ.. च २ सर्वाघौघविनाशायेति ख.. , घ.. , छ.. च ३ स्नानं सर्वविमुक्तये इति छ.. ४ दिव्यान्तरीक्षगान् भौमानिति ग.. ५ माता मातामही चैवेति क.. , ख.. , ग.. , छ.. , ज.. च ६ वृद्धप्रमातृकामह इति क.. , ग.. , छ.. , ज.. च ७ तेभ्यस्तेभ्य इति घ.. , ज.. च ८ सोमभौमस्वरूपिणे इति घ.. ९ स्नात्वेति क.. १० सूर्यं दृष्ट्वा इति ङ.. ११ ततो दक्षिणमानसमिति ग.. , घ.. , ज.. , झ.. च पृष्ठ २ दक्षिणे मानसे स्नानं करोमि पितृतृप्तये(१) ॥११५.०१७ गयायामागतः स्वर्गं यान्तु मे पितरोऽखिलाः ।११५.०१८ श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं ॥११५.०१८ ओं नमो भानवे भर्त्रे(२) भवाय भव मे विभो ।११५.०१९ भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः ॥११५.०१९ कव्यवालानलः सोमो यमश्चैवार्यमा तथा ।११५.०२० अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः ॥११५.०२० आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ।११५.०२१ मदीयाः पितरो ये च मातृमातामहादयः ॥११५.०२१ तेषां पिण्डप्रदाताहमागतोऽस्मि गयामिमां ।११५.०२२ उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं(३) ॥११५.०२२ नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं ।११५.०२३ सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः ॥११५.०२३ लेलिहानैर्महानागै रक्ष्यते चैव नित्यशः ।११५.०२४ तत्र स्नात्वा दिवं(४) यान्ति क्रीडन्ते भुवि मानवाः ॥११५.०२४ फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं ।११५.०२५ नागाज्जनार्दनात्कूपाद्वटाच्चोत्तरमानसात् ॥११५.०२५ एतद्गयाशिरः(५) प्रोक्तं फल्गुतीर्थं तदुच्यते ।११५.०२६ मुण्डपृष्ठनागाद्याश्च सारात्सारमथान्तरं ॥११५.०२६ टिप्पणी १ करोमि पितृदैवते इति ज.. २ भानवे तस्मै इति ङ.. ३ देवर्षिगणसेवितमिति घ.. , ज.. च । देवतागणसेवितमिति झ.. ४ तत्र स्नाता दिवमिति ज.. ५ फल्गुं गयाशिर इति ख.. , ङ.. , छ.. च पृष्ठ ३ यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही ।११५.०२७ दृष्टिरम्यादिकं यस्मात्फल्गुतीर्थं न फल्गुवत् ॥११५.०२७ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं ।११५.०२८ एतेन किं न पर्याप्तं नृणां सुकृटकारिणां ॥११५.०२८ पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च ।११५.०२९ फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥११५.०२९ फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः ।११५.०३० पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये ॥११५.०३० स्नात्वा श्राद्धी पिण्डदोऽथ नमेद्देवं पितामहं ।११५.०३१ कलौ माहेश्वरा लोका अत्र देवी(१) गदाधरः ॥११५.०३१ पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ।११५.०३२ गदाधरं बलं काममनिरुद्धं नरायणं(२) ॥११५.०३२ ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं ।११५.०३३ ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् ॥११५.०३३ धर्मारण्यं द्वितीयेऽह्नि मतङ्गस्याश्रमे वरे ।११५.०३४ मतङ्गवाप्यां संस्नाय श्राद्धकृत्पिण्डदो(३) भवेत् ॥११५.०३४ मतङ्गेशं सुद्धेशं(४) नत्वा चेदमुदीरयेत् ।११५.०३५ प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥११५.०३५ मयागत्य मतङ्गेऽस्मिन् पितॄणां निष्कृतिः कृता ।११५.०३६ स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थेऽथ(५) कूपके ॥११५.०३६ टिप्पणी १ अतो देव इति ख.. , ग.. , घ.. , छ.. च २ नारायणमिति ख.. , ग.. , ङ.. च ३ श्राद्धदः पिण्डद इति ख.. ४ मतङ्गेशञ्च सिद्धेशमिति ज.. ५ ब्रह्मतीर्थेत्रेति ख.. पृष्ठ ४ तत्कूर्पयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ ।११५.०३७ महाबोधतुरुं नत्वा धर्मवान् स्वर्गलोकभाक् ॥११५.०३७ तृतीये ब्रह्मसरसि(१) स्नानं कुर्याद्यतव्रतः(२) ।११५.०३८ स्नानं ब्रह्मसरस्तीर्थे(३) करोमि ब्रह्मभूतये ॥११५.०३८ पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते ।११५.०३९ तर्पणं श्राद्धकृत्पिण्डं प्रदद्यात्तु प्रसेचनं(४) ।११५.०३९ कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं ॥११५.०३९ एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलन्ददाति ।११५.०४० आम्नाय सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥११५.०४० ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् ।११५.०४१ फल्गुतीर्थे चतुर्थेऽह्नि स्नात्वा देवादितर्पणं ॥११५.०४१ कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् ।११५.०४२ पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥११५.०४२ तत्र पिण्डप्रदानेन कुलानां शतमुधरेत् ।११५.०४३ मुण्डपृष्ठे पदं न्न्यास्तं महादेवेन धीमता ॥११५.०४३ मुण्डपृष्ठे शिरः साक्षाद्गयाशिर उदाहृतं ।११५.०४४ टिप्पणी १ ब्रह्मसदसि इति ख.. , घ.. , ङ.. , ज.. च २ मयागत्येत्यादिः, स्नानं कुर्याद्यतव्रत इत्यन्तः पाठश्छ.. पुस्तके नास्ति ३ ब्रह्मसदस्तीर्थे इति घ.. । ब्रह्मशिरस्तीर्थे इति ख.. ४ तर्पणश्राद्धकृत्पिण्डप्रदश्चापि प्रसेचनमिति ख.. , छ.. च । तर्पणश्राद्धकृत्पिण्डप्रदश्चाम्रप्रसेचनमिति ग.. , घ.. , ङ.. , ज.. च पृष्ठ ५ साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रमं(१) कृतं ॥११५.०४४ अमृतं तत्र वहति पितॄणान्दत्तमक्षयं ।११५.०४५ स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं ॥११५.०४५ रुद्रपादं नरः स्पृष्ट्वा नेह भूयोऽभिजायते ।११५.०४६ शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे(२) ॥११५.०४६ नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।११५.०४७ पायसेनाथ पिष्टेन शक्तुना चरुणा तथा ॥११५.०४७ पिण्डदानं तण्डुलैश्च गोधूमैस्तिलमिश्रितैः ।११५.०४८ पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् ॥११५.०४८ तथा विष्णुपदे श्राद्धपिण्डदो ह्यृणमुक्तिकृत्(३) ।११५.०४९ पित्रादीनां शतकुलं स्वात्मानं(४) तारयेन्नरः ॥११५.०४९ तथा ब्रह्मपदे श्राद्धी(५) ब्रह्मलोकं नयेत्पितॄन् ।११५.०५० दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा ॥११५.०५० पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् ।११५.०५१ आवसथ्यस्य चन्द्रस्य(६) सूर्यस्य च गणस्य च ॥११५.०५१ अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं ।११५.०५२ आदित्यस्य रथं नत्वा(७) कर्णादित्यं नमीन्नरः ॥११५.०५२ टिप्पणी १ फल्गुतीर्थाश्रयमिति ग.. , घ.. , ज.. , झ.. च २ पिण्डं दद्याद्गयाशिरे इति ज.. ३ पिण्डदः कुलमुक्तिकृदिति ग.. , ज.. च । पिण्डदो ह्यतिमुक्तिकृदिति घ.. ४ स्वात्मनेति ज.. ५ ब्रह्मपदे श्राद्धमिति झ.. ६ वरुणस्याथ चेन्द्रस्येति ङ.. । आवसथ्यस्य चेन्द्रस्येति छ.. । आवसथ्यस्य सेन्द्रस्येति ज.. ७ रथं दृष्ट्वेति ख.. , छ.. च पृष्ठ ६ कनकेशपदं नत्वा गयाकेदारकं नमेत् ।११५.०५३ सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् ॥११५.०५३ विशालोऽपि गयाशीर्षे पिण्डदोऽभूच्च पुत्रवान् ।११५.०५४ विशालायां विशालोऽभूद्राजपुत्रोऽब्रवीद्द्विजान् ॥११५.०५४ कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं ।११५.०५५ गयायां पिण्डदानेन तव सर्वं भविष्यति ॥११५.०५५ विशालोऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः(१) ।११५.०५६ दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश्च पृष्टवान् ॥११५.०५६ के युयन्तेषु चैवैकः सितः प्रोचे विशालकं ।११५.०५७ अहं सितस्ते जनक इन्द्रलोकं गतः शुभान् ॥११५.०५७ मम रक्तः पिता पुत्र कृष्णश्चैव पितामहः ।११५.०५८ अब्रवीत्नरकं प्राप्ता त्वया मुक्तीकृता वयं ॥११५.०५८ पिण्डदानाद्ब्रह्मलोकं ब्रजाम इति ते गताः ।११५.०५९ विशालः प्राप्तपुतादी राज्यं कृत्वा हरिं ययौ ॥११५.०५९ प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् ।११५.०६० प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं ॥११५.०६० श्रवणद्वादशीयोगे कुम्भः सान्नश्च सोदकः(२) ।११५.०६१ दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते ॥११५.०६१ धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव ।११५.०६२ वणिग्धनं गृहीत्वा तु गयायां पिण्डदोऽभवत् ॥११५.०६२ टिप्पणी १ ददौ गत इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च २ सार्थश्च सोदक इति छ.. पृष्ठ ७ प्रेतराजः सह प्रेतैर्मुक्तो नीतो हरेः पुरं ।११५.०६३ गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस्तथा(१) ॥११५.०६३ पितृवंशे सुता ये च मातृवंशे तथैव च ।११५.०६४ गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥११५.०६४ ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः(२) ।११५.०६५ क्रियालोपगता ये च जात्यन्धाः पुङ्गवस्तथा ॥११५.०६५ विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम ।११५.०६६ तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतां ॥११५.०६६ ये केचित्प्रेतरूपेण तिष्ठन्ति पितरो मम ।११५.०६७ ते सर्वे तृप्तिमायान्तु पिण्डदानेन(३) सर्वदा ॥११५.०६७ पिण्डो देयस्तु सर्वेभ्यः सर्वैर्वै कुलतारकैः ।११५.०६८ आत्मनस्तु तथा देयो ह्यक्षयं लोकमिच्छता ॥११५.०६८ पञ्चमेऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् ।११५.०६९ गदाप्रक्षालने तीर्थे गदालोलेऽतिपावने ॥११५.०६९ स्नानं करामि संसारगदशान्त्यै जनार्दन ।११५.०७० नमोऽक्षयवटायैव अक्षयस्वर्गदायिने ॥११५.०७० पित्रादीनामक्षयाय सर्वपापक्षयाय च ।११५.०७१ श्राद्धं वटतले(४) कुर्याद्ब्राह्मणानाञ्च भोजनं ॥११५.०७१ एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।११५.०७२ किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं ॥११५.०७२ टिप्पणी १ प्रेतराजेत्यादिः, स्वपितॄंस्तथेत्यन्तः पाठो झ.. पुस्तके नास्ति २ शुभकर्मविवर्जिता इति झ.. ३ पिण्डेनानेनेति ङ.. ४ वटतटे इति ज.. पृष्ठ ८ गयायामन्नदाता यः पितरस्तेन पुत्रिणः ।११५.०७३ वटं वटेश्वरं नत्वा पूजयेत्प्रपितामहं ॥११५.०७३ अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् ।११५.०७४ क्रमतोऽक्रमतो वापि गयायत्रा महाफला ॥११५.०७४ इत्याग्नेये महापुराणे गयामाहात्म्ये गययात्रा नाम पञ्चदशाधिकशततमोऽध्यायः ॥ अध्याय {११६} अथ षोडशाधिकशततमोऽध्यायः गयायात्राविधिः अग्निरुवाच गायत्र्यैव महानद्यां स्नातः(१) सन्ध्यां समाचरेत् ।११६.००१ गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥११६.००१ मध्याह्ने चोद्यति(२) स्नात्वा गीतवाद्यैर्ह्युपास्य च ।११६.००२ सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥११६.००२ अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ।११६.००३ निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(३) ॥११६.००३ टिप्पणी १ प्रात इति क.. २ मध्याह्ने सरसीति ग.. ३ मुच्यते भयादिति छ.. , झ.. च पृष्ठ ९ बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः(१) ।११६.००४ स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थेऽथ पिण्डदः ॥११६.००४ भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ।११६.००५ कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥११६.००५ कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(२) ।११६.००६ गदालोले वानरके गोप्रचारे च पिण्डदः(३) ॥११६.००६ नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ।११६.००७ श्राद्धपिण्डप्रदाता(४) स्यात्क्रौञ्चपदे च पिण्डदः(५) ॥११६.००७ तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ।११६.००८ ऋणमोक्षे पापमोक्षे भस्मकुण्डेऽथ भस्मना ॥११६.००८ स्नानकृन्मुच्यते पापान्नमेद्देवं जनार्दनम् ।११६.००९ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥११६.००९ परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।११६.०१० गयायां पितृरूपेण स्वयमेव जनार्दनः ॥११६.०१० तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ।११६.०११ मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(६) ॥११६.०११ मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ।११६.०१२ टिप्पणी १ नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च २ मासपदेऽन्नद इति ख.. , घ.. च ३ कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्यन्तः पाठो ग.. पुस्तके नास्ति ४ श्राद्धे पिण्डप्रदतेति ख.. ५ भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्यन्तः पाठः छ.. पुस्तके नास्ति ६ नमेद्भूतेश्वरं नर इति घ.. पृष्ठ १० (१)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥११६.०१२ पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ।११६.०१३ प्रभासेशन्नमेत्प्रेतशिलायां पिण्डदो भवेत् ॥११६.०१३ दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।११६.०१४ प्रेतादिरूपा मुक्ताः(२) स्युः पिण्डैर्दत्तैर्मयाखिलाः ॥११६.०१४ स्थानत्रये प्रेतशिला गयाशिरसि पावनी ।११६.०१५ प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत्कुलम् ॥११६.०१५ वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०१६ गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः ॥११६.०१६ गदाधराग्रतो मुण्डपृष्ठे देव्याश्च सन्निधौ ।११६.०१७ मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥११६.०१७ पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ।११६.०१८ ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत्कुलम् ॥११६.०१८ सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ।११६.०१९ सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(३) ॥११६.०१९ हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०२० माधवं पूजयित्वा च देवो वैमानिको(४) भवेत् ॥११६.०२० महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ।११६.०२१ पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगोऽत्र शास्त्रधीः ॥११६.०२१ टिप्पणी १ सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ.. पुस्तकेऽधिकोऽस्ति २ प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च ३ कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति ४ देवैर्वैमानिक इति छ.. पृष्ठ ११ द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ।११६.०२२ रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् ॥११६.०२२ प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ।११६.०२३ सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥११६.०२३ सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ।११६.०२४ अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(१) सर्वभाक् ॥११६.०२४ नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ।११६.०२५ ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥११६.०२५ सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ।११६.०२६ सर्वकामानवाप्नोति ब्रह्मलोकं नयेत्पितॄन् ॥११६.०२६ देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ।११६.०२७ ऋणत्रयविनिर्मुक्तस्तारयेत्सकलं कुलम् ॥११६.०२७ देवरूपा शिला पुण्या तस्माद्देवमयी शिला ।११६.०२८ गयायां नहि तत्स्थानं यत्र तीर्थं न विद्यते ॥११६.०२८ यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ।११६.०२९ फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥११६.०२९ मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ।११६.०३० हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥११६.०३० तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ।११६.०३१ रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(२) ॥११६.०३१ पिण्डदो धेनुकारण्ये पदे धेनोर्नमेच्च गाम् ।११६.०३२ टिप्पणी १ पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च २ नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति घ.. पृष्ठ १२ सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥११६.०३२ सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ।११६.०३३ त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥११६.०३३ गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ।११६.०३४ अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥११६.०३४ स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ।११६.०३५ गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥११६.०३५ धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ।११६.०३६ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥११६.०३६ नित्यशुद्धं बुद्धियुक्तं(१) सत्यं ब्रह्म नमाम्यहम् ।११६.०३७ आनन्दमद्वयं देवं देवदानववन्दितम् ॥११६.०३७ देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ।११६.०३८ कलिकल्मषकालार्तिदमनं(२) वनमालिनम् ॥११६.०३८ पालिताखिललोकेशं(३) कुलोद्धरणमानसम् ।११६.०३९ व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥११६.०३९ स्थितं स्थिरतरं(४) सारं वन्दे घोराघमर्दनम्(५) ।११६.०४० आगतोऽस्मि गयां देव पितृकार्ये गदाधरः ॥११६.०४० त्वं मे साक्षी भवाद्येह अनृणोऽहमृणत्रयात् ।११६.०४१ टिप्पणी १ नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च २ कालार्तिनाशनमिति घ.. । कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च ३ पालिताखिलदेवेशमिति घ.. ४ स्थिततरमिति ग.. , घ.. , ङ.. च ५ वन्देहमरिमर्दनमिति ङ.. । वन्दे संसारमर्दनमिति ज.. पृष्ठ १३ साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥११६.०४१ मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।११६.०४२ गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥११६.०४२ पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥४३॥११६.०४३ इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोडशाधिकशततमोऽध्यायः ॥ अध्याय {११७} अथ सप्तदशाधिकशततमोऽध्यायः श्राद्धकल्पः अग्निरुवाच कात्यायनी मुनीनाह यथा श्राद्धं तथा वदे ।११७.००१ गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥११७.००१ काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।११७.००२ सम्याद्य च पदर्क्षे च(१) पूर्वेद्युश्च निमन्त्रयेत् ॥११७.००२ यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।११७.००३ अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(२) ॥११७.००३ टिप्पणी १ सम्पाद्य परमर्क्षे चेति छ.. २ आचारसंस्कृतानिति ग.. , ज.. च पृष्ठ १४ वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।११७.००४ स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥११७.००४ उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।११७.००५ एवं मातामहादेश्च शाकैरपि च कारयेत् ॥११७.००५ तदह्नि ब्रह्मचारी स्यादकोपोऽत्वरितो मृदुः(१) ।११७.००६ सत्योऽप्रमत्तोऽनध्वन्यो अस्वाध्यायश्च(२) वाग्यतः ॥११७.००६ सर्वांश्च पङ्क्तिमूर्धन्यान् पृच्छेत्प्रश्ने तथासने ।११७.००७ दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥११७.००७ विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।११७.००८ विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥११७.००८ विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।११७.००९ पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥११७.००९ तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।११७.०१० सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥११७.०१० यवोऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ।११७.०११ तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।११७.०११ प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इति श्रीश्च तेति ददेत्पुष्पं पात्रे हैमेऽथ राजते ॥११७.०११ औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।११७.०१२ देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥११७.०१२ टिप्पणी १ अत्वरितोऽत्यृजुरिति ङ.. २ सत्ये प्रपन्नोऽनध्वन्यो ह्यस्वाध्यायश्चेति ख.. , घ.. च पृष्ठ १५ एकैकस्य एकैकेन सपवित्रकरेषु च ।११७.०१३ या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्याः हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॥ विश्वे देवा एष वोऽर्घः स्वाहा च पितरेष ते ॥११७.०१३ अवधैवं पितामहदेः संस्रवात्प्रथमे चरेत्(१) ।११७.०१४ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥११७.०१४ अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।११७.०१५ घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥११७.०१५ कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निकोऽनले ।११७.०१६ अनग्निकः पितृहस्ते(२) सपवित्रे तु मन्त्रतः ॥११७.०१६ अग्नये कव्यवाहनाय स्वाहेति(३) प्रथमाहुतिः ।११७.०१७ सोमाय पितृमतेऽथ यमायाङ्गिरसे परे ॥११७.०१७ हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।११७.०१८ पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥११७.०१८ अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।११७.०१९ जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥११७.०१९ टिप्पणी १ एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति २ अनग्निको जले चैवेति ङ.. ३ स्वधेति क.. पृष्ठ १६ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।११७.०२० नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(१) ॥११७.०२० तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात्सकृत्सकृत् ।११७.०२१ गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥११७.०२१ तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।११७.०२२ शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥११७.०२२ उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।११७.०२३ दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥११७.०२३ आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।११७.०२४ अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(२) ॥११७.०२४ अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।११७.०२५ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥११७.०२५ श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ।११७.०२६ अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥११७.०२६ याचितारश्च नः सन्तु मा च याचिस्म कञ्चन ।११७.०२७ स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(३) ॥११७.०२७ स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां ।११७.०२८ पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥११७.०२८ स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।११७.०२९ अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥११७.०२९ टिप्पणी १ स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च २ प्रार्थयेत्तत इति घ.. , ज.. , झ.. च ३ अघोराः पितर इत्यादिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख.. , छ.. पुस्तकद्वये नास्ति पृष्ठ १७ यथाशक्ति प्रदद्याच्च दैवे पैत्रेऽथ वाचयेत् ।११७.०३० विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥११७.०३० आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।११७.०३१ गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥११७.०३१ एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।११७.०३२ एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥११७.०३२ नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।११७.०३३ तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥११७.०३३ उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।११७.०३४ अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ॥११७.०३४ सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतोऽपि वा ।११७.०३५ पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥११७.०३५ सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।११७.०३६ गन्धोदकेन युक्तानि(१) पूरयित्वाभिषिञ्चति ॥११७.०३६ प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।११७.०३७ पूर्ववत्पिण्डदानादि प्रेतानां पितृता भवेत् ॥११७.०३७ अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।११७.०३८ जपेत्पितृमन्त्रवर्जं पूर्वाह्णे तत्प्रदक्षिणं ॥११७.०३८ उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह(२) ।११७.०३९ तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥११७.०३९ टिप्पणी १ गन्धोदकेन सिक्तानि इति ज.. २ अथाभ्युदयिकमित्यादिः, यवैरिह इत्यन्तः पाठो झ.. पुस्तके नास्ति पृष्ठ १८ दध्यक्षतवदराद्याः(१) पिण्डा नान्दीमुखान् पितॄन् ।११७.०४० आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥११७.०४० नान्दीमुखाश्च पितरो वाचयिष्येऽथ पृच्छति ।११७.०४१ नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥११७.०४१ नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः ।११७.०४२ मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥११७.०४२ स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् ।११७.०४३ तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥११७.०४३ मासन्तृप्तिस्तथारण्यैः(२) कन्दमूलफलादिभिः ।११७.०४४ मत्स्यैर्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥११७.०४४ चतुरो रौरवेणाथ(३) पञ्च षट्छागलेन तु(४) ।११७.०४५ कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥११७.०४५ मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।११७.०४६ संवत्सरन्तु गव्येन पयसा पायसेन वा ॥११७.०४६ वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।११७.०४७ खड्गमांसं कालशाकं लोहितच्छागलो(५) मधु ॥११७.०४७ महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं(६) ।११७.०४८ मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥११७.०४८ तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(७) पाठकः ।११७.०४९ त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥११७.०४९ टिप्पणी १ दध्यक्षतवदर्याद्या इति ग.. , छ.. च २ तथा वन्यैरिति ख.. , ङ.. च ३ वत्सरं रौरवेणाथेति घ.. ४ पञ्चकं छागस्तेन तु इति ङ.. ५ लोहितच्छागक इति ग.. , घ.. , ङ.. च ६ मघाश्राद्धमिहाक्षयमिति झ.. ७ जलद्रोणस्येति झ.. पृष्ठ १९ कम्यानां कल्पमाख्यास्ये(१) प्रतिपत्सु धनं बहु ।११७.०५० स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥११७.०५० पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि(२) ।११७.०५१ कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥११७.०५१ नवम्याञ्च एकशफा(३) दशम्याङ्गोगणो भवेत् ।११७.०५२ एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥११७.०५२ ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः(४) ।११७.०५३ मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(५) ॥११७.०५३ सप्त व्याधा दशारण्ये(६) मृगाः कालञ्जरे गिरौ ।११७.०५४ चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥११७.०५४ तेऽपि जाताः(७) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।११७.०५५ प्रस्थिता दूरमध्वानं यूयन्तेभ्योऽवसीदत ॥११७.०५५ श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।११७.०५६ श्राद्धं कुर्याच्च पुत्रादिः(८) पितुर्जीवति तत्पितुः ॥११७.०५६ तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।११७.०५७ पितुः पितामस्हस्याथ परस्य प्रपितामात्(९) ॥११७.०५७ टिप्पणी १ कालमाख्यास्ये इति झ.. च २ श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति घ.. ३ नवम्यां वै शफपतिरिति ज.. ४ चतुर्दश्याञ्च शास्त्रत इति ख.. , घ.. च ५ मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क.. ६ दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च ७ तेऽभिजाता इति ख.. , घ.. च ८ कुर्यात्सुपुत्रोऽपि इति छ.. ९ तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्ति पृष्ठ २० एवं मात्रादिकस्यापि तथा मातामहादिके ।११७.०५८ श्राद्धकल्पं पठेद्यस्तु स लभेत्श्राद्धकृत्फलं(१) ॥११७.०५८ तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।११७.०५९ अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥११७.०५९ तृतीया चैव माघस्य तथा भाद्रपदस्य च ।११७.०६० फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥११७.०६० आषाढस्यापि दशमी माघमासस्य सप्तमी ।११७.०६१ श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥११७.०६१ कर्तिकी फाल्गुनी तद्वज्ज्यैष्ठे पञ्चदशी सिता ।११७.०६२ स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥११७.०६२ गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।११७.०६३ श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी(२) ॥११७.०६३ गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥६४॥११७.०६४ इत्याग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमोऽध्यायः ॥ अध्याय {११८} ॒शथाष्टादशाधिकशततमोऽध्यायः भारतवर्षं अग्निरुवाच उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणं ।११८.००१ वर्षं तद्भारतं नाम नवसाहस्रविस्तृतं ॥११८.००१ कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ।११८.००२ टिप्पणी १ यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च २ वाराणसी इति ख.. , ङ.. , छ.. , ज.. च पृष्ठ २१ महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(१) ॥११८.००२ विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः ।११८.००३ इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥११८.००३ नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ।११८.००४ अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥११८.००४ योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ।११८.००५ नव भेदा भारतस्य(२) मध्यभेदेऽथ पूर्वतः ॥११८.००५ किराता यवनाश्चापि ब्राह्मणाद्याश्च मध्यतः ।११८.००६ वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥११८.००६ विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ।११८.००७ गोदावरीभीमरथीकृष्णवेणादिकास्तथा ॥११८.००७ मलयात्कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ।११८.००८ कुमाराद्याः शुक्तिमतो(३) हिमाद्रेश्चन्द्रभागका ॥११८.००८ पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः ॥९॥११८.००९ इत्याग्नेये महापुराणे भारतवर्षं नामाष्टादशाधिकशततमोऽध्यायः ॥ अध्याय {११९} अथैकोनविंशत्यधिकशततमोऽध्यायः महाद्वीपादि अग्निरुवाच लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।११९.००१ टिप्पणी १ शक्तिमानृक्षपर्वत इति घ.. , छ.. च । शुक्तिमानृक्षपर्वत इति ज.. २ नव भेदा भवन्त्यस्येति झ.. ३ शक्तिमत इति ख.. , ग.. , घ.. , झ.. च पृष्ठ २२ लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥११९.००१ संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः(१) ।११९.००२ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥११९.००२ स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।११९.००३ आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥११९.००३ मर्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी ।११९.००४ सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥११९.००४ नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।११९.००५ जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः(२) ॥११९.००५ आर्यकाः कुरवश्चैव विविंशा भाविनश्च ते ।११९.००६ विप्राद्यास्तैश्च सोमोऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥११९.००६ मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।११९.००७ वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥११९.००७ श्वेतोऽथ हरितश्चैव जीमूतो लोहितः क्रमात् ।११९.००८ वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥११९.००८ द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।११९.००९ कुमुदश्चानलश्चैव(३) तृतीयस्तु वलाहकः ॥११९.००९ द्रोणः कंकोऽथ(४) महिषः ककुद्मान् सप्त निम्नगाः ।११९.०१० कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥११९.०१० वायुरूपं यजन्ति स्म सुरोदेनायमावृतः(५) ।११९.०११ टिप्पणी १ द्वीपस्तथा स्मृत इति झ.. २ वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च ३ कुमुदश्चोन्नतश्चैवेति ख.. , ग.. , घ.. , ङ.. च ४ कर्कोऽथेति क.. ५ सुरोदेन समावृत इति घ.. पृष्ठ २३ ज्योतिष्मतः कुशेशाः स्युरुद्गिजो धेनुमान् सुतः ॥११९.०११ द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः ।११९.०१२ विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥११९.०१२ विद्रुमो(१) हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ।११९.०१३ कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥११९.०१३ वेष्टितोऽयं घृतोदेन क्रौञ्चद्वीपेन सोऽप्यथ ।११९.०१४ क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥११९.०१४ कुशलो मनोनुगश्चोष्णः प्रधानोऽथान्धकारकः ।११९.०१५ मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः(२) ॥११९.०१५ क्रौञ्चश्च वाम्नश्चैव तृतीयश्चान्धकारकः(३) ।११९.०१६ देववृत्पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥११९.०१६ द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।११९.०१७ पुष्कराः पुष्कला धन्यास्तीर्था(४) विप्रादयो हरिम् ॥११९.०१७ यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।११९.०१८ संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥११९.०१८ जलदश्च कुमारश्च सुकुमारो मणीवकः ।११९.०१९ कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥११९.०१९ उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।११९.०२० आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥११९.०२० टिप्पणी १ रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च २ कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ.. पुस्तके नास्ति ३ तृतीयश्चानुकारक इति घ.. , झ.. च ४ पुष्कलावत्यां तीर्था इति घ.. पृष्ठ २४ मगा मगधमनस्या(१) मन्दगाश्च द्विजातयः(२) ।११९.०२१ यजन्ति सूर्यरूपं तु(३) शाकः क्षीराब्धिना वृतः ॥११९.०२१ पुष्करेणावृतः सोऽपि द्वौ पुत्रौ सवनस्य च ।११९.०२२ मसावीतो धातकिश्च वर्षे द्वे नामचिह्निते(४) ॥११९.०२२ एकोऽद्रिर्मानसाख्योऽत्र मध्यतो वलयाकृतिः ।११९.०२३ योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥११९.०२३ जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते ।११९.०२४ स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥११९.०२४ ऊनातिरिक्तता चापां समुद्रेषु न जायते ।११९.०२५ उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥११९.०२५ दशोत्तराणि पञ्चैव(५) अङ्गुलानां शतानि वै ।११९.०२६ अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां(६) महामुने ॥११९.०२६ स्वादूदका बहुगुणा(७) भूर्हैमी जन्तुवर्जिता ।११९.०२७ लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥११९.०२७ लोकालोकस्तु तमसावृतोऽथाण्डकटाहतः ।११९.०२८ भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा(८) ॥११९.०२८ इत्याग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ आगाम्यगधमालस्या इति ख.. , छ.. च २ द्विजादय इति क.. , ख.. , ग.. , छ.. च ३ सूर्यरूपन्ते इति घ.. , ज.. च ४ वर्षे द्वे भागचिह्निते इति झ.. ५ पञ्चात्रेति ग.. , ङ.. च ६ समुद्राणामिति ग.. , ङ.. , झ.. च ७ स्वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. , ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च ८ पञ्चाशत्कोटिविस्तृतेति छ.. पृष्ठ २५ अध्याय {१२०} अथ विंशत्यधिकशततमोऽध्यायः भुवनकोषः अग्निरुवाच विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ।१२०.००१ उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥१२०.००१ अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।१२०.००२ महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥१२०.००२ कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ।१२०.००३ भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥१२०.००३ पातालानामधश्चास्ते शेषो विष्णुश्च तामसः ।१२०.००४ गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥१२०.००४ भुवोऽधो नरका नैके न पतेत्तत्र वैष्णवः ।१२०.००५ रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥१२०.००५ भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ।१२०.००६ रवेर्लक्षेण चन्द्रश्च लक्षान्नाक्षत्रमिन्दुतः ॥१२०.००६ द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ।१२०.००७ द्विलक्षेण कुजः शुक्राद्भौमाद्द्विलक्षतो गुरुः ॥१२०.००७ गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ।१२०.००८ लक्षाद्ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥१२०.००८ ध्रुवात्कोट्या महर्लोको यत्र ते कल्पवासिनः ।१२०.००९ पृष्ठ २६ जनो द्विकोटितस्तस्माद्यत्रासन्(१) सनकादयः ॥१२०.००९ जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।१२०.०१० षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥१२०.०१० अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।१२०.०११ पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥१२०.०११ स्वर्गलोको ध्रुवान्तस्तु नियुतानि(२) चतुर्दश ।१२०.०१२ एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥१२०.०१२ वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।१२०.०१३ वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥१२०.०१३ दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।१२०.०१४ महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥१२०.०१४ अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते(३) ।१२०.०१५ हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥१२०.०१५ असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।१२०.०१६ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिति(४) ॥१२०.०१६ प्रधाने च स्थितो(५) व्यापी चेतनात्मात्मवेदनः ।१२०.०१७ प्रधानञ्च पुमांश्चैव सर्वभूतात्मभृतया(६) ॥१२०.०१७ विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।१२०.०१८ तयोः(७) सैव पृथग्भावे कारणं संश्रयस्य च ॥१२०.०१८ टिप्पणी १ यत्र वै इति ङ.. २ अयुतानि इति ज.. ३ सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग. ४ पुमानपि इति घ.. , झ.. च ५ प्रधानेऽवस्थितं इति ख.. , ग.. , ङ.. च ६ सर्वभूतानुभूतया इति ङ.. ७ द्वयोरिति झ.. पृष्ठ २७ क्षोभकारणभूतश्च सर्गकाले महामुने ।१२०.०१९ यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥१२०.०१९ जगच्छक्तिस्तथा विष्णोः प्रधानप्रतिपादिकां ।१२०.०२० विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥१२०.०२० स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ।१२०.०२१ योजनानां सहस्राणि भास्करस्य रथो नव ॥१२०.०२१ ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।१२०.०२२ सार्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥१२०.०२२ ए योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।१२०.०२३ त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥१२०.०२३ संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।१२०.०२४ चत्वारिंशत्सहस्राणि द्वितीयक्षो विवस्वतः ॥१२०.०२४ पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।१२०.०२५ अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥१२०.०२५ ह्रस्वोऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ।१२०.०२६ हयाश्च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥१२०.०२६ उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।१२०.०२७ यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥१२०.०२७ स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(१) ।१२०.०२८ ऊर्धोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥१२०.०२८ एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।१२०.०२९ निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥१२०.०२९ टिप्पणी १ भूमेराहूतसम्प्लवे इति घ.. , ज.. च पृष्ठ २८ ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी(१) ।१२०.०३० दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥१२०.०३० स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।१२०.०३१ स रथोऽधिष्ठिता देवैरादित्यैरृषिभिर्वरैः(२) ॥१२०.०३१ गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः(३) ।१२०.०३२ हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥१२०.०३२ ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।१२०.०३३ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः(४) ॥१२०.०३३ वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।१२०.०३४ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥१२०.०३४ त्रयस्त्रिंशत्तथा देवाः पिवन्ति क्षणदाकरं(५) ।१२०.०३५ एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥१२०.०३५ वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।१२०.०३६ अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥१२०.०३६ शुक्रस्यापि रथोऽष्टाश्वो भौमस्यापि रथस्तथा ।१२०.०३७ वृहस्पते रथोऽष्टाश्वः शनेरष्टाश्वको रथः ॥१२०.०३७ स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।१२०.०३८ यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥१२०.०३८ टिप्पणी १ सर्वपापप्रणाशिनीति ज.. २ ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च ३ सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ.. पुस्तके नास्ति ४ कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च ५ क्षणदाचरमिति झ.. पृष्ठ २९ पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।१२०.०३९ ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥१२०.०३९ यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(१) ।१२०.०४० न विज्ञानमृते किञ्चिज्ज्ञानं विष्णुः परम्पदं ॥१२०.०४० तत्कुर्याद्येन विष्णुः स्यात्सत्यं ज्ञानमनन्तकं ।१२०.०४१ पठेद्भुवनकोषं हि यः सोऽवाप्तसुखात्मभाक् ॥१२०.०४१ ज्योतिःशास्त्रादिविध्याश्च शुभाशुभाधिपो हरिः(२) ॥२४॥१२०.०४२ इत्याग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२१} अथैकविंशाधिकशततमोऽध्यायः ज्योतिःशास्त्रं अग्निरुवाच ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं ।१२१.००१ चातुर्लक्षस्य सारं यत्तज्ज्ञात्वा सर्वविद्भवेत् ॥१२१.००१ षडष्टके(३) विवाहो न न च द्विद्वादशे स्त्रियाः ।१२१.००२ न त्रिकोणे ह्यथ प्रीतिः(४) शेषे च समसप्तके ॥१२१.००२ टिप्पणी १ ज्ञानविज्ञानजृम्भितमिति ज.. २ शुभाशुभाशयो हरिरिति ख.. , छ.. च ३ षट्काष्टके इति ख.. , ग.. , घ.. , ङ.. , ज.. च ४ न त्रिकोणेषु प्रीतिः स्यादिति ज.. पृष्ठ ३० द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ।१२१.००३ भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥१२१.००३ तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ।१२१.००४ जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया ॥१२१.००४ गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ ।१२१.००५ विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् ॥१२१.००५ अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं ।१२१.००६ व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः ॥१२१.००६ चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ ।१२१.००७ चन्द्रक्षये चाशुभं स्यात्सन्ध्याकालः शुभावहः ॥१२१.००७ रोहिणी चोत्तरा मूलं स्वाती हस्तोऽथ रेवती ।१२१.००८ तुले न मिथुने शस्तो विवाहः परिकीर्तितः ॥१२१.००८ विवाहे कर्णबेधे च व्रते पुंसवने तथा ।१२१.००९ प्राशने चाद्यचूडायां बिद्धर्क्षञ्च विवर्जयेत्(१) ॥१२१.००९ श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके ।१२१.०१० कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं ॥१२१.०१० हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः ।१२१.०११ अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥१२१.०११ अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(२) ।१२१.०१२ हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥१२१.०१२ टिप्पणी १ विद्धमृक्षं विवर्जयेतिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च २ जीवे मकरमीनके इति झ.. पृष्ठ ३१ अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ।१२१.०१३ पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥१२१.०१३ स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ।१२१.०१४ पूर्वात्रयं(१) मघा याम्यं पावनं(२) श्रवणत्रयं ॥१२१.०१४ भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः ।१२१.०१५ पार्थिवे चाष्टह्रींकारं मध्ये नाम च दिक्षु च ॥१२१.०१५ ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् ।१२१.०१६ गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं ॥१२१.०१६ शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं ।१२१.०१७ श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टके क्रमात् ॥१२१.०१७ गोरोचनाकुङ्कुमेन भुर्जेऽथ सुभगावृते ।१२१.०१८ गोमध्यवागमः पत्रे हरिद्राया रसेन च ॥१२१.०१८ शिलापट्टेऽरीन् स्तम्भयति भूमावधोमुखीकृटं ।१२१.०१९ ओं हूं सः(३) सम्पुटन्नाम ओं हूं सः(४) पत्राष्टके क्रमात् ॥१२१.०१९ गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं ।१२१.०२० एकपञ्चनवप्रीत्यै(५) द्विषत्द्वादशयोगकाः ॥१२१.०२० त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ।१२१.०२१ तनुर्धनञ्च सहजः सुहृत्सुतो रिपुस्तथा ॥१२१.०२१ जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् ।१२१.०२२ टिप्पणी १ पूर्वात्रिकमिति ज.. २ पावकमिति ङ.. ३ ओं ह्रं स इति छ.. ४ ओं जूं स इति ख.. । ओं ह्रं स इति छ.. ५ एकपञ्चनवशान्त्यै इति ज.. पृष्ठ ३२ स्फुटं मेसादिलग्नेषु नवताराबलं वदेत् ॥१२१.०२२ जन्म सम्पद्विपत्क्षेमं प्रत्यरिः साधकः क्रमात् ।१२१.०२३ निधनं मित्रप्रममित्रं ताराबलं विदुः ॥१२१.०२३ धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस्तथा ।१२१.०२४ माघादिमसाषट्के तु क्षीरमाद्यं प्रशस्यते ॥१२१.०२४ कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः ।१२१.०२५ पञ्चमेऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् ॥१२१.०२५ रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं ।१२१.०२६ माघादिमासषत्के तु(१) मखलाबन्धनं शुभं ॥१२१.०२६ चूडाकरणकाद्यञ्च श्रवणादौ न शस्यते ।१२१.०२७ अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने ॥१२१.०२७ उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्दिशेत् ।१२१.०२८ क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते ॥१२१.०२८ शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च ।१२१.०२९ अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च ॥१२१.०२९ पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते ।१२१.०३० भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस्तथा ॥१२१.०३० जिजीविषुर्न कुर्वीत वस्त्रप्रावरणं नरः ।१२१.०३१ गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥१२१.०३१ रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।१२१.०३२ शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥१२१.०३२ टिप्पणी १ माघादिमासषट्केषु इति झ . पृष्ठ ३३ याम्यसर्पधनिष्ठासु(१) त्रिषु पूर्वेषु वारुणे(२) ।१२१.०३३ क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥१२१.०३३ अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ।१२१.०३४ क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् ॥१२१.०३४ भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः ।१२१.०३५ वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते ॥१२१.०३५ द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं ।१२१.०३६ उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं ॥१२१.०३६ चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च ।१२१.०३७ माघं चैव परित्यज्य शेषमासे गृहं शुभं ॥१२१.०३७ अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं ।१२१.०३८ स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥१२१.०३८ आदित्यभौमवर्जन्तु वापीप्रासादके तथा ।१२१.०३९ सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे ॥१२१.०३९ बाले वृद्धेऽस्तगे शुक्रे गृहकर्म विवर्जयेत् ।१२१.०४० अग्निदाहो भयं रोगो राजपीडा धनक्षतिः ॥१२१.०४० सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके ।१२१.०४१ गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे ॥१२१.०४१ नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ।१२१.०४२ नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥१२१.०४२ पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः ।१२१.०४३ टिप्पणी १ याम्यसर्पविशाखासु इति घ.. , ज.. च २ पूर्वेषु चानले इति ग.. , घ.. , ङ.. च पृष्ठ ३४ अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥१२१.०४३ त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ।१२१.०४४ श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥१२१.०४४ गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् ।१२१.०४५ अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ॥१२१.०४५ पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्(२) ।१२१.०४६ पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे(३) ॥१२१.०४६ गुरोः शुक्रस्य वारे वा वारे च(४) सोमभास्वतोः ।१२१.०४७ वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा ॥१२१.०४७ द्विपञ्च(५) दशमी सप्त तृतीया च त्रयोदशी ।१२१.०४८ रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु(६) च ॥१२१.०४८ मन्दारवर्जं वीजानि वापयेत्सम्पदर्थ्यपि(७) ।१२१.०४९ रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः ॥१२१.०४९ पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये ।१२१.०५० हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥१२१.०५० स्थिरे लग्ने(८) गुरोर्वारे अथ(९) भार्गवसौम्ययोः ।१२१.०५१ याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् ॥१२१.०५१ टिप्पणी १ यात्रासिद्धिषु सम्पद इति ग.. , ज.. च २ समारभेदिति घ.. , ङ.. च ३ भगमूले च वारुणे इति ख.. , छ.. च ४ वारे वा इति ज.. ५ त्रिपञ्चेति ज.. ६ हस्तमैत्रोत्तरासु इति ज.. ७ वापयेत्संयतोऽपि चेति ख.. , छ.. , ज.. च ८ चरे लग्ने इति झ.. ९ गुरोर्वारेथवा इति घ.. , ज.. च पृष्ठ ३५ ओं धनदाय(१) सर्वधनेशाय देहि मे धनं स्वाहा(२) । ओं नवे वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥ पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ।१२१.०५२ त्रिपूर्वासु विशाखायां धनिष्ठावारुणेऽपि च ॥१२१.०५२ एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ।१२१.०५३ देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ॥१२१.०५३ मिथुनस्थे रवौ दर्शाद्यादि स्याद्द्वादशी तिथिः ।१२१.०५४ सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः ॥१२१.०५४ सिंहतौलिङ्गते(३) चार्के दर्शाद्यद्वादशीद्वयं ।१२१.०५५ आदाविन्द्रसमुप्त्यानं प्रबोधश्च हरेः क्रमात् ॥१२१.०५५ तथा कन्यागते भानौ(४) दुर्गोप्त्याने तथाष्टमी ।१२१.०५६ त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥१२१.०५६ भौमादित्यशनैश्चारि विज्ञेयं तत्त्रिपुष्करं ।१२१.०५७ सर्वकर्मण्युपादेया विशुद्धिश्चन्द्रतरयोः(५) ॥१२१.०५७ जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा ।१२१.०५८ एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥१२१.०५८ शुक्लपक्षे द्वीतीयश्च पञ्चमो नवमः शुभः ।१२१.०५९ मित्रातिमित्रसाधकसपत्क्षेमादितारकाः ॥१२१.०५९ टिप्पणी १ ओं श्रीं धनदायेति ज.. २ ’’नवे वर्षे गुरोर्वारे अथ भार्गवसौम्ययोः" एष पाठोत्र छ.. पुस्तकेधिकोऽस्ति ३ सिंहतौलिगते इति ख.. ४ कन्याराशिगते भानौ इति घ.. ५ विशुद्धिश्चन्द्रसूर्ययोरिति ज.. पृष्ठ ३६ जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ।१२१.०६० प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥१२१.०६० कृष्णाष्टमीदिनादूर्ध्वं यावच्छुक्लाष्टमीदिनं(१) ।१२१.०६१ तावत्कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥१२१.०६१ वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते(२) ।१२१.०६२ पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता ॥१२१.०६२ ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।१२१.०६३ पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता ॥१२१.०६३ स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद्ध्वजं ।१२१.०६४ हर्यृक्षपादे(३) चाश्विन्यां सप्ताहान्ते विसर्जयेत् ॥१२१.०६४ सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः ।१२१.०६५ सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे ॥१२१.०६५ ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः(४) ।१२१.०६६ राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता ॥१२१.०६६ बालवे कौलवे नागे तैतिले करणे यदि ।१२१.०६७ उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः(५) सुखी भवेत् ॥१२१.०६७ गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ।१२१.०६८ राज्ञो दोषेण लोकोऽयम्पीड्यते सम्पदा समं ॥१२१.०६८ चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः ।१२१.०६९ टिप्पणी १ कृष्णाष्टमीदलादूर्ध्वं यावच्छुक्लाष्टमीदलमिति ड.. २ जीवे चन्द्रेन्द्रदैवतमिति ज.. ३ इन्द्राद्यपाद इति ख.. , ग.. च । हर्याद्यपादे इति ड.. ४ मन्दाकिनी तथेति ख.. , घ.. , छ.. च । मन्दाकिनीति चेति झ.. ५ तथा लोक इति ख.. पृष्ठ ३७ दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥१२१.०६९ आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ।१२१.०७० कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥१२१.०७० मृगशिरःपञ्चरात्रं आर्द्रासु(१) प्राणनाशनं ।१२१.०७१ पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ॥१२१.०७१ नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च ।१२१.०७२ द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्(२) ॥१२१.०७२ हस्ते तु दृश्यते चित्रा अर्धमासन्तु पीडनम् ।१२१.०७३ मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं ॥१२१.०७३ मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् ।१२१.०७४ मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्(३) ॥१२१.०७४ उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च ।१२१.०७५ धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम् ॥१२१.०७५ न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ।१२१.०७६ रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी ॥१२१.०७६ भरण्यां प्राणहानिः स्याद्गायत्रीहोमतः शुभं ।१२१.०७७ पञ्चधान्यतिलाज्याद्यैर्धेनुदानन्द्विजे शमं ॥१२१.०७७ दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।१२१.०७८ अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥१२१.०७८ टिप्पणी १ आर्द्रायामिति ग.. , ज.. च २ उत्तरासु त्रिरात्रकमिति झ.. ३ पूर्वाषाढादिनपञ्चकमिति क.. । हस्तेतु दृश्यन्ते इत्यादिः, पूर्वाषाढात्रिपञ्चकमित्यन्तः पाठः ड.. , छ.. , पुस्तकद्वये नास्ति पृष्ठ ३८ दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।१२१.०७६ राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥१२१.०७६ इत्याग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२२} अथ द्वाविंशत्यधिकशततमोऽध्यायः कालगणनं अग्निरुवाच कालः समागणो वक्ष्ये गणितं कालबुद्धये ।१२२.००१ कालः समागणोऽर्कघ्नो(१) मासैश्चैत्रादिभिर्युतः ॥१२२.००१ द्विघ्नो द्विस्ट्ःः सवेदः स्यात्पञ्चाङ्गष्टयुतो गुणः(२) ।१२२.००२ त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश्च सः ॥१२२.००२ अष्टरन्ध्राग्निहीनः(३) स्यादधः सैकरसाष्टकैः ।१२२.००३ मध्यो हीनः षष्टिहतो(४) लब्धयुक्तस्तथोपरि ॥१२२.००३ न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ।१२२.००४ सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥१२२.००४ अधः स्वरामसंयुक्तो रसार्काष्टफलैर्युतः ।१२२.००५ अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥१२२.००५ टिप्पणी १ समागणोर्काब्द इति ख.. , छ.. च २ पञ्चदशयुतो गण इति ज.. ३ अष्टचन्द्राग्निहीन इति ज.. ४ षष्टिहत इति ङ.. पृष्ठ ३९ गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत्पुनः ।१२२.००६ मध्ये रुद्रगुणः कार्यो ह्यधः सैको नवाग्निभिः(१) ॥१२२.००६ लब्धहीनो(२) भवेन्मध्यो द्वाविंशतिविवर्जितः ।१२२.००७ षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् ॥१२२.००७ सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ।१२२.००८ मासि मासि क्षिपेद्वारन्द्वात्रिंशद्घटिकास्तिथौ ॥१२२.००८ द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्यृणे ।१२२.००९ वारस्थाने तिथिन्दद्यात्सप्तभिर्भार्गवमाहरेत् ॥१२२.००९ शेषवाराश्च सूर्याद्या घटिकासु च पातयेत् ।१२२.०१० पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश ॥१२२.०१० ऋणं धनं धनमृणं क्रमाज्ज्ञेयं चतुर्दशे ।१२२.०११ प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥१२२.०११ पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।१२२.०१२ चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥१२२.०१२ पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ।१२२.०१३ षष्ठाष्टमे त्वखण्डाः स्युश्चतुर्विंशतिरेव च ॥१२२.०१३ सप्तमे पञ्चविंशः स्यात्खण्डशः पिण्डिकाद्भवेत्(३) ।१२२.०१४ कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥१२२.०१४ तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् ।१२२.०१५ टिप्पणी १ सैकेन सप्तकैरिति ख.. , ग.. च २ ऋतुहीन इति ङ.. ३ खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च पृष्ठ ४० मकरादौ दीयते च रसवेदत्रयः क्रमात् ।१२२.०१५ मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(१) ।१२२.०१६ खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥१२२.०१६ कर्कटे प्रातिलोम्यं स्यादृणमेतत्तुलादिके ।१२२.०१७ चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥१२२.०१७ हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ।१२२.०१८ षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् ॥१२२.०१८ द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ।१२२.०१९ तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता ॥१२२.०१९ रविकर्मविपरीता तिथिनाडीसमायुता ।१२२.०२० ऋणे शुद्धे तु नाड्यः स्युरृणं शुध्येत नो यदा ॥१२२.०२० सषष्टिकं प्रदेयन्तत्षष्ट्याधिक्ये च तत्त्यजेत्(२) ।१२२.०२१ नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥१२२.०२१ तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ।१२२.०२२ तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं ॥१२२.०२२ रविचन्द्रौ समौ कृत्वा योगो भवति निश्चलः ।१२२.०२३ एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(३) ॥१२२.०२३ तिथिश्च द्विगुणैकोना कृताङ्गैः करणन्निशि ।१२२.०२४ टिप्पणी १ मकरादौ इत्यादिः, वेदरसाः क्रमादित्यन्तः पाठः छ.. पुस्तके नास्ति २ सन्त्यजेदिति घ.. ३ सप्तभिन्ना गतिर्द्विधेति ख.. । सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च पृष्ठ ४१ कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥१२२.०२४ प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥२५॥१२२.०२५ इत्याग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२३} अथ त्रयोविंशत्यधिकशततमोऽध्यायः युद्धजयार्णवीयनानायोगाः वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ।१२३.००१ अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥१२३.००१ कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ।१२३.००२ शनिर्दक्षिणनाड्यान्तु भौमार्कशनयः परे ॥१२३.००२ खार्णवः खससैर्गुण्यो रुद्रैर्भागं समाहरेत् ।१२३.००३ रसाहतन्तु तत्कृत्वा पूर्वभागेन भाजयेत् ॥१२३.००३ वह्निभिश्चाहतं कृत्वा(१) रूपन्तत्रैव निक्षिपेत् ।१२३.००४ स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः ॥१२३.००४ अनेनैव तु मानेन उदयन्ति दिने दिने ।१२३.००५ स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् ॥१२३.००५ टिप्पणी १ वह्निभिश्च हृतं कृत्वा इति घ.. पृष्ठ ४२ षष्टिभिश्च पलैर्लिप्ता लिप्ताषष्टिस्त्वहर्निशं ।१२३.००६ पञ्चमार्धोदये बालकुमारयुववृद्धकाः ॥१२३.००६ मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः ।१२३.००७ कुलागमे भवेद्भङ्गः समृत्युः पञ्चमोऽपिवा ॥१२३.००७ स्वरोदयञ्चक्रं शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् ।१२३.००८ विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः ॥१२३.००८ शनिचक्रं दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्(१) ।१२३.००९ त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः ॥१२३.००९ मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ ।१२३.०१० कूर्मचक्रं राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्(२) ॥१२३.०१० वाय्वग्न्योश्चैव नैरृत्ये पूर्णिमाग्नेयभागतः ।१२३.०११ अभावास्यां वायवे च राहुर्वै तिथिरूपकः ॥१२३.०११ रकारं दक्षभागे तु हकारं वायवे लिखेत् ।१२३.०१२ प्रतिपदादौ ककारादीन् सकारं नैरृते पुनः ॥१२३.०१२ राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः ।१२३.०१३ विष्टिरग्नौ(३) पौर्णमास्यां कराणीन्द्रे तृतीयकं ॥१२३.०१३ घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा ।१२३.०१४ चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये ॥१२३.०१४ टिप्पणी १ अर्वुदान्यर्वुदं क्रमादिति झ.. २ सप्तरसांल्लिखेदिति झ.. ३ विष्तिर्वह्नौ इति ग.. पृष्ठ ४३ शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् ।१२३.०१५ रौद्रश्चैव तथा श्वेतो मैत्रः सारभटस्तथा ॥१२३.०१५ सावित्री विरोचनश्च जयदेवोऽभिजित्तथा(१) ।१२३.०१६ रावणो विजयश्चैव नन्दी वरुण एव च ॥१२३.०१६ यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः ।१२३.०१७ रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् ॥१२३.०१७ मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् ।१२३.०१८ सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया ॥१२३.०१८ जयदेवे जयं कुर्याद्रावणे रणकर्म च(२) ।१२३.०१९ विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि ॥१२३.०१९ वरुणे च तडागादि नाशकर्म यमे चरेत् ।१२३.०२० सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा ॥१२३.०२० योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः ।१२३.०२१ राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्(३) ॥१२३.०२१ शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् ।१२३.०२२ ततश्च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् ॥१२३.०२२ राहुचक्रं चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका ।१२३.०२३ बला चातिबला क्षीरी मल्लिकाजातियूथिकाः ॥१२३.०२३ यथालाभं धारयेत्ताः श्वेतार्कश्च शतावरी ।१२३.०२४ गुडूची वागुरी दिव्या ओषध्यो धारिता जये ॥१२३.०२४ टिप्पणी १ स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति २ जीवकर्म चेति ख.. ३ वायोर्याम्यं ततः शिवमिति घ.. पृष्ठ ४४ ओं नमो भैरवाय(१) खड्गपरशुहस्ताय ओं ह्रूं(२) विघ्नविनाशाय ओं ह्रूं(३) फट् अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ।१२३.०२५ तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥१२३.०२५ स्नानपानानि तैलानि योगधूलिमतः शृणु ।१२३.०२६ शुभगा मनःशिला तालं लाक्षारससमन्वितं ॥१२३.०२६ तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे ।१२३.०२७ विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च(४) रोचना ॥१२३.०२७ अजादुग्धेन संपिष्टं तिलकोवश्यकारकः ।१२३.०२८ प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं ॥१२३.०२८ तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं ।१२३.०२९ निशा मनःशिला तालं प्रियङ्गुसर्षपास्तथा ॥१२३.०२९ मोहनी हरिता क्रान्ता सहदेवी शिखा तथा ।१२३.०३० मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे ॥१२३.०३० सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः ।१२३.०३१ मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी ॥१२३.०३१ पुनर्नवासमायुक्तो लेपोऽयं भास्करो वशे ।१२३.०३२ चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा(५) ॥१२३.०३२ लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं ।१२३.०३३ इत्याग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ ओं नमो भगवते भैरवायेति ख.. , घ.. च २,३ ओं हूमिति ख.. , ज.. च ४ सहदेवा चेति ङ.. ५ मञ्जिष्ठा तगरन्तथेति क.. । मञ्जिष्ठा भल्लकं वचेति छ.. पृष्ठ ४५ अध्याय {१२४} अथ चतुर्विंशत्यधिकशततमोऽध्यायः युद्धजयार्णवीयज्योतिःशास्त्रसारः अग्निरुवाच ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे ।१२४.००१ विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरोऽब्रवीत्(१) ॥१२४.००१ देव्युवाच देवैर्जिता दानवाश्च(२) येनोपायेन तद्वद ।१२४.००२ शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं ॥१२४.००२ ईश्वर उवाच मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा ।१२४.००३ चराचरं ततो जातं यामाराध्याखिलार्थवित्(३) ॥१२४.००३ मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं ।१२४.००४ ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥१२४.००४ ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते ।१२४.००५ सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश्च रुद्रकः ॥१२४.००५ ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः ।१२४.००६ अ+इ+उ+ए+ओ कलाश्च मूलं ब्रह्मेति कीर्तितं ॥१२४.००६ काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते ।१२४.००७ विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते ॥१२४.००७ आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता ।१२४.००८ ततो विन्दुर्महादेवि एकारेण व्यवस्थितः ॥१२४.००८ टिप्पणी १ ईश्वरोऽवदतिति घ.. २ दानवाद्या इति ज.. ३ यामाराध्याखिलात्मविदिति ख.. , ग.. च पृष्ठ ४६ जातो नाद उकारस्तु नदते हृदि संस्थितः ।१२४.००९ अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः ॥१२४.००९ अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः(१) ।१२४.०१० अकार ऐश्वरे भूमिर्निवृत्तिश्च कला स्मृता ॥१२४.०१० गन्धोनवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता ।१२४.०११ इकारश्च प्रतिष्ठाख्यो रसो पालश्च पिङ्गला ॥१२४.०११ क्रूरा शक्तिरीवीजः स्याद्धरवीजोऽग्निरूपवान् ।१२४.०१२ विद्या समाना गान्धारी शक्तिश्च दहनी स्मृता ॥१२४.०१२ प्रशान्तिर्वार्युपस्पृशो यश्चोदानश्चला क्रिया ।१२४.०१३ ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः ॥१२४.०१३ पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः ।१२४.०१४ शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः ॥१२४.०१४ एतन्मूलमतः सर्वं ज्ञायते सचराचरं ।१२४.०१५ विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः ॥१२४.०१५ उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि ।१२४.०१६ ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः ॥१२४.०१६ रत्ननाडीत्रयञ्चैव(२) स्थूलः सूक्ष्मः परोऽपरः ।१२४.०१७ चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं ॥१२४.०१७ प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं ।१२४.०१८ अजरत्वं भवेद्देवि शिवत्वमुपगच्छति(३) ॥१२४.०१८ टिप्पणी १ भोगमोक्षप्रदः शुभ इति ज.. २ बहुनाडीत्रयञ्चैवेति क.. , ङ.. च ३ शिवत्वमधिगच्छतीति ज.. पृष्ठ ४७ अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्येऽथ देहके ।१२४.०१९ मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् ॥१२४.०१९ शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् ।१२४.०२० रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता ॥१२४.०२० सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं ।१२४.०२१ नाभिमूले(१) स्थितं कन्दं शिवरूपन्तु मण्डितं ॥१२४.०२१ शक्तिव्यूहेन सोमोऽर्को हरिस्तत्र व्यवस्थितः ।१२४.०२२ दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं ॥१२४.०२२ कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं ।१२४.०२३ तज्जीवं जीवलोकस्य(२) स्थावरस्य चरस्य च ॥१२४.०२३ तस्मिन्नष्टे(३) मृतं मन्ये मन्त्रपीठेऽनिलात्मकम् ॥२४॥१२४.०२४ इत्याग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम चतुर्विंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२५} अथ पञ्चविंशत्यधिकशततमोऽध्यायः युद्धजयार्णवीयनानाचक्राणि ईश्वर उवाच ओं ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं टिप्पणी १ नाडीमूले इति ख.. २ तत्र वीजं जीवनायेति ख.. , छ.. च । तत्र जीवं जीवलोक इति ङ ३ तस्मिन्नस्ते इति घ.. पृष्ठ ४८ फट्(१) ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक ह्रूं फट्(२) नमः पठ्यमानो ह्ययं मन्त्रः क्रुद्धः संरक्तलोचनः ।१२५.००१ मारणे पातने वापि मोहनोच्चाटने भवेत् ॥१२५.००१ कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।१२५.००२ नानाविद्या पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥१२५.००२ नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।१२५.००३ उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥१२५.००३ करोति साधकः क्रुद्धो जपहोमपरायणः ।१२५.००४ हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे(३) ॥१२५.००४ कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।१२५.००५ दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥१२५.००५ गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।१२५.००६ स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥१२५.००६ चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।१२५.००७ रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥१२५.००७ उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।१२५.००८ सौम्या च भीषणी देवी जया च विजया तथा ॥१२५.००८ अजिता चापराजिता महाकोटी च रौद्रया ।१२५.००९ शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥१२५.००९ टिप्पणी १,२ ओं हुं फडिति ख.. ३ ज्वरदाहनिवारणे इति घ.. पृष्ठ ४९ विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः ।१२५.०१० संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥१२५.०१० पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।१२५.०११ भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥१२५.०११ स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।१२५.०१२ द्वात्रिंशन्मातरश्चक्रे अष्टाष्टक्रमशः स्थिताः ॥१२५.०१२ एक एव रविश्चन्द्र एकश्चैकैकशक्तिका ।१२५.०१३ भूतभेदेन तीर्थानि(१) यथा तोयं महीतले ॥१२५.०१३ प्राण एको मण्डलैश्च भिद्यते भूतपञ्जरे ।१२५.०१४ वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥१२५.०१४ विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।१२५.०१५ ब्रह्माण्डेन(२) कपालेन पिवेत परमामृतं ॥१२५.०१५ पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।१२५.०१६ अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥१२५.०१६ इ+ईखछठथफराः षो वर्गश्च द्वितीयकः ।१२५.०१७ उ+ऊगजडदबलाः सो वर्गश्च तृतीयकः ॥१२५.०१७ ए+ऐघझढधभवाः सो वर्गश्च चतुर्थकः ।१२५.०१८ ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥१२५.०१८ वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।१२५.०२० बालः कुमारो युवा स्याद्वृद्धो मृत्युश्च नामतः ॥१२५.०२० टिप्पणी १ भूतभेदेन भिन्नानि इति ङ.। तानि भेदेन भिन्नानि इति घ.. २ ब्रह्मदण्डे इति ङ.. पृष्ठ ५० आत्मपीदा शोषकः स्यादुदासीनश्च कालकः ।१२५.०२० कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥१२५.०२० षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।१२५.०२१ मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥१२५.०२१ बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।१२५.०२२ जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥१२५.०२२ जीवोऽष्टमी(१) धनिष्ठार्द्रा जीवोऽश्लेषा त्रयोदशी ।१२५.०२३ मृत्यौ शुक्रश्चतुर्थी स्यात्पूर्वभाद्रपदा श्रिये ॥१२५.०२३ पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।१२५.०२४ भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥१२५.०२४ कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।१२५.०२५ अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्(२) ॥१२५.०२५ मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।१२५.०२६ तिथियोगः पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः(३) ॥१२५.०२६ ब्रह्माद्याः स्युर्दृष्टयः स्युः(४) प्रतिपन्नवमीमुखाः ।१२५.०२७ राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥१२५.०२७ मेषाद्याश्चतुरः कुम्भा जयः पूर्णेऽन्यथा मृतिः ।१२५.०२८ सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥१२५.०२८ टिप्पणी १ जीवेऽष्टमीति ख.. २ भरणीत्यादिः, पीडाकरो भवेत्यन्तः पाठः छ.. पुस्तके नास्ति ३ दक्षाग्न्यनिलचन्द्रमा इति घ.. ४ ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख.. पृष्ठ ५१ रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।१२५.०२९ कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥१२५.०२९ जयाय मनसे(१) शुक्रो मन्दे भङ्गो रणे भवेत् ।१२५.०३० देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥१२५.०३० मुखे नेत्रे ललाटेऽथ शिरोहस्तोरुपादके ।१२५.०३१ पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षेऽर्थनाशनम् ॥१२५.०३१ मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।१२५.०३२ कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥१२५.०३२ इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च ।१२५.०३३ सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥१२५.०३३ रुद्राद्यमं यमाद्वायुं वायोश्चन्द्रं व्रजेत्पुनः ।१२५.०३४ भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे ॥१२५.०३४ अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।१२५.०३५ आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥१२५.०३५ पूर्वे कृष्णाष्टमीं यावत्राहुदृष्टौ भयो भवेत् ।१२५.०३६ ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः ॥१२५.०३६ मेषाद्या दिशि पूर्वादौ यत्रादित्योऽग्रतो मृतिः ।१२५.०३७ तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥१२५.०३७ चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः ।१२५.०३८ पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥१२५.०३८ अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।१२५.०३९ टिप्पणी १ मणये इति ख.. , ङ.. च पृष्ठ ५२ गृध्रोलुकश्येनकाश्च पिङ्गलः कौशिकः क्रमात् ॥१२५.०३९ साससश्च मयूरश्च गोरङ्कुः पक्षिणः स्मृताः ।१२५.०४० आदौ साध्यो हुतो मन्त्र(१) उच्चाटे पल्लवः स्मृतः ॥१२५.०४० वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।१२५.०४१ शान्तो प्रीतो नमस्कारो वौषट्पुष्टो वशादिषु ॥१२५.०४१ हुं मृत्यौ(२) प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।१२५.०४२ वषट्सुते च दीप्त्यादौ(३) मन्त्राणां जातयश्च षट् ॥१२५.०४२ ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।१२५.०४३ महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥१२५.०४३ सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।१२५.०४४ बला चातिबला भीरुर्मुसली सहदेव्यपि ॥१२५.०४४ जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।१२५.०४५ चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥१२५.०४५ ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।१२५.०४६ मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥१२५.०४६ तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।१२५.०४७ नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥१२५.०४७ वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः ।१२५.०४८ ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय(४) वौषट् टिप्पणी १ आदौ हुताशनो मन्त्र इति ख.. २ हुं मृतौ इति ख.. ३ वषट्लाभे च दीप्त्यादाविति घ.. , छ.. च ४ त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज.. पृष्ठ ५३ पूजयेत्कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥१२५.०४८ अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।१२५.०४९ श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥१२५.०४९ दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।१२५.०५० तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥१२५.०५० ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं मारय सहसा नमोऽस्तु ते भगवति विद्ये स्वाहा अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः(१) ।१२५.०५१ ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश महाबल रक्तमुख(२) तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय जम्भय खन खन वैते ह्रूं फट्(३) अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥१२५.०५१ पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥१२५.०५२ इत्याग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ दग्धत्वं जायते क्षणातिति घ.. , ज.. च २ वज्रमुख इति घ.. ३ हुंफडिति ख.. पृष्ठ ५४ अध्याय {१२६} अथ षड्विंशत्यधिकशततमोऽध्यायः नक्षत्रनिर्णयः ईश्वर उवाच वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।१२६.००१ यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१) ॥१२६.००१ एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।१२६.००२ हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥१२६.००२ शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।१२६.००३ नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥१२६.००३ हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२) पदे ।१२६.००४ कुम्भाष्तके भानि लिख्य(३) सूर्यकुम्भस्तु रिक्तकः ॥१२६.००४ अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।१२६.००५ फणिराहुं(४) प्रवक्ष्यामि जयाजयविवेकदं ॥१२६.००५ अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।१२६.००६ अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥१२६.००६ यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५) ।१२६.००७ तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु ॥१२६.००७ वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।१२६.००८ टिप्पणी १ त्रीणि मस्तके इति ज.. २ गतायुरध्वगः पदे इति ख.. ३ भानि लिखेदिति घ.. , ज.. च ४ कालराहुमिति ङ.. ५ कालमूर्धनीति ङ.. , ज, च पृष्ठ ५५ स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥१२६.००८ उदरस्थेन(१) पूजा च जयश्चैवात्मनस्तथा ।१२६.००९ कटिदेशे स्थिते योधे आहवे हरते परान् ॥१२६.००९ पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।१२६.०१० पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥१२६.०१० रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा(२) ।१२६.०११ लोहितः संहिकश्चैव एते यामार्धभागिनः ॥१२६.०११ सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।१२६.०१२ स जयेत्सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥१२६.०१२ रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।१२६.०१३ अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥१२६.०१३ क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(३) योजयेत् ।१२६.०१४ अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥१२६.०१४ सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।१२६.०१५ पुर्वास्तिस्रोऽग्निर्भरणी मघार्द्राश्लेषादारुणाः ॥१२६.०१५ स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं ।१२६.०१६ सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥१२६.०१६ दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।१२६.०१७ कृत्रिका भरण्यश्लेषा विशाखा पितृनैरृतम् ॥१२६.०१७ टिप्पणी १ उदरस्थे चेति ख.. २ कटिदेश इत्यादिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति ३ यात्राध्वनि चेति ख.. , घ.. च पृष्ठ ५६ पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(१) ।१२६.०१८ एषु कूपतडागादि विद्याकर्म भिषक्क्रिया ॥१२६.०१८ स्थापनन्नौकाभूपादिविधानं(२) खननन्तथा ।१२६.०१९ रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥१२६.०१९ अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।१२६.०२० एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥१२६.०२० आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।१२६.०२१ ध्वजचिह्नपताकाश्च(३) सर्वानेतांश्च कारयेत् ॥१२६.०२१ द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा ।१२६.०२२ भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥१२६.०२२ षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।१२६.०२३ सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे ॥१२६.०२३ द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(४) ।१२६.०२४ रविर्भौमस्तथा(५) शौरिः षडेतास्तु त्रिपुष्कराः(६) ॥१२६.०२४ विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।१२६.०२५ पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥१२६.०२५ लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।१२६.०२६ नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(७) भवेत् ॥१२६.०२६ टिप्पणी १ चाधोमुखं भवेदिति ख.. २ नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च ३ वज्रचिह्नपताकाश्चेति झ.. ४ तृतीयकेति ङ.. , ज.. च ५ गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च ६ षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च ७ तत्सर्वं द्विगुणमिति ख.. , छ.. च पृष्ठ ५७ अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।१२६.०२७ खातिश्चैव विशाखा च श्रवणं सप्तमं पुनः ॥१२६.०२७ एतानि दृढचक्षूंषि पश्यनति च दिशो दश ।१२६.०२८ यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥१२६.०२८ आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।१२६.०२९ एषु पञ्चसु ऋक्षेषु(१) निर्गतस्यागमो भवेत् ॥१२६.०२९ कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।१२६.०३० मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥१२६.०३० पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(२) ।१२६.०३१ अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥१२६.०३१ हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च ।१२६.०३२ नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥१२६.०३२ पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।१२६.०३३ रेवत्यन्ते चतुर्नाडी(३) अश्विन्यादिचतुष्टयम् ॥१२६.०३३ उभयोर्याममात्रन्तु वर्जयेत्तत्प्रयत्नतः ।१२६.०३४ अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥१२६.०३४ द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।१२६.०३५ ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् ॥१२६.०३५ टिप्पणी १ केकरेषु च ऋक्षेषु इति छ.. २ चिपिटानि च भानि हि इति क.. , छ.. च ३ रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च पृष्ठ ५८ न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।१२६.०३६ दारके जातकाले च(१) म्रियेते पितृमातरो ॥१२६.०३६ इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२७} अथ सप्तविंशत्यधिकशततमोऽध्यायः नानाबलानि ईश्वर उवाच(२) विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्(३) ।१२७.००१ षट्षट्(४) गण्डेऽनिगण्डे च नव व्याद्यातवज्रयोः ॥१२७.००१ परिघे च व्यतीपाते उभयोरपि तद्दिनम् ।१२७.००२ वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् ॥१२७.००२ ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः(५) ।१२७.००३ चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥१२७.००३ टिप्पणी १ जातके चापीति ख.. २ अग्निरुवाचेति छ.. ३ पञ्च च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. च ४ षट्च गण्डेऽतिगण्डे चेति ख.. , घ.. , छ.. च । सप्त गण्डेतिगण्डे चेति ग.. , ङ.. च ५ मेषादिराशिभिरिति ज.. पृष्ठ ५९ द्वितीयो मङ्गलोऽथार्कः सौरिश्चैव तु सैंहिकः ।१२७.००४ द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् ॥१२७.००४ सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः ।१२७.००५ तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस्तथा ॥१२७.००५ बुधश्चैवेन्दू राहुश्च सर्वे ते फलदा ग्रहाः ।१२७.००६ बुधशुक्रौ चतुर्थौ तु शेषाश्चैव भयावहाः ॥१२७.००६ पञ्चमस्थो यदा जीवः शुक्रः सौम्यश्च चन्द्रमाः ।१२७.००७ ददेत(१) चेप्सितं लाभं षष्ठे स्थाने शुभो रविः ॥१२७.००७ चन्द्रः सौरिर्मङ्गलश्च ग्रहा देवि स्वराशितः ।१२७.००८ बुधश्च शुभदः षष्ठे त्यजेत्षष्ठं गुरुं भृगुं ॥१२७.००८ सप्तमोऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च ।१२७.००९ जीवो भृगुश्च सौम्यश्च ज्ञशुक्रो चाष्टमौ शुभौ ॥१२७.००९ शेषा ग्रहास्तथा हान्यै ज्ञभृगू नवमौ शुभौ ।१२७.०१० शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ ॥१२७.०१० शनिर्भौमश्च राहुश्च चन्द्रः सौम्यः शुभावहः ।१२७.०११ शुभाश्चैकादशे सर्वे वर्जयेद्दशमे(२) गुरुम् ॥१२७.०११ बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् ।१२७.०१२ अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् ॥१२७.०१२ मीनो मेषोऽथ मिथुनञ्चतस्रो नाडयो वृषः ।१२७.०१३ षट्कर्कसिंहकन्याश्च तुला पञ्च च वृश्चिकः ॥१२७.०१३ धनुर्नक्रो घटश्चैव सूर्यगो राशिराद्यकः ।१२७.०१४ टिप्पणी १ ददातीति ख.. २ वर्जयेद्दशमिति ख.. , ग.. , घ.. , ङ.. च पृष्ठ ६० चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् ॥१२७.०१४ कुलीरो मकरश्चैव तुलामेषादयश्चराः ।१२७.०१५ चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥१२७.०१५ स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ।१२७.०१६ शीघ्रः समागमो नास्ति रोगार्तो नौव मुच्यते ॥१२७.०१६ मिथुनं कन्यका मौनी धनुश्च द्विःस्वभावकः ।१२७.०१७ द्विःस्वभावाः शुभाश्चैते सर्वकार्येषु नित्यशः ॥१२७.०१७ यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने ।१२७.०१८ वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् ॥१२७.०१८ अश्विनी विंशताराश्च तुरगस्याकृतिर्यथा ।१२७.०१९ यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति ॥१२७.०१९ यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥२०॥१२७.०२० इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२८} अथ अष्टाविंशत्यधिकशततमोऽध्यायः कोटचक्रम् ईअवर उवाच कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् ।१२८.००१ चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम् ॥१२८.००१ पृष्ठ ६१ नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः ।१२८.००२ कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे ॥१२८.००२ भरणी दक्षिणे देया विशाखां नैरृते न्यसेत् ।१२८.००३ अनुराधां पश्चिमे च श्रवणं वायुगोचरे ॥१२८.००३ धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा ।१२८.००४ वाह्यनाड्यां स्थितान्येव अष्टौ ह्यृक्षाणि यत्नतः ॥१२८.००४ रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु ।१२८.००५ अभिजिच्छततारा तु अश्विनी मध्यनाडिका ॥१२८.००५ कोटमध्ये तु या नाडी कथयामि प्रयत्नतः ।१२८.००६ मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः ॥१२८.००६ उत्तराफल्गुनी याम्ये चित्रा नैरृतसंस्थिता ।१२८.००७ मूलन्तु पश्चिमे न्यस्योत्तराषाढान्तु वायवे ॥१२८.००७ पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे ।१२८.००८ कोटस्याभ्यन्तरे नाडी ह्यृक्षाष्टकसमन्विता ॥१२८.००८ आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् ।१२८.००९ मध्ये स्तम्भचतुष्कन्तु दद्यात्कोटस्य कोटरे ॥१२८.००९ एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् ।१२८.०१० आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः ॥१२८.०१० कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः ।१२८.०११ जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः ॥१२८.०११ प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् ।१२८.०१२ भृगुः सौम्यस्तथा भौम ऋक्षान्तं सकलं यदा ॥१२८.०१२ तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च ।१२८.०१३ पृष्ठ ६२ प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद्यदा ॥१२८.०१३ तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥१४॥१२८.०१४ इत्याग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥ अध्याय {१२९} ॒शथोनत्रिंशदधिकशततमोऽध्यायः अर्घकाण्डम् ईश्वर उवाच अर्घमानं प्रवक्ष्यामि उल्कापातोऽथ भूश्चला ।१२९.००१ निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा ॥१२९.००१ लक्षयेन्मासि मास्येवं यद्येते स्युश्च चैत्रके ।१२९.००२ अलङ्कारादि सङ्गृह्य षड्भिर्मासैश्चतुर्गुणम् ॥१२९.००२ वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं ।१२९.००३ ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः ॥१२९.००३ श्रावणे घृततैलाद्यैराश्विने वस्त्रधान्यकैः ।१२९.००४ कार्त्तिके धान्यकैः क्रीतैर्मासे स्यान्मार्गशीर्षके ॥१२९.००४ पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश्च माघके ।१२९.००५ गन्धाद्यैः फाल्गुने क्रीतैरर्घकाण्डमुदाहृतम् ॥१२९.००५ इत्याग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमोऽध्यायः ॥ पृष्ठ ६३ अध्याय {१३०} अथ त्रिंशदधिकशततमोऽध्यायः घातचक्रं ईश्वर उवाच मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ।१३०.००१ कृत्तिका च मघा पुष्पं पूर्वा चैव तु फल्गुनी ॥१३०.००१ विशाखा भरणी चैव पूर्वभाद्रपदा तथा ।१३०.००२ आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥१३०.००२ यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः ।१३०.००३ भूमिकम्पोऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः ॥१३०.००३ धूमज्वाला दिशां दाहः केतोश्चैव प्रदर्शनं ।१३०.००४ रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा ॥१३०.००४ नेत्ररोगोऽतिसारश्च अग्निश्च प्रबलो भवेत् ।१३०.००५ स्वल्पक्षीरास्तथा गावः स्वल्पपुष्पफला द्रुमाः ॥१३०.००५ विनाशश्चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् ।१३०.००६ चातुर्वर्णाः प्रपीड्यन्ते क्षुधार्ता अखिला नराः ॥१३०.००६ सैन्धवा यामुनाश्चैव गुर्जका भोजवाह्णिकाः ।१३०.००७ जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् ॥१३०.००७ देशाश्चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने ।१३०.००८ हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥१३०.००८ उत्तराफल्गुनी चैव अश्विनी च तथैव च ।१३०.००९ पृष्ठ ६४ यदात्र भवते(१) किञ्चिद्वायव्यन्तं विनिर्दिशेत् ॥१३०.००९ नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ।१३०.०१० डाहलः कामरूपञ्च कलिङ्गः कोशलस्तथा ॥१३०.०१० अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः ।१३०.०११ अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च ॥१३०.०११ रेवती वारुणं ह्यृक्षन्तथा भाद्रपदोत्तरा ।१३०.०१२ यदात्र चलते(२) किञ्चिद्वारुणं तं विनिर्दिशेत् ॥१३०.०१२ बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ।१३०.०१३ आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥१३०.०१३ धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् ।१३०.०१४ प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् ॥१३०.०१४ ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ।१३०.०१५ धनिष्ठा चोत्तराषाढा अभिजित्सप्तमन्तथा ॥१३०.०१५ यदात्र शलते(३) किञ्चिन्माहेन्द्रं तं विनिर्दिशेत् ।१३०.०१६ प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः ॥१३०.०१६ सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ।१३०.०१७ ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥१३०.०१७ चन्द्रो राहुस्तथादित्य एकराशौ यदि स्थितः(४) ।१३०.०१८ मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥१३०.०१८ टिप्पणी १ यद्यत्र भ्वते इति ज.. २,३ यदात्र लभते इति छ.. ४ यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च पृष्ठ ६५ भानोः पञ्चदशे ह्यृक्षे यदा चरति चन्द्रमाः ।१३०.०१९ तिथिच्छेदे(१) तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् ॥१३०.०१९ इत्याग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३१} अथैकत्रिंशदधिकशततमोऽध्यायः घातचक्रादिः ईश्वर उवाच प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् ।१३१.००१ चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत्पूर्णिमा तिथिः ॥१३१.००१ त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी ।१३१.००२ प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः ॥१३१.००२ चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः ।१३१.००३ चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् ॥१३१.००३ युद्धकाले समुत्पत्रे यस्य नम ह्युदाहृतम् ।१३१.००४ मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च ॥१३१.००४ टिप्पणी १ तिथिभेदे इति झ.. पृष्ठ ६६ जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे ।१३१.००५ ह्रस्वनाम यदा योधो म्रियते ह्यनिवारितः(१) ॥१३१.००५ प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः ।१३१.००६ द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः ॥१३१.००६ पुनश्चान्ते यदा चादौ(२) स्वरारूढन्तु दृश्यते ।१३१.००७ ह्रस्वस्य मरणं विद्याद्दीर्घस्यैव जयो भवेत् ॥१३१.००७ नरचक्रं प्रवक्ष्यामि ह्यृक्षपिण्डात्मकं यथा ।१३१.००८ प्रतिमामालिखेत्पूर्वं पद्यादृक्षाणि विन्यसेत् ॥१३१.००८ शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् ।१३१.००९ वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः ॥१३१.००९ हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः ।१३१.०१० नाम ह्यृक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत् ॥१३१.०१० नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः ।१३१.०११ हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः ॥१३१.०११ यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सैंहिकः ।१३१.०१२ तस्मिन् स्थाने स्थिते विद्याद्घातमेव न संशयः ॥१३१.०१२ जयचक्रं प्रवक्ष्यामि आदिहान्तांश्च वै लिखेत् ।१३१.०१३ रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् ॥१३१.०१३ दिग्ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् ।१३१.०१४ मूर्छनास्मृतिवेदर्क्षजिना(३) अकडमा ह्यधः ॥१३१.०१४ टिप्पणी १ म्रियते ह्यविचारित इति ख.. । म्रियते ह्यविचारत इति ग.. , घ.. , ङ.. च २ यथा चादौ इति क.. , ग.. , घ.. , ङ.. च ३ मूर्छनास्मृतिवेदाङ्गजिना इति ञ.. पृष्ठ ६७ आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः ।१३१.०१५ आदित्यसौरिभौमाख्या जये सौम्याश्च सन्धये ॥१३१.०१५ रेखा द्वादश चोद्धृत्य षट्च यास्यास्तथोत्तराः ।१३१.०१६ मनुश्चैव तु(१) ऋक्षाणि नेत्रे च रविमण्डलं ॥१३१.०१६ तिथयश्च रसा वेदा अग्निः सप्तदशाथवा ।१३१.०१७ वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् ॥१३१.०१७ एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान्न्यसेत् ।१३१.०१८ नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः ॥१३१.०१८ वायसान्मण्डलोऽत्यग्रो मण्डलाद्रासभो वरः ।१३१.०१९ रासभाद्वृषभः श्रेष्ठा वृषभात्कुञ्जरो वरः ॥१३१.०१९ कुञ्जराच्चैव पुनः सिंहः सिंहाश्चैव खरुर्वरः ।१३१.०२० खरोश्चैव बली धूम्रः एवमादि बलाबलं ॥१३१.०२० इत्याग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३२} अथ द्वात्रिंशदधिकशततमोऽध्यायः सेवाचक्रं ईश्वर उवाच सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं(२) ।१३२.००१ पिता माता तथा भ्राता दम्पती च विशेषतः ॥१३२.००१ टिप्पणी १ मन्त्रश्चैव तु इति ख.. , घ.. , ज.. , ञ.. च २ लाभालाभार्थसूचकमिति झ.. , ञ.. च पृष्ठ ६८ तस्मिंश्चक्रे तु विज्ञेयं यो यस्माल्लभते फलं ।१३२.००२ षडूर्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्तौ तु तिर्यगाः ॥१३२.००२ कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् ।१३२.००३ स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात्समालिखेत् ॥१३२.००३ ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् ।१३२.००४ सिद्धः साध्यः सुसिद्धश्च अरिर्मृत्युश्च नामतः ॥१३२.००४ अरिर्मृत्युअश्च द्वावेतौ वर्जयेत्सर्वकर्मसु ।१३२.००५ एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः ॥१३२.००५ आत्मपक्षे(१) स्थिताः सत्त्वाः सर्वे ते शुभदायकाः ।१३२.००६ द्वितीयः पोषकाश्चैव तृतीयश्चार्थदायकः ॥१३२.००६ आत्मनाशश्चतुर्थस्तु(२) पञ्चमो मृत्युदायकः ।१३२.००७ स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः ॥१३२.००७ सिद्धः साध्यः सुसिद्धश्च सर्वे ते फलदायकाः ।१३२.००८ अरिर्भृत्यश्च द्वावेतौ वर्जयेत्सर्वकर्मसु(३) ॥१३२.००८ अकारान्तं यथा प्रोक्तं अ+इ+उ+ए+ओ विदुस्तथा ।१३२.००९ पुनश्चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान् ॥१३२.००९ देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः ।१३२.०१० नागाश्चैव चवर्गाः स्युर्गन्धवाश्च टवर्गजाः ॥१३२.०१० टिप्पणी १ स्वार्थपक्षे इति ख.. , घ.. , ज.. , ञ.. च । स्वात्मपक्षे इति झ.. २ स्वार्थनाशश्चतुर्थस्तु इति ख.. , घ.. , ङ.. , ज.. , ञ.. च ३ अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्यन्तः पाठः छ.. पुस्तके नास्ति पृष्ठ ६९ तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः ।१३२.०११ पिशाचाश्च यवर्गे च शवर्गे मानुषाः स्मृताः ॥१३२.०११ देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास्तथा(१) ।१३२.०१२ पन्नगेभ्यश्च गन्धर्वा गन्धर्वादृषयो वराः ॥१३२.०१२ ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः ।१३२.०१३ पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली ॥१३२.०१३ पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु ।१३२.०१४ नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः ॥१३२.०१४ ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् ।१३२.०१५ जन्म सम्पद्विपत्क्षेमं नामर्क्षात्तारका इमाः ॥१३२.०१५ प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे ।१३२.०१६ परमैत्रान्तिमा तारा जन्मतारा त्वशोभना ॥१३२.०१६ सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला ।१३२.०१७ क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी(२) ॥१३२.०१७ धनदा राज्यलाभादि नैधना कार्यनाशिनी ।१३२.०१८ मैत्रतारा च मित्राय परमित्रा हितावहा(३) ॥१३२.०१८ ताराचक्रम् । मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत्प्रिये ।१३२.०१९ विंशत्या च हरेद्भागं यच्छेषं तत्फलं भवेत् ॥१३२.०१९ उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्यृणं ।१३२.०२० हीनमात्रा ह्यृणं ज्ञेयन्धनं मात्राधिकं पुनः ॥१३२.०२० टिप्पणी १ पन्नगास्तत्र इति क.. , ग.. , घ.. , ङ.. , ञ.. च । पन्नगाः स्मृता इति झ.. २ प्रत्यरा चात्मनाशिनी इति छ.. ३ हिताय चेति ङ.. पृष्ठ ७० धनेन मित्रता नॄणां ऋणेनैव ह्युदासता ।१३२.०२१ सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं ॥१३२.०२१ मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः ।१३२.०२२ तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः ॥१३२.०२२ मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ ।१३२.०२३ वृषकर्कटयोर्मैत्री कुलीरघटयोस्तथा ॥१३२.०२३ कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः ।१३२.०२४ मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता ॥१३२.०२४ तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ ।१३२.०२५ मिथुनधनुषोः प्रीतिः कर्कटमकरयोस्तथा ॥१३२.०२५ मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥२६॥१३२.०२६ इत्याग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३३} अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः नानाबलानि ईश्वर उवाच गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं ।१३३.००१ नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः ॥१३३.००१ पृष्ठ ७१ रक्ताक्षो गुणवान् शूरो गृहे सूर्यस्य जायते ।१३३.००२ सौभाग्यो मृदुसारश्च जातश्चन्द्रगृहोदये ॥१३३.००२ वाताधिकोऽतिलुब्धादिर्जातो भूमिभुवो गृहे ।१३३.००३ बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये ॥१३३.००३ वृहत्क्रोधश्च शुभगो जातो गुरुगृहे नरः ।१३३.००४ त्यागो भोगो च सुभगो जातो भृगुगृहोदये ॥१३३.००४ बुद्धिमाञ्छुभगो मानी जातश्चार्किगृहे नरः ।१३३.००५ सौम्यलग्ने तु सौम्यः स्यात्क्रूरः स्यात्क्रूरलग्नके ॥१३३.००५ दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं ।१३३.००६ गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत् ॥१३३.००६ पुनर्धनागमश्चापि दशायां भास्करस्य तु ।१३३.००७ दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे ॥१३३.००७ भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ ।१३३.००८ खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः ॥१३३.००८ स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने ।१३३.००९ वामनाडीप्रवाहे स्यान्नाम चेद्विषमाक्षरं ॥१३३.००९ तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः ।१३३.०१० दक्षनाडीप्रवाहेर्के वाणिज्ये चैव निष्फला ॥१३३.०१० सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं ।१३३.०११ अधश्चारे जयं विद्यादूर्ध्वचारे रणे मृतिं ॥१३३.०११ ओं हूं ओं ह्रूं ओं स्फें अस्त्रं मोटय(१) ओं चूर्णय २ ओं सर्वशत्रुं मर्दय २ ओं ह्रूं ओं ह्रः फट् टिप्पणी १ मोचयेति ख.. , छ.. च पृष्ठ ७२ सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैरवं ।१३३.०१२ चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं ॥१३३.०१२ शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं ।१३३.०१३ भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं ॥१३३.०१३ सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् ।१३३.०१४ जपाड्डमरुकाच्छब्दाच्छस्त्रं त्यक्त्वा पलायते ॥१३३.०१४ परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे ।१३३.०१५ श्मशानाङ्गारमादाय विष्टाञ्चोलूककाकयोः ॥१३३.०१५ कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा ।१३३.०१६ नामाथ नवधा लिख्य रिपोश्चैव यथाक्रमं ॥१३३.०१६ मूर्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः ।१३३.०१७ पृष्ठे तु बाहुमध्ये तु(१) नाम वै नवधा लिखेत् ॥१३३.०१७ मोटयेद्युद्धकाले तु(२) उच्चरित्वा तु विद्यय ।१३३.०१८ तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं(३) ॥१३३.०१८ क्षिप ओं स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् ।१३३.०१९ दुष्टभूतग्रहार्तस्य व्याधितस्यातुरस्य च ॥१३३.०१९ करोति यादृशङ्कर्म तादृशं सिद्ध्यते खगात् ।१३३.०२० स्थावरं जङ्गमञ्चैव लूताश्च कृत्रिमं विषं ॥१३३.०२० तत्सर्वं नाशमायाति(४) साधकस्यावलोकनात् ।१३३.०२१ टिप्पणी १ बाहुमूले तु इति ग.. २ मोचयेद्युद्धकाले तु इति ज.. , झ.. च ३ जयार्थं भूमुखाक्षरमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च ४ नाशमाप्नोतीति ज.. पृष्ठ ७३ पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं ॥१३३.०२१ द्विभुजं वक्रचञ्चुं च(१) गजकूर्मधरं प्रभुं ।१३३.०२२ असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः ॥१३३.०२२ ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् ।१३३.०२३ चञ्च्वाहताश्च द्रष्टव्याः केचित्पादैश्च चूर्णिताः ॥१३३.०२३ पक्षपातैश्चूर्णिताश्च केचिन्नष्टा दिशो दश ।१३३.०२४ तार्क्ष्यध्यानान्वितो यश्च त्रिलोक्ये ह्यजयो भवेत्(२) ॥१३३.०२४ पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां ।१३३.०२५ ओं ह्रूं पक्षिन् क्षिप ओं हूं सः महाबलपराक्रम सर्वसैन्यं भक्षय २ ओं मर्दय २ ओं चूर्णय २ ओं विद्रावय २ ओं हूं खः ओं भैरवो ज्ञापयति स्वाहा अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां ॥१३३.०२५ मन्त्रयेद्भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः ।१३३.०२६ ध्यानाद्रवान्मर्दयेच्च सिंहारूढो मृगाविकान् ॥१३३.०२६ शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण(३) बोधयेत् ।१३३.०२७ मातॄणां चरुकं दद्यात्कालरात्र्या विशेषतः ॥१३३.०२७ श्मशानभस्मसंयुक्तं मालती चामरी तथा(४) ।१३३.०२८ कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत् ॥१३३.०२८ ओं अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ओं जहि मसानंहि खाहि खाहि किलि किलि किलि ओं हुं फट् टिप्पणी १ वज्रचञ्चुं चेति ग.. , घ.. , ङ.. , ञ.. च २ अभयो भवेदिति ग.. , घ.. , ङ.. च ३ हरमन्त्रेणेति क.. । मूलमन्त्रेणेति ख.. , घ.. , ज.. , ञ.. च ४ मालती वानरी तथेति छ.. , ञ.. च पृष्ठ ७४ अरेर्नाशं दूरशब्दाज्जप्तया भङ्गविद्यया ।१३३.०२९ अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि ॥१३३.०२९ ओं किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे अलम्बुषे हर ओं सर्वदुष्टान् खन ओं यन्मन्निरीक्षयेद्देवि तांस्तान्मोहय ओं रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन आत्मरक्षान्ततः कुरु स्वाहा वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः ।१३३.०३० नागपत्रे(१) लिखेद्विद्यां सर्वकामार्थसाधनीं ॥१३३.०३० हस्ताद्यैर्धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः ।१३३.०३१ गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः ॥१३३.०३१ रक्षया नारसिंह्या च भैरव्या शक्तिरूपया ।१३३.०३२ सर्वे त्रैलोक्यमोहिन्या गौर्या देवासुरे रणे ॥१३३.०३२ वीजसम्पुटितं नाम कर्णिकायां दलेषु च ।१३३.०३३ पूजाक्रमेण चाङ्गानि रक्षायन्त्रं(२) स्मृतं शुभे ॥१३३.०३३ मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग ।१३३.०३४ कलाभिवेष्टितं पश्चात्सकारेण निबोधितं ॥१३३.०३४ जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं ।१३३.०३५ धकारोदरमध्यस्थं वकारेण निबोधितं(३) ॥१३३.०३५ टिप्पणी १ नागयन्त्रे इति घ.. , ञ.. च २ रक्षामन्त्रमिति ख.. , ग.. , ङ.. , ज.. च ३ ककारोदरमध्यस्थं चकारेणेति ख.. । चकारोदरमध्यस्थं चकारेणेति ग.. , झ.. च । वकारोदरमध्यस्थं ठकारेणेति ङ.. , छ.. च पृष्ठ ७५ चन्द्रसम्पुटमध्यस्थं सर्वदुष्टविमर्दकम्(१) ।१३३.०३६ अथवा कर्णिकायाञ्च लिखेन्नाम च कारणम् ॥१३३.०३६ पूर्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् ।१३३.०३७ आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान् ॥१३३.०३७ चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् ।१३३.०३८ लिखेद्वैभूर्जपत्रे तु रोचनाकुङ्ग्कुमेन च ॥१३३.०३८ कर्पूरचन्दनाभ्याञ्च श्वेतसूतेण वेष्टयेत् ।१३३.०३९ सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत् ॥१३३.०३९ यन्त्रस्य(२) धारणाद्रागाः शाम्यन्ति रिपवो मृतिः ।१३३.०४० विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं(३) ॥१३३.०४० ओं वातले वितले विडालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर्मुहूर्तान्वया अह मां यस्महं उपाडि ओं भेलखि ओं स्वाहा नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् ।१३३.०४१ ओं चण्डि ओं हूं फट्स्वाहा गृहीत्वा सप्तजप्तं तु खद्गयुद्धेऽपराजितः ॥१३३.०४१ इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ टिप्पणी १ सर्वदुःखविमर्दकमिति झ.. २ मन्त्रस्येति क.. , ख.. , ग.. , छ.. च ३ रिपुरोगमृतेर्हरीमिति ग.. , घ.. , ङ.. , ज.. , झ. ञ.. च पृष्ठ ७६ अध्याय {१३४} अथ चतुस्त्रिंशदधिकशततमोऽध्यायः त्रैलोक्यविजयविद्या ईश्वर उवाच त्रैलोक्यविजयां वक्ष्ये सर्वयन्त्रविमर्दनीं(१) ।१३४.००१ ओं हूं क्षूं ह्रूं ओं नमो भगवति दंष्ट्रिणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ओं विद्युज्जिह्वे कुलु ओं निर्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय ओं महारौद्रि सार्द्रचर्मकृताच्छदे(२) विजृम्भ ओं नृत्य असिलताधारिणि भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे कह २ ओं हस २ क्रुद्ध २ ओं नीलजीमूतवर्णे ओं ह्रां ह्रीं ह्रूं रौद्ररूपे हूं ह्रीं क्लीं ओं ह्रीं हूं ओं आकर्ष ओं धून २ ओं हे हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल २ ओं भीमभीषणे भिन्द ओं महाकाये च्छिन्द ओं करालिनि किटि २ महाभूतमातः सर्वदुष्टनिवारिणि जये ओं विजये ओं त्रैलोक्यविजये हूं फट्स्वाहा टिप्पणी १ सर्वमन्त्रविमर्दनीमिति ख.. २ सार्द्रचर्मकृताम्बरे इति झ.. पृष्ठ ७७ नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ॥१३४.००१ न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।१३४.००२ सङ्ग्रामे सैन्यभङ्गः स्यात्त्रैलोक्यत्रिजयापाठात् ॥१३४.००२ ओं बहुरूपाय स्तम्भय स्तम्भय ओं मोहय ओं सर्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय विष्णुमाकर्षय ओं माहेश्वरमाकर्षय ओं इन्द्रं टालय ओं पर्वतान् चालय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः भुजङ्गन्नाममृन्मूर्तिसंस्थं विद्यादरिन्ततः ॥३॥१३४.००३ इत्याग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुर्त्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३५} अथ पञ्चत्रिंशदधिकशततमोऽध्यायः सङ्ग्रामविजयविद्या ईश्वर उवाच सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहं ।१३५.००१ ओं ह्रीं चामुण्डे श्मशानवासिनि खट्वाङ्गकपालहस्ते(१) टिप्पणी १ खड्गकपालहस्ते इति झ.. पृष्ठ ७८ महप्रेतसमारूढे महाविमानसमाकुले कालरात्रि महागणपरिवृते महामुखे बहुभुजे घण्टाडमरुकिङ्कणीअट्टाट्टहासे किलि किलि ओं हूं फट्दंष्ट्राघोरान्धकारिणि नादशब्दबहुले गजचर्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भौमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे चल चल ओं चकोरनेत्रे चिलि चिलि ओं ललज्जिह्वे ओं भीं भ्रुकुटीमुखि हुङ्कारभयत्रासनिकपालमालावेष्टितजटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलि किलि ओं ह्रूं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय २ ओं शीघ्रं कुरु २ ओं फटों अङ्कुशेन शमय प्रवेशय ओं रङ्ग रङ्ग कम्पय २ ओं चालय ओं रुधिरमांसमद्यप्रिये हन २ ओं कुट्ट २ ओं छिन्द ओं मारय ओं अनुक्रमय ओं वज्रशरीरम्पातय(१) ओं त्रैलोक्यगतन्दुष्टमदुष्टं वा गृहीतमगृहीतं वा आवेशय ओं नृत्य ओं वन्द ओं कोटराक्षि ऊर्ध्वकेशि उलूकवदने करङ्किणि ओं करङ्कमालाधारिणि दह ओं पच २ ओं गृह्ण ओं मण्डलमध्ये प्रवेशय ओं किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन आवेशय ओं किलि किलि ओं खिलि खिलि विलि विलि ओं विकृतरूपधारिणि कृष्णभुजङ्गवेष्टितशरीरे सर्वग्रहावेशनि प्रलम्बौष्ठिनि भ्रूभङ्गलग्ननासिके विकटमुखि कपिलजटे ब्राह्मिभञ्ज(२) ओं ज्वलामुखि(३) टिप्पणी १ रुद्रशरीरं पानयेति ख.. । रुद्रशरीरं घातयेति घ.. , ञ.. च २ कपिलजटाधारिणि भञ्ज भञ्जेति झ.. ३ ज्वलज्ज्वालमुखि इति ग.. , घ.. , ङ.. , ञ.. च पृष्ठ ७९ खन ओं पातय ओं रक्ताक्षि घूर्णय भूमिं पातय ओं शिरो गृह्ण चक्षुर्मीलय ओं हस्तपादौ गृह्ण मुद्रां स्फोटय ओं फटों विदारय ओं त्रिशूलेन च्छेदय ओं वज्रेण हन ओं दण्डेन ताडय २ ओं चक्रेण च्छेदय २ ओं शक्त्या भेदय दंष्ट्र्या कीलय ओं कर्णिकया पाटय ओं अङ्कुशेन गृह्ण ओं शिरोक्षिज्वरमैकाहिकं द्व्याहिकं त्र्याहिकञ्चातुर्थिकं डाकिनीस्कन्दग्रहान्मुञ्च मुञ्च ओं पच ओं उत्सादय ओं भूमिं पातय ओं गृह्ण ओं ब्रह्माणि एहि ओं माहेश्वरि एहि ओं कौमारि एहि ओं वैष्णवि एहि ओं वाराहि एहि ओं ऐन्द्रि एहि ओं चामुण्डे एहि ओं रेवति एहि ओं आकाशरेवति एहि ओं हिमवच्चारिणि एहि ओं रुरुमर्दिनि असुरक्षयङ्ककरि आकाशगामिनि पाशेन बन्ध बन्ध अङ्कुशेन कट २ समयं तिष्ठ ओं मण्डलं प्रवेशय ओं गृह्ण मुखम्बन्ध ओं चक्षुर्बन्ध हस्तपादौ च बन्ध दुष्टग्रहान् सर्वान् बन्ध ओं दिशो बन्ध ओं विदिशो बन्ध अधस्ताद्बन्ध ओंसर्वं बन्ध ओं भस्मना पानीयेन वा मृत्तिकया सर्षपैर्वा सर्वानावेशय ओं पातय ओं चामुण्डे किलि किलि ओं विच्चे हुं फट्स्वाहा पदमाला जयाख्येयं सर्वकर्मप्रसाधिका ॥१३५.००१ सर्वदा होमजप्याद्यैः पाठाद्यैश्च रणे जयः ।१३५.००२ अष्टाविंशभुजा ध्येया असिखेटकवत्करौ(१) ॥१३५.००२ गदादण्दयुतौ(२) चान्यौ शरचापधरौ परौ ।१३५.००३ टिप्पणी १ असिखेटलसत्कराविति ख.. । असिखेटकधृक्करौ इति ञ.. २ गदामुण्डयुतौ इति ज.. पृष्ठ ८० मुष्टिमुद्गरयुक्तौ च(१) शङ्कखड्गयुतौ परौ ॥१३५.००३ ध्वजवज्रधरौ चान्यौ सचक्रपरशू परौ ।१३५.००४ डमरुदर्पणाढ्यौ च शक्तिकुन्तधरौ परौ ॥१३५.००४ हलेन मुषलेनाढ्यौ पाशतोमरसंयुतौ ।१३५.००५ ढक्कापणसंयुक्तौ अभयमुष्टिकान्वितौ(२) ॥१३५.००५ तर्जयन्ती च महिषं घातनी होमतोऽरिजित् ।१३५.००६ त्रिमध्वाक्ततिलैर्होमो न देया यस्य कस्य चित् ॥१३५.००६ इत्याग्नेये महापुराणे युद्धार्णवे सङ्ग्रामविजयविद्या नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३६} अथ षट्त्रिंशदधिकशततमोऽध्यायः नक्षत्रचक्रं ईश्वर उवाच अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ।१३६.००१ अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं ॥१३६.००१ अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ।१३६.००२ हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥१३६.००२ टिप्पणी १ मुष्टिमुद्गरसंयुक्तौ इति ज.. । ऋष्टिमुद्गरयुक्तौ चेति ञ.. २ अभयस्वस्तिकान्वितौ इति ख.. , ग.. , ङ.. , छ.. , झ.. च । अभयस्तम्भिकाश्वितौ इति ज.. पृष्ठ ८१ नाडीयं प्रथमा चान्या याम्यं मृगशिरस्तथा ।१३६.००३ पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥१३६.००३ अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्यहिः ।१३६.००४ चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥१३६.००४ नाडीत्रितयसंजुष्टग्रहाज्ज्ञेयं शुभाशुभं ।१३६.००५ चक्रम्फणीश्वरन्तत्तु(१) त्रिनाडीपरिभूषितं ॥१३६.००५ रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ।१३६.००६ देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः ॥१३६.००६ अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ, अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि इत्याग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३७} अथ सप्तत्रिंशदधिकशततमोऽध्यायः महामारीविद्या ईश्वर उवाच महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्दिनीं ।१३७.००१ टिप्पणी १ चक्रम्फणीश्वरन्तद्वतिति ग.. , घ.. , ङ.. , झ.. , ञ.. च पृष्ठ ८२ ओं ह्रीं महामारि रक्ताक्षि कृष्णवर्णे यमस्याज्ञाकरिणि सर्वभूतसंहारकारिणि अमुकं हन २ ओं दह २ पच २ ओं छिन्द २ ओं मारय २ ओं उत्सादय २ ओं सर्वसत्त्ववशङ्करि सर्वकामिके हुं फट्स्वाहेति ओं मारि हृदयाय नमः । ओं महामारि शिरसे स्वाहा । ओं कालरात्रि शिखायै वौषट् । ओं कृष्णवर्णे खः कवचाय हुम् । ओं तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष २ सर्वकार्येषु ह्रं त्रिनेत्राय चषट् । ओं महामारि सर्वभूतदमानि महाकालि अस्त्राय हुं फट् एष न्यासी महादेवि कर्तव्यः साधकेन तु ॥१३७.००१ शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं ।१३७.००२ कृष्णवर्णां त्रिवक्त्राञ्च चतुर्बाहुं समालिखेत् ॥१३७.००२ पटे विचित्रवर्णैश्च धनुः शूलञ्च कर्तृकां(१) ।१३७.००३ खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं ॥१३७.००३ तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं ।१३७.००४ द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं ॥१३७.००४ लेलिहानं करालं च दंष्ट्रोत्कटभयानकं ।१३७.००५ तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं ॥१३७.००५ तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् ।१३७.००६ गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत् ॥१३७.००६ टिप्पणी १ सधनुःशूलकर्तृकामिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च पृष्ठ ८३ मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति ।१३७.००७ वश्याः स्युर्यक्षरक्षाश्च नाशमायान्ति शत्रवः ॥१३७.००७ समिधो निम्बवृक्षस्य ह्यजारक्तविमिश्रिताः ।१३७.००८ मारयेत्क्रोधसंयुक्तो होमादेव न संशयः ॥१३७.००८ परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि ।१३७.००९ व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः ॥१३७.००९ समिधोऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् ।१३७.०१० अचिरान्म्रियते सोपि ब्रह्मणा यदि रक्षितः ॥१३७.०१० उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं ।१३७.०११ दिनत्रयं ससैन्यश्च नाशमायाति वै रिपुः ॥१३७.०११ राजिकालवर्णैर्होमाद्भङ्गोऽरेः स्याद्दिनत्रयात् ।१३७.०१२ खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं ॥१३७.०१२ काकरक्तसमायोगाद्धोमादुत्सादनं ह्यरेः ।१३७.०१३ बधाय कुरुते सर्वं यत्किञ्चिन्मनसेप्सितं ॥१३७.०१३ अथ सङ्ग्रामसमये गजारूढस्तु साधकः ।१३७.०१४ कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः ॥१३७.०१४ दूरशङ्खादिवाद्यनि विद्यया ह्याभिमन्त्रयेत् ।१३७.०१५ महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे ॥१३७.०१५ परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं ।१३७.०१६ कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत् ॥१३७.०१६ साधकश्चिन्तयेत्सैन्यम्पाषाणमिव निश्चलं ।१३७.०१७ निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत् ॥१३७.०१७ एष स्तम्भो मया प्रोक्तो न देयो यस्य कस्य चित् ।१३७.०१८ पृष्ठ ८४ त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा ॥१३७.०१८ कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥१९॥१३७.०१९ इत्याग्नेये महाओपुराणे युद्धजयार्णवे महामारी नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३८} ॒शथाष्टत्रिंशदधिकशततमोऽध्यायः षट्कर्माणि ईश्वर उवाच षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु ।१३८.००१ आदौ साध्यं लिखेत्पूर्वं चान्ते मन्त्रसमन्वितं ॥१३८.००१ पल्लवः स तु विज्ञेयो महोच्चाटकरः परः ।१३८.००२ आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः ॥१३८.००२ योगाख्यः सम्प्रदायोऽयङ्कुलोत्सादेषु योजयेत् ।१३८.००३ आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् ॥१३८.००३ पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः ।१३८.००४ पृष्ठ ८५ रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् ॥१३८.००४ अधोर्ध्वं याम्यवामे तु(१) मध्ये साध्यन्तु योजयेत् ।१३८.००५ सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥१३८.००५ मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं ।१३८.००६ प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः ॥१३८.००६ मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः ।१३८.००७ विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् ॥१३८.००७ आकर्षणाद्यत्कर्म वसन्ते चैव कारयेत् ।१३८.००८ तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं ॥१३८.००८ नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् ।१३८.००९ पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि ॥१३८.००९ विद्वेषोच्चाटने मृत्यौ फट्स्यात्खण्डीकृतौ शुभे ।१३८.०१० लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः ॥१३८.०१० यमोऽसि यमाराजोऽसि कालरूपोऽसि धर्मराट् ।१३८.०११ मयादत्तमिमं शत्रुमचिरेण निपातय ॥१३८.०११ निपातयामि यत्नेन निवृत्तो भव साधक ।१३८.०१२ संहृष्टमनसा(२) ब्रूयाद्देशिकोऽरिप्रसूदनः ॥१३८.०१२ पद्मे शुक्ले यमं प्रार्च्य होमादेतत्प्रसिद्ध्यति ।१३८.०१३ आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं ॥१३८.०१३ रात्रौ वार्तां विजानाति आत्मनश्च परस्य च ।१३८.०१४ टिप्पणी १ अध ऊर्ध्वं याम्यवामे इति ख.. २ संरम्भमन्सेति छ.. पृष्ठ ८६ दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् ॥१३८.०१४ जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिम् ॥१५॥१३८.०१५ इत्याग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥ अध्याय {१३९} ॒शथोनचत्वारिंशदधिकशततमोऽध्यायः षष्टिसंवत्सराः ईश्वर उवाच षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु ।१३९.००१ प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः ॥१३९.००१ शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः ।१३९.००२ प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः ॥१३९.००२ श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते ।१३९.००३ पूरणो पूरते शक्रो धाता सर्वौषधीकरः ॥१३९.००३ ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः ।१३९.००४ प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः ॥१३९.००४ वृषो वृष्यति सर्वांश्च चित्रभानुश्च चित्रतां ।१३९.००५ पृष्ठ ८७ स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः ॥१३९.००५ पार्थिवे शस्यसम्पत्तिरतिवृष्टिस्तथा जयः ।१३९.००६ सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः ॥१३९.००६ विरोधी जलदान् हन्ति विकृतश्च भयङ्करः ।१३९.००७ खरे भवेत्पुमान् वीरो नन्दने नन्दते प्रजा ॥१३९.००७ विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् ।१३९.००८ ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः ॥१३९.००८ दुर्मुखे दुर्मुखो लोको(१) हेमलम्बे न सम्पदः ।१३९.००९ संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ॥१३९.००९ विकारी शत्रुकोपाय विजये सर्वदा क्वचित् ।१३९.०१० प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा ॥१३९.०१० राक्षसे निष्ठुरो लोको विविधन्धान्यमानने ।१३९.०११ सुवृष्टिः पिङ्गले क्वापि काले ह्युक्तो धनक्षयः ॥१३९.०११ सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते ।१३९.०१२ दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् ॥१३९.०१२ स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः ।१३९.०१३ क्षये क्षीणधनो लोकः(२) षष्टिसंवत्सराणि तु ॥१३९.०१३ इत्याग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ टिप्पणी १ दुर्मुखे मुख्रो लोक इति ख.. , घ.. , ङ.. , ञ.. च २ क्षीणधवो लोक इति क.. । क्षीणजनो लोक इति ज.. पृष्ठ ८८ अध्याय {१४०} अथ चत्वारिंशदधिकशततमोऽध्यायः वश्यादियोगाः ईश्वर उवाच वश्यादियोगान् वक्ष्यामि लिखेद्द्व्यष्टपदे त्विमान् ।१४०.००१ भृङ्गराजः सहदेवी(१) मयूरस्य शिखा तथा ॥१४०.००१ पुत्रञ्जीवकृतञ्जली ह्यधःपुष्पा रुदन्तिका ।१४०.००२ कुमारी रुद्रजटा(२) स्याद्विष्णुक्रान्ता शितोऽर्ककः ॥१४०.००२ लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता(३) ।१४०.००३ गोरक्षः कर्कटो चैव मेषशृङ्गी स्नुही तथा ॥१४०.००३ ऋत्विजो १६ वह्नये ३ नागाः ८ पक्षौ २ मुनि ३ मनू १४ शिवः ११ ।१४०.००४ वसवो ८ दिक्१० रसा ६ वेदा ४ ग्रह ९ र्तु६ अवि १२ चन्द्रमाः १ ॥१४०.००४ तिथयश्च १५ क्रमाद्भागा ओषधीनां प्रदक्षिणं ।१४०.००५ प्रथमेन चतुष्केण धूपश्चोद्वर्तनं परं ॥१४०.००५ तृतीयेनाञ्जनं कुर्यात्स्नानं कुर्याच्चतुष्कतः ।१४०.००६ भृङ्गराजानुलोमाच्च चतुर्धा लेपनं स्मृतं ॥१४०.००६ मुनयो दक्षणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः ।१४०.००७ भुजगाः पादसंस्थाश्च ईश्वरा मूर्ध्नि संस्थिताः ॥१४०.००७ मध्येन सार्कशशिभिर्धूपः स्यात्सर्वकार्यके ।१४०.००८ एतैर्विलिप्तदेहस्तु त्रिदशैरपि पूज्यते(४) ॥१४०.००८ टिप्पणी १ सहदेवा इति ख.. , घ.. , ङ.. , छ.. च २ कुमारी वज्रजटा इति छ.. ३ कृष्णधुस्तूरसञ्जिकेति ख.. ४ त्रिदशैरपि गृह्यते इति घ.. , ङ.. च पृष्ठ ८९ धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्तने स्मृतः ।१४०.००९ युगाद्याश्चाञ्जने प्रोक्ता वाणाद्याः स्नानकर्मणि ॥१४०.००९ रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः ।१४०.०१० ऋत्विग्वेदर्तुनयनैस्तिलकं लोकमोहनं ॥१४०.०१० सूर्यत्रिदशपक्षैश्च शैलैः स्त्री लेपतो वशा ।१४०.०११ चन्द्रेन्द्रफणिरुद्रैश्च योनिलेपाद्वशाः स्त्रियः ॥१४०.०११ तिथिदिग्युगवाणैश्च गुटिका तु वशङ्करी ।१४०.०१२ भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे ॥१४०.०१२ ऋत्विग्ग्रहाक्षिशैलैश्च शस्त्रस्तम्भे मुखे धृता ।१४०.०१३ शैलेन्द्रवेदरन्ध्रैश्च अङ्गलेपाज्जले वसेत् ॥१४०.०१३ वाणाक्षिमनुरुद्रैश्च गुटिका क्षुत्तृषादिनुत् ।१४०.०१४ त्रिषोडशदिशावाणैर्लेपात्स्त्री दुर्भगा शुभा ॥१४०.०१४ त्रिदशाक्षिदिशानेत्रैर्लेपात्क्रीडेच्च पत्रगैः ।१४०.०१५ त्रिदशाक्षेशभुजगैर्लेपात्स्त्री सूयते सुखं ॥१४०.०१५ सप्तदिङ्मुनिरन्ध्रैश्च द्यूतजिह्वस्त्रलेपतः ।१४०.०१६ त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात्(१) रतौ सुतः ॥१४०.०१६ ग्रहाब्धिसर्प्यत्रिदशैर्गुटिका स्याद्वशङ्करी ।१४०.०१७ ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः ॥१४०.०१७ इत्याग्नेये महापुराणे युद्धजयार्णवे षोडशपदका नाम चत्वारिंशदधिकशततमोऽध्यायः ॥ टिप्पणी १ त्रिदशाक्ष्यन्धिमनुभिर्ध्वजलेपादिति ग.. , घ.. , ङ.. , छ.. च पृष्ठ ९० अध्याय {१४१} अथैकचत्वारिंशदधिकशततमोऽध्यायः षट्त्रिंशत्पदकज्ञानं ईश्वर उवाच षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं ।१४१.००१ अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं ॥१४१.००१ हरीतक्यक्ष्यधात्राश्च मरीचम्पिप्पलीशिफा ।१४१.००२ वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः(१) ॥१४१.००२ वासकः शतमूली च सैन्धवं सिन्धुवारकं ।१४१.००३ कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला ॥१४१.००३ एरण्डमुण्डी रुचको भृङ्गः क्षारोऽथ पर्पटः ।१४१.००४ धन्याको जीरकश्चैव शतपुष्यी जवानिका ॥१४१.००४ विडङ्गः खदिरश्चैव कृतमालो हरिद्रया ।१४१.००५ वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि ॥१४१.००५ क्रमादेकादिसञ्ज्ञानि ह्यौपधानि महान्ति हि ।१४१.००६ सर्वरोगहराणि स्युरमरीकरणानि च ॥१४१.००६ बलीपलितभेत्तॄणि(२) सर्वकोष्ठगतानि तु ।१४१.००७ एषां चूर्णञ्च वटिका रसेन परिभाविता ॥१४१.००७ अवलेहः कषायो वा मोदको गुडखण्डकः ।१४१.००८ टिप्पणी १ चव्यनिम्बका इति ज.. , झ.. च २ बलीपलितभेदीनीति छ.. पृष्ठ ९१ मधुतो धृततो वापि घृतन्तैलमथापि वा ॥१४१.००८ सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् ।१४१.००९ कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं ॥१४१.००९ यथेष्टाचारनिरतो(१) जीवेद्वर्षशतत्रयं ।१४१.०१० मृतसञ्जीवनीकल्पे योगो नास्मात्परोऽस्ति हि ॥१४१.०१० प्रथमान्नवकाद्योगात्सर्वरोगैः प्रमुच्यते ।१४१.०११ द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः ॥१४१.०११ एवं षट्काच्च प्रथमाद्द्वितीयाच्च तृतीयतः ।१४१.०१२ चतुर्थात्पञ्चमात्षष्ठात्तथा नवचतुष्कतः ॥१४१.०१२ एकदित्रिचतुःपञ्चषट्सप्ताष्टमतोऽनिलात् ।१४१.०१३ अग्निभास्करषड्विंशसप्तविंशैश्च पित्ततः ॥१४१.०१३ वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् ।१४१.०१४ वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते ॥१४१.०१४ ग्रहादिग्रहणान्तैश्च सर्वैरेव विमुच्यते ।१४१.०१५ एकद्वित्रिरसैः शैलैर्वसुग्रहशिवैः क्रमात् ॥१४१.०१५ द्वात्रिंशत्तिथिसूर्यैश्च नात्र कार्या विचारणा ।१४१.०१६ षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् ॥१४१.०१६ इत्याग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमोऽध्यायः ॥ टिप्पणी १ यथेच्छाचारनिरत इति ज.. पृष्ठ ९२ अध्याय {१४२} अथ द्विचत्वारिंशदधिकशततमोऽध्यायः मन्त्रोषधादिः ईश्वर उवाच मन्त्रौषधानि चक्राणि(१) वक्ष्ये सर्वप्रदानि च ।१४२.००१ चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश्चतुर्गुणाः ॥१४२.००१ नाम्ना हृते भवेच्छेषद्यौरोऽथ जातकं वदे ।१४२.००२ प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः ॥१४२.००२ नामवर्णैः समैः काणो वामेऽक्ष्णि विषमैः पुनः ।१४२.००३ दक्षिणाक्षि भवेत्काणं स्त्रीपुन्नामाक्षरस्य च ॥१४२.००३ मात्रावर्णाश्चतुर्निघना वर्णपिण्डे गुणे कृते ।१४२.००४ समे स्त्री विषमे ना स्याद्विशेषे च(२) मृतिः स्त्रियाः ॥१४२.००४ प्रथमं रूपशून्येऽथ प्रथमं म्रियते पुमान् ।१४२.००५ प्रश्नं सूक्ष्माक्षरैर्गृह्य द्रव्यैर्भागेऽखिले मतम् ॥१४२.००५ शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् ।१४२.००६ राशिस्थः सप्तमे दृष्टिश्चतुर्दशशतेर्धिका ॥१४२.००६ एकद्व्यष्टद्वादशमः पाददृष्टिश्च तं त्यजेत् ।१४२.००७ दिनाधिपः प्रहरभाक्शेषा यामार्धभागिनः(३) ॥१४२.००७ टिप्पणी १ मन्त्रौषधादिचक्राणीति घ.. , ञ.. च २ विशेषेणेति ख.. ३ यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च पृष्ठ ९३ शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ।१४२.००८ रवौ पूर्वेऽनिले मन्दे गुरौ याम्येऽनले भृगौ ॥१४२.००८ अग्नौ कुजे भवेत्सोम्ये स्थिते राहुर्बुधे सदा ।१४२.००९ फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे ॥१४२.००९ वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं ।१४२.०१० तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे ॥१४२.०१० अमावास्या वायवे च राहुः सम्मुखशत्रुहा ।१४२.०११ काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश्च दक्षिणे ॥१४२.०११ अक्ले त्यजेत्कुजगणान् धाद्या मान्ताश्च पूर्वतः ।१४२.०१२ याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् ॥१४२.०१२ पूर्वाश्च दक्षिणास्तिस्रो रेखा वै मूलभेदके ।१४२.०१३ सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयोऽन्यथा ॥१४२.०१३ विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् ।१४२.०१४ शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततोऽम्बुपं ॥१४२.०१४ नैरृताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले ।१४२.०१५ जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः ॥१४२.०१५ ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके ।१४२.०१६ एवं कृष्णे सिते पक्षे वायौ राहुश्च हन्त्यरीन् ॥१४२.०१६ इन्द्रादीन् भैरवादींश्च ब्रह्माण्यादीन् ग्रहादिकान् ।१४२.०१७ अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं ॥१४२.०१७ यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् ।१४२.०१८ दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥१४२.०१८ पुष्योद्धृता काण्डलक्ष्यं वारयेत्शरपुङ्खिका ।१४२.०१९ पृष्ठ ९४ तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥१४२.०१९ ओं नमो भगवति वज्रशृङ्खले हन २ ओं भक्ष २ ओं खाद ओं अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध २ ओं दक्षिणां दिशम्बन्ध २ ओं पश्चिमां दिशम्बन्ध २ उत्तरां दिशम्बन्ध २ नागान् बन्ध २ नागपत्नीर्बन्ध २ ओं असुरान् बन्ध २ ओं यक्षराक्षसपिशाचान् बन्ध २ ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष २ ओं ऊर्धवं रक्ष २ अधा रक्ष २ ओं क्षुरिक बन्ध २ ओं ज्वल महाबले घटि २ ओं मोटि २ सटावलिवज्जाग्निवज्रप्राकारे हुं फठ्रीं ह्रूं श्रीं फठ्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष २ ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥२०॥१४२.०२० इत्याग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४३} अथ त्रिचत्वारिंशदधिकशततमोऽध्यायः कुब्जिकापूजा ईश्वर उवाच कुब्जिकाक्रमपूजाञ्च(१) वक्ष्ये सर्वार्थसाधनीं ।१४३.००१ यया जिताः सुरा देवैः शस्त्राद्यैराज्यसंयुतैः ॥१४३.००१ टिप्पणी १ कुब्जिकाचक्रपूजाच्चेति ख.. , छ.. च पृष्ठ ९५ मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् ।१४३.००२ काली कालीति हृदयं दुष्टचाण्डालिका शिरः ॥१४३.००२ ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा ।१४३.००३ भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका ॥१४३.००३ ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् ।१४३.००४ अग्नौ कूर्चशिरो रुद्रे नैरृत्येऽथ शिखानिले ॥१४३.००४ कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले ।१४३.००५ द्वात्रिंशता कर्णिकायां स्रों हसक्षमलनववषडसचात्ममन्त्रवीजकं ॥१४३.००५ ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा ।१४३.००६ वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् ॥१४३.००६ यजेद्रवलकसहान् शिवेन्दाग्नियमेऽद्निपे ।१४३.००७ जले तु कुसुममालामद्रिकाणां च पञ्चकं ॥१४३.००७ जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् ।१४३.००८ मरुदेशाग्निनैरृत्ये मध्ये वै वज्रकुब्जिकां ॥१४३.००८ अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ।१४३.००९ प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥१४३.००९ समयाख्योऽथ विमल एतद्विमलपञ्चकं ।१४३.०१० मरुदीशाननैरृत्ये वह्नौ चोत्तरशृङ्गके ॥१४३.०१० कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा ।१४३.०११ रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः ॥१४३.०११ मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपेऽनिले ।१४३.०१२ भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं ॥१४३.०१२ पृष्ठ ९६ ब्रुं मर्त्यः पञ्चनामाख्यो(१) मरुदीशानवह्निगः ।१४३.०१३ याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका ॥१४३.०१३ तिस्रो ह्यासां महावृद्धाः पञ्चप्रणवतोऽखिलाः ।१४३.०१४ सप्तविंशत्यष्टविंशभेदात्सम्पूजनं द्विधा ॥१४३.०१४ ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् ।१४३.०१५ चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् ॥१४३.०१५ वामे च वटुकं कोणे गुरून् सोडशनाथकान् ।१४३.०१६ वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः ॥१४३.०१६ ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः ।१४३.०१७ कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा ॥१४३.०१७ इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४४} अथ चतुश्चत्वारिंशदधिकशततमोऽध्यायः कुब्जिकापूजा ईश्वर उवाच श्रीमतीं कुब्जिकां वक्ष्ये धर्मार्थादिजयप्रदां ।१४४.००१ पूजयेन्मूलमन्त्रेण परिवारयुतेन वा ॥१४४.००१ ओं ऐं ह्रौं श्रीं खैं ह्रें हसक्षमलचवयम्भगवति अम्बिके ह्रां ह्रीं क्ष्रीं क्षौं क्ष्रूं क्रीं कुब्जिके ह्रां ओं ङञनणमे अघोरमुखि व्रां छ्रां टिप्पणी १ खं मृत्यौ वुञ्चनामाख्य इति ज.. पृष्ठ ९७ छीं किलि २ क्षौं विच्चे ख्यों श्रीं क्रों ओं ह्रों ऐं वज्रकुब्जिनि(१) स्त्रीं त्रैलोक्यकर्षिणि ह्रीं कामाङ्गद्राविणि ह्रीं स्त्रीं महाक्षोभकारिणि ऐं ह्रीं क्ष्रीं ऐं ह्रों श्रीं फें क्षौं नमो भगवति क्ष्रौं कुब्जिके ह्रों ह्रों क्रैं ङञणनमे अघोरमुखि छ्रांछां विच्चे ओं किलि २ कृत्वा कराङ्गन्यासञ्च सन्ध्यावन्दनमाचरेत् ।१४४.००२ वामा ज्येष्ठा तथा रौद्रीं सन्ध्यात्रयमनुक्रमात् ॥१४४.००२ कुलवागीशि विद्महे महाकालीति धीमहि । तन्नः कौली प्रचोदयात् मन्त्राः पञ्च प्रणवाद्याः पादुकां पूजयामि च ।१४४.००३ मध्ये नाम चतुर्थ्यन्तं द्विनवात्मकवीजकाः ॥१४४.००३ नमोन्ता वाथ षष्ट्या तु सर्वे ज्ञेया वदामि तान् ।१४४.००४ कौलीशनाथः सुकला जन्मतः कुब्जिका ततः ॥१४४.००४ श्रीकण्ठनाथः कौलेशो गगनानन्दनाथकः ।१४४.००५ चटुला देवी मैत्रीशी कराली तूर्णनाथकः ॥१४४.००५ अतलदेवी श्रीचन्द्रा देवीत्यन्तास्ततस्त्विमे ।१४४.००६ भगात्मपुङ्गणदेवमोहनीं पादुकां यजेत् ॥१४४.००६ अतीतभुवनानन्दरत्नाढ्यां पादुकां यजेत् ।१४४.००७ ब्रह्मज्ञानाथ कमला परमा विद्यया सह ॥१४४.००७ विद्यादेवीगुरुशुद्धिस्त्रिशुद्धिं प्रवदामि ते ।१४४.००८ गगनश्चटुली चात्मा पद्मानन्दो मणिः कला ॥१४४.००८ टिप्पणी १ वह्निकुब्जिनि इति ख.. , छ.. च पृष्ठ ९८ कमलो माणिक्यकण्ठो गगनः कुमुदस्ततः ।१४४.००९ श्रीपद्मो भैरवानन्दो देवः कमल इत्यतः ॥१४४.००९ शिवो भवोऽथ कृष्णश्च नवसिद्धाश्च षोडश ।१४४.०१० चन्द्रपूरोऽथ गुल्मश्च शुभः कामोऽतिमुक्तकः(१) ॥१४४.०१० कण्ठो वीरः(२) प्रयोगोऽथ कुशलो देवभोगकः ।१४४.०११ विश्वदेवः खड्गदेवो रुद्रो धातासिरेव च ॥१४४.०११ मुद्रास्फीटी वंशपूरो भोजः षोडश सिद्धकाः ।१४४.०१२ समयान्यस्तु देहस्तु षोढान्यासेन यन्त्रितः ॥१४४.०१२ प्रक्षिप्य मण्डले पुष्पं मण्डलान्यथ पूजयेत् ।१४४.०१३ अनन्तञ्च महान्तञ्च सर्वदा शिवपादुकां ॥१४४.०१३ महाव्याप्तिश्च शून्यञ्च पञ्चतत्त्वात्ममण्डलं ।१४४.०१४ श्रीकण्ठनाथपादुकां शङ्करानन्तकौ यजेत् ॥१४४.०१४ सदाशिवः पिङ्गलश्च भृग्वानन्दश्च नाथकः ।१४४.०१५ लाङ्गूलानन्दसंवर्तौ मण्डलस्थानके यजेत् ॥१४४.०१५ नैरृत्ये श्रीमहकालः पिनाकी च महेन्द्रकः ।१४४.०१६ खड्गो भुजङ्गो वाणश्च अघासिः शब्दको वशः ॥१४४.०१६ आज्ञारूपो नन्दरूपो बलिन्दत्वा क्रमं यजेत् ।१४४.०१७ ह्रीं खं खं हूं सौं वटुकाय अरु २ अर्घं पुष्पं धूपं दीपंगन्धं बलिं पूजां गृह्ण २ नमस्तुभ्यम् । ओं ह्रां ह्रीं ह्रूं क्षें क्षेत्रपालाय अवतर २ महाकपिलजटाभार भास्वरत्रिनेत्रज्वालामुख एह्येहि गन्ह्दपुष्पबलिपूजां गृह्ण २ खः खः ओं कः ओं लः ओं महाडामराधिपतये(३) स्वाहा टिप्पणी १ कामोऽथ मुक्तक इति ज.. , छ.. , ञ.. च २ वटो वीर इति ज.. , छ.. च ३ प्रमथाधिपतये इति ङ.. । महामायाधिपतये इति ज.. पृष्ठ ९९ बलिशेषेऽथ यजेथ्रीं ह्रूं हां श्रीं वै त्रिकूटकं ॥१४४.०१७ वामे च दक्षिणे ह्यग्रे याम्ये निशानाथपादुकाः ।१४४.०१८ दक्षे तमोरिनाथस्य हग्रे कालानलस्य च ॥१४४.०१८ उड्डियाणं जालन्धरं पूर्णं वै कामरुपकं ।१४४.०१९ गगनानन्ददेवञ्च स्वर्गानन्दं सवर्गकं(१) ॥१४४.०१९ परमानन्ददेवञ्च(२) सत्यानन्दस्य पादुकां(३) ।१४४.०२० नागानन्दञ्च वर्गाख्यमुक्तान्ते रत्नपञ्चकं ॥१४४.०२० सौम्ये शिवे यजेत्षट्कं सुरनाथस्य पादुकां ।१४४.०२१ श्रीमत्समयकोटीशं विद्याकोटीश्वरं यजेत् ॥१४४.०२१ कोटीशं विन्दुकोटीशं सिद्धकोटीश्वरन्तथा ।१४४.०२२ सिद्धचतुष्कमाग्नेय्यां अमरीशेश्वरं यजेत् ॥१४४.०२२ चक्रीशनाथं कुरुङ्गेशं वृत्रेशञ्चन्द्रनाथकं(४) ।१४४.०२३ यजेद्गन्धादिभिश्चैतान् याम्ये विमलपञ्चकं ॥१४४.०२३ यजेदनादिविमलं सर्वज्ञविमलं ततः ।१४४.०२४ यजेद्योगीशविमलं सिद्धाख्यं समयाख्यकं ॥१४४.०२४ नैऋत्ये चतुरो देवान्(५) जयेत्कन्दर्पनाथकं ।१४४.०२५ पूर्वाः शक्तीश्च सर्वाश्च(६) कुब्जिकापादुकां यजेत् ॥१४४.०२५ टिप्पणी १ स्वर्गानन्दञ्च देवकमिति घ.. , ञ.. च २ पन्नगानन्ददेवञ्चेति ञ.. । पवनानन्ददेवञ्चेति ज.. ३ मर्त्यानन्दस्य पादुकामिति ख.. , ग.. , ङ.. , झ.. , ज.. च ४ भूतोशं मन्त्रनायकमिति ज.. । भूतीशं मन्त्रनायकमिति ञ.. ५ चतुरो वेदानिति ख.. , छ.. , ज.. च ६ पूर्वान् सशक्तीन् सर्वांश्चेति ज.. , ञ.. च पृष्ठ १०० नवातम्केन मन्त्रेण पञ्चप्रणवकेन वा ।१४४.०२६ सहस्राक्षमनवद्यं विष्णुं शिवं सदा यजेत्(१) ॥१४४.०२६ पूर्वाच्छिवान्तं ब्रह्मादि ब्रह्माणी च महेश्वरी ।१४४.०२७ कौमारी वैष्णवी चैव वाराही शक्रशक्तिका ॥१४४.०२७ चामुण्डा च महालक्ष्मीः पूर्वादीशान्तमर्चयेत् ।१४४.०२८ डाकिनी राकिनी पूज्या लाकिनी काकिनी तथा ॥१४४.०२८ शाकिनी याकिनी पूज्या वायव्यादुग्रषट्षु च ।१४४.०२९ यजेद्ध्यात्वा ततो देवीं द्वात्रिंशद्वर्णकात्मकां ॥१४४.०२९ पञ्चप्रणवकेनापि ह्रीं कारेणाथवा यजेत् ।१४४.०३० नीलोत्पलदलश्यामा षड्वक्त्रा(२) षट्प्रकारिका ॥१४४.०३० चिच्छक्तिक्तिरष्टादशाख्या बाहुद्वादशसंयुता ।१४४.०३१ सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ॥१४४.०३१ कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः ।१४४.०३२ तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ॥१४४.०३२ कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलह्ः ।१४४.०३३ भ्रुवोः पद्मो मकापद्मो वामे नागः कपालकः ॥१४४.०३३ अक्षसूत्रञ्च खट्वाङ्गं शङ्कं पुस्तञ्च दक्षिणे ।१४४.०३४ त्रिशूलन्तदर्पणं खड्गं रत्नमालाङ्कुशन्धनुः(३) ॥१४४.०३४ श्वेतमूर्ध्वमुखन्देव्या ऊर्ध्वश्वेतन्तथापरं ।१४४.०३५ पूर्वास्यं पाण्डरं क्रोधि दक्षिणं कृष्णवर्णकं ॥१४४.०३५ टिप्पणी १ सदाशिवं स्वयं यजेदिति ङ.. , छ.. , ज.. च २ षड्वर्णेति ज.. ३ वनमालङ्कुशं धनुरिति घ.. , ङ.. च पृष्ठ १०१ हिमकुन्देन्दभं सौम्यं ब्रह्मा पादतले स्थितः ।१४४.०३६ विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ॥१४४.०३६ सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।१४४.०३७ आघूर्णिता कुब्जिकैवन्ध्येया पूजादिकर्मसु ॥१४४.०३७ इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकापूजा नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४५} अथ पञ्चचत्वारिंशदधिकशततमोऽध्यायः मालिनीनानामन्त्राः ईश्वर उवाच नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१ न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१ शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्(१) ।१४५.००२ त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥१४५.००२ चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ।१४५.००३ पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३ शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४ टिप्पणी १ षोडशप्रतिरूपवानिति झ.. पृष्ठ १०२ अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४ पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ।१४५.००५ क्रीं ह्रौं क्लीं श्रीं क्रूं फट्त्रयं स्यात्तुर्याख्यं सर्वसाधकं(२) ॥१४५.००५ मालिन्या नादिकान्तं स्यात्नादिनी च शिखा स्मृता ।१४५.००६ अग्रसेनी(३) शिरसि स्यात्शिरोमालानिवृत्तिः शः ॥१४५.००६ ट शान्तिश्च शिरो भूयाच्चामुण्डा च त्रिनेत्रगा ।१४५.००७ ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥१४५.००७ न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ।१४५.००८ ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥१४५.००८ क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ।१४५.००९ ग शिवा ऊर्ध्वदंष्ट्रा स्याद्घ घोरा वामदंष्ट्रिका ॥१४५.००९ उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ।१४५.०१० अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥१४५.०१० भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ।१४५.०११ डनामा दक्षबाहौ तु ढ वामे च विनायका ॥१४५.०११ प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ।१४५.०१२ अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥१४५.०१२ ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३ त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१४५.०१३ टिप्पणी १ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ.. २ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च ३ खश्वसनीति ख.. , छ.. च ४ पावनीति ज.. , ञ.. च पृष्ठ १०३ जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ।१४५.०१४ दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४ अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ।१४५.०१५ नाभौ संहारिका क्ष स्यान्महाकाली नितम्बम ॥१४५.०१५ गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ।१४५.०१६ उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि ॥१४५.०१६ वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ।१४५.०१७ ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥१४५.०१७ फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ।१४५.०१८ अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥१४५.०१८ इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ।१४५.०१९ उ दक्षकर्णेऽमरौश ऊ कर्णेर्घांशकोऽपरे ॥१४५.०१९ ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ ।१४५.०२० ळ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश्च ॡ ॥१४५.०२० कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ।१४५.०२१ सद्योजात ओ अधरे ऊर्ध्वौष्ठेऽनुग्रहीश औ ॥१४५.०२१ अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ।१४५.०२२ क क्रोधीशो दक्षस्कन्धे खश्चण्डीशश्च बाहुषु ॥१४५.०२२ पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे ।१४५.०२३ ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः ॥१४५.०२३ छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ।१४५.०२४ झ राजसः कङ्कणगः ञः सर्वकामदोऽङ्गुली ॥१४५.०२४ ट स्प्मेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली ।१४५.०२५ पृष्ठ १०४ ड दारुको दक्षजानौ जङ्घा ढोऽर्धजलेश्वरः ॥१४५.०२५ ण उमाकान्तकोऽङ्गुल्यस्त आषाढो नितम्बके ।१४५.०२६ थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥१४५.०२६ ध मीनो वामजङ्घायान्न मेषश्चरणाङ्गुली ।१४५.०२७ प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥१४५.०२७ ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ।१४५.०२८ म महाकालो हृदये य वाणीशस्त्वविस्मृतः(१) ॥१४५.०२८ र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके ।१४५.०२९ व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः ॥१४५.०२९ ष श्वेतश्चैव मज्जायां स भृगुः शुक्रधातुके ।१४५.०३० प्राणे हो नकुलीशः स्यात्क्ष संवर्तश्च कोषगः ॥१४५.०३० रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥३१॥१४५.०३१ इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४६} अथ षट्चत्वारिंशदधिकशततमोऽध्यायः अष्टाष्टकदेव्यः ईश्वर उवाच त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं ।१४६.००१ टिप्पणी १ य वाणीशस्तु विस्तृत इति ञ.. पृष्ठ १०५ ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमश्चाकाशमातॄणां सर्वकामार्थसाधनीनामजरामरीणां सर्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्तिनीनां सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तकर्मप्रवृत्तानां सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्मच्छेदनं परमसिद्धिकरम्मातॄणां वचनं शुभं ब्रह्मखण्डपदे रुद्रैरेकविंशाधिकं शतं ॥१४६.००१ तद्यथा, ओं नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमःचामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे स्वाहा ।ों नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा(१) यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं ।१४६.००२ ओं नमश्चामुण्डे ऊर्ध्वकेशि ज्वलितशिखरे(२) विद्युज्जिह्वे तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ओं मांसशोणितसुरासवप्रिये हस २ ओं नृत्य २ ओं विजृम्भय २ ओं मायत्रैलोक्यरूपसहस्रपरिवर्तिनीनां ओं बन्ध २ ओं कुट्ट २ चिरि २ हिरि २ भिरि २ त्रासनि २ भ्रामणि २ ओं द्राविणि २ क्षोभणि २ टिप्पणी १ ओं नमश्चामुण्डे माहेश्वरीत्यादिः, विच्चे स्वाहेत्यन्तः पाठः छ.. पुस्तके नास्ति २ ज्वलितशिख इति ख.. , ङ.. , घ.. , ञ.. च पृष्ठ १०६ मारिणि २ संजीवनि २ हेरि २ गेरि २ घेरि २ ओं मुरि २ ओं नमो मातृगणाय नमो नमो विच्चे एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः ॥१४६.००२ हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद्यजेत् ।१४६.००३ हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् ॥१४६.००३ अकुन्तादित्रिमध्यस्थं कुलादेश्च त्रिमध्यगं ।१४६.००४ मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं ॥१४६.००४ त्रयार्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां ।१४६.००५ ओं क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें सवीजत्र्यक्षरः ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं ॥१४६.००५ क्षादयश्च ककारान्ता अकुला च कुलक्रमात् ।१४६.००६ शशिनी भानुनी चैव पावनी शिव इत्यतः ॥१४६.००६ गान्धरी णश्च पिण्डाक्षी चपला गजजिह्विका ।१४६.००७ म मृषा भयसारा स्यान्मध्यमा फोऽजराय च ॥१४६.००७ कुमारो कालरात्री न सङ्कटा द ध कालिका ।१४६.००८ फ शिवा भवघोरा ण ट वीभत्सा त विद्युता ॥१४६.००८ ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा ।१४६.००९ कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि ॥१४६.००९ ख काली क कुलालम्वी अनुलोमा द पिण्डिनी ।१४६.०१० आ वेदिनी इ रूपी वै शान्तिर्मूर्तिः कलाकुला ॥१४६.०१० ऋ खड्गिनी उ बलिता ळ कुला ॡ तथा यदि ।१४६.०११ सुभगा वेदनादिन्या कराली अं च मध्यमा ॥१४६.०११ पृष्ठ १०७ अः अपेतरया पीठे पूज्याश्च कक्तयः क्रमात् ।१४६.०१२ स्खां स्खीं स्खौं महाभैरवाय नमः ।१४६.०१२ अक्षोद्या ह्यृक्षकर्णी च राक्षसी क्षपणक्षया ॥१४६.०१२ पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः ।१४६.०१३ इला लीलावती नीला लङ्गा लङ्केश्वरी तथा ॥१४६.०१३ लालसा विमला माला(१) माहेश्वर्य.अष्टके स्थिताः ।१४६.०१४ हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी ॥१४६.०१४ हाहारवा तथा क्रूरा क्रोधा बाला खरानना ।१४६.०१५ कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥१४६.०१५ स्सर्वज्ञा तरला तारा ऋग्वेदा च हयानना ।१४६.०१६ सारासारस्वयङ्ग्राहा शाश्वती(२) वैष्णवीकुले ॥१४६.०१६ तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी ।१४६.०१७ मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया ॥१४६.०१७ वाराहीकुलसम्भूताः पूजनीया जयार्थिना ।१४६.०१८ चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना ॥१४६.०१८ पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः ।१४६.०१९ पावनी याचनी चैव वामनी दमनी तथा ॥१४६.०१९ विन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी ।१४६.०२० चामुण्डाकुलसम्भूता मण्डले पूजिता जये ॥१४६.०२० यमजिह्वा जयन्ती च दुर्जया च यमान्तिका(३) ।१४६.०२१ टिप्पणी १ लोला इति ज.. २ सात्त्विकी इति ज.. ३ जयन्तिकेति ख.. पृष्ठ १०८ विडाली रेवती चैव जया च विजया तथा ॥१४६.०२१ महालक्ष्मीकुले जाता अष्टाष्टकमुदाहृतम् ॥२२॥१४६.०२२ इत्याग्नेये महापुराणे अष्टाष्टकादिर्नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४७} अथ सप्तचत्वारिंशदधिकशततमोऽध्यायः त्वरितापूजादिः ईश्वर उवाच । ओं गुह्यकुब्जिके हुं फट्मम सर्वोपद्रवान् यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते करिष्यति कारयिष्यति तान् सर्वान् हन २ दंष्ट्राकरालिनि ह्रैं ह्रीं हुं गुह्यकुब्जिकायै द्वाहा । ह्रौं ओं खे(१) वों गुह्यकुब्जिकायै नमः ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः ।१४७.००१ ओं खें ख्यां(२), सर्वजनवशङ्करी तथा स्याज्जनमोहिनी ॥१४७.००१ ओं ख्यौं(३) सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी तथा ।१४७.००२ टिप्पणी १ क्रीं ख ख ये ख्रौं इति छ.. २ ओं ख ख्यां इति छ.. । ओं स्फूं इति ग.. ३ ओं ख ख्रौं इति छ.. । ओं स्फैं इति झ.. पृष्ठ १०९ ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुलं पञ्चाक्षरी तथा ॥१४७.००२ फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे ह्रूं फठ्रीं नमः । ओं ह्रां क्षे वच्छे क्षे क्षो ह्रीं फट्नवेयं त्वरिता पुनर्ज्ञेयार्चिता जये ह्रीं सिंहायेत्यासनं स्याथ्रीं क्षे हृदयमीरितं ।१४७.००३ वच्छेऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः ॥१४७.००३ क्षें ह्रीं शिखायै वौषट्स्याद्भवेत्क्षें कवचाय हुं ।१४७.००४ ह्रूं नेत्रत्रयाय वौषठ्रीमन्तञ्च फडन्तकं ॥१४७.००४ ह्रीं कारी(१) खेचरी चण्डा छेदनी क्षोभणी क्रिया ।१४७.००५ क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः ॥१४७.००५ अथ दूरीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश्च ताः ।१४७.००६ ह्रीं नले बहुतुण्डे(२) च खगे ह्रीं(३) खेचरे ज्वलानि ज्वल ख खे छ छे शवविभीषणे(४) च छे चण्डे छेदनि करालि ख खे छे क्षे खरहाङ्गी ह्रीम् । क्षे वक्षे कपिले ह क्षे ह्रूं क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि पुटि घोरे ह्रूं फट्(५) ब्रह्मवेतालि मध्ये गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे ॥१४७.००६ ह्रौं ह्रूं हः(६) हृदये प्रोक्तं हों हश्च शिरः स्मृतं ।१४७.००७ फां ज्वल ज्वलेति च शिखा वर्म इले ह्रं हुं हुं ॥१४७.००७ टिप्पणी १ क्रीं कारो इति छ.. २ ह्रीं नले वज्रतुण्डे इति ज.. ३ खगे क्रीमिति छ.. ४ शरविभीषणे इति ज.. ५ क्रूं फटिति छ.. ६ क्रीं ह्रूं ह इति छ.. पृष्ठ ११० क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश्च फठुं खे वच्छे क्षेः ह्रीं क्षें हुं फट्वा हुं शिरश्चैव मध्ये स्यात्पूर्वादौ खे सदाशिवे ।१४७.००८ व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः ॥१४७.००८ क्षें ब्रह्मा हुं तथादित्यो दारुणं फट्स्मृताः सदा ॥९॥१४७.००९ ए॒ इत्याग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४८} अथ अष्टचत्वारिंशदधिकशततमोऽध्यायः सङ्ग्रमविजयपूजा ईश्वर उवाच । ओं डे ख ख्यां सूर्याय सङ्ग्रामविजयाय नमः । ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ।१४८.००१ ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं ह्रों क्रें प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥१४८.००१ धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ।१४८.००२ अनन्तासनं सिंहासनं पद्मासनमतः परं ॥१४८.००२ पृष्ठ १११ कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ।१४८.००३ दीप्ता सूक्ष्मा(१) जया भद्रा विभूतिर्विमला तथा ॥१४८.००३ अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ।१४८.००४ सत्त्वं रजस्तमश्चैव प्रकृतिं पुरुषं तथा ॥१४८.००४ आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ।१४८.००५ सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः ॥१४८.००५ उषा प्रभा च सन्ध्या च साया माया बलान्विता ।१४८.००६ विन्दुविष्णुसमायुक्ता(२) द्वारपालास्तथाष्टकं ॥१४८.००६ सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ।१४८.००७ पूजया जपहोमाद्यैर्युद्धादौ विजयो भवेत् ॥१४८.००७ इत्याग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ अध्याय {१४९} ॒शथोनपञ्चाशदधिकशततमोऽध्यायः ॥ लक्षकोटिहोमः ईश्वर उवाच होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं ।१४९.००१ कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥१४९.००१ टिप्पणी १ दीप्ता धूमेति झ.. २ विन्दु विन्दु समायुक्ता इति छ.. पृष्ठ ११२ अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् ।१४९.००२ प्राणायामांश्च पूर्वाह्णे जुहुयात्पावके हविः ॥१४९.००२ भैक्ष्ययावकभक्षी च फलमूलाशनोऽपि वा ।१४९.००३ क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् ॥१४९.००३ यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति ।१४९.००४ दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं ॥१४९.००४ सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः ।१४९.००५ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥१४९.००५ मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते ।१४९.००६ कोटिहोमन्तु यो राजा कारयेत्पूर्ववद्द्विजैः ॥१४९.००६ न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ।१४९.००७ न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ॥१४९.००७ अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।१४९.००८ राक्षसाद्याश्च शाम्यन्ति सर्वे च रिपवो रणे ॥१४९.००८ कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा ।१४९.००९ शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् ॥१४९.००९ कोटिहोमन्तु यः कुर्याद्द्विजो भूपोऽथवा च विट् ।१४९.०१० यदिच्छेत्प्राप्नुयात्तत्तत्सशरीरो दिवं व्रजेत् ॥१४९.०१० गायत्र्या ग्रहमन्त्रैर्वा कुष्माण्डीजातवेदसैः ।१४९.०११ ऐन्द्रवारुणवायव्ययाम्याग्नेयैश्च वैष्णवैः ॥१४९.०११ शाक्तेयैश्च शाम्भवैः सौरैर्मन्त्रैर्होमार्चनात्ततः ।१४९.०१२ अयुतेनाल्पसिद्धिः स्याल्लक्षहोमोऽखिलार्तिनुत् ॥१४९.०१२ सर्वपीडादिनशाय कोटिहोमोऽखिलार्थदः ।१४९.०१३ पृष्ठ ११३ यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः ॥१४९.०१३ पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः ।१४९.०१४ अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥१४९.०१४ तस्मादर्धप्रमाणेन लक्षहोमे विधीयते ।१४९.०१५ होमोऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः ॥१४९.०१५ इत्याग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५०} अथ पञ्चाशदधिकशततमोऽध्यायः मन्वन्तराणि अग्निरुवाच मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ।१५०.००१ अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥१५०.००१ और्वाद्याश्च सप्तर्षय इन्द्रश्चैव शतक्रतुः ।१५०.००२ पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ॥१५०.००२ विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ।१५०.००३ चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः ॥१५०.००३ सुशान्तिरिन्द्रो देवाश्च सुधामाद्या वशिष्ठजाः ।१५०.००४ सप्तर्षयोऽजाद्याः पुत्राश्चतुर्थस्तामसी मनुः ॥१५०.००४ पृष्ठ ११४ स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ।१५०.००५ ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥१५०.००५ रैवते वितथश्चेन्द्रो अमिताभास्तथा सुराः ।१५०.००६ हिरण्यरोमाद्या मुनयो(१) बलबन्धादयः सुताः ॥१५०.००६ मनोजवश्चाक्षुषेऽथ इन्द्रः स्वात्यादयः सुराः ।१५०.००७ सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥१५०.००७ विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ।१५०.००८ आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥१५०.००८ वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः ।१५०.००९ विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ।१५०.०१० स्वायम्भुवे मानसोऽभूदजितस्तदनन्तरे ॥१५०.०१० सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ।१५०.०११ छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः ॥१५०.०११ पूर्वस्य च सवर्णोऽसौ सावर्णिर्भविताष्टमः ।१५०.०१२ सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥१५०.०१२ मुनयो बलिरिन्द्रश्च विरजप्रमुखाः सुताः ।१५०.०१३ नवमो दक्षसावर्णिः पाराद्याश्च तदा सुराः(२) ॥१५०.०१३ इन्द्रश्चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ।१५०.०१४ धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥१५०.०१४ सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः ।१५०.०१५ टिप्पणी १ हिरण्यरोमाद्या ऋषय इति ञ.. २ तथा सुरा इति छ.. पृष्ठ ११५ हविष्याद्याश्च मुनयः सुक्षेत्राद्याश्च तत्सुताः ॥१५०.०१५ धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ।१५०.०१६ गणेशश्चेन्द्रो नश्चराद्या मुनयः पुत्रकामयोः ॥१५०.०१६ सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।१५०.०१७ ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥१५०.०१७ तपस्याद्याः सप्तर्षयः सुता वैदेववन्मुखाः ।१५०.०१८ मनुस्त्रयोदशो रौच्यः सूत्रामाणादयः सुराः ॥१५०.०१८ इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।१५०.०१९ निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥१५०.०१९ मनुश्चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ।१५०.०२० चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥१५०.०२० चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।१५०.०२१ प्रयर्तयन्ति देवांश्च भुवि सप्तर्षयो दिवः ॥१५०.०२१ देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।१५०.०२२ ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥१५०.०२२ मन्वाद्याश्च हरिर्वेदं द्वापरान्ते विभेद सः ।१५०.०२३ आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः ॥१५०.०२३ एकश्चासीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।१५०.०२४ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥१५०.०२४ औद्गात्रं सामभिओश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ।१५०.०२५ प्रथमं व्यासशिष्यस्तु पैलो ह्यृग्वेदपारगः ॥१५०.०२५ इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ।१५०.०२६ बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां ॥१५०.०२६ पृष्ठ ११६ यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।१५०.०२७ वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥१५०.०२७ काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ।१५०.०२८ सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥१५०.०२८ सुमन्तुश्च सुकर्मा च एकैकां संहितां ततः ।१५०.०२९ गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः ॥१५०.०२९ सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ।१५०.०३० शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥१५०.०३० पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥३१॥१५०.०३१ इत्याग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५१} अथैकपञ्चाशदधिकशततनोऽध्यायः वर्णेतरधर्माः अग्निरुवाच मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् ।१५१.००१ प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः ॥१५१.००१ पुष्कर उवाच वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् ।१५१.००२ मन्वादिभिर्निगदितान् वासुदेवादितुष्टिदान् ॥१५१.००२ पृष्ठ ११७ अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ।१५१.००३ तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः ॥१५१.००३ देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ।१५१.००४ श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥१५१.००४ भक्तिश्च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ।१५१.००५ आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥१५१.००५ वर्णाश्रमाणां सामान्यं धर्माधर्मं(१) समीरितं ।१५१.००६ यजनं याजनं दानं वेदाद्यध्यापनक्रिया ॥१५१.००६ प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् ।१५१.००७ दानमध्ययनञ्चैव यजनञ्च यथाविधिः ॥१५१.००७ क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं ।१५१.००८ क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥१५१.००८ कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं ।१५१.००९ शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ॥१५१.००९ मौञ्जीबन्धनतो जन्म विप्रादेश्च द्वितीयकं ।१५१.०१० आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ॥१५१.०१० चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः ।१५१.०११ सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस्तथा ॥१५१.०११ पुक्कसः क्षत्रियापुत्रः शूद्रात्स्यात्प्रतिलोमजः ।१५१.०१२ मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत् ॥१५१.०१२ वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः ।१५१.०१३ टिप्पणी १ धर्मरूपमिति ग.. , घ.. , ङ.. , ञ.. च पृष्ठ ११८ विवाहः सदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ॥१५१.०१३ चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा ।१५१.०१४ स्त्रीजीवन्तु तद्रक्षाप्रोक्तं(१) वैदेहकस्य च ॥१५१.०१४ सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता ।१५१.०१५ स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च ॥१५१.०१५ रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनं ।१५१.०१६ वहिर्ग्रामनिवासश्च मृतचेलस्य धारणं ॥१५१.०१६ न संस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते ।१५१.०१७ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽत्र यः कृतः ॥१५१.०१७ स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ।१५१.०१८ सङ्करे जातयो ज्ञेयाः पितुर्मातुश्च कर्मतः ॥१५१.०१८ इत्याग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५२} अथ द्विपञ्चाशदधिकशततमोऽध्यायः गृहस्थवृत्तिः पुष्कर उवाच आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।१५२.००१ क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् ॥१५२.००१ कृषिबाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश्चरेत् ।१५२.००२ गोरसं गुडलवणलाक्षामांसानि वर्जयेत् ॥१५२.००२ टिप्पणी १ श्रीजीवनञ्च तत्र स्यात्प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च पृष्ठ ११९ भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् ।१५२.००३ पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥१५२.००३ हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां ।१५२.००४ चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां ॥१५२.००४ ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।१५२.००५ सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न ॥१५२.००५ इत्याग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५३} अथ त्रिपञ्चाशदधिकशततमोऽध्यायः ब्रह्मचर्याश्रमधर्मः पुष्कर उवाच धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।१५३.००१ षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः ॥१५३.००१ व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते ।१५३.००२ गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात्पुरा ॥१५३.००२ षष्ठेऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं ।१५३.००३ अच्छिन्ननाड्यां कर्तव्यं जातकर्म विचक्षणैः ॥१५३.००३ अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ।१५३.००४ शर्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥१५३.००४ गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।१५३.००५ पृष्ठ १२० शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च ॥१५३.००५ गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।१५३.००६ बालं निवेदयेद्भर्त्रे तव पुत्रोऽयमित्युत ॥१५३.००६ यथाकुलन्तु चूडाकृद्ब्राह्मणस्योपनायनं ।१५३.००७ गर्भाष्टमेऽष्टमे वाब्दे गर्भादेकादशे नृपे ॥१५३.००७ गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि ।१५३.००८ मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः ॥१५३.००८ मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां ।१५३.००९ पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥१५३.००९ केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ।१५३.०१० अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः ॥१५३.०१० वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं ।१५३.०११ आदिमध्यावसानेषु भवच्छब्दोपलक्षितं ॥१५३.०११ प्रथमं तत्र भ्हिक्षेत यत्र भिक्षा ध्रुवं भवेत् ।१५३.०१२ स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः ॥१५३.०१२ उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः ।१५३.०१३ आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥१५३.०१३ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।१५३.०१४ श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥१५३.०१४ सायं प्रातश्च जुहुयान्नामेध्यं व्यस्तहस्तकं ।१५३.०१५ मधु मांस जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्(१) ॥१५३.०१५ टिप्पणी १ नृत्यञ्च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. , ट.. च । सायं प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ १२१ हिंसाम्परापवादं च अश्लीलं च विशेषतः ।१५३.०१६ दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं ॥१५३.०१६ वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः ।१५३.०१७ १७ द् ।. नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ ॥१५३.० इत्याग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५४} अथ चतुःपञ्चाशदधिकशततमोऽध्यायः विवाहः पुष्कर उवाच विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ।१५४.००१ द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः ॥१५४.००१ धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ।१५४.००२ पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्सत्रिया शरं ॥१५४.००२ वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा ।१५४.००३ सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥१५४.००३ अपत्यविक्रयासक्ते निष्कृतिर्न विधीयते ।१५४.००४ कन्यादानं शचीयोगो(१) विवाहोऽथ चतुर्थिका ॥१५४.००४ टिप्पणी १ सतीयोग इति ख.. , छ.. च पृष्ठ १२२ विवाहमेतत्कथितं नामकर्मचतुष्टयं ।१५४.००५ नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ॥१५४.००५ पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।१५४.००६ मृते तु देवरे देयात्तदभावे यथेच्छया ॥१५४.००६ पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं ।१५४.००७ रोहिणौ चेति चरणे भगणः शस्यते सदा ॥१५४.००७ नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव ।१५४.००८ पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥१५४.००८ आहूय दानं ब्राह्मः स्यात्कुलशीलयुताय तु ।१५४.००९ पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः ॥१५४.००९ तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते ।१५४.०१० प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत् ॥१५४.०१० शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः ।१५४.०११ राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥१५४.०११ वैवाहिकेऽह्नि(१) कुर्वीत कुम्भकारमृदा शुचीं ।१५४.०१२ जलाशये तु तां पूज्य वाद्याद्यैः(२) स्त्रीं गृहत्रयेत् ॥१५४.०१२ प्रशुप्ते केशवे नैव विवाहः कार्य एव हि ।१५४.०१३ पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च ॥१५४.०१३ न शुक्रजीवेऽस्तमिते न शशाङ्के ग्रहार्दिते ।१५४.०१४ अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि ॥१५४.०१४ सोम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा ।१५४.०१५ टिप्पणी १ वैवाहिकेब्दे इति घ.. , ङ.. , ञ.. , ट.. च २ वाद्यौघैरिति ग.. , घ.. , ञ.. च पृष्ठ १२३ उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं ॥१५४.०१५ मानुषाख्यस्तथा लग्नो मानुषाख्यांशकः शुभः ।१५४.०१६ तृतीये च तथा षष्ठे दशमैकादशेऽष्टमे ॥१५४.०१६ अर्कार्किचन्दतनयाः प्रशस्ता न कुजोऽष्टमः ।१५४.०१७ सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः ॥१५४.०१७ तेषामपि तथा मध्यात्षष्ठः शुक्रो न शस्यते ।१५४.०१८ वैवाहिके भे कर्तव्या तथैव च चतुर्थिका ॥१५४.०१८ न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ।१५४.०१९ पर्ववर्जं स्त्रियं गच्छेत्सत्या दत्ता सदा रतिः ॥१५४.०१९ इत्याग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५५} अथ पञ्चपञ्चाशदधिकशततमोऽध्यायः आचारः पुष्कर उवाच ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् ।१५५.००१ उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥१५५.००१ रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।१५५.००२ न मार्गादौ जले वीप्यां सतृणायां सदाचरेत् ॥१५५.००२ पृष्ठ १२४ शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं ।१५५.००३ नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं ॥१५५.००३ क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं ।१५५.००४ अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः ॥१५५.००४ भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकं ।१५५.००५ ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ॥१५५.००५ तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः ।१५५.००६ संशोधितमलः पूर्वं निमग्नश्च जलाशये ॥१५५.००६ उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं ।१५५.००७ हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ ॥१५५.००७ आपोहिष्ठेति तिसृभिरिदमापस्तथैव च ।१५५.००८ ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं ॥१५५.००८ तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् ।१५५.००९ युञ्जते मन इत्येवं सूक्तं सूक्तं वाप्यथ पौरुषं ॥१५५.००९ गायत्रीं तु विशेषेण अघमर्षणसूक्तके ।१५५.०१० देवता भाववृत्तस्तु ऋषिश्चैवाघमर्षणः ॥१५५.०१० छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः ।१५५.०११ आपीडमानः शाटीं तु देवतापितृतर्पणं(१) ॥१५५.०११ पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं ।१५५.०१२ ततोऽग्निहवनं(२) कुर्याद्दानं दत्वा(३) तु शक्तितः ॥१५५.०१२ टिप्पणी १ तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः पाठः झ.. पुस्तके नास्ति २ ततोऽग्निहरणमिति ङ.. , छ.. च ३ दीपं दत्वेति झ.. पृष्ठ १२५ ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ।१५५.०१३ आसनं शयनं यानं जायापत्यङ्कमण्डलुः ॥१५५.०१३ आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् ।१५५.०१४ भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि ॥१५५.०१४ न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि ।१५५.०१५ नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं ॥१५५.०१५ कार्पासाथि तया भस्म नाक्रामेद्यच्च कुत्सितं ।१५५.०१६ अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि(१) ॥१५५.०१६ नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं ।१५५.०१७ अर्थायतनशास्त्रेषु तथैव स्यात्कुतूहली ॥१५५.०१७ लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति ।१५५.०१८ मुखादिवादनं नेहेद्विना दीपं न रात्रिगः(२) ॥१५५.०१८ नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् ।१५५.०१९ कथाभङ्गं न कुर्वीत न च वासोविपर्ययं ॥१५५.०१९ भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत्क्वचित् ।१५५.०२० पालाशमासनं वर्ज्यं देवादिच्छायया(३) व्रजेत् ॥१५५.०२० न मध्ये पूज्ययोर्यायात्नोच्छिष्टस्तारकादिदृक् ।१५५.०२१ नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद्द्विहस्तकं ॥१५५.०२१ असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् ।१५५.०२२ मलादिप्रक्षिपेन्नाप्सु(४) न नग्नः स्नानमाचरेत् ॥१५५.०२२ टिप्पणी १ परभृतो भवेन्न हि इति झ.. २ लोष्टमद्दीत्यादिः, न रात्रिग इत्यन्तः पाठः, ग.पुस्तके नास्ति ३ देवाद्रिच्छाययेति ख.. , छ.. , ग.. च ४ मलादिक्षेपयेन्नाप्सु इति ख.. , ट.. च पृष्ठ १२६ ततः समभिगच्छेत योगक्षेमार्थमीश्वरं ।१५५.०२३ स्रजन्नात्मनाप्पनयेत्खरादिकरजस्त्यजेत् ॥१५५.०२३ हीनान्नावहसेत्गच्छेन्नादेशे नियसेच्च तैः ।१५५.०२४ वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके ॥१५५.०२४ रजस्वलादिपतितैर्न भाषेत केशवं स्मरेत् ।१५५.०२५ नासंवृतमुखः कुर्याद्धासं(१) जृम्भां तथा क्षुतं ॥१५५.०२५ प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः ।१५५.०२६ इन्द्रियाणां नानुकूली वेदरोधं न कारयेत् ॥१५५.०२६ नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि(२) भार्गव ।१५५.०२७ रथ्यातिगः सदाचामेत्(३) विभृयान्नाग्निवारिणी ॥१५५.०२७ न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् ।१५५.०२८ प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् ॥१५५.०२८ वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ।१५५.०२९ स्त्रीणामीर्षा(४) न कर्तव्या त्रिश्वासन्तासु वर्जयेत् ॥१५५.०२९ धर्मश्रुतिं देवरतिं(५) कुर्याद्धर्मादि नित्यशः(६) ।१५५.०३० सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं ॥१५५.०३० टिप्पणी १ कुर्याद्धास्यमिति ख.. ,ट.. च २ रिपुर्वत्सोपि इति ङ.. ३ समाचामेदिति छ.. ४ स्त्रीणामिच्छेति क.. ५ देवनतिमिति ग.. , घ.. , ङ.. , ञ.. , ट.. च । वेदनतिमिति ख.. ,छ.. च ६ भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ १२७ षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा ।१५५.०३१ दूराद्गृहान्मूत्रविष्ठे नोत्तमैवैरमाचरेत् ॥१५५.०३१ इत्याग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५६} अथ षट्पञ्चाशदधिकशततमोऽध्यायः द्रव्यचुद्धिः पुष्कर उवाच द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं ।१५६.००१ शुद्ध्येन्मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं ॥१५६.००१ आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं ।१५६.००२ क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु ॥१५६.००२ अब्जानां(१) चैव भाण्डानां सर्वस्याश्ममयस्य च ।१५६.००३ शाकरज्जुमूलफलवैदलानां तथैव च ॥१५६.००३ मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ।१५६.००४ उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे ॥१५६.००४ टिप्पणी १ दुष्टानामिति ट.. पृष्ठ १२८ शोधनान्म्रक्षणाद्वस्त्रे(१) मृत्तिकाद्भिर्विशोधनं ।१५६.००५ बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात् ॥१५६.००५ प्रोक्षणात्संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् ।१५६.००६ शयनासनयानानां शूर्पस्य शकटस्य च ॥१५६.००६ शुद्धिः सम्प्रोक्षणाज्ज्ञेया पलालेन्धनयोस्तथा ।१५६.००७ शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च ॥१५६.००७ गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ।१५६.००८ निर्यासानां गुडानाञ्च लवणानां च शोषणात् ॥१५६.००८ कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस्तथा ।१५६.००९ शुद्धन्नदीगतं तोयं पुण्यन्तद्वत्प्रसारितं ॥१५६.००९ मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं ।१५६.०१० नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं ॥१५६.०१० मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि ।१५६.०११ भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च ॥१५६.०११ रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ।१५६.०१२ मार्जारश्चङ्क्रमाच्छुद्धश्चतुर्य्थेऽह्नि रजस्वला ॥१५६.०१२ स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि ।१५६.०१३ पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥१५६.०१३ एकां लिङ्गे मृदं दद्यात्करयोस्त्रिद्विमृत्तिकाः ।१५६.०१४ ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं ॥१५६.०१४ श्रीफलैरंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः ।१५६.०१५ टिप्पणी १ शोधनाभ्युक्षणाद्वस्त्रे इति घ.. , ङ.. च पृष्ठ १२९ शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता ॥१५६.०१५ पुष्पाणाञ्च फलानाञ्च प्रोक्षणाज्जलतोऽखिलं ।१५६.०१६ इत्याग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५७} अथ सप्तपञ्चाशदधिकशततमोऽध्यायः शावाशौचादिः पुष्कर उवाच प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ।१५७.००१ दशाहं शावमाशौचं सपिण्देषु विधीयते ॥१५७.००१ जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ।१५७.००२ द्वादशाहेन राजन्यः पक्षाद्वैश्योऽथ मासतः ॥१५७.००२ शूद्रोऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ।१५७.००३ षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥१५७.००३ ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ।१५७.००४ विट्शूद्रयोनेः शुद्धिः स्यात्क्रमात्परशुरामक ॥१५७.००४ षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ।१५७.००५ पृष्ठ १३० आदन्तजननात्सद्य आचूडान्नैशिकी श्रुतिः(१) ॥१५७.००५ त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ।१५७.००६ ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥१५७.००६ द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ।१५७.००७ गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥१५७.००७ स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।१५७.००८ तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥१५७.००८ विवाहितासु नाशौचं पितृपक्षे विधीयते ।१५७.००९ पितुर्गृहे प्रसूतानां विशुद्धिर्नैशिकी स्मृता ॥१५७.००९ सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ।१५७.०१० विवाहिता हि चेत्कन्या म्रियते पितृवेश्मनि ॥१५७.०१० तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ।१५७.०११ समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥१५७.०११ असमानं द्वितीयेन धर्मराजवचो यथा ।१५७.०१२ देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥१५७.०१२ यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ।१५७.०१३ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥१५७.०१३ तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति ।१५७.०१४ मातामहे तथातीते आचार्ये च तथा मृते ॥१५७.०१४ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ।१५७.०१५ सपिण्दे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥१५७.०१५ टिप्पणी १ आचडान्नैशिकी तथेति ट.. पृष्ठ १३१ दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ।१५७.०१६ वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥१५७.०१६ उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ।१५७.०१७ कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः ॥१५७.०१७ भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(१) ।१५७.०१८ विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः ॥१५७.०१८ चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ।१५७.०१९ वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं ॥१५७.०१९ विकर्षूणां समीपे च ज्वालयेज्ज्वलनत्रयं ।१५७.०२० सोमाय वह्नये राम यमाय च समासतः ॥१५७.०२० जुहुयादाहुतीः सम्यक्सर्वत्रैव चतुस्त्रयः ।१५७.०२१ पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥१५७.०२१ अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।१५७.०२२ मध्ये चेदधिमासः स्यात्कुर्यादभ्यधिकन्तु तत् ॥१५७.०२२ अथवा द्वादशाहेन सर्वमेतत्समापयेत् ।१५७.०२३ संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥१५७.०२३ तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ।१५७.०२४ संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥१५७.०२४ प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ।१५७.०२५ पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥१५७.०२५ सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ।१५७.०२६ टिप्पणी १ धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च पृष्ठ १३२ योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥१५७.०२६ प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।१५७.०२७ पृथक्पृथक्प्रकर्तव्यं कर्मैतत्कर्मपात्रके ॥१५७.०२७ मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ।१५७.०२८ सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(१) ॥१५७.०२८ श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ।१५७.०२९ गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥१५७.०२९ शक्या गणयितुं लोके नत्वतीताः पितामहाः ।१५७.०३० काले सततगे स्थैर्यं नास्ति तस्मात्क्रियां चरेत् ॥१५७.०३० देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ।१५७.०३१ नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥१५७.०३१ भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ।१५७.०३२ पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥१५७.०३२ यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।१५७.०३३ राजाज्ञाकारिणो(२) ये च स्नायाद्वै प्रेतगाम्यपि ॥१५७.०३३ मैथुने कटधूमे च सद्यः स्नानं विधीयते ।१५७.०३४ द्विजं न निर्हरेत्(३) प्रेतं शूद्रेण तु कथञ्चन ॥१५७.०३४ न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(४) ।१५७.०३५ अनाथविप्रप्रेतस्य वहनात्स्वरगलोकभाक् ॥१५७.०३५ टिप्पणी १ कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति झ.. २ राजाज्ञाकारका इति ट.. ३ न निर्दहेदिति ख.. ४ तयोर्दोषोऽभिजायते इति ङ.. पृष्ठ १३३ सङ्ग्रामे जयमाप्नोति प्रेतेऽनाथे च काष्ठदः ।१५७.०३६ सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥१५७.०३६ परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ।१५७.०३७ प्रेताय च तथा दद्युस्त्रींस्त्रींश्चैवोदकाञ्जलीन् ॥१५७.०३७ द्वार्यश्मनि पदं दत्वा प्रविशेयुस्तथा गृहं ।१५७.०३८ अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥१५७.०३८ पृथक्शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ।१५७.०३९ एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः ॥१५७.०३९ सिद्धार्थकैस्तिलैर्विद्वान्मज्जेद्वासोपरं दधत्(१) ।१५७.०४० अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥१५७.०४० कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ।१५७.०४१ चतुर्थे च दिनेकार्यस्तथास्थ्नां चैव सञ्चयः ॥१५७.०४१ अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥४२॥१५७.०४२ इत्याग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमोऽध्यायः ॥ अध्याय {१५८} ॒शथाष्टपञ्चाशदधिकशततमोऽध्यायः स्रावाद्यशौचं पुष्कर उवाच स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं ।१५८.००१ टिप्पणी १ सिद्धार्थकैस्तिलैर्विप्रान् यजद्वासोऽपरं दधदिति घ.. , ङ.. , ञ.. च । सिद्धार्थस्तिलैर्विद्वान् स्नायाद्वासोऽपरं दधदिति ग.. , ट.. च पृष्ठ १३४ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥१५८.००१ चातुर्मासिकपातान्ते दशाहं पञ्चमासतः ।१५८.००२ राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥१५८.००२ अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं ।१५८.००३ स्त्रीणां विशुद्धिरुदिता(१) स्नानमात्रेण वै पितुः ॥१५८.००३ न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः ।१५८.००४ सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥१५८.००४ आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं ।१५८.००५ दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥१५८.००५ अजातदन्ते तु मृते कृतचूडेऽर्भके तथा ।१५८.००६ प्रेते न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिल्की ॥१५८.००६ द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा ।१५८.००७ शुद्धिः शूद्रे पञ्चभिः स्यात्प्राग्विवाहद्द्विषट्त्वहः(२) ॥१५८.००७ यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते ।१५८.००८ तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः ॥१५८.००८ द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद्भुवि ।१५८.००९ न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥१५८.००९ जातदन्तस्य वा कार्या स्यादुपनयनाद्दश ।१५८.०१० एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ॥१५८.०१० हीने हीनतरे चैव त्र्यहश्चतुरहस्तथा ।१५८.०११ पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥१५८.०११ टिप्पणी १ विशुद्धिः कथितेति घ.. , ङ.. , ञ.. च २ द्विषट्ककमिति ट.. पृष्ठ १३५ क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर्युतः ।१५८.०१२ दशाहात्सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥१५८.०१२ दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः ।१५८.०१३ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥१५८.०१३ गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे ।१५८.०१४ एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥१५८.०१४ दासान्तेवासिभृतकाः शिष्याश्चैवात्र वासिनः ।१५८.०१५ स्वामितुल्यमशौचं स्यान्मृते पृथक्पृथग्भवेत् ॥१५८.०१५ मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।१५८.०१६ दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥१५८.०१६ सर्वेषामेव वर्णानान्त्रिभागात्स्पर्शनम्भवेत् ।१५८.०१७ त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥१५८.०१७ चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।१५८.०१८ अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः ॥१५८.०१८ अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् ।१५८.०१९ पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥१५८.०१९ पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता ।१५८.०२० जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥१५८.०२० दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं ।१५८.०२१ सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥१५८.०२१ एकाहतो ह्याविविहादूर्ध्वं हस्तोदकात्त्र्यहं ।१५८.०२२ पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥१५८.०२२ दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु ।१५८.०२३ पृष्ठ १३६ षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥१५८.०२३ एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु ।१५८.०२४ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥१५८.०२४ परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ।१५८.०२५ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥१५८.०२५ आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया ।१५८.०२६ मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ ॥१५८.०२६ एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्(१) ।१५८.०२७ सपिण्डानामशौचं हि समानोदकतां वदे ॥१५८.०२७ बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।१५८.०२८ सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥१५८.०२८ दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके ।१५८.०२९ त्रिरात्रेण सुकुल्यास्तु स्नानात्(२) शुद्ध्यन्ति गोत्रिणः ॥१५८.०२९ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।१५८.०३० समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥१५८.०३० जन्मनामस्मृते वैतत्तत्परं गोत्रमुच्यते ।१५८.०३१ विगतन्तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशं ॥१५८.०३१ यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।१५८.०३२ अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥१५८.०३२ संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ।१५८.०३३ टिप्पणी १ मृतके तु त्र्यहो भवेदिति घ.. , ङ.. , ञ.. च । मतके तु तथा भवेदिति झ.. २ स्नाता इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च पृष्ठ १३७ मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च ॥१५८.०३३ मृटे जामातरि प्रेते दैहित्रे भगिनीसुते(१) ।१५८.०३४ श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥१५८.०३४ मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं ।१५८.०३५ दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥१५८.०३५ उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा ।१५८.०३६ सत्रिव्रति(२) ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥१५८.०३६ दाने यज्ञे विवाहे च सद्यः शौचं विधीयते ।१५८.०३७ विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥१५८.०३७ असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च ।१५८.०३८ प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥१५८.०३८ अपमानात्तथा(३) क्रोधात्स्नेहात्परिभवाद्भयात् ।१५८.०३९ उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥१५८.०३९ आत्मघाती चैकलक्षं वसेत्स नरके शुचौ ।१५८.०४० वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥१५८.०४० त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं ।१५८.०४१ तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् ॥१५८.०४१ विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके(४) ।१५८.०४२ पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥१५८.०४२ पितृमात्रादिपाते तु आर्द्रवासा ह्युपोषितः ।१५८.०४३ टिप्पणी १ प्रेते, भगिनीसुत इत्यपि इति ट.. २ यतिव्रतीति ज.. ३ अपमानादथेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च ४ विद्युदादिहतानाञ्च त्र्यहाच्छुद्धिर्विधीयते इति ट.. पृष्ठ १३८ अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि ॥१५८.०४३ यः कश्चित्तु हरेत्प्रेतमसपिण्डं कथञ्चन ।१५८.०४४ स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥१५८.०४४ यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति ।१५८.०४५ अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् ॥१५८.०४५ अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।१५८.०४६ पदे पदे यज्ञफलं शुद्धिः स्यात्स्नानमात्रतः ॥१५८.०४६ प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः ।१५८.०४७ मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं ॥१५८.०४७ वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः(१) ।१५८.०४८ शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा ॥१५८.०४८ भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः ।१५८.०४९ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ॥१५८.०४९ नयेत्प्रेतं स्नापितञ्च पूजितं कुसुमैर्दहेत् ।१५८.०५० नग्नदेहं दहेन्नैव किञ्चिद्देहं परित्यजेत् ॥१५८.०५० गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा ।१५८.०५१ आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः ॥१५८.०५१ अनाहिताग्निरेकेन लौकिकेनापरस्तथा ।१५८.०५२ अस्मात्त्वमभिजातोऽसि त्वदयं जायतां पुनः ॥१५८.०५२ असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः ।१५८.०५३ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः ॥१५८.०५३ टिप्पणी १ दानश्राद्धादिकर्म चेति झ.. पृष्ठ १३९ एवं मातामहाचार्यप्रेतानाञ्चोदकक्रिया ।१५८.०५४ काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां ॥१५८.०५४ अपो नः शोशुचिदयं दशाहञ्च सुतोऽर्पयेत् ।१५८.०५५ ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥१५८.०५५ वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिता ।१५८.०५६ पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ॥१५८.०५६ विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः ।१५८.०५७ आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् ॥१५८.०५७ प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।१५८.०५८ अक्षरलवणान्नः स्युर्निर्मांसा भूमिशायिनः ॥१५८.०५८ क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् ।१५८.०५९ अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं ॥१५८.०५९ यथेदं शावमाशौचं सपिण्डेषु विधीयते ।१५८.०६० जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां ॥१५८.०६० सर्वेषां शावमाशौचं मातापित्रोश्च सूतकं ।१५८.०६१ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥१५८.०६१ पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं ।१५८.०६२ तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥१५८.०६२ मरणं मरणेनैव सूतकं सूतकेन तु ।१५८.०६३ उभयोरपि यत्पूर्वं तेनाशौचेन शुद्ध्यति ॥१५८.०६३ सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकं ।१५८.०६४ तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥१५८.०६४ समानं लघ्वशौचन्तु प्रथमेन समापयेत् ।१५८.०६५ पृष्ठ १४० असमानं द्वितीयेन धर्मराजवचो यथा ॥१५८.०६५ शावान्तः शाव आयाते(१) पूर्वाशौचेन शुद्ध्यति ।१५८.०६६ गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥१५८.०६६ मृतके सूतके वापि रात्रिमध्येऽन्यदापतेत् ।१५८.०६७ तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् ॥१५८.०६७ प्रभाते यद्यशौचं स्याच्छुद्धेरंश्च त्रिभिर्दिनैः ।१५८.०६८ उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥१५८.०६८ दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते ।१५८.०६९ अज्ञाते पातकं नाद्ये भोक्तुरेकमहोऽन्यथा(२) ॥१५८.०६९ इत्याग्नेये महापुराणे स्रावाद्यशौचं नाम अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ अध्याय {१५९} अथैकोनषष्ट्यधिकशततमोऽध्यायः असंस्कृतादिशौचं पुष्कर उवाच संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ।१५९.००१ अस्थ्नाङ्गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥१५९.००१ टिप्पणी १ आपात इति ख.. , छ.. च २ अननेप्येवमेवं स्यादित्यादिः, भोक्तुरेकमहोन्यथेत्यन्तः पाठः घ.. , झ.. , ञ.. पुस्तकत्रयेषु नास्ति पृष्ठ १४१ गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थतिः ।१५९.००२ आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥१५९.००२ तेषामपि तथा गाङ्गे तोयेऽस्थ्नां पतनं हितं ।१५९.००३ तेषां दत्तं जलं चान्नं गगने तत्प्रलीयते ॥१५९.००३ अनुग्रहेण महता प्रेतस्य पतितस्य च ।१५९.००४ नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥१५९.००४ अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।१५९.००५ पतनात्रायते यस्मात्तस्मात्पात्रं जनार्दनः ॥१५९.००५ पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ।१५९.००६ दृष्ट्वा लोकान्म्रियमाणान् सहायं धर्ममाचरेत् ॥१५९.००६ मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ।१५९.००७ जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(१) ॥१५९.००७ धर्म एको(२) व्रजत्येनं यत्र क्वचन गामिनं ।१५९.००८ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥१५९.००८ न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ।१५९.००९ क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥१५९.००९ वृकीवीरणमासाद्य मृत्युरादाय गच्छति ।१५९.०१० न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ॥१५९.०१० आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ।१५९.०११ नाप्राप्तकालो म्रियते बिद्धः शरशतैरपि ॥१५९.०११ कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।१५९.०१२ टिप्पणी १ पन्था विभज्यते इति ग.. २ धर्म एवेति ज.. पृष्ठ १४२ औषधानि(१) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥१५९.०१२ वत्सवत्प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ।१५९.०१३ अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥१५९.०१३ कौमारादि यथा देहे तथा देहान्तरागमः ।१५९.०१४ नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥१५९.०१४ देही नित्यमबध्योऽयं यतः शोकं ततस्त्यजेत् ॥१५॥१५९.०१५ इत्याद्याग्नेये महापुराणे शौचं नामैकोनष्ट्यधिकतशततमोऽध्यायः ॥ अध्याय {१६०} अथ षष्ट्यधिकशततमोऽध्यायः वानप्रस्थाश्रमः पुष्कर उवाच वानप्रस्थयतीनाञ्च(२) धर्मं वक्ष्येऽधुना शृणु ।१६०.००१ जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥१६०.००१ वने वासः पयोमूलनीवारफलवृत्तिता ।१६०.००२ प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता ॥१६०.००२ देवातिथीनां पूजा च धर्मोऽयं वनवासिनः ।१६०.००३ टिप्पणी १ औषधादीति क.. २ यतीनान्तु इति ङ.. पृष्ठ १४३ गृही ह्यपत्यापत्यञ्च दृष्ट्वारण्यं(१) समाश्रयेत् ॥१६०.००३ तृतीयमायुषो भागमेकाकी वा सभार्यकः ।१६०.००४ ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥१६०.००४ आर्द्रवासाश्च हेमन्ते तपश्चोग्रञ्चरेद्बली(२) ।१६०.००५ अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(३) ॥१६०.००५ इत्याग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६१} अथैकषष्ट्यधिकशततमोऽध्यायः यतिधर्मः पुष्कर उवाच यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ।१६१.००१ चतुर्धमायुषो भागं प्राप्य सङ्गात्परिवर्जयेत्(४) ॥१६१.००१ यदह्नि विरजेद्धीरस्तदह्नि(५) च परिव्रजेत् ।१६१.००२ प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥१६१.००२ आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ।१६१.००३ टिप्पणी १ दृष्ट्वावश्यमिति ङ.. २ तपश्चोग्रं वने चरेदिति ङ.. ३ भजेद्दिशमजिम्हग इति ङ.. ४ सङ्गान् परित्यजेदिति ङ.. ५ विरजेद्वापि तदह्नि इति ङ.. पृष्ठ १४४ एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥१६१.००३ उपेक्षकोऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।१६१.००४ कपालं वृक्षमूलञ्च(१) कुचेलमसहायाता ॥१६१.००४ समता चैव सर्वस्मिन्नेतन्मुक्तस्य(२) लक्षणं ।१६१.००५ नाभिनन्देन मरणं नाभिनन्देत जीवनं(३) ॥१६१.००५ कालमेव प्रतीक्षेत निदेशं भृतको यथा ।१६१.००६ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥१६१.००६ सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।१६१.००७ अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥१६१.००७ विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ।१६१.००८ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥१६१.००८ मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ।१६१.००९ तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥१६१.००९ पाणिपात्री भवेद्वापि पात्रे पात्रात्समाचरेत् ।१६१.०१० अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥१६१.०१० शुद्धभावश्चरेद्भर्मं यत्र तत्राश्रमे रतः ।१६१.०११ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥१६१.०११ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।१६१.०१२ न नामग्रहणादेव तस्य वारि प्रसीदति ॥१६१.०१२ टिप्पणी १ वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति ट.. २ एतच्छुद्धस्येति ङ.. ३ जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च पृष्ठ १४५ अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।१६१.०१३ सद्भिश्च मुच्यते मद्भिरज्ञानात्संसृतो द्विजः ॥१६१.०१३ अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।१६१.०१४ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(१) ॥१६१.०१४ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।१६१.०१५ चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥१६१.०१५ जराशोकसमाविष्टं रोगायतनमातुरं ।१६१.०१६ रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥१६१.०१६ धृतिः क्षमा दमोऽस्तेयं(२) शौचमिन्द्रियनिग्रहः ।१६१.०१७ ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं ॥१६१.०१७ चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।१६१.०१८ हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥१६१.०१८ एकदण्डी त्रिदण्डी वा(३) योगी मुच्यते बन्धनात् ।१६१.०१९ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥१६१.०१९ यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ।१६१.०२० स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(४) ॥१६१.०२० प्राणायामस्तु द्विविधः स गर्भोऽगर्भ एव च ।१६१.०२१ जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥१६१.०२१ प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।१६१.०२२ पूरणात्पूरको वायोर्निश्चलत्वाच्च कुम्भकः ॥१६१.०२२ टिप्पणी १ समाचरेदिति ख.. , छ.. च २ दयास्तेयमिति ङ.. ३ त्रिदण्डी चेति ङ.. ४ पद्मकाद्यासनं महतिति ट.. पृष्ठ १४६ रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।१६१.०२३ द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिकोऽपरः ॥१६१.०२३ तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।१६१.०२४ प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥१६१.०२४ मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ।१६१.०२५ अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥१६१.०२५ विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् ।१६१.०२६ परं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ॥१६१.०२६ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।१६१.०२७ जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(१) ब्रह्म तुरोयकं ॥१६१.०२७ नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(२) ।१६१.०२८ अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥१६१.०२८ सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।१६१.०२९ सर्वारम्भपरित्यागी समदुःखसुखं क्षमी ॥१६१.०२९ भावशुद्धश्च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ।१६१.०३० आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥१६१.०३० ततो ज्रजेत्नवम्यादौ ह्यृतुसन्धिषु वापयेत् ।१६१.०३१ प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥१६१.०३१ इत्याग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमोऽध्यायः ॥ टिप्पणी १ आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च २ इत्याग्नेये अशौचनिर्णय इत्यादिः, सत्यमानन्दमद्वयमित्यन्तः पाठो ग.. पुस्तके नास्ति पृष्ठ १४७ अध्याय {१६२} अथ द्विषष्ट्यधिकशततमोऽध्यायः धर्मशास्त्रकथनं पुष्कर उवाच मनुर्विष्णुर्याज्ञवल्को हारीतोऽत्रिर्यमोऽङिगिराः ।१६२.००१ वसिष्ठदक्षसंवर्तशातातपपराशराः ॥१६२.००१ आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ।१६२.००२ गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् ॥१६२.००२ तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ।१६२.००३ प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं ॥१६२.००३ काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ।१६२.००४ वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः ॥१६२.००४ अहिंसा गुरुसेवा च निःश्रेयसकरं परं ।१६२.००५ सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥१६२.००५ तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ।१६२.००६ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥१६२.००६ समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।१६२.००७ आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥१६२.००७ एतद्द्विजन्मसामर्थ्यं(१) ब्राह्मणस्य विशेषतः ।१६२.००८ टिप्पणी १ एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च । एतद्द्विजन्मसामग्रीति घ. पृष्ठ १४८ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥१६२.००८ इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(१) ।१६२.००९ स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥१६२.००९ हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ।१६२.०१० पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥१६२.०१० जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ।१६२.०११ त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥१६२.०११ उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(२) ।१६२.०१२ सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥१६२.०१२ समाप्य वेदं ह्यनिशमारण्यकमधीत्य च ।१६२.०१३ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥१६२.०१३ ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ।१६२.०१४ पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(३) ॥१६२.०१४ कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ।१६२.०१५ श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने ॥१६२.०१५ अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।१६२.०१६ अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥१६२.०१६ भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ।१६२.०१७ पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥१६२.०१७ धावतः प्राणिबाधे च विशिष्टे गृहमागते ।१६२.०१८ टिप्पणी १ ब्रह्मचर्याय कल्प्यते इति ङ.. २ स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च ३ शशमार्जारशूकरैरिति ङ.. पृष्ठ १४९ खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥१६२.०१८ सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१९॥१६२.०१९ इत्याग्नेये महापुराणे धर्मशास्त्रं नाम द्विषष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६३} अथ त्रिषष्ठ्यधिकशततमोऽध्यायः श्राद्धकल्पकथनं पुष्कर उवाच श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।१६३.००१ निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥१६३.००१ प्राच्योपवेशयेत्पीठे युग्मान्दैवेऽथ पित्रके ।१६३.००२ अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥१६३.००२ मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ।१६३.००३ प्राणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥१६३.००३ आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ।१६३.००४ यवैरन्ववकीर्याथ(?) भाजने सपवित्रके ॥१६३.००४ शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ।१६३.००५ यादिव्या इतिमन्त्रेण हस्ते ह्यर्घं विनिक्षिपेत् ॥१६३.००५ दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ।१६३.००६ अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥१६३.००६ पृष्ठ १५० द्विगुणांस्तु कुशान् कृत्वा ह्युशन्तस्त्वेत्यृचा पितॄन् ।१६३.००७ आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥१६३.००७ यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ।१६३.००८ दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥१६३.००८ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।१६३.००९ अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥१६३.००९ कुरुष्वेति ह्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।१६३.०१० हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥१६३.०१० यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ।१६३.०११ दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥१६३.०११ कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ।१६३.०१२ सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥१६३.०१२ जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।१६३.०१३ अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥१६३.०१३ अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ।१६३.०१४ तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥१६३.०१४ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।१६३.०१५ उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात्पितृयज्ञवत् ॥१६३.०१५ मातामहानामप्येवं दद्यादाचमनं ततः ।१६३.०१६ स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥१६३.०१६ दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।१६३.०१७ वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(१) ॥१६३.०१७ टिप्पणी १ मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ १५१ कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ।१६३.०१८ प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥१६३.०१८ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।१६३.०१९ श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति ॥१६३.०१९ इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।१६३.०२० वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(१) ॥१६३.०२० यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ।१६३.०२१ पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥१६३.०२१ प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं ।१६३.०२२ ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥१६३.०२२ एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।१६३.०२३ यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥१६३.०२३ एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।१६३.०२४ आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥१६३.०२४ उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ।१६३.०२५ अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥१६३.०२५ गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयं ।१६३.०२६ अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१६३.०२६ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।१६३.०२७ एतत्सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(२) ॥१६३.०२७ अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।१६३.०२८ टिप्पणी १ पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च २ स्त्र्या अपीति ख.. , छ.. च पृष्ठ १५२ तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥१६३.०२८ मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ।१६३.०२९ प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् ॥१६३.०२९ हविष्यान्नेन वै मासं पायसेन तु वत्सरं ।१६३.०३० मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(१) ॥१६३.०३० ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमं ।१६३.०३१ मासवृद्ध्याभितृप्यन्ति दत्तैरेव(२) पितामहाः ॥१६३.०३१ खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(३) ।१६३.०३२ लोहामिषं कालशाकं मांसं वार्धीनसस्य च ॥१६३.०३२ यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(४) ।१६३.०३३ तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥१६३.०३३ कन्यां प्रजां वन्दिनश्च पशून्मुख्यान् सुतानपि ।१६३.०३४ घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥१६३.०३४ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।१६३.०३५ ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥१६३.०३५ प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ।१६३.०३६ शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥१६३.०३६ स्वर्गं(५) ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ।१६३.०३७ पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥१६३.०३७ टिप्पणी १ मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैरिति छ.. २ दत्तैरिहेति घ.. , ङ.. , ञ.. च ३ मधुमुद्गान्नमेव वेति ङ.. ४ सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च ५ स्वर्णमिति ख.. , छ.. च पृष्ठ १५३ प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ।१६३.०३८ अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥१६३.०३८ घनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ।१६३.०३९ अश्वानायुश्च विधिवत्यः श्राद्धं सम्प्रयच्छति ॥१६३.०३९ कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ।१६३.०४० वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥१६३.०४० प्रीणयन्ति मनुष्याणां(१) पितॄन् श्राद्धेन तर्पिताः ।१६३.०४१ आयुः प्रजां धनं(२) विद्यां स्वर्गं मोक्षं सुखानि च ॥१६३.०४१ प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(३) ॥४२॥१६३.०४२ इत्याग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६४} अथ चतुःषष्ट्यधिकशततमोऽध्यायः नवग्रहहोमः पुष्कर उवाच श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।१६४.००१ वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥१६४.००१ टिप्पणी १ मनुष्यादीनिति ख.. , छ.. च २ आयुः प्रज्ञाधनमिति ज.. । आयुः प्रजां बलमिति घ.. ३ प्रीताः पितृपितामहा इति ङ.. पृष्ठ १५४ सूर्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः ।१६४.००२ शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥१६४.००२ ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ।१६४.००३ रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥१६४.००३ सुवर्णैर्वायजेल्लिख्य गन्धमण्डलकेषु वा ।१६४.००४ यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥१६४.००४ गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः ।१६४.००५ कर्तव्या मन्त्रयन्तश्च चरवः प्रतिदैवतं ॥१६४.००५ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।१६४.००६ उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥१६४.००६ वृहस्पते अतियदर्यस्तथैवाल्पात्परिश्रुतः ।१६४.००७ शन्नो देवीस्तथा काण्डात्केतुं कृन्वन्निमास्तथा ॥१६४.००७ अर्कः पालाशः खदिरो ह्यपामार्गोथ(१) पिप्पलः ।१६४.००८ उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥१६४.००८ एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।१६४.००९ होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥१६४.००९ गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।१६४.०१० दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥१६४.०१० दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।१६४.०११ शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥१६४.०११ धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।१६४.०१२ टिप्पणी १ खदिरस्त्वपामार्गोऽथेति ग.. , घ.. , ञ.. च पृष्ठ १५५ कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥१६४.०१२ यश्च यस्य यदा दूष्यः(१) स तं यत्नेन पूजयेत् ।१६४.०१३ ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥१६४.०१३ ग्रहाधीना नरेन्द्राणा(२) मुछ्रयाः पतनानि च ।१६४.०१४ भावभावो च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥१६४.०१४ इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६५} अथ पञ्चषष्त्यधिकशततमोऽध्यायः नानाधर्माः अग्निरुवाच ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ।१६५.००१ अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥१६५.००१ श्राद्धन्तु ध्यायिने देयं(३) गव्यं दधि घृतं पयः ।१६५.००२ प्रियङ्गवो मसूराश्च वार्ताकुः कोद्रवो न हि ॥१६५.००२ सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ।१६५.००३ हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिकेऽक्ष्या ॥१६५.००३ टिप्पणी १ सदा दुःस्थ इति ख.. , छ.. च २ मनुष्याणामिति ङ.. ३ व्यापिने देयमिति ङ.. पृष्ठ १५६ पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ।१६५.००४ तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥१६५.००४ अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ।१६५.००५ अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥१६५.००५ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।१६५.००६ बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा(१) ॥१६५.००६ सन्त्यजेद्दूषितान्नारीमृतुकाले न शुद्ध्यति ।१६५.००७ य आत्मत्र्यतिरेकेण द्वितीयं नात्र पश्यति(२) ॥१६५.००७ ब्रह्मभूतः स एवेह योगी चात्मरतोऽमलः ।१६५.००८ विषयेन्द्रियसंयोगात्केचिद्योगं वदन्ति वै ॥१६५.००८ अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः ।१६५.००९ आत्मनो मनसश्चैव संयोगञ्च तथा परे ॥१६५.००९ वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।१६५.०१० एकीकृत्य विमुच्येत बन्धाद्योगोऽयमुत्तमः ॥१६५.०१० कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ।१६५.०११ देवासुरमनुष्यैर्वा स जेतुं नैव शक्यते(३) ॥१६५.०११ वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।१६५.०१२ मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६५.०१२ सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।१६५.०१३ एतज्ज्ञानञ्च ध्यानञ्च शेषोऽन्यो ग्रन्थविस्तरः(४) ॥१६५.०१३ टिप्पणी १ चौरहस्तगतापि वेति ख.. , घ.. , ञ च २ द्वितीयं नानुपश्यतीति घ.. , ट.. च ३ स जेतुं न च शक्यत इति ग.. , ङ.. च ४ शेषा ये ग्रन्थविस्तरा इति ङ पृष्ठ १५७ यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ।१६५.०१४ कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥१६५.०१४ असंवेद्यं हि तद्ब्रह्म(१) कुमारी स्त्रीमुखं यथा ।१६५.०१५ अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥१६५.०१५ सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।१६५.०१६ एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥१६५.०१६ उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ।१६५.०१७ द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत्फलं ॥१६५.०१७ एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।१६५.०१८ सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥१६५.०१८ पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।१६५.०१९ भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥१६५.०१९ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।१६५.०२० अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥१६५.०२० निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ।१६५.०२१ ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥१६५.०२१ श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ।१६५.०२२ आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥१६५.०२२ अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ।१६५.०२३ आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥१६५.०२३ टिप्पणी १ स्वसंवेद्यं हि तद्ब्रह्म इति ग.. , ङ.. च । सुसंवेद्यं हि तद्ब्रह्म इति ज.. , ट.. च । स्वयं वेद्यं हि तद्ब्रह्म इति घ.. , ञ.. च पृष्ठ १५८ प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ।१६५.०२४ ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥१६५.०२४ विदुरा नाम चण्डाला जायन्ते नात्र संशयः ।१६५.०२५ शतिको म्रियते गृध्रः श्वासौ द्वादशिकस्तथा ॥१६५.०२५ भासो विंशतिवर्षाणि सूकरो दशभिस्तथा ।१६५.०२६ अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥१६५.०२६ ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ।१६५.०२७ ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः ॥१६५.०२७ पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।१६५.०२८ प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥१६५.०२८ योगमेव निषेवेतेत नान्यं मन्त्रमघापहम् ॥२९॥१६५.०२९ इत्याग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६६} अथ षट्षष्ट्यधिकशततमोऽध्यायः वर्णधर्मादिकथनं पुष्कर उवाच वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(१) ।१६६.००१ वर्णत्वमेकमाश्रित्य योऽधिकारः प्रवर्तते ॥१६६.००१ टिप्पणी १ धर्मं वै परमामृतमिति ख.. , छ.. च पृष्ठ १५९ वर्णधर्ंः स विज्ञ्येयो यथोपनयनन्त्रिषु ।१६६.००२ यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥१६६.००२ उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ।१६६.००३ उभयेन निमित्तेन यो विधिः सम्प्रवर्तते ॥१६६.००३ नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।१६६.००४ ब्रह्मचारी गृही चापि वानप्रस्थो यतिर्नृप ॥१६६.००४ उक्त आश्रमधर्मस्तु धर्मः स्यात्पञ्चधा परः(१) ।१६६.००५ षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥१६६.००५ स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ।१६६.००६ उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥१६६.००६ तुल्यार्थानां विकल्पः स्याद्यागमूलः प्रकीर्तितः ।१६६.००७ वेदे तु विहितो धर्मः स्मृतौ तादृश एव च ॥१६६.००७ अनुवादं स्मृतिः सूते(२) कार्यार्थमिति मानवाः ।१६६.००८ गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(३) ॥१६६.००८ विशेषदृष्ट एवासौ फलार्थ इति मानवाः ।१६६.००९ स्यादष्टचत्वारिंशद्भिः संस्कारैर्ब्रह्मलोकगः ॥१६६.००९ गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।१६६.०१० जातकर्म नामकृतिरन्नप्राशनचूडकं ॥१६६.०१० संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ।१६६.०११ स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥१६६.०११ टिप्पणी १ धर्म एष सनातन इति ङ.. २ अर्थवादं स्मृतिः सूत इति ख.. , छ.. च ३ वार्थवादो विशेषत इति ख.. , छ.. च पृष्ठ १६० देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ।१६६.०१२ ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरोऽष्टकाः ॥१६६.०१२ पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ।१६६.०१३ आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥१६६.०१३ अग्न्याधेयमग्निहोत्रं(१) दर्शः स्यात्पशुबन्धकः ।१६६.०१४ चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः ॥१६६.०१४ सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ।१६६.०१५ अत्यग्निष्टोम उक्थश्च षोडशी वाजपेयकः ॥१६६.०१५ अतिरात्रास्तथा स्तोम अष्टौ चात्मगुणास्ततः ।१६६.०१६ दया क्षमानसूया च अनायासोऽथ मङ्गलं ॥१६६.०१६ अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ।१६६.०१७ प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥१६६.०१७ स्नानभोजनकाले च पट्सु मौनं समाचरेत् ।१६६.०१८ पुनर्दानं पृथक्पानमाज्येन यपसा निशि ॥१६६.०१८ दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् ।१६६.०१९ स्नात्वा पुष्पं न गृह्णीयाद्देवायोग्यन्तदीरितं ॥१६६.०१९ अन्यगोत्रोप्यसम्बद्धः(२) प्रेतस्याग्निन्ददाति यः ।१६६.०२० पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥१६६.०२० उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च ।१६६.०२१ टिप्पणी १ अग्न्याधानमग्निहोत्रमिति ख.. , छ.. च २ अन्यगोत्रोऽन्यसम्बन्ध इति ख.. , घ.. , ञ.. च पृष्ठ १६१ एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥१६६.०२१ पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः ॥२२॥१६६.०२२ इत्याग्नेये महापुराणे वर्णधर्मादिर्नाम षट्षष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६७} अथ सप्तषष्ट्यधिकशततमोऽध्यायः ॥ अयुतलक्षकोटिहोमाः अग्निरुवाच श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे ।१६७.००१ ग्रहयज्ञोऽयुतहोमलक्षकोट्यात्मकस्त्रिधा ॥१६७.००१ वेदेरैशे ह्यग्निकुण्डाद्ग्रहानावाह्य मण्डले ।१६७.००२ सौम्ये गुरुर्बुधश्चैशे शुक्रः पूर्वदले शशी ॥१६७.००२ आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस्तथा ।१६७.००३ शनिराप्येऽथ नैरृत्ये राहुः केतुश्च वायवे ॥१६७.००३ ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ ।१६७.००४ चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः ॥१६७.००४ इन्द्र ऐन्द्री देवता च प्रजेशोऽहिर्विधिः क्रमात् ।१६७.००५ एते प्रत्यधिदेवाश्च गणेशो दुर्गयानिलः ॥१६७.००५ खमश्विनौ च सम्पूज्य यजेद्वीजैश्च वेदजैः ।१६७.००६ पृष्ठ १६२ अर्कः पलाशः खदिरो ह्यपामार्गश्च पिप्पलः ॥१६७.००६ उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ।१६७.००७ मध्वाज्यदधिसंमिश्रा होतव्याश्चाष्टधा शतम् ॥१६७.००७ एकाष्टशतुरः कुम्भान् पूर्य पूर्णाहुतिन्तथा ।१६७.००८ वसोर्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत् ॥१६७.००८ यजमानं चतुर्भिस्तैरभिषिञ्चेत्समन्त्रकैः ।१६७.००९ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥१६७.००९ वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ।१६७.०१० प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥१६७.०१० आखण्डलोऽग्निर्भगवान् यमो वै नैरृतस्तथा ।१६७.०११ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥१६७.०११ ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ।१६७.०१२ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥१६७.०१२ बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ।१६७.०१३ एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः ॥१६७.०१३ आदित्यश्चन्द्रमा भौमो बुधजीवशितार्कजाः ।१६७.०१४ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥१६७.०१४ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।१६७.०१५ ऋषयो मनवो गावो देवमातर एव च ॥१६७.०१५ देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः ।१६७.०१६ अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥१६७.०१६ औषधानि च रत्नानि कालस्यावयवाश्च ये ।१६७.०१७ सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥१६७.०१७ पृष्ठ १६३ एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये(१) ।१६७.०१८ अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं ॥१६७.०१८ कपिले सर्वदेवानां पूजनीयासि रोहिणि ।१६७.०१९ तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे ॥१६७.०१९ पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं ।१६७.०२० विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२० धर्म त्वं वृषरूपेण जगदानन्दकारकः ।१६७.०२१ अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे ॥१६७.०२१ हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः ।१६७.०२२ अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥१६७.०२२ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं ।१६७.०२३ प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे ॥१६७.०२३ विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः ।१६७.०२४ चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२४ यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ।१६७.०२५ सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२५ यस्मादायसकर्माणि तवाधीनानि सर्वदा ।१६७.०२६ लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे ॥१६७.०२६ यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।१६७.०२७ योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२७ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।१६७.०२८ यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥१६७.०२८ टिप्पणी १ धर्मकामार्थसिद्धये इति ख.. पृष्ठ १६४ यस्मादशून्यं शयनं केशवस्य शिवस्य च ।१६७.०२९ शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि(१) ॥१६७.०२९ यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ।१६७.०३० तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥१६७.०३० यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं ।१६७.०३१ दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥१६७.०३१ ग्रहयज्ञोऽयुतहोमो दक्षिणाभी रणे जितिः ।१६७.०३२ विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु ॥१६७.०३२ सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं ।१६७.०३३ गृहदेशे मण्डपेऽथ(२) अयुते हस्तमात्रकं ॥१६७.०३३ मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः ।१६७.०३४ स्वयमेकोऽपि वा लक्षे सर्वं दशगुणं हि तत् ॥१६७.०३४ चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् ।१६७.०३५ सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः ॥१६७.०३५ विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे ।१६७.०३६ पूर्ववत्कुण्डमामन्त्र्य लक्षहोमं समाचरेत् ॥१६७.०३६ वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् ।१६७.०३७ तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः ॥१६७.०३७ पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि(३) चाप्नुयात् ।१६७.०३८ दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः ॥१६७.०३८ टिप्पणी १ तथा जन्मनि जन्मनीति ङ.. २ गृहादौ मण्डपे वाथेति ख.. । गृहादौ मण्डपे चैवमिति ञ.. ३ पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख.. , ङ.. च पृष्ठ १६५ चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः ।१६७.०३९ पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं ॥१६७.०३९ कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति ।१६७.०४० होमस्तु ग्रहमन्त्रैर्वा गायत्र्या वैष्णवैरपि ॥१६७.०४० जातवेदोमुखैः शैवैः(१) वैदिकैः प्रथितैरपि ।१६७.०४१ तिलैर्यवैर्घृतैरश्वमेधफलादिभाक् ॥१६७.०४१ विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते ।१६७.०४२ समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः ॥१६७.०४२ रक्तभूषैर्मुक्तकेशैर्ध्यायद्भिरशिवं रिपोः ।१६७.०४३ दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च ॥१६७.०४३ छिन्द्यात्क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्(२) ।१६७.०४४ यजेदेकं पीडकं वा यः स कृत्वा दिवं व्रजेत् ॥१६७.०४४ इत्याग्नेये महपुराणेऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥ अध्याय {१६८} ॒शथाष्टषष्ट्यधिकशततमोऽध्यायः महापातकादिकथनम् पुष्कर उवाच दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ।१६८.००१ कामतोऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥१६८.००१ टिप्पणी १ जातवेदोमुखैः सौरैरिति ख.. २ रिपुं हरेदिति ङ.. , ञ.. च पृष्ठ १६६ मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।१६८.००२ महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥१६८.००२ गणान्नं गणिकान्नं च(१) वार्धुषेर्गायनस्य च ।१६८.००३ अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥१६८.००३ रजकस्य नृशंसस्य वन्दिनः कितवस्य च ।१६८.००४ मिथ्यातपस्विनश्चैव चौरदण्डिकयोस्तथा(२) ॥१६८.००४ कुण्डगोलस्त्रीजितानां वेदविक्रयिणस्तथा ।१६८.००५ शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥१६८.००५ कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ।१६८.००६ मिथ्याप्रव्रजितस्यान्नम्पुंश्चल्यास्तैलिकस्य च ॥१६८.००६ आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ।१६८.००७ तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥१६८.००७ ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ।१६८.००८ एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥१६८.००८ मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ।१६८.००९ चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥१६८.००९ अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ।१६८.०१० शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥१६८.०१० तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ।१६८.०११ अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस्तथा भवेत् ॥१६८.०११ मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ।१६८.०१२ टिप्पणी १ गणानां गणिकानाञ्चेति ङ.. , ञ.. च २ चौरदाम्भिकयोस्तथेति ञ.. पृष्ठ १६७ अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥१६८.०१२ सर्वत्र शूद्रे पादः स्याद्द्वित्रयं वैश्यभूपयोः(१) ।१६८.०१३ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥१६८.०१३ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।१६८.०१४ शुष्काणि जग्ध्वा मांसानि(२) प्रेतान्नं करकाणि च ॥१६८.०१४ क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ।१६८.०१५ गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥१६८.०१५ मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ।१६८.०१६ आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥१६८.०१६ लशुनं गुञ्जनं चाद्यात्प्राजापत्यादिना शुचिः(३) ।१६८.०१७ भुक्त्वा चान्द्रायणं कुर्यान्मांसञ्चात्मकृतन्तथा ॥१६८.०१७ पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ।१६८.०१८ वृथाकृशरसंयावपायसापूपशष्कुलीः ॥१६८.०१८ अनुपाकृटमांसानि देवान्नानि हवींषि च ।१६८.०१९ गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां ॥१६८.०१९ सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ।१६८.०२० शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च ॥१६८.०२० भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश्च वर्जिताः ।१६८.०२१ पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश्च भक्षयेत् ॥१६८.०२१ यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ।१६८.०२२ वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥१६८.०२२ टिप्पणी १ द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च २ शुष्काणि दग्धमंसानि इति ङ.. ३ प्राजापत्याद्द्विजः शुचिरिति ख.. पृष्ठ १६८ अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ।१६८.०२३ चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥१६८.०२३ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।१६८.०२४ महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥१६८.०२४ अनृते च समुत्कर्षो राजगामि च पैशुनं ।१६८.०२५ गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(१) ॥१६८.०२५ ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ।१६८.०२६ गर्हितान्नाज्ययोर्जग्धिः(२) सुरापानसमानि षट् ॥१६८.०२६ निक्षेपस्यापहरणं नराश्वरजतस्य च ।१६८.०२७ भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥१६८.०२७ रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ।१६८.०२८ सख्युः पुत्रस्य च(३) स्त्रीषु गुरुतल्पसमं विदुः ॥१६८.०२८ गोबधोऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ।१६८.०२९ गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥१६८.०२९ परिवित्तितानुजेन परिवेदनमेव च ।१६८.०३० तयोर्दानञ्च कन्यायास्तयोरेव च याजनं ॥१६८.०३० कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ।१६८.०३१ तडागारामदाराणामपत्यस्य च विक्रियः ॥१६८.०३१ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।१६८.०३२ भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥१६८.०३२ टिप्पणी १ समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च २ गर्हितानामन्नजग्धिरिति ङ.. ३ सख्युः सुतस्य चेति ङ.. पृष्ठ १६९ सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ।१६८.०३३ हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥१६८.०३३ इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ।१६८.०३४ योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥१६८.०३४ आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ।१६८.०३५ अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥१६८.०३५ असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ।१६८.०३६ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥१६८.०३६ स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ।१६८.०३७ ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥१६८.०३७ जैंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ।१६८.०३८ श्वखरोष्ट्रमृगेन्द्राणामजाव्योश्चैव मारणं(१) ॥१६८.०३८ सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।१६८.०३९ निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥१६८.०३९ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।१६८.०४० कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥१६८.०४० फलैधःकुसुमस्तेयमधैर्यञ्च मलावहम् ॥४१॥१६८.०४१ इत्याग्नेये महापुराणे महापातकादिकथनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ॥ टिप्पणी १ मार्जारस्यैव मारणमिति ङ.. पृष्ठ १७० अध्याय {१६९} अथैकोनसप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि पुष्कर उवाच एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते ।१६९.००१ ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् ॥१६९.००१ भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं ।१६९.००२ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥१६९.००२ यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।१६९.००३ जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् ॥१६९.००३ सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।१६९.००४ व्रतैरेतैर्व्यपोहन्ति महापातकिनो मलं ॥१६९.००४ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् ।१६९.००५ कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥१६९.००५ चतुर्थकालमश्रीयादक्षारलवणं मितं ।१६९.००६ गोमूत्रेण चरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥१६९.००६ दिवानुगच्छेद्गाश्चैव तिष्ठन्नूर्ध्वं रजः पिवेत् ।१६९.००७ वृषभैकादशा गास्तु दद्याद्विचारितव्रतः(१) ॥१६९.००७ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।१६९.००८ पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥१६९.००८ टिप्पणी १ दद्यात्सुचरितव्रत इति ङ.. पृष्ठ १७१ योजने पादहीनं स्याच्चरेत्सर्वं निपातने ।१६९.००९ कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च ॥१६९.००९ यदि तत्र विपत्तिः स्यादेकपादो विधीयते ।१६९.०१० घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत् ॥१६९.०१० दमने दमने रोधे शकटस्य नियोजने ।१६९.०११ स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् ॥१६९.०११ शृङ्गभङ्गेऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा ।१६९.०१२ यावकन्तु पिवेत्तावद्यावत्सुस्था तु गौर्भवेत् ॥१६९.०१२ गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् ।१६९.०१३ एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ॥१६९.०१३ पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ।१६९.०१४ उपकारे क्रियमाणे विपत्तौ नास्ति पातकं ॥१६९.०१४ एतदेव व्रतं कुर्युरुपपातकिनस्तथा ।१६९.०१५ अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा ॥१६९.०१५ अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ।१६९.०१६ पाकयज्ञविधानेन यजेत निरृतिं निशि ॥१६९.०१६ कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा ।१६९.०१७ चन्द्रेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतिं(१) ॥१६९.०१७ अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं ।१६९.०१८ हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥१६९.०१८ टिप्पणी १ जुहुयात्सर्पिषाहुतीरिति ख.. , ङ.. , ज.. च पृष्ठ १७२ सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् ।१६९.०१९ गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा ॥१६९.०१९ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।१६९.०२० स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति ॥१६९.०२० गृहीत्वा मुशलं राजा सकृद्धन्यात्स्वयङ्गतं ।१६९.०२१ बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा ॥१६९.०२१ गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं ।१६९.०२२ निधाय चाञ्चलौ गच्छेदानिपाताच्च नैरृतिं ॥१६९.०२२ चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।१६९.०२३ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥१६९.०२३ चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।१६९.०२४ सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं ॥१६९.०२४ मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं ।१६९.०२५ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः ॥१६९.०२५ वैश्येऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ।१६९.०२६ मार्जरनकुलौ हत्वा चासं मण्डूकमेव च ॥१६९.०२६ श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ।१६९.०२७ चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां ॥१६९.०२७ अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ।१६९.०२८ सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः ॥१६९.०२८ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।१६९.०२९ चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति ॥१६९.०२९ पृष्ठ १७३ भक्षभोज्यापहरणे यानशय्यासनस्य च ।१६९.०३० पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥१६९.०३० तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च ।१६९.०३१ चेलचर्मामिषाणान्तु(१) त्रिरात्रं स्यादभोजनं ॥१६९.०३१ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।१६९.०३२ अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥१६९.०३२ कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।१६९.०३३ पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः ॥१६९.०३३ गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।१६९.०३४ सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च ॥१६९.०३४ पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च ।१६९.०३५ मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥१६९.०३५ अमानुषीषु पुरुष उदक्यायामयोनिषु ।१६९.०३६ रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् ॥१६९.०३६ मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः ।१६९.०३७ गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥१६९.०३७ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।१६९.०३८ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥१६९.०३८ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।१६९.०३९ यत्पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं ॥१६९.०३९ साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।१६९.०४० कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं ॥१६९.०४० टिप्पणी १ वेणुचर्मामिषाणाञ्चेति झ.. पृष्ठ १७४ यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ।१६९.०४१ तद्भैक्ष्यभुक्जपेन्नित्यं त्रिभिर्वषैर्व्यपोहति ॥१६९.०४१ इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमोऽध्यायः ॥ अध्याय {१७०} अथ सप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि पुष्कर उवाच महापापानुयुक्तानां(१) प्रायश्चित्तानि(२) वच्मिते ।१७०.००१ संवत्सरेण पतति पतितेन सहाचरन् ॥१७०.००१ याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ।१७०.००२ यो येन पतितेनैषां संसर्गं याति मानवः ॥१७०.००२ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।१७०.००३ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥१७०.००३ निन्दितेऽहनि सायाह्णे ज्ञात्यृत्विग्गुरुसन्निधौ ।१७०.००४ दासो घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा(३) ॥१७०.००४ अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ।१७०.००५ निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥१७०.००५ ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ।१७०.००६ टिप्पणी १ महापापोपपन्नानामिति ङ.. २ प्रायश्चित्तं वदामि त इति झ.. ३ प्रेतवत्सदेति ख.. , ग.. , घ.. , ङ.. च पृष्ठ १७५ प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥१७०.००६ तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ।१७०.००७ एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥१७०.००७ वस्त्रान्नपानन्देयन्तु वसेयुश्च गृहान्तिके ।१७०.००८ तेषां द्विजानां सावित्री नानूद्येत(१) यथाविधि ॥१७०.००८ तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ।१७०.००९ विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥१७०.००९ जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ।१७०.०१० मासङ्गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१७०.०१० ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।१७०.०११ अभिचारमहीनानान्त्रिभिः कृच्छैर्व्यपोहति(२) ॥१७०.०११ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।१७०.०१२ संवत्सं यताहारस्तत्पापमपसेधति ॥१७०.०१२ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।१७०.०१३ नरोष्ट्राश्वैर्वराहैश्च(३) प्राणायामेन शुद्ध्यति ॥१७०.०१३ स्नातकव्रतलोपे च कर्मत्यागे ह्यभोजनं ।१७०.०१४ हुङ्कारं(४) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥१७०.०१४ स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ।१७०.०१५ अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥१७०.०१५ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं ।१७०.०१६ टिप्पणी १ न युज्येतेति ख.. २ कृच्छ्रैर्विशुद्ध्यति इति ग.. , घ.. , ङ.. च ३ नरोष्टविड्वराहैश्चेति ङ.. ४ क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च । हङ्कारञ्चेति ख.. पृष्ठ १७६ चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥१७०.०१६ सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ।१७०.०१७ चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥१७०.०१७ प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ।१७०.०१८ गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥१७०.०१८ कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ।१७०.०१९ मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥१७०.०१९ द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ।१७०.०२० कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(१) ॥१७०.०२० शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ।१७०.०२१ यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥१७०.०२१ द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ।१७०.०२२ भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥१७०.०२२ भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ।१७०.०२३ अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥१७०.०२३ व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ।१७०.०२४ चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥१७०.०२४ द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ।१७०.०२५ चण्डालेन तु संस्पृष्टो(२) यस्त्वपः पिवते द्विजः ॥१७०.०२५ त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ।१७०.०२६ उच्छिष्टेन यदि(३) स्पृष्टः शुना शूद्रेण वा द्विजः ॥१७०.०२६ टिप्पणी १ स्पर्शसङ्कल्पभूषिता इति झ.. २ संसृष्ट इति क.. ३ यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च पृष्ठ १७७ उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ।१७०.०२७ वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥१७०.०२७ अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।१७०.०२८ पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥१७०.०२८ अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ।१७०.०२९ शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश्च दर्शयेत् ॥१७०.०२९ म्लेच्छैर्गतानां चौरैर्वा कान्तारे वा प्रवासिनां ।१७०.०३० भक्ष्याभक्ष्यविशुद्ध्यर्थं(१) तेषां वक्ष्यामि निष्कृतिं ॥१७०.०३० पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ।१७०.०३१ कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥१७०.०३१ पादोनान्ते क्षत्रियश्च अर्धान्ते वैश्य एव च ।१७०.०३२ पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥१७०.०३२ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।१७०.०३३ तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥१७०.०३३ रजस्वला तु नाश्नीयात्संस्पृष्टा हीनवर्णया ।१७०.०३४ यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥१७०.०३४ मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ।१७०.०३५ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥१७०.०३५ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।१७०.०३६ मोहाद्भुक्त्वा(२) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥१७०.०३६ ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा ।१७०.०३७ टिप्पणी १ भक्ष्यभोज्यविशुद्ध्यर्थमिति झ.. २ लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च पृष्ठ १७८ अनाशकनिवृताश्च तेषां शुद्धिः प्रचक्ष्यते ॥१७०.०३७ चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।१७०.०३८ जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥१७०.०३८ उपानहममेध्यं च यस्य संस्पृशते मुखं ।१७०.०३९ मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥१७०.०३९ वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ।१७०.०४० तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर्विशुद्ध्यति ॥१७०.०४० अन्त्यजातिश्वपाकेन(१) संस्पृष्टा स्त्री रजस्वला ।१७०.०४१ चतुर्थेऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(२) ॥१७०.०४१ चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ।१७०.०४२ शवं तत्स्पर्शिनं स्पृष्ट्वा(३) सद्यः स्नानेन शुद्ध्यति ॥१७०.०४२ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।१७०.०४३ रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः ॥१७०.०४३ वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ।१७०.०४४ स्नानात्क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणेऽन्नभुक् ॥१७०.०४४ अपाङ्क्तेयाशी गव्याशी शुना दष्टस्तथा शुचिः ।१७०.०४५ कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥१७०.०४५ होमाद्यैश्चानुतापेन पूयन्ते पापिनोऽखिलाः(४) ॥४६॥।१७०.०४६ इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ अन्त्यजैश्च स्वपाकेनेति ङ. २ अन्त्यजातिश्वपाकेनेत्यादिः, तत्र आचरेदित्यन्तः पाठः छ.. पुस्तके नास्ति ३ शवन्ततत्स्पर्शिनं श्वानमिति ख.. । शवन्तत्स्पृष्टिनं श्वानमिति घ.. , ज.. च ४ मूत्रोच्चारं द्विजः कृत्वेत्यादिः, पूयन्ते पापिनोऽखिला इत्यन्तः पाठः ज.. , झ.. पुस्तके नास्ति पृष्ठ १७९ अध्याय {१७१} अथ एकसप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि पुष्कर उवाच प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर ।१७१.००१ पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा ॥१७१.००१ मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणं ।१७१.००२ वेदजप्याद्वायुयमाद्गायत्र्या व्रततोऽद्यहा(१) ॥१७१.००२ मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः ।१७१.००३ उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥१७१.००३ एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा ।१७१.००४ अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतं ॥१७१.००४ प्रातश्चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं ।१७१.००५ यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयं ॥१७१.००५ मासेन भक्षयेदेतत्सुरचान्द्रायणं चरेत् ।१७१.००६ त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिवेत् ॥१७१.००६ त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहं ।१७१.००७ तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं ॥१७१.००७ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।१७१.००८ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥१७१.००८ टिप्पणी १ जपतोऽवधहेति ख.. , घ.. , ज.. च पृष्ठ १८० एकरात्रोपवासश्चकृच्छ्रं शान्तपनं स्मृतं ।१७१.००९ एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं ॥१७१.००९ त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं ।१७१.०१० कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं ॥१७१.०१० एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं ।१७१.०११ प्राजापत्यमुपोष्यान्ते पादः स्यात्कृच्छ्रपादकः ॥१७१.०११ फलैर्मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः ।१७१.०१२ पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः ॥१७१.०१२ पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु ।१७१.०१३ मूलकृच्छ्रन्तथा मूलैर्दृध्न क्षीरेण तक्रतः ॥१७१.०१३ मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् ।१७१.०१४ तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत् ॥१७१.०१४ पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् ।१७१.०१५ उपोषितश्चतुर्दृश्यां पञ्चदश्यामनन्तरं ॥१७१.०१५ पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं ।१७१.०१६ मासेन द्विर्नरः कृत्वा सर्वपापैः प्रमुच्यते ॥१७१.०१६ श्रीकामः पुष्टिकामश्च स्वर्गकामोऽघनष्टये ।१७१.०१७ देवताराधनपरः कृच्छ्रकारी स सर्वभाक् ॥१७१.०१७ इत्याग्नेये महापुरेणे रहस्यादिप्रायश्वित्तं नाम एकसप्तत्यधिकशततमोऽध्यायः ॥ पृष्ठ १८१ अध्याय {१७२} अथ द्विसप्तत्यधिकशततमोऽध्यायः सर्वपापप्रायश्चित्तानि पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा ।१७२.००१ प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१७२.००१ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(१) नमः ।१७२.००२ नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥१७२.००२ चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।१७२.००३ विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥१७२.००३ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।१७२.००४ यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥१७२.००४ करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ।१७२.००५ तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥१७२.००५ ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।१७२.००६ तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥१७२.००६ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।१७२.००७ हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥१७२.००७ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।१७२.००८ हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥१७२.००८ नृसिंहानन्त गोविन्द भूतभवन केशव ।१७२.००९ टिप्पणी १ विष्णवे विष्णवे इति ज.. , ञ.. च पृष्ठ १८२ दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥१७२.००९ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।१७२.०१० अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१७२.०१० ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।१७२.०११ जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१७२.०११ यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।१७२.०१२ कायेन मनसा वाचा कृतं पापमजानता ॥१७२.०१२ जानता च हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१३ नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१७२.०१३ शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१४ पापं प्रशमयाद्य त्वं(१) बाक्कृतं मम माधव ॥१७२.०१४ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ।१७२.०१५ कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१७२.०१५ यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ।१७२.०१६ तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१७२.०१६ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।१७२.०१७ तस्मिन्(२) प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७२.०१७ यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।१७२.०१८ सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं(३) ॥१७२.०१८ पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(४) ।१७२.०१९ टिप्पणी १ प्रशमात्यर्थमिति ख.. , घ.. , ज.. च २ अस्मिन्निति घ.. ३ सर्वं गमयत्वघमिति झ.. ४ यः पटेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ.. पृष्ठ १८३ शारीरैर्मानसैर्वाग्जैः कृतैः पपैः प्रमुच्यते ॥१७२.०१९ सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।१७२.०२० तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥१७२.०२० प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।१७२.०२१ प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥१७२.०२१ ततः कार्याणि(१) संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥१७२.०२२ इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ अध्याय {१७३} अथ त्रिसप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तं अग्निरुवाच प्रायश्चित्तं ब्रह्णोक्तं वक्ष्ये पापोपशान्तिदं ।१७३.००१ स्यात्प्राणवियोगफलो व्यापारो हननं स्मृतं ॥१७३.००१ रागाद्द्वेषात्प्रमादाच्च स्वतः परत एव वा ।१७३.००२ ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः ॥१७३.००२ बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां ।१७३.००३ यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः ॥१७३.००३ आक्रोशितस्ताडितो वा धनैव्वा परिपीडितः ।१७३.००४ टिप्पणी १ ततः कर्माणीति ख.. , ग.. , घ.. , छ.. च पृष्ठ १८४ यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकं ॥१७३.००४ औषधाद्युपकारे तु न पापं स्यात्कृते मृते ।१७३.००५ पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्यघं ॥१७३.००५ देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः ।१७३.००६ प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता ब निष्कृतिः(१) ॥१७३.००६ गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् ।१७३.००७ प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया ॥१७३.००७ शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् ।१७३.००८ ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥१७३.००८ षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः ।१७३.००९ विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं ॥१७३.००९ प्रायश्चित्तं प्रवृत्तस्य बधे स्यात्तु(२) त्रिवार्षिकं ।१७३.०१० ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा ॥१७३.०१० अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं ।१७३.०११ वैश्येऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु ॥१७३.०११ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं ।१७३.०१२ वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥१७३.०१२ अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।१७३.०१३ पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः ॥१७३.०१३ गोष्ठे शयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ।१७३.०१४ कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु ॥१७३.०१४ अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीं ।१७३.०१५ टिप्पणी १ न संस्कृतिरिति छ.. २ बधेऽस्य तु इति छ.. पृष्ठ १८५ हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥१७३.०१५ ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं ।१७३.०१६ मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥१७३.०१६ लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् ।१७३.०१७ दमेन दामने चैव शकटादौ च योजने ॥१७३.०१७ स्तम्भशृङ्खलपाशैर्वा मृते पादोनमाचरेत् ।१७३.०१८ काष्ठे शान्तपनं कुर्यात्प्राजापत्यन्तु लोष्ठके ॥१७३.०१८ तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं ।१७३.०१९ मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ॥१७३.०१९ हत्वा त्र्यहं पिवेत्क्षीरं कृच्छ्रं चान्द्रायणं चरेत् ।१७३.०२० व्रतं रहस्ये रहसि प्रकाशेऽपि प्रकाशकं ॥१७३.०२० प्राणायामशतं कार्यं सर्वपापापनुत्तये ।१७३.०२१ पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं ॥१७३.०२१ मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं ।१७३.०२२ न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता ॥१७३.०२२ त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ।१७३.०२३ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥१७३.०२३ सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ।१७३.०२४ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥१७३.०२४ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।१७३.०२५ मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती ॥१७३.०२५ चाण्डालस्य तु पानीयं पीत्वा स्यात्षड्दिनं व्रती ।१७३.०२६ चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् ॥१७३.०२६ पृष्ठ १८६ पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ।१७३.०२७ मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् ॥१७३.०२७ पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ।१७३.०२८ शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥१७३.०२८ अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ।१७३.०२९ आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति ॥१७३.०२९ शूद्रभाजनभुक्विप्रः पञ्चगव्यादुपोषितः ।१७३.०३० कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः ॥१७३.०३० शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ।१७३.०३१ अस्नातभुक्चोपवासी दिनान्ते तु जपाच्छुचिः ॥१७३.०३१ मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।१७३.०३२ केशकीटावपन्नं च पादस्पृष्टञ्च कामतः ॥१७३.०३२ भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ।१७३.०३३ काकाद्यैरवलीढं च शुनासंस्पृष्टमेव च ॥१७३.०३३ गवाद्यैरन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ।१७३.०३४ रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् ॥१७३.०३४ चान्द्रायण नवश्राद्धे पराको मासिके मतः ।१७३.०३५ पक्षत्रयेऽतिकृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ॥१७३.०३५ आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके ।१७३.०३६ पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं ॥१७३.०३६ निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं ।१७३.०३७ भूस्तृणं लशुनं भुक्त्वा(१) शिशुकं कृच्छ्रमाचरेत्(२) ॥१७३.०३७ टिप्पणी १ लशुनं गृञ्जनं भुक्त्वेति ङ.. २ शिशुकृच्छ्रं समाचरेदिति ख.. पृष्ठ १८७ अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ।१७३.०३८ जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥१७३.०३८ मधु मांसञ्च योऽश्नीयाच्छावं सूतकमेव वा ।१७३.०३९ प्राजापत्यं चरेत्कृच्छ्रं ब्रह्मचारी यतिर्व्रती ॥१७३.०३९ अन्ययेन परस्वापहरणं स्तेयमुच्यते ।१७३.०४० मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति ॥१७३.०४० अधःशायी जटाधारी पर्णमूलफलाशनः ।१७३.०४१ एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति ॥१७३.०४१ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।१७३.०४२ स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः ॥१७३.०४२ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।१७३.०४३ अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥१७३.०४३ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।१७३.०४४ वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं ॥१७३.०४४ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।१७३.०४५ पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥१७३.०४५ तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ।१७३.०४७ चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं ॥१७३.०४७ पितुः पत्नीञ्च भगिनीमाचार्यतनयान्तथा ।१७३.०४८ आचार्याणीं सुतां स्वाञ्च गच्छंश्च गुरुतल्पगः ॥१७३.०४८ गुरुतल्पेऽभिभाष्यैनस्तप्ते पच्यादयोमये ।१७३.०४९ शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति ॥१७३.०४९ चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः ।१७३.०५० पृष्ठ १८८ एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥१७३.०५० यत्पुंसः परदारेषु तच्चैनां कारयेद्व्रतं ।१७३.०५१ रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च ॥१७३.०५१ सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ।१७३.०५२ यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥१७३.०५२ तद्भैक्ष्यभुग्(१) जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ।१७३.०५३ पितृव्यदारगमने भ्रातृभार्यागमे(२) तथा ॥१७३.०५३ चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं ।१७३.०५४ मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां ॥१७३.०५४ मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं ।१७३.०५५ शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत् ॥१७३.०५५ इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ हविष्यभुगिति ग.. ,ट.. च २ मातृजायागमे इति ग.. , छ.. , ट.. च पृष्ठ १८९ अध्याय {१७४} अथ चतुःसप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि अग्निरुवाच देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः ।१७४.००१ पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं ॥१७४.००१ पञ्चोपनिषदैर्मन्त्रैर्हुत्वा ब्राह्मणभोजनं ।१७४.००२ सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्(१) ॥१७४.००२ पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च ।१७४.००३ विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं ॥१७४.००३ होमद्रव्ये मूषिकाद्यैर्भक्षिते कीटसंयुते ।१७४.००४ तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् ॥१७४.००४ अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् ।१७४.००५ अस्पृश्यैश्चैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥१७४.००५ देवमानुषविघ्नघ्नं पूजाकाले तथैव च ।१७४.००६ मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत् ॥१७४.००६ कुम्भेनाष्टशतजपो देवे तु पतिते करात् ।१७४.००७ भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्(२) ॥१७४.००७ टिप्पणी १ शतं शहुनेदिति ख.. , छ.. च २ शतहोमाच्छुचिर्भवेदिति ख.. , घ.. , ञ.. च पृष्ठ १९० कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।१७४.००८ प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं ॥१७४.००८ चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् ।१७४.००९ सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् ॥१७४.००९ गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं ।१७४.०१० काद्यैरावीजसंयुक्तैराद्यैराद्यैस्तदन्तकैः ॥१७४.०१० सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् ।१७४.०११ ओंह्रीमाद्याश्चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः ॥१७४.०११ नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् ।१७४.०१२ आग्नेयस्य पुराणस्य पठनं श्रवणादिकं ॥१७४.०१२ द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते ।१७४.०१३ परमात्मा देवमुखं सर्ववेदेषु गीयते ॥१७४.०१३ प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः(१) ।१७४.०१४ अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं ॥१७४.०१४ जप्यं स्तुतिश्च प्रणतिः शारीराशेषाघौघनुत् ।१७४.०१५ दशस्वर्णानि दानानि धान्यद्वादशमेव च ॥१७४.०१५ तुलापुरुषमुख्यानि महादानानि षोडश ।१७४.०१६ अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि ॥१७४.०१६ तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके ।१७४.०१८ ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं(२) ॥१७४.०१८ गङ्गा गया प्रयागश्च काश्ययोध्या ह्यवम्तिका ।१७४.०१९ टिप्पणी १ प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ.. , ङ.. , झ.. , ञ.. च २ अघनाशनमिति ग.. पृष्ठ १९१ कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः ॥१७४.०१९ शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं ।१७४.०२० अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत् ॥१७४.०२० पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः ।१७४.०२१ अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं ॥१७४.०२१ ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं(१) ।१७४.०२२ अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः ॥१७४.०२२ शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं ।१७४.०२३ कल्पो न्यायश्च मीमांसा ह्यन्यत्सर्वं हरिः प्रभुः ॥१७४.०२३ एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः ।१७४.०२४ तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश्च सः ॥१७४.०२४ विद्याष्टादशरूपश्च सूक्ष्मः स्थूलोऽपरो हरिः ।१७४.०२५ ज्योतिः सदक्षरं ब्रह्म परं विष्णुश्च निर्मलः ॥१७४.०२५ इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥ अध्याय {१७५} अथ पञ्चसप्त्यधिकशततमोऽध्यायः व्रतपरिभाषा अग्निरुवाच तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे ।१७५.००१ नृस्त्रीव्रतादि(२) वक्ष्यामि वसिष्ठ शृणु तत्क्रमात् ॥१७५.००१ टिप्पणी १ स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति २ पुंस्त्री व्रतादीति ङ.. , ञ.. च पृष्ठ १९२ शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं ।१७५.००२ नियमास्तु विशेषास्तु व्रतस्यैव दमादयः ॥१७५.००२ व्रतं हि कर्तृसन्तापात्तप इत्यभिधीयते ।१७५.००३ इन्द्रियग्रामनियमान्नियमश्चाभिधीयते ॥१७५.००३ अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते ।१७५.००४ व्रतोपवासनियमैर्नानादानैस्तथा द्विजः ॥१७५.००४ ते स्युर्देवादयः(१) प्रीता भुक्तिमुक्तिप्रदायकाः ।१७५.००५ उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥१७५.००५ उपवासः स विज्ञेयः सर्वभोगविवर्जितः(२) ।१७५.००६ कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥१७५.००६ शाकं मधु परान्नञ्च(३) त्यजेदुपवसन् स्त्रियं ।१७५.००७ पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं ॥१७५.००७ उपवासे न शस्यन्ति दन्तधावनमञ्जनं ।१७५.००८ दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥१७५.००८ असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ।१७५.००९ उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥१७५.००९ क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः ।१७५.०१० देवपूजाग्निहरणं(४) सन्तोषोऽस्तेयमेव च ॥१७५.०१० सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।१७५.०११ पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः ॥१७५.०११ टिप्पणी १ तैः स्युर्देवादय इति ग.. , छ.. च २ सर्वपापविवर्जित इति ज.. , झ.. च । सर्वतः परिवर्जित इति छ.. ३ शाकं दधि परान्नञ्चेति ख.. , छ.. च ४ देवपूजाग्निहवनमिति घ.. , ट.. च नित्यस्नायी मिताहारो(१) गुरुदेवद्विजार्चकः ।१७५.०१२ क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् ॥१७५.०१२ तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ ।१७५.०१३ चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं(२) ॥१७५.०१३ शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः ।१७५.०१४ व्रीहिषष्टिकमुद्गाश्च कलायाः सतिला यवाः ॥१७५.०१४ श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ।१७५.०१५ कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत् ॥१७५.०१५ चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः ।१७५.०१६ श्यामाकशालिनीवारा यवकं मूलतण्डुलं ॥१७५.०१६ हविष्यं व्रतनक्तादावग्निकार्यादिके हितं ।१७५.०१७ मधु मांसं विहायान्यद्व्रते वा हितमीरितं ॥१७५.०१७ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं ।१७५.०१८ त्र्यहम्परञ्च नाश्नीयात्प्राजापत्यञ्चरन् द्विजः ॥१७५.०१८ एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।१७५.०१९ त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥१७५.०१९ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ।१७५.०२० एकरात्रोपवासश्च कृच्छ्रं शान्तपनं स्मृतं ॥१७५.०२० पृथक्शान्तपनद्रव्यैः षडहः सोपवासकः ।१७५.०२१ सप्ताहेन तु कृच्छ्रोऽयं महाशान्तपनोऽघहा ॥१७५.०२१ द्वादशाहोपवासेन पराकः सर्वपापहा ।१७५.०२२ टिप्पणी १ यताहार इति घ.. २ शमीधान्यं तथैव चेति ग.. ,झ.. च पृष्ठ १९४ महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः ॥१७५.०२२ पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः ।१७५.०२३ एकापाये ततो वृद्धौ चान्द्रायणमतोऽन्यथा ॥१७५.०२३ कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं ।१७५.०२४ क्षीरं सप्तपलन्दद्यात्दध्नश्चैव पलद्वयं(१) ॥१७५.०२४ घृतमेकपलन्दद्यात्पलमेकं कुशोदकं ।१७५.०२५ गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं ॥१७५.०२५ आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।१७५.०२६ तेजोऽसीति तथा चाज्यं देवस्येति कुशोदकं(२) ॥१७५.०२६ ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् ।१७५.०२७ अघमर्षणसूक्तेन संयोज्य प्रणवेन वा ॥१७५.०२७ पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्युपोषितः ।१७५.०२८ उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् ॥१७५.०२८ मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् ।१७५.०२९ अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ॥१७५.०२९ देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।१७५.०३० माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥१७५.०३० दर्शाद्दर्शस्तु चान्द्रः स्यात्त्रिंशाहश्चैव भावनः ।१७५.०३१ मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात् ॥१७५.०३१ सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः(३) ।१७५.०३२ टिप्पणी १ दध्नश्चैव पलत्रयमिति घ.. , ञ.. , ट.. च २ गायत्र्या इत्यादिः, कुशोदकमित्यन्तः पाठः छ.. पुस्तके नास्ति ३ सावनो मत इति छ.. पृष्ठ १९५ आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥१७५.०३२ आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ।१७५.०३३ कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा ॥१७५.०३३ मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् ।१७५.०३४ तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान्मलिम्लुचा ॥१७५.०३४ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।१७५.०३५ दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः ॥१७५.०३५ युग्माग्निकृतभूतानि(१) षण्मुन्योर्वसुरन्ध्रयोः ।१७५.०३६ रुद्रेण द्वादशो युक्ता चतुर्दश्याथ(२) पूर्णिमा ॥१७५.०३६ प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं ।१७५.०३७ एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं ॥१७५.०३७ नरेन्द्रमन्त्रिव्रतिनां(३) विवाहोपद्रवादिषु ।१७५.०३८ सद्यः शौचं समाख्यातं कान्तारापदि संषदि ॥१७५.०३८ आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः ।१७५.०३९ गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ॥१७५.०३९ यदाशुद्धा तदान्येन कारयेत क्रियाः सदा ।१७५.०४० क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ॥१७५.०४० दिनत्रयं न भुञ्ञीत मुण्डनं शिरसोऽथ वा ।१७५.०४१ असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत्सुतं ॥१७५.०४१ सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं ।१७५.०४२ व्रतस्थं मूर्छितं दुग्धपानाद्यैरुद्धरेद्गुरुः ॥१७५.०४२ टिप्पणी १ युग्माग्नियुगभूतानीति ज.. , झ.. च २ चतुर्दश्या चेति ग.. ३ नरेन्द्रसत्रिव्रतिनामिति ख.. , घ.. , ज.. , ञ.. च पृष्ठ १९६ अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।१७५.०४३ हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥१७५.०४३ कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये ।१७५.०४४ नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं ॥१७५.०४४ इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव ।१७५.०४५ निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात्जगत्पते ॥१७५.०४५ गृहीतेऽस्मिन् व्रतवरे(१) यद्यपूर्णे म्रिये ह्यहं ।१७५.०४६ तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ ॥१७५.०४६ व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये ।१७५.०४७ आवहये नमस्तुभ्यं सन्निधीभव केशव ॥१७५.०४७ मनसा कल्पितैर्भक्त्या पञ्चगव्यैर्जलैः शुभैः ।१७५.०४८ पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा ॥१७५.०४८ गन्धपुष्पोदकैर्युक्तमर्घ्यमर्घ्यपते शुभं ।१७५.०४९ गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा ॥१७५.०४९ वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा ।१७५.०५० भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते ॥१७५.०५० सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै ।१७५.०५१ पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥१७५.०५१ पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा ।१७५.०५२ पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये ॥१७५.०५२ दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै ।१७५.०५३ सधूप धूपित मां त्वं कुरु धूपितसत्पते ॥१७५.०५३ टिप्पणी १ व्रते देव इति ग.. , घ.. , ज.. , झ.. , ञ.. , ट.. च पृष्ठ १९७ दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं ।१७५.०५४ दीपमूर्ते प्रकाशाढ्यं सर्वदोर्ध्वगतिं कुरु ॥१७५.०५४ अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते ।१७५.०५५ अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं ॥१७५.०५५ मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो ।१७५.०५६ यत्पूजितं व्रतपते परिपूर्णन्तदसु मे ॥१७५.०५६ धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं ।१७५.०५७ कीर्तिं विद्यां(१) देहि चायुः स्वर्गं मोक्षञ्च देहि मे ॥।१७५.०५७ इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं ।१७५.०५८ पुनरागमनायैव वरदानाय वै प्रभो ॥१७५.०५८ स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः ।१७५.०५९ पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना ॥१७५.०५९ जपो होमश्च सामान्यव्रतान्ते दानमेव च ।१७५.०६० चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः ॥१७५.०६० विप्राः प्रपूज्या गुरवो(२) भोज्याः शक्त्या तु दक्षिणा ।१७५.०६१ देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् ॥१७५.०६१ जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं(३) ।१७५.०६२ शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता ॥१७५.०६२ इत्याग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ कीर्तिं वृद्धिमिति ख.. , छ.. च २ विप्राः पूज्याः सगरव इति घ.. , ज.. , ट.. च ३ मुद्रिकाछत्रमासनमिति घ.. पृष्ठ १९८ अध्याय {१७६} अथ षट्सप्तत्यधिकशततमोऽध्यायः प्रतिपद्व्रतानि अग्निरुवाच वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते ।१७६.००१ कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः ॥१७६.००१ पञ्चदश्यान्निराहारः प्रतिपद्यर्चयेदजं ।१७६.००२ ओं तत्सद्ब्रह्मणे नमो गायत्र्या वाव्दमेककं ॥१७६.००२ अक्षमालाश्रुवन्दक्षे(१) वामे श्रुचकमण्डलु(२) ।१७६.००३ लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्चयेत् ॥१७६.००३ शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति ।१७६.००४ निर्मलो भोगभ्क्स्वर्गे भूमौ विप्रो धनी भवेत् ॥१७६.००४ धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् ।१७६.००५ मार्गशीर्षे प्रतिपदि नक्तं हुत्वा प्युपोषितः(३) ॥१७६.००५ अग्नये नम इत्यग्निं प्रार्च्याव्दं सर्वभाग्भवेत् ।१७६.००६ प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ॥१७६.००६ वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं ।१७६.००७ इत्याग्नेये महापुराणे प्रतिपद्व्रतानि नाम षट्सप्तत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ अक्षमालाश्रुचं दक्षे इति छ.. २ वामे दण्डकमण्डलु इति छ.. , झ.. । वामे श्रुवकमण्डलु इति छ.. ३ नक्तं कृच्चाभ्युपोषित इति ग.. पृष्ठ १९९ अध्याय {१७७} अथ सप्तसप्तत्यधिकशततमोऽध्यायः द्वितीयाव्रतानि अग्निरुवाच द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं ।१७७.००१ पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१७७.००१ अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ।१७७.००२ कार्त्तिके शुक्तिपक्षस्य(१) दितीयायां यमं यजेत् ॥१७७.००२ अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।१७७.००३ अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३ कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ।१७७.००४ श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपतेऽव्यय ॥१७७.००४ गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ।१७७.००५ अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥१७७.००५ पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।१७७.००६ लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् ॥१७७.००६ तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ।१७७.००७ लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥१७७.००७ शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।१७७.००८ लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥१७७.००८ प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं ।१७७.००९ टिप्पणी १ शुक्तपक्षे तु इति ग.. पृष्ठ २०० गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥१७७.००९ भाभासितादिगाभोग रामानुज नमोऽस्तु ते ।१७७.०१० ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥१७७.०१० घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।१७७.०११ घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(१) ॥१७७.०११ दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं ।१७७.०१२ सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(२) ॥१७७.०१२ पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।१७७.०१३ कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥१७७.०१३ नक्तभोजी द्वितीयायां पूजयेद्बलकेशवौ ।१७७.०१४ वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥१७७.०१४ अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।१७७.०१५ पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१७७.०१५ पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ।१७७.०१६ वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१७७.०१६ मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य(४) ।१७७.०१७ सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७७.०१७ नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।१७७.०१८ पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः ॥१७७.०१८ शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ।१७७.०१९ नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥१७७.०१९ टिप्पणी १ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च २ विप्रायाथ च पानकमिति घ.. , ञ.. च ३ शुक्ततिलैरिति ग.. ४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ २०१ षण्मासं पावनं चाब्दं प्राप्नुयात्सकलं व्रती ।१७७.०२० एतद्व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः ॥१७७.०२० इत्याग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥ अध्याय {१७८} ॒शथाष्टसप्तत्यधिकशततमोऽध्यायः तृतीयाव्रतानि अग्निरुवाच तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।१७८.००१ ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥१७८.००१ तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।१७८.००२ तिलस्नातोऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः ॥१७८.००२ नमोऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।१७८.००३ शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥१७८.००३ त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयओः ।१७८.००४ शिवं रुद्रायेश्वराय(१) विजयायैव जानुनी ॥१७८.००४ ईशायेति कटिं देव्याः(२) शङ्करायेति शङ्करम् ।१७८.००५ टिप्पणी १ शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज.. , झ.. , ञ.. , ट.. च २ ईशाय कट्यां देव्याश्च इति ङ.. । ईशायेति तातो देव्या इति घ.. पृष्ठ २०२ कुक्षिद्वयञ्च कोटव्यै शूलिनं शूलपाणये ॥१७८.००५ मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।१७८.००६ सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥१७८.००६ शिवं देवात्मने तद्वथ्रादिन्यै(१) कण्ठमर्चयेत् ।१७८.००७ महादेवाय च शिवमनन्तायै करद्वयं ॥१७८.००७ त्रिलोचनायेति हरं बाहुं कालानलप्रिये(२) ।१७८.००८ सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥१७८.००८ अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।१७८.००९ चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥१७८.००९ नमोऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।१७८.०१० नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥१७८.०१० सर्वाय पुरहन्तारं(३) वासन्त्यै चैव तालुकं(४) ।१७८.०११ नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥१७८.०११ भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।१७८.०१२ मल्लिकाशोककमलकुन्दन्तगरमालती(५) ॥१७८.०१२ कदम्बकरवीरञ्च(६) वाणमम्लानकुङ्कुमं ।१७८.०१३ सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं ॥१७८.०१३ उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः(७) ।१७८.०१४ टिप्पणी १ शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च २ हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च ३ पुरहर्तारमिति घ.. ४ वासन्यै च तथालकमिति छ.. , ट.. च ५ मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च ६ कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च ७ मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्यन्तः छ.. पुस्तके नास्ति पृष्ठ २०३ स्थापयेद्(१) घृतनिष्पावकुसुम्भक्षीरजीवकं ॥१७८.०१४ तरुराजेक्षुलवणं(२) कुस्तुम्बुरुमथाष्टमं ।१७८.०१५ चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥१७८.०१५ प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(३) ।१७८.०१६ तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(४) ॥१७८.०१६ शृङ्गोदकं(५) गोमयं च मन्दारं बिल्वपत्रकं ।१७८.०१७ कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥१७८.०१७ गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।१७८.०१८ ललिता विजया भद्रा भवानी कुमुदा शिवा ॥१७८.०१८ वासुदेवी तथा गौरी मङ्गला कमला सती ।१७८.०१९ चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥१७८.०१९ फलमेकं पवित्राज्यं(६) व्रतान्ते शयानं ददेत् ।१७८.०२० उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥१७८.०२० गुरुञ्च मिथुनान्यर्च्य(७) वस्त्राद्यैर्भुक्तिमुक्तिभाक्(८) ।१७८.०२१ सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् ॥१७८.०२१ नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(९) ।१७८.०२२ टिप्पणी १ अर्पयेदिति ख.. , छ.. च २ तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च ३ द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च ४ ललिता प्रीयतामिति ट.. ५ पृष्ठोदकमिति ञ.. । कूपोदकमिति ज.. , झ.. च ६ परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति ङ.. ७ गुरुं मिथुनमभर्च्येति ङ.. ८ वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट.. च ९ कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च पृष्ठ २०४ शुक्लपक्षे तृतीयायां ललितायै नमो यजेत् ॥१७८.०२२ प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(१) मित्युनानि च ।१७८.०२३ चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर्भुक्तिमुक्तिभाक् ॥१७८.०२३ उक्तो मार्गो द्वितीयोऽयं सौभाग्यव्रतमावदे ।१७८.०२४ फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥१७८.०२४ समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।१७८.०२५ सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(२) ॥१७८.०२५ सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।१७८.०२६ माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥१७८.०२६ दमनकतृतीयाकृत्चैत्रे दमनकैर्यजेत् ।१७८.०२७ आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥१७८.०२७ गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।१७८.०२८ वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(३) ॥१७८.०२८ मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात् ॥२९॥१७८.०२९ इत्याग्नेये महापुराणे तृतीयाव्रतानि नाम अष्टसप्तत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ वर्षान्ते इति ख.. , ङ.. , ट.. च २ अलङ्काराणि सर्वाणि भवानो प्रीयतामिति ट.. ३ दमनकतृतीयाकृदित्यादिः नारायणी क्रमादित्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ २०५ अध्याय {१७९} अथैकोनाशीत्यधिकशततमोऽध्यायः ॥ चतुर्थीव्रतानि अग्निरुवाच चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते(१) ।१७९.००१ माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद्गुणं ॥१७९.००१ पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः(२) सुखी ।१७९.००२ गं स्वाहा(३) मूलमन्त्रोऽयं गामाद्यं हृदयादिकं ॥१७९.००२ आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ।१७९.००३ उल्कान्तैर्गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥१७९.००३ ओं महोल्काय विद्महे वक्रतुण्डाय(४) धीमहि तन्नो दन्ती प्रचीदयात् मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ।१७९.००४ चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् ॥१७९.००४ चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ।१७९.००५ चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥१७९.००५ इत्याग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ.. २ वर्षन्निर्विघ्नत इति ङ.. , ञ.. च । वर्षन्निर्विघ्नवानिति ग.. ३ हां स्वाहेति ख.. ४ चक्रमुण्डायेति ख.. , घ.. च । वक्रमुण्डायेति ङ.. । रक्ततुण्डायेति ज.. , झ.. च पृष्ठ २०६ अध्याय {१८०} ॒शथाशीत्यधिकशततमोऽध्यायः पञ्चमीव्रतानि अग्निरुवाच पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(१) ।१८०.००१ नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥१८०.००१ वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।१८०.००२ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥१८०.००२ एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियम् ॥३॥१८०.००३ इत्याग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमोऽध्यायः ॥ अध्याय {१८१} अथैकाशीत्यधिकशततमोऽध्यायः ॥ षष्ठीव्रतानि अग्निरुवाच षष्ठीव्रतानि वक्ष्यामि कार्त्तिकादौ समाचरेत्(२) ।१८१.००१ षष्ट्यां फलाशनो(३)ऽर्घ्याद्यैर्भुक्तिमुक्तिमवाप्नुयात् ॥१८१.००१ टिप्पणी १ आरोग्यमुखमोक्षदमिति ङ.. २ ऐरावत इत्यादिः, कार्त्तकादौ समाचरेदित्यन्तः पाठः झ.. पुस्तके नास्ति ३ षष्ट्यां मलाशनोऽर्घ्याद्यैरिति ट.. पृष्ठ २०७ स्कन्दषष्ठीव्रतं प्रोक्तं भाद्रे षष्ट्यामथाक्षयं ।१८१.००२ कृष्णषष्ठीव्रतं वक्ष्ये मार्गशीर्षे चरेच्च तत्(१) ॥१८१.००२ अनाहारो वर्षमेकं भुक्तिमुक्तिमवाप्नुयात् ।१८१.००३ इत्याग्नेये महापुराणे षष्ठीव्रतानि नाम एकाशीत्यधिकशततमोऽध्यायः ॥ अध्याय {१८२} अथ द्व्यशीत्यधिकशततमोऽध्यायः ॥ सप्तमीव्रतानि अग्निरुवाच सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं(२) ।१८२.००१ माघमासेऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक् ॥१८२.००१ सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रेऽर्कपूजनात् ।१८२.००२ पौषे मासि सितेऽनश्नन् प्रार्च्यार्कं पापनाशनं ॥१८२.००२ कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी ।१८२.००३ फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् ॥१८२.००३ मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता ।१८२.००४ मार्गशीर्षे सिते चाव्दं पुत्रीया सप्तमी स्त्रियाः ॥१८२.००४ इत्याग्नेये महापुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ मार्गशीर्षे चरेद्व्रतमिति घ.. , ज.. , झ.. , ट.. च २ सर्वथा भुक्तिमुक्तिदमिति घ.. , ज.. , झ.. च पृष्ठ २०८ अध्याय {१८३} अथ त्र्यशीत्यधिकशततमोऽध्यायः अष्टमीव्रतानि अग्निरुवाच वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।१८३.००१ मासि भाद्रपदेऽष्टभ्यां रोहिण्यामर्धरात्रके ॥१८३.००१ कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततोऽष्टमी ।१८३.००२ सप्तजन्मकृतात्पापात्मुच्यते चोपवासतः ॥१८३.००२ कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ।१८३.००३ उपाषितोर्चयेत्कृष्णं(१) भुक्तिमुक्तिप्रदायकं ॥१८३.००३ आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ।१८३.००४ वसुदेवं यशोदाङ्गाः(२) पूजयामि नमोऽस्तु ते ॥१८३.००४ योगाय योगपतये योगेशाय नमो नमः ।१८३.००५ योगादिसम्भावयैव गोविन्दाय नमो नमः ॥१८३.००५ स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ।१८३.००६ यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥१८३.००६ यज्ञादिसंभवायैव गोविन्दाय नमो नमः ।१८३.००७ गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥१८३.००७ सर्वकामप्रदो देव भव मे देववन्दित ।१८३.००८ धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥१८३.००८ सुगन्ध धूपगन्धाढ्यं कुरु मां सर्वदा हरे ।१८३.००९ टिप्पणी १ विष्णुमिति ट.. २ यशोदाञ्चेति ङ.. , ज.. च पृष्ठ २०९ दीपदीप्त महादीपं दीपदीप्तद सर्वदा(१) ॥१८३.००९ मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ।१८३.०१० विश्वाय विश्वपतये विश्वेशाय नमो नमः(२) ॥१८३.०१० विश्वादिसम्भवायैव गोविन्दाय निवेदितं ।१८३.०११ धर्माय धर्मपतये दर्मेशाय नमो नमः ॥१८३.०११ धर्मादिसम्भवायैव गोविन्दशयनं कुरु ।१८३.०१२ सर्वाय सर्वपतये सर्वेशाय नमओ नमः ॥१८३.०१२ सर्वादिसम्भवायैव गोविन्दाय च पावनं(३) ।१८३.०१३ क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥१८३.०१३ गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ।१८३.०१४ स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥१८३.०१४ देवकीं वसुदेवं च यशोदां नन्दकं बलं ।१८३.०१५ अर्धरात्रे परोधाराः पातयेद्गुडसर्पिषा ॥१८३.०१५ वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ।१८३.०१६ जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्(४) ॥१८३.०१६ वर्षे वर्षे तु यः कुर्यात्पुत्रार्थी वेत्ति नो भयं(५) ।१८३.०१७ पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥१८३.०१७ धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे ।१८३.०१८ इत्याग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ सर्वदा इति घ.. , ङ.. च २ विश्वेशाय नमोऽस्तु ते इति ज.. ३ पारगमिति ग.. । सर्वायेत्यादिः. पावनमित्यन्तः पाठः छ.. पुस्तके नास्ति ४ कृष्णलोकभागिति छ.. ५ पुत्रार्थो लभते सुतमिति ज.. , ट.. च पृष्ठ २१० अध्याय {१८४} अथ चतुरशित्यधिकशततमोऽध्यायः अष्टमीव्रतानि अग्निरुवाच ब्रह्मादिमातृयजनाज्जपेन्मातृगणाष्टमीं ।१८४.००१ कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दं कृष्णमर्थभाक् ॥१८४.००१ कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ।१८४.००२ नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥१८४.००२ भूमिशायी निशायाञ्च शङ्करं पुजयेद्व्रती ।१८४.००३ पौषे शम्भुं घृतं प्राश्य माघे क्षीरं महेश्वरम्(१) ॥१८४.००३ महादेवं फाल्गुने च तिलाशी(२) समुपोषितः ।१८४.००४ चैत्रे स्थाणुं यवाशी च वैशाखेऽथ शिवं यजेत् ॥१८४.००४ कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः ।१८४.००५ आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक् ॥१८४.००५ त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।१८४.००६ तण्डुलाशी चाश्वयुजे ईशं रुदन्तु कार्त्तिके ॥१८४.००६ दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(३) ।१८४.००७ गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥१८४.००७ प्रार्थयित्वा द्विजान् भोज्य(४) भुक्तिमुक्तिमवाप्नुयात् ।१८४.००८ टिप्पणी १ माघे क्षीरी महेश्वरमिति घ.. , छ.. , ञ.. च २ तिलादीति ज.. ३ वर्षे वर्षे तु मण्डले इति ञ.. ४ द्विजान् तोष्य इति ज.. पृष्ठ २११ नक्ताशी त्वष्टमीषु स्याद्वत्सरान्ते च धेनुदः ॥१८४.००८ पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते(१) ।१८४.००९ अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ॥१८४.००९ तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ।१८४.०१० तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ॥१८४.०१० तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ।१८४.०११ भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥१८४.०११ सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ।१८४.०१२ शक्तितो दक्षिणान्दद्यात्कर्कटीन्तण्डुलान्वितां(२) ॥१८४.०१२ धीरो द्विजोऽस्य(३) भार्यास्ति रम्भा पुत्रस्तु कैशिकः ।१८४.०१३ दुहिता विजया तस्य धीरस्य धनदो वृषः(४) ॥१८४.०१३ कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ।१८४.०१४ गङ्गायां स्नानकृत्येऽथ(५) नीतश्चौरैर्वृषस्तदा ॥१८४.०१४ स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ।१८४.०१५ विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥१८४.०१५ दिव्यस्त्रीयोषितां वृन्दमव्रवीद्देहि भोजनं ।१८४.०१६ स्त्रीवृन्दमूचे व्रतकृद्भुङ्क्ष्व त्वमतिथिर्यतः ॥१८४.०१६ व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं ।१८४.०१७ टिप्पणी १ सुगतिव्रतमुच्यते इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च ।सुशान्तिव्रतमुच्यते इति ज.. २ कर्करीन्तण्डुलान्वितामिति ख.. , घ.. , ङ.. च । गर्गरीन्तण्डुलान्वितामिति झ.. ३ वीरो द्विजोऽस्येति ग.. , घ.. , ङ.. , ज.. , ञ.. च ४ वीरस्य धनपो वृष इति ख.. , छ.. , ट.. च । वीरस्य धनदो वृष इति घ.. , ङ.. , ज.. , ञ.. च ५ स्नानकृत्येषु इति ट.. पृष्ठ २१२ गतो धीरः(१) सवृषभो विजयासहितस्तदा ॥१८४.०१७ धीरेण(२) विजया दत्ता यमायान्तरितः पिता ।१८४.०१८ व्रतभावात्कौशिकोऽपि ह्ययोध्यायां नृपोऽभवत् ॥१८४.०१८ पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ।१८४.०१९ मृगयामागतं प्रोचे मुच्यते नरकात्कथं ॥१८४.०१९ व्रतद्वयाद्यमः प्रोचे प्राप्य तत्कैशिको ददौ ।१८४.०२० बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः(३) ॥१८४.०२० विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ।१८४.०२१ अशोककलिकाश्चाष्तौ ये पिवन्ति पुनर्वसौ ॥१८४.०२१ चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।१८४.०२२ त्वामशोकहराभीष्ट मधुमाससमुड्गव ॥१८४.०२२ पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ।१८४.०२३ चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥१८४.०२३ इत्याग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमोऽध्यायः ॥ अध्याय {१८५} अथ पञ्चाशीत्यधिकशततमोऽध्यायः नवमीव्रतानि ॥ अग्निरुवाच नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं ।१८५.००१ देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं ॥१८५.००१ टिप्पणी १ गतो वीर इति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च २ वीरेणेति ट.. ३ पितरौ तदेति ख.. पृष्ठ २१३ पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् ।१८५.००२ अष्टम्यामाश्विने शुक्ते कन्यार्कमूलभे यदा ॥१८५.००२ अघार्दना सर्वदा वै महती नवमी स्मृता ।१८५.००३ दुर्गा तु नवगेहस्था एकागारस्थिताथवा ॥१८५.००३ पूजिताष्टादशभुजा शेषाः षोडशमत्कराः(१) ।१८५.००४ शेषाः षोडशहस्ताः स्युरञ्जनं डमरुन्तथा ॥१८५.००४ रुद्रचण्डा प्रचण्डा च चण्डोग्रा सण्डनायिका ।१८५.००५ चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका ॥१८५.००५ क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी(२) ।१८५.००६ ओं दुर्गे दुर्गे रक्षणि स्वाहा दशाक्षारो मन्त्रः ॥१८५.००६ दीर्घाकारादिमन्त्रादिर्नवनेत्रो नमोऽन्तिकः ।१८५.००७ षड्भिः पदैर्नमःस्वधावषट्कारहृदादिकं ॥१८५.००७ अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां(३) ।१८५.००८ एतञ्जपति(४) यो गुह्यं नासौ केनापि बाध्यते ॥१८५.००८ कपालं खेटकं घण्टां दर्पणन्तर्जनीन्धनुः ।१८५.००९ ध्वजण्डमरुकं पाशं वामहस्तेषु विभ्रतीं ॥१८५.००९ शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं ।१८५.०१० शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् ॥१८५.०१० पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् ।१८५.०११ कालि कालि वज्रेश्वरि लौहदण्डायै नमः ॥१८५.०११ टिप्पणी १ षोडशहस्तका इति ङ.. २ क्रमात्मध्ये चोपचण्डां क्ट्त्वा महिषमर्दिनीमिति ग.. ३ दीर्घाकारादीत्यादिः, जपेच्छिवामित्यन्तः पाठः घ.. , ज.. , झ.. , ञ.. पुस्तके नास्ति ४ एवं जपतीति ज.. , झ.. च पृष्ठ २१४ तदुत्थं रुधिरं मांसं पूतनायै च नैरृते ।१८५.०१२ वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे ॥१८५.०१२ विदारिकायै चाग्नेय्यां महाकौशिकमग्नये(१) ।१८५.०१३ तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत्(२) ॥१८५.०१३ दद्यात्स्कन्दविशाखाभ्यां ब्राह्माद्या निशि ता यजेत् ।१८५.०१४ जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥१८५.०१४ दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ।१८५.०१५ देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना ॥१८५.०१५ ध्वजादिरथयात्रादिबलिदानं वरादिकृत् ।१८५.०१६ इत्याग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥ अध्याय {१८६} अथ षडशीत्यधिकशततमोऽध्यायः दशमीव्रतं अग्निरुवाच दशमीव्रतकं वक्ष्ये धर्मकामादिदायकं ।१८६.००१ दशम्यामेकभक्ताशी समाप्ते दशधेनुदः ॥१८६.००१ दिशश्च काञ्चनीर्दद्याद्ब्राह्मणाधिपतिर्भवेत् ।१८६.००२ इत्याग्नेये महापुराणे दशमीव्रतानि नाम षडशीत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ महाकौशिकं मण्डपे इति घ.. , ञ.. च २ पिष्टमयं हुनोदिति ख.. , छ.. च पृष्ठ २१५ अध्याय {१८७} अथ सप्ताशीत्यधिकशततमोऽध्यायः एकादशीव्रतं अग्निरुवाच एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।१८७.००१ दशम्यान्नियताहारो मांसमैथुनवर्जितः(१) ॥१८७.००१ एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।१८७.००२ द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥१८७.००२ तत्र(२) क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।१८७.००३ एकादशी कला यत्र परतो द्वादशो गता(३) ॥१८७.००३ तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।१८७.००४ दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥१८७.००४ एकादश्यान्निराहारो भुक्त्वा चैवापरेऽहनि ।१८७.००५ भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥१८७.००५ एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।१८७.००६ सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥१८७.००६ एकादशी द्वादशी या श्रवणेन च संयुता ।१८७.००७ विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥१८७.००७ एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता ।१८७.००८ टिप्पणी १ मधुमांसैर्विवर्जित इति ग.. २ अत्रेति ख.. , छ.. , ज.. च ३ द्वादशी मतेति घ.. , ञ.. च । द्वादशी भवेदिति ङ.. , झ.. च पृष्ठ २१६ विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा(१) ॥१८७.००८ एकादश्यां विष्णुपूजा(२) कार्या सर्वोपकारिणी(३) ।१८७.००९ धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥१८७.००९ इत्याग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥ अध्याय {१८८} ॒शथाष्टाशीत्यधिकशततमोऽध्यायः द्वादशीव्रतानि अग्निरुवाच द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।१८८.००१ एकभक्तेन भक्तेन तथैवायाचितेन च ॥१८८.००१ उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती ।१८८.००२ चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं ॥१८८.००२ पूजयेद्भुक्तिमुक्त्यर्थी(४) मदनद्वादशईव्रती ।१८८.००३ माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती ॥१८८.००३ नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् ।१८८.००४ फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती ॥१८८.००४ विशोकद्वादशीकारी यजेदाश्वयुजे हरिं ।१८८.००५ लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः ॥१८८.००५ ददाति शुक्लद्वादश्यां स सर्वरसदायकः ।१८८.००६ टिप्पणी १ कीटिकोटिगुणोत्तमेति ख.. २ एकादश्यामृषिं पूज्येति ख.. , छ.. च । एकदश्यामृषिपूजेति ङ.. ३ कार्या सर्वाघहारिणीति झ.. , ञ.. च ४ भुक्तिमुक्त्यर्थमिति छ.. , ञ.. च पृष्ठ २१७ गोवत्सं पूजयेद्भाद्रे गोवत्सद्वादशीव्रती ॥१८८.००६ माध्यान्तु समतीतायां श्रवणेन तु संयुता ।१८८.००७ द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी ॥१८८.००७ तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकं ।१८८.००८ दीपश्च तिलतैलेन तथा देयं तिलोदकं ॥१८८.००८ तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः ।१८८.००९ ओं नमो भगवतेऽथो वासुदेवाय वै यजेत् ॥१८८.००९ सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती ।१८८.०१० मनोरथद्वादशीकृत्फाल्गुने तु सितेऽर्चयेत् ॥१८८.०१० नामद्वादशीव्रतकृत्केशवाद्यैश्च नामभिः ।१८८.०११ वर्षं यजेद्धरिं स्वर्गी न भवेन्नारकी नरः ॥१८८.०११ फाल्गुनस्य सितेऽभ्यर्च्य सुमतिद्वादशीव्रती ।१८८.०१२ मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती(१) ॥१८८.०१२ अश्लेषर्क्षे तु मूले वा(२) माघे कृष्णाय वै नमः ।१८८.०१३ यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः ॥१८८.०१३ सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् ।१८८.०१४ जय कृष्ण नमस्तुभ्यं वर्षं स्याद्भुक्तिमुक्तिगः(३) ॥१८८.०१४ पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती ।१८८.०१५ इत्याग्नेये महापुराणे नानाद्वादशीव्रतानि नामाष्टाशीत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ मनोरथद्वादशीत्यादिः, अनन्तद्वादशीव्रतीत्यन्तः पाठः घ.. पुस्तके नास्ति २ आषाढर्क्षे तु मूले वा इति ख.. , ग.. , ज.. , ट.. च ३ वर्षे स्याद्भुक्तिमुक्तिद इति ग.. , घ.. च पृष्ठ २१८ अध्याय {१८९} अथैकोननवत्यधिकशततमोऽध्यायः श्रवणद्वादशीव्रतम् अग्निरुवाच श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते ।१८९.००१ श्रवणेन युता श्रेष्ठा(१) महती सा ह्युपोषिता ॥१८९.००१ सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं(२) ।१८९.००२ बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥१८९.००२ निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।१८९.००३ द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥१८९.००३ उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।१८९.००४ आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥१८९.००४ सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।१८९.००५ स्नापयामि जलैः शुद्धैर्विष्णुं(३) पञ्चामृतादिभिः ॥१८९.००५ छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।१८९.००६ अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः(४) ॥१८९.००६ भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।१८९.००७ वामनाय नमो गन्धं होमोऽनेनाष्टकं शतं ॥१८९.००७ टिप्पणी १ श्रवणेन समायुक्तेति घ.. २ द्वादशद्वादशीफलमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. च ३ शुद्धैर्हरिमिति ग.. , ट.. च ४ मुदार्चित इति ग.. पृष्ठ २१९ ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।१८९.००८ श्रीधराय मुखं तद्वत्कण्ठे कृष्णाय वै नमः ॥१८९.००८ नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।१८९.००९ व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥१८९.००९ त्रैलोक्यजयकायेति(१) मेढ्रं जङ्घे यजेद्धरेः ।१८९.०१० सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः ॥१८९.०१० घृतपक्वञ्च नैवेद्यन्दद्याद्दध्योदनैर्घटान् ।१८९.०११ रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥१८९.०११ गन्धपुष्पादिभिः पूज्य वदेत्पुष्पाञ्जलिस्त्विदं ।१८९.०१२ नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥१८९.०१२ अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।१८९.०१३ प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥१८९.०१३ वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।१८९.०१४ वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥१८९.०१४ द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।१८९.०१५ प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥१८९.०१५ इत्याग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मोऽध्यायः ॥ टिप्पणी १ त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च पृष्ठ २२० अध्याय {१९०} अथ नवत्यधिकशततमोऽध्यायः अखण्डद्वादशीव्रतं अग्निरुवाच अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं ।१९०.००१ मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः ॥१९०.००१ पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती ।१९०.००२ यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजेऽर्पयेत् ॥१९०.००२ सप्तजन्मनि यत्किञ्चिन्मया खण्डं व्रतं कृतं ।१९०.००३ भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१९०.००३ यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम ।१९०.००४ तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१९०.००४ एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः ।१९०.००५ अन्यच्चैत्रादिमासेषु शक्तुपात्राणि(१) चार्पयेत् ॥१९०.००५ श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं ।१९०.००६ सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते ॥१९०.००६ आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्(२) ।१९०.००७ इत्याग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ स्वर्णपात्राणि इति ख.. , घ.. , ञ.. च २ अग्निरुवाच । अखण्डद्वादशीं वक्ष्ये इत्यादिः, राज्यभोगादिमाप्नुयादित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ २२१ अध्याय {१९१} अथैकनवत्यधिकशततमोऽध्यायः त्रयोदशीव्रतानि अग्निरुवाच त्रयोदशीव्रतानीह सर्वदानि वदामि ते ।१९१.००१ अनङ्गेन कृतामादौ वक्ष्येऽनङ्गत्रयोदशीं ॥१९१.००१ त्रयोदश्यां मार्गशीर्षे शुक्लेऽनङ्गं हरं यजेत्(१) ।१९१.००२ मध सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः ॥१९१.००२ पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः ।१९१.००३ महेश्वरं मौक्तिकाशी माघेऽभ्यर्च्य दिवं व्रजेत् ॥१९१.००३ काकोलं प्राश्य नीरं तु(२) फाल्गुने पूजयेद्व्रती ।१९१.००४ कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥१९१.००४ महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि ।१९१.००५ लवङ्गाशी ज्यैष्ठदिने(३) प्रद्युम्नं पूजयेद्व्रती ॥१९१.००५ तिलोदाशी तथाषाढे उमाभर्तारमर्चयेत् ।१९१.००६ श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं ॥१९१.००६ सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ।१९१.००७ सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् ॥१९१.००७ टिप्पणी १ हरिं यजेदिति छ.. , ज.. , ञ.. च २ काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च ३ ज्यैष्ठमासे ईत्ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च पृष्ठ २२२ विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ।१९१.००८ शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥१९१.००८ वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा ।१९१.००९ शयनञ्छत्रकलशान् पादुकारसभाजनम् ॥१९१.००९ त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् ।१९१.०१० अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः ॥१९१.०१० अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् ।१९१.०११ इत्याग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमोऽध्यायः ॥ अध्याय {१९२} अथ द्विनवत्यधिकशततमोऽध्यायः चतुर्दशीव्रतानि अग्निरुवाच व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(१) ।१९२.००१ कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥१९२.००१ वर्षभोगधनायुष्मान्(२) कुर्वन् शिवचतुर्दशीम् ।१९२.००२ मार्गशीर्षे सितेऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥१९२.००२ टिप्पणी १ भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ.. २ भोगबलायुष्मानिति ङ.. पृष्ठ २२३ द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत्सुरं(१) ।१९२.००३ त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥१९२.००३ चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।१९२.००४ अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥१९२.००४ कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।१९२.००५ इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥१९२.००५ कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत्सुखी ।१९२.००६ आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(२) ॥१९२.००६ ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।१९२.००७ कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥१९२.००७ शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।१९२.००८ अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(३) ॥१९२.००८ कर्तव्यं सरितां चान्ते कथां कृत्वा(४) हरेरिति ।१९२.००९ अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥१९२.००९ अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।१९२.०१० अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥१९२.०१० स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत्सुखी ॥११॥१९२.०११ इत्याग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ यजेत्स्वयमिति घ.. २ वर्षं भोगधनायुष्मानित्यादिः ध्वजाकारासु यष्टिषु इत्यन्तः पाठः झ.. पुस्तके नास्ति ३ भोजनमिति घ.. , ङ.. , ज.. , झ.. , ञ.. , ट.. च ४ कथां श्रुत्वेति झ.. पृष्ठ २२४ अध्याय {१९३} अथ त्रिनवत्यधिकशततमोऽध्यायः शिवरात्रिव्रतम् अग्निरुवाच शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु(१) ।१९३.००१ माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी ॥१९३.००१ कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती ।१९३.००२ शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं ॥१९३.००२ रात्रिजागरणेनैव पूजयामि शिवं व्रती ।१९३.००३ आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं ॥१९३.००३ नरकार्णवकोत्तारनावं शिव नमोऽस्तु ते ।१९३.००४ नमः शिवाय शान्ताय प्रजाराज्यादिदायिने ॥१९३.००४ सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने(२) ।१९३.००५ धर्मन्देहि धनन्देहि कामभोगादि देहि मे ॥१९३.००५ गुणकीर्तिसुखं देहि स्वर्गं मोक्षं च देहि मे ।१९३.००६ लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः ॥१९३.००६ इत्याग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ भुक्तिमुक्तिप्रदायकमिति झ.. , ट.. च २ स्वर्गमोक्षप्रदायिने इति ङ.. पृष्ठ २२५ अध्याय {१९४} अथ चतुर्नवत्यधिकशततमोऽध्यायः अशोकपूएणिमादिव्रतं अग्निरुवाच अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् ।१९४.००१ फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१९४.००१ कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।१९४.००२ शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥१९४.००२ पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यं ।१९४.००३ उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥१९४.००३ पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् ।१९४.००४ वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥१९४.००४ पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं ।१९४.००५ त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥१९४.००५ प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः ।१९४.००६ वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥१९४.००६ नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद्द्विजे ।१९४.००७ वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् ॥१९४.००७ सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् ॥८॥१९४.००८ इत्याग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमोऽध्यायः ॥ पृष्ठ २२६ अध्याय {१९५} अथ पञ्चनवत्यधिकशततमोऽध्यायः वारव्रतानि अग्निरुवाच वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।१९५.००१ करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥१९५.००१ श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।१९५.००२ सङ्क्रान्तौ सूर्यवारो यः सोऽर्कस्य हृदयः शुभः ॥१९५.००२ कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।१९५.००३ चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥१९५.००३ स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।१९५.००४ विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००४ अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(१) ।१९५.००५ शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००५ मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥६ ॥१९५.००६ इत्याग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ अनुराधेत्यादिः ग्रहार्तिनुदित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ २२७ अध्याय {१९६} अथ षण्णवत्यधिकशततमोऽध्यायः नक्षत्रव्रतानि अग्निरुवाच नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितोऽर्थदः(१) ।१९६.००१ नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥१९६.००१ मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं ।१९६.००२ जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके ॥१९६.००२ मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च ।१९६.००३ पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च ॥१९६.००३ स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं ।१९६.००४ भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत् ॥१९६.००४ अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् ।१९६.००५ श्रोत्रे विष्णोश्च श्रवणे मुखं पुष्ये हरेर्यजेत् ॥१९६.००५ यजेत्स्वातिषु दन्ताग्रमास्यं वारुणतोऽर्चयेत् ।१९६.००६ मघासु नसां नयने मृगशीर्षे ललाटकं ॥१९६.००६ चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं ।१९६.००७ गुडपूर्णे घटेऽभ्यर्च्य शय्यागोर्थादि दक्षिणा(२) ॥१९६.००७ नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः ।१९६.००८ टिप्पणी १ हरिः सर्वत्र पूजित इति ग.. २ शय्यागोश्चादि दक्षिणा इति ख.. , ट.. च । शय्यागोन्नादि दक्षिणा इति घ.. , ञ.. , ज.. च । शय्याधेन्वादि सक्षिका इति ङ.. पृष्ठ २२८ शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥१९६.००८ कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।१९६.००९ नामभिः केशवाद्यैस्तु अच्युताय नमोऽपि वा ॥१९६.००९ कार्त्तिके कृत्तिकाभेऽह्नि मासनक्षत्रगं हरिं ।१९६.०१० शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं ॥१९६.०१० केशवादि महामूर्तिमच्युतं सर्वदायकं(१) ।१९६.०११ आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं ॥१९६.०११ कार्त्तिकादौ सकासारमन्नं(२) मासचतुष्टयं(३) ।१९६.०१२ फाल्गुनादौ च कुशरमाषाढादौ च पायसं ॥१९६.०१२ देवाय ब्राह्मणेभ्यश्च नक्तन्नैवेद्यमाशयेत्(४) ।१९६.०१३ पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः ॥१९६.०१३ अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।१९६.०१४ विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात् ॥१९६.०१४ नमो नमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं ।१९६.०१५ ऐश्वर्यवित्तादि सदाक्षयं मे(५) क्षयञ्च मा सन्ततिरभ्यपैतु ॥१९६.०१५ यथाच्युतस्त्वम्परतः परस्तात्स ब्रह्मभूतः परतः परात्मन् ।१९६.०१६ टिप्पणी १ सर्वपापहमिति ङ.. २ सर्वसारमन्नमिति ख.. , ग.. , घ.. च ३ मासचतुष्टकमिति ख.. ४ नक्तं नैवेद्यमर्पयेदिति झ.. ५ ऐश्वर्यवित्तादि महोदयं मे इति झ.. पृष्ठ २२९ तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥१९६.०१६ अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।१९६.०१७ अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ॥१९६.०१७ सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् ।१९६.०१८ अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं(१) ॥१९६.०१८ मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं ।१९६.०१९ अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥१९६.०१९ ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि ।१९६.०२० अनन्तपुन्योपचयङ्करोत्येतन्महाव्रतं ॥१९६.०२० यथाभिलषितप्राप्तिं करोत्यक्षयमेव च ।१९६.०२१ पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं ॥१९६.०२१ घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं ।१९६.०२२ चैत्रादौ शालिना होमः पयसा श्रावणादिषु ॥१९६.०२२ मान्धाताभूद्युवनाश्वादनन्तव्रतकात्सुतः ॥२३॥१९६.०२३ इत्याग्नेये महापुराणे नक्षत्रव्रतकानि नाम षण्णवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ नक्षत्रव्रतकामदमिति ख.. , ग.. , छ.. च । नक्षत्रव्रतकेऽन्नदमिति घ.. , ङ.. , ञ.. च पृष्ठ २३० अध्याय {१९७} अथ सप्तनवत्यधिकशततमोऽध्यायः दिवसव्रतानि अग्निरुवाच दिवसव्रतकं वक्ष्ये ह्यादौ धेनुव्रतं वदे ।१९७.००१ यश्चोभयमुखीन्दद्यात्प्रभूतकनकान्वितां ॥१९७.००१ दिनं पयोव्रतस्तिष्ठेत्स याति परसम्पदं ।१९७.००२ त्र्यहं पयोव्रतं कृत्वा काञ्चनं कल्पपादपं ॥१९७.००२ दत्वा ब्रह्मपदं याति कल्पवृक्षप्रदं स्मृतं ।१९७.००३ दद्याद्विंशत्पलादूर्ध्वं(१) महीङ्कृत्वा तु काञ्चनीं ॥१९७.००३ दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्याद्दिवाव्रती ।१९७.००४ पक्षे पक्षे त्रिरात्रन्तु भक्तेनैकेन यः क्षपेत्(२) ॥१९७.००४ विपुलं धनमाप्नोति त्रिरात्रव्रतकृद्दिनं ।१९७.००५ मासे मासे त्रिरात्राशी एकभक्ती गणेशतां ॥१९७.००५ यस्त्रिरात्रव्रतं(३) कुर्यात्समुहिश्य जनार्दनं ।१९७.००६ कुलानां शतमादाय स याति भवनं हरेः ॥१९७.००६ नवम्याञ्च सिते पक्षे नरो मार्गशिरस्यथ(४) ।१९७.००७ प्रारभेत त्रिरात्राणां व्रतन्तु विधिवद्व्रती ॥१९७.००७ टिप्पणी १ दद्यात्त्रिंशत्पलादूर्ध्वमिति घ.. , ज.. , ञ.. च २ क्षिपेदिति ख.. , ग.. , घ.. , ङ.. , ञ.. च ३ यस्त्रिरात्रशतं कुर्यादिति ग.. , घ.. , ञ.. ४ मार्गशिरस्य चेति ख.. , घ.. , ज.. , ञ.. च पृष्ठ २३१ ओं नमो वासुदेवाय सहस्रं वा शतं जपेत् ।१९७.००८ अष्टम्यामेकभक्ताशी दिनत्रयमुपावसेत् ॥१९७.००८ द्वादश्यां पूजयेद्विष्णुं कार्त्तिके कारयेद्व्रतं ।१९७.००९ विप्रान् सम्भोज्य वस्त्राणि शयनान्यासनानि च ॥१९७.००९ छत्रोपवीतपात्राणि ददेत्सम्प्रार्थयेद्द्विजान् ।१९७.०१० व्रतोऽस्मिन् दुष्करे चापि विकलं यदभून्मम ॥१९७.०१० भवद्भिस्तदनुज्ञातं परिपूर्णं भवत्विति ।१९७.०११ भुक्तभोगो व्रजेद्विष्णुं त्रिरात्रव्रतकत्रती(१) ॥१९७.०११ कार्त्तिकव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।१९७.०१२ दशम्यां पञ्चगव्याशो एकादश्यामुपोषितः ॥१९७.०१२ कार्त्तिकस्य सितेऽभ्यर्च्य(२) विष्णुं देवविमानगः ।१९७.०१३ चैत्रे त्रिरात्रं नक्ताशी अजापञ्चप्रदः सुखी ॥१९७.०१३ त्रिरात्रं पयसः पानमुपवासपरस्त्र्यहं ।१९७.०१४ षष्ठ्यादि कार्त्तिके शुक्रे कृच्छ्रो माहेन्द्र उच्यते ॥१९७.०१४ पञ्चरात्रं पयः पीत्वा दध्याहारो ह्युपोषितः ।१९७.०१५ एकादश्यां कार्त्तिके तु कृच्छ्रोऽयं भास्करोर्थदः(३) ॥१९७.०१५ यवागूं यावकं शाकं दधि क्षीरं घृतं जलं ।१९७.०१६ पञ्चम्यादि सिते पक्षे कृच्छ्रः शान्तपनः स्मृतः ॥१९७.०१६ इत्याग्नेये महपुराणे दिवसव्रतानि नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ त्रिरात्रशतकव्रतो इति ख.. , घ.. , ञ.. च । त्रिरात्रशतककृद्व्रतो इति ङ.. २ कार्त्तिकस्य सिते प्रार्च्य इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च ३ भास्करोऽन्नद इति ख.. , ग.. , घ.. , ज.. , ञ.. च पृष्ठ २३२ अध्याय {१९८} ॒शथाष्टनवत्यधिकशततमोऽध्यायः मासव्रतानि अग्निरुवाच मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं ।१९८.००१ आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत्सुधीः ॥१९८.००१ वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् ।१९८.००२ गोदो मासोपवासी च(१) भीमव्रतकरो हरिः(२) ॥१९८.००२ आषाढादिचतुर्मासं प्रातःस्नायी च विष्णुगः ।१९८.००३ माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् ॥१९८.००३ गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती ।१९८.००४ मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् ॥१९८.००४ एकभक्तव्रती तद्वद्द्वादशीव्रतकं पृठक्(३) ।१९८.००५ फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत् ॥१९८.००५ श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती ।१९८.००६ आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥१९८.००६ चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं ।१९८.००७ आषाढ्याञ्चाथ सङ्क्रान्तौ कर्कटस्य(४) हरिं यजेत् ॥१९८.००७ इदं व्रतं मया देव गृहीतं पुरतस्तव ।१९८.००८ टिप्पणी १ मासे यवाशो चेति ख.. २ भीमव्रतपरो हरिरिति ङ.. ३ द्वादशीव्रतकं परमिति ङ.. ४ आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ.. पृष्ठ २३३ निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव ॥१९८.००८ गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्यहं ।१९८.००९ तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥१९८.००९ मांसादि त्यक्त्वा(१) विप्रः स्यात्तैलत्यागी हरिं यजेत् ।१९८.०१० एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् ॥१९८.०१० चान्द्रायणी विष्णुलोकी मौनी स्यान्मुक्तिभाजनं ।१९८.०११ प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः ॥१९८.०११ गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा ।१९८.०१२ शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्(२) ॥१९८.०१२ मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् ।१९८.०१३ कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः ॥१९८.०१३ द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः ।१९८.०१४ घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् ॥१९८.०१४ ओं नमो वासुदेवाय मालत्या मालया यजेत् ।१९८.०१५ धर्मकामार्थमोक्षांश्च प्राप्नुयात्कौमुदव्रती ॥१९८.०१५ सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती ।१९८.०१६ इत्याग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमोऽध्यायः ॥ टिप्पणी १ मत्स्यादि त्यक्त्वेति ख.. , घ.. , छ.. च । मत्स्यत्यागी तु इति ङ. २ विष्णुपुरं व्रजेदिति ख.. , ट.. च पृष्ठ २३४ अध्याय {१९९} अथैकोनशताधिकशततमोऽध्यायः नानाव्रतानि अग्निरुवाच ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ।१९९.००१ इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्यृतून् ॥१९९.००१ घृतधेनुप्रदश्चान्ते ब्राह्मणोऽग्निव्रती भवेत् ।१९९.००२ कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥१९९.००२ तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(१) ।१९९.००३ पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥१९९.००३ एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ।१९९.००४ हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥१९९.००४ पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ।१९९.००५ निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥१९९.००५ वर्षव्रतानि चोक्तानि(२) सङ्क्रान्तिव्रतकं वदे ।१९९.००६ सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥१९९.००६ अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ।१९९.००७ उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥१९९.००७ टिप्पणी १ सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च २ सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च पृष्ठ २३५ द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ।१९९.००८ घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥१९९.००८ स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ।१९९.००९ गौरीं महेश्वरं चापि यजेत्सौभाग्यमाप्नुयात् ॥१९९.००९ उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ।१९९.०१० मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥१९९.०१० सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।१९९.०११ इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमोऽध्यायः ॥ अध्याय {२००} अथ द्विशततमोऽध्यायः दीपदानव्रतं अग्न्निरुवाच दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।२००.००१ देवद्विजातिकगृहे दीपदोऽब्दं स सर्वभाक् ॥२००.००१ चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।२००.००२ दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२००.००२ दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।२००.००३ सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयते ॥२००.००३ विदर्भराजदुहिता ललिता दीपदात्मभाक् ।२००.००४ पृष्ठ २३६ चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥२००.००४ ददौ दीपसहस्रं सा विष्णोरायतने सती ।२००.००५ पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥२००.००५ ललितोवाच सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।२००.००६ तेन चायतनं विष्णोः कारितं देविकातटे ॥२००.००६ कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।२००.००७ वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥२००.००७ निर्वाणवान् प्रदीप्तोऽभूद्वर्त्या मूषिकया तदा ।२००.००८ मृता राजात्मजा जाता राजपत्नी शताधिका ॥२००.००८ असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।२००.००९ विष्णायतनदीपस्य तस्येदं भुज्यते फलं ॥२००.००९ जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ।२००.०१० एकदश्यां दीपदो वै विमाने दिवि मोदते ॥२००.०१० जायते दीपहर्ता तु मूको वा जड एव च ।२००.०११ अन्धे तमसि दुष्पारे नरके पतते किल ॥२००.०११ विक्रोशमानांश्च नरान् यमकिङ्कराहतान् ।२००.०१२ विलापैरलमत्रापि किं वो विलपिते फलं ॥२००.०१२ यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।२००.०१३ जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥२००.०१३ तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।२००.०१४ स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥२००.०१४ टिप्पणी १ हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ.. पृष्ठ २३७ भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितं ।२००.०१५ परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥२००.०१५ मुहूर्तविषयास्वादोऽनेककोट्यव्ददुःखदः ।२००.०१६ परस्त्रीहारियद्गीतं हा मातः किं विलप्यते ॥२००.०१६ कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ।२००.०१७ वर्तितैलेऽल्पमूल्येऽपि यदग्निर्लभ्यते सदा ॥२००.०१७ दानाशक्तैर्हरेर्दीपो हृतस्तद्वोऽस्ति दुःखदं ।२००.०१८ इदानीं किं विलापेन सहध्वं यदुपागतं ॥२००.०१८ अग्निरुवाच ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः ।२००.०१९ तस्माद्दीपप्रदानेन व्रतानामधिकं फलं ॥२००.०१९ इत्याग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमोऽध्यायः ॥ अध्याय {२०१} अथैकाधिकद्विशततमोऽध्यायः नवव्यूहार्चनं अग्निरुवाच नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं ।२०१.००१ मण्डलेऽब्जेऽर्चयेन्मध्ये अवीजं वासुदेवकं ॥२०१.००१ आवीजञ्च सङ्कर्षणं प्रद्युम्नं च दक्षिणे ।२०१.००२ पृष्ठ २३८ अः अनुरुद्धं नैऋते ओं नारायणमप्सु च ॥२०१.००२ तत्सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं(१) ।२०१.००३ उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे ॥२०१.००३ कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे(२) ।२०१.००४ खं छं वं हुं फडिति च खं ठं फं शं गदां विधौ ॥२०१.००४ बं णं मं क्षं कोणेशञ्च घं दं भं हं श्रियं यजेत् ।२०१.००५ दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं ॥२०१.००५ पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे ।२०१.००६ श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले ॥२०१.००६ दशमाङ्गक्रमाद्विष्णोर्नमोऽनन्तमधोऽर्चयेत् ।२०१.००७ दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान् ॥२०१.००७ तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः ।२०१.००८ मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् ॥२०१.००८ अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः ।२०१.००९ सितामृते निमग्नञ्च(३) चन्द्रविम्वात्स्रुतेन च ॥२०१.००९ तदेव चात्मनो वीजममृतं प्लवसंस्कृतं ।२०१.०१० उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत् ॥२०१.०१० उत्पन्नोऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् ।२०१.०११ हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च ॥२०१.०११ वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः ।२०१.०१२ अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् ॥२०१.०१२ टिप्पणी १ क्रूं विष्णुं क्षौं नृसिंहकमिति ख.. , छ.. , ज.. च २ पक्षिराजञ्च दक्षिणे इति ङ.. ३ सितासिते निमग्नञ्चेति ख.. , ज.. च पृष्ठ २३९ यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा ।२०१.०१३ अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि ॥२०१.०१३ सनिर्माल्या मण्डलादौ बद्धनेत्राश्च शिष्यकाः ।२०१.०१४ पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत् ॥२०१.०१४ निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् ।२०१.०१५ शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये ॥२०१.०१५ नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं ।२०१.०१६ पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश्च तैर्धनैः ॥२०१.०१६ इत्याग्नेये महापुराणे नवव्यूहार्चनं नाम एकाधिकद्विशततमोऽध्यायः ॥ अध्याय {२०२} अथ द्व्यधिकद्विशततमोऽध्यायः पुष्पाध्यायकथनं अग्निरुवाच पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः ।२०२.००१ पुष्पाणि देवयोग्यानि ह्ययोग्यानि वदामि ते ॥२०२.००१ पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् ।२०२.००२ मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा ॥२०२.००२ अतिमुक्तमयं तद्वत्पाटला विष्णुलोकदा ।२०२.००३ पृष्ठ २४० करवीरैर्विष्णुलोकी जवापुष्पैश्च पुण्यवान् ॥२०२.००३ पावन्तीकुब्जकाद्यैश्च तगरैर्विष्णुलोकभाक् ।२०२.००४ कर्णिकारैर्विष्णुलोकः करुण्ठैः पापनाशनं ॥२०२.००४ पद्मैश्च केतकीभिश्च कुन्दपुष्पैः परा गतिः ।२०२.००५ वाणपुष्पैर्वर्वराभिः कृष्णाभिर्हरिलोकभाक् ॥२०२.००५ अशोकैस्तिलकैस्तद्वदटरूषभवैस्तथा ।२०२.००६ मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः ॥२०२.००६ विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस्तथा ।२०२.००७ तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च ॥२०२.००७ पद्मं कोकनदं पुण्यं शताब्जमालया हरिः ।२०२.००८ नीपार्जुनकदम्बैश्च(१) वकुलैश्च सुगन्धिभिः ॥२०२.००८ किंशुकैर्मुनिपुष्पैस्तु गोकर्णैर्नागकर्णकैः ।२०२.००९ सन्ध्यापुष्पैर्बिल्वतकै रञ्जनीकेतकीभवैः(२) ॥२०२.००९ कुष्माण्डतिमिरोत्थैश्च कुशकाशशरोद्भवैः ।२०२.०१० द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः ॥२०२.०१० भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति ।२०२.०११ स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥२०२.०११ स्ववनेऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं(३) ।२०२.०१२ विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः ॥२०२.०१२ काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा ।२०२.०१३ टिप्पणी १ मुक्तिभागो कदम्बैश्चेति ङ.. २ रजनीकेतकीभवैरिति ख.. , ङ.. , छ.. , ज.. च ३ जलजैः फलमिति ङ.. पृष्ठ २४१ कुटजैः शाल्मलीयैश्च(१) शिरीषैर्नरकादिकं ॥२०२.०१३ सुगन्धैर्ब्रह्मपद्मैश्च(२) पुष्पैर्नीलोत्पलैर्हरिः(३) ।२०२.०१४ अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः ॥२०२.०१४ कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् ।२०२.०१५ कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥२०२.०१५ अहिंसा इन्द्रियजयः(४) क्षान्तिर्ज्ञानं(५) दया श्रुतं ।२०२.०१६ भावाष्तपुष्पैः सम्पूज्य देवान् स्याद्भुक्तिमुक्तिभाक् ॥२०२.०१६ अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।२०२.०१७ सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते ॥२०२.०१७ शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च सप्तमं ।२०२.०१८ सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥२०२.०१८ एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।२०२.०१९ पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम ॥२०२.०१९ भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(६) ।२०२.०२० वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥२०२.०२० प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं ।२०२.०२१ फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥२०२.०२१ पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं ।२०२.०२२ टिप्पणी १ शाल्मलिजैश्चेति ख.. , ग.. , ङ.. च २ सुगन्धैः पत्रपुष्पैश्चेति ङ.. ३ पूज्यो नीलोत्पलैर्हरिरिति ख.. , ग.. , ङ.. , ज.. च ४ अहिंसा इन्द्रियययम इति ग.. ५ क्षान्तिर्दानमिति ख.. ६ अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्यन्तः पाठः ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. पुस्तकेषु नास्ति पृष्ठ २४२ श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः ॥२०२.०२२ आसनं मूर्तिपञ्चाङ्गं(१) विष्णुर्वा चाष्टपुष्पिकाः ।२०२.०२३ विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा ॥२०२.०२३ इत्याग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२०३} अथ त्र्यधिकद्विशततमोऽध्यायः नरकस्वरूपम् अग्निरुवाच पुष्पाद्यैः पूजनाद्विष्णोर्न याति नरकान्दवे ।२०३.००१ आयुषोऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥२०३.००१ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।२०३.००२ निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥२०३.००२ अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।२०३.००३ भुङ्क्तेऽथ पापकृत्दुःखं सुखं धर्माय सङ्गतः ॥२०३.००३ नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।२०३.००४ कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥२०३.००४ यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(२) ।२०३.००५ टिप्पणी १ आसनं मूर्तिषोढाङ्गमिति ख.. २ पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।पीड्यते नरकेऽधुनेति घ.. , छ.. च पृष्ठ २४३ स्वर्गे तु नीयते धर्माद्वसिष्ठाद्युक्तिसंश्रयात् ॥२०३.००५ गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।२०३.००६ आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥२०३.००६ महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।२०३.००७ स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥२०३.००७ महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।२०३.००८ दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥२०३.००८ नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।२०३.००९ महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥२०३.००९ यावद्भूमिर्मातृहाद्या असिपत्रवनेऽसिभिः(१) ।२०३.०१० नैककल्पन्तु नरके करम्भवालुकासु च ॥२०३.०१० येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।२०३.०११ काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥२०३.०११ कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।२०३.०१२ सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥२०३.०१२ तैलपाके तु तिलवत्पीड्यते परपीडकः ।२०३.०१३ तैलपाके तु पच्येत शरणागतघातकः ॥२०३.०१३ निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे ।२०३.०१४ नाम्ना वज्रकवाटेन महापाते तदानृती ॥२०३.०१४ महाज्वाले पापबुद्धिः क्रकचेऽगम्यगामिनः ।२०३.०१५ सङ्करी गुडपाके च(२) प्रतुदेत्परमर्मनुत् ॥२०३.०१५ टिप्पणी १ असिपत्रवनेऽग्निभिरिति ङ.. २ गुरुपाके चेति ख.. , ज.. च पृष्ठ २४४ क्षारह्रदे(१) प्राणिहन्ता क्षुरधारे च भूमिहृत् ।२०३.०१६ अम्बरीषे गोस्वर्णहृद्द्रुमच्छिद्वज्रशस्त्रके ॥२०३.०१६ मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।२०३.०१७ कश्मलेऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥२०३.०१७ दुर्धरे तु काचभक्षी वन्दिग्राहरताश्च ये ।२०३.०१८ मञ्जुषे नरके लोहेऽप्रतिष्ठे श्रुतिनिन्दकः ॥२०३.०१८ पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।२०३.०१९ बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥२०३.०१९ विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(२) ॥२०॥२०३.०२० तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां ।२०३.०२१ शाल्मलाख्ये तमालिङ्गेन्नारी बहुनरङ्गमा ॥२०३.०२१ आस्फोटजिह्वोद्धरणं स्त्रीक्षणान्नेत्रभेदनं ।२०३.०२२ अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः ॥२०३.०२२ चौराः क्षुरैश्च भिद्यन्ते स्वमांसाशी च मांसभुक् ।२०३.०२३ मासोपवासकर्ता वै न याति नरकन्नरः ॥२०३.०२३ एकादशीव्रतकरो भीष्मपञ्चकसद्व्रती ।२०३.०२४ इत्याग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ क्षारकूपे इति ख.. , छ.. च २ महाप्रेते तु भेदन इति ख.. , ग.. , घ.. , ड.. , छ.. , ज.. च पृष्ठ २४५ अध्याय {२०४} अथ चतुरधिकद्विशततमोऽध्यायः मासोपवासव्रतं अग्निरुवाच व्रतं मासोपवासञ्च(१) सर्वोत्कृष्टं वदामि ते ।२०४.००१ कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च ॥२०४.००१ कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान्मासोपवासकं ।२०४.००२ वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने ॥२०४.००२ आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।२०४.००३ व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥२०४.००३ अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव ।२०४.००४ अर्चयेत्वामनश्नन् हि यावत्त्रिंशद्दिनानि तु ॥२०४.००४ कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव ।२०४.००५ म्रिये यद्यन्तरालेऽहं व्रतभङ्गो न मे भवेत् ॥२०४.००५ त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः ।२०४.००६ विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद्व्रती नरः ॥२०४.००६ वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्(२) ।२०४.००७ नाव्रतस्थं स्पृशेत्कञ्चिद्विकर्मस्थान्न चालयेत् ॥२०४.००७ टिप्पणी १ व्रतं मासोपवासाख्यमिति घ.. , ज.. च २ अन्नाकाङ्क्षां विवर्जयेदिति घ.. , ङ.. च पृष्ठ २४६ देवतायतने तिष्ठेद्यावत्त्रिंशद्दिनानि तु ।२०४.००८ द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती ॥२०४.००८ समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् ।२०४.००९ भुक्तिमुक्तिमवाप्नोति कल्पांश्चैव त्रयोदश ॥२०४.००९ कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश ।२०४.०१० तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च ॥२०४.०१० छत्राणि सपवित्राणि तथोपानद्युगानि च(१) ।२०४.०११ योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः(२) ॥२०४.०११ अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च ।२०४.०१२ आत्मनश्च तथामूर्तिं वस्त्राद्यैश्च प्रपूजयेत् ॥२०४.०१२ सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः ।२०४.०१३ विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥२०४.०१३ व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं ।२०४.०१४ विमानेनामलस्तत्र तिष्ठेद्विष्णुस्वरूपधृक् ॥२०४.०१४ द्विजानुक्त्वाथ(३) तां शय्यां गुरवेऽथ निवेदयेत् ।२०४.०१५ कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद्व्रती ॥२०४.०१५ मासोपवासी यद्देशे स देशो निर्मलो भवेत् ।२०४.०१६ किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत् ॥२०४.०१६ व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् ।२०४.०१७ नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं ॥२०४.०१७ टिप्पणी १ ततः पानयुतानि चेति ख.. २ वै नत इति घ.. ३ द्विजान्नत्वाथेति ङ.. पृष्ठ २४७ क्षीरं गुरोर्हितौषध्व आपो मूलफलानि च ।२०४.०१८ विष्णुर्महौषधं कर्ता व्रतमस्मात्समुद्धरेत् ॥२०४.०१८ इत्याग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमोऽध्यायः ॥ अध्याय {२०५} अथ पञ्चाधिकद्विशततमोऽध्यायः भीष्मपञ्चकव्रतं अग्निरुवाच भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं ।२०५.००१ कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत् ॥२०५.००१ दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस्तथा(१) ।२०५.००२ तर्पयेद्देवपित्रादीन्मौनी सम्पूजयेद्धरिं ॥२०५.००२ पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च ।२०५.००३ चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् ॥२०५.००३ दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं ।२०५.००४ ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं ॥२०५.००४ टिप्पणी १ यवव्रीहितिलैस्तथेति घ.. , ङ.. , छ.. , ज.. च पृष्ठ २४८ जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती ।२०५.००५ षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥२०५.००५ कमलैः पूजयेत्पादौ द्वितीये बिल्वपत्रकैः ।२०५.००६ जानु सक्थि तृतीयेऽथ नाभिं भृङ्गरजेन तु ॥२०५.००६ वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमेऽहनि ।२०५.००७ मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं ॥२०५.००७ गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं ।२०५.००८ पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद्व्रती ॥२०५.००८ भीष्मः कृत्वा हरिं प्राप्तस्तेनैव(१) भीष्मपञ्चकं ।२०५.००९ ब्राह्मणः पूजनाद्यैश्च उपवासादिकं व्रतं(२) ॥२०५.००९ इत्याग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमोऽध्यायः ॥ अध्याय {२०६} अथ षडधिकद्विशततमोऽध्यायः अगस्त्यार्घ्यदानकथनं अग्निरुवाच अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं ।२०६.००१ अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः ॥२०६.००१ टिप्पणी १ हरिं लेभे तेनैतदिति ग.. । हरिं प्राप तेनैतदिति ङ.. । हरिं प्राप्तस्तेनैतदिति ज.. , ट.. च २ पूजनात्पञ्च उपवासादजव्रतमिति ग.. , घ.. , ङ.. , ज.. , ञ.. , ड.. च पृष्ठ २४९ अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्युपोषितः ।२०६.००२ काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद्घटे ॥२०६.००२ मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात्प्रजागरं ।२०६.००३ अगस्त्य मिनिशार्दूल तेजोराशे महामते(१) ॥२०६.००३ इमां मम कृतां पूजां गृह्णीष्व प्रियया सह ।२०६.००४ आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना ॥२०६.००४ जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् ।२०६.००५ काशपुष्पप्रतीकाश अग्निमारुतसम्भव(२) ॥२०६.००५ मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ।२०६.००६ आतापिर्भक्षितो येन वातापिश्च महासुरः ॥२०६.००६ समुद्रः शोषितो येन सोऽगस्त्यः सम्मुखोऽस्तु मे ।२०६.००७ अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा ॥२०६.००७ अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया ।२०६.००८ द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं ॥२०६.००८ राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां(३) ।२०६.००९ धर्मार्थकाममोक्षाणां भाजनी पापनाशनी ॥२०६.००९ सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां ।२०६.०१० धूपोऽयं गृह्यतां देव भक्तिं मे ह्यचलाङ्कुरु ॥२०६.०१० ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं ।२०६.०११ सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद ॥२०६.०११ टिप्पणी १ तेजोराशे महाद्युते इति ग.. , घ.. , छ.. , ज.. , झ.. , ञ.. , ट.. च । तेजोराशे जगत्पते इति ङ.. २ वह्निमारुतसम्भवेति झ.. ३ चन्दनं मे प्रगृह्यनामिति ज.. , ञ.. च पृष्ठ २५० वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्ययं(१) मया ।२०६.०१२ अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं(२) ॥२०६.०१२ फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने ।२०६.०१३ अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं बलमीहमानः ।२०६.०१३ उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो जगाम ॥२०६.०१३ राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते ।२०६.०१४ अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि ॥२०६.०१४ पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं ।२०६.०१५ सप्तधान्यवृतं(३) पात्रं दधिचन्दनसंयुतं ॥२०६.०१५ अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं ।२०६.०१६ अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद ॥२०६.०१६ इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये ।२०६.०१७ त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं ॥२०६.०१७ ततोऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् ।२०६.०१८ गां वासांसि सुवर्णञ्च(४) तेभ्यो दद्याच्च दक्षिणां ॥२०६.०१८ घृतपायसयुक्तेन पात्रेणाच्छादिताननं ।२०६.०१९ सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्(५) ॥२०६.०१९ टिप्पणी १ दत्तस्त्वर्घ्योऽक्षय इति ङ.. २ मनसेप्सितमिति ग.. , घ.. , झ.. च । मनसेहितमिति ङ.. ३ सप्तधान्ययुतमिति ज.. ४ प्रतिमाञ्च सुवर्णञ्चेति क.. ५ ब्राह्मणायोपपादयेदिति घ.. , ङ.. , ज.. , ञ.. च पृष्ठ २५१ सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः ।२०६.०२० नीरा पुत्रांश्च सौभाग्यं पतिं कन्या नृपोद्भवं ॥२०६.०२० इत्याग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमोऽध्यायः ॥ अध्याय {२०७} अथ सप्ताधिकद्विशततमोऽध्यायः कौमुदव्रतं अग्निरुवाच कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।२०७.००१ हरिं यजेत्मासमेकमेकादश्यामुपोषितः ॥२०७.००१ आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।२०७.००२ मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥२०७.००२ उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।२०७.००३ चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥२०७.००३ कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।२०७.००४ अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥२०७.००४ ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ।२०७.००५ पृष्ठ २५२ भोजनादि(१) द्विजे दद्याद्यावद्देवः प्रबुद्ध्यते ॥२०७.००५ तावन्मासोपवासः स्यादधिकं फलमप्यतः ।२०७.००६ इत्याग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमोऽध्यायः ॥ अध्याय {२०८} ॒शथाष्टाधिकद्विशततमोऽध्यायः व्रतदानादिसमुच्चयः अग्निरुवाच व्रतदानानि सामान्यं प्रवदामि समासतः ।२०८.००१ तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च ॥२०८.००१ विष्कम्भादौ च मेषादौ काले च ग्रहणादिके ।२०८.००२ यत्काले यद्व्रतं दानं यद्द्रव्यं नियमादि यत् ॥२०८.००२ तद्द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं ।२०८.००३ रवीशब्रह्मलक्ष्म्याद्याः(२) सर्वे विष्णोर्विभूतयः ॥२०८.००३ तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं ।२०८.००४ जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं ॥२०८.००४ मधुपर्कं तथाचामं स्नानं वस्तञ्च गन्धकं ।२०८.००५ टिप्पणी १ भोजनानि इति ग.. , ज.. च २ रवीशब्रह्मलोकेशा इति ज.. पृष्ठ २५३ पुष्पं धूपश्च दीपश्च नैवेद्यादि नमोऽस्तु ते ॥२०८.००५ इति पूजाव्रते दाने दानवाक्यं समं शृणु ।२०८.००६ अद्यामुकसगोत्राय विप्रायामुकशर्मणे ॥२०८.००६ एतद्द्रव्यं विष्णुदैवं सर्वपापोपशान्तय्२०८.००७ आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये(१) ॥२०८.००७ गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ।२०८.००८ धर्मायैश्वर्यकामाय तत्पापशमनाय च ॥२०८.००८ संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्यहं ।२०८.००९ एतद्दानप्रतिष्ठार्थं तुभ्यमेतद्ददाम्यहं ॥२०८.००९ एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः ।२०८.०१० यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे ॥२०८.०१० धर्मकामार्थमोक्षांश्च देहि मे मनसेप्सितं ।२०८.०११ यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं ॥२०८.०११ स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् ।२०८.०१२ तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं ॥२०८.०१२ नैकधा वासुदेवादेर्नियमात्पूजनाद्भवेत् ।२०८.०१३ इत्यागेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ सौभाग्याय सुष्टद्वये इति क.. , छ.. , ट, च । सौभाग्याय सुबुद्धये इति घ.. , ज.. , ञ.. च पृष्ठ २५४ अध्याय {२०९} अथ नवाधिकद्विशततमोऽध्यायः दानपरिभाषाकथनं अग्निरुवाच दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु ।२०९.००१ दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक् ॥२०९.००१ वापीकूपतडागानि देवतायतनानि च ।२०९.००२ अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं ॥२०९.००२ अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं ।२०९.००३ आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं ॥२०९.००३ ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च ।२०९.००४ द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं ॥२०९.००४ देशे काले च पात्रे च दानं कोटिगुणं भवेत् ।२०९.००५ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥२०९.००५ युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ।२०९.००६ सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च ॥२०९.००६ यज्ञोत्सवविबाहेषु तथा मन्वन्तरादिषु ।२०९.००७ वैधृते दृष्टदुःखप्ने द्रव्यब्राह्मणलाभतः ॥२०९.००७ श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते ।२०९.००८ अयने द्वे विपुवे द्वे चतस्रः षडशीतयः ॥२०९.००८ चतस्रो विष्णुपद्यश्च सङ्क्रात्यो द्वादशोत्तमाः ।२०९.००९ पृष्ठ २५५ कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ॥२०९.००९ षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः ।२०९.०१० अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ॥२०९.०१० त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।२०९.०११ वर्तमाने तुलामेषे नाड्यास्तुभयतो दश ॥२०९.०११ षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः ।२०९.०१२ पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोडश ॥२०९.०१२ श्रवणाश्विधनिष्ठासु नागदैवतमस्तके ।२०९.०१३ यदा स्याद्रविवारेण व्यतीपातः स उच्यते ॥२०९.०१३ नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात्कृतं ।२०९.०१४ त्रेता सिततृतीयायां वैशाखे द्वापरं युगं ॥२०९.०१४ दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके ।२०९.०१५ कृष्णे कलिं विजानीयाज्ज्ञेया मन्वन्तरादयः ॥२०९.०१५ अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा ।२०९.०१६ तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥२०९.०१६ फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।२०९.०१७ आषाढस्यापि दशमी माघमासस्य सप्तमी ॥२०९.०१७ आवाणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ।२०९.०१८ कार्त्तिके फाल्गुने तद्वज्ज्यैष्ठे पञ्चदशी तथा ॥२०९.०१८ ऊर्ध्वे चैवाग्रहायण्या अष्तकास्तिस्र ईरिताः ।२०९.०१९ अष्टकाख्या चाष्टमी स्यादासु(१) दानानि चाक्ष्ययं ॥२०९.०१९ टिप्पणी १ स्यादत्रेति ग.. , घ.. , ज.. , ञ.. च पृष्ठ २५६ गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु ।२०९.०२० अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि ॥२०९.०२० दद्यात्पूर्वमुखो दानं गृह्णीयादुत्तरामुखः ।२०९.०२१ आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत् ॥२०९.०२१ नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः ।२०९.०२२ सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥२०९.०२२ स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं ।२०९.०२३ कनकाश्वतिला नागा दासीरथमहीगृहाः ॥२०९.०२३ कन्या च कपिला धेनुर्महादानानि वै दश ।२०९.०२४ श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं ॥२०९.०२४ शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः ।२०९.०२५ कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः ॥२०९.०२५ पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः ।२०९.०२६ व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं ॥२०९.०२६ अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ।२०९.०२७ भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतं(१) ॥२०९.०२७ ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् ।२०९.०२८ बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः ॥२०९.०२८ कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं ।२०९.०२९ देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च ॥२०९.०२९ पुण्यं देयं प्रयत्नेन यत्पुण्यञ्चार्जितं क्वचित् ।२०९.०३० टिप्पणी १ कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ.. पुस्तके नास्ति पृष्ठ २५७ प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं ॥२०९.०३० श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं ।२०९.०३१ ज्ञानशीलगुणोपेतः परपीडावहिष्कृतः ॥२०९.०३१ अज्ञानां पालनात्त्राणात्तत्पात्रं परमं स्मृतं ।२०९.०३२ मातुः शतगुणं दानं सहस्रं पितुरुच्यते ॥२०९.०३२ अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं ।२०९.०३३ अमनुष्ये समं दानं पापे ज्ञेयं महाफलं ॥२०९.०३३ वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं ।२०९.०३४ वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजव्रुवे ॥२०९.०३४ वेदाध्याये शतगुणमन्तं वेदबोधके(१) ।२०९.०३५ पुरोहिते याजकादौ(२) दानमक्षयमुच्यते ॥२०९.०३५ श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि ।२०९.०३६ अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः ॥२०९.०३६ अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ।२०९.०३७ स्नातः सम्यगुपस्पृश्य गृह्णीयात्प्रयतः शुचिः ॥२०९.०३७ प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्(३) ।२०९.०३८ ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं ॥२०९.०३८ प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ।२०९.०३९ मन्दं पठेत्क्षत्रियात्तु उपांशु च तथा विशः ॥२०९.०३९ टिप्पणी १ ब्रह्मबोधके इति घ.. , ङ.. , ज.. , ञ.. , ट.. च २ पुरोहिते याचकादाविति ख.. , छ.. , ट.. च ३ सर्वत्रैव प्रकीर्तयेदिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. , ट.. च पृष्ठ २५८ मनसा च तथा शूद्रात्स्वस्तिवाचनकं तथा ।२०९.०४० अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥२०९.०४० कन्या दासस्तथा दासी प्राजापत्याः प्रकिर्तिताः ।२०९.०४१ प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥२०९.०४१ तथा चैकशफं सर्वं याम्यश्च महिषस्तथा ।२०९.०४२ उष्ट्रश्च नैरृतो धेनू रौद्री छागोऽनलस्तथा ॥२०९.०४२ आप्यो मेषो हरिः क्रीड आरण्याः पशवोऽनिलाः ।२०९.०४३ जलाशयं वारुणं स्याद्वारिधानीघटादयः ॥२०९.०४३ समुद्रजानि रत्नानि हेमलौहानि चानलः ।२०९.०४४ प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम ॥२०९.०४४ गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं ।२०९.०४५ वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं ॥२०९.०४५ सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के ।२०९.०४६ वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः ॥२०९.०४६ छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ।२०९.०४७ उपानहौ तथा यानमुत्तानाङ्गिर ईरितं ॥२०९.०४७ रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं ।२०९.०४८ गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता ॥२०९.०४८ शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतोऽस्ति हि(१) ।२०९.०४९ द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत् ॥२०९.०४९ तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः ।२०९.०५० टिप्पणी १ यातोत्र हीति ज.. पृष्ठ २५९ विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत् ॥२०९.०५० स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं ।२०९.०५१ गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन् ॥२०९.०५१ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयन्ततः ।२०९.०५२ शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं ॥२०९.०५२ गुडतक्ररसाद्याश्च शूद्राद्ग्राह्या निवर्तिना ।२०९.०५३ सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः ॥२०९.०५३ नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।२०९.०५४ दोषो भवति विप्राणां ज्वलनार्कसमा हि ते ॥२०९.०५४ कृते तु दीयते गत्वा त्रेतास्वानीय दीयते ।२०९.०५५ द्वापारे याचमानाय कलौ त्वनुगमान्विते ॥२०९.०५५ मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ।२०९.०५६ विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते(१) ॥२०९.०५६ अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके ।२०९.०५७ गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे ॥२०९.०५७ तथा चामुकगोत्राय तथा चामुकशर्मणे ।२०९.०५८ वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने ॥२०९.०५८ यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं ।२०९.०५९ पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा ॥२०९.०५९ कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये ।२०९.०६० सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये ॥२०९.०६० टिप्पणी १ न तद्दानस्य विद्यते इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ठ.. च पृष्ठ २६० एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ।२०९.०६१ दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्(१) ॥२०९.०६१ धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदोऽस्तु मे ।२०९.०६२ यथानामसगोत्राय विप्रायामुकशर्मणे ॥२०९.०६२ एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ।२०९.०६३ अनेन दानवाक्येन सर्वदानानि वै ददेत् ॥२०९.०६३ इत्याग्नेये महापुराणे दानपरिभाषा नाम नवाधिकद्विशततमोऽध्यायः ॥ अध्याय {२१०} अथ दशाधिकद्विशततमोऽध्यायः महादानानि अग्निरुवाच सर्वदानानि वक्ष्यामि महादानानि षोडश ।२१०.००१ तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं ॥२१०.००१ ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमं ।२१०.००२ हिरण्यकामधेनुश्च हिरण्याश्वश्च सप्तमं ॥२१०.००२ हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ।२१०.००३ पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥२१०.००३ टिप्पणी १ समुत्पाताद्यपापहृतिति ङ.. । समुत्पातादिपापहृदिति घ.. पृष्ठ २६१ विश्वचक्रं कल्पलता सप्तसागरकं परं ।२१०.००४ रत्नधेनुर्महाभूतघटः शुभदिनेऽर्पयेत् ॥२१०.००४ मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे ।२१०.००५ मेरुदानानि पुण्यानि मेरवो दश तान् शृणु ॥२१०.००५ धान्यद्रोणसहस्रेण उत्तमोऽर्धार्धतः परौ ।२१०.००६ उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ॥२१०.००६ दशभारैर्गुडाद्रिः स्यादुत्तमोऽर्धार्धतः परौ ।२१०.००७ उत्तमः पलसाहस्रैः स्वर्णमेरुस्तथा परौ ॥२१०.००७ दशद्रोणैस्तिलाद्रिः स्यात्पञ्चभिश्च त्रिभिः क्रमात् ।२१०.००८ कार्पासपर्वतो विंशभारैश्च दशपञ्चभिः ॥२१०.००८ विंशत्या घृहकुम्भानामुत्तमः स्याद्घृताचलः(१) ।२१०.००९ दशभिः पलसाहस्रैरुत्तमो रजताचलः ॥२१०.००९ अष्टभारैः शर्कराद्रिर्मध्योमन्दोऽर्धतोऽर्धतः ।२१०.०१० दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् ॥२१०.०१० प्रथमा गुडधेनुः स्याद्घृतधेनुस्तथापरा ।२१०.०११ तिलधेनुस्तृतोया च चतुर्थी जलधेनुका ॥२१०.०११ क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ।२१०.०१२ रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥२१०.०१२ कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।२१०.०१३ कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥२१०.०१३ गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ।२१०.०१४ टिप्पणी १ अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य प्रतिज्ञातत्वात्मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस्तथाष्टम इत्यनेन रत्नाचलस्य दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च पृष्ठ २६२ लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् ॥२१०.०१४ प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां ।२१०.०१५ उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयात् ॥२१०.०१५ वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ।२१०.०१६ अर्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥२१०.०१६ चतुर्थांशेन वत्सः स्याद्गुडवित्तानुसारतः ।२१०.०१७ पञ्च कृष्णलका माषस्ते सुवर्नस्तु षोडश ॥२१०.०१७ पलं सुवर्णाश्चत्वारस्तुला पलशतं स्मृतं ।२१०.०१८ स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः ॥२१०.०१८ धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ ।२१०.०१९ शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥२१०.०१९ सितसूत्रशिरालौ च सितकम्बलकम्वलौ ।२१०.०२० ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥२१०.०२० विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।२१०.०२१ क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥२१०.०२१ सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ ।२१०.०२२ नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ ॥२१०.०२२ रचयित्वा यजेद्धेनुमिमैर्मन्त्रैर्द्विजोत्तम ।२१०.०२३ या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥२१०.०२३ धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ।२१०.०२४ देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥२१०.०२४ धेनुरूपेण सा देवी मम पापं व्यपोहतु ।२१०.०२५ विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥२१०.०२५ पृष्ठ २६३ चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये ।२१०.०२६ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥२१०.०२६ लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे ।२१०.०२७ स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥२१०.०२७ सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ।२१०.०२८ एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् ॥२१०.०२८ समानं सर्वधेनूनां विधानं चैतदेव हि ।२१०.०२९ सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक् ॥२१०.०२९ स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता ।२१०.०३० कांस्योपदोहा दातव्या क्षोरिणौ गौः सदक्षिणा ॥२१०.०३० दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् ।२१०.०३१ कपिला चेत्तारयति भूयश्चासप्तमं कुलं ॥२१०.०३१ स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां ।२१०.०३२ शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥२१०.०३२ सवत्सरोमतुल्यानि युगान्युभयतोमुखीं ।२१०.०३३ दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत् ॥२१०.०३३ आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् ।२१०.०३४ यमद्वारे महावीरे तप्ता वैतरणी(१) नदी ॥२१०.०३४ तान्तर्तुञ्च ददाम्येनां(२) कृष्णां वैतरणीञ्च गां ।२१०.०३५ इत्याग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ कृष्णा वैतरणी इति ज.. , झ.. , ट.. च २ तान्तर्तुं वै ददाम्येनामिति छ.. पृष्ठ २६४ अध्याय {२११} अथैकादशाधिकद्विशततमोऽध्यायः नानादानानि अग्निरुवाच एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ।२११.००१ शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥२११.००१ प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।२११.००२ गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥२११.००२ गवां शतप्रदानेन मुच्यते नरकार्णवात् ।२११.००३ दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते ॥२११.००३ गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ।२११.००४ इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥२११.००४ महिषीदानमाहात्म्यादस्तु मे सर्वकामदा(१) ।२११.००५ धर्मराजस्य साहाय्ये(२) यस्याः पुत्रः प्रतिष्ठितः ॥२११.००५ महिषासुरस्य जननी या सास्तु वरदा मम ।२११.००६ महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥२११.००६ संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ।२११.००७ पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥२११.००७ सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते ।२११.००८ टिप्पणी १ गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति २ धर्मराजस्य माहात्म्ये इति ज.. पृष्ठ २६५ दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥२११.००८ तत्फलञ्चाक्षयं प्रोक्तं(१) वृषभस्य तु मोक्षणे(२) ।२११.००९ धर्मोऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥२११.००९ नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।२११.०१० त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥२११.०१० मा मे ऋणोऽस्तु दैवत्यो(३) भौतः पैत्रोऽथ मानुषः ।२११.०११ धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥२११.०११ अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ।२११.०१२ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥२११.०१२ मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ।२११.०१३ दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं ॥२११.०१३ तान्येव दशविस्ताराद्गोचर्मे तत्प्रदोऽघभित्(४) ।२११.०१४ गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु योऽर्पयेत्(५) ॥२११.०१४ सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।२११.०१५ भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥२११.०१५ दद्यात्कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ।२११.०१६ शय्यां दत्त्वा तु सगुणां(६) भुक्तिमुक्तिमवाप्नुयात् ॥२११.०१६ हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस्तथात्मनः ।२११.०१७ विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥२११.०१७ टिप्पणी १ तत्फलं चाक्षयं स्याद्वै इति ट.. २ वृषभस्य विमोक्षणे इति ख.. । वृषभस्य च मोक्षणादिति ज.. ३ दैवोऽथेति ख.. , छ.. च ४ तत्प्रदोऽघनुदिति श.. । तत्प्रदोऽघजिदिति घ.. , ङ.. च ५ यस्तु कृष्णाजिनं ददेदिति ट.. ६ दत्त्वोत्तमगुणामिति घ.. पृष्ठ २६६ गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ।२११.०१८ दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥२११.०१८ यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ।२११.०१९ ब्रह्मा हरो हरिर्देवैर्मध्ये च यमदूतकः ॥२११.०१९ पाशी(१) तस्य शिरश्छित्त्वा तं दद्यात्स्वर्गभाग्भवेत् ।२११.०२० त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजोऽघभाक् ॥२११.०२० चक्रं रूप्यमयं कृत्वा के धृत्वा तत्प्रदापयेत् ।२११.०२१ हेमयुक्तं द्विजायैतत्कालचक्रमिदम्महत् ॥२११.०२१ आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ।२११.०२२ पञ्चाशत्पलसंयुक्तं लौहदण्डं तु योऽर्पयेत् ॥२११.०२२ वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ।२११.०२३ मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥२११.०२३ मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ।२११.०२४ पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् ॥२११.०२४ खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ।२११.०२५ रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥२११.०२५ उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ।२११.०२६ गृहीतमांसपिण्डश्च वामे वै कालपूरुषः ॥२११.०२६ सम्पूज्य तञ्च गन्धाद्यैः(२) ब्राह्मणायोपपादयेत् ।२११.०२७ मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥२११.०२७ गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०२८ टिप्पणी १ पापो इति ख.. , छ.. , ज.. च २ सम्पूज्य वस्त्रगन्धाद्यैरिति ङ.. पृष्ठ २६७ रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्य्भाक् ॥२११.०२८ घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।२११.०२९ सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥२११.०२९ सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।२११.०३० अन्येषामपि दानानां सुवर्णं(१) दक्षिणा स्मृता ॥२११.०३० सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।२११.०३१ नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥२११.०३१ रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ।२११.०३२ सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥२११.०३२ सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ।२११.०३३ पितॄंश्च पितृलोकस्थान् देवस्थाने च देवताः ॥२११.०३३ सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।२११.०३४ खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥२११.०३४ निवर्तनशतं वापि तदर्धं वा गृहादिकं ।२११.०३५ अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग्भवेत् ॥२११.०३५ तैलविन्दुर्यथा चाप्सु प्रसर्पेद्भूगतं तथा ।२११.०३६ सर्वेषामेवदानानमेकजन्मानुगं फलं ॥२११.०३६ हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ।२११.०३७ त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥२११.०३७ गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग्भवेत् ।२११.०३८ अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥२११.०३८ टिप्पणी १ हिरण्यमिति ट.. पृष्ठ २६८ दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ।२११.०३९ दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥२११.०३९ अर्धैस्तदर्धैरर्धैर्वा भुक्तिमुक्तिमवाप्नुयात्(१) ।२११.०४० शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥२११.०४० वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ।२११.०४१ धान्यगोधूमकलमयवादीन् स्वर्गभाग्ददत् ॥२११.०४१ आसनं तैजसं पात्रं लवणं गन्धचन्दनं ।२११.०४२ धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं(२) ॥२११.०४२ दिव्यानि नानाद्रव्याणि दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।२११.०४३ तिलांश्च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥२११.०४३ अन्नदानात्परं नास्ति न भूतं न भविष्यति ।२११.०४४ हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥२११.०४४ अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ।२११.०४५ कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥२११.०४५ सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ।२११.०४६ पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥२११.०४६ अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्(३) ।२११.०४७ देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥२११.०४७ घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् ।२११.०४८ टिप्पणी १ ततोर्ध्वतस्तदर्धार्धैर्युक्तां भुक्तिमवाप्नुयातिति छ.. २ धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख.. ३ दीप्ताग्निमाप्नुयादिति ङ.. पृष्ठ २६९ छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्(१) ॥२११.०४८ प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ।२११.०४९ चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥२११.०४९ ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ।२११.०५० वृक्षारामान् भोजनादीन्मार्गसंवाहनादिकान् ॥२११.०५० पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०५१ त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥२११.०५१ व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ।२११.०५२ सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥२११.०५२ अभयं सर्वभूतेभ्यो यो दद्यात्सर्वभाङ्नरः ।२११.०५३ पुराणं भारतं वापि रामायणमथापि वा ॥२११.०५३ लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२११.०५४ वेदशास्त्रं नृत्यगीतं योऽध्यापयति नाकभाक् ॥२११.०५४ वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ।२११.०५५ किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥२११.०५५ वाजपेयसहस्रस्य सम्यग्दत्तस्य यत्फलं ।२११.०५६ तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥२११.०५६ शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।२११.०५७ सर्वदानप्रदः स स्यात्पुस्तकं वाचयेत्तु यः ॥२११.०५७ त्रैलोक्ये चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ।२११.०५८ ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥२११.०५८ टिप्पणी १ स्वर्गे महीयते इति ग.. । स्वर्गे सुखी भवेदेति घ.. , ङ.. च पृष्ठ २७० विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ।२११.०५९ उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥२११.०५९ वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ।२११.०६० धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥२११.०६० सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ।२११.०६१ विद्यादानमवाप्नोति प्रदानात्पुस्तकस्य तु ॥२११.०६१ शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ।२११.०६२ शिष्यांश्च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥२११.०६२ येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ।२११.०६३ लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियं ॥२११.०६३ सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।२११.०६४ विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥२११.०६४ पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ।२११.०६५ देवालयं च प्रतिमां कारयत्सर्वमाप्नुयात् ॥२११.०६५ सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ।२११.०६६ नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्(१) ॥२११.०६६ गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ।२११.०६७ घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥२११.०६७ वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ।२११.०६८ कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥२११.०६८ कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् ।२११.०६९ टिप्पणी १ सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ २७१ घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥२११.०६९ स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ।२११.०७० पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं ॥२११.०७० दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ।२११.०७१ सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥२११.०७१ दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ।२११.०७२ देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥२११.०७२ इत्याग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमोऽध्यायः ॥ अध्याय {२१२} अथ द्वादशाधिकद्विशततमोऽध्यायः मेरुदानानि अग्निरुवाच काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते ।२१२.००१ नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥२१२.००१ व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ।२१२.००२ अश्वं वै मार्गशैर्षे तु कमलं पिष्टसम्भवं ॥२१२.००२ शिवाय पूज्य यो दद्यात्सूर्यलोके चिरं वसेत्(१) ।२१२.००३ टिप्पणी १ स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति झ.. पृष्ठ २७२ गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥२१२.००३ माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ।२१२.००४ फाल्गुने तु वृषं पैष्टं स्वर्गभुक्स्यान्महीपतिः ॥२१२.००४ चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां ।२१२.००५ दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः ॥२१२.००५ सप्तव्रीहींश्च वैशाखे दत्त्वा शिवमयो भवेत् ।२१२.००६ बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत् ॥२१२.००६ विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः ।२१२.००७ शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः ॥२१२.००७ गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः ।२१२.००८ क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् ॥२१२.००८ कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः ।२१२.००९ मेरुदानं द्वादशकं वक्ष्येऽहं भुक्तिमुक्तिदं ॥२१२.००९ मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद्द्विजे ।२१२.०१० सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु ॥२१२.०१० वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः ।२१२.०११ पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः ॥२१२.०११ मध्योऽर्धः स्यात्तदर्धोऽधो वित्तशाठ्यं विवर्जयेत् ।२१२.०१२ कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं ॥२१२.०१२ माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भदरसञ्ज्ञितः ।२१२.०१३ अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे ॥२१२.०१३ हेमकूटोऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।२१२.०१४ नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥२१२.०१४ पृष्ठ २७३ वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।२१२.०१५ सोपवासोऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥२१२.०१५ देवाग्रे चार्च्य मेरुञ्च मन्त्रैर्विप्राय वै ददेत् ।२१२.०१६ विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं ॥२१२.०१६ भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते ।२१२.०१७ इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे ॥२१२.०१७ कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः ।२१२.०१८ अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् ॥२१२.०१८ पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् ।२१२.०१९ शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं ॥२१२.०१९ एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् ।२१२.०२० मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश ॥२१२.०२० अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च ।२१२.०२१ स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् ॥२१२.०२१ परमाणवो यावन्त इह राजा भवेच्चिरं ।२१२.०२२ रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्(१) ॥२१२.०२२ प्रागुक्तं च फलं तस्य विष्णुं विप्रंप्रपूज्य च ।२१२.०२३ भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च(२) ॥२१२.०२३ परिकल्प्याष्टमांशेन शेषांशाः(३) पूर्ववत्फलं ।२१२.०२४ द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥२१२.०२४ टिप्पणी १ सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च २ मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च ३ शेषाङ्गा इति ख.. पृष्ठ २७४ ददेत्त्रिपुरुषैर्युक्तं दत्त्वानन्तं फलं लभेत् ।२१२.०२५ त्रिपञ्चाश्वैरश्वमेरुं हययद्वादशसंयुतं ॥२१२.०२५ विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् ।२१२.०२६ अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् ॥२१२.०२६ पट्टवस्त्रैर्भारमात्रैर्वस्त्रमेरुश्च मध्यतः ।२१२.०२७ शैलैर्द्वादशवस्त्रैश्च दत्त्वा तञ्चाक्षयं फलं ॥२१२.०२७ घृतपञ्चसहस्रैश्च पलानामाज्यपर्वतः ।२१२.०२८ शतैः पञ्चभिरेकैकः पार्वतेऽस्मिन् हरिं यजेत् ॥२१२.०२८ विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ।२१२.०२९ एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात्फलं ॥२१२.०२९ धान्यमेरुः पञ्चखारोऽपर एकैकखारकाः ।२१२.०३० स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् ॥२१२.०३० सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं ।२१२.०३१ एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् ॥२१२.०३१ शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च ।२१२.०३२ तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्(१) ॥२१२.०३२ नमो विष्णुस्वरूपाय धराधराय वै नमः ।२१२.०३३ ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥२१२.०३३ नगद्वादशनाथाय सर्वपापापहारिणे ।२१२.०३४ विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा ॥२१२.०३४ निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः ।२१२.०३५ टिप्पणी १ बन्धुभिर्ब्रह्मलोकभागिति झ.. पृष्ठ २७५ त्वं हरिस्तु हरेरग्रे अहं विष्णुश्च विष्णवे ॥२१२.०३५ निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे ।२१२.०३६ इत्याग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमोऽध्यायः ॥ अध्याय {२१३} अथ त्रयोदशाधिकद्विशततमोऽध्यायः पृथ्वीदानानि अग्निरुवाच पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।२१३.००१ शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥२१३.००१ जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।२१३.००२ उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥२१३.००२ तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।२१३.००३ उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥२१३.००३ कन्यसा च त्रिभागेन(१) त्रिहान्या कूर्मपङ्कजे ।२१३.००४ पलानान्तु सहस्रेण कल्पयेत्कल्पपादपं ॥२१३.००४ मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ।२१३.००५ टिप्पणी १ स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च पृष्ठ २७६ पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत्सुधीः ॥२१३.००५ एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।२१३.००६ विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥२१३.००६ ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।२१३.००७ धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥२१३.००७ विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ।२१३.००८ अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥२१३.००८ भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्यप्ररोहिणीम् ।२१३.००९ ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥२१३.००९ कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४) ॥१०॥२१३.०१० इत्याग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥ अध्याय {२१४} अथ चतुर्दशाधिकद्विशततमोऽध्यायः मन्त्रमाहत्म्यकथनं अग्निरुवाच नाडीचक्रं प्रवक्ष्यामि यज्ज्ञानाज्ज्ञायते हरिः ।२१४.००१ नाभेरधस्ताद्यत्कन्दमङ्कुरास्तत्र निर्गताः ॥२१४.००१ टिप्पणी १ नरमेधफलं लभेदिति ग.. , ङ.. , ञ.. च २ पुरीं वापीति ख.. ३ कार्त्तिकादाविति ख.. , ट.. च ४ कुर्वन् सन्तारयेत्कुलमिति ग.. , घ.. , ङ.. , ट.. च पृष्ठ २७७ द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ।२१४.००२ तिर्यगूर्ध्वमधश्चैव व्याप्तन्ताभिः समन्ततः ॥२१४.००२ चक्रवत्संस्थिता ह्येताः प्रधाना दशनाडयः ।२१४.००३ इडा च पिङ्गला चैव सुसुम्णा च तथैव च ॥२१४.००३ गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा ।२१४.००४ अलम्बुषा हुहुश्चैव शङ्खिनी दशमी स्मृता ॥२१४.००४ दश प्राणवहा ह्येता नाडयः परिकीर्तिताः ।२१४.००५ प्राणोऽपानः समानश्च उदानो व्यान एव च ॥२१४.००५ नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।२१४.००६ प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः ॥२१४.००६ प्राणः प्राणयते प्राणं विसर्गात्पूरणं प्रति ।२१४.००७ नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥२१४.००७ निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः ।२१४.००८ प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ॥२१४.००८ अधो नयत्यपानस्तु आहारञ्च नृणामधः ।२१४.००९ मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः ॥२१४.००९ पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं ।२१४.०१० समन्नयति गात्रेषु समानो नाम मारुतः ॥२१४.०१० स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं ।२१४.०११ उद्वेजयति मर्माणि उदानो नाम मारुतः ॥२१४.०११ व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः ।२१४.०१२ प्रतिदानं तथा कण्ठाद्व्यापानाद्व्यान उच्यते ॥२१४.०१२ उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः ।२१४.०१३ पृष्ठ २७८ कृकरो भक्षणे चैव देवदत्तो विजृम्भिते ॥२१४.०१३ धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ।२१४.०१४ जीवः प्रयाति दशधा नाडीचक्रं हि तेन तत् ॥२१४.०१४ सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च ।२१४.०१५ अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा(१) ॥२१४.०१५ ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका ।२१४.०१६ ऋणञ्चात्र भवेत्कासो निश्वासो धनमुच्यते(२) ॥२१४.०१६ उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं ।२१४.०१७ मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं ॥२१४.०१७ सङ्क्रान्तिः पुनरस्यैव स्वस्थानात्स्थानयोगतः ।२१४.०१८ सुसुम्णा मध्यमे ह्यङ्गे इडा वामे प्रतिष्ठिता ॥२१४.०१८ पिङ्गला दक्षिणे विप्र ऊर्ध्वं प्राणो ह्यहः स्मृतं ।२१४.०१९ अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः ॥२१४.०१९ आयामो देहमध्यस्थः सोमग्रहणमिष्यते ।२१४.०२० देहातितत्त्वमायामं आदित्यग्रहणं विदुः ॥२१४.०२० उदरं पूरयेत्तावद्वायुना यावदीप्सितं ।२१४.०२१ प्राणायामी भवेदेष पूरका देहपूरकः ॥२१४.०२१ पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।२१४.०२२ सम्पूरणकुम्भवत्तिष्ठेत्प्राणायामः स कुम्भकः ॥२१४.०२२ मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् ।२१४.०२३ उच्छ्वासयोगयुक्तश्च वायुमूर्द्वं विरेचयेत् ॥२१४.०२३ टिप्पणी १ बलन्तथेति ञ.. २ बलमुच्यते इति ञ.. , झ.. च पृष्ठ २७९ उच्चरति स्वयं यस्मात्स्वदेहावस्थितः शिवः ।२१४.०२४ तस्मात्तत्त्वविदाञ्चैव स एव जप उच्च्यते ॥२१४.०२४ अयुते द्वे सहस्रैकं षट्शतानि तथैव च ।२१४.०२५ अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः ॥२१४.०२५ अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी ।२१४.०२६ अजपां जपते यस्तां पुनर्जन्म न विद्यते ॥२१४.०२६ चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता ।२१४.०२७ हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता ॥२१४.०२७ सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् ।२१४.०२८ स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः ॥२१४.०२८ देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः(१) ।२१४.०२९ हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ॥२१४.०२९ तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः ।२१४.०३० पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः ॥२१४.०३० ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।२१४.०३१ तालुमध्ये(२) स्थितो रुद्रो ललाटे तु महेश्वरः ॥२१४.०३१ प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं ।२१४.०३२ पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः ॥२१४.०३२ प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि ।२१४.०३३ षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः ॥२१४.०३३ गमागमस्य ज्ञानेन सर्वपापक्षयो भवेत् ।२१४.०३४ टिप्पणी १ देहपूजित इति ख.. , घ.. , छ.. च २ तालुमूले इति ख.. पृष्ठ २८० अणिमादिगुणैश्वर्यं षड्भिर्मासैरवाप्नुयात् ॥२१४.०३४ स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया ।२१४.०३५ ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा ॥२१४.०३५ ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।२१४.०३६ आप्यायने प्लुतश्चेति मूर्ध्नि विन्दुविभूषितः ॥२१४.०३६ आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः ।२१४.०३७ आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्तितम् ॥२१४.०३७ देवस्य दक्षिणां मूर्तिं पञ्चलक्षं स्थितो जपेत् ।२१४.०३८ जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥२१४.०३८ एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् ।२१४.०३९ ऊर्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं ॥२१४.०३९ त्रिशून्यं यो विजानाति मुच्यतेऽसौ ध्रुवं द्विजः ।२१४.०४० प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं ॥२१४.०४० अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते ।२१४.०४१ तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्य.असौ गुरुः ॥२१४.०४१ इत्याग्नेये महापुराणे मन्त्रमाहात्म्यं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥ पृष्ठ २८१ अध्याय {२१५} अथ पञ्चदशाधिकद्विशततमोऽध्यायः सन्ध्याविधिः अग्निरुवाच ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।२१५.००१ ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं ॥२१५.००१ सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।२१५.००२ तेन सम्परिपूर्णं यत्तत्पूर्णं कर्म नेतरत् ॥२१५.००२ ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।२१५.००३ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥२१५.००३ योऽधीतेऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।२१५.००४ स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् ॥२१५.००४ एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।२१५.००५ सावित्र्यास्तु परन्नास्ति मौनात्सत्यं विशिष्यते ॥२१५.००५ सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।२१५.००६ विंशावर्ता तु सा देवी नयते हीश्वरालयं ॥२१५.००६ अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।२१५.००७ रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥२१५.००७ न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।२१५.००८ गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा ॥२१५.००८ ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।२१५.००९ गुरुदारागमश्चैव जप्येनैव पुनाति सा ॥२१५.००९ पृष्ठ २८२ पापे कृते तिलैर्होमो गायत्रीजप ईरितः ।२१५.०१० जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(१) ॥२१५.०१० गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।२१५.०११ ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥२१५.०११ शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।२१५.०१२ अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥२१५.०१२ शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।२१५.०१३ सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥२१५.०१३ अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।२१५.०१४ ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥२१५.०१४ गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।२१५.०१५ विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥२१५.०१५ देवतोपनये जप्ये विनियोगो हुते तथा ।२१५.०१६ अग्निर्वायू रविर्विद्युत्यमो जलपतिर्गुरुः ॥२१५.०१६ पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।२१५.०१७ मित्रोऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥२१५.०१७ अङ्गिरा विश्वनासत्यौ कस्तथा सर्वदेवताः ।२१५.०१८ रुद्रो ब्रह्मा च विष्णुश्च क्रमशोऽक्षरदेवताः ॥२१५.०१८ गयत्र्या जपकाले तु कथिताः पापनाशनाः ।२१५.०१९ पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥२१५.०१९ जङ्घे शिश्रश्च वृषणौ कटिर्नाभिस्तथोदरं ।२१५.०२० टिप्पणी १ उपपातकपापहेति ग.. , घ.. , ङ.. च पृष्ठ २८३ स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥२१५.०२० चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।२१५.०२१ दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥२१५.०२१ पीतः श्यामश्च कपिलो मरकतोऽग्निसन्निभः ।२१५.०२२ रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥२१५.०२२ स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागोऽखिलद्युतिः(१) ।२१५.०२३ हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥२१५.०२३ शुक्लकृष्णपालाशाभा(२) गायत्र्या वर्णकाः क्रमात् ।२१५.०२४ ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥२१५.०२४ गायत्र्या तु तिलैर्होमः सर्वपापप्रणाशनः ।२१५.०२५ शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ॥२१५.०२५ सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।२१५.०२६ पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥२१५.०२६ क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।२१५.०२७ धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ॥२१५.०२७ आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।२१५.०२८ सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥२१५.०२८ अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।२१५.०२९ कोट्या ब्रह्मबधान्मुक्तः कुलोद्धारी हरिर्भवेत् ॥२१५.०२९ ग्रहयज्ञमुखो वापि होमोऽयुतमुखोऽर्थकृत् ।२१५.०३० टिप्पणी १ पद्मरागोऽमलद्युतिरिति ख.. , छ.. , ज.. , ट.. च २ शुक्लपद्मपलाशाभेति ङ.. , ञ.. च पृष्ठ २८४ आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥२१५.०३० स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।२१५.०३१ पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् ॥२१५.०३१ प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।२१५.०३२ देवोऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥२१५.०३२ शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।२१५.०३३ त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥२१५.०३३ अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।२१५.०३४ ओं तेजोऽसि महोऽसि बलमसि भ्राजोऽसि देवानान्धामनामासि । विश्वमसि विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥२१५.०३४ व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।२१५.०३५ व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति ॥२१५.०३५ विश्वामित्रो यमदग्निर्भरद्वाजोऽथ गोतमः ।२१५.०३६ ऋषिरत्रिर्वशिष्ठश्च काश्यपश्च यथाक्रमं ॥२१५.०३६ अग्निर्वायू रविश्चैव वाक्पतिर्वरुणस्तथा ।२१५.०३७ इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥२१५.०३७ गायत्र्यष्टिगनुष्टुप्च वृहती पङ्क्तिरेव च ।२१५.०३८ त्रिष्टुप्च जगती चेति छन्दांस्याहुरनुक्तामात् ॥२१५.०३८ विनियोगे व्याहृतीनां प्राणायामे च होमके ।२१५.०३९ आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(१) ॥२१५.०३९ टिप्पणी १ द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च पृष्ठ २८५ तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।२१५.०४० विप्रुषोऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् ॥२१५.०४० अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।२१५.०४१ आपोहिष्ठेत्यृचोऽस्याश्च सिन्धुद्वीप ऋषिः स्मृतः ॥२१५.०४१ ब्रह्मस्नानाय छन्दोऽस्य गायत्री देवता जलं ।२१५.०४२ मार्जने विनियोगस्य हयावभृथके क्रतोः ॥२१५.०४२ अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।२१५.०४३ अनुष्टुप्च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥२१५.०४३ आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।२१५.०४४ ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥२१५.०४४ ब्रह्माग्निवायुसूर्याश्च देवताः परिकीर्तिताः ।२१५.०४५ प्राणरोधात्तु वायुः स्याद्वायोरग्निश्च जायते ॥२१५.०४५ अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।२१५.०४६ अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ॥२१५.०४६ तपोयज्ञवषट्कार आपो ज्योती रसोऽमृतं ।२१५.०४७ उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥२१५.०४७ गायत्रीच्छन्द आख्यातं सूर्यश्चैव तु दैवतम् ।२१५.०४८ अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥२१५.०४८ चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।२१५.०४९ त्रिष्टुप्छन्दो दैवतञ्च सूर्योऽस्याः परिकीर्तितं ॥२१५.०४९ इत्याग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥ पृष्ठ २८६ अध्याय {२१६} अथ षोडशाधिकद्विशततमोऽध्यायः गायत्रीनिर्वाणं अग्निरुवाच एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत्स्मरेत् ।२१६.००१ गायञ्च्छिष्यान् यतस्त्रायेत्भार्यां प्राणांस्तथैव च(१) ॥२१६.००१ ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ।२१६.००२ प्रकाशनात्सा सवितुर्वाग्रूपत्वात्सरस्वती ॥२१६.००२ तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ।२१६.००३ भा दीप्ताविति रूपं हि भ्रस्जः पाकेऽथ तत्स्मृतं ॥२१६.००३ ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ।२१६.००४ भर्गः स्याद्भ्राजत इति बहुलं छन्द ईरितं ॥२१६.००४ वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ।२१६.००५ स्वर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥२१६.००५ वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ।२१६.००६ नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥२१६.००६ अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ।२१६.००७ तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥२१६.००७ शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ।२१६.००८ केचित्सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥२१६.००८ टिप्पणी १ कायान् प्राणांस्तथैव चेति ञ.. पृष्ठ २८७ अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।२१६.००९ तत्पदं परमं विष्णोर्देवस्य सवितुः स्मृतं ॥२१६.००९ महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ।२१६.०१० पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्च पाचयेत् ॥२१६.०१० अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।२१६.०११ आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥२१६.०११ दधातेर्वा धीमहीति मनसा धारयेमहि ।२१६.०१२ नोऽस्माकं यश्च भर्गश्च सर्वेषां प्राणिनां धियः ॥२१६.०१२ चोदयात्प्रेरयेद्बुद्धीर्भोक्तॄणां सर्वकर्मसु ।२१६.०१३ दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् ॥२१६.०१३ ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वा ।२१६.०१४ ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥२१६.०१४ स्वर्गाद्यैः क्रीडते देवो योऽहं स पुरुषः प्रभुः ।२१६.०१५ आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥२१६.०१५ जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ।२१६.०१६ ध्यानेन पुरुषोऽयञ्च द्रष्टव्यः सूर्यमण्डले ॥२१६.०१६ तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत्परमं पदं ।२१६.०१७ देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥२१६.०१७ देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ।२१६.०१८ योऽसावादित्यपुरुषः सोऽसावहमनन्त ओं ॥२१६.०१८ ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा ॥१९॥२१६.०१९ इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम षोडशाधिकद्विशततमोऽध्यायः ॥ पृष्ठ २८८ अध्याय {२१७} अथ सप्तदशाधिकद्विशततमोऽध्यायः गायत्रीनिर्वाणं अग्निरुवाच लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।२१७.००१ निर्वाणं(१) परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२) ॥२१७.००१ नमः कनकलिङ्गाय(३) वेदलिङ्गाय वै नमः ।२१७.००२ नमः परमलिङ्गाय(४) व्योमलिङ्गाय वै नमः ॥२१७.००२ नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।२१७.००३ नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥२१७.००३ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।२१७.००४ नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥२१७.००४ नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।२१७.००५ नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥२१७.००५ नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।२१७.००६ नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥२१७.००६ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।२१७.००७ टिप्पणी १ निर्मलमिति ख.. २ वशिष्तोप्येव शङ्करादिति ख.. , घ.. च ३ कमललिङ्गायेति ट.. ४ नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च पृष्ठ २८९ नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१) वै नमः(२) ॥२१७.००७ नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।२१७.००८ नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥२१७.००८ नमो वायूर्ध्वलिङ्गाय(३) श्रुतिलिङ्गाय वै नमः ।२१७.००९ नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४) वै नमः ॥२१७.००९ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।२१७.०१० नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५) ॥२१७.०१० दिश नः परमं योगमपत्यं मत्समन्तथा ।२१७.०११ ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६) ॥२१७.०११ अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।२१७.०१२ अग्निरुवाच वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥२१७.०१२ वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥२१७.०१३ इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ तत्त्वलिङ्गायेति ख.. , छ.. च २ नम इन्द्रियलिङ्गायेत्यादिः सत्त्वलिङ्गाय वै नम इत्यन्तः पाठः ज.. पुस्तके नास्ति ३ नमो वागूर्ध्वलिङ्गायेति घ.. ४ नमस्ते सर्वलिङ्गाय नामलिङ्गायेति ख.. , छ.. च ५ नमोऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्यन्तः पाठः ज.. पुस्तके नास्ति ६ परमात्मा परंविभो इति ज.. पृष्ठ २९० अध्याय {२१८} ॒शथाष्टादशाधिकद्विशततमोऽध्यायः राजाभिषेककथनं अग्निरुवाच पुष्करेण च रामाय राजधर्मं हि पृच्छते ।२१८.००१ यथादौ कथितं तद्वद्वशिष्ट कथयामि ते ॥२१८.००१ पुष्कर उवाच राजधर्मं प्रवक्ष्यामि सर्वस्मात्राजधर्मतः ।२१८.००२ राजा भवेत्(१) शत्रुहन्ता प्रजापालः सुदण्डवान् ॥२१८.००२ पालयिष्यति वः सर्वान् धर्मस्थान् व्रतमाचरेत् ।२१८.००३ संवत्सरं स वृणुयात्पुरोहितमथ द्विजं(२) ॥२१८.००३ मन्त्रिणश्चाखिलात्मज्ञान्महिषीं धर्मलक्षणां ।२१८.००४ संवत्सरं नृपः काले ससम्भारोऽभिषेचनं ॥२१८.००४ कुर्यान्मृते नृपे नात्र कालस्य नियमः स्मृतः ।२१८.००५ तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ ॥२१८.००५ घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः ।२१८.००६ अभयं घोषयेद्दुर्गान्मोचयेद्राज्यपालके ॥२१८.००६ पुरोधसाभिषेकात्प्राक्कार्यैन्द्री शान्तिरेव च ।२१८.००७ उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्(३) ॥२१८.००७ टिप्पणी १ राजा हरिति छ.. , ख.. , घ.. , ज.. , ञ.. , ट.. च २ पुरोहितमथर्त्विजमिति ख.. , घ.. , छ.. , ज.. , ट.. च ३ जुहुयादमूनिति ङ.. पृष्ठ २९१ वैष्णवानैन्द्रमन्त्रांस्तु सावित्रीन् वैश्वदैवतान् ।२१८.००८ सौम्यान् स्वस्त्ययनं शर्मायुष्याभयदान्मनून् ॥२१८.००८ अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं ।२१८.००९ सम्पातवन्तं हैमञ्च पूजयेद्गन्धपुष्पकैः ॥२१८.००९ प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ।२१८.०१० रथौघमेघनिर्घोषो विधूमश्च हुताशनः ॥२१८.०१० अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः ।२१८.०११ प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥२१८.०११ न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः ।२१८.०१२ पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः ॥२१८.०१२ वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् ।२१८.०१३ इन्द्रालयमृदा(१) ग्रीवां हृदयन्तु नृपाजिरात् ॥२१८.०१३ करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं ।२१८.०१४ वृषशृङ्गोद्धृतमृदा वामञ्चैव तथा भुजं ॥२१८.०१४ सरोमृदा तथा पृष्ठमुदरं सङ्गमान्मृदा ।२१८.०१५ नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा(२) ॥२१८.०१५ वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते ।२१८.०१६ यज्ञस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा ॥२१८.०१६ अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके ।२१८.०१७ मूर्धानं पञ्चगव्येन भद्रासनगतं नृपं ॥२१८.०१७ अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः ।२१८.०१८ टिप्पणी १ चन्द्रालयमृदेति ज.. २ सरोमृदेत्यादिः संशोधयेत्तथेत्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ २९२ पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्राहणः ॥२१८.०१८ रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः ।२१८.०१९ दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च ॥२१८.०१९ मृण्मयेन जलेनोदक्शूद्रामात्योऽभिषिचयेत् ।२१८.०२० ततोऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ॥२१८.०२० कुर्वीत मधुना विप्रश्छन्दोगश्च कुशोदकैः ।२१८.०२१ सम्पातवन्तं कलशं तथा गत्वा पुरोहितः ॥२१८.०२१ विधाय वह्निरक्षान्तु सदस्येषु यथाविधि ।२१८.०२२ राजश्रियाभिषेके च ये मन्त्राः परिकीर्तिताः ॥२१८.०२२ तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनैस्तथा ।२१८.०२३ ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु(१) ॥२१८.०२३ शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत् ।२१८.०२४ या ओषधीत्योषधीभीरथेत्युक्त्वेति गन्धकैः ॥२१८.०२४ पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः(२) ।२१८.०२५ रत्नैराशुः शिशानश्च ये देवाश्च कुशोदकैः ॥२१८.०२५ यजुर्वेद्यथर्ववेदी(३) गन्धद्वारेति संस्पृशेत् ।२१८.०२६ शिरः कण्ठं रोचनया सर्वतीर्थोदकैर्द्विजाः ॥२१८.०२६ गीतवाद्यादिनिर्घोषैश्चामरव्यजनादिभिः ।२१८.०२७ सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः ॥२१८.०२७ तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं ।२१८.०२८ अभ्यर्च्य विष्णुं ब्रह्माणमिन्द्रादींश्च ग्रहेश्वरान्(४) ॥२१८.०२८ टिप्पणी १ वेदिमूलन्तथैव तु इरि ख.. २ दीपकैरिति ङ.. ३ यजुर्वेद्यथ ऋग्वेदी इति ङ.. ४ ग्रहादिकानिति ख.. , ग.. , घ.. च पृष्ठ २९३ व्याघ्रचर्मोत्तरां शय्यामुपविष्टः पुरोहितः ।२१८.०२९ मधुपर्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् ॥२१८.०२९ राज्ञोमुकुटबन्धञ्च पञ्चचर्मोत्तरं ददेत् ।२१८.०३० ध्रुवाद्यैरिति च विशेद्वृषजं वृषदंशजं ॥२१८.०३० द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म तदासने ।२१८.०३१ अमात्यसचिवादींश्च प्रतीहारः प्रदर्शयेत् ॥२१८.०३१ गोजाविगृहदानाद्यैः सांवत्सरपुरोहितौ ।२१८.०३२ पूजयित्वा द्विजान् प्रार्च्य ह्यन्यभूगोन्नमुख्यकैः ॥२१८.०३२ वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः ।२१८.०३३ वृषमालभ्य गां वत्सां पूजयित्वाथ मन्त्रितं ॥२१८.०३३ अश्वमारुह्य नागञ्च पूजयेत्तं समारुहेत् ।२१८.०३४ परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ॥२१८.०३४ पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्जयेत् ॥३५॥२१८.०३५ इत्याग्नेये महापुराणे राजाभिषेको नाम अष्टादशाधिकद्विशततमोऽध्यायः ॥ अध्याय {२१९} ॒शथोनविंशाधिकद्विशततमोऽध्यायः अभिषेकमन्त्राः पुष्कर उवाच राजदेवाद्यभिषेकमन्त्रान्वक्ष्येऽघमर्दनान् ।२१९.००१ कुम्भात्कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ॥२१९.००१ पृष्ठ २९४ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।२१९.००२ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥२१९.००२ भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः ।२१९.००३ रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा ॥२१९.००३ भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ।२१९.००४ सनत्कुमारोऽङ्गिराश्च पुलस्त्यः पुलहः क्रतुः ॥२१९.००४ मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः ।२१९.००५ प्रभासुरा वहिर्षद अग्निष्वात्ताश्च पान्तु ते ॥२१९.००५ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।२१९.००६ अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः ॥२१९.००६ आदित्याद्याः कश्यपस्य बहुपुत्रस्य(१) वल्लभाः ।२१९.००७ कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः ॥२१९.००७ अश्विन्याद्याश्च चन्द्रस्य पुलहस्य(२) तथा प्रियाः ।२१९.००८ भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः ॥२१९.००८ श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।२१९.००९ पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः ॥२१९.००९ आयतिर्नियतीरात्रिर्निद्रा लोकस्थितौ स्थिताः ।२१९.०१० उमा मेना शची पान्तु धूमोर्नानिरृतिर्जये ॥२१९.०१० गौरी शिवा च ऋद्धिश्च वेला चैव नड्वला ।२१९.०११ अशिक्नी च(३) तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः ॥२१९.०११ महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ।२१९.०१२ टिप्पणी १ देवपुत्रस्येति ज.. २ पुलस्त्यस्येति ग.. , घ.. , ज.. च ३ असिता चेति ङ.. पृष्ठ २९५ संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं ॥२१९.०१२ ऋतवश्च तथा मासा पक्षा रात्र्यहनी तथा ।२१९.०१३ सन्ध्यातिथिमुहूर्ताच्च कालस्यावयवाकृतिः ॥२१९.०१३ सूर्याद्याश्च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः ।२१९.०१४ स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः ॥२१९.०१४ रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः ।२१९.०१५ सावर्णो ब्रह्मपुत्रश्च धर्मपुत्रश्च रुद्रजः ॥२१९.०१५ दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश ।२१९.०१६ विश्वभुक्च विपश्चिच्च सुचित्तिश्च शिखी विभुः ॥२१९.०१६ मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः ।२१९.०१७ वृषश्च ऋतधामा च दिवस्पृक्कविरिन्द्रकः ॥२१९.०१७ रेवन्तश्च कुमारश्च तथा वत्सविनायकः ।२१९.०१८ वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ॥२१९.०१८ ब् एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।२१९.०१९ नासत्यौ देवभिषजौ ध्रुवाद्या वसवोऽष्ट च ॥२१९.०१९ दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये ।२१९.०२० आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥२१९.०२० हविष्मांश्च गरिष्ठश्च ऋतः सत्यश्च पान्तु वः ।२१९.०२१ क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये ॥२१९.०२१ पुरूरवा माद्रवाश्च विश्वेदेवाश्च रोचनः ।२१९.०२२ अङ्गारकाद्याः सूर्यस्त्वान्निरृतिश्च तथा यमः ॥२१९.०२२ अजैकपादहिर्व्रध्रो धूमकेतुश्च रुद्रजाः(१) ।२१९.०२३ टिप्पणी १ रुद्रका इति ग.. , घ.. , ङ.. , ञ.. च पृष्ठ २९६ भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥२१९.०२३ भवनो भावनः पान्तु स्वजन्यः स्वजनस्तथा(१) ।२१९.०२४ क्रतुश्रवाश्च मूर्धा च याजनोऽभ्युशनास्तथा ॥२१९.०२४ प्रसवश्चाव्ययश्चैव दक्षश्च भृगवः सुराः ।२१९.०२५ मनोऽनुमन्ता प्राणश्च नवोपानश्च वीर्यवान् ॥२१९.०२५ वीतिहोत्रो नयः साध्यो हंसो नारायणोऽवतु ।२१९.०२६ विभुश्चैव प्रभुश्चैव देवश्रेष्ठा जगद्धिताः ॥२१९.०२६ धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः ।२१९.०२७ त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः ॥२१९.०२७ एकज्योतिश्च द्विज्योतिस्त्रिश्चतुर्ज्योतिरेव च ।२१९.०२८ एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥२१९.०२८ इन्द्रश्च मेत्यादिशतु ततः प्रतिमकृत्तथा ।२१९.०२९ मितश्च सम्मितश्चैव अमितश्च महाबलः ॥२१९.०२९ ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।२१९.०३० अतिमित्रोऽनुमित्रश्च पुरुमित्रोऽपराजितः ॥२१९.०३० ऋतश्च ऋतवाग्धाता विधाता(२) धारणो ध्रुवः ।२१९.०३१ विधारणो महातेजा वासवस्य परः सखा ॥२१९.०३१ ईदृक्षश्चाप्यदृक्षश्च(३) एतादृगमिताशनः ।२१९.०३२ क्रीडितश्च सदृक्षश्च सरभश्च महातपाः ॥२१९.०३२ टिप्पणी १ सुजनस्तथेति ख.. , घ.. च २ विश्वात्मेति ङ.. ३ ईदृक्षश्चान्यदृक्षश्चेति छ.. पृष्ठ २९७ धर्ता धुर्यो धुरिर्भीम अभिमुक्तः क्षपात्सह(१) ।२१९.०३३ धृतिर्वसुरनाधृष्यो(२) रामः कामो जयो विराट् ॥२१९.०३३ देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते ।२१९.०३४ चित्राङ्गदश्चित्ररथः चित्रसेनश्च वै कलिः ॥२१९.०३४ उर्णायुरुग्रसेनश्च धृतराष्ट्रश्च नन्दकः ।२१९.०३५ हाहा हूहूर्नारदश्च विश्वावसुश्च तुम्बुरुः ॥२१९.०३५ एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते ।२१९.०३६ पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ॥२१९.०३६ अनवद्या सुकेशी च मेनकाः सह जन्यया(३) ।२१९.०३७ क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला ॥२१९.०३७ प्रम्लोचा चोर्वशी रम्भा पञ्चचूडा तिलोत्तमा ।२१९.०३८ चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी ॥२१९.०३८ प्रह्लादो विरोचनोऽथ बलिर्वाणोऽथ तत्सुताः ।२१९.०३९ एते चान्येऽभिषिञ्चन्तु दानवा राक्षसास्तथा ॥२१९.०३९ हेतिश्चैव प्रहेतिश्च विद्युत्स्फुर्जथुरग्रकाः ।२१९.०४० यक्षः सिद्धार्मकः पातु माणिभद्रश्च नन्दनः ॥२१९.०४० पिङ्गाक्षो द्युतिमांश्चैव पुष्पवन्तो जयावहः ।२१९.०४१ शङ्खः पद्मश्च मकरः कच्छपश्च निधिर्जये ॥२१९.०४१ पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः ।२१९.०४२ महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ॥२१९.०४२ टिप्पणी १ अभिमुक्तः क्षमासहेति ङ.. २ अनाधृष्त इति ग.. , घ.. ,ञ.. च ३ सह कन्ययेति ज.. पृष्ठ २९८ गुहः स्कन्दो विशाखस्त्वान्नैगमेयोऽभिषिञ्चतु ।२१९.०४३ डाकिन्यो याश्च योगिन्यः खेचरा भूचराश्च याः ॥२१९.०४३ गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः ।२१९.०४४ अनन्ताद्या महानागाः शेषवासुकितक्षकाः ॥२१९.०४४ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।२१९.०४५ शङ्खः कर्कोटकश्चैव धृतराष्ट्रो धनञ्जयः ॥२१९.०४५ कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।२१९.०४६ सुप्रतीकोऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा ॥२१९.०४६ पैतामहस्तथा हंसो वृषभः शङ्करस्य च ।२१९.०४७ दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥२१९.०४७ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिः सदा ।२१९.०४८ कौस्तुभः शङ्कराजश्च वज्रं शूलञ्च चक्रकं ॥२१९.०४८ नन्दकोऽस्त्राणि रक्षन्तु धर्मश्च व्यवसायकः ।२१९.०४९ चित्रगुप्तश्च दण्डश्च पिङ्गलो मृत्युकालकौ ॥२१९.०४९ बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः ।२१९.०५० पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली(१) ॥२१९.०५० मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः ।२१९.०५१ मान्धाता मुचुकुन्दश्च पान्तु त्वाञ्च पुरूरवाः ॥२१९.०५१ वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते ।२१९.०५२ रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः(२) ॥२१९.०५२ टिप्पणी १ शत्रुजिद्वलो इति क.. , ख.. च २ नीलमृत्तिक इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च । नीलमूर्धज इति ङ.. पृष्ठ २९९ पीतरक्तः क्षितिश्चैव श्वेतभौमो रसातलं ।२१९.०५३ भूल्लोकोऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये ॥२१९.०५३ उत्तराः कुरवः पान्तु रम्या हिरण्यकस्तथा(१) ।२१९.०५४ भद्राश्वः केतुमालश्च वर्षश्चैव वलाहकः ॥२१९.०५४ हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् ।२१९.०५५ ताम्रवर्णो गभस्तिमान्नागद्वीपश्च सौम्यकः ॥२१९.०५५ गन्धर्वो वरुणो यश्च नवमः पान्तु राज्यदाः ।२१९.०५६ हिमवान् हेमकूटश्च निषधो नील एव च ॥२१९.०५६ श्वेतश्च शृङवान्मेरुर्माल्यवान् गन्धमादनः ।२१९.०५७ महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः ॥२१९.०५७ विन्ध्यश्च पारिपात्रश्च गिरयः शान्तिदास्तु ते ।२१९.०५८ ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं ॥२१९.०५८ आयुर्वेदश्च गन्धर्वधनुर्वेदोपवेदकाः ।२१९.०५९ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥२१९.०५९ छन्दोगानि च वेदाश्च मीमांसा न्यायविस्तरः ।२१९.०६० धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥२१९.०६० साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं ।२१९.०६१ कृतान्तपञ्चकं ह्येतद्गायत्री च शिवा तथा ॥२१९.०६१ दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश्च ते ।२१९.०६२ लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः ॥२१९.०६२ चत्वारः सागराः पान्तु तीर्थानि विविधानि च ।२१९.०६३ टिप्पणी १ हैरण्यकस्तथेति घ.. , ङ.. , ज.. च । हिरण्मयश्तथेति छ.. पृष्ठ ३०० पुष्करश्च प्रयागश्च प्रभासो नैमिषः परः ॥२१९.०६३ गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्त्रमानसं ।२१९.०६४ कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस्तथा ॥२१९.०६४ भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं ।२१९.०६५ जम्बुमार्गश्च विमलः कपिलस्य तथाश्रमः ॥२१९.०६५ गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः ।२१९.०६६ वराहपर्वतश्चैव तीर्थङ्कणखलं तथा ॥२१९.०६६ कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च ।२१९.०६७ वाराणसी महातीर्थं वदर्याश्रम एव च ॥२१९.०६७ द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः ।२१९.०६८ शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः ॥२१९.०६८ फल्गुतीर्थं विन्दुसरः करवीराश्रमस्तथा ।२१९.०६९ नद्यो गङ्गासरस्वत्यः शतदुर्गण्डकी तथा ॥२१९.०६९ अच्छोदा च विपाशा च वितस्ता देविका नदी ।२१९.०७० कावेरी वरुणा चैव निश्चरा गोमती नदी ॥२१९.०७० पारा चर्मण्वती रूपा मन्दाकिनी महानदी ।२१९.०७१ तापी पयोष्णी वेणा च गौरी वैतरणी तथा ॥२१९.०७१ गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा ।२१९.०७२ चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः(१) ॥२१९.०७२ इत्याग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ अभिषिञ्चन्तु पान्त चेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च पृष्ठ ३०१ अध्याय {२२०} अथ विंशत्यधिकद्विशततमोऽध्यायः सहायसम्पत्तिः पुष्कर उवाच सोऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः ।२२०.००१ राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ॥२२०.००१ कुलीनो नीतिशास्त्रज्ञः प्रतीहारश्च नीतिवित् ।२२०.००२ दूतश्च प्रियवादी स्यादक्षीणोऽतिबलान्वितः ॥२२०.००२ ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः ।२२०.००३ सान्धिविग्रहिकः कार्यः षाड्गुण्यादिविशारदः ॥२२०.००३ खड्गधारी रक्षकः स्यात्दारथिः स्याद्बलादिवित् ।२२०.००४ सूदाध्यक्षो हितो विज्ञो महानसगतो हि सः ॥२२०.००४ सभासदस्तु धर्मज्ञा लेखकोऽक्षरविद्धितः ।२२०.००५ आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः ॥२२०.००५ रत्नादिज्ञो धनाध्यक्षः अनुद्वारे हितो नरः ।२२०.००६ स्यादायुर्वेदविद्वैद्यो गजध्यक्षोऽथ हयादिवित् ॥२२०.००६ जितश्रमो गजारोहो हयाध्यक्षो हयादिवत् ।२२०.००७ दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित् ॥२२०.००७ यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ।२२०.००८ अस्त्राचार्यो नियुद्धे च कुशलो नृपतेर्हितः ॥२२०.००८ वृद्धश्चान्तःपुराध्यक्षः पञ्चाशद्वार्षिकाः स्त्रियः ।२२०.००९ पृष्ठ ३०२ सप्तत्यव्दास्तु पुरुषाश्चरेयुः सर्वकर्मसु ॥२२०.००९ जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते ।२२०.०१० उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥२२०.०१० उत्तमाधममध्यानि पुरुषाणि नियोजयेत् ।२२०.०११ ज्येच्छुः पृथिवीं राजा सहायाननयोद्धितान् ॥२२०.०११ धर्मिष्ठान् धर्मकायेषु शूरान् सङ्ग्रामकर्मसु ।२२०.०१२ निपुणानर्थकृत्येषु(१) सर्वत्र च तथा शुचीन् ॥२२०.०१२ स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु ।२२०.०१३ यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं ॥२२०.०१३ धर्मे चार्थे च कामे च नियुञ्जीताधमेऽधमान् ।२२०.०१४ राजा यथार्हं कुर्याच्च उपाधाभिः परीक्षितान् ॥२२०.०१४ समन्त्रो च यथान्यायात्कुर्याद्धस्तिवनेचरान् ।२२०.०१५ तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥२२०.०१५ यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन्नियोजयेत् ।२२०.०१६ पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत् ॥२२०.०१६ विना दायादकृत्येषु तत्र ते हि समागताः ।२२०.०१७ परराजगृहात्प्राप्तान् जनान् संश्रयकाम्यया(२) ॥२२०.०१७ दुष्टानप्यथ वादुष्टान् संश्रयेत प्रयत्नतः ।२२०.०१८ दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्तयेद्वशे ॥२२०.०१८ देशान्तरागतान् पार्श्वे चारैज्ञात्वा हि पूजयेत् ।२२०.०१९ शत्रवोऽग्निवर्षं सर्पो निस्त्रिंशमपि चैकतः ॥२२०.०१९ टिप्पणी १ रिपननर्थकृत्येष्विति ख.. २ जनानाश्रयकाम्ययेति ख.. पृष्ठ ३०३ भृत्या वशिष्टं विज्ञेयाः कुभृट्याश्च तथैकतः ।२२०.०२० चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् ॥२२०.०२० जनस्याविहितान् सौम्यांस्तथाज्ञातान् परस्परं ।२२०.०२१ वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ॥२२०.०२१ तथा प्रव्रजिताकारान् बलाबलविवेकिनः ।२२०.०२२ नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद्बहुवाक्यतः ॥२२०.०२२ रागापरागौ भृत्यानां जनस्य च गुणागुणान् ।२२०.०२३ शुभानामशुभानाञ्च ज्ञानङ्कुर्याद्वशाय च ॥२२०.०२३ अनुरागकरं कर्म चरेज्जह्माद्विरागजं ।२२०.०२४ जनानुरागया लक्ष्म्या राजा स्याज्जनरञ्जनात् ॥२२०.०२४ इत्याग्नेये महापुराणे सहायसम्पत्तिर्नाम विंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२१आ} अथ एकविंशाधिकद्विशततमोऽध्यायः पुष्कर उवाच भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः ।२२१आ.००१ न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ॥२२१आ.००१ रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।२२१आ.००२ न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ॥२२१आ.००२ राज्ञश्च न तथाकार्यं वेशभाषाविचेष्टितं ।२२१आ.००३ अन्तःपुरचराध्यक्षो वैरभूतैर्निराकृतैः ॥२२१आ.००३ पृष्ठ ३०४ संसर्गं न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् ।२२१आ.००४ प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ॥२२१आ.००४ राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् ।२२१आ.००५ आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् ॥२२१आ.००५ वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्(१) ।२२१आ.००६ नानिर्दिष्टो(२) द्वारि विशेन्नायोग्ये भुवि राजदृक् ॥२२१आ.००६ जृम्भान्निष्ठीवनङ्कासं कोपं पर्यन्तिकाश्रयं ।२२१आ.००७ भृकुटीं वातमुद्गारं तत्समीपे विसर्जयेत्(३) ॥२२१आ.००७ स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत्(४) ।२२१आ.००८ शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा ॥२२१आ.००८ चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना ।२२१आ.००९ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥२२१आ.००९ राजसेवान्ततः कुर्याद्भूतये भूतिवर्धनः(५) ।२२१आ.०१० नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ॥२२१आ.०१० सचिवैर्नास्य विश्वासो राजचित्तप्रियञ्चरेत् ।२२१आ.०११ त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ॥२२१आ.०११ अपृष्टश्चास्य न ब्रूयात्कामं कुर्यात्तथापदि ।२२१आ.०१२ प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ॥२२१आ.०१२ टिप्पणी १ राज्ञादत्तं न धारयेदिति ख.. २ नानिर्दिष्ते इति ख.. , ग.. , घ.. , ञ.. च ३ विवर्जयेदिति ग.. , घ.. , ज.. , ट.. च ४ नियोजयेदिति ग.. , घ.. , ञ.. च ५ भूतिवर्धनीमिति ग.. , ट.. च पृष्ठ ३०५ कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं ।२२१आ.०१३ तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दने ॥२२१आ.०१३ अल्पं दत्तं प्रगृह्णाति स्मरेत्कथान्तरेष्वपि ।२२१आ.०१४ इति रक्तस्य कर्तव्यं सेवामन्यस्य वर्जयेत् ॥२२१आ.०१४ इत्याग्नेये महापुराणे अनुजीविवृत्तं नाम विंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२१B} अथैकविंशत्यधिकद्विशततमोऽध्यायः दुर्गसम्पत्तिः पुष्कर उवाच दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः ।२२१B.००१ वैश्यशूद्रजनप्रायोऽह्यनाहार्यस्तथापरैः ॥२२१B.००१ किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्मकरस्तथा ।२२१B.००२ अदेवमातृको भक्तजलो देशः प्रशस्यते ॥२२१B.००२ परैरपीडीतः पुष्पफलधान्यसन्वितः(१) ।२२१B.००३ अगम्यः परचक्राणां व्यालतस्करवर्जितः ॥२२१B.००३ षण्णामेकतमं दुर्गं तत्र कृत्वा वसेद्बली ।२२१B.००४ धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ॥२२१B.००४ वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव ।२२१B.००५ सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ॥२२१B.००५ टिप्पणी १ पुष्पफलधान्यधनान्वित इति ग.. , घ.. , ञ.. , ट.. च पृष्ठ ३०६ पुरन्तत्र च हट्टाद्यदेवतायतनादिकं ।२२१B.००६ अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ॥२२१B.००६ राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः ।२२१B.००७ पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विषार्दनः ॥२२१B.००७ शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं ।२२१B.००८ कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ॥२२१B.००८ मण्डूलपर्णी वाराही धात्र्यानन्दकमेव च ।२२१B.००९ उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ॥२२१B.००९ वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् ।२२१B.०१० प्रजाश्च पालयेद्दुष्टाञ्जयेद्दानानि दापयेत् ॥२२१B.०१० देवद्रव्यादिहरणात्कल्पन्तु नरके वसेत् ।२२१B.०११ देवालयानि कुर्वीत देवपूजारतो नृपः ॥२२१B.०११ सुरालयाः पालनीयाः स्थापनीयाश्च देवताः ।२२१B.०१२ मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ॥२२१B.०१२ ऐष्टकाच्छैलजं पुण्यं शैलजात्स्वर्णरत्नजं ।२२१B.०१३ क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ॥२२१B.०१३ चित्रक्वद्गीतवाद्यादिप्रेक्षणीयादिदानकृत् ।२२१B.०१४ तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ॥२२१B.०१४ पूजयेत्पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः ।२२१B.०१५ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ॥२२१B.०१५ हरन्नरकमाप्नोति यावदाहूतसम्प्लवं ।२२१B.०१६ दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ॥२२१B.०१६ नैवास्ति ब्राह्मणबधात्पापं गुरुतरं क्वचित् ।२२१B.०१७ पृष्ठ ३०७ अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतं ॥२२१B.०१७ ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु(१) ।२२१B.०१८ ब्राह्मणी रुदती हन्ति कुलं राज्यं प्रजास्तथा ॥२२१B.०१८ साध्वीस्त्रीणां पालनञ्च राजा कुर्याच्च धार्मिकः ।२२१B.०१९ स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ॥२२१B.०१९ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ।२२१B.०२० यस्मै दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा ॥२२१B.०२० मृते भर्तरि स्वर्यायात्ब्रह्मचर्ये स्थिताङ्गना ।२२१B.०२१ परवेश्मरुचिर्नस्यान्न स्यात्कलहशालिनी ॥२२१B.०२१ मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका ।२२१B.०२२ देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥२२१B.०२२ धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा ।२२१B.०२३ भर्त्राग्निं या विशेन्नारी सापि स्वगमवाप्नुयात् ॥२२१B.०२३ श्रियः सम्पूजनङ्कार्यं गृहसम्मार्जनादिकं ।२२१B.०२४ द्वादश्यां कार्त्तिके विष्णुं गां सवत्सां ददेत्तथा ॥२२१B.०२४ सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च(२) ।२२१B.०२५ सप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्च्य दिवाकरं ॥२२१B.०२५ पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥२६॥२२१B.०२६ इत्याग्नेये महापुराणे राजधर्मो नाम एकविंशत्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ तान्न हिंस्याद्यदैव तु इति ज.. २ सत्यवान् सुव्रतेन चेति घ.. , ञ.. च पृष्ठ ३०८ अध्याय {२२२} अथ द्वाविंशत्यधिकद्विशततमोऽध्यायः राजधर्माः पुष्कर उवाच ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं नृपः ।२२२.००१ शतग्रामाधिपञ्चान्यं तथैव विषयेश्वरं ॥२२२.००१ तेषां भोगविभागश्च भवेत्कर्मानुरूपतः ।२२२.००२ नित्यमेव तथा कार्यं तेषाञ्चारैः परीक्षणं ॥२२२.००२ ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रसमं नयेत् ।२२२.००३ अशक्तो दशपालस्य स तु गत्वा निवेदयेत् ॥२२२.००३ श्रुत्वापि दशपालोऽपि तत्र युक्तिमुपाचरेत् ।२२२.००४ वित्ताद्याप्नोति राजा वै विषयात्तु सुरक्षितात् ॥२२२.००४ धनवान्धर्ममाप्नोति धनवान् काममश्नुते ।२२२.००५ उच्छिद्यन्ते विना ह्यर्थैः(१) क्रिया ग्रीष्मे सरिद्यथा ॥२२२.००५ विशेषो नास्ति लोकेषे पतितस्याधनस्य च ।२२२.००६ पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥२२२.००६ धनहीनस्य भार्यापि नैका स्यादुपवर्तिनी(२) ।२२२.००७ राष्ट्रपीडाकरो राजा नरके वसते चिरं ॥२२२.००७ नित्यं राज्ञा तथा भाव्यं गर्भिणी सहधर्मिणी ।२२२.००८ यहा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत्(३) ॥२२२.००८ टिप्पणी १ विना ह्यर्थमिति घ.. , ञ.. च २ नैव स्याद्वशवर्तिनीति ख.. , ट.. च । नैव स्याद्वशवर्तिनीति घ.. , ज.. , ञ.. च ३ सुखमाहरेदिति ज.. , ट.. च पृष्ठ ३०९ किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।२२२.००९ सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥२२२.००९ अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरं ।२२२.०१० राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥२२२.०१० धर्मागमो रक्षणाच्च पापमाप्नोत्यरक्षणात् ।२२२.०११ सुभगा विटभीतेव राजवल्लभतस्करैः ॥२२२.०११ भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश्च विशेषतः ।२२२.०१२ रक्षिता तद्भयेभ्यस्तु राज्ञो भवति सा प्रजा(१)२२२.०१२ अरक्षिता सा भवति तेषामेवेह भोजनं ।२२२.०१३ दुष्टसम्मर्दनं कुर्याच्छास्त्रोक्तं करमाददेत्(२) ॥२२२.०१३ कोषे प्रवेशयेदर्धं नित्यञ्चार्धं द्विजे ददेत्(३) ।२२२.०१४ निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥२२२.०१४ चतुर्थमष्टमं भागं तथा षोडशमं द्विजः ।२२२.०१५ वर्णक्रमेण दद्याच्च निधिं पात्रे तु धर्मतः ॥२२२.०१५ अनृतन्तु वदन् दण्ड्यः(४) सुवित्तस्यांशमष्टमं ।२२२.०१६ प्रणष्टस्वामिकमृक्थं राजात्र्यब्दं निधापयेत् ॥२२२.०१६ अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ।२२२.०१७ ममेदमिति यो ब्रूयात्सोऽर्थयुक्तो यथाविधि ॥२२२.०१७ सम्पाद्य रूपसङ्ख्यादीन् स्वामी तद्द्रव्यमर्हति ।२२२.०१८ टिप्पणी १ सत्प्रजा इति घ.. , ञ.. च २ सुभगा विटभीतेवेत्यादिः, करमाददेदित्यन्तः पाठः झ.. पुस्तके नास्ति ३ द्विजेऽर्पयेदिति ञ.. , ट.. च ४ अमृतं वदतो ग्राह्यमिति ट.. पृष्ठ ३१० बालदायादिकमृक्थं(१) तावद्राजानुपालयेत् ॥२२२.०१८ यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः ।२२२.०१९ बालपुत्रासु चैवं स्याद्रक्षणं निष्कलासु च ॥२२२.०१९ पतिव्रतासु च स्त्रीषु विधबास्वातुरासु च ।२२२.०२० जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः ॥२२२.०२० ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ।२२२.०२१ सामान्यतो हृतञ्चौरैस्तद्वै दद्यात्स्वयं नृपः ॥२२२.०२१ चौररक्षाधिकारिभ्यो राजापि हृतमाप्नुयात् ।२२२.०२२ अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः ॥२२२.०२२ न तद्राज्ञा प्रदातव्यं गृहे यद्गृहगैर्हृतं ।२२२.०२३ स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ॥२२२.०२३ शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं ।२२२.०२४ ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात् ॥२२२.०२४ विंशांशं लाभमादद्याद्दण्डनीयस्ततोऽन्यथा ।२२२.०२५ स्त्रीणां प्रव्रजितानाञ्च(२) तरशुल्कं विवर्जयेत् ॥२२२.०२५ तरेषु दासदोषेण नष्टं दासांस्तु दापयेत् ।२२२.०२६ शूकधान्येषु षड्भागं शिम्बिधान्ये तथाष्टमं ॥२२२.०२६ राजा वन्यार्थमादद्याद्देशकालानुरूपकं ।२२२.०२७ पञ्चषड्भागमादद्याद्राजा पशुहिरण्ययोः ॥२२२.०२७ गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ।२२२.०२८ टिप्पणी १ बालदायादिकं युक्तमिति ख.. , ग.. , घ.. , ञ.. च २ स्त्रीणाञ्चैव द्विजातीनामिति ट.. पृष्ठ ३११ पत्रशाकतृणानाञ्च वंशवैणवचर्मणां ॥२२२.०२८ वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ।२२२.०२९ षड्भागमेव चादद्यान्मधुमांसस्य सर्पिषः ॥२२२.०२९ म्रियन्नपि न चादद्याद्ब्राह्मणेभ्यस्तथा करं ।२२२.०३० यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥२२२.०३० तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ।२२२.०३१ श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥२२२.०३१ रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं ।२२२.०३२ संरक्ष्यमणो राज्ञा यः कुरुते धर्ममन्वहं ॥२२२.०३२ तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ।२२२.०३३ कर्म कुर्युर्नरेन्द्रस्य मासेनैकञ्च(१) शिल्पिनः ॥२२२.०३३ भुक्तमात्रेण ये चान्ये स्वशरीरोपजीयिनः ॥३४॥२२२.०३४ इत्याग्नेये महापुराणे राजधर्मो नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२३} अथ त्रयोविंशत्यधिकद्विशततमोऽध्यायः राजधर्माः पुष्कर उवाच वक्ष्येऽन्तःपुरचिन्तां च धर्माद्याः पुरुषार्थकाः ।२२३.००१ अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः ॥२२३.००१ टिप्पणी १ मासेनैकेनेति छ.. , ज.. च पृष्ठ ३१२ धर्ममूलोऽर्थविटपस्तथा कर्मफलो महान् ।२२३.००२ त्रिवर्गपादपस्तत्र रक्षया फलभागं भवेत् ॥२२३.००२ कामाधीनाः(१) स्त्रियो राम तदर्थं रत्नसङ्ग्रहः ।२२३.००३ सेव्यास्ता नातिसेव्याश्च भूभुजा विषयैषिणा ॥२२३.००३ आहारो मैथुनन्निद्रा सेव्या नाति हि रुग्भवेत् ।२२३.००४ मञ्चाधिकारे(२) कर्तव्याः स्त्रियः सेव्याः स्वरामिकाः(३) ॥२२३.००४ दुष्टान्याचरते(४) या तु नाबिनन्दति तत्कथां ।२२३.००५ ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ॥२२३.००५ चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते ।२२३.००६ स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते ॥२२३.००६ स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणद्धि या ।२२३.००७ ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी ॥२२३.००७ न पश्यत्यग्रदत्तन्तु जघनञ्च निगूहति ।२२३.००८ दृष्टे विवर्णवदना मित्रेष्वथ पराङ्मुखी(५) ॥२२३.००८ तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते ।२२३.००९ ज्ञातमण्डनकालापि न करोति च मण्डनं ॥२२३.००९ या सा विरक्ता तान्त्यक्त्वा सानुरागां स्त्रियम्भजेत्(६) ।२२३.०१० दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी ॥२२३.०१० टिप्पणी १ कामाधरा इति घ.. , ञ.. च २ लज्जाधिकारे इति ख.. , छ.. च ३ सुवासिका इति क.. ४ द्विष्टान्याचक्षते इति ञ.. ५ न पश्यत्यग्रदत्तन्त्वित्यादिः, मित्रेष्वथ पराङ्मुखीत्यन्तः पाठः ज.. पुस्तके नास्ति ६ स्त्रियं व्रजेदिति घ.. , ञ.. च पृष्ठ ३१३ दृश्यमना तथान्यत्र दृष्टिं क्षिपति चञ्चलां ।२२३.०११ तथाप्युपावर्तयितुं नैव शक्नोत्यशेषतः ॥२२३.०११ विवृणीति तथाङ्गानि स्वस्या गुह्यानि भार्गव ।२२३.०१२ गर्हितञ्च तथैवाङ्गं प्रयत्नेन निगूहति ॥२२३.०१२ तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं ।२२३.०१३ आभाष्यमाणा भवति सत्यवाक्या तथैव च ॥२२३.०१३ स्पृष्टा पुलकितैरङ्गैः स्वेदेनैव च भुज्यते ।२२३.०१४ करोति च तथा राम सुलभद्रव्ययाचनं ॥२२३.०१४ ततः स्वल्पमपि प्राप्य करोति परमां मुदं ।२२३.०१५ नामसङ्कीर्तनादेव मुदिता बहु मन्यते ॥२२३.०१५ करजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि ।२२३.०१६ तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात् ॥२२३.०१६ आलिङ्गनैश्च गात्राणि लिम्पतीवामृतेन या ।२२३.०१७ सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते ॥२२३.०१७ उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते ।२२३.०१८ कपित्थचूर्णयोगेन तथा दघ्नः स्रजा तथा ॥२२३.०१८ घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः ।२२३.०१९ भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ॥२२३.०१९ शौचमाचमनं राम तथैव च विरेचनं ।२२३.०२० भावना चैव पाकश्च बोधनं धूपनन्तथा ॥२२३.०२० वासनञ्चैव निर्दिष्टं कर्माष्टकमिदं स्मृतं ।२२३.०२१ कपित्थबिल्वजम्वाम्रकरवीरकपल्लवैः ॥२२३.०२१ कृत्वोदकन्तु यद्द्रव्यं शौचितं शौचनन्तु तत् ।२२३.०२२ पृष्ठ ३१४ तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ॥२२३.०२२ नखं कुष्ठं घनं मांसी स्पृक्कशैलेयजं जलं ।२२३.०२३ तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदं(१) ॥२२३.०२३ सरलं देवकाष्ठञ्च(२) कर्पूरं कान्तया सह ।२२३.०२४ बालः कुन्दुरुकश्चैव गुग्गुलुः श्रीनिवासकः ॥२२३.०२४ सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः ।२२३.०२५ धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥२२३.०२५ द्वे द्वे द्रव्ये समादाय सर्जभागैर्नियोजयेत् ।२२३.०२६ नखपिण्याकमलयैः संयोज्य मधुना तथा ॥२२३.०२६ धूपयोगा भवन्तीह यथावत्स्वेच्छया कृताः ।२२३.०२७ त्वचन्नाडीं फलन्तैलं कुङ्कुमं ग्रन्थि प्रवर्तकं(३) ॥२२३.०२७ शैलेयन्तगरं क्रान्तां चोलङ्कर्पूरमेव च(४) ।२२३.०२८ मांसीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ॥२२३.०२८ एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया ।२२३.०२९ मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनं ॥२२३.०२९ त्वङ्मुरानलदैस्तुल्यैर्वालकार्धसमायुतैः ।२२३.०३० स्नानमुत्पलगन्धि स्यात्सतैलं कुङ्कुमायते ॥२२३.०३० जातीपुषसुगन्धि स्यात्तगरार्धेन योजितं ।२२३.०३१ सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं ॥२२३.०३१ टिप्पणी १ चन्दनागुरुशैलजमिति ख.. , छ.. च २ देवदारुश्चेति घ.. , ञ.. च ३ ग्रन्थिपर्णकमिति ग.. , घ.. , ञ.. च ४ सह सर्जरसेनेत्यादिः चोलं कर्पूरमेव चेत्यन्तः पाठः ट.. पुस्तके नास्ति पृष्ठ ३१५ मञ्जिष्ठातगरं चोलं त्वचं व्यघ्रनखं नक्खं ।२२३.०३२ गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं ॥२२३.०३२ तैलं निपीडितं राम तिलैः पुष्पाधिवासितैः ।२२३.०३३ वासनात्पुष्पसदृशं गन्धेन तु भवेद्ध्रुवं ॥२२३.०३३ एलालवङ्गकक्कोलजातीफलनिशाकराः ।२२३.०३४ जातीपत्रिकया सार्धं स्वतन्त्रा मुखवासकाः ॥२२३.०३४ कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं ।२२३.०३५ कक्कोलैलालवङ्गञ्च जातौ कोशकमेव च ॥२२३.०३५ त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा ।२२३.०३६ कण्टकानि लवङ्गस्य फलपत्रे च जातितः ॥२२३.०३६ कटुकञ्च(१) फलं राम कार्षिकाण्युपकल्पयेत् ।२२३.०३७ तच्चूर्णे खदिरं सारं दद्यात्तुर्यं तु वासितं(२) ॥२२३.०३७ सहकाररसेनास्मात्कर्तव्या गुटिकाः शुभाः(३) ।२२३.०३८ मुख न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः ॥२२३.०३८ पूगं प्रक्षालितं सम्यक्पञ्चपल्लववारिणा ।२२३.०३९ शक्त्या तु गुटिकाद्रव्यैर्वासितं मुखवासकं ॥२२३.०३९ कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं त्र्यहं ।२२३.०४० कृतञ्च पूगवद्राम मुखसौगन्धिकारकं ॥२२३.०४० त्वक्पथ्ययोः समावंशौ शशिभागार्धसंयुतौ ।२२३.०४१ नागवल्लीसमो भाति मुखवासो मनोहरः ॥२२३.०४१ टिप्पणी १ कन्दुकञ्चेति ख.. , छ.. च २ दद्यात्तुर्थं तुलोन्मितमिति ट.. , छ.. च ३ कक्कोलैलेत्यादिः गुटिकाः शुभा इत्यन्तः पाठः घ.. , ज.. पुस्तकद्वये नास्ति पृष्ठ ३१६ एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ।२२३.०४२ न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ॥२२३.०४२ न स्वपेत्स्त्रीगृहे रात्रौ विश्वासः कृत्रिमो भवेत् ॥४३॥२२३.०४३ इत्याग्नेये महाओपुराणे स्त्रीरक्षादिकामशास्त्रं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२४} अथ चतुर्विंशत्यधिकद्विशततमोऽध्यायः राजधर्माः पुष्कर उवाच राजपुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता ।२२४.००१ धर्मार्थकामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ॥२२४.००१ शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्याप्रियंवदैः ।२२४.००२ शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥२२४.००२ न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ।२२४.००३ अशक्यन्तु गुणाधानं कर्तुं तं बन्धयेत्मुखैः ॥२२४.००३ अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।२२४.००४ मृगयां पानमक्षांश्च राज्यनाशंस्त्यजेन्नृपः ॥२२४.००४ दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् ।२२४.००५ निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ॥२२४.००५ आकाराणां समुछेदो दुर्गादीनामसत्क्रिया ।२२४.००६ पृष्ठ ३१७ अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥२२४.००६ अदेशकाले यद्दानमपात्रे दानमेव च ।२२४.००७ अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनं ॥२२४.००७ कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् ।२२४.००८ ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् ॥२२४.००८ जयेद्वाह्यानरीन् पश्चाद्वाह्याश्च त्रिविधारयः ।२२४.००९ गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः ॥२२४.००९ पितृपैतामहं मित्रं सामन्तञ्च तथा रिपोः ।२२४.०१० कृत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते ॥२२४.०१० स्वाम्यमात्यञ्जनपदा दुर्गं दण्दस्तथैव च ।२२४.०११ कोषो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥२२४.०११ मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं(१) विशेषतः ।२२४.०१२ राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् ॥२२४.०१२ एवं लोकद्वयं राज्ञो भृत्यैर्हासं विवर्जयेत् ।२२४.०१३ भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं ॥२२४.०१३ लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् ।२२४.०१४ स्मितपूर्वाभिभाषी स्यात्लोकानां रञ्जनं चरेत् ॥२२४.०१४ दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।२२४.०१५ रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥२२४.०१५ अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ।२२४.०१६ सुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः ॥२२४.०१६ टिप्पणी १ तस्माद्राष्ट्रमिति ख.. , ग.. , घ.. , छ.. , ज.. , ञ.. , ट.. च पृष्ठ ३१८ ज्ञायते हि कृतं कर्म नारब्धं तस्य राज्यकं(१) ।२२४.०१७ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥२२४.०१७ नेत्रवक्तविकाराभ्यां गृह्यतेऽन्तर्गतं पुनः ।२२४.०१८ नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ॥२२४.०१८ बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक्पृथक् ।२२४.०१९ मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनं ॥२२४.०१९ क्वापि कस्यापि(२) विश्वासो भवतीह सदा नृणां ।२२४.०२० निश्चयश्च तथा मन्त्रे कार्य एकेन सूरिणा ॥२२४.०२० नश्येदविनयाद्राजा राज्यञ्च विनयाल्लभेत् ।२२४.०२१ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं ॥२२४.०२१ आन्वीक्षिकीञ्चार्थविद्यां वार्तारम्भांश्च लोकतः ।२२४.०२२ जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥२२४.०२२ पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च ।२२४.०२३ द्विजे दानञ्चाक्षयोऽयं निधिः कैश्चिन्न नाश्यते ॥२२४.०२३ सङ्ग्रामेष्वनिवर्तित्वं प्रजानां परिपालनं ।२२४.०२४ दानानि ब्राह्मणानाञ्च राज्ञो निःश्रेयसम्परं ॥२२४.०२४ कृपणानाथवृद्धानां विधवानाञ्च योषितां ।२२४.०२५ योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥२२४.०२५ वर्णाश्रमव्यवस्थानं कार्यन्तापसपूजनं ।२२४.०२६ न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् ॥२२४.०२६ विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना ।२२४.०२७ टिप्पणी १ तस्य कर्मकमिति ख.. २ क्वचित्कस्यापि इति ख.. , ग.. , घ.. , ज.. , ट.. च पृष्ठ ३१९ वकविच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ॥२२४.०२७ वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।२२४.०२८ दृढप्रहरी च भवेत्तथा शूकरवन्नृपः ॥२२४.०२८ चित्रकारश्च शिखिवद्दृढभक्तिस्तथाश्ववत् ।२२४.०२९ भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥२२४.०२९ काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत् ।२२४.०३० नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् ॥२२४.०३० नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुद्वेत् ।२२४.०३१ राष्ट्रकर्षी भ्रस्यते च राज्यार्थाच्चैव जीवितात् ॥२२४.०३१ भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।२२४.०३२ तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥२२४.०३२ सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे ।२२४.०३३ तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥२२४.०३३ जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥३४॥२२४.०३४ इत्याग्नेये महापुराणे राजधर्मो नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२५} अथ पञ्चविंशत्यधिकद्विशततमोऽध्यायः राजधर्माः पुष्कर उवाच स्वयमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितं ।२२५.००१ तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥२२५.००१ पृष्ठ ३२० प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।२२५.००२ सात्त्विकात्कर्मणः पूर्वात्सिद्धिः स्यात्पौरुषं विना ॥२२५.००२ पौरुषं दैवसम्पत्त्या काले फलति भार्गव ।२२५.००३ दैवं पुरुषकारश्च द्वयं पुंसः फलावहं ॥२२५.००३ कृषेर्वृष्टिसमायोगात्काले स्युः फलसिद्धयः ।२२५.००४ सधर्मं पौरुषं कुर्यान्नालसो न च दैववान् ॥२२५.००४ सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः ।२२५.००५ साम चोपप्रदानञ्च भेददण्डौ तथापरौ ॥२२५.००५ मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्छृणु ।२२५.००६ द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥२२५.००६ तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।२२५.००७ महाकुलीना ह्यृजवो धर्मनित्या जितेन्द्रियाः ॥२२५.००७ सामसाध्या अतथ्यैश्च गृह्यन्ते राक्षसा अपि ।२२५.००८ तथा तदुप्रकाराणां कृतानाञ्चैव वर्णनं ॥२२५.००८ परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः ।२२५.००९ तेषान्भेदं प्रयुञ्जीत परमं दर्शयेद्भयं(१) ॥२२५.००९ आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति ।२२५.०१० परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः ॥२२५.०१० सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः(२) ।२२५.०११ अन्तःकोषञ्चोपशाम्य कुर्वन् शत्रोश्च तं जयेत् ॥२२५.०११ उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् ।२२५.०१२ न सोऽस्ति नाम दानेन वशगो यो न जायते ॥२२५.०१२ टिप्पणी १ परस्मादर्शयेद्भयमिति ञ.. २ मन्त्रामात्यानुजादिक इति ञ.. पृष्ठ ३२१ दानवानेव शक्नोति संहतान् भेदितुं परान् ।२२५.०१३ त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च ॥२२५.०१३ दण्डे सर्वं स्थितं दण्डो नाशयेद्दुष्प्रणीकृतः ।२२५.०१४ अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान्राजाप्यदण्डयन् ॥२२५.०१४ दैवदैत्योरगनराः सिद्धा भूताः पतत्रिणः ।२२५.०१५ उत्क्रमेयुः स्वमर्यादां यदि दण्डान्न पालयेत् ॥२२५.०१५ यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि ।२२५.०१६ दमनाद्दण्डनाच्चैव तस्माद्दण्ड विदुर्बुधाः ॥२२५.०१६ तेजसा दुर्निरीक्ष्यो हि राजा भास्करवत्ततः ।२२५.०१७ लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ॥२२५.०१७ जगद्व्याप्नोति वै चारैरतो राजा समीरणः ।२२५.०१८ दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥२२५.०१८ यदा दहति दुर्बुद्धिं तदा भवति पावकः ।२२५.०१९ यदा दानं द्विजातिभ्यो दद्यात्तस्माद्धनेश्वरः ॥२२५.०१९ धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः ।२२५.०२० क्षमया धारयंल्लेकान् पार्थिवः पार्थिवो भवेत् ॥२२५.०२० उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः ॥२१॥२२५.०२१ इत्याग्नेये महापुराणे सामाद्युपायो नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ पृष्ठ ३२२ अध्याय {२२६} अथ षड्विंशत्यधिकद्विशततमोऽध्यायः राजधर्माः पुष्कर उवाच दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः ।२२६.००१ त्रियवं कृष्णलं विद्धि पापस्तत्पञ्चकं भवेत् ॥२२६.००१ कृष्णलानां तथा षष्ट्या(१) कर्षार्धं राम कीर्तितं ।२२६.००२ सुवर्णश्च विनिर्दिष्टो राम षोडशमापकः ॥२२६.००२ निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ।२२६.००३ ताम्ररूप्यसुवर्णानां मनमेतत्प्रकीर्तितं ॥२२६.००३ ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः ।२२६.००४ पणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः(२) ॥२२६.००४ मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ।२२६.००५ चौरैरमूषितो यस्तु मूषितोऽस्मीति भाषते ॥२२६.००५ तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु ।२२६.००६ यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं ॥२२६.००६ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं(३) ।२२६.००७ कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश्च प्रदापयेत् ॥२२६.००७ विवासयेद्ब्राह्मणन्तु भोज्यो विधिर्न हीरतः ।२२६.००८ निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक्तथा ॥२२६.००८ टिप्पणी १ तथाचाष्टौ इति छ.. , ज.. च २ ताम्रिकैः कार्षिक इत्यादिः, साहसः स्मृत इत्यन्तः पाठः झ.. पुस्तके नास्ति ३ यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ ३२३ वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते ।२२६.००९ यो निक्षेपं घातयति यश्चानिक्षिप्य याचते ॥२२६.००९ तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम ।२२६.०१० अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयं ॥२२६.०१० निर्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति(१) ।२२६.०११ मूल्यमादाय यः शिल्पं न दद्याद्दण्ड्य एव सः ॥२२६.०११ प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।२२६.०१२ भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः ॥२२६.०१२ अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ।२२६.०१३ क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ॥२२६.०१३ सोऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च ।२२६.०१४ परेण तु दशाहस्य नादद्यान्नैव दापयेत् ॥२२६.०१४ आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् ।२२६.०१५ वरे दोषानविख्याप्य यः कन्यां वरयेदिह(२) ॥२२६.०१५ दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं ।२२६.०१६ प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥२२६.०१६ दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ।२२६.०१७ सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं ॥२२६.०१७ लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ।२२६.०१८ दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं ॥२२६.०१८ स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता ।२२६.०१९ टिप्पणी १ चौरवद्वधमर्हतोति घ.. , ञ.. च २ वरयेद्यदि इति घ.. , ञ.. च पृष्ठ ३२४ धनुःशतं परीणाहो ग्रामस्य तु समन्ततः ॥२२६.०१९ द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् ।२२६.०२० वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥२२६.०२० तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं ।२२६.०२१ गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् ॥२२६.०२१ शतानि पञ्च दण्ड्याः स्यादज्ञानाद्द्विशतो दमः ।२२६.०२२ मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं ॥२२६.०२२ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।२२६.०२३ वैश्यश्च द्विशतं राम शूद्रश्च बधमर्हति ॥२२६.०२३ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।२२६.०२४ वैश्ये वाप्यर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥२२६.०२४ क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।२२६.०२५ शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥२२६.०२५ धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च दण्डभाक् ।२२६.०२६ श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं ॥२२६.०२६ उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् ।२२६.०२७ प्रमादाद्यैर्मया प्रोक्तं प्रीत्या दण्डार्धमर्हति ॥२२६.०२७ मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं ।२२६.०२८ आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥२२६.०२८ अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ।२२६.०२९ तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥२२६.०२९ अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।२२६.०३० अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ॥२२६.०३० पृष्ठ ३२५ उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं ।२२६.०३१ यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्तयेत् ॥२२६.०३१ अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।२२६.०३२ वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति ॥२२६.०३२ द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये ।२२६.०३३ द्रव्याणि यो हरेद्यस्य ज्ञानतोऽज्ञानतोऽपिवा ॥२२६.०३३ स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं ।२२६.०३४ यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ॥२२६.०३४ स दण्डं प्राप्नुयान्मासं दण्ड्यः स्यात्प्राणिता.रने ।२२६.०३५ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः ॥२२६.०३५ शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् ।२२६.०३६ सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः ॥२२६.०३६ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।२२६.०३७ तत्तदेव हरेदस्य्प्रत्यादेशाय पार्थिवः ॥२२६.०३७ ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् ।२२६.०३८ गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं ॥२२६.०३८ गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनं ।२२६.०३९ अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं ॥२२६.०३९ राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः ।२२६.०४० परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥२२६.०४० अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं ।२२६.०४१ उत्तमां सेवमानः स्त्री जघन्यो बधमर्हति ॥२२६.०४१ भर्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत्स्त्रियं ।२२६.०४२ पृष्ठ ३२६ सवर्णदूषितां कुर्यात्पिण्डमात्रोपजीविनीं ॥२२६.०४२ ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ।२२६.०४३ वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ॥२२६.०४३ क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् ।२२६.०४४ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥२२६.०४४ वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा ।२२६.०४५ भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः ॥२२६.०४५ कृटापराधास्ताड्याः सूरज्वा वेणुदलेन वा ।२२६.०४६ पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं ॥२२६.०४६ रक्षास्वधिकृतैयस्तु प्रजात्यर्थं विलुप्यते ।२२६.०४७ तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनं ॥२२६.०४७ ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां ।२२६.०४८ निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः ॥२२६.०४८ अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ।२२६.०४९ तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥२२६.०४९ गुरुतल्पे भयः कार्यः सुरापाणे सुराध्वजः ।२२६.०५० स्तेयेषु श्वपदं विद्याद्ब्रह्महत्याशिरः पुमान् ॥२२६.०५० शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् ।२२६.०५१ महापातकिनां वित्तं वरुणायोपपादयेत् ॥२२६.०५१ ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ।२२६.०५२ भाण्डारकोषदाश्चैव सर्वांस्तानपि घातयेत् ॥२२६.०५२ राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् ।२२६.०५३ सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ॥२२६.०५३ पृष्ठ ३२७ तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।२२६.०५४ तडागदेवतागारभेदकान् घातयेन्नृपः ॥२२६.०५४ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।२२६.०५५ स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ॥२२६.०५५ प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते ।२२६.०५६ समैश्च विषमं यो वा चरते मूल्यतोऽपि वा ॥२२६.०५६ समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा ।२२६.०५७ द्रव्यमादाय वणिजामनर्घेणावरुन्धतां ॥२२६.०५७ राजा पृथक्पृथक्कुर्याद्दण्डमुत्तमसाहसं ।२२६.०५८ द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी ॥२२६.०५८ मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमं ।२२६.०५९ कलहापकृतं देयं दण्डश्च द्विगुणस्ततः ॥२२६.०५९ अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।२२६.०६० तुलाशासनकर्ता च कूटकृन्नाशकस्य च ॥२२६.०६० एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमं ।२२६.०६१ विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं ॥२२६.०६१ विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् ।२२६.०६२ क्षेत्रवेश्मग्रामवनविदारकास्तथा नराः ॥२२६.०६२ राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ।२२६.०६३ ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ॥२२६.०६३ पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः ।२२६.०६४ राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥२२६.०६४ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।२२६.०६५ पृष्ठ ३२८ तमायान्तं पराजित्य(१) दण्डयेद्द्विगुणं दमं ॥२२६.०६५ आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् ।२२६.०६६ दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते ॥२२६.०६६ हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम् ॥६७॥२२६.०६७ इत्याग्नेये महापुराणे दण्डप्रणयनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२७} अथ सप्तविंशत्यधिकद्विशततमोऽध्यायः युद्धयात्रा पुष्कर उवाच यदा मन्येत नृपतिराक्रन्देन बलीयसा ।२२७.००१ पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥२२७.००१ पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम ।२२७.००२ मूलरक्षासमर्थोऽस्मि तैर्गत्वा(२) शिविरे व्रजेत् ॥२२७.००२ शत्रोर्वा व्यसने यायात्दैवाद्यैः पीडितं परं ।२२७.००३ भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ॥२२७.००३ विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं(३) ।२२७.००४ शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने ॥२२७.००४ निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।२२७.००५ टिप्पणी १ पुनर्जित्वेति ग.. , घ.. , ज.. च २ तैर्वृत्वा इति साधुः ३ सम्भूतान्तःकोपदमिति ख.. , छ.. च पृष्ठ ३२९ पदातिनागबहुलां सेनां प्रावृषि योजयेत् ॥२२७.००५ हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।२२७.००६ चतुरङ्गबलोपेतां वसन्ते वा शरन्म्मुखे(१) ॥२२७.००६ सेना पदातिबहुला शत्रून् जयति सर्वदा ।२२७.००७ अङ्गसक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥२२७.००७ न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।२२७.००८ लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ॥२२७.००८ विपर्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।२२७.००९ इत्याग्नेये महापुराणे यात्रा नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२८} ॒शथाष्टाविंशत्यधिकशततमोऽध्यायः स्वप्नाध्यायः पुष्कर उवाच स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा ।२२८.००१ नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ॥२२८.००१ चूर्णं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।२२८.००२ मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥२२८.००२ उच्चात्प्रपतनञ्चैव विवाहो गीतमेव च ।२२८.००३ तन्त्रीवाद्यविनोदश्च दोलारोहणमेव च ॥२२८.००३ अर्जनं पद्मलोहानां सर्पाणामथ मारणं ।२२८.००४ टिप्पणी १ शरद्यश्चेति ञ.. , ट.. च पृष्ठ ३३० रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ॥२२८.००४ वराहाश्वखरोष्ट्राणां तथा चारोहणक्रिया ।२२८.००५ भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च(१) ॥२२८.००५ मातुः प्रवेशो जठरे चितारोहणमेव च ।२२८.००६ शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ॥२२८.००६ दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।२२८.००७ देवद्विजातिभूपानां गुरूणाङ्कोप एव च ॥२२८.००७ नर्तनं हसनञ्चैव विवाहो गीतमेव च(२) ।२२८.००८ तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ॥२२८.००८ स्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।२२८.००९ पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ॥२२८.००९ आलिङ्गनं कुमारीणां पुरुषाञ्च मैथुनं(३) ।२२८.०१० हानिश्चैव स्वगात्राणां विरेको वमनक्रिया ॥२२८.०१० दक्षिणाशाप्रगमनं व्याधिनाभिभवस्तथा ।२२८.०११ फलानामुपहानिश्च धातूनां भेदनं तथा ॥२२८.०११ गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।२२८.०१२ क्रीडा पिशाचक्रव्यादवानरान्त्यनरैरपि ॥२२८.०१२ परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।२२८.०१३ काषायवस्त्रधारित्वं तद्वस्त्रैः क्रीडनं तथा(४) ॥२२८.०१३ टिप्पणी १ तन्त्रीवाद्यविनोदश्चेत्यादिः, तैलस्य कृशरस्य चेत्यन्तः पाठः छ.. , झ.. पुस्तकद्वये नास्ति २ विवाहोत्सव एव चेति ज.. ३ तासामेव च मैथुनमिति ज.. ४ हानिश्चैवेत्यादिः. क्रीडनं तथेत्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ ३३१ स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं ।२२८.०१४ इत्यधान्यानि स्वप्नानि तेषामकथनं शुभं ॥२२८.०१४ भूजश्च स्वपनं तद्वत्कार्यां स्नानं द्विजार्चनं ।२२८.०१५ तिलैर्होमो हरिब्रह्मशिवार्कगणपूजनं ॥२२८.०१५ तथा स्तुतिप्रपठनं पुंसूक्तादिजपस्तथा ।२२८.०१६ स्वप्नास्तु प्रथमे यामे(१) संवत्सरविपाकिनः ॥२२८.०१६ षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैर्त्रियामिकाः ।२२८.०१७ चतुर्थे त्वर्धमासेन दशाहादरुणोदये ॥२२८.०१७ एकस्यामथ चेद्रात्रौ शुभं वा यदि वाशुभं ।२२८.०१८ पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥२२८.०१८ तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।२२८.०१९ शैलप्रासादनागाश्ववृषभारोहणं हितं ॥२२८.०१९ द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।२२८.०२० द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ॥२२८.०२० तथा च बहुशीर्षत्वं पलितोद्भव एव च ।२२८.०२१ सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥२२८.०२१ चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।२२८.०२२ शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ॥२२८.०२२ भूम्यबुधाराग्रहणं(२) शत्रूणाञ्चैव विक्रिया ।२२८.०२३ जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज ॥२२८.०२३ भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं ।२२८.०२४ दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥२२८.०२४ टिप्पणी १ प्रथमे भागे इति ख.. २ भूम्यम्बुधीनां ग्रहणमिति क.. , छ.. , ञ.. च पृष्ठ ३३२ सरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।२२८.०२५ अस्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ॥२२८.०२५ मुखेन दोहनं शस्तं महिषीणां तथा गवां ।२२८.०२६ सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ॥२२८.०२६ प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा द्विज ।२२८.०२७ अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च ॥२२८.०२७ चन्द्राद्भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् ।२२८.०२८ राज्याभिषेकश्च तथा छेदनं शिरसोऽप्यथ ॥२२८.०२८ मरणं वह्निलाभश्च वह्निदाहो गृहादिषु ।२२८.०२९ लब्धेश्च राजलिङ्गानां तन्त्रीवाद्याभिवादनं ॥२२८.०२९ यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।२२८.०३० हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्धते ॥२२८.०३० वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।२२८.०३१ घृटविष्ठानुलेपो वा अगम्यागमनं तथा ॥२२८.०३१ सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभोऽमलम् ॥३२॥२२८.०३२ इत्याग्नेये महापुराणे स्वप्नाध्यायी नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२२९} अथ एकोनत्रिंशदधिकद्विशततमोऽध्यायः शकुनानि पुष्कर उवाच औषधानि च युक्तानि धान्यं कृष्णमशोभनं ।२२९.००१ कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च ॥२२९.००१ पृष्ठ ३३३ अङ्गारं गुडसर्जौ च(१) मुण्डाभ्यक्तञ्च नग्नकं ।२२९.००२ अयः पङ्कं चर्मकेशौ उन्मत्तञ्च नपुंसकं ॥२२९.००२ चण्डालश्वपचाद्यानि नरा बन्धनपालकाः ।२२९.००३ गर्भिणी स्त्री च विधवाः पिण्यकादीनि वै मृतं ॥२२९.००३ तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं ।२२९.००४ अशस्तो वाद्यशब्दश्च भिन्नभैरवझर्झरः ॥२२९.००४ एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ।२२९.००५ गच्छेति पश्चाच्छब्दोऽग्र्यः पुरस्तात्तु विगर्हितः ॥२२९.००५ क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च ।२२९.००६ अनिष्टशब्दा मृत्यर्थं क्रव्यादश्च ध्वजादिगः ॥२२९.००६ स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च ।२२९.००७ शिरोघातश्च द्वाराद्यैश्च्छत्रवासादिपातनं ॥२२९.००७ हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं ।२२९.००८ द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद्गृहं ॥२२९.००८ श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः ।२२९.००९ मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ॥२२९.००९ गावस्तरङ्गमा नागा देवश्च ज्वलितोऽनलः ।२२९.०१० दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ॥२२९.०१० वचासिद्धार्थकौषध्यो मुद्ग आयुधखड्गकं ।२२९.०११ छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ॥२२९.०११ फलं घृटं दधि पयो अक्षतादर्शमाक्षिकं ।२२९.०१२ शङ्खं इक्षुः शुभं वाक्यं भक्तवादितगीतकं ॥२२९.०१२ टिप्पणी १ गुडसर्पौ चेति ग.. , घ.. , ञ.. च पृष्ठ ३३४ गम्भीरमेघस्तनितं तडित्तुष्टिश्च मानसी ।२२९.०१३ एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥२२९.०१३ इत्याग्नेये महापुराणे माङ्गल्याध्यायो नाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३०} अथ त्रिंशदधिकद्विशततमोऽध्यायः शकुनानि पुष्कर उवाच तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं ।२३०.००१ निवेदयन्ति शकुना देशस्य नगरस्य च ॥२३०.००१ सर्वः पापफलो दीप्तो निर्दिष्टो दैवचिन्तिकैः ।२३०.००२ शान्तः शुभफलश्चैव दैवज्ञैः समुदाहृतः ॥२३०.००२ षट्प्रकारा विनिर्दिष्टा शकुनानाञ्च दीप्तयः ।२३०.००३ वेलादिग्देशकरणरुतजातिविभेदतः ॥२३०.००३ पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा ।२३०.००४ दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ॥२३०.००४ क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु ।२३०.००५ धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ॥२३०.००५ यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ।२३०.००६ एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथापराः ॥२३०.००६ पृष्ठ ३३५ दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्तितं ।२३०.००७ ग्रामोऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ॥२३०.००७ देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः ।२३०.००८ क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः ॥२३०.००८ रुतदीप्तश्च कथितो भिन्नभैरवनिस्वनः ।२३०.००९ जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ॥२३०.००९ दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर्भेदैः प्रयत्नतः ।२३०.०१० मिश्रैर्मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ॥२३०.०१० गोश्वोष्ट्रगर्दभश्वानः सारिका गृहगोधिका ।२३०.०११ चटका भासकूर्माद्याः कथिता ग्रामवासिनः ॥२३०.०११ अजाविशुकनागेन्द्राः कोलो महिषवायसौ ।२३०.०१२ ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचराः(१) ॥२३०.०१२ मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ ।२३०.०१३ तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः ॥२३०.०१३ गोकर्णशिखिचक्राह्वखरहारीतवायसाः ।२३०.०१४ कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ॥२३०.०१४ शतघ्नचटकश्यामचासश्येनकलिञ्जलाः ।२३०.०१५ तित्तिरः शतपत्रञ्च कपोतश्च तथा त्रयः ॥२३०.०१५ खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः ।२३०.०१६ भारद्वाजश्च सारङ्ग इति ज्ञेया दिवाचराः ॥२३०.०१६ वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः ।२३०.०१७ लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः ॥२३०.०१७ टिप्पणी १ सर्वेऽन्ये च वनेचरा इति झ.. पृष्ठ ३३६ हंषाश्च मृगमार्जारनकुलर्क्षभुजङ्गमाः ।२३०.०१८ वृकारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः ॥२३०.०१८ श्वाविद्वृषभगोमायुवृककोकिलसारसाः ।२३०.०१९ तुरङ्गकौपीननरा गोधा ह्युभयचारिणः ॥२३०.०१९ बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः ।२३०.०२० जयावहा विनिर्दिष्टाः पश्चान्निधनकारिणः ॥२३०.०२० गृहाद्गम्य यदा चासो व्याहरेत्पुरुतः स्थितः ।२३०.०२१ नृपावमानं वदति वामः कलहभोजने ॥२३०.०२१ याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ ।२३०.०२२ चौरैर्मोषमथाख्याति मयूरो भिन्ननिस्वनः ॥२३०.०२२ प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् ।२३०.०२३ ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः ॥२३०.०२३ प्रतिलोमास्तथा राम खरश्च विकृत्रस्वनः ।२३०.०२४ वामः कपिञ्जलः श्रेष्ठस्तथा दक्षिणसंस्थितः ॥२३०.०२४ पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते ।२३०.०२५ एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः ॥२३०.०२५ भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ।२३०.०२६ वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः(१) ॥२३०.०२६ वाञ्छितार्थकरा ज्ञेया दक्षिणाद्वामतो गताः ।२३०.०२७ शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका ॥२३०.०२७ शूकरी परपुष्टा च पुन्नामानश्च वामतः ।२३०.०२८ टिप्पणी १ प्रतिलोमास्तथेत्यादिः, सिंहमार्जारगर्दभा इत्यन्तः पाठः ज.. भ.. पुस्तकद्वये नास्ति पृष्ठ ३३७ स्त्रीसञ्ज्ञा भासकारूषकपिश्रीकर्णश्छित्कराः ॥२३०.०२८ कपिश्रीकर्णपिप्यीका(१) रुरुश्येनाश्च दक्षिणाः ।२३०.०२९ जातीक्षाहिशशक्रोडगोधानां कीर्तनं शुभं ॥२३०.०२९ ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ।२३०.०३० कार्यकृद्बली शकुनः प्रस्थितस्य हि योऽन्वहं ॥२३०.०३० भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः ।२३०.०३१ मता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च ॥२३०.०३१ सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज ।२३०.०३२ एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर्भवेत् ॥२३०.०३२ पञ्चभिश्च तथा षड्भिरधन्या परिकीर्तिता ।२३०.०३३ सप्तभिश्च तथा धन्या निष्फला परतो भवेत् ॥२३०.०३३ नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।२३०.०३४ ज्वालानला सूर्यमुखी विज्ञेया भयवर्धनी ॥२३०.०३४ प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं वदेत् ।२३०.०३५ संवत्सरं मनुष्यस्य अशुभे च शुभं तथा ॥२३०.०३५ तथाविधन्नरः पश्येत्सारङ्गं प्रथमेऽहनि ।२३०.०३६ आत्मनश्च तथात्वेन ज्ञातव्यं वत्सरं फलं ॥२३०.०३६ इत्याग्नेये महापुराणे शकुनानि नाम त्रिंशदधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ पुन्नामास्तथेत्यादिः, पिप्पीका इत्यन्तः पाठोऽस्मल्लब्धेषु नवपुस्तकेषु प्रायः समान एव । तेषामेकतमस्यापि साहाय्येन शोधितुं न स शक्यते । अभिधानादिष्वपि तत्रत्यशब्दो नोपलभ्यन्ते । अतस्तत्र विरतिः पृष्ठ ३३८ अध्याय {२३१} अथैकत्रिंशदधिकद्विशततमोऽध्यायः शकुनानि पुष्कर उवाच विशन्ति येन मार्गेण वायसा बहवः पुरं ।२३१.००१ तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत् ॥२३१.००१ सेनायां यदि वासार्थे निविष्टो वायसो रुवन् ।२३१.००२ वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं(१) ॥२३१.००२ छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने ।२३१.००३ मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं ॥२३१.००३ प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं ।२३१.००४ रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः ॥२३१.००४ न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं ।२३१.००५ पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव ॥२३१.००५ यच्चैवोपनयेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।२३१.००६ द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत् ॥२३१.००६ पुरतो धनलब्धिः स्यादाममांसस्य छर्दने ।२३१.००७ भूलब्धिः स्यान्मृदः क्षेपे राज्यं रत्नार्पणे महत् ॥२३१.००७ यातुः काकोऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् ।२३१.००८ न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥२३१.००८ सम्मुखेऽभ्येति विरुवन् यात्राघातकरो भवेत् ।२३१.००९ वामः काकः स्मृतो धन्यो दक्षिणोऽर्थविनाशकृत्(२) ॥२३१.००९ टिप्पणी १ दुष्करमिति ख.. , छ च २ दक्षिणोऽन्नविनाशकृदिति ग.. , घ.. , ञ.. च पृष्ठ ३३९ वामोऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः ।२३१.०१० प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत् ॥२३१.०१० निवेदयति यात्रार्थमभिप्रेतं गृहे गतः(१) ।२३१.०११ एकाक्षरचरणस्त्वर्कं वीक्षमाणो भयावहः ॥२३१.०११ कोटरे वासमानश्च महानर्थकरो भवेत् ।२३१.०१२ न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते ॥२३१.०१२ अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः(२) ।२३१.०१३ ज्ञेयाः पतत्रिणोऽन्येऽपि काकवद्भृगुनन्दन ॥२३१.०१३ स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः ।२३१.०१४ इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥२३१.०१४ अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् ।२३१.०१५ यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये ॥२३१.०१५ भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं ।२३१.०१६ यात्राघातकरो यातुर्भवेत्प्रतिमुखागतः ॥२३१.०१६ मार्गावरोधको मार्गे चौरान् वदति भार्गव ।२३१.०१७ अलाभोऽस्थिमुखः पापो रज्जुचीरमुखस्तथा ॥२३१.०१७ सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च ।२३१.०१८ अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा ॥२३१.०१८ अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् ।२३१.०१९ यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं ॥२३१.०१९ टिप्पणी १ नन्वर्थसाधक इत्यादिः, गृहे गत इत्यन्तःः पाठः ट.. पुस्तके नास्ति २ कोटरे इत्यादिः सर्वार्थसाधक इत्यन्तः पाठः ट..पुस्तके नास्ति पृष्ठ ३४० मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये ।२३१.०२० श्ववच्च राम विज्ञेयास्तथा वै जम्बुकादयः ॥२३१.०२० भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां ।२३१.०२१ निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥२३१.०२१ शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ।२३१.०२२ उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति ॥२३१.०२२ अभयं भक्षयन्त्यश्च गावो दत्तास्तथा स्वकाः ।२३१.०२३ त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः ॥२३१.०२३ भूमिं पादैर्विनिघ्नन्त्यो दीना भीता भयावहाः ।२३१.०२४ आर्द्राङ्ग्यो हृष्टरोमाश्च शृगलग्नमृदः शुभाः ॥२३१.०२४ महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता ।२३१.०२५ आरोहणं तथान्येन सपर्याणस्य(१) वाजिनः ॥२३१.०२५ जलोपवेशनं नेष्टं भूमौ च परिवर्तनं ।२३१.०२६ विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः ॥२३१.०२६ यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते ।२३१.०२७ वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते ॥२३१.०२७ क्रीडन् वैकः कपोतैश्च सारिकाभिर्मृतिं वदेत् ।२३१.०२८ साश्रुनेत्रो जिह्वया च पादलेही विनष्टये(२) ॥२३१.०२८ वामपादेन च तथा विलिखंश्च वसुन्धरां ।२३१.०२९ स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः ॥२३१.०२९ भयाय स्यात्सकृन्मूत्री तथा निद्राविलाननः ।२३१.०३० टिप्पणी १ सपर्यार्हस्येति साधुः २ विनाशकृदिति ज.. , ट.. च पृष्ठ ३४१ आरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ॥२३१.०३० यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् ।२३१.०३१ हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः ॥२३१.०३१ ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।२३१.०३२ प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ॥२३१.०३२ आरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ।२३१.०३३ मदं वा वारणो जह्याद्राजघातकरो भवेत् ॥२३१.०३३ वामं दक्षिणपादेन पादमाक्रमते शुभः ।२३१.०३४ दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च ॥२३१.०३४ वृषोऽश्वः कुञ्जरो वापि रिपुसैन्यगतोऽशुभः ।२३१.०३५ खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात् ॥२३१.०३५ प्रतिकूलग्रहर्क्षात्तु तथा सम्मुखमारुतात्(१) ।२३१.०३६ यात्राकाले रणे वापि छत्रादिपतनं भयं ॥२३१.०३६ हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं ।२३१.०३७ काकैर्योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः ॥२३१.०३७ प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक् ॥३८॥२३१.०३८ इत्याग्नेये महापुराणे शकुनानि नाम एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ वामं दक्षिणेत्यादिः, सम्मुखमारुतादित्यन्तः पाठः झ.. पुस्तके नास्ति पृष्ठ ३४२ अध्याय {२३२} अथ द्वात्रिंशदधिकद्विशततमोऽध्यायः यात्रामण्डलचिन्तादिः पुष्कर उवाच सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् ।२३२.००१ अस्तङ्गते नीचगते विकले रिपुराशिगे ॥२३२.००१ प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत्(१) ।२३२.००२ प्रतिलोमे बुधे यात्रां दिक्पतौ च तथा च ग्रहे ॥२३२.००२ वैधृतौ च व्यतीपाते नागे च शकुनौ तथा ।२३२.००३ चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत् ॥२३२.००३ विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि ।२३२.००४ गण्डे विवर्जयेद्यात्रां रिक्तायाञ्च तिथावपि ॥२३२.००४ उदीची च तथा प्राची(२) तयोरैक्यं प्रकीर्तितं ।२३२.००५ पश्चिमा दक्षिणा या दिक्तयोरैक्यं तथैव च ॥२३२.००५ वाय्वग्निदिक्समुद्भूतं परिघन्न तु लङ्घयेत् ।२३२.००६ आदित्यचन्द्रशौरास्तु दिवसाश्च न शोभनाः ॥२३२.००६ कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः ।२३२.००७ मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक् ॥२३२.००७ सर्वद्वाराणि शस्तानि छायामानं वदामि ते ।२३२.००८ आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्तिताः ॥२३२.००८ भौमे पञ्चदशैवोक्ताश्चतुर्दश तथा बुधे ।२३२.००९ टिप्पणी १ विवर्जयेतिति ख.. , ग.. , घ.. , ञ.. च २ दिक्पूर्वा या तथोदीचीति ज.. पृष्ठ ३४३ त्रयोदश तथा जीये शुक्रे द्वादश कीर्तिताः ॥२३२.००९ एकादश तथा सौरे सर्वकर्मसु कीर्तिताः ।२३२.०१० जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः ॥२३२.०१० शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् ।२३२.०११ वक्ष्ये मण्डलचिन्तान्ते कर्तव्यं राजरक्षणं ॥२३२.०११ स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च ।२३२.०१२ मित्रञ्जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥२३२.०१२ सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत् ।२३२.०१३ मण्डलेषु च सर्वेषु वृद्धिः कार्या महीक्षिता ॥२३२.०१३ आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ।२३२.०१४ सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥२३२.०१४ उपेतस्तु सुहृज्ज्ञेयः शत्रुमित्रमतः परं ।२३२.०१५ मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः ॥२३२.०१५ एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ।२३२.०१६ पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते(१) ॥२३२.०१६ आसारस्तु ततोऽन्यः स्यादाक्रन्दासार उच्यते ।२३२.०१७ जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज ॥२३२.०१७ नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।२३२.०१८ निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः ॥२३२.०१८ निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।२३२.०१९ उदासीनः स कथितो बलवान् पृथिवीपतिः ॥२३२.०१९ टिप्पणी १ मण्डलेषु च सर्वेषु सुरेश्वरसमा हि ते इत्यर्धश्लोक आसारस्त्वित्यस्य पूर्वं ट.. पुस्तके वर्तते, परन्त्वसंलग्नः पृष्ठ ३४४ न कस्यचिद्रिपुर्मित्रङ्कारणाच्छत्रुमित्रके ।२३२.०२० मण्डलं तव सम्प्रोक्तमेतद्द्वादशराजकं ॥२३२.०२० त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः ।२३२.०२१ पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥२३२.०२१ अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः ।२३२.०२२ पार्ष्णिग्राहो भवेच्छत्रोर्मित्राणि रिपवस्तथा ॥२३२.०२२ पार्ष्णिग्राहमुपायैश्च शमयेच्च तथा स्वकं ।२३२.०२३ मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥२३२.०२३ मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं ।२३२.०२४ शत्रुं जिगोषुरुच्छिन्द्यात्(१) स्वयं शक्नोति चेद्यदि ॥२३२.०२४ प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं ।२३२.०२५ यथास्य नोद्विजेल्लोको विश्वासश्च यथा भवेत् ॥२३२.०२५ जिगीषुर्धर्मविजयी तथा लोकं वशन्नयेत् ।२३२.०२६ इत्याग्नेये महाओपुराणे यात्रामण्डलचिन्तादिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३३} अथ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः षाड्गुण्यं पुष्कर उवाच सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च ।२३३.००१ दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते ॥२३३.००१ टिप्पणी १ शत्रुं जिहीर्षुरुच्छिन्द्यादिति घ.. , ञ.. च पृष्ठ ३४५ प्रकाशश्चाप्रकाशश्च द्विविधो दण्ड उच्यते ।२३३.००२ लुण्ठनं ग्रामघातश्च शस्यघातोऽग्निदीपनं ॥२३३.००२ प्रकाशोऽथ विषं वह्निर्विविधैः पुरुषैर्बधः ।२३३.००३ दूषणञ्चैव साधूनामुदकानाञ्च दूषणं ॥२३३.००३ दण्डप्रणयणं प्रोक्तमुपेक्षां शृणु भार्गव ।२३३.००४ यदा मन्यते नृपती रणे न मम विग्रहः ॥२३३.००४ अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ।२३३.००५ सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं ॥२३३.००५ भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ।२३३.००६ न चायं मम शक्नोति किञ्चित्कर्तुमुपद्रवं ॥२३३.००६ न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् ।२३३.००७ अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ॥२३३.००७ मायोपायं प्रवक्ष्यामि उत्पातैरनृतैश्चरत् ।२३३.००८ शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः ॥२३३.००८ स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।२३३.००९ विसृजेच्च ततश्चैवमुल्कापातं प्रदर्शयेत् ॥२३३.००९ एवमन्ये दर्शनीया उत्पाता बहवोऽपि च ।२३३.०१० उद्वेजनं तथा कुर्यात्कुहकैर्विविधैर्द्विषां ॥२३३.०१० सांवत्सरास्तापसाश्च नाशं ब्रूयुः प्ररस्य च ।२३३.०११ जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत्परान् ॥२३३.०११ देवतानां प्रसादश्च कीर्तनीयः परस्य तु ।२३३.०१२ आगतन्नोऽमित्रबलं प्रहरध्वमभीतवत् ॥२३३.०१२ एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति ।२३३.०१३ पृष्ठ ३४६ क्ष्वेडाः किलकिलाः कार्या वाच्यः शत्रुर्हतस्तथा ॥२३३.०१३ देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति ।२३३.०१४ इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् ॥२३३.०१४ चतुरङ्गं बलं राजा सहायार्थं दिवौकसां ।२३३.०१५ बलन्तु दर्शयेत्प्राप्तं रक्तवृष्टिञ्चेन्द्रपौ ॥२३३.०१५ छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत्(१) ।२३३.०१६ षाड्गुण्यं सम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ॥२३३.०१६ सन्धिश्च विग्रहश्चैव यानमासनमेव च ।२३३.०१७ द्वैधीभावः संशयश्च षड्गुणाः परिकीर्तिताः ॥२३३.०१७ पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ।२३३.०१८ जिगीषोः शत्रुविषये यानं यात्राभिधीयते ॥२३३.०१८ विग्रहेण स्वके देशे स्थितिरासनमुच्यते ।२३३.०१९ बलार्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ॥२३३.०१९ उदासीनो मध्यगो वा संश्रयात्संशयः स्मृतः ।२३३.०२० समेन सन्धिरन्वेष्योऽहीनेन च बलीयसा ॥२३३.०२० हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।२३३.०२१ तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ॥२३३.०२१ आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपोर्यदा ।२३३.०२२ अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ॥२३३.०२२ अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् ।२३३.०२३ बलिना विगृहीतस्तु(२) योऽसन्देहेन पार्थिवः ॥२३३.०२३ संश्रयस्तेन वक्तव्यो गुणानामधमो गुणः ।२३३.०२४ टिप्पणी १ प्रासादाग्रे प्रदर्शयेदिति ट.. २ विगृहीतस्तु इति ख.. पृष्ठ ३४७ बहुक्षयव्ययायासं(१) तेषां यानं प्रकीर्तितं ॥२३३.०२४ बहुलाभकरं पश्चात्तदा राजा समाश्रयेत्(२) ।२३३.०२५ सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयं ॥२३३.०२५ इत्याग्नेये महापुराणे उपायषड्गुणादिर्नाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३४} अथ चतुस्त्रिंशदधिकद्विशततमोऽध्यायः प्रात्यहिकराजकर्म पुष्कर उवाच अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।२३४.००१ द्विमुहूर्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ॥२३४.००१ वाद्यवन्दिस्वनैर्गीतैः पश्येद्गूढांस्ततो नरान् ।२३४.००२ विज्ञायते न ये लोकास्तदीया इति केनचित् ॥२३४.००२ आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।२३४.००३ वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ॥२३४.००३ स्नानं कुर्यान्नृपः पश्चाद्दन्तधावनपूर्वकं ।२३४.००४ कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ॥२३४.००४ वह्नौ पवित्रान् जुहुयात्तर्पयेदुदकैः पितॄन् ।२३४.००५ टिप्पणी १ बहुक्षयव्ययायामिति ख.. , छ.. , ट.. च २ आसीनः कर्मविच्छेदमित्यादिः, राजा समाश्रयेदित्यन्तः पाठः ज.. पुस्तके नास्ति पृष्ठ ३४८ दद्यात्सकाञ्चीं धेनुं द्विजाशीर्वादसंयुतः ॥२३४.००५ अनुलिप्तोऽलङ्कृतश्च मुखं पश्येच्च दर्पणे ।२३४.००६ ससुवर्णे धृते राजा शृणुयाद्दिवसादिकं ॥२३४.००६ औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।२३४.००७ पश्चेद्गुरुं तेन दत्ताशीर्वदोऽथ व्रजेत्सभां ॥२३४.००७ तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा ।२३४.००८ प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ॥२३४.००८ श्रुत्वेतिहासं कार्याणि कार्याणां कार्यनिर्णयम् ।२३४.००९ व्यवहारन्ततः पश्येन्मन्त्रं कुर्यात्तु मन्त्रिभिः ॥२३४.००९ नैकेन सहितः कुर्यान्न कुर्याद्बहुभिः सह ।२३४.०१० न च मूर्खैर्नचानाप्तैर्गुप्तं न प्रकटं चरेत्(१) ॥२३४.०१० मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न बाधते ।२३४.०११ आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता(२) ॥२३४.०११ आकारैरिङ्गितैः प्रज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।२३४.०१२ सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः ॥२३४.०१२ राजा विभूतिमाप्नोति(३) धारयन्ति नृपं हि ते ।२३४.०१३ मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ॥२३४.०१३ निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितं ।२३४.०१४ हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ॥२३४.०१४ टिप्पणी १ गुप्तं चाप्रकटं चरेदिति ग.. , ज.. , ट.. च २ आकार ग्रहणे राज्ञो मन्त्ररक्षा परा मता इत्यस्य स्थाने आकारेङ्गिततत्त्वज्ञः कार्याकार्यविचक्षण इति ट.. पुस्तकपाठः ३ राजाधिभूतिमाप्नोतीति ज.. पृष्ठ ३४९ भूषितो भोजनङ्कुर्याद्दानाद्यैः सुपरीक्षितं ।२३४.०१५ भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः(१) ॥२३४.०१५ शास्त्राणि चिन्तयेद्दृष्ट्वा योधान् कोष्ठायुधं गृहं ।२३४.०१६ अन्वास्य पश्चिमां सन्ध्यां कार्याणि च विचिन्त्य तु ॥२३४.०१६ चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।२३४.०१७ वाद्यगीतैरक्षितोऽन्यैरेवन्नित्यञ्चरेन्नृपः ॥२३४.०१७ इत्याग्नेये महापुराणे आजस्रिकं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३५} अथ पञ्चत्रिंशदधिकद्विशततमोऽध्यायः रणदीक्षा पुष्कर उवाच यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं ।२३५.००१ सप्ताहेन यदा यात्रा भविष्यति महीपतेः ॥२३५.००१ पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः ।२३५.००२ द्वितीयेऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत् ॥२३५.००२ शय्यायां वा तदग्रेऽथ देवान् प्रार्च्य मनुं स्मरेत् ।२३५.००३ नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च ॥२३५.००३ वामनाय विरूपाय स्वप्नाधिपतये नमः ।२३५.००४ टिप्पणी १ संविशेदिति ज.. पृष्ठ ३५० भगवन्देवदेवेश शूलभृद्वृषवाहन ॥२३५.००४ इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत ।२३५.००५ यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत् ॥२३५.००५ तृतीयेऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् ।२३५.००६ ग्रहान् यजेच्चतुर्थेऽह्नि पञ्चमे चाश्विनौ यजेत् ॥२३५.००६ मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं ।२३५.००७ दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः ॥२३५.००७ रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं ।२३५.००८ भद्रकाल्याः श्रियः कुर्यात्प्रार्थयेत्सर्वदेवताः ॥२३५.००८ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।२३५.००९ नारायणोऽब्जजो विष्णुर्नारसिंहो वराहकः ॥२३५.००९ शिव ईशस्तत्पुरुषो(१) ह्यघोरो राम सत्यजः(२) ।२३५.०१० सूर्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश्चराः ॥२३५.०१० राहुः केतुर्गणपतिः सेनानी चण्डिका ह्युमा ।२३५.०११ लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः ॥२३५.०११ रुद्रा इन्द्रादयो वह्निर्नागास्तार्क्ष्योऽपरे सुराः ।२३५.०१२ दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे ॥२३५.०१२ मर्दयन्तु रणे शत्रून्(३) सम्प्रगृह्योपहारकं ।२३५.०१३ सपुत्रमातृभृत्योऽहं(४) देवा वः शरणङ्गतः ॥२३५.०१३ टिप्पणी १ तत्पुरत इति ख.. २ रात्रावित्यादिः, सत्यज इत्यन्तः पाठः ग.. पुस्तके नास्ति ३ मर्दयन्तु च मे शत्रूनिति घ.. , ञ.. च ४ अवन्तु मां स्वभृत्योऽहमिति ज.. , ट.. च पृष्ठ ३५१ चामूनां पृष्ठतो गत्वा रिपुनाशा नमोऽस्तु वः(१) ।२३५.०१४ विनिवृत्तः प्रदास्यामि(२) दत्तादभ्यधिकं बलिं ॥२३५.०१४ षष्ठेऽह्नि विजयस्नानं कर्तव्यं चाभिषेकवत् ।२३५.०१५ यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं ॥२३५.०१५ नीराजनोक्तमन्त्रैश्च आयुधं वाहनं यजेत् ।२३५.०१६ पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत् ॥२३५.०१६ दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश्च ते ।२३५.०१७ देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु(३) सा तव ॥२३५.०१७ रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् ।२३५.०१८ गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत ॥२३५.०१८ तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं ।२३५.०१९ दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात् ॥२३५.०१९ नागं रथं हयञ्चैव धुर्यांश्चैवारुहेत्क्रमात् ।२३५.०२० आरुह्य वाद्यैर्गच्छेत्पृष्थतो नावलोकयेत् ॥२३५.०२० क्रोशमात्रं गतस्तिष्ठेत्पूजयेद्देवता द्विजान् ।२३५.०२१ परदेशं व्रजेत्पश्चादात्मसैन्यं हि पालयन् ॥२३५.०२१ राजा प्राप्य देवेशन्तु(४) देशपालन्तु पालयेत्(५) ।२३५.०२२ देवानां पूजनं कुर्यान्न छिन्द्यादायमत्र तु ॥२३५.०२२ नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः ।२३५.०२३ टिप्पणी १ चमूनां पृष्ठश्चैव रिपुनाशो भवेद्यथेति ट.. २ जित्वा शत्रुं प्रदास्यामीति ट.. ३ जैत्रा यात्रास्त्विति ट.. ४ प्राप्तविदेशस्तु इति ग.. , घ.. , ञ.. च ५ देशाचारन्तु पालयेदिति ख.. । देशाचारणेण पालयेदिति ग.. , घ.. , छ.. , ज.. , ञ.. च पृष्ठ ३५२ जयं प्राप्यार्चयेद्देवान् दद्याद्दानानि पार्थिवः ॥२३५.०२३ द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा ।२३५.०२४ स्नपयेद्गजमश्वादि यजेद्देवं नृपसिंहकं ॥२३५.०२४ छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् ।२३५.०२५ प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः ॥२३५.०२५ पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् ।२३५.०२६ गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत् ॥२३५.०२६ देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनां ।२३५.०२७ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ॥२३५.०२७ सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।२३५.०२८ व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कीर्तिताः ॥२३५.०२८ गरुडो मकरव्यूहश्चक्रः श्येनस्तथैव च ।२३५.०२९ अर्धचन्द्रश्च वज्रश्च शकटव्यूह एव च ॥२३५.०२९ मण्डलः सर्वतोभद्रः सूचीव्यूहश्च ते नराः ।२३५.०३० व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ॥२३५.०३० द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् ।२३५.०३१ एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत् ॥२३५.०३१ भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च ।२३५.०३२ न व्यूहकल्पना कार्या राज्ञो भवति कर्हिचित् ॥२३५.०३२ मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः ।२३५.०३३ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ॥२३५.०३३ भग्नसन्धारणं तत्र योधानां परिकीर्तितं ।२३५.०३४ प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते ॥२३५.०३४ पृष्ठ ३५३ न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् ।२३५.०३५ आयुधानान्तु सम्मर्दो यथा न स्यात्परस्परं ॥२३५.०३५ भेत्तुकामः परानीकं संहतैरेव भेदयेत् ।२३५.०३६ भेदरक्ष्याः परेणापि कर्तव्याः संहतास्तथा ॥२३५.०३६ व्यूहं भेदावहं कुर्यात्परव्यूहेषु चेच्छया ।२३५.०३७ गजस्य पादरक्षार्थाश्चत्वारस्तु तथा द्विज ॥२३५.०३७ रथस्य चाश्वाश्चत्वारः समास्तस्य च चर्मिणः ।२३५.०३८ धन्विनश्चर्मिभिस्तुल्याः पुरस्ताच्चर्मिणो रणे ॥२३५.०३८ पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः ।२३५.०३९ रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता ॥२३५.०३९ पदातिकुञ्जराश्वानां धर्मकार्यं प्रयत्नतः ।२३५.०४० शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं ॥२३५.०४० कर्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं(१) ।२३५.०४१ दारयन्ति पुरस्तात्तु न देया भीरवः पुरः ॥२३५.०४१ प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः ।२३५.०४२ प्रांशवः शकुनाशाश्च ये चाजिह्मेक्षणा(२) नराः ॥२३५.०४२ संहतभ्रूयुगाश्चैव क्रोधना कलहप्रियाः ।२३५.०४३ नित्यहृष्टाः प्रहृष्टाश्च शूरा ज्ञेयाश्च कामिनः ॥२३५.०४३ संहतानां हतानां च रणापनयनक्रिया(३) ।२३५.०४४ प्रतियुद्धं गजानाञ्च तोयदानादिकञ्च यत् ॥२३५.०४४ टिप्पणी १ शत्रुद्रावकारणमिति ख.. , ग.. , घ.. , ञ.. च २ ये च जिह्मेक्षणा इति ख.. , ग.. , घ.. , ञ.. च ३ वलापनयनक्रियेति ज.. पृष्ठ ३५४ आयुधानयनं चैव पत्तिकर्म विधीयते ।२३५.०४५ रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं ॥२३५.०४५ भेदनं संहतानाञ्च चर्मिणां कर्म कीर्तितं ।२३५.०४६ विमुखीकरणं युद्धे धन्विनां च तथोच्यते ॥२३५.०४६ दूरापसरणं यानं सुहतस्य तथोच्यते ।२३५.०४७ त्रासनं रिपुसैन्यानां रथकर्म तथोच्यते ॥२३५.०४७ भेदनं संहतानाञ्च भेदानामपि संहतिः ।२३५.०४८ प्राकारतोरणाट्टालद्रुमभङ्गश्च सङ्गते ॥२३५.०४८ पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा ।२३५.०४९ सकर्दमा च नागानां युद्धभूमिरुदाहृता ॥२३५.०४९ एवं विरचितव्यूहः कृतपृष्ठदिवाकरः ।२३५.०५० तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः ॥२३५.०५० योधानुत्तेजयेत्सर्वान्नामगोत्रावदानतः ।२३५.०५१ भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च ॥२३५.०५१ जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः ।२३५.०५२ निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥२३५.०५२ शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते ।२३५.०५३ धातादिदुःखसहनं रणे तत्परमन्तपः ॥२३५.०५३ वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं ।२३५.०५४ स्वामी सुकृतमादत्ते भग्नानां विनिवर्तिनां ॥२३५.०५४ ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे ।२३५.०५५ त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये ॥२३५.०५५ अश्वमेधफलं प्रोक्तं शूराणामनिर्वर्तिनां ।२३५.०५६ पृष्ठ ३५५ धर्मनिष्ठे जयो राज्ञि(१) योद्धव्याश्च समाः समैः ॥२३५.०५६ गजाद्यैश्च गजाद्याश्च न हन्तव्याः पलायिनः ।२३५.०५७ न प्रेक्षकाः प्रविष्टाश्च अशस्त्राः प्रतितादयः ॥२३५.०५७ शान्ते निद्राभिभूते च अर्धोत्तीर्णे नदीवने ।२३५.०५८ दुर्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् ॥२३५.०५८ बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति ।२३५.०५९ प्राप्तं मित्रं बलं भूरि नायकोऽत्र निपातितः ॥२३५.०५९ सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः ।२३५.०६० विद्रुतानान्तु योधानां मुखं घातो विधीयते ॥२३५.०६० धूपाश्च देया धर्मज्ञ तथा च परमोहनाः ।२३५.०६१ पताकाश्चैव सम्भारो वादित्राणां भयावहः ॥२३५.०६१ सम्प्राप्य विजयं युद्धे देवान्विप्रांश्च संयजेत्(२) ।२३५.०६२ रत्नानि राजगामीनि अमात्येन कृते रणे ॥२३५.०६२ तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश्च परस्य च ।२३५.०६३ शत्रुं प्राप्य रणे मुक्तं पुत्रवत्परिपालयेत् ॥२३५.०६३ पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् ।२३५.०६४ ततश्च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद्गृहं ॥२३५.०६४ देवादिपूजनं कुर्याद्रक्षेद्योधकुटुम्बकं ।२३५.०६५ संविभागं प्रावाप्तैः कुर्याद्भृत्यजनस्य च ॥२३५.०६५ रणादीक्षा मयोक्ता ते जयाय नृपतेर्ध्रुवा ।२३५.०६६ इत्याग्नेये महापुराणे रणदीक्षा नाम पञ्चत्रिंशधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ धर्मनिष्ठो जयो नित्य इति ख.. , छ.. च २ देवान् विप्रान् गुरून् यजेदिति घ.. , ज.. , ञ.. च पृष्ठ ३५६ अध्याय {२३६} अथ षट्त्रिंशदधिकद्विशततमोऽध्यायः श्रीस्तोत्रं पुष्कर उवाच राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।२३६.००१ स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥२३६.००१ इन्द्र उवाच नमस्ये सर्वलोकानां(१) जननीमब्धिसम्भवां(२) ।२३६.००२ श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥२३६.००२ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।२३६.००३ सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥२३६.००३ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।२३६.००४ आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥२३६.००४ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।२३६.००५ सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥२३६.००५ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।२३६.००६ अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥२३६.००६ त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।२३६.००७ विनष्टप्रायमभवत्त्वयेदानीं समेधितं ॥२३६.००७ दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।२३६.००८ भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणां ॥२३६.००८ टिप्पणी १ सर्वभूतानामिति घ.. , ज.. , ञ.. च २ जवनीमम्बुसम्भवामिति ज.. पृष्ठ ३५७ शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं(१) ।२३६.००९ देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभं ॥२३६.००९ त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।२३६.०१० त्वयैतद्वोइष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥२३६.०१० मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।२३६.०११ मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि ॥२३६.०११ मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।२३६.०१२ त्यजेथा मम देवस्य(२) विष्णोर्वक्षःस्थलालये(३) ॥२३६.०१२ सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।२३६.०१३ त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥२३६.०१३ त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।२३६.०१४ कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥२३६.०१४ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।२३६.०१५ स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥२३६.०१५ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।२३६.०१६ पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥२३६.०१६ न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।२३६.०१७ प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥२३६.०१७ पुष्कर उवाच एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चेप्सितं ।२३६.०१८ सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकं ॥२३६.०१८ टिप्पणी १ क्षयः स्वयमिति ख.. , ग.. , घ.. , झ.. च । क्षयः शुभमिति छ.. २ देवदेवस्येति ट.. ३ वक्षःस्थलाश्रये इति ख.. , ग.. , घ.. , ञ.. च पृष्ठ ३५८ स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं ।२३६.०१९ श्रीस्तोत्रं सततं तस्मात्पठेच्च शृणुयान्नरः ॥२३६.०१९ इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३७} अथ सप्तत्रिंशदधिकद्विशततमोऽध्यायः रामोक्तनीतिः अग्निरुवाच नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या ।२३७.००१ जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्धनीं ॥२३७.००१ राम उवाच न्यानेनार्जनमर्थस्य वर्धनं रक्षणं चरेत् ।२३७.००२ सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधं ॥२३७.००२ नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् ।२३७.००३ विनयो हीन्द्रियजयस्तैर्युक्तः पालयेन्महीं ॥२३७.००३ शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता ।२३७.००४ उत्साहो वाग्मितौदार्यमापत्कालसहिष्णुता(१) ॥२३७.००४ प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।२३७.००५ कुलं शीलं समश्चेति गुणाः सम्पत्तिहेतवः ॥२३७.००५ प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनं ।२३७.००६ टिप्पणी १ वागिमता दार्ढ्यमापत्कालसहिष्णुतेति ख.. , घ.. , ज.. , झ.. च पृष्ठ ३५९ ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनं ॥२३७.००६ कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।२३७.००७ षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥२३७.००७ आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।२३७.००८ तद्वैद्यैस्तत्क्रियोपैतैश्चिन्ततयेद्विनयान्वितः ॥२३७.००८ आन्वीक्षिक्यार्थविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।२३७.००९ अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥२३७.००९ अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।२३७.०१० वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥२३७.०१० प्रजाः समनुगृह्णीयात्कुर्यादाचारसंस्थितिं ।२३७.०११ वाक्सूनृता दया दानं हीनोपगतरक्षणं(१) ॥२३७.०११ इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं ।२३७.०१२ आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ॥२३७.०१२ को हि राजा शरीराय धर्मापेतं समाचरेत् ।२३७.०१३ न हि स्वमुखमन्विच्छन्(२) पीडयेत्कृपणं जनं ॥२३७.०१३ कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवं ।२३७.०१४ क्रियतेऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः ॥२३७.०१४ ततः साधुतरः कार्यो दुर्जनाय शिवर्थिना ।२३७.०१५ प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च ॥२३७.०१५ देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः ।२३७.०१६ शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा ॥२३७.०१६ टिप्पणी १ दीनोपगतरक्षणमिति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च २ स्वमुखमन्विच्छुरिति ख.. , छ.. च पृष्ठ ३६० देवतावत्गुरुजनमात्मवच्च सुहृज्जनं ।२३७.०१७ प्रणिपातेन हि गुरुं सतोऽमृषानुचेष्टितैः ॥२३७.०१७ कुर्वीताभिमुखान् भृत्यैर्देवान् सुकृतकर्मणा ।२३७.०१८ सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ॥२३७.०१८ स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येतरं जनं ।२३७.०१९ अनिन्दा परकृत्येषु स्वधर्मपरिपालनं ॥२३७.०१९ कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।२३७.०२० प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ॥२३७.०२० गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ।२३७.०२१ स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः ॥२३७.०२१ अपरोपतापि वचनं मौनव्रतचरिष्णुता(१) ।२३७.०२२ बन्धभिर्बद्धसंयोगः स्वजने चतुरश्रता ॥२३७.०२२ उचितानुविधायित्वमिति वृत्तं महात्मनाम् ॥२३॥२३७.०२३ इत्याग्नेये महापुराणे रामोक्तनीतिर्नाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३८} ॒शथाष्टत्रिंशदधिकशततमोऽध्यायः राजधर्माः राम उवाच स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ।२३८.००१ परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥२३८.००१ टिप्पणी १ स्वसमृद्धिष्वित्यादिः, मीनव्रतचरिष्णुतेत्यन्तः ज.. पुस्तके नास्ति पृष्ठ ३६१ राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत्सदा(१) ।२३८.००२ कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ॥२३८.००२ अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।२३८.००३ दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ॥२३८.००३ शक्यसामन्तता चैव तथा च दृढभक्तिता(२) ।२३८.००४ दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ॥२३८.००४ विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः ।२३८.००५ प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं ॥२३८.००५ कुर्वीतात्सहिताङ्क्षी परिचारं महीपतिः ।२३८.००६ वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ॥२३८.००६ नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः(३) ।२३८.००७ पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया(४) ॥२३८.००७ प्रवृत्तान्ववेक्षी च(५) सन्धिविग्रहतत्त्ववित् ।२३८.००८ गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ॥२३८.००८ आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।२३८.००९ क्रोधलोभभयद्रोहदम्भचापलवर्जितः ॥२३८.००९ परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।२३८.०१० वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ॥२३८.०१० गुणानुरागस्थितिमानात्मसम्पद्गुणाः स्मृताः ।२३८.०११ कुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः(६) ॥२३८.०११ टिप्पणी १ स्वाम्यमात्येत्यादिः, पालयेत्सदेत्यन्तः पाठः ग.. पुस्तके नास्ति २ तद्वच्च दृढभक्तितेति ग.. ३ कृतशिल्पः स्ववग्रह इति घ.. , ञ.. च ४ सर्वदुष्टप्रतिग्रह इति ख.. , घ.. , छ.. च ५ परच्छिद्रान्ववेक्षी चेति घ.. , ञ.. च ६ गुणवन्तोऽनुगामिन इति ग.. पृष्ठ ३६२ दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्महीपतेः ।२३८.०१२ सुविग्रहो जानपदः कुलशीककलान्वितः ॥२३८.०१२ वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् ।२३८.०१३ स्तम्भचापलहीनश्च मैत्रः क्लेशसहः शुचिः ॥२३८.०१३ सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः ।२३८.०१४ कृतशिल्पश्च(१) दक्षश्च प्रज्ञावान् धारणान्वितः ॥२३८.०१४ दृढभक्तिरकर्ता च वैराणां सचिवो भवेत् ।२३८.०१५ स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः(२) ॥२३८.०१५ दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत्प्रकीर्तिता ।२३८.०१६ त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः ॥२३८.०१६ अथर्वदेवविहितं कुर्याच्छान्तिकपौष्टिकं ।२३८.०१७ साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ॥२३८.०१७ चक्षुष्मत्तां च शिल्पञ्च परीक्षेत गुणद्वयं(३) ।२३८.०१८ स्वजनेभ्यो विजानीयात्कुलं स्थानमवग्रहं ॥२३८.०१८ परिकर्मसु दक्षञ्च विज्ञानं धारयिष्णुतां ।२३८.०१९ गुणत्रयं परीक्षेत प्रागलभ्यं प्रीतितां तथा(४) ॥२३८.०१९ कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां ।२३८.०२० उतसाहं च प्रभावं च तथा क्लेशसहिष्णुतां(५) ॥२३८.०२० धृतिं चैवानुरागं च स्थैर्यञ्चापदि लक्षयेत् ।२३८.०२१ भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ॥२३८.०२१ टिप्पणी १ कृतशीलश्चेति ज.. २ चिन्तको ज्ञाननिश्चय इति ग.. ३ परीक्षेत गुणत्रयमिति ज.. ४ प्रतिभां तथेति ज.. ५ स्वजनेभ्य इत्यादिः, क्लेशसहिष्णुतामित्यन्तः पाठः छ.. पुस्तके नास्ति पृष्ठ ३६३ संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च(१) ।२३८.०२२ अस्तब्धतामचापल्यं वैराणां चाप्यकीर्तनं ॥२३८.०२२ प्रत्यक्षतो विजानीयाद्भद्रतां क्षुद्रतामपि ।२३८.०२३ फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ॥२३८.०२३ शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।२३८.०२४ गोहिता भूरिसलिला पुण्यैर्जनपदैर्युता ॥२३८.०२४ रम्या सकुञ्जरबला वारिस्थलपथान्विता ।२३८.०२५ अदेवमातृका चेति शस्यते भूरिभूतये ॥२३८.०२५ शूद्रकारुवणिक्प्रायो महारम्भः कृषी बलः ।२३८.०२६ सानुरागो रिपुद्वेषी पीडासहकरः पृथुः ॥२३८.०२६ नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् बली ।२३८.०२७ ईदृक्जनपदः शस्तोऽमूर्खव्यसनिनायकः(२) ॥२३८.०२७ पृथुसीमं महाखातमुच्चप्राकारतोरणं(३) ।२३८.०२८ पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ॥२३८.०२८ जलवद्धान्यधनवद्दुर्गं कालसहं महत् ।२३८.०२९ औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ॥२३८.०२९ ईप्सितद्रव्यसम्पूर्णः पितृपैतामहोचितः ।२३८.०३० धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ॥२३८.०३० पितृपैतामहो वश्यः संहतो दत्तवेतनः ।२३८.०३१ विख्यातपौरुषो जन्यः कुशुलः शकुनैर्वृतः ॥२३८.०३१ नानाप्रहणोपेतो नानायुद्धविशारदः ।२३८.०३२ टिप्पणी १ सत्त्वमारोग्यं कुलमेव चेति ज.. २ मख्यव्यसननायक इति ग.. ३ उच्चप्रकारगोपुरमिति घ.. , ञ.. च पृष्ठ ३६४ नानायोधसमाकीर्णौ नीराजितहयद्विपः ॥२३८.०३२ प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।२३८.०३३ अद्वैधक्षत्रियप्रायो दण्डो दण्डवतां मतः ॥२३८.०३३ योगविज्ञानसत्त्वारूढ्यं महापक्षं प्रियम्वदं ।२३८.०३४ आयातिक्षममद्वैधं मित्रं कुर्वीत सत्कुलं(१) ॥२३८.०३४ दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।२३८.०३५ वाक्सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ॥२३८.०३५ धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।२३८.०३६ औरसं तत्र सन्नद्धं(२) तथा वंशक्रमागतं ॥२३८.०३६ रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं ।२३८.०३७ मित्रे गुणाः सत्यताद्याः समानसुखदुखता ॥२३८.०३७ वक्ष्येऽनुजीविनां वृत्ते सेवी सेवेत भूपतिं ।२३८.०३८ दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ॥२३८.०३८ सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं ।२३८.०३९ यथाकालमुपासीत राजानं सेवको नयात् ॥२३८.०३९ परस्थानगमं क्रौर्यमौद्धत्यं मत्सरन्त्यजेत् ।२३८.०४० विगृह्य कथनं भृत्यो न कुर्याज्ज्यायसा सह ॥२३८.०४० गुह्यं मर्म च मन्त्रञ्च न च भर्तुः प्रकाशयेत् ।२३८.०४१ रक्ताद्वृत्तिं समीहेत विरक्तं सन्त्यजेन्नृपं ॥२३८.०४१ अकार्ये प्रतिषेधश्च कार्ये चापि प्रवर्तनं ।२३८.०४२ सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनां ॥२३८.०४२ टिप्पणी १ मित्रं कुर्वीत सत्क्रियमिति ज.. २ तत्र सम्बद्धमिति ग.. पृष्ठ ३६५ आजीव्यः सर्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।२३८.०४३ आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ॥२३८.०४३ कुर्यादुद्योगसम्पन्नानध्यक्षान् सर्वकर्मसु ।२३८.०४४ कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ॥२३८.०४४ खन्याकरबलादानं शून्यानां च निवेशनं ।२३८.०४५ अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ॥२३८.०४५ आमुक्तिकेभ्यश्चौरेभ्यः पौरेभ्यो राजवल्लभात् ।२३८.०४६ पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं ॥२३८.०४६ अवेक्ष्यैतद्भयं काले आददीत करं नृपः ।२३८.०४७ अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च(१) रक्षयेत्(२) ॥२३८.०४७ दण्डांस्त दण्डयेद्राजा स्वं रक्षेच्च विषादितः ।२३८.०४८ स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ॥२३८.०४८ इत्याग्नेये महापुराणे राजधर्मो नाम अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२३९} ॒शथोनचत्वारिंशदधिकद्विशततमोऽध्यायः षाड्गुण्यं राम उवाच मण्डलं चिन्तयेत्मुख्यं राजा द्वादशराजकं ।२३९.००१ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं ॥२३९.००१ टिप्पणी १ राज्यं राष्ट्रञ्चेति ख.. , छ.. , ञ.. च २ लक्षयेदिति ञ.. पृष्ठ ३६६ तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(१) ।२३९.००२ पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥२३९.००२ आसारावनयोश्चैवं विजगीषाश्च मण्डलं ।२३९.००३ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ॥२३९.००३ अनुग्रहे संहतयोर्निग्रहे व्यस्तयोः प्रभुः ।२३९.००४ मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥२३९.००४ अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ।२३९.००५ सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥२३९.००५ बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ।२३९.००६ कपाल उपहारश्च सन्तानः सङ्गतस्तथा ॥२३९.००६ उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।२३९.००७ अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥२३९.००७ परिक्रमस्तथा छिन्नस्तथा च परदूषणं ।२३९.००८ स्कन्धोपयेयः सन्धिश्च सन्धयः षोडशेरिताः ॥२३९.००८ परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा(२) ।२३९.००९ उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः ॥२३९.००९ बालो वृद्धो दीर्घरोगस्तथा बन्धुवहिष्कृतः ।२३९.०१० मौरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥२३९.०१० विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् ।२३९.०११ अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥२३९.०११ दैवोपहतकश्चैव दैवनिन्दक एव च ।२३९.०१२ दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥२३९.०१२ टिप्पणी १ पुरःस्थिता इति ख.. , छ.. च २ मैत्रः सुखकरस्तथेति ग.. पृष्ठ ३६७ स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश्च ह ।२३९.०१३ सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥२३९.०१३ एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं ।२३९.०१४ परस्परापकारेण पुंसां भवति विग्रहः ॥२३९.०१४ आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।२३९.०१५ देशकालबलोपेतः प्रारभेतेह विग्रहं(१) ॥२३९.०१५ राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ।२३९.०१६ अपहारी(२) मदो मानः पीडा वैषयिकी तथा ॥२३९.०१६ ज्ञानात्मशक्तिधर्माणां(३) विघातो दैवमेव च ।२३९.०१७ मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनं ॥२३९.०१७ भूतानुग्रहविच्छेदस्तथा मण्डलदूषणं ।२३९.०१८ एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥२३९.०१८ सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं ।२३९.०१९ वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् ॥२३९.०१९ किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च ।२३९.०२० तदात्वे दोषजननमायत्याञ्चैव निष्फलं ॥२३९.०२० आयत्याञ्च तदात्वे च दोषसञ्जननं तथा ।२३९.०२१ अपरिज्ञातवीर्येण परेण स्तोभितोऽपि वा ॥२३९.०२१ परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह ।२३९.०२२ अकालदैवयुक्तेन बलोद्धतसखेन च ॥२३९.०२२ टिप्पणी १ आत्मन इत्यदिः, विग्रहमित्यन्तः पाठः ग..पुस्तके नास्ति २ अवहार इति घ.. ३ ज्ञानार्थशक्तिधर्माणामिति ञ.. पृष्ठ ३६८ तदात्वे फलसंयुक्तमायत्यां फलवर्जितं ।२३९.०२३ आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ॥२३९.०२३ इतीमं षोडशविधन्नकुर्यादेव विग्रहं ।२३९.०२४ तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् ॥२३९.०२४ हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं ।२३९.०२५ मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः ॥२३९.०२५ परस्य विपरीतञ्च तदा विग्रहमाचरेत् ।२३९.०२६ विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ॥२३९.०२६ उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतं ।२३९.०२७ परस्परस्य सामर्थ्यविघातादासनं स्मृतं ॥२३९.०२७ अरेश्च विजगीषोश्च यानवत्पञ्चधा स्मृतम् ।२३९.०२८ बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् ॥२३९.०२८ द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ।२३९.०२९ उभयोरपि सम्पाते सेवेत बलवत्तरं ॥२३९.०२९ यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ।२३९.०३० तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्(१) ॥२३९.०३० उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।२३९.०३१ कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं(२) ॥२३९.०३१ तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता ।२३९.०३२ तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं ॥२३९.०३२ इत्याग्नेये महापुराणे षाड्गुण्यं नाम एकोनचत्वार्तिंशदधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ उभयोरित्यादिः, स्वयं व्रजेदित्यन्तः पाठः ज.. पुस्तके नास्ति २ बलोत्करमिति ग.. , घ.. , ज.. , ञ.. च पृष्ठ ३६९ अध्याय {२४०} अथ चत्वारिंशदधिकद्विशततमोऽध्यायः समादिः राम उवाच प्रभवोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते ।२४०.००१ प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥२४०.००१ मन्त्रयेतेह कार्याणि नानाप्तैर्नाविपश्चिता ।२४०.००२ अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ॥२४०.००२ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।२४०.००३ अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं ॥२४०.००३ सहायाः साधनोपाया विभागो देशकालयोः ।२४०.००४ विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते(१) ॥२४०.००४ मनःप्रसादः श्रद्धा च तथा करणपाटवं ।२४०.००५ सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणं ॥२४०.००५ मदः प्रमादः कामश्च सुप्तप्रलपितानि च ।२४०.००६ भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा ॥२४०.००६ प्रगल्भः स्मृतिमान्वाग्मीशस्त्रे शास्त्रे च निष्ठितः ।२४०.००७ अभ्यस्तकर्मा नृपतेर्दूतो भवितुर्मर्हति ॥२४०.००७ निसृष्टार्थो मितार्थश्च तथा शासनहारकः(२) ।२४०.००८ सामर्थ्यात्पादतो हीनो दूतस्तु त्रिविधः स्मृतः ॥२४०.००८ नाविज्ञातं पुरं शत्रोः प्रविशेच्च न शंसदं ।२४०.००९ टिप्पणी १ नय इष्यते इति ख.. , घ.. च २ शासनशासक इति ख.. , छ.. च पृष्ठ ३७० कालमीक्षेत कार्यार्थमनुज्ञातश्च निष्पतेत् ॥२४०.००९ छिद्रञ्च शत्रोर्जानीयात्कोषमित्रबलानि च ।२४०.०१० रागापरागौ जानीयाद्दृष्टिगात्रविचेष्टितैः(१) ॥२४०.०१० कुर्याच्चतुर्विधं स्तोर्त्रं पक्षयोरुभयोरपि ।२४०.०११ तपस्विव्यञ्जनोपेतैः सुचरैः(२) सह संवसेत् ॥२४०.०११ चरः प्रकाशो दूतः स्यादप्रकाशश्चरो द्विधा ।२४०.०१२ बणिक्कृषीबलो लिङ्गी भिक्षुकाद्यात्मकाश्चराः ॥२४०.०१२ यायादरिं व्यसनिनं निष्फले(३) दूतचेष्टिते ।२४०.०१३ प्रकृतव्यसनं यत्स्यात्तत्समीक्ष्य समुत्पतेत् ॥२४०.०१३ अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं ।२४०.०१४ हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा ॥२४०.०१४ इति पञ्चविधं दैवं व्यसनं मानुषं परं ।२४०.०१५ दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत् ॥२४०.०१५ उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् ।२४०.०१६ मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानमायतिः ॥२४०.०१६ आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनं ।२४०.०१७ व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं ॥२४०.०१७ इत्यमात्यस्य कर्मेदं हन्ति सव्यसनान्वितः ।२४०.०१८ हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत् ॥२४०.०१८ तथान्ये द्रव्यनिचया दन्ति सव्यसना प्रजा ।२४०.०१९ प्रजानामापदिस्थानां रक्षणं कोषदण्डयोः ॥२४०.०१९ टिप्पणी १ दृष्टिवक्त्रविचेष्टितैरिति ग.. , घ.. , छ.. , झ.. , ञ.. च २ स्वचरैरिति ज.. ३ विफले इति घ.. , झ.. , ञ.. च पृष्ठ ३७१ पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्दिनं ।२४०.०२० तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः ॥२४०.०२० सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् ।२४०.०२१ भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः ॥२४०.०२१ धर्मकामादिभेदश्च दुर्गसंस्कारभूषणं ।२४०.०२२ कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः ॥२४०.०२२ मित्रामित्रावनीहेमसाधनं रिपुमर्दनं ।२४०.०२३ दूरकार्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत् ॥२४०.०२३ सस्तम्भयति मित्राणि अमित्रं नाशयत्यपि ।२४०.०२४ धनाद्यैरुपकारित्वं मित्रात्तद्व्यसनाद्धरेत्(१) ॥२४०.०२४ राजा सव्यसनी हन्याद्राजकार्याणि यानि च ।२४०.०२५ वाग्दण्डयोश्च पारुष्यमर्थदूषणमेव च ॥२४०.०२५ पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः ।२४०.०२६ आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता ॥२४०.०२६ इति पूर्वोपदिष्टञ्च सचिवव्यसनं स्मृतं ।२४०.०२७ अनावृष्टिश्च पीडादौ राष्ट्रव्यसनमुच्यते ॥२४०.०२७ विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता ।२४०.०२८ क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते ॥२४०.०२८ व्ययीकृतः परिक्षिप्तोऽप्रजितोऽसञ्चितस्तथा ।२४०.०२९ दषितो दरसंस्थश्च कोषव्यसनमुच्यते ॥२४०.०२९ उपरुद्धं परिक्षिप्तममानितविमानितं ।२४०.०३० टिप्पणी १ संस्तम्भयतीत्यादिः, मित्रात्तद्व्यसनाद्धरेदित्यन्तः पाठः छ.पुअतके नास्ति पृष्ठ ३७२ अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं ॥२४०.०३० परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा ।२४०.०३१ आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च ॥२४०.०३१ कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च ।२४०.०३२ विच्छिन्नवीवधासारं शून्यमूलं तथैव च ॥२४०.०३२ अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च ।२४०.०३३ दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते ॥२४०.०३३ दैवोपपीडितं मित्रं ग्रस्तं शत्रुबलेन च ।२४०.०३४ कामक्रोधादिसंयुक्तमुत्साहादरिभिर्भवेत् ॥२४०.०३४ अर्थस्य दूषणं क्रोधात्पारुष्यं वाक्यदण्डयोः ।२४०.०३५ कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः ॥२४०.०३५ वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं ।२४०.०३६ असिद्धसाधनं दण्डस्तं युक्त्यानयेन्नृपः ॥२४०.०३६ उद्वेजयति भूतानि दण्डपारुष्यवान्नृपः ।२४०.०३७ भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ॥२४०.०३७ विवृद्धाः शत्रवश्चैव विनाशाय भवन्ति ते ।२४०.०३८ दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः ॥२४०.०३८ अर्थस्य नीतितत्त्वज्ञैरर्थदूषणमुच्यते ।२४०.०३९ पानात्कार्यादिनो ज्ञानं मृगयातोऽरितः क्षयः ॥२४०.०३९ जितश्रमार्थं मृगयां विचरेद्रक्षिते वने ।२४०.०४० धर्मार्थप्राणमाशादि द्यूते स्यात्कलहादिकं ॥२४०.०४० कालातिपातो धर्मार्थपी.रा स्त्रीव्यसनाद्भवेत् ।२४०.०४१ पानदोषात्प्राणनाशः कार्याकार्याविनिश्चयः ॥२४०.०४१ पृष्ठ ३७३ स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् ।२४०.०४२ स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं ॥२४०.०४२ मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं ।२४०.०४३ राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत्(१) ॥२४०.०४३ सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः ।२४०.०४४ परिभ्रमेच्चत्वरांश्च मण्डलेन वहिर्निशि ॥२४०.०४४ वार्ताः स्वका विजानीयाद्दरसीमान्तचारिणः ।२४०.०४५ निर्गच्छेत्प्रविशेच्चैव सर्व एवोपलक्षितः ॥२४०.०४५ सामदानं च भेदश्च दण्डोपेक्षेन्द्रजालकं ।२४०.०४६ मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ॥२४०.०४६ चतुर्विधं स्मृतं साम उपकारानुकीर्तनात् ।२४०.०४७ मिथःसम्बन्ह्दकथनं मृदुपूर्वं च भाषणं ॥२४०.०४७ आयाते दर्शनं वाचा तवाहमिति चार्पणं ।२४०.०४८ यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ॥२४०.०४८ प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं ।२४०.०४९ द्रव्यदानमपूर्वं च स्वयङ्ग्राहप्रवर्तनं(२) ॥२४०.०४९ देयश्च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतं ।२४०.०५० स्नेहरागापनयनसंहर्षोत्पादनं तथा ॥२४०.०५० मिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः ।२४०.०५१ बधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ॥२४०.०५१ प्रकाशश्चाप्रकाशश्च लोकद्विष्टान् प्रकाशतः ।२४०.०५२ उद्विजेत हतैर्लोकस्तेषु पिण्डः प्रशस्यते ॥२४०.०५२ टिप्पणी १ परिवेशयेदिति ख.. २ तथैव सुप्रवर्तनमिति ज.. , ट.. च पृष्ठ ३७४ विशेषेणोपनिषिद्योगैर्हन्याच्छस्त्रादिना द्विषः ।२४०.०५३ जातिमात्रं द्विजं नैव हन्यात्सामोत्तरं वशे ॥२४०.०५३ प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव ।२४०.०५४ ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ॥२४०.०५४ मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः ।२४०.०५५ राजद्वेषी चातिकर आत्मसम्भावितस्तथा ॥२४०.०५५ विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः ।२४०.०५६ अकारणात्परित्यक्तः कृतवैरोऽपि सान्त्वितः ॥२४०.०५६ हृतद्रव्यकलत्रश्च पूजार्होऽप्रतिपूजितः ।२४०.०५७ एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् ॥२४०.०५७ आगतान् पूजयेत्कामैर्निजांश्च प्रशमन्नयेत् ।२४०.०५८ सामदृष्टानुसन्धानमत्युग्रभयदर्शनं ॥२४०.०५८ प्रधानदानमानं च भेदोपायाः प्रकीर्तिताः ।२४०.०५९ मित्रं हतं काष्ठमिव घुणजग्धं विशीर्यते ॥२४०.०५९ त्रिशक्तिर्देशकालज्ञो दण्डेनास्तं नयेदरीन् ।२४०.०६० मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥२४०.०६० लुब्धं क्षीणञ्च दानेन मित्रानन्योन्यशङ्कया ।२४०.०६१ दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः ॥२४०.०६१ दानभेदैश्चमूमुख्यान् योधान्(१) जनपददिकान् ।२४०.०६२ सामान्ताटविकान् भेददण्डाभ्यामपराद्धकान् ॥२४०.०६२ देवताप्रतिमानन्तु पूजयान्तर्गतैर्नरैः ।२४०.०६३ पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ॥२४०.०६३ टिप्पणी १ दानभेदैश्चैव मुख्यान् पौरानिति ज.. पृष्ठ ३७५ वेतालोल्कापिशाचानां शिवानां च स्वरूपकी ।२४०.०६४ कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणं ॥२४०.०६४ तमोऽनिलोऽनलो मेघ इति माया ह्यमानुषी ।२४०.०६५ जघान कीचकं भीम आस्थितः स्त्रीरूपतां ॥२४०.०६५ अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणं ।२४०.०६६ उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिडिम्बया ॥२४०.०६६ मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनं ।२४०.०६७ दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां ॥२४०.०६७ छिन्नपाटितभिन्नानां संसृतानां च दर्शनं ।२४०.०६८ इतीन्द्रजालं द्विषताम्भोत्यर्थमुपकल्पयेत् ॥२४०.०६८ इत्याग्नेये महापुराणे सामादिर्नाम चत्वारिंशदध्कद्विशततमोऽध्यायः ॥ अध्याय {२४१} अथ एकचत्वारिंशदधिकद्विशततमोऽध्यायः राजनीतिः राम उवाच षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् ।२४१.००१ मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं ॥२४१.००१ पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा ।२४१.००२ षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः ॥२४१.००२ नद्यद्रवनदुर्गेषु यत्र यत्र भयं भवेत् ।२४१.००३ पृष्ठ ३७६ सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर्बलैः ॥२४१.००३ नायकः पुरतो यायात्प्रवीरपुरुषावृतः ।२४१.००४ मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं ॥२४१.००४ पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः ।२४१.००५ रथानां पार्श्वयोर्नागा नागानां चाटवीबलं ॥२४१.००५ पश्चात्सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं ।२४१.००६ यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः ॥२४१.००६ यायाद्व्यूहेन महता मकरेण पुरोभये ।२४१.००७ श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया ॥२४१.००७ पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं(१) ।२४१.००८ सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥२४१.००८ कन्दरे शैलगहने निम्नगावनसङ्कटे ।२४१.००९ दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं ॥२४१.००९ व्याधिदुर्भिक्षमरकपीडितं दस्युविद्रुतं ।२४१.०१० पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि ॥२४१.०१० प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं ।२४१.०११ चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं ॥२४१.०११ इत्यादौ स्वचमूं रक्षेत्प्रसैन्यं च घतयेत् ।२४१.०१२ विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली ॥२४१.०१२ कुर्यात्प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ।२४१.०१३ तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं ॥२४१.०१३ टिप्पणी १ वज्रसङ्कटमिति ख.. , छ.. च पृष्ठ ३७७ अभूमिष्ठं स्वभूमिष्ठं स्वभूमौ चोपजायतः ।२४१.०१४ प्रकृतिप्रग्रहाकृष्टं पाशैर्वनचरादिभिः ॥२४१.०१४ हन्यात्प्रवीरपुरुषैर्भङ्गदानापकर्षणैः ।२४१.०१५ पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश्चयात् ॥२४१.०१५ हन्यात्पश्चात्प्रवीरेण बलेनोपेत्य वेगिना ।२४१.०१६ पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः ॥२४१.०१६ आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने ।२४१.०१७ पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् ॥२४१.०१७ पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः ।२४१.०१८ प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ ॥२४१.०१८ श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं ।२४१.०१९ दूष्यामित्रबलैर्वापि भङ्गन्दत्वा प्रयत्नवान् ॥२४१.०१९ जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः ।२४१.०२० स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु ॥२४१.०२० विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् ।२४१.०२१ अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात् ॥२४१.०२१ अवस्कन्दभयाद्रात्रिपूजागरकृतश्रमः ।२४१.०२२ दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं ॥२४१.०२२ निशि विश्रब्धसंसुप्तं नागैर्वा खड्गपाणिभिः ।२४१.०२३ प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं ॥२४१.०२३ अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः ।२४१.०२४ विभीषकाद्वारघातं कोषरक्षेभकर्म च ॥२४१.०२४ अभिन्नभेदनं मित्रसन्धानं रथकर्म च ।२४१.०२५ पृष्ठ ३७८ वनदिङ्मार्गविचये वीवधासारलक्षणं ॥२४१.०२५ अनुयानापसरणे शीघ्रकार्योपपादनं ।२४१.०२६ दीनानुसरणं घातः कोटीनां जघनस्य च ॥२४१.०२६ अश्वकर्माथ पत्तेश्च सर्वदा शस्त्रधारणं ।२४१.०२७ शिविरस्य च मार्गादेः शोधनं वस्तिकर्म च ॥२४१.०२७ संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं ।२४१.०२८ सापसारा पदातीनां भूर्नातिविषमा मता ॥२४१.०२८ स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा ।२४१.०२९ निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥२४१.०२९ निस्थाणुवृक्षकेदारा रथभूमिरकर्दमा ।२४१.०३० मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता ॥२४१.०३० निर्झरागम्यशैला(१) च विषमा गजमेदिनी ।२४१.०३१ उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि ॥२४१.०३१ प्रतिग्रह इति ख्यातो राजकार्यान्तरक्षमः ।२४१.०३२ तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते ॥२४१.०३२ जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः ।२४१.०३३ यत्र राजा तत्र कोषः कोषाधीना हि राजता ॥२४१.०३३ योधेभ्यस्तु ततो दद्यात्किञ्चिद्दातुं(२) न युज्यते ।२४१.०३४ द्रव्यलक्षं राजघाते तदर्धं तत्सुतार्दने ॥२४१.०३४ सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्दने ।२४१.०३५ अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः ॥२४१.०३५ टिप्पणी १ निःशर्करा गम्यशैलेति ज.. २ किं हि दातुमिति घ.. , ञ.. च पृष्ठ ३७९ यथा भवेदसंबाधो व्यायामविनिवर्तने ।२४१.०३६ असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः ॥२४१.०३६ महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं ।२४१.०३७ अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ॥२४१.०३७ इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु ।२४१.०३८ पादगोपा भवेयुश्च पुरुषा दश पञ्च च ॥२४१.०३८ विधानमिति नागस्य विहितं स्यन्दनस्य च ।२४१.०३९ अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः ॥२४१.०३९ तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते ।२४१.०४० इत्यनीकविभगेन स्थापयेद्व्यूहसम्पदः ॥२४१.०४० उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते ।२४१.०४१ उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ॥२४१.०४१ कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते ।२४१.०४२ उरस्यकक्षपक्षास्तु व्यूहोऽयं सप्रतिग्रहः ॥२४१.०४२ गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ।२४१.०४३ तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर्वृताः ॥२४१.०४३ अभेदेन च युध्येरन् रक्षेयुश्च परस्परं ।२४१.०४४ मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः ॥२४१.०४४ युद्धं हि नायकप्राणं हन्यते तदनायकं ।२४१.०४५ उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् ॥२४१.०४५ हयांश्च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः ।२४१.०४६ मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः ॥२४१.०४६ पक्षयोश्च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः ।२४१.०४७ पृष्ठ ३८० रथस्थाने हयान् दद्यात्पदातींश्च हयश्राये ॥२४१.०४७ रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् ।२४१.०४८ यदि स्याद्दण्डबाहुल्यमाबाधः सम्प्रकीर्तितः ॥२४१.०४८ मण्डलांसंहतो भोगो दण्डास्ते बहुधा शृणु ।२४१.०४९ तिर्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्यावृत्तिरेव च ॥२४१.०४९ मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।२४१.०५० प्रदरो दृढकोऽसह्यः चापो वै कुक्षिरेव च ॥२४१.०५० प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ ।२४१.०५१ विशालो विजयः शूची स्थूणाकर्णचमूमुखौ ॥२४१.०५१ सर्पास्यो वलयश्चैव दण्ड दण्डभेदाश्च दुर्जयाः ।२४१.०५२ अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः ॥२४१.०५२ अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्यये ।२४१.०५३ पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्ययः ॥२४१.०५३ स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ।२४१.०५४ द्विगुणोन्तस्त्वतिक्रान्तपक्षोऽन्यस्य विपर्ययः ॥२४१.०५४ द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् ।२४१.०५५ गोमूत्रिकाहिसञ्चारीशकटो मकरस्तथा ॥२४१.०५५ भोगभेदाः समाख्यातास्तथा परिप्लवङ्गकः ।२४१.०५६ दण्डपक्षौ युगारस्यः शकटस्तद्विपर्यये ॥२४१.०५६ मकरो व्यतिकीर्णश्च शेषः कुञ्जरराजिभिः ।२४१.०५७ मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ ॥२४१.०५७ अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः ।२४१.०५८ अर्धचन्द्रक ऊर्ध्वाङ्गो वज्रभेदास्तु संहतेः ॥२४१.०५८ पृष्ठ ३८१ तथा कर्कटशृङ्गी च काकपादौ च गोधिका ।२४१.०५९ त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः ॥२४१.०५९ दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च ।२४१.०६० असङ्घातस्य षट्पञ्च भोगस्यैव तु सङ्गरे ॥२४१.०६० पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् ।२४१.०६१ उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत्(१) ॥२४१.०६१ परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् ।२४१.०६२ कोटिभ्याञ्जघनं हन्यादुरसा च प्रपीडयेत् ॥२४१.०६२ यतः फल्गु यतो भिन्नं यतश्चान्यैरधिष्ठितं ।२४१.०६३ ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् ॥२४१.०६३ सारं द्विगुणसारेण फल्गुसारेण पीडयेत् ।२४१.०६४ संहतञ्च गजानीकैः प्रचण्डैर्दारयेद्बलं ॥२४१.०६४ स्यात्कक्षपक्षोरस्यश्च वर्तमानस्तु दण्डकः ।२४१.०६५ तत्र प्रयोगो डण्डस्य स्थानन्तुर्येण दर्शयेत् ॥२४१.०६५ स्याद्दण्डसमपक्षाभ्यामतिक्रान्तो दृढः स्मृतः ।२४१.०६६ भवेत्स पक्षकक्षाभ्यामतिक्रान्तः प्रदारकः ॥२४१.०६६ कक्षाभ्याञ्च प्रतिक्रान्तव्यूहोऽसह्यः स्मृतो यथा ।२४१.०६७ कक्षपक्षावधः स्थप्योरस्यैः कान्तश्च खातकः ॥२४१.०६७ द्वौ दण्डौ बलयः प्रोक्तो कान्तश्च खातकः ।२४१.०६८ दुर्जयश्चतुर्वलयः शत्रोर्बलविमर्दनः ॥२४१.०६८ कक्षपक्षौरस्यैर्भोगो विषयं परिवर्तयन् ।२४१.०६९ टिप्पणी १ कोटिभ्यां परिकल्पयेदिति घ.. , ञ.. च पृष्ठ ३८२ सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः ॥२४१.०६९ विपर्ययोऽमरः प्रोक्तः सर्वशत्रुविमर्दकः ।२४१.०७० स्यात्कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः ॥२४१.०७० चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः ।२४१.०७१ एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् ॥२४१.०७१ अर्धचन्द्रश्च शृङ्गाटो ह्यचलो नामरूपतः(१) ।२४१.०७२ व्यूहा यथासुखं कर्याः शत्रूणां बलवारणाः ॥२४१.०७२ अग्निरुवाच रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज ।२४१.०७३ रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा ॥२४१.०७३ इत्याग्नेये महापुराणे रामोक्तराजनीतिर्नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ अस्मल्लब्धपुस्तकनां मध्ये क.. ज.. चिह्नितपुस्त्रकद्वये दण्डादिकतिपयव्यूहानां विन्दुविन्यासैस्तत्तन्नामसमीपे आकृतयः प्रदर्शिताः , परन्तु ता अशुद्धा । ता यथा,दण्डव्यूहस्य ??? । प्रदारकस्य ??? । दृढव्यूहस्य ??? । असह्यव्यूहस्य ??? । खातकव्यूहस्य ??? । वलयव्यूहस्य ??? । दुर्जयव्यूहस्य ??? । भोगव्यूहस्य ??? । गोमूत्रिकाव्यूहस्य ??? । शकटव्यूहस्य ??? । अमरव्यूहस्य ??? । सर्वतोभद्रव्यूहस्य ???॥ पृष्ठ ३८३ अध्याय {२४२} अथ द्विचत्वारिंशदधिकद्विशततमोऽध्यायः पुरुषलक्षणं अग्निरुवाच रामोक्तोक्ता मया नीतिः स्त्रीणां राजन्नृणां वदे ।२४२.००१ लक्षणं यद्समुद्रेण गर्गायोक्तं यथा पुरा ॥२४२.००१ समुद्र उवाच पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं ।२४२.००२ एकाधिको द्विशुक्रश्च त्रिगन्भीरस्तथैव च ॥२४२.००२ त्रित्रिकस्त्रिप्रलम्बश्च त्रिभिर्व्याप्नोति यस्तथा ।२४२.००३ त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश्च सुव्रत ॥२४२.००३ पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु ।२४२.००४ चतुर्लेखस्तथा यश्च तथैव च चतुःसमः ॥२४२.००४ चतुष्किष्कुश्चतुर्दंष्ट्रः शुक्लकृष्णस्तथैव च ।२४२.००५ चतुर्गन्धश्चतुर्ह्रस्वः सूक्ष्मदीर्घश्च पञ्चसु ॥२४२.००५ षडुन्नतोऽष्टवंशश्च सप्तस्नेहो नवामलः ।२४२.००६ दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः ॥२४२.००६ चतुर्दशसमद्वन्द्वः षोडशाक्षयश्च शस्यते ।२४२.००७ धर्मार्थकामसंयुक्तो धर्मो ह्येकाधिको मतः ॥२४२.००७ तारकाभ्यां विना नेत्रे शुक्रदन्तो द्विशुक्लकः ।२४२.००८ गम्भीरस्त्रिश्रवो नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं ॥२४२.००८ अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता ।२४२.००९ शौचं स्पृहा त्वकार्पण्यमनायासश्च शौर्यता ॥२४२.००९ पृष्ठ ३८४ चित्रिकस्त्रिप्रलम्बः स्याद्वृषणे भुजयोर्नरः ।२४२.०१० दिग्देशजातिवर्गांश्च तेजसा यशसा श्रिया ॥२४२.०१० व्याप्नोति यस्त्रिकव्यापी त्रिबलीमान्नरस्त्वसौ ।२४२.०११ उदरे बलयस्तिस्रो नरन्त्रिविनतं शृणु ॥२४२.०११ देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः ।२४२.०१२ धर्मार्थकामकालज्ञस्त्रिकालज्ञोऽभिधीयते ॥२४२.०१२ उरो ललाटं वक्त्रञ्च त्रिविस्तीर्णो विलेखवान् ।२४२.०१३ द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥२४२.०१३ अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं ।२४२.०१४ षण्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुप्रमाणतः ॥२४२.०१४ द्रंष्ट्राश्चतस्रश्चन्द्राभाश्चतुःकृष्णं वदामि ते ।२४२.०१५ नेत्रतारौ भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥२४२.०१५ नासायां वदने स्वेदे कक्षयोर्विडगन्धकः ।२४२.०१६ ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं ॥२४२.०१६ सूक्ष्माण्यङ्गुलिपर्वाणि नखकेशद्विजत्वचः ।२४२.०१७ हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं ॥२४२.०१७ वक्षः कक्षौ नखा नासोन्नतं वक्त्रं कृकाटिका ।२४२.०१८ स्निग्धास्त्वक्केशदन्ताश्च लोम दृष्टिर्नखाश्च वाक् ॥२४२.०१८ जान्वोरुर्वोश्च पृष्ठस्थ वंशौ द्वौ करनासयोः ।२४२.०१९ नेत्रे नासापुटौ कर्णौ मेढ्रं पायुमुखेऽमलं ॥२४२.०१९ जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास्तथा ।२४२.०२० शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां ॥२४२.०२० पाणिपादं मुखं ग्रीवा श्रवणे हृदयं शिरः ।२४२.०२१ पृष्ठ ३८५ ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश ॥२४२.०२१ प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं ।२४२.०२२ उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ॥२४२.०२२ पादौ गुल्फौ स्फिचौ पार्श्वौ वङ्क्षणौ वृषणौ कुचौ ।२४२.०२३ कर्णौष्ठे सक्थिनी जङ्घे हस्तौ बाहू तथाक्षिणी ॥२४२.०२३ चतुर्दशसमद्वन्द्व एतत्सामान्यतो नरः ।२४२.०२४ विद्याश्चतुर्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः ॥२४२.०२४ रूक्षं शिराततं गात्रमशुभं मांसवर्जितं ।२४२.०२५ दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया ॥२४२.०२५ धन्यस्य मधुरा वाणी गतिर्मत्तेभसन्निभा ।२४२.०२६ एककूपभवं रोम भये रक्षा सकृत्सकृत् ॥२४२.०२६ इत्याग्नेये महापुराणे पुरुषलक्षणं नाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४३} अथ त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः स्त्रीलक्षणं समुद्र उवाच शस्ता स्त्री(१) चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।२४३.००१ गुरूरुजघना या च मत्तपारावतेक्षणा ॥२४३.००१ सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा ।२४३.००२ टिप्पणी १ शुभा स्त्री इति ज.. पृष्ठ ३८६ समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ॥२४३.००२ नाभिः प्रदक्षिणावर्ता गुह्यमश्वत्थपत्रवत् ।२४३.००३ गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥२४३.००३ जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना ।२४३.००४ नर्क्षवृक्षनदीनाम्नी न सदा(१) कलहप्रिया ॥२४३.००४ न लोलुपा न दुर्भाषा शुभा देवादिपूजिता ।२४३.००५ गण्डैर्मधूकपुष्पाभैर्न शिराला न लोमशा ॥२४३.००५ न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।२४३.००६ अलक्षणापि लक्षण्या यत्राकारास्ततो गुणाः(२) ॥२४३.००६ भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ॥७॥२४३.००७ इत्याग्नेये महापुराणे स्त्रीलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४४} अथ चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः चामरादिलक्षणम् अग्निरुवाच चामरो रुक्मादण्डोऽग्र्यः छत्रं राज्ञः प्रशस्यते ।२४४.००१ हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ॥२४४.००१ पक्षैर्वाथ बलाकाया न कार्यं मिश्रपक्षकैः ।२४४.००२ टिप्पणी १ न शथेति छ.. २ जठरमित्यादिः, ततो गुणा इत्यन्तः पाठः घ.. , ञ.. , पुस्तकद्वये नास्ति पृष्ठ ३८७ चतुरस्यं ब्राह्मणस्य वृत्तं राज्ञश्च शुक्लकं ॥२४४.००२ त्रिचतुःपञ्चषट्सप्ताष्टपर्वश्च दण्डकः ।२४४.००३ भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः(१) ॥२४४.००३ विस्तारेण त्रिहस्तं(२) स्यात्सुवर्णाद्यैश्च चित्रितं ।२४४.००४ धनुर्द्रव्यत्रयं लोहं शृङ्गं दारु द्विजोत्तम ॥२४४.००४ ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस्तथा ।२४४.००५ दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं ॥२४४.००५ तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि ।२४४.००६ मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् ॥२४४.००६ स्वल्पकोटिस्त्वचा शृङ्गं शार्ङ्गलोहमये द्विज ।२४४.००७ कामिनीभ्रूलताकारा कोटिः कार्या सुसंयुता ॥२४४.००७ पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् ।२४४.००८ शार्ङ्गं समुचितं कार्यं रुक्मविन्दुविभूषितं ॥२४४.००८ कुटिलं स्फुटितञ्चापं सच्छिद्रञ्च न शस्यते ।२४४.००९ सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं ॥२४४.००९ माहिषं शारभं शार्ङ्गं रौहिषं वा धनुः शुभं ।२४४.०१० चन्दनं वेतसं सालं धावलङ्ककुभन्तरुः ॥२४४.०१० सर्वश्रेष्ठं धनुर्वंशैर्गृहीतैः शरदि श्रितैः ।२४४.०११ पूजयेत्तु धनुः(३) खड्गमन्त्रैस्त्रैलोक्यमोहनैः ॥२४४.०११ अयसश्चाथ वंशस्य शरस्याप्यशरस्य च ।२४४.०१२ ऋत्विजो हेमवार्णाभाः स्नायुश्लिष्टाः सुपत्रकाः ॥२४४.०१२ टिप्पणी १ चतुरस्रमित्यादिः, पञ्चाशदङ्गुलोच्छ्रयैरित्यन्तः पाठः ज..पुस्तके नास्ति २ द्विहस्तमिति ट.. ३ पूजयेत्तद्धनुरिति ग.. , घ.. , ञ.. च पृष्ठ ३८८ रुक्मपुङ्खाः सुपङ्कास्ते तैलधौताः सुवर्णकाः ।२४४.०१३ यात्रायामभिषेकादौ यजेद्वाणधनुर्मुखान् ॥२४४.०१३ सपताकास्त्रसङ्ग्राहसांवत्सरकरान्नृपः ।२४४.०१४ ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटेऽयजत् ॥२४४.०१४ लौहदैत्यं स ददृशे विध्नं यज्ञे तु चिन्तयन् ।२४४.०१५ तस्य चिन्तयतो वह्नेः पुरुषोऽभूद्वली महान् ॥२४४.०१५ ववन्देऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः(१) ।२४४.०१६ तस्मात्स नन्दकः(२) कड्गो देवोक्तो हरिरग्रहीत् ॥२४४.०१६ तं जग्राह शनैर्देवो(३) विकोषः सोऽभ्यपद्यत ।२४४.०१७ खड्गो नीलो रत्नमुष्टिस्ततोऽभूच्छतबाहुकः ॥२४४.०१७ दैत्यः स गदया देवान् द्रावयामास वै रणे ।२४४.०१८ विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले ॥२४४.०१८ पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि ।२४४.०१९ लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं ॥२४४.०१९ ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि ।२४४.०२० हरिप्रसादाद्ब्रह्मापि विना विघ्नं हरिं प्रभुं ॥२४४.०२० पूजयामास यज्ञेन वक्ष्येऽथो खड्गलक्षणं ।२४४.०२१ खटीखट्टरजाता ये दशनीयास्तुते स्मृताः ॥२४४.०२१ कायच्छिदस्त्वाषिकाः स्युर्दृढाः सूर्पारकोद्भवाः ।२४४.०२२ तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाः स्युश्चाङ्गदेशजाः ॥२४४.०२२ शतार्धमङ्गुलानाञ्च श्रेष्ठं खद्गं प्रकीर्तितं ।२४४.०२३ टिप्पणी १ लोहदैत्यमित्यादिः, हर्षिता इत्यन्तः पाठः ज.. पुस्तके नास्ति २ तस्मात्तु नन्दक इति घ.. , ञ.. च ३ महादेव इति ज.. पृष्ठ ३८९ तदर्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् ॥२४४.०२३ दीर्घं सुमधुरं शब्दं युस्य खड्गस्य सत्तम ।२४४.०२४ किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते ॥२४४.०२४ खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ।२४४.०२५ करवीरदलाग्राभो घृतगन्धो वियत्प्रभः ॥२४४.०२५ समाङ्गुलस्थाः शस्यन्ते व्रणाः खद्गेषु लिङ्गवत् ।२४४.०२६ काकोलूकसवर्णाभा विषमास्ते न शोभनाः ॥२४४.०२६ खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं ।२४४.०२७ मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके ॥२४४.०२७ इत्याग्नेये महापुराणे आयुधलक्षणादिर्नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४५} अथ पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः रत्नपरीक्षा अग्निरुवाच रत्नानां लक्षणं वक्ष्ये रत्नं धार्यमिदं नृपैः ।२४५.००१ वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ॥२४५.००१ इन्द्रनीलं महानीलं वैदूर्यं गन्धशस्यकं ।२४५.००२ चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥२४५.००२ पृष्ठ ३९० कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज ।२४५.००३ स्पटिकं राजपट्टञ्च तथा राजमयं शुभं ॥२४५.००३ सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ।२४५.००४ गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ॥२४५.००४ धूलीं मरकतञ्चैव तुथकं सीसमेव च ।२४५.००५ पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ॥२४५.००५ भुजङ्गममणिञ्चैव तथा वज्रमणिं शुभं ।२४५.००६ टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ॥२४५.००६ सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके ।२४५.००७ अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च ॥२४५.००७ सुधार्या नैव धार्यास्तु निष्प्रभा मलिनास्तथा ।२४५.००८ खण्डाः सशर्करा ये च प्रशस्तं वज्रधरणम् ॥२४५.००८ अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।२४५.००९ षट्कोणं शक्रचापाभं लघु चार्कनिभं शुभम् ॥२४५.००९ शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ।२४५.०१० स्वर्णचूर्णनिभैः सूक्ष्मैर्मरकतश्च विन्दुभिः ॥२४५.०१० स्फटिकजाः पद्मरागाः स्यू रागवन्तोऽतिनिर्मलाः ।२४५.०११ जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ॥२४५.०११ सौगन्धिकोत्था काषाया मुक्ताफलास्तु शुक्तिजाः ।२४५.०१२ विमलास्तेभ्य उत्कृष्टा ये च शङ्खोद्भवा मुने ॥२४५.०१२ नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः ।२४५.०१३ वेणुनागभवाः श्रेष्ठा मौक्तिकं मेघजं वरं ॥२४५.०१३ वृत्तत्वं शुक्रता स्वाच्छ्यंमहत्त्वं मौक्तिके गुणाः ।२४५.०१४ पृष्ठ ३९१ इन्द्रनीलं शुभं क्षीरे राजते भ्राजतेऽधिकं(१) ॥२४५.०१४ रञ्जयेत्स्वप्रभावेण तममूल्यं विनिर्दिशेत् ।२४५.०१५ नीलरक्तन्तु वैदूर्यं श्रेष्ठं हारादिकं भजेत्(२) ॥२४५.०१५ इत्याग्नेये महापुराणे रत्नपरीक्षा नाम पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४६} अथ षट्चत्वारिंशदधिकद्विशततमोऽध्यायः वास्तुलक्षणं अग्निरुवाच वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह ।२४६.००१ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥२४६.००१ घृतरक्तान्नमद्यानां गन्धाढ्या वसतश्च भूः ।२४६.००२ मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ॥२४६.००२ कुशैः शरैस्तथाकाशैर्दूर्वाभिर्या च संश्रिता ।२४६.००३ प्रार्च्य विप्रांश्च शिःशल्पां खातपूर्वन्तु कल्पयेत् ॥२४६.००३ चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः ।२४६.००४ प्राक्तेषां वै गृहस्वामी कथितस्तु तथार्यमा ॥२४६.००४ दक्षिणेन विवस्वांश्च मित्रः पश्चिमतस्तथा ।२४६.००५ उदङ्महीधरश्चैव आपवत्सौ च वह्निगे ॥२४६.००५ सावित्रश्चैव सविता जयेन्द्रौ नैरृतेऽम्बुधौ ।२४६.००६ टिप्पणी १ भ्राजते स्थितमिति छ.. , ज.. च २ भवेदिति ग.. , घ.. च पृष्ठ ३९२ रुद्रव्याधी च वायव्ये पूर्वादौ कोणगाद्वहिः ॥२४६.००६ महेन्द्रश्च रविः सत्यो भृशः(१) पूर्वेऽथ दक्षिणे ।२४६.००७ गृहक्षतोऽर्यमधृती गन्धर्वाश्चाथ वारुणे ॥२४६.००७ पुष्पदन्तोऽसुराश्चैव वरुणो यक्ष एव च ।२४६.००८ सौम्ये भल्लाटसोमौ च अदितिर्धनदस्तथा ॥२४६.००८ नागः करग्रहश्चैशे अष्टौ दिशि दिशि स्मृताः ।२४६.००९ आद्यन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ॥२४६.००९ पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ।२४६.०१० महेन्द्ररविसत्याश्च भृशोऽथ गगनन्तथा ॥२४६.०१० पवनः पूर्वतश्चैव अन्तरीक्षधनेश्वरौ ।२४६.०११ आग्नेये चाथ नैरृत्ये मृगसुग्रीवकौ सुरौ ॥२४६.०११ रोगो मुख्यश्च वायव्ये दक्षिणे पुष्पवित्तदौ ।२४६.०१२ गृहक्षतो यमभृशौ गन्धर्वो नागपैतृकः ॥२४६.०१२ आप्ये दौवारिकसुग्रीवौ पुष्पदन्तोऽसुरो जलं ।२४६.०१३ यक्ष्मा रोगश्च शोषश्च उत्तरे नागराजकः ॥२४६.०१३ मुख्यो भल्लाटशशिनौ अदितिश्च कुवेरकः ।२४६.०१४ नागो हुताशः श्रेष्ठो वै(२) शक्रसूर्यौ च पूर्वतः ॥२४६.०१४ दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः ।२४६.०१५ पुष्पदन्तो ह्युदग्द्वारि भल्लाटः पुष्पदन्तकः ॥२४६.०१५ शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश्चरेत् ।२४६.०१६ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥२४६.०१६ टिप्पणी १ भृगुरिति ज.. २ नागो हुताशनः श्रेष्ठ इति ख.. , छ.. च पृष्ठ ३९३ जये भार्गववदायादे प्रजानाञ्जयमाहवे(१) ।२४६.०१७ पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ॥२४६.०१७ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।२४६.०१८ सर्ववीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥२४६.०१८ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ।२४६.०१९ प्रजापतिसुते देवि चतुरस्रे महीमये ॥२४६.०१९ सुभगे सुव्रते भद्रे गृहे कश्यपि रम्यतां ।२४६.०२० पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते(२) ॥२४६.०२० भवभूतिकरे देवि गृहे भार्गवि रम्यतां ।२४६.०२१ अव्यङ्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥२४६.०२१ इष्टके त्वं प्रयच्छेष्टं प्रतिष्टाङ्कारयम्यहं ।२४६.०२२ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥२४६.०२२ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।२४६.०२३ गृहप्रवेशेऽपि तथा शिलान्यासं समाचरेत् ॥२४६.०२३ उत्तरेण शुभः प्लक्षो वटः प्राक्स्याद्गृहादितः ।२४६.०२४ उदुम्वरश्च याम्येन पश्चिमेऽश्वत्थ उत्तमः ॥२४६.०२४ वामभागे तथोद्यानं कुर्याद्वासं गृहे शुभं ।२४६.०२५ सायं प्रातस्तु घर्माप्तौ शीतकाले दिनान्तरे ॥२४६.०२५ वर्षारात्रे भुयः शोषे सेक्तव्या रोपितद्रुमाः ।२४६.०२६ विडङ्गघृटसंयुक्तान् सेचयेच्छीतवारिणा ॥२४६.०२६ फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।२४६.०२७ टिप्पणी १ विप्राणां जयमावहेति ख.. २ गन्धमाल्यैरलङ्कृतैरिति ग.. , छ.. च पृष्ठ ३९४ घृतशीतपयःसेकः फलपुष्पाय दर्वदा ॥२४६.०२७ मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।२४६.०२८ आविकाजसकृच्चूर्णं यवचूर्णं तिलानि च ॥२४६.०२८ गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।२४६.०२९ उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं ॥२४६.०२९ मत्स्योदकेन शीतेन आम्राणां सेक इष्यते(१) ।२४६.०३० प्रशस्तं चाप्यशोकानां कामिनीपादताडनं ॥२४६.०३० खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्धनं ।२४६.०३१ विडङ्गमत्स्यमांसाद्भिः सर्वेषु दोहदं शुभं ॥२४६.०३१ इत्याग्नेये महापुराणे वास्त्वादिर्नाम षट्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४७} अथ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः पुष्पादिपूजाफलं अग्निरुवाच पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः ।२४७.००१ मालती मल्लिका यूथी पाटला करवीरकं ॥२४७.००१ पावान्तिरतिमुक्तश्च(२) कर्णिकारः कुराण्टकः ।२४७.००२ टिप्पणी १ सेकः उच्यते इति ख.. २ पावन्तिकातिमुक्तश्चेति ग.. पृष्ठ ३९५ कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका ॥२४७.००२ अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।२४७.००३ बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥२४७.००३ तुलसीकालतुलसीपत्रं वासकमर्चने ।२४७.००४ केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥२४७.००४ नार्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका ।२४७.००५ कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥२४७.००५ घृतप्रस्थेन विष्णोश्च स्नानङ्गोकोटिसत्फलं ।२४७.००६ आढकेन तु राजा स्यात्घृतक्षीरैर्दिवं व्रजेत् ॥२४७.००६ इत्याग्नेये महापुराणे पुष्पादिपूजाफलं नाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४८} ॒शथाष्टचत्वारिंशदधिकद्विशततमोऽध्यायः धनुर्वेदः अग्निरुवाच चतुष्पादं धनुर्वेदं वेदे पञ्चविधं द्विज ।२४८.००१ रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितं ॥२४८.००१ यन्मुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा ।२४८.००२ अमुक्तं बाहुयुद्धञ्च पञ्चधा त्यत्प्रकीर्तितं ॥२४८.००२ तत्र शस्त्रास्त्रसम्पत्त्या द्विविधं परिकीर्तितं ।२४८.००३ पृष्ठ ३९६ ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ॥२४८.००३ क्षेपिणी चापयन्त्राद्यैर्यन्त्रमुक्तं प्रकीर्तितं ।२४८.००४ शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्तितं ॥२४८.००४ मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् ।२४८.००५ खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं ॥२४८.००५ कुर्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्जितश्रमः ।२४८.००६ धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ॥२४८.००६ तानि खड्गजघन्यानि बाहुप्रत्यवराणि च ।२४८.००७ धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥२४८.००७ युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ।२४८.००८ देशस्थैः शङ्करै राज्ञः कार्या युद्धे सहायता ॥२४८.००८ अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि ।२४८.००९ दृष्टं समपदं स्थानमेतल्लक्षणतस्तथा ॥२४८.००९ वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ ।२४८.०१० अ त्रिवितस्त्यन्तरास्थानमेतद्वैशाखमुच्यते ॥२४८.०१० हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।२४८.०११ चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं ॥२४८.०११ हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं ।२४८.०१२ वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्तितं ॥२४८.०१२ एतदेव विपर्यस्तं प्रत्यालीढमिति स्मृतं(१) ।२४८.०१३ तिर्यग्भूतो भवेद्वामो दक्षिणोऽपि भवेदृजुः ॥२४८.०१३ गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ ।२४८.०१४ टिप्पणी १ प्रत्यालीढं प्रकीर्तितमिति ज.. पृष्ठ ३९७ स्थानं जातं भवेदेतद्द्वादशाङ्गुलमायतं ॥२४८.०१४ ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः ।२४८.०१५ अथवा दक्षिणञ्जानु कुब्जं भवति निश्चलं ॥२४८.०१५ दण्डायतो भवेदेष चरणः सह जानुना ।२४८.०१६ एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं ॥२४८.०१६ जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ ।२४८.०१७ अनेन विधियोगेन सम्पुटं परिकीर्तितं ॥२४८.०१७ किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ ।२४८.०१८ दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं ॥२४८.०१८ स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज ।२४८.०१९ कामुकं गृह्य वामेन वाणं दक्षिणकेन तु ॥२४८.०१९ वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ ।२४८.०२० गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः ॥२४८.०२० अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः ।२४८.०२१ धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च ॥२४८.०२१ भुजाभ्यामत्र कुञ्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत ।२४८.०२२ यस्य वाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः ॥२४८.०२२ विन्यासो धनुश्चैव द्वादशाङ्गुलमन्तरं ।२४८.०२३ ज्यया विशिष्टः कर्तव्यो नातिहीनो न चाधिकः ॥२४८.०२३ निवेश्य कार्मुकं नभ्यां नितम्बे शरसङ्करं ।२४८.०२४ उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः ॥२४८.०२४ पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः ।२४८.०२५ हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ॥२४८.०२५ पृष्ठ ३९८ नाभ्यन्तरा नैव वाह्या नोर्ध्वका नाधरा तथा ।२४८.०२६ न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ॥२४८.०२६ समा स्थैर्यगुणोपेता पूर्वदण्डमिव स्थिता ।२४८.०२७ छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना ॥२४८.०२७ उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।२४८.०२८ स्रस्तांशे निश्चलग्रीवो मयूराञ्चितमस्तकः ॥२४८.०२८ ललाटनासावक्त्रांसाः कुर्युरश्वसमम्भवेत् ।२४८.०२९ अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ॥२४८.०२९ प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं ।२४८.०३० तृतीयेऽङ्गुलमुदिष्टमायतञ्चिवुकांसयोः ॥२४८.०३० गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु ।२४८.०३१ अनामया पुनर्गृह्य तथा मध्यमयापि च ॥२४८.०३१ तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः ।२४८.०३२ एवं विधमुपक्रम्य मोक्तव्यं विधिवत्खगं ॥२४८.०३२ दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः ।२४८.०३३ मुक्त्वा तु(१) पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ॥२४८.०३३ एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।२४८.०३४ कूर्परन्तदधः कार्यमाकृष्य तु धनुष्मता ॥२४८.०३४ ऊर्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं ।२४८.०३५ श्रेष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदैः ॥२४८.०३५ ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः ।२४८.०३६ टिप्पणी १ त्यक्त्वा इति ज.. पृष्ठ ३९९ एकादश तथा कनीयान्दशमुष्टयः ॥२४८.०३६ चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्धन्तु मध्यमं ।२४८.०३७ कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ॥२४८.०३७ अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्तितम् ॥३८॥२४८.०३८ इत्यागेन्ये महापुराणे धनुर्वेदो नाम अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२४९} ॒शथोनपञ्चाशदधिकद्विशततमोऽध्यायः धनुर्वेदकथनं अग्निरुवाच पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायुधान् ।२४९.००१ सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् ॥२४९.००१ ततो वाणं समागृह्य दंशितः सुसमाहितः ।२४९.००२ तूर्णमासाद्य बध्नीयादृढां कक्षाञ्च दक्षिणाम् ॥२४९.००२ विलक्ष्यमपि तद्वाणं तत्र चैव सुसंस्थितं ।२४९.००३ ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना ॥२४९.००३ तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् ।२४९.००४ वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् ॥२४९.००४ अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् ।२४९.००५ सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं ॥२४९.००५ पृष्ठ ४०० वामकर्णोपविष्तञ्च फलं वामस्य धारयेत् ।२४९.००६ वर्णान्मध्यमया तत्र वामाङ्गुल्या च धारयेत् ॥२४९.००६ मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् ।२४९.००७ दक्षिणे गात्रभागे तु कृत्वा वर्णं विमोक्षयेत् ॥२४९.००७ ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् ।२४९.००८ आकृष्य ताडयेत्तत्र चन्द्रकं षोडशाङ्गुलम् ॥२४९.००८ मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया ।२४९.००९ निगृह्णीयान्मध्यमया ततोऽङ्गुल्या पुनः पुनः ॥२४९.००९ अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् ।२४९.०१० चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः ॥२४९.०१० तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत् ।२४९.०११ निम्नमुन्नतवेधञ्च अभ्यसेत्क्षिप्रकन्ततः ॥२४९.०११ वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः ।२४९.०१२ हस्तावापशतैश्चित्रैस्तर्जयेद्दुस्तरैरपि ॥२४९.०१२ तस्मिन्(१) वेध्यगते विप्र द्वे वेध्ये दृढसञ्ज्ञके ।२४९.०१३ द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे ॥२४९.०१३ न तु निम्नञ्च(२) तीक्ष्णञ्च दृढवेध्ये प्रकीर्तिते ।२४९.०१४ निम्नं दुष्करमुद्दिष्टं वेध्यमूर्ध्वगतञ्च यत् ॥२४९.०१४ मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके ।२४९.०१५ एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च ॥२४९.०१५ आरोहेत्प्रथमं वीरो जितलक्षस्ततो नरः ।२४९.०१६ एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ॥२४९.०१६ टिप्पणी १ अस्मिन्निति ख.. , छ.. , ज.. च २ नम्रञ्चेति घ.. , ञ.. च पृष्ठ ४०१ अधिकं भ्रमणं तस्य तस्माद्वेध्यात्प्रकीर्तितम् ।२४९.०१७ लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम् ॥२४९.०१७ भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदिति ।२४९.०१८ समन्तात्ताडयेद्भिन्द्याच्छेदयेद्व्यथयेदपि ॥२४९.०१८ कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ।२४९.०१९ मनसा चक्षुषा दृष्ट्या योगशिक्षुर्यमं जयेत् ॥२४९.०१९ इत्याग्नेये महापुराणे धनुर्वेदे नामोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५०} अथ पञ्चाशदधिकद्विशततमोऽध्यायः धनुर्वेदकथनम् अग्निरुवाच जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधकः ।२५०.००१ नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ॥२५०.००१ दशहस्तो भवेत्पाशो वृत्तः करमुखस्तथा ।२५०.००२ गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्कवर्मिणाम् ॥२५०.००२ अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् ।२५०.००३ तथा त्रिंशत्समं पाशं बुधः कुर्यात्सुवर्तितम् ॥२५०.००३ कर्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा ।२५०.००४ वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ॥२५०.००४ कुण्डलस्याकृतिं कृत्वा भ्राम्यकं मस्तकोपरि ।२५०.००५ पृष्ठ ४०२ क्षिपेत्तूर्णमये तूर्णं पुरुषे चर्मवेष्टिते(१) ॥२५०.००५ वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च ।२५०.००६ समयोगविधिं कृत्वा(२) प्रयुञ्जीत सुशिक्षितम् ॥२५०.००६ विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् ।२५०.००७ कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥२५०.००७ दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु ।२५०.००८ षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितं ॥२५०.००८ अयोमय्यः शलाकाश्च वर्माणि विविधानि च ।२५०.००९ अर्धहस्ते समे चैव तिर्यगूर्ध्वगतं तथा ॥२५०.००९ योजयेद्विधिना येन तथात्वङ्गदतः शृणु ।२५०.०१० तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं ॥२५०.०१० करेणादाय लगूडं दक्षिणाङ्गुलकं नवं ।२५०.०११ उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ॥२५०.०११ उभाभ्यामथ हस्ताभ्यां कुर्यात्तस्य निपातनं ।२५०.०१२ अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्तिता ॥२५०.०१२ वाहानां श्रमकरणं प्रचारार्थं पुरा तव ॥१३॥२५०.०१३ इत्याग्नेये महापुराणे धनुर्वेदो नाम पञ्चाशदधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ वर्मवेष्टिते इति घ.. २ ज्ञात्वेति ट.. पृष्ठ ४०३ अध्याय {२५१} अथैकपञ्चाशदधिकद्विशततमोऽध्यायः धनुर्वेदकथनं अग्निरुवाच भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।२५१.००१ सम्पातं समुदीशञ्च श्येनपातमथाकुलं ॥२५१.००१ उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च ।२५१.००२ अनालक्षितविस्फोटौ करालेन्द्रमहासखौ(१) ॥२५१.००२ विकरालनिपातौ च विभीषणभयानकौ ।२५१.००३ समग्रार्धतृतीयांशपादपादर्धवारिजाः ॥२५१.००३ प्रत्यालीढमथालीढं वराहं लुलितन्तथा ।२५१.००४ इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ॥२५१.००४ परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।२५१.००५ ऊर्ध्वात्क्षिप्तमधः क्षिप्तं सन्धारितविधारितं ॥२५१.००५ श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च ।२५१.००६ एवमेकादशविधा ज्ञेयाः पाशविधा नराः ॥२५१.००६ ऋज्वायतं विशालञ्च तिर्यग्भ्रामितमेव च ।२५१.००७ पञ्चकर्म विनिर्दिष्टं व्यस्ते पाशे महात्मभिः ॥२५१.००७ छेदनं भेदनं पातो भ्रमणं शयनं(२) तथा ।२५१.००८ विकर्तनं कर्तनञ्च चक्रकर्मेदमेव च ॥२५१.००८ आस्फोटः क्षेडनं भेदस्त्रासान्दोलितकौ तथा ।२५१.००९ टिप्पणी १ करालेन्द्रमहारवाविति क.. , ज.. , ट.. च २ शमनमिति घ.. , ज.. , ट.. च पृष्ठ ४०४ शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ॥२५१.००९ दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।२५१.०१० ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्तितं ॥२५१.०१० आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।२५१.०११ ततोर्ध्वगात्रं नमितं वामदक्षिणमेव च ॥२५१.०११ आवृत्तञ्च परावृत्तं पादोद्धूतमप्लुतं ।२५१.०१२ हंसमर्दं विमर्दञ्च(१) गदाकर्म प्रकीर्तितं ॥२५१.०१२ करालमवघातञ्च दशोपप्लुतमेव च ।२५१.०१३ क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत् ॥२५१.०१३ ताडनं छेदनं विप्र तथा चूर्णनमेव च ।२५१.०१४ मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ॥२५१.०१४ संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्धरं ।२५१.०१५ भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ॥२५१.०१५ अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।२५१.०१६ वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि ॥२५१.०१६ हरणं छेदनं घातो बलोद्धारणमायतं ।२५१.०१७ कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥२५१.०१७ त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।२५१.०१८ क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥२५१.०१८ सन्त्यागमवदंशश्च वराहोद्धूतकं तथा ।२५१.०१९ हस्तावहस्तमालीनमेकहस्तस्तावहस्तके ॥२५१.०१९ द्विहस्तवाहुपाशे च कटिरेचितकोद्गते ।२५१.०२० टिप्पणी १ हंसमार्गं विमार्गञ्चेति घ.. , ञ.. च । समार्गञ्च विमार्गञ्चेति ट.. पृष्ठ ४०५ उरोललाटघाते च भुजाविधमनन्तथा ॥२५१.०२० करोद्धूतं विमानञ्च पादाहति विपादिकं ।२५१.०२१ गात्रसंश्लेषणं शान्तं तथा गात्रविपर्ययः ॥२५१.०२१ ऊर्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे ।२५१.०२२ पारन्तारकं दण्डं(१) करवीरन्धमाकुलं ॥२५१.०२२ तिर्यग्बन्धमपामार्गं(२) भीमवेगं सुदर्शनं ।२५१.०२३ सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च ॥२५१.०२३ गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।२५१.०२४ आकर्षणं विकर्षणञ्च बाहूनां मूलमेव च ॥२५१.०२४ ग्रीवाविपरिवर्तञ्च पृष्ठभङ्गं सुदारुणं ।२५१.०२५ पर्यासनविपर्यासौ पशुमारमजाविकं ॥२५१.०२५ पादप्रहारमास्फोटं कटिरेचितकन्तथा ।२५१.०२६ गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च ॥२५१.०२६ उरोललाटघातञ्च विस्पष्टकरणन्तथा ।२५१.०२७ उद्धूतमवधूतञ्च तिर्यङ्मार्गगतं तथा ॥२५१.०२७ गजस्कन्धमवक्षेपमपराङ्मुखमेव च ।२५१.०२८ देवमार्गमधोमार्गममार्गगमनाकुलं ॥२५१.०२८ यष्टिघातमवक्षेपो वसुधादारणन्तथा ।२५१.०२९ जानुबन्धं भुजाबन्धं सुदारुणं ॥२५१.०२९ विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।२५१.०३० सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ॥२५१.०३० वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः ।२५१.०३१ टिप्पणी १ पारकं तारकं गण्डमिति ख.. , घ.. च २ तिर्यगूर्ध्वमपामार्गमिति घ.. , ञ.. च पृष्ठ ४०६ स्कन्धौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे ॥२५१.०३१ रथे रणे गजे चैव तुरगाणां त्रयं भवेत् ।२५१.०३२ धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च ॥२५१.०३२ धन्विनो रक्षणार्थाय चर्मिणन्तु(१) नियोजयेत् ।२५१.०३३ स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं ॥२५१.०३३ यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवम् ॥३४॥२५१.०३४ इत्याग्नेये महापुराणे धनुर्वेदो नामैकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५२} अथ द्विपञ्चाशदधिकद्विशततमोऽध्यायः व्यवहारकथनं अग्निरुवाच व्यवहारं प्रवक्ष्यामि नयानयविवेकदं ।२५२.००१ चतुष्पाच्च चतुःस्थानश्चतुःसाधन उच्यते ॥२५२.००१ चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ।२५२.००२ अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च ॥२५२.००२ त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ।२५२.००३ धर्मश्च व्यवहारश्च चरित्रं राजशासनं ॥२५२.००३ चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः ।२५२.००४ तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ॥२५२.००४ टिप्पणी १ वर्मिणन्त्विति घ.. , ञ.. च पृष्ठ ४०७ चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं ।२५२.००५ सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥२५२.००५ चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः ।२५२.००६ कर्तारं साक्षिणश्चैव सत्यान्राजानमेव च ॥२५२.००६ व्याप्नोति पादगो यस्माच्चतुर्व्यापी ततः स्मृतः ।२५२.००७ धर्मस्यार्थस्य यशसो लोकपङ्क्तेस्तथैव च ॥२५२.००७ चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्तितः ।२५२.००८ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ॥२५२.००८ हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ।२५२.००९ कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते ॥२५२.००९ त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।२५२.०१० द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ॥२५२.०१० शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढादिदर्शणात् ।२५२.०११ पक्षद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः ॥२५२.०११ पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः ।२५२.०१२ भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता ॥२५२.०१२ ऋणन्देयमदेयञ्च येन यत्र यथा च यत् ।२५२.०१३ दानग्रहणधर्मश्च ऋणादानमिति स्मृतम् ॥२५२.०१३ स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।२५२.०१४ निक्षेपन्नाम तत्प्रोक्तं व्यवहारपदम्बुधैः ॥२५२.०१४ वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।२५२.०१५ तत्सम्भूयसमुप्त्यानं व्यवहारपदं विदुः ॥२५२.०१५ दत्त्वा द्रव्यञ्च सम्यग्यः पुनरादातुमिच्छति ।२५२.०१६ पृष्ठ ४०८ दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतं ॥२५२.०१६ अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।२५२.०१७ अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥२५२.०१७ भृत्यानां वेतनस्योक्तादानादानविधिक्रिया ।२५२.०१८ वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥२५२.०१८ निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा ।२५२.०१९ किक्रीयते परोक्षं यत्स ज्ञेयोऽस्वामिविक्रयः ॥२५२.०१९ विक्रीय पण्यं मूल्येन क्रेत्रे यच्च न दीयते ।२५२.०२० विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ॥२५२.०२० क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते ।२५२.०२१ क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ॥२५२.०२१ पाषण्डनैगमादीनां स्थितिः समय उच्यते ।२५२.०२२ समयस्यानपाकर्म तद्विवादपदं स्मृतं ॥२५२.०२२ सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चयाः ।२५२.०२३ क्षेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥२५२.०२३ वैवाहिको विधिः स्त्रीनां यत्र पुंसाञ्च कीर्त्यते ।२५२.०२४ स्त्रीपुंसयोगसंज्ञन्तु तद्विवादपदं स्मृतम् ॥२५२.०२४ विभागोर्थस्य पैत्रस्य पुत्रैर्यस्तु प्रकल्प्यते ।२५२.०२५ दायमागमिति प्रोक्तं तद्विवादपदं बुधैः ॥२५२.०२५ सहसा क्रियते कर्म यत्किञ्चित्बलदर्पितैः ।२५२.०२६ तत्साहसमिति प्रोक्तं विवादपदमुच्यते ॥२५२.०२६ देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् ।२५२.०२७ यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥२५२.०२७ पृष्ठ ४०९ परगात्रेष्वभिद्रेही हस्तपादायुधादिभिः ।२५२.०२८ अग्न्यादिभिश्चोपघातैर्(?) दण्डपारुष्यमुच्यते ॥२५२.०२८ अक्षवज्जशलाकाद्यैर्दैवतं द्यूतमुच्यते ।२५२.०२९ पञ्चक्रिडावयोभिश्च प्राणिद्युतसमाह्वयः ॥२५२.०२९ प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ।२५२.०३० राज्ञामाज्ञाप्रतोघातस्तत्कर्माकरणन्तथा ॥२५२.०३० व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् ।२५२.०३१ क्रियाभेदान्मनुष्यानां शतशाखो निगद्यते ॥२५२.०३१ व्यवहारान्नृपः पश्येज्ज्ञानिविप्रैरकोपनः ।२५२.०३२ शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ॥२५२.०३२ अपश्यता(१) कार्यवशात्सभ्यैर्विप्रं नियोजयेत् ।२५२.०३३ रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ॥२५२.०३३ सभ्याः पृथक्पृथग्दण्ड्या विवादाद्व्दिगुणो दमः ।२५२.०३४ स्मृत्याचारएष्व्यपेतेन मार्गेण धर्षितः परैः ॥२५२.०३४ आवेदयति यद्राज्ञे व्यवहारपदं हि तत् ।२५२.०३५ प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना ॥२५२.०३५ समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।२५२.०३६ श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ॥२५२.०३६ तप्तोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।२५२.०३७ तत्सिद्धौ सिद्धमाप्नोति विपरीतमतोऽन्यथा ॥२५२.०३७ चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः ।२५२.०३८ टिप्पणी १ अपश्यता इत्ययं पाठो न साधुः पृष्ठ ४१० अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ॥२५२.०३८ अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् ।२५२.०३९ कुर्यात्प्रत्यभियोगन्तु कलहे साहसेषु च ॥२५२.०३९ उभयोः प्रतिभूर्ग्राह्यः समर्थः काम्यनिर्णये ।२५२.०४० निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ॥२५२.०४० मिथ्याभियोगाद्द्विगुणमभियोगाद्धनं हरेत् ।२५२.०४१ साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ॥२५२.०४१ विचारयेत्सद्यः एव कालोऽन्यत्रेच्छया स्मृतः ।२५२.०४२ देशाद्देशान्तरं याति सृक्कणी परिलेढि च ॥२५२.०४२ ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।२५२.०४३ स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः ॥२५२.०४३ अभियोगेऽथ वा साक्ष्ये वाग्दुष्टः परिकीर्तितः ।२५२.०४४ सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ॥२५२.०४४ न चाहूतो वदेत्किञ्चिद्धनी दण्ड्यश्च स स्मृतः ।२५२.०४५ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥२५२.०४५ पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ।२५२.०४६ सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ॥२५२.०४६ दत्तं पणं वसञ्चैव धनिनो धनमेव च ।२५२.०४७ छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ॥२५२.०४७ भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।२५२.०४८ निह्नुते निखिलानेकमेकदेशविभावितम् ॥२५२.०४८ दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ।२५२.०४९ स्मृत्योर्विरोधे न्यायस्तु वल्लवान् व्यवहारतः ॥२५२.०४९ पृष्ठ ४११ अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः(१) ।२५२.०५० प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति किर्तितम् ॥२५२.०५० एषामन्यतमाभावे दिव्यान्यतममुच्यते ।२५२.०५१ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ॥२५२.०५१ आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।२५२.०५२ पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥२५२.०५२ परेण भुज्यमाना या धनस्य दशवार्षिकी ।२५२.०५३ आधिसौमोपनिःक्षेपजडबालधनैर्विना ॥२५२.०५३ तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ।२५२.०५४ आध्यादीनां विहर्तारं धनिने दापयेद्धनं ॥२५२.०५४ दण्ड्यं च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा ।२५२.०५५ आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ॥२५२.०५५ आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न ।२५२.०५६ आगमेन विशुद्धेन भोगो याति प्रमाणताम् ॥२५२.०५६ अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ।२५२.०५७ आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ॥२५२.०५७ न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ।२५२.०५८ योभियुक्तः परेतः स्यात्तस्य ऋक्थात्तमुद्धरेत् ॥२५२.०५८ न तत्र कारणं भुक्तिरागमेन विनाकृता ।२५२.०५९ बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् ॥२५२.०५९ स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस्तथा ।२५२.०६० मत्तोन्मत्तार्तव्यसनिबालभीतप्रयोजितः ॥२५२.०६० टिप्पणी १ स्मृतिरिति घ.. , ञ.. च पृष्ठ ४१२ असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति ।२५२.०६१ प्रनष्टाधिशतं देयं नृपेण धनिने धनं ॥२५२.०६१ विभावयेन्नचेल्लिङ्गैस्तत्समं दातुमर्हति ।२५२.०६२ देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ॥२५२.०६२ अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।२५२.०६३ वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥२५२.०६३ सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।२५२.०६४ वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ॥२५२.०६४ ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं ।२५२.०६५ दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥२५२.०६५ प्रपन्न साधयन्नर्थं न वाच्या नृपतिर्भवेत् ।२५२.०६६ साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनं ॥२५२.०६६ इत्याग्नेये महापुराणे व्यवहारो नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५३} अथ त्रिपञ्चाशदधिकद्विशततमोऽध्यायः व्यवहारकथनं अग्निरुवाच गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः ।२५३.००१ दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम् ॥२५३.००१ पृष्ठ ४१३ राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् ।२५३.००२ पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णकः ॥२५३.००२ हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् ।२५३.००३ ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥२५३.००३ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम् ।२५३.००४ मध्यस्थस्थापितं तत्स्याद्वर्धते न ततः परं ॥२५३.००४ ऋक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।२५३.००५ पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ॥२५३.००५ अविभुक्तैः कुटुम्बार्थं यदृणन्तु कृतम्भवेत् ।२५३.००६ दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥२५३.००६ न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।२५३.००७ दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥२५३.००७ गोपशौण्डिकशैनूषरजकव्याधयोषितां ।२५३.००८ ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया ॥२५३.००८ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतं ।२५३.००९ स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति ॥२५३.००९ पितरि प्रोषिते प्रेते व्यसाभिप्लुतेऽथ वा(१) ।२५३.०१० पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम् ॥२५३.०१० सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।२५३.०११ वृथा दानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥२५३.०११ भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।२५३.०१२ टिप्पणी १ व्यसनाभिप्लुतेपि वेति ख.. , घ.. , ञ.. च पृष्ठ ४१४ प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम्(१) ॥२५३.०१२ दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयते ।२५३.०१३ आधौ तु वितथे दाप्या वितथस्य सुता अपि ॥२५३.०१३ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।२५३.०१४ न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः ॥२५३.०१४ बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् ।२५३.०१५ एकच्छायाश्रितेष्वेषु धनिकस्य यथा रुचि ॥२५३.०१५ प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् ।२५३.०१६ द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥२५३.०१६ स्वसन्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च ।२५३.०१७ वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥२५३.०१७ आधिः प्रणश्येत्द्विगुणे धने यदि न मोक्ष्यते ।२५३.०१८ काले कालकृतं नश्येत्फलभोग्यो न नश्यति ॥२५३.०१८ गोप्याधिभोग्यो नावृद्धिः सोपकारेऽथ भाविते ।२५३.०१९ नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥२५३.०१९ आधेः स्वीकरणात्सिद्धौरक्षमाणोप्यसारताम् ।२५३.०२० यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥२५३.०२० चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं ।२५३.०२१ सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥२५३.०२१ उपस्थितस्य मोक्तव्य आधिर्दण्डोऽन्यथा भवेत् ।२५३.०२२ प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात् ॥२५३.०२२ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।२५३.०२३ टिप्पणी १ प्रतिभाव्यमृणं साक्ष्यमविभक्तेन तत्स्मृतमिति ख.. , ग.. , घ.. , छ.. , ज.. , ट.. च पृष्ठ ४१५ विना धारणकाद्वापि विक्रीणीते ससाक्षिकम् ॥२५३.०२३ यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।२५३.०२४ मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धने ॥२५३.०२४ व्यसनस्थमनाख्याय हस्तेऽन्यस्य यदर्पयेत् ।२५३.०२५ द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥२५३.०२५ न दाप्योऽपहृतं तत्तु राजदैवकतस्करैः ।२५३.०२६ प्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्डश्च तत्समम् ॥२५३.०२६ आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं ।२५३.०२७ याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः ॥२५३.०२७ इत्याग्नेये महापुराणे व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५४} अथ चतुःपञ्चाशदधिकद्विशततमोऽध्यायः दिव्यप्रमाणकथनं अग्निरुवाच तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।२५४.००१ धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥२५४.००१ पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः ।२५४.००२ यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ॥२५४.००२ स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।२५४.००३ पृष्ठ ४१६ रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥२५४.००३ पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः ।२५४.००४ अमाक्षिणः सर्वसाक्षी चौर्यपारुष्यसाहसे ॥२५४.००४ उभयानुमतः साक्षी भवत्येकोपि धर्मवित् ।२५४.००५ अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् ॥२५४.००५ राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽह्ननि ।२५४.००६ न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ॥२५४.००६ स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ।२५४.००७ साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् ॥२५४.००७ ये पातककृतां लोका महापातकिनां तथा ।२५४.००८ अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ॥२५४.००८ तान् सर्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ।२५४.००९ सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् ॥२५४.००९ तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ।२५४.०१० द्वैधे बहूनां वचनं समेषु गुणिनान्तथा ॥२५४.०१० गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ।२५४.०११ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ॥२५४.०११ अन्यथा वादिनो यस्य ध्रूवस्तस्य पराजयः ।२५४.०१२ उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ॥२५४.०१२ द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ।२५४.०१३ पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ॥२५४.०१३ विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ।२५४.०१४ यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः ॥२५४.०१४ पृष्ठ ४१७ स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् ।२५४.०१५ वर्णिनां हि बधो यत्र तत्र साक्ष्य.अनृतं वदेत् ॥२५४.०१५ यः कश्चिदर्थोऽभिमतः स्वरुच्या तु परस्परं ।२५४.०१६ लेख्यं तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम् ॥२५४.०१६ समामासतदर्हाहर्नामजातिस्वगोत्रजैः ।२५४.०१७ सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥२५४.०१७ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।२५४.०१८ मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितं ॥२५४.०१८ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् ।२५४.०१९ अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥२५४.०१९ अलिपिज्ञ ऋणी यः स्यालेकयेत्स्वमतन्तु सः ।२५४.०२० साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥२५४.०२० उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना ।२५४.०२१ लिखितं ह्यमुकेनेति लेखकोऽथान्ततो लिखेत् ॥२५४.०२१ विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत् ।२५४.०२२ तत्प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते ॥२५४.०२२ ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।२५४.०२३ आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥२५४.०२३ देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।२५४.०२४ भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ॥२५४.०२४ सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितन्तु यत् ।२५४.०२५ युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥२५४.०२५ लेख्यस्य पृष्ठेऽभिलिखेत्प्रविष्टमधमर्णिनः ।२५४.०२६ पृष्ठ ४१८ धनी चोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥२५४.०२६ दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् ।२५४.०२७ साक्षिमच्च भवेद्यत्तु तद्दातव्यं ससाक्षिकं ॥२५४.०२७ तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।२५४.०२८ महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥२५४.०२८ रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः ।२५४.०२९ विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥२५४.०२९ नासहस्राद्धरेत्फालं न तुलान्न विषन्तथा ।२५४.०३० नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ॥२५४.०३० सहस्रार्थे तुलादीनि कोषमल्पेऽपि दापयेत् ।२५४.०३१ शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ॥२५४.०३१ सचेलस्नातमाहूय सूर्योदय उपोषितम् ।२५४.०३२ कारयेत्दर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥२५४.०३२ तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां ।२५४.०३३ अग्निर्ज्वलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥२५४.०३३ तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।२५४.०३४ प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥२५४.०३४ आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च ।२५४.०३५ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥२५४.०३५ त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता ।२५४.०३६ सत्यं वदस्व कल्याणि संशयान्मां विमोचय ॥२५४.०३६ पृष्ठ ४१९ यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।२५४.०३७ शुद्धश्चेद्गमयोर्ध्वम्मां तुलामित्यभिमन्त्रयेत् ॥२५४.०३७ करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।२५४.०३८ सप्ताश्वप्त्यस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥२५४.०३८ त्वमेव सर्वभूतानामन्तश्चरसि पावक ।२५४.०३९ साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यङ्गरे मम ॥२५४.०३९ तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।२५४.०४० अग्निर्वर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥२५४.०४० स तमादाय सप्तैव मण्डलानि शतैर्व्रजेत् ।२५४.०४१ षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥२५४.०४१ मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् ।२५४.०४२ अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् ॥२५४.०४२ पवित्राणां पवित्र त्वं शोध्यं शोधय पावन ।२५४.०४३ सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् ॥२५४.०४३ नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ।२५४.०४४ समकालमिषुं मुक्तमानीयान्यो जवो नरः ॥२५४.०४४ यदि तस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् ।२५४.०४५ त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित ॥२५४.०४५ त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ।२५४.०४६ एवमुक्त्वा विषं सार्ङ्गं भक्षयेद्धिमशैलजं ॥२५४.०४६ यस्य वेगैर्विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् ।२५४.०४७ देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ॥२५४.०४७ संश्राव्य पापयेत्तस्माज्जलात्तु प्रसृतित्रयम् ।२५४.०४८ पृष्ठ ४२० आचतुर्दशमादह्नो यस्य नो राजदैविकम् ॥२५४.०४८ व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् ।२५४.०४९ सत्यवाहनशस्त्राणि गोवीजकनकानि च ॥२५४.०४९ देवतागुरुपादाश्च इष्टापूर्तकृतानि च ।२५४.०५० इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये ॥२५४.०५० इत्याग्नेये महापुराणे दिव्यानि प्रमाणानि नाम चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५५} अथ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः दायविभागकथनम् अग्निरुवाच विभागञ्चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।२५५.००१ ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥२५५.००१ यदि दद्यात्समानंशान् कार्याः पत्न्यः समांशिकाः ।२५५.००२ न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा ॥२५५.००२ शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक्क्रिया ।२५५.००३ न्यूनाधिकविभक्तानां धर्म्यश्च पितृना कृतः ॥२५५.००३ विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् ।२५५.००४ मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्नयः ॥२५५.००४ पितृद्रव्याविनाशेन यदन्यत्स्वयमर्जयेत् ।२५५.००५ मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् ॥२५५.००५ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।२५५.००६ पृष्ठ ४२१ अनेकपितृकाणान्तु पितृतो भागकल्पना ॥२५५.००६ भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा ।२५५.००७ तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥२५५.००७ विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।२५५.००८ दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥२५५.००८ क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।२५५.००९ दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥२५५.००९ पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।२५५.०१० पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥२५५.०१० असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।२५५.०११ भागिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ॥२५५.०११ चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।२५५.०१२ क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥२५५.०१२ अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।२५५.०१३ तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥२५५.०१३ अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।२५५.०१४ उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः ॥२५५.०१४ औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।२५५.०१५ क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥२५५.०१५ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।२५५.०१६ कानीनः कन्यकाजातो मातामहसुतो मतः ॥२५५.०१६ क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।२५५.०१७ दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् ॥२५५.०१७ पृष्ठ ४२२ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्व्यं कृतः ।२५५.०१८ दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ॥२५५.०१८ उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः ।२५५.०१९ पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः ॥२५५.०१९ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ।२५५.०२० जातोऽपि दास्यां शूद्रस्य कामतोऽंशहरो भवेत् ॥२५५.०२० मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं ।२५५.०२१ अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥२५५.०२१ पत्नी दुहितरश्चैव पितरो भ्रातरस्तथा ।२५५.०२२ तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥२५५.०२२ एषामभावे पूवस्य धनभागुत्तरोत्तरः ।२५५.०२३ स्वर्यात्स्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥२५५.०२३ वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।२५५.०२४ क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥२५५.०२४ संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।२५५.०२५ दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च ॥२५५.०२५ अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।२५५.०२६ असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः ॥२५५.०२६ पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः ।२५५.०२७ अन्धोऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः ॥२५५.०२७ औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।२५५.०२८ सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥२५५.०२८ अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः ।२५५.०२९ पृष्ठ ४२३ निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥२५५.०२९ पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।२५५.०३० आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं ॥२५५.०३० बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।२५५.०३१ अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥२५५.०३१ अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि ।२५५.०३२ दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ॥२५५.०३२ दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।२५५.०३३ मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥२५५.०३३ दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।२५५.०३४ गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति ॥२५५.०३४ अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् ।२५५.०३५ न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् ॥२५५.०३५ विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।२५५.०३६ विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतिकैः ॥२५५.०३६ इत्याग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ पृष्ठ ४२४ अध्याय {२५६} अथ षट्पञ्चाशदधिकद्विशततमोऽध्यायः सीमाविवादादिनिर्णयः अग्निरुवाच सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः ।२५६.००१ गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥२५६.००१ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।२५६.००२ सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥२५६.००२ सामन्ता वा समंग्रामाश्चत्वारोऽष्टौ दशापि वा(१) ।२५६.००३ रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः ॥२५६.००३ अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।२५६.००४ अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवत्तकः ॥२५६.००४ आरामायतनग्रामनिपानोद्यानवेश्मसु ।२५६.००५ एष एव विधिर्ज्ञेयो वर्षाम्वुप्रवहेषु च ॥२५६.००५ मर्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा ।२५६.००६ मर्यादायाश्च दण्ड्याः स्युरधमोत्तममध्यमाः ॥२५६.००६ न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः ।२५६.००७ परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥२५६.००७ स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।२५६.००८ उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥२५६.००८ फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।२५६.००९ टिप्पणी १ चत्वारोऽथ दशापि वेति ख.. , ग.. , ञ.. च पृष्ठ ४२५ स प्रदाप्योऽकृष्टफलं क्षेत्रमन्येन कारयेत् ॥२५६.००९ मासानष्टौ तु महिषी सत्यघातस्य कारिणी ।२५६.०१० दण्डनीया तदर्धन्तु गौस्तदर्धमजाविकं ॥२५६.०१० भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः ।२५६.०११ सममेषां विवीतेपि स्वराष्ट्रं महिषीसमम् ॥२५६.०११ यावत्सत्यं विनष्टन्तु तावत्क्षेत्री फलं लभेत् ।२५६.०१२ पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति ॥२५६.०१२ पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।२५६.०१३ अकामतः कामचारे चौरवद्दण्डमर्हति ॥२५६.०१३ महोत्क्षोत्सृष्टपशवः सूतिकागन्तुका च गौः ।२५६.०१४ पालो येषान्तु मोच्या दैवराजपरिप्लुताः ॥२५६.०१४ यथार्पितान् पशून् गोपोः सायं प्रत्यर्पयेत्तथा ।२५६.०१५ प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥२५६.०१५ पालदोषविनाशे तु पाले दण्डो विधीयते ।२५६.०१६ अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥२५६.०१६ ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।२५६.०१७ द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत् ॥२५६.०१७ धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।२५६.०१८ द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥२५६.०१८ स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।२५६.०१९ हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥२५६.०१९ नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ।२५६.०२० देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ॥२५६.०२० पृष्ठ ४२६ विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।२५६.०२१ क्रेता मूल्यं समाप्नोति तस्माद्यस्तत्र विक्रयी ॥२५६.०२१ आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।२५६.०२२ पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ॥२५६.०२२ हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।२५६.०२३ अनिवेद्य नृपे दण्ड्यः स तु षन्नयतिं पणान् ॥२५६.०२३ शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतं ।२५६.०२४ अर्वाक्संवत्सरात्स्वामी लभते परतो नृपः ॥२५६.०२४ पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।२५६.०२५ महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥२५६.०२५ स्वकुटुम्बाविरोधेन देयं दारसुतादृते ।२५६.०२६ नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ॥२५६.०२६ प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।२५६.०२७ देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत्पुनः ॥२५६.०२७ दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकं ।२५६.०२८ वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ॥२५६.०२८ अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते ।२५६.०२९ अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ॥२५६.०२९ शते दशपलावृद्धिरौर्णे कार्पासिके तथा ।२५६.०३० मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ॥२५६.०३० कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।२५६.०३१ न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ॥२५६.०३१ देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् ।२५६.०३२ पृष्ठ ४२७ द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥२५६.०३२ बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।२५६.०३३ स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ॥२५६.०३३ प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।२५६.०३४ वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥२५६.०३४ कृतशिल्पोपि निवसेत्कृतकालं गुरोर्गृहे ।२५६.०३५ अन्तेवासी गुरुप्राप्तभोजनस्त्रत्फलप्तदः ॥२५६.०३५ राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।२५६.०३६ त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥२५६.०३६ निजधर्माविरोधेन यस्तु सामयिको भवेत् ।२५६.०३७ सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥२५६.०३७ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।२५६.०३८ सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥२५६.०३८ कर्तव्यं वचनं सर्वैः समूहहितवादिभिः ।२५६.०३९ यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥२५६.०३९ समूहकार्यप्रहितो यल्लभेत्तत्तदर्पयेत् ।२५६.०४० एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥२५६.०४० वेदज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।२५६.०४१ कर्तव्यं वचनं तेषां समूहहितवादिनां ॥२५६.०४१ श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।२५६.०४२ भेदञ्चैषां नृपो रक्षेत्पूर्ववृत्तिञ्च पालयेत् ॥२५६.०४२ गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् ।२५६.०४३ अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥२५६.०४३ पृष्ठ ४२८ दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः ।२५६.०४४ अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥२५६.०४४ देशं कालञ्च योऽतीयात्कर्म कुर्याच्च योऽन्यथा ।२५६.०४५ तत्र तु स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥२५६.०४५ यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।२५६.०४६ उभयोरप्यसाध्यञ्चेत्साध्ये कुर्याद्यथाश्रुतम् ॥२५६.०४६ अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः ।२५६.०४७ प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥२५६.०४७ प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।२५६.०४८ भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोअपि च ॥२५६.०४८ ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं गतं ।२५६.०४९ गृह्णीयाद्धूर्तकितवादितराद्दशकं शतं ॥२५६.०४९ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतं ।२५६.०५० जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥२५६.०५० प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।२५६.०५१ जितं सशभिके स्थाने दापयेदन्यथा न तु ॥२५६.०५१ द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।२५६.०५२ राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥२५६.०५२ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।२५६.०५३ एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥२५६.०५३ इत्याग्नेये महापुराणे सीमाविवादादिनिर्णयो नाम षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ पृष्ठ ४२९ अध्याय {२५७} अथ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः वाक्पारुष्यादिप्रकरणम् अग्निरुवाच सत्यासत्यान्यथा स्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणां ।२५७.००१ क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदश ॥२५७.००१ अभिगन्तास्मि भगिनीम्मातरं वा तवेति च ।२५७.००२ शपन्तं दापयेद्राजा पञ्चविंशतिकं दमं ॥२५७.००२ अर्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।२५७.००३ दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥२५७.००३ प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।२५७.००४ वर्णानामानुलोम्येन तस्मादेवार्धहानितः ॥२५७.००४ वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।२५७.००५ शत्यस्ततोऽर्धिकः पादनासाकर्णिकरादिषु ॥२५७.००५ अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश ।२५७.००६ तथा शक्तः प्रतिभुवं दद्यात्क्षेमाय तस्य तु(१) ॥२५७.००६ पतनीयकृते क्षेपे दण्डी मध्यमसाहसः ।२५७.००७ उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ॥२५७.००७ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।२५७.००८ टिप्पणी १ दद्यादित्यत्र दाप्य इति पाठो भवितुं युक्तः पृष्ठ ४३० मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः ॥२५७.००८ असाक्षिकहते चिह्नैर्युक्तिभिन्नागमेन च ।२५७.००९ द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् ॥२५७.००९ भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।२५७.०१० अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥२५७.०१० समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।२५७.०११ हीनेष्वर्धं दमो मोहमदादिभिरदण्डनम् ॥२५७.०११ विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु ।२५७.०१२ उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥२५७.०१२ उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।२५७.०१३ परस्परन्तु सर्वेषां शास्त्रे मध्यमसाहसः ॥२५७.०१३ पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।२५७.०१४ पीडाकर्षां शुकावेष्टपादाध्यासे शतन्दमः ॥२५७.०१४ शोणितेन विना दुःस्वङ्कुर्वन् काष्ठादिभिर्नरः ।२५७.०१५ द्वात्रिंशतं पणान्(१) दाप्यो द्विगुणं दर्शनेऽसृजः ॥२५७.०१५ करपाददतो भङ्गे च्छेदने कर्णनासयोः ।२५७.०१६ मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥२५७.०१६ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।२५७.०१७ कन्धराबाहुसक्थ्याञ्च भङ्गे मध्यमसाहसः ॥२५७.०१७ एकं घ्नतां बहूनाञ्च यथोक्ताद्द्विगुणा दमाः ।२५७.०१८ कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ॥२५७.०१८ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।२५७.०१९ टिप्पणी १ द्वाविंशतिपणामिति ख.. पृष्ठ ४३१ दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ॥२५७.०१९ तरिकः स्थलजं शुल्कं गृह्नन् दण्ड्यः पणान्दश ।२५७.०२० ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥२५७.०२० अभिघाते तथा भेदे च्छेदे बुद्ध्यावपातने ।२५७.०२१ पणान्दाप्यः पञ्चदशविंशतिं तत्त्रयन्तथा ॥२५७.०२१ दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा ।२५७.०२२ षाडशाद्यं पणात्दाप्यो द्वितीयो मध्यमन्दमम् ॥२५७.०२२ दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।२५७.०२३ दण्डः क्षुद्रपशूनां स्याद्द्विपणप्रभृतिः क्रमात् ॥२५७.०२३ लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च ।२५७.०२४ महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ॥२५७.०२४ प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।२५७.०२५ उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः(१) ॥२५७.०२५ यः साहसङ्कारयति स दाप्यो द्विगुणन्दमम् ।२५७.०२६ यस्त्वेवमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥२५७.०२६ आर्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः ।२५७.०२७ सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ॥२५७.०२७ सामन्तकुलिकादीनामपकारस्य कारकः ।२५७.०२८ पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥२५७.०२८ स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः ।२५७.०२९ अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन् ॥२५७.०२९ शूद्रः प्रव्रजितानाञ्च दैवे पैत्र्ये च भोजकः ।२५७.०३० टिप्पणी १ प्ररोहिशाखिनामित्यादिर्विंशतेर्द्विगुणा दमा इत्यन्तः पाठः ख.. पुस्तके नास्ति पृष्ठ ४३२ अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥२५७.०३० वृषक्षुद्रपशूनाञ्च पूंस्त्वस्य प्रतिघातकृत् ।२५७.०३१ साधारणस्यापलोपी दासीगर्भविनाशकृत् ॥२५७.०३१ पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।२५७.०३२ एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥२५७.०३२ वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् ।२५७.०३३ विक्रयावक्रयाधानयाचितेषु पणान् दश ॥२५७.०३३ तुलाशासनमानानां कूटकृन्नाणकस्य च ।२५७.०३४ एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥२५७.०३४ अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।२५७.०३५ स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ॥२५७.०३५ भिषङ्मिथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् ।२५७.०३६ मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ॥२५७.०३६ अबध्यं यश्च बध्नाति बध्यं यश्च प्रमुञ्चति ।२५७.०३७ अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ॥२५७.०३७ मानेन तुलया वापि योऽंशमष्टमकं हरेत् ।२५७.०३८ द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ॥२५७.०३८ भेषजस्नेहलवणगन्धान्यगुडादिषु ।२५७.०३९ पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ॥२५७.०३९ सम्भूय कुर्वतामर्घं सबाधं कारुशिल्पिनां ।२५७.०४० अर्थस्य ह्रासः वृद्धिं वा सहस्रो दण्ड उच्यते ॥२५७.०४० राजानि स्थाप्यते योऽर्थः प्रत्यहं तेन विक्रयः ।२५७.०४१ क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत्स्मृतः ॥२५७.०४१ पृष्ठ ४३३ स्वदेशपण्ये तु शतं बणिज्गृह्णीत पञ्चकं ।२५७.०४२ दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ ॥२५७.०४२ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं ।२५७.०४३ अर्थोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥२५७.०४३ गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।२५७.०४४ सोदयन्तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥२५७.०४४ विक्रीतमपि विक्रेयं पूर्वे क्रेतर्यगृह्णति ।२५७.०४५ हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥२५७.०४५ राजदैवोपघातेन पण्ये दोषमुपागते ।२५७.०४६ हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥२५७.०४६ अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।२५७.०४७ विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् ॥२५७.०४७ क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता ।२५७.०४८ क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥२५७.०४८ समवायेन बणिजां लाभार्थं कर्म कुर्वतां ।२५७.०४९ लभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ ॥२५७.०४९ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितं ।२५७.०५० स तद्दयाद्विप्रवाच्च रक्षिताद्दशमांशभाक् ॥२५७.०५० अर्थप्रेक्षपणाद्विंशं भागं शुल्कं नृपा हरेत् ।२५७.०५१ व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ॥२५७.०५१ मिथ्या वदन् परीमाणं शुल्कस्थानादपक्रमन् ।२५७.०५२ दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयौ ॥२५७.०५२ देशन्तरगते प्रेते द्रव्यं दायादबान्धवाः ।२५७.०५३ पृष्ठ ४३४ ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥२५७.०५३ जिह्मं त्यजेयुर्निर्लोभमशक्तोऽन्येन कारयेत् ।२५७.०५४ अनेन विधिराख्यात ऋत्विक्कर्षकर्मिणां ॥२५७.०५४ ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।२५७.०५५ पूर्वकर्मापराधी वा तथैवाशुद्धवासकः ॥२५७.०५५ अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।२५७.०५६ द्यूतस्त्रीपानशक्ताश्च शुष्कभिन्नमुखस्वराः ॥२५७.०५६ परद्रव्यगृहाणाञ्च पृच्छका गूढचारिणः ।२५७.०५७ निराया व्ययवन्तश्च विनष्ट द्रव्यविक्रयाः ॥२५७.०५७ गृहीतः शङ्कया चौर्येनात्मानञ्चेद्विशोधयेत् ।२५७.०५८ दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥२५७.०५८ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बुधैः ।२५७.०५९ सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥२५७.०५९ घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते ।२५७.०६० स्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ॥२५७.०६० पञ्चग्रामी वहिः क्रोशाद्दशग्राम्य.अथ वा पुनः ।२५७.०६१ वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः ॥२५७.०६१ प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् ।२५७.०६२ उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ॥२५७.०६२ कार्यौ द्वितीयापराधे करपादैकहीनकौ ।२५७.०६३ भक्तावकाशाग्न्युदकमन्त्रापकरणव्ययान् ॥२५७.०६३ दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः ।२५७.०६४ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ॥२५७.०६४ पृष्ठ ४३५ उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ।२५७.०६५ शिलां बद्ध्वा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं ॥२५७.०६५ विषाग्निदां निजगुरुनिजापत्यप्रमापणीं ।२५७.०६६ विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥२५७.०६६ क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।२५७.०६७ राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥२५७.०६७ पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः ।२५७.०६८ स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ॥२५७.०६८ प्रातिलोम्ये बधः पुंसां नार्याः कर्णावकर्तनम् ।२५७.०६९ नीवीस्तनप्रावरणनाभिकेशावमर्दनम् ॥२५७.०६९ अदेशकालसम्भाषं सहावस्थानमेव च ।२५७.०७० स्त्री निषेधे शतं दद्याद्द्विशतन्तु दमं पुमान् ॥२५७.०७० प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ।२५७.०७१ पशून् गच्छंश्छतं दाप्यो हीनां स्त्रीं गाश्च मध्यमम् ॥२५७.०७१ अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।२५७.०७२ गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकन्दमम् ॥२५७.०७२ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।२५७.०७३ कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे ॥२५७.०७३ न्यूनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ।२५७.०७४ पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥२५७.०७४ अभक्षैर्दूषयन् विप्रं दण्ड उत्तमसाहसम् ।२५७.०७५ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥२५७.०७५ अङ्गहीनश्च कर्तव्यो दाप्यश्चोत्तमसाहसं ।२५७.०७६ पृष्ठ ४३६ शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणः शृङ्गिणस्तथा ॥२५७.०७६ प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ।२५७.०७७ अचौरञ्चौरेऽभिवदन् दाप्यः पञ्चशतं दमं ॥२५७.०७७ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।२५७.०७८ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ॥२५७.०७८ तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ।२५७.०७९ राजयानासनारोढुर्दण्डो मध्यमसाहसः ॥२५७.०७९ द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा ।२५७.०८० विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥२५७.०८० यो मन्येताजितोऽस्मीति न्यायेनाभिपराजितः ।२५७.०८१ तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमं ॥२५७.०८१ राज्ञान्यायेन यो दण्डो गृहीतो वरुणायतं ।२५७.०८२ विवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतं ॥२५७.०८२ धर्मश्चार्थश्च कीर्तिञ्च लोकपङ्क्तिरुपग्रहः ।२५७.०८३ प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वतम् ॥२५७.०८३ पश्यतो व्यवहारांश्च गुणाः स्युः सप्त भूपतेः ॥८४॥२५७.०८४ इत्याग्नेये महापुराणे वाक्पारुष्यादिप्रकरणं नाम सप्तपञ्चाशदधिकद्विशतत्मोऽध्यायः ॥ पृष्ठ ४३७ अध्याय {२५८} ॒शथाष्टपञ्चाशदधिकद्विशततमोऽध्यायः ऋग्विधानं अग्निरुवाच ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् ।२५८.००१ भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ॥२५८.००१ पुष्कर उवाच प्रतिवेदन्तु कर्माणि कार्याणि प्रवदामि ते ।२५८.००२ प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ॥२५८.००२ अन्तर्जले तथा होमे जपती मनसेप्सितम् ।२५८.००३ कामं करोति गायत्री प्राणायामाद्विशेषतः ॥२५८.००३ गायत्र्या दशसाहस्रो जपो नक्ताशनो द्विज ।२५८.००४ बहुस्नातस्य तत्रैव सर्वकल्मषनाशनः ॥२५८.००४ दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् ।२५८.००५ प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ॥२५८.००५ ओंकारशतजप्तन्तु नाभिमात्रोदके स्थितः ।२५८.००६ जलं पिवेत्स सर्वैस्तु पापैर्वै(१) विप्रमुच्यते ॥२५८.००६ मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।२५८.००७ महाव्याहृतयः सप्त लोका होमोऽखिलाघहा ॥२५८.००७ गायत्री परमा जाप्या महाव्याहृतयस्तथा ।२५८.००८ अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः ॥२५८.००८ अग्निमीले पुरोहितं सूत्कोऽयं वह्निदैवतः ।२५८.००९ टिप्पणी १ पापैर्हि विप्रमुच्यत इति ग.. , घ.. , ञ.. च पृष्ठ ४३८ शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ॥२५८.००९ होमं त्रिषवणं भैक्ष्यमनग्निज्वलनञ्चरेत् ।२५८.०१० अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्तिताः ॥२५८.०१० ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते ।२५८.०११ मेधाकामो जपेन्नित्यं सदसन्यमिति त्यचम् ॥२५८.०११ अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः ।२५८.०१२ शुनःशेफमृषिं बद्धः सन्निरुद्धोऽथ वा(१) जपेत् ॥२५८.०१२ मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् ।२५८.०१३ य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ॥२५८.०१३ ऋग्भिः षोड्शभिः कुर्यादिन्द्रियस्येति दिने दिने ।२५८.०१४ हिरण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ॥२५८.०१४ क्षेमी भवति चाध्वानो ये ते पन्था जपन्नरः ।२५८.०१५ रौद्रीभिःषड्भिरीशानं स्तूयाद्यो वै दिने दिने ॥२५८.०१५ चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ।२५८.०१६ उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ॥२५८.०१६ क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं ।२५८.०१७ द्विषन्तमित्यथार्धर्चं यद्विप्रान्तं जपन् स्मरेत् ॥२५८.०१७ आगस्कृत्सप्तरात्रेण विद्वेषमधिगच्छति ।२५८.०१८ आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ॥२५८.०१८ उत्तमस्तस्य चार्धर्चो जपेद्वै विविधासने ।२५८.०१९ उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ॥२५८.०१९ टिप्पणी १ सन्निबद्धोऽथेति क.. , ख.. , ज.. च पृष्ठ ४३९ अस्तं प्रतिगते सूर्ये द्विषन्तं प्रतिबाधते ।२५८.०२० न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ॥२५८.०२० एकादश सुपर्णस्य सर्वकामान्विनिर्दिशेत् ।२५८.०२१ आध्यात्मिकीः क इत्येता जपन्मोक्षमवाप्नुयात् ॥२५८.०२१ आ नो भद्रा इत्यनेन दीर्घमायुरवाप्नुयात् ।२५८.०२२ त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरं ॥२५८.०२२ उपतिष्ठेत्समित्पाणिर्वासांस्याप्नोत्यसंशयं ।२५८.०२३ आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपेत् ॥२५८.०२३ आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं ।२५८.०२४ यथा मुञ्चति चेषोकां तथा पापं प्रमुञ्चति ॥२५८.०२४ जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ।२५८.०२५ भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयात्गृहान् ॥२५८.०२५ व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं ।२५८.०२६ प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ॥२५८.०२६ जपन्निन्द्रमिति स्नातो वैश्यदेवन्तु सप्तकं ।२५८.०२७ मुञ्चत्याज्यं तथा जुह्वत्सकलं किल्विषं नरः ॥२५८.०२७ इमामिति जपन् शश्वत्कामानाप्नोत्यभीप्सितान् ।२५८.०२८ मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ॥२५८.०२८ औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः ।२५८.०२९ छित्त्वा सर्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ॥२५८.०२९ ऊर्ध्वबाहुरनेनैव स्तुत्वा सम्भुं तथैव च ।२५८.०३० मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥२५८.०३० अघृष्यः सर्वभूतानां जायते संशयं विना ।२५८.०३१ पृष्ठ ४४० चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ॥२५८.०३१ समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् ।२५८.०३२ अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ॥२५८.०३२ दुःस्वप्नञ्चार्हते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम्(१) ।२५८.०३३ उभे पुमानिति तथा रक्षोघ्नः परिकीर्तितः ॥२५८.०३३ उभे वासा इति ऋचो जपन् कामानवाप्नुयात् ।२५८.०३४ न सागन्निति च जपन्मुच्यते चाततायिनः ॥२५८.०३४ कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् ।२५८.०३५ इमन्नृसोममित्येतत्सर्वान् कामानवाप्नुयात् ॥२५८.०३५ पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं(२) ।२५८.०३६ अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ॥२५८.०३६ वीरान्नयमवाप्नोति सुश्लोकं यो जपेत्सदा ।२५८.०३७ कङ्कतो नेति सूक्तेन विषान् सर्वान् व्यपोहति ॥२५८.०३७ यो जात इति सूक्तेन सर्वान् कामानवाप्नुयात् ।२५८.०३८ गणानामिति सूक्तेन श्निग्धमाप्नोत्यनुत्तमं ॥२५८.०३८ यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचं ।२५८.०३९ अध्वनि प्रस्थितो यस्तु पश्येच्छत्रूं समुत्थितं ॥२५८.०३९ अप्रशस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् ।२५८.०४० द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ॥२५८.०४० पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते ।२५८.०४१ कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ॥२५८.०४१ टिप्पणी १ भोजनञ्चाप्नुयाच्छतमिति ख.. , ग.. , घ.. , ज.. च २ नित्यमन्नमुपस्थितमिति क.. , छ.. च पृष्ठ ४४१ आरातीनां हरेत्प्राणान् रक्षांस्यपि विनाशयेत् ।२५८.०४२ उपतिष्ठेत्स्वयं वह्निं परित्यृचा दिने दिने ॥२५८.०४२ तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः ।२५८.०४३ हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ॥२५८.०४३ कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।२५८.०४४ जुहुयात्क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ॥२५८.०४४ इन्द्राय च मरुद्भ्यस्तु पर्जन्याय भगाय च ।२५८.०४५ यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ॥२५८.०४५ युक्तो धान्याय सीतायै सुनासीरमथोत्तरं ।२५८.०४६ गन्धमाल्यैर्नमस्कारैर्यजेदेताश्च देवताः ॥२५८.०४६ प्रवापने प्रलवने खलसीतापहारयोः ।२५८.०४७ अमोघङ्कर्म भवति वर्धते सर्वदा कृषिः ॥२५८.०४७ समुद्रादिति सूक्तेन कामानाप्नोति पावकात् ।२५८.०४८ विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥२५८.०४८ स तरत्यापदः सर्वा यशः प्राप्नोति चाक्षयं ।२५८.०४९ विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ॥२५८.०४९ अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं ।२५८.०५० प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ॥२५८.०५० स्वस्त्या त्रयं जपेत्प्रातः सदा स्वस्त्ययनं महत् ।२५८.०५१ स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि ॥२५८.०५१ विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत्(१) ।२५८.०५२ स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ॥२५८.०५२ टिप्पणी १ व्याधिकम्भवदिति ट.. पृष्ठ ४४२ अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयिओजयेत् ।२५८.०५३ निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥२५८.०५३ मनसः काम इत्येतां पशुकामो नरो जपेत् ।२५८.०५४ कर्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ॥२५८.०५४ अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः ।२५८.०५५ राहिते चर्मणि स्नायात्ब्राह्मणस्तु यथाविधि ॥२५८.०५५ राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।२५८.०५६ दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ॥२५८.०५६ आगार इति सूक्तेन गोष्ठे गां लोकमातरं ।२५८.०५७ उपतिष्ठेद्व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ॥२५८.०५७ उपेतितिसृभीराज्ञो दुन्दुभिमभिमन्त्रयेत् ।२५८.०५८ तेजो बकञ्च प्राप्नोति शत्रुञ्चैव नियच्छति ॥२५८.०५८ तृणपाणिर्जपेत्सूक्तुं रक्षोघ्नं दस्युन्भिर्वृतः ।२५८.०५९ ये के च उमेत्यृचं जप्त्वा दीर्घमायुराप्नुयात्(१) ॥२५८.०५९ जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् ।२५८.०६० यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥२५८.०६० आग्नेयेति त्रिभिःसूक्तैर्धनमाप्नोति चाक्षयं ।२५८.०६१ अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ॥२५८.०६१ सबाधे विषमे दुर्गे बन्धा वा निर्गतः क्वचित् ।२५८.०६२ पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥२५८.०६२ त्रिरात्रं नियतोपोष्य श्रापयेत्पायसञ्चरुं ।२५८.०६३ तेनाहुतिशतं पूर्णं जुहुयात्त्र्यम्बकेत्यृचा ॥२५८.०६३ टिप्पणी १ अवाप्तवानिति ट.. पृष्ठ ४४३ समुद्दिश्य महादेवं जीवेदब्दशतं सुखं ।२५८.०६४ तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरं ॥२५८.०६४ उद्यन्तं मध्यगञ्चैव दीर्घमायुर्जिजीविषुः ।२५८.०६५ इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ॥२५८.०६५ यस्य लुप्तं व्रतं मोहाद्व्रात्यैर्वा संसृजेत्सह ।२५८.०६६ उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ॥२५८.०६६ आदित्येत्यृक्च सम्राजं(१) जप्त्वा वादे जयी भवेत् ।२५८.०६७ महीति च चतुष्केण मुच्यते महतो भयात् ॥२५८.०६७ ऋचं महीति जप्त्वा यदि ह्येतत्सर्वकामानवाप्नुयात् ।२५८.०६८ द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ॥२५८.०६८ वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।२५८.०६९ शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः ॥२५८.०६९ हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते ।२५८.०७० उत्तमेदमिति स्नातो हुत्त्वा शत्रुं प्रमापयेत् ॥२५८.०७० शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् ।२५८.०७१ कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ॥२५८.०७१ यदत्य कव्येत्युदिते जप्तेऽवश्यं जगद्भवेत् ।२५८.०७२ यद्वागिति च जप्तेन वाणी भवति संस्कृता(२) ॥२५८.०७२ वाचो विदितमिति त्वेतां जपन् वाचं समश्नुते ।२५८.०७३ पवित्राणां पवित्रन्तु पावमान्येत्यृचो मताः ॥२५८.०७३ वैखानसा ऋचस्त्रिंशत्पवित्राः परमा मताः ।२५८.०७४ टिप्पणी १ आदित्येति प्रसंम्राजमिति ग.. , घ.. , ञ.. २ संस्थितेति क.. , छ.. , च.. पृष्ठ ४४४ ऋचो द्विषष्टिः प्रोक्ताश्च परस्वेत्यृषिसत्तम ॥२५८.०७४ सर्वकल्मषनाशाय पावनाय शिवाय च ।२५८.०७५ स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ॥२५८.०७५ दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट् ।२५८.०७६ एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् ॥२५८.०७६ आपोहिष्टेति वारिस्थो जपेत्पापभयार्दने ।२५८.०७७ प्रदेवन्नेति नियतो जपेच्च मरुधन्वसु ॥२५८.०७७ प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।२५८.०७८ प्रावेयामित्यृचमेकां जपेच्च मनसा निशि ॥२५८.०७८ व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ।२५८.०७९ मा प्रगामेति मूढश्च पन्थानं पथि विन्दति ॥२५८.०७९ क्षीणायुरिति मन्येत यङ्कञ्चित्सुहृदं प्रियं ।२५८.०८० यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् ॥२५८.०८० सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ।२५८.०८१ इदं मेध्येति जुहुयात्घृतं प्राज्ञः सहस्रशः ॥२५८.०८१ पशुकामो गवां गोष्ठे अर्थकामश्चतुष्पथे ।२५८.०८२ वयः सुपर्ण इत्येतां जपन् वै विन्दते श्रियं ॥२५८.०८२ हविष्यन्तीयमभ्यस्य सर्वपापैः प्रमुच्यते ।२५८.०८३ तस्य रोगा विनश्यन्ति कायाग्निर्वर्धते तथा ॥२५८.०८३ या ओषधयः स्वस्त्ययनं सर्वव्याधिविनाशनं ।२५८.०८४ वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ॥२५८.०८४ सर्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस्तथा ।२५८.०८५ सूत सांकाश्यपन्नित्यं प्रजाकामस्य कीर्तितं ॥२५८.०८५ पृष्ठ ४४५ अहं रुद्रेति एतद्वाग्मी भवति मानवः ।२५८.०८६ न योनौ जायते विद्वान् जपन्रात्रीति रात्रिषु ॥२५८.०८६ रात्रिसूक्तं जपन्न्रात्री रात्रिं क्षेमी जयेन्नरः ।२५८.०८७ कल्पयन्तीति च जपन्नित्यं कृत्त्वारिनाशनं ॥२५८.०८७ आयुष्यञ्चैव वर्चस्यं सूक्तं दाक्षायणं महत् ।२५८.०८८ उत देवा इति जपेदामयघ्नं धृतव्रतः ॥२५८.०८८ अयमग्ने जनित्येतज्जपेदग्निभये सति ।२५८.०८९ अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनं ॥२५८.०८९ ब्राह्म्नीमासाद्य सूक्ते द्वे ऋचं ब्राह्मीं शतावरीं ।२५८.०९० पृथगद्भिर्घृतैर्वाथ मेधां लक्ष्मीञ्च विन्दति ॥२५८.०९० मास इत्यसपत्नघ्नं संग्रामं विजिगीषतः ।२५८.०९१ ब्रह्मणोऽग्निः संविदानं गर्भमृत्युनिवारणं ॥२५८.०९१ अपहीति जपेत्सूक्तं शुचिर्दुस्वप्ननाशनं ।२५८.०९२ येनेदमिति वैजप्त्वा समाधिं विन्दते परं ॥२५८.०९२ मयो भूर्वात इत्येतत्गवां स्वस्त्ययनं परं ।२५८.०९३ शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत् ॥२५८.०९३ महीत्रीणामवरोस्त्विति पथि स्वस्त्ययनं जपेत् ।२५८.०९४ अग्नये विद्विषन्नेवं जपेच्च रिपुनाशनं ॥२५८.०९४ वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताः ।२५८.०९५ जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ॥२५८.०९५ होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु ।२५८.०९६ हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ॥२५८.०९६ विप्राशिषस्त्वमोघाः स्युर्बहिःस्नानन्तु सर्वतः ।२५८.०९७ पृष्ठ ४४६ सिद्धार्थका यवा धान्यं पयो घृतं तथा ॥२५८.०९७ क्षीरवृक्षास्तथेध्मन्तु होमा वै सर्वकामदाः ।२५८.०९८ समिधः कण्ठकिन्यश्च राजिका रुधिरं विषं ॥२५८.०९८ अभिचारे तथा शैलं अशनं शक्तवः पयः ।२५८.०९९ दधि भैक्ष्यं फलं मूलमृग्विधानमुदाहृतं ॥२५८.०९९ इत्याग्नेये महापुराणे ऋग्विधानं नामाष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्याय {२५९} ॒शथोनषष्ट्यधिकद्विशततमोऽध्यायः यजुर्विधानं पुष्कर उवाच यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।२५९.००१ ओंकारपूर्विका राम महाव्याहृतयो मताः ॥२५९.००१ सर्वकल्मषनाशिन्यः सर्वकामप्रदास्तथा ।२५९.००२ आज्याहुतिसहस्रेण देवानाराधयेद्बुधः ॥२५९.००२ मनसः काङ्क्षितं राम मनसेप्सितकामदं ।२५९.००३ शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ॥२५९.००३ धान्यैः सिद्धार्थकैश्चैव सर्वकाम करैस्तथा ।२५९.००४ औदुम्बरीभिरिध्माभिः पसुकामस्य शस्यते ॥२५९.००४ दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः ।२५९.००५ अपामार्गसमिद्धस्तु कामयन् कनकं बहु ॥२५९.००५ पृष्ठ ४४७ कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।२५९.००६ जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् ॥२५९.००६ वश्यकर्मणि शाखोढवासापामार्गमेव च ।२५९.००७ विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ॥२५९.००७ क्रुद्धस्तु जुहुयात्सम्यक्शत्रूणां बधकाम्यया ।२५९.००८ सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ॥२५९.००८ सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् ।२५९.००९ वस्त्रकामस्य पुष्पाणि दर्वा व्याधिविनाशिनी ॥२५९.००९ ब्रह्मवर्चसकामस्य वासोग्रञ्च विधीयते ।२५९.०१० प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ॥२५९.०१० विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।२५९.०११ कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ॥२५९.०११ वचाचूर्णेन सम्पातात्समानीय च तां वचां ।२५९.०१२ सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥२५९.०१२ एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च(१) ।२५९.०१३ द्विषतो बधोसीति जपन्निखनेद्रिपुवेश्मनि ॥२५९.०१३ उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।२५९.०१४ चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ॥२५९.०१४ उपयुञ्जत इत्येदनुवाकन्तथान्नदं ।२५९.०१५ तनूनपाग्ने सदिति दूर्वां हुत्वार्तिवर्जितः ॥२५९.०१५ भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्(२) ।२५९.०१६ टिप्पणी १ खादिरमेव वेति ग.. , घ.. , ञ.. च २ पशूपसर्गहेति क.. , छ.. च पृष्ठ ४४८ त्र्यम्वकं यजामहे होमः सौभाग्यवर्धनः ॥२५९.०१६ कन्यानाम गृहीत्वा तु कन्यलाभकरः परः ।२५९.०१७ भयेषु तु जपन्नित्यं भयेभ्यो विप्रमुच्यते ॥२५९.०१७ धुस्तूरपुष्पं सघृतं हुत्वा स्यात्सर्वकामभाक् ।२५९.०१८ हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ॥२५९.०१८ युञ्जते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।२५९.०१९ विष्णोरवाटमित्येतत्(१) सर्वबाधाविनाशनं ॥२५९.०१९ रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।२५९.०२० अयत्नो अग्निरित्येतत्संग्रामे विजयप्रदं ॥२५९.०२० इदमापः प्रवहत स्नाने पापापनोदनं ।२५९.०२१ विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ॥२५९.०२१ कन्याया निखनेद्द्वारि सान्यस्मै न प्रदीयते ।२५९.०२२ देव सवितरेतेन जुहुयाद्बलकामो द्विजोत्तम ॥२५९.०२२ अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम ।२५९.०२३ तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ॥२५९.०२३ सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज ।२५९.०२४ तिलकञ्च तथा कृत्वा जनस्य प्रियतामियात् ॥२५९.०२४ रुद्राणाञ्च तथा जप्यं सर्वाघविनिसूदनं ।२५९.०२५ सर्वकर्मकरो होमस्तथा सर्वत्र शन्तिदः ॥२५९.०२५ अजाविकानामश्वानां कुञ्जराणां तथा गवां ।२५९.०२६ मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ॥२५९.०२६ ग्रामाणां नगरानाञ्च देशानामपि भार्गव ।२५९.०२७ टिप्पणी १ विष्णोर्विराटमित्येतदिति घ.. , ञ.. च । विष्टोरराटमित्येतदिति क.. , ज.. , ट.. च पृष्ठ ४४९ उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ॥२५९.०२७ मरके समनुप्राप्ते रिपुजे च तथा भये ।२५९.०२८ रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥२५९.०२८ कुष्माण्डघृतहोमेन सर्वान् पापान् व्यपोहति ।२५९.०२९ शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ॥२५९.०२९ बहिःस्नानरतो मासान्मुच्यते ब्रह्महत्यया ।२५९.०३० मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ॥२५९.०३० दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।२५९.०३१ तथा घृतवतीत्येतदायुष्यं स्यात्घृतेन तु ॥२५९.०३१ स्वस्तिन इन्द्र इत्येतत्सर्वबाधाविनाशनं ।२५९.०३२ इह गावः प्रज्यायध्वमिति पुष्टिविवर्धनम् ॥२५९.०३२ घृताहुतिसहस्रेण तथा लक्ष्मीविनाशनं ।२५९.०३३ श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ॥२५९.०३३ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।२५९.०३४ रुद्र पातु पलशस्य समिद्भिः कनकं लभेत् ॥२५९.०३४ शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।२५९.०३५ याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ॥२५९.०३५ यो अस्मभ्यमवातीयाद्धुत्वा कृष्णतिलान्नरः ।२५९.०३६ सहस्रशोऽभिचाराच्च मुच्यते विकृताद्द्विज ॥२५९.०३६ अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।२५९.०३७ हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ॥२५९.०३७ चत्वारि भङ्गेत्येतत्तु सर्वपापहरं जले ।२५९.०३८ देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥२५९.०३८ पृष्ठ ४५० वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।२५९.०३९ सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ॥२५९.०३९ नमः स्वाहेति त्रिर्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।२५९.०४० अन्तर्जले त्रिरावर्त्य द्रुपदा सर्वपापमुक् ॥२५९.०४० इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्धनः ।२५९.०४१ हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ॥२५९.०४१ शतं य(१) इति चैतेन हुत्वा पर्णफलाणि च ।२५९.०४२ आरोग्यं श्रियमाप्नोति जीवितञ्च चिरन्तथा ॥२५९.०४२ ओषधीः प्रतिमोदग्ध्वं(२) वपने लवनेऽर्थकृत् ।२५९.०४३ अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ॥२५९.०४३ तस्मा इति च मन्त्रेन बन्धनस्थो विमुच्यते ।२५९.०४४ युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ॥२५९.०४४ मुञ्चन्तु मा शपथ्यानि सर्वान्तकविनाशनम्(३) ।२५९.०४५ मा माहिंसीस्तिलाज्येन हुतं रिपुविनाशनं(४) ॥२५९.०४५ नमोऽस्तु सर्वसर्पेभ्यो घृतेन पायसेन तु ।२५९.०४६ कृणुधवं राज इत्येतदभिचारविनाशनं ॥२५९.०४६ दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मानवः ।२५९.०४७ ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ॥२५९.०४७ रोगार्तो मुच्यते रोगात्तथा दुःखात्तु दुःखितः ।२५९.०४८ टिप्पणी १ शतञ्चेति ट.. । शतं वेति क.. २ औषधयः प्रतिमोदध्यमिति ज.. ३ सर्वकिल्विषनाशनमिति घ.. , ञ.. च ४ विघ्नविनाशनमिति क.. , छ.. च पृष्ठ ४५१ औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ॥२५९.०४८ हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।२५९.०४९ सौभाग्यं महदाप्नोति व्यवहारे तथा त्रयम् ॥२५९.०४९ अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् ।२५९.०५० अपः पिवेति च तथा हुत्वा दधि घृतं मधु ॥२५९.०५० प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरं ।२५९.०५१ नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनं ॥२५९.०५१ सर्वशान्तिकरं प्रोक्तं महापातकनाशनं ।२५९.०५२ अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ॥२५९.०५२ रक्षोघ्नञ्च यशस्यञ्च चिरायुःपुष्टिवर्धनम् ।२५९.०५३ सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी ॥२५९.०५३ असौ यस्ताम्र इत्येतत्पठन्नित्यं दिवाकरं ।२५९.०५४ उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ॥२५९.०५४ अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।२५९.०५५ प्रमुञ्च(१) धन्वन्नित्येतत्षड्भिरायुधमन्त्रणं ॥२५९.०५५ रिपूणां भयदं युद्धेनात्रकार्या विचारणा ।२५९.०५६ मानो महान्त इत्येवं बालानां शान्तिकारकं ॥२५९.०५६ नमो हिरण्यवाहवे इत्यनुवाकसप्तकम् ।२५९.०५७ राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ॥२५९.०५७ नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्नरः ।२५९.०५८ राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ॥२५९.०५८ इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते ।२५९.०५९ टिप्पणी १ प्रयुञ्जेति ग.. , घ.. , ञ.. च पृष्ठ ४५२ दूर्वाहोमेन चान्येन सर्वव्याधिविवर्जितः ॥२५९.०५९ आशुः शिशान इत्येतदायुधानाञ्च रक्षणे ।२५९.०६० संग्रामे कथितं राम सर्वशत्रुनिवर्हणं ॥२५९.०६० राजसामेति जुहुयात्सहस्रं पञ्चभिर्द्विज ।२५९.०६१ आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ॥२५९.०६१ शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।२५९.०६२ अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ॥२५९.०६२ अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।२५९.०६३ भद्रा इतीन्द्रियैर्हीनो जपन् स्यात्सकलेन्द्रियः ॥२५९.०६३ अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।२५९.०६४ अध्वनेति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥२५९.०६४ ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।२५९.०६५ संवत्सरोसीति धृतैर्लक्षहोमादरोगवान् ॥२५९.०६५ केतुं कृण्वन्नितीत्येतत्संग्रामे जयवर्धनम् ।२५९.०६६ इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम्(१) ॥२५९.०६६ धन्वा नागेति मन्त्रश्च धनुर्ग्राहनिकः परः ।२५९.०६७ यजीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ॥२५९.०६७ मन्त्रश्चाहिरथेत्येतच्छराणां(२) मन्त्रणे भवेत् ।२५९.०६८ वह्नीनां पितरित्येतत्तूर्णमन्त्रः प्रकीर्तितः ॥२५९.०६८ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।२५९.०६९ आशुः शिशान इत्येतद्यत्रारम्भणमुच्यते ॥२५९.०६९ टिप्पणी १ धर्मविवर्धनमिति ज.. २ मन्त्रश्च हि रथ ह्येतच्छराणामिति क.. , छ.. ,च पृष्ठ ४५३ विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।२५९.०७० आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ॥२५९.०७० याः सेना अभित्वरीति परसैन्यमुखे जपेत् ।२५९.०७१ दुन्दुभ्य इति चाप्येतद्दुन्दुभीताड्नं भवेत् ॥२५९.०७१ एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयी भवेत् ।२५९.०७२ यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥२५९.०७२ रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।२५९.०७३ आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ॥२५९.०७३ शिवसंकल्पजापेन(१) समाधिं मनसो लभेत् ।२५९.०७४ पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ॥२५९.०७४ यदा बधून्दक्षायणां मन्त्रेणानेन मन्त्रितम् ।२५९.०७५ सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ॥२५९.०७५ इमं जीवेभ्य द्रति च शिलां लोष्ट्रञ्चतुर्दिशं ।२५९.०७६ क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥२५९.०७६ परिमेगामनेनेति(२) वशीकरणमुत्तमं ।२५९.०७७ हन्तुमभ्यागतस्तत्र वशीभवति मानवः ॥२५९.०७७ भक्ष्यताम्वूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।२५९.०७८ यस्य धर्मज्ञ वशगः सोम्य शीघ्रं भविष्यति ॥२५९.०७८ शन्नो मित्र इतीत्येतत्सदा सर्वत्र शान्तिदं ।२५९.०७९ गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ॥२५९.०७९ वशीकुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।२५९.०८० टिप्पणी १ शिवसंकल्प इत्येतदिति घ.. , ज.. च २ पराङ्ने गायनेनेतीति क.. पृष्ठ ४५४ हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ॥२५९.०८० शन्नो देवीरभिष्टये तथा शान्तिकरः परः ।२५९.०८१ एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः(१) ॥२५९.०८१ ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।२५९.०८२ गावो भग इति द्वाभ्यां हुत्वाज्यङ्गा अवाप्नुयात् ॥२५९.०८२ प्रवादांशः सोपदिति(२) गृहयज्ञे विधीयते ।२५९.०८३ देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ॥२५९.०८३ गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।२५९.०८४ सर्वपापप्रशमनं सर्वकामकरन्तथा(३) ॥२५९.०८४ इत्यागेनेये महापुराणे यजुर्विधानं नामोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६०} अथ षष्ठ्यधिकद्विशततमोऽध्यायः सामविधानं पुष्कर उवाच युजुर्विधानङ्कथितं वक्ष्ये साम्नां विधानकं ।२६०.००१ संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात्सर्वकामभाक् ॥२६०.००१ संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं ।२६०.००२ स्कन्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान् ॥२६०.००२ टिप्पणी १ भागत इति क.. , ग.. , छ.. , ञ.. च २ प्रवादीशं सोपदितीति ख.. , छ.. च ३ सर्वशान्तिकरन्तथेति घ.. , ञ.. च पृष्ठ ४५५ यत इन्द्र भजामहे हिंसादोषविनाशनं ।२६०.००३ अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ॥२६०.००३ सर्वपापहरं ज्ञेयं परितोयञ्च तासु च(१) ।२६०.००४ अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च ॥२६०.००४ अयानो देव सवितुर्ज्ञेयन्दुःस्वप्ननाशनं ।२६०.००५ अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि ॥२६०.००५ अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते ।२६०.००६ स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम ॥२६०.००६ मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं ।२६०.००७ सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते ॥२६०.००७ सर्पसाम प्रयुञ्जीनो नाप्नुयात्सर्पजम्भयं ।२६०.००८ माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः ॥२६०.००८ शतावरिमणिबद्ध्वा नाप्नुयाच्छस्त्रतो भयं ।२६०.००९ दीर्घतमसोर्क इति हुत्त्वान्नं प्राप्नुयाद्बहु ॥२६०.००९ स्वमध्यायन्तीति जपन्न म्रियेत पिपासया(२) ।२६०.०१० त्वमिमा ओषधी ह्येतज्जप्त्वा व्याधिं न वाप्नुयात् ॥२६०.०१० पथि देवव्रतञ्जप्त्वा भयेभ्यो विप्रमुच्यते ।२६०.०११ यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्धनं ॥२६०.०११ भगो न चित्र इत्येवं नेत्रयो रञ्जनं हितं ।२६०.०१२ सौभाग्यवर्धनं राम नात्र कार्य विचारणा ॥२६०.०१२ जपेन्द्रेति वर्गञ्च तथा सौन्भाग्यवर्धनं ।२६०.०१३ टिप्पणी १ परितोयं युतायुतमिति ज.. , ट.. च २ पिपासित इति घ.. , ञ.. च पृष्ठ ४५६ परि प्रिया हि वः कारिः(१) काम्यां संश्रावयेत्स्त्रियं ॥२६०.०१३ सा तङ्कामयते राम नात्र कार्या विचारणा ।२६०.०१४ रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनं ॥२६०.०१४ प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतं ।२६०.०१५ इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ॥२६०.०१५ हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं ।२६०.०१६ मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्धनः ॥२६०.०१६ वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् ।२६०.०१७ सप्ताष्टकं प्रयुञ्जानः सर्वान् कामानवाप्नुयात् ॥२६०.०१७ गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः ।२६०.०१८ उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥२६०.०१८ घृताक्तन्तु यवद्रोणं वात आवातु भेषजं ।२६०.०१९ अनेन विधिवत्सर्वां मायां व्यपोहति ॥२६०.०१९ प्रदेवो दासेन तिलान् हुत्वा कार्मणकृन्तनं ।२६०.०२० अभि त्वा पूर्वपीतये वषट्कारसमन्वितं ॥२६०.०२० वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं ।२६०.०२१ हस्त्यश्वपुरुषान् कुर्याद्बुधः पिष्टमयान् शुभान् ॥२६०.०२१ परकीयानथोद्देश्य प्रधानपुरुषांस्तथा ।२६०.०२२ सुस्विन्नान् पिष्टकवरान् क्षुरेणोत्कृत्य भागशः ॥२६०.०२२ अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् ।२६०.०२३ कृत्वा सर्षपतैलाक्तान् क्रोधेन(२) जुहुयात्ततः ॥२६०.०२३ टिप्पणी १ परिप्रियादेव कारिरिति ख.. , छ.. च । परिप्रियादेव कविरिति घ.. , ञ.. च २ मन्त्रेणेति ख.. , छ.. , ज.. च पृष्ठ ४५७ एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ।२६०.०२४ गारुडं वामदेव्यञ्च रथन्तरवृहद्रथौ ॥२६०.०२४ सर्वपापप्रशमनाः कथिताः संशयं विना ॥२५॥२६०.०२५ इत्याग्नेये महापुराणे सामविधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६१} अथैकषष्ठ्यधिकद्विशततमोऽध्यायः अथर्वविधानं पुष्कर उवाच साम्नां विधानं कथितं वक्ष्ये चाथर्वणामथ ।२६१.००१ शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः ॥२६०.००१ भैषज्यञ्च गणं हुत्वा सर्वान्रोगान् व्यापोहति ।२६०.००२ त्रिसप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥२६०.००२ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं ।२६०.००३ न क्वचिज्जायते राम गणं हुत्वा पराजितं ॥२६०.००३ आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति ।२६०.००४ स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनङ्गणं ॥२६०.००४ श्रेयसा योगमाप्नोति शर्मवर्मगणन्तथा ।२६०.००५ वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ॥२६०.००५ तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ।२६०.००६ एतैर्दशगुणैर्होमी ह्यष्टादशसु शान्तिषु ॥२६०.००६ पृष्ठ ४५८ वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च ।२६०.००७ वायव्या वारुणी चैव कौवेरी भार्गवी तथा ॥२६०.००७ प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।२६०.००८ मारुद्गणा च गान्धारी शान्तैर्नैरृतकी तथा ॥२६०.००८ शान्तिराङ्गिरसी याम्या पार्थिवी सर्वकामदा ।२६०.००९ यस्त्वां मृत्युरिति ह्येतज्जप्तं मृत्युविनाशनं ॥२६०.००९ सुपर्णस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते ।२६०.०१० इन्द्रेण दत्तमित्येतत्सर्वकामकरम्भवेत् ॥२६०.०१० इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनं ।२६०.०११ इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ॥२६०.०११ देवा मरुत इत्येतत्सर्वकामकरम्भवेत् ।२६०.०१२ यमस्य लोकादित्येतत्दुःस्वप्नशमनम्परं ॥२६०.०१२ इन्द्रश्च पञ्चबणिजेति(१) हुतं स्त्रीणां सौभाग्यवर्धनं ।२६०.०१३ कामो मे वाजीति हुतं स्त्रीणां सौभाग्यवर्धनं ॥२६०.०१३ तुभ्यमेव जवीमन्नित्ययुतन्तु हुतम्भवेत् ।२६०.०१४ अग्ने गोभिन्न इत्येतत्(२) मेधावृद्धिकरम्परं ॥२६०.०१४ ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।२६०.०१५ अलक्तजीवेति शुना कृषिलाभकरं भवेत् ॥२६०.०१५ अहन्ते भग्न इत्येतत्भवेत्सौभाग्यवर्धनं ।२६०.०१६ ये मे पाशस्तथाप्येतत्बन्धनाम्नोक्षकारणं ॥२६०.०१६ शपन्त्वहन्निति रिपून्नाशयेद्धोमजाप्यतः ।२६०.०१७ टिप्पणी १ इन्द्र वनं वनिक्चेतीति घ.. , ज.. च २ अग्ने सौभाग्य इत्येतदिति ज.. पृष्ठ ४५९ त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्धनं ॥२६०.०१७ यथा मृगमतीत्येतत्स्त्रीणां सौभाग्यवर्धनं ।२६०.०१८ येन चेहदिदञ्चैव गर्भलाभकरं भवेत् ॥२६०.०१८ अयन्ते योनिरित्येतत्पुत्रलाभकरं भवेत् ।२६०.०१९ शिवः शिवाभिरित्येतत्भवेत्सौभाग्यवर्धनं(१) ॥२६०.०१९ वृहस्पतिर्नः परिपातु पथि स्वस्त्ययनं भवेत् ।२६०.०२० मुञ्चामि त्वेति कथितमपमृत्युनिवारणं ॥२६०.०२० अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ।२६०.०२१ प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितं ॥२६०.०२१ वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ।२६०.०२२ आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥२६०.०२२ अक्षतानि तिलाश्चैव दधिक्षीरे च भार्गव ।२६०.०२३ दर्भास्तथैव दूर्वाश्च विल्वानि कमलानि च ॥२६०.०२३ शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः ।२६०.०२४ तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं ॥२६०.०२४ समिधः कण्टकोपेता अभिचारेषु योजयेत् ।२६०.०२५ आर्षं वै दैवतं छन्दो विनियोगज्ञ आचरेत् ॥२६०.०२५ इत्याग्नेये महापुराणे अथर्वविधानं नामैकषष्ट्यधिकद्विशततमोऽध्यायः टिप्पणी १ क्रुद्धं भूपं प्रसादयेदिति घ.. , ज.. , झ.. च पृष्ठ ४६० अध्याय {२६२} अथ द्विषष्ठ्यधिकद्विशततमोऽध्यायः उत्पातशान्तिः पुष्कर उवाच श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनं ।२६२.००१ हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः ॥२६२.००१ रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः ।२६२.००२ स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके ॥२६२.००२ श्रियं धातर्मयि धेहि प्राक्तमाथर्वणे तथा ।२६२.००३ श्रीसूक्तं यो जपेद्भक्त्या हुत्वा श्रीस्तस्य वै भवेत् ॥२६२.००३ पद्मानि चाथ विल्वानि हुत्वाज्यं वा तिलान् श्रियः ।२६२.००४ एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं ॥२६२.००४ सूक्तेन द्दद्यान्निष्पापो ह्येकैकया(१) जलाञ्जलिं ।२६२.००५ स्नात एकैकया पुष्पं विष्णोर्दत्वाघहा भवेत् ॥२६२.००५ स्नात एकैकया दत्वा फलं स्यात्सर्वकामभाक् ।२६२.००६ महापापोपपान्तो भवेज्जप्त्वा तु पौरुषं ॥२६२.००६ कृच्छ्रैर्विशुद्धो जप्त्वा च हुत्वा स्नात्वाथ सर्वभाक् ।२६२.००७ अष्टादशभ्यः शान्तिभ्यस्तिस्रोऽन्याः शान्तयो वराः ॥२६२.००७ अमृता चाभयवा सौम्या सर्वोत्पातविमर्दनाः ।२६२.००८ अमृता सर्वदवत्या अभया ब्रह्मदैवता ॥२६२.००८ सौम्या च सर्वदैवत्या एका स्यात्सर्वकामदा ।२६२.००९ टिप्पणी १ ह्येकैकश इति क.. , घ.. , छ.. , ञ.. च पृष्ठ ४६१ अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ॥२६२.००९ शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्कजो मणिः ।२६२.०१० तद्दैवत्यास्तथा मन्त्राः सिद्धौ(१) स्यान्मणिबन्धनं ॥२६२.०१० दिव्यान्तरीक्षभौमादिसमुत्पातार्दना इमाः ।२६२.०११ दिव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं शृणु ॥२६२.०११ ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे ।२६२.०१२ उल्कापातश्च दिग्दाहः परिवेशस्तथैव च ॥२६२.०१२ गन्धर्वनगरञ्चैव वृष्टिश्च विकृता च या ।२६२.०१३ चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं ॥२६२.०१३ सप्ताहाभ्यनतरे वृष्टावद्भुतं भयकृद्भवेत् ।२६२.०१४ शान्तिं विना त्रिभिर्वषैरद्भुतं भयकृद्भवेत् ॥२६२.०१४ देवतार्चाः(२) प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।२६२.०१५ आरठन्ति(३) च रोदन्ति प्रस्विद्यन्ते हसन्ति च ॥२६२.०१५ अर्चाविकारोपशमोऽभ्यर्च्य हुत्वा प्रजापतेः ।२६२.०१६ अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं ॥२६२.०१६ न दीप्यते चेन्धनवांस्तद्राष्ट्रं पाड्यते नृपैः ।२६२.०१७ अग्निवैकृत्यशमनमग्निमन्त्रैश्च भार्गव ॥२६२.०१७ अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च ।२६२.०१८ वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् ॥२६२.०१८ अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं ।२६२.०१९ टिप्पणी १ सिद्ध्या इति घ.. , ञ.. च २ देवताश्चेति ख.. , छ.. च ३ आवटन्तीति ख.. , घ.. , छ.. , ञ.. च पृष्ठ ४६२ अनृतौ त्रिदिनारब्धवृष्टिर्ज्ञेया भयाय हि ॥२६२.०१९ वृष्टिवैकृत्यनाशः स्यात्पर्जण्येन्द्वर्कपूजनात् ।२६२.०२० नगरादपसर्पन्ते समीपमुपयान्ति च ॥२६२.०२० नद्यो ह्रदप्रश्रवणा विरसाश्च भवन्ति च ।२६२.०२१ शलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः ॥२६२.०२१ अकालप्रसवा नार्यः कालतो वाप्रजास्तथा ।२६२.०२२ विकृतप्रसवाश्चैव युग्मप्रसवनादिकं ॥२६२.०२२ स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादिं प्रपूजयेत् ।२६२.०२३ वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ॥२६२.०२३ विजात्यं विकृतं वापि षड्भिर्मासैर्म्रियेत वै ।२६२.०२४ विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् ॥२६२.०२४ होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं ।२६२.०२५ यानि यानान्ययुक्तानि युक्तानि न वहन्ति च ॥२६२.०२५ आकाशे तूर्यनादाश्च महद्भयमुपस्थितं ।२६२.०२६ प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ॥२६२.०२६ अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः ।२६२.०२७ स्थलं वा जलजा यान्ति राजद्वारादिके शिवाः ॥२६२.०२७ प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् ।२६२.०२८ गृहङ्कपोतः प्रविशेत्क्रव्याहा मूर्ध्नि लीयते ॥२६२.०२८ मधुरां मक्षिकां कुर्यात्काको मैथुनगो दृशि ।२६२.०२९ प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां ॥२६२.०२९ अनिमित्तन्तु पतनं दृढानां राजमृत्यवे ।२६२.०३० रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥२६२.०३० पृष्ठ ४६३ केतूदयोपरागौ च छिद्रता शशिसूर्ययोः ।२६२.०३१ ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ॥२६२.०३१ अग्निर्यत्र म दीप्येत स्रवन्ते चोदकम्भकाः ।२६२.०३२ मृतिर्भयं शून्यतादिरुत्पातानां फलम्भवेत् ॥२६२.०३२ द्विजदेवादिपूजाभ्यः शान्तिर्जप्यैस्तु होमतः ॥३३॥२६२.०३३ इत्याग्नेये महापुराणे उत्पातशान्तिर्नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६३} अथ त्रिषष्ट्यधिकद्विशततमोऽध्यायः देवपूजावैश्वदेवबलिः पुष्कर उवाच देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।२६३.००१ आपोहिष्टेति तिसृभिः स्नातोऽर्घ्यं विओष्णवेर्पयेत् ॥२६३.००१ हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।२६३.००२ शन्न आपो ह्याचमनमिदमापोऽभिषेचनं ॥२६३.००२ रथे अक्षे च तिसृभिर्गन्धं युवेति(१) वस्त्रकं ।२६३.००३ पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ ॥२६३.००३ तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।२६३.००४ हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ॥२६३.००४ अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।२६३.००५ चामरव्यजनोपानच्छत्रं यानासने तथा ॥२६३.००५ टिप्पणी १ गन्धं स्वधेति क.. , ग.. ,घ.. , ज.. च पृष्ठ ४६४ यत्किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।२६३.००६ पौरुषन्तु जपेत्सूक्तं तदेव जुहुयात्तथा ॥२६३.००६ अर्चाभवे तथा वेद्याञ्जले पूर्णघते तथा ।२६३.००७ नदीतीरेऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ॥२६३.००७ ततो होमः प्रकर्तव्यो दीप्यमाने विभावसौ ।२६३.००८ परिसम्मृज्य पर्युक्ष्य परिस्तीर्य परिस्तरैः ॥२६३.००८ सर्वान्नाग्रं समुद्धृत्य जुहुयात्प्रयतस्ततः ।२६३.००९ वासुदेवाय देवाय प्रभवे चाव्ययाय च ॥२६३.००९ अग्नये चैव सोमाय मित्राय वरुणाय च ।२६३.०१० इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥२६३.०१० विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये नमः ।२६३.०११ अनुमत्यै तथा राम धन्वन्तरय एव च ॥२६३.०११ वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृतेऽग्नये ।२६३.०१२ सचतुर्थ्यन्तनाम्ना(१) तु हुत्वैतेभ्यो बलिं हरेत् ॥२६३.०१२ तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।२६३.०१३ अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ॥२६३.०१३ निरुन्धी धूम्रिणीका च अस्वपन्ती(२) तथैव च ।२६३.०१४ मेघपत्नी(३) च नामानि सर्वेषामेव भार्गव ॥२६३.०१४ आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।२६३.०१५ नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ॥२६३.०१५ टिप्पणी १ स चतुर्थीकनाम्नेति पाठः साधुः २ अश्वपर्णीति ज.. ३ मेघपर्णीति ज.. पृष्ठ ४६५ भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।२६३.०१६ हिरण्यकेश्यै च तथा वनस्पतय एव च ॥२६३.०१६ धर्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।२६३.०१७ मृत्यवे च वहिर्दद्याद्वरुणायोदकाशये ॥२६३.०१७ भूतेभ्यश्च बहिर्दद्याच्छरणे धनदाय च ।२६३.०१८ इन्द्रायेन्द्रपुरुषेभ्यो दद्यात्पूर्वेण मानवः ॥२६३.०१८ यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्तथा ।२६३.०१९ वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्तथा ॥२६३.०१९ सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।२६३.०२० ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥२६३.०२० आकाशे च तथा चोर्ध्वे स्थण्डिलाय क्षितौ तथा ।२६३.०२१ दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ॥२६३.०२१ बलिं वहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।२६३.०२२ पिण्डनिर्वपणं कुर्यात्प्रातः सायन्न कारयेत् ॥२६३.०२२ पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।२६३.०२३ प्रपितामहाय तन्मात्रे पितृमात्रे ततोऽर्पयेत् ॥२६३.०२३ तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यजेत्पितॄन् ।२६३.०२४ इन्द्रवारुणवायव्या याम्या वा नैरृताय ये ॥२६३.०२४ ते काकाः पितृगृहन्तु इमं पिण्डं मयोद्वृतम् ।२६३.०२५ काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ॥२६३.०२५ विवस्वतः कुले जातौ द्वौ श्यावशबलौ(१) शुनौ ।२६३.०२६ तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ॥२६३.०२६ टिप्पणी १ श्यामशबलाविति ज.. , ञ.. , ट.. च पृष्ठ ४६६ सौरभेय्यः(१) सर्वहिताः पवित्राः पापनाशनाः(२) ।२६३.०२७ प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥२६३.०२७ ग्रोग्रासञ्च स्वस्त्ययनं कृत्वा भिक्षां प्रदापयेत् ।२६३.०२८ अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ॥२६३.०२८ ओं भूः स्वाहा ओं भूवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा ओं देवकृतस्यैनसोऽवयजनमसि स्वाहा ओं पितृकृतस्यैनसोऽवयजनमसि स्वाहा ओं आत्मकृतस्यैनसोऽवयजनमसि स्वाहा ओं मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ओं एनस एनसोऽवयजनमसि स्वाहा । यच्चाहमेनो विद्वांश्चकार यच्चविद्वांस्तस्य सर्वस्यैनसोऽवयजनमसि स्वाहा अग्नये स्विष्टिकृते स्वाहा ओं प्रजापतये स्वाहा ॥ विष्णुपूजावैश्वदेवबलिस्ते कीर्तितो मया ॥२९॥२६३.०२९ इत्याग्नेये महापुराणे देवपूजावैश्वदेवबलिर्नाम त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६४} अथ चतुःषष्ठ्यधिअकद्विशततमोऽध्यायः दिक्पालादिस्नानं अग्निरुवाच सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं शृणु ।२६४.००१ स्नापयेच्च सरित्तीरे ग्रहान् विष्णुं विचक्षणः ॥२६४.००१ टिप्पणी १ सौरभेया इति क.. , घ.. , छ.. , ञ.. च २ पुष्पराशय इति ज.. , ट.. च पृष्ठ ४६७ देवालये ज्वरार्त्यादौ विनायकग्रहार्दिते ।२६४.००२ विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके ॥२६४.००२ पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्रवेत्तथा ।२६४.००३ अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति ॥२६४.००३ पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे ।२६४.००४ गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ ॥२६४.००४ वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं ।२६४.००५ स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ॥२६४.००५ पुनर्नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं ।२६४.००६ मधूकं रजनी द्वे च तगरन्नागकेशरम् ॥२६४.००६ अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः ।२६४.००७ प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं ॥२६४.००७ पञ्चगव्यं शक्तुमिश्रं उद्वर्त्य स्नानमाचरेत् ।२६४.००८ मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्चयेत् ॥२६४.००८ दक्षे वामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् ।२६४.००९ लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान्(१) ॥२६४.००९ स्नानमण्डलकान् दिक्षु कुर्याच्चैव विदिक्षु च ।२६४.०१० विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्च्य होमयेत् ॥२६४.०१० एकैकस्य त्वष्टशतं समिधस्तु तिलान् धृतं ।२६४.०११ भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्धनाः ॥२६४.०११ अमोघश्चित्रभानुश्च पर्जन्योऽथ सुदर्शनः ।२६४.०१२ स्थापयेत्तु वटानेनान् साश्विरुद्रमरुद्गणान् ॥२६४.०१२ टिप्पणी १ सहवाहनानिति घ.. , ज.. च पृष्ठ ४६८ विश्वे देवस्तथा दैत्या वसवो मुनयस्तथा ।२६४.०१३ आवेशयन्तु सुप्रीतास्तथान्या अपि देवताः ॥२६४.०१३ ओषधीर्निक्षिपेत्कुम्भे जयन्तीं विजयां जयां ।२६४.०१४ शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् ॥२६४.०१४ ज्योतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं ।२६४.०१५ कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं ॥२६४.०१५ जातीफलं लवङ्गञ्च मृत्तिकां पञ्चगव्यकं ।२६४.०१६ भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् ॥२६४.०१६ राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् ।२६४.०१७ पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ॥२६४.०१७ इन्द्रोऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान ह ।२६४.०१८ दिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं ॥२६४.०१८ इत्याग्नेये महापुराणे दिक्पालादिस्नानं नाम चतुःषष्ठ्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६५} अथ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः विनायकस्नानं पुष्कर उवाच विनायकोपसृष्टानां स्नानं सर्वकरं वदे ।२६५.००१ विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ॥२६५.००१ गणानामाधिपत्ये च केशवेशपितामहैः ।२६५.००२ स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥२६५.००२ पृष्ठ ४६९ विनायकोपसृष्टस्तु क्रव्यादानधिरोहति ।२६५.००३ व्रजमानस्तथात्मानं मन्यतेऽनुगतम्परैः ॥२६५.००३ विमना विफलारम्भः संसीदत्यनिमित्ततः ।२६५.००४ कन्या वरं न चाप्नोति न चापत्यं वराङ्गना ॥२६५.००४ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं लभेत् ।२६५.००५ धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ॥२६५.००५ राजा राज्यं न चाप्नोति स्नपनन्तस्य कारयेत् ।२६५.००६ हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके(१) ॥२६५.००६ गौरसर्षपकल्केन साज्येनोत्सादितस्य च(२) ।२६५.००७ सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥२६५.००७ चतुर्भिः कलसैः स्नानन्तेषु सर्वौषाधौ क्षिपेत् ।२६५.००८ अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् ॥२६५.००८ मृत्तिकां रोचनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् ।२६५.००९ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ॥२६५.००९ तेन त्वामभिषिञ्चामि पावमान्यः(३) पुनन्तु ते ।२६५.०१० भगवन्ते वरुणो राजा भगं सूर्यो वृहस्पतिः ॥२६५.०१० भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।२६५.०११ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥२६५.०११ ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ।२६५.०१२ दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ॥२६५.०१२ टिप्पणी १ हस्तपुष्याश्वयुक्सौम्यवैष्णवेषु शुभेषु चेति घ.. , ञ.. च २ साज्येनासादितस्य चेति क.. , छ.. च ३ इमा आप इति छ.. , ञ.. पृष्ठ ४७० स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च ।२६५.०१३ जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च ॥२६५.०१३ मितश्च सम्मितश्चैव तथा शालककण्टकौ ।२६५.०१४ कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ॥२६५.०१४ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः(१) ।२६५.०१५ दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥२६५.०१५ कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।२६५.०१६ मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ॥२६५.०१६ मूलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः ।२६५.०१७ दध्यन्नं पायसं पिष्टं मोदकं गुडमर्पयेत् ॥२६५.०१७ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां ।२६५.०१८ दूर्वासर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं ॥२६५.०१८ रूपं देहि यशो देहि सौभाग्यं सुभगे मम ।२६५.०१९ पुत्रं देहि धनं देहि सर्वान् कामांश्च देहि मे ॥२६५.०१९ भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।२६५.०२० विनायकं ग्रहान्प्रार्च्य श्रियं कर्मफलं लभेत् ॥२६५.०२० इत्याग्नेये महापुराणे विनायकस्नानं नाम पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ वषट्कारसमन्वितैरिति घ.. , ज.. , ञ.. , ट.. च पृष्ठ ४७१ अध्याय {२६६} अथ षट्षष्ठ्यधिकद्विशततमोऽध्यायः माहेश्वरस्नानलक्षकोटिहोमादयः पुष्कर उवाच स्नानं माहेश्वरं वक्ष्ये राजादेर्जयवर्धनम् ।२६६.००१ दानवेन्द्राय बलये यज्जगादोशनाः पुरा ॥२६६.००१ भास्करेऽनुदिते पीठे प्रातः संस्नापयेद्घटैः ।२६६.००२ ओं नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगात्राय । तद्यथा जय जय सर्वान् शत्रून्मूकस्य कलहविग्रहविवादेषु भञ्जय । ओं मथ मथ सर्वपथिकान्योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्तिः सहस्रांशुः शुक्रः स ते रक्षतु जीवितम् । सम्बर्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ॥ एवं स्नतस्तु मन्त्रेण जुहुयात्तिलतण्डुलम् ॥२६६.००२ पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं ।२६६.००३ स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ॥२६६.००३ स्नानं घृतेन कथितमायुष्यवर्धनं परम् ।२६६.००४ गोमयेन च लक्ष्मीः स्याद्गोमूत्रेणाघमर्दनम् ॥२६६.००४ क्षीरेण बलबुद्धिः स्याद्दध्ना लक्ष्मीविवर्धनं ।२६६.००५ कुशोदकेन पापान्तः पञ्चगव्येन सर्वभाक् ॥२६६.००५ शतमूलेन सर्वाप्तिर्गोशृङ्गोदकतोऽघजित् ।२६६.००६ पृष्ठ ४७२ पलाशबिल्वकमलकुशस्नानन्तु सर्वदं ॥२६६.००६ वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं ।२६६.००७ आयुष्यञ्च यशस्यञ्च धर्ममेधाविवर्धनम् ॥२६६.००७ हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा ।२६६.००८ रत्नोदकैस्तु विजयः सौभाग्यं सर्वगन्धकैः ॥२६६.००८ फलाद्भिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् ।२६६.००९ तिलसिद्धार्थकैर्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ॥२६६.००९ पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः ।२६६.०१० विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ॥२६६.०१० एकाकी एककामायेत्येकोर्कं(१) विधिवच्चरेत् ।२६६.०११ अक्रन्दयतिसूक्तेन प्रबध्नीयान्मणिं करे ॥२६६.०११ कुष्ठपाठा वाचा शुण्ठी शङ्खलोहादिको मणिः ।२६६.०१२ सर्वेषामेवकामानामीश्वरो भगवान् हरिः ॥२६६.०१२ तस्य संपूजनादेव सर्वान्कामान्समश्नुते ।२६६.०१३ स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ॥२६६.०१३ पञ्चमुद्गबलिन्दत्वा अतिसारात्प्रमुच्यते ।२६६.०१४ पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ॥२६६.०१४ द्विस्नेहस्नपनात्श्लेष्मरोगहा चातिपूजया ।२६६.०१५ घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ॥२६६.०१५ स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् ।२६६.०१६ क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ॥२६६.०१६ घृतमिशुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये ।२६६.०१७ टिप्पणी १ यवकामायेत्येकोर्कमिति क.. , छ.. च पृष्ठ ४७३ अनुलेपस्त्रिशुक्रस्तु कर्पूरोशीरचन्दनैः ॥२६६.०१७ चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।२६६.०१८ पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ॥२६६.०१८ त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकुङ्कुमैः ।२६६.०१९ मृगदर्पं सकर्पूरं मलयं सर्वकामदम् ॥२६६.०१९ जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् ।२६६.०२० पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ॥२६६.०२० कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्दिशेत् ।२६६.०२१ उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ॥२६६.०२१ कुङ्कुमं रक्तपद्मानि त्रिरक्तमुत्पलं ।२६६.०२२ धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां ॥२६६.०२२ चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट शोडश ।२६६.०२३ लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः ॥२६६.०२३ ग्रहानभ्यर्च्य गायत्र्या सर्वशान्तिः क्रमाद्भवेत् ॥२४॥२६६.०२४ इत्याग्नेये महापुराणे महेश्वरस्नानलक्षकोटिहोमादयो नाम षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२६७} अथ सप्तषष्ट्यधिकद्विशततमोऽध्यायः नीराजनविधिः पुष्कर उवाच कर्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।२६७.००१ मासि मासि च संक्रान्तौ सूर्यसोमादिदेवताः ॥२६७.००१ पृष्ठ ४७४ अगस्त्यस्योदयेऽगस्त्यञ्चातुर्मास्यं हरिं यजेत् ।२६७.००२ शयनोत्थापने पञ्चदिनं कुर्यात्समुत्सवम् ॥२६७.००२ प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।२६७.००३ शिविरात्पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ॥२६७.००३ तत्र शक्रध्वजं स्थाप्य शची शक्रञ्च पूजयेत् ।२६७.००४ अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ॥२६७.००४ एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।२६७.००५ यजेद्वस्त्रादिसंवीतं घटस्थं(१) सुरपं शचीं ॥२६७.००५ वर्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।२६७.००६ देव देव महाभाग त्वं हि भूमिष्ठतां गतः ॥२६७.००६ त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः ।२६७.००७ अनन्ततेजा वै राजो यशोजयविवर्धनः ॥२६७.००७ तेजस्ते वर्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् ।२६७.००८ ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ॥२६७.००८ आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।२६७.००९ मरुद्गुणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ॥२६७.००९ समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।२६७.०१० प्रवर्तयन्तु ते तेजो जय शक्र शचीपते ॥२६७.०१० तव चापि जयान्नित्यं मम सम्पठ्यतां शुभं ।२६७.०११ प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥२६७.०११ भवत्प्रसादात्पृथिवी नित्यं शस्यवती भवेत् ।२६७.०१२ शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशं ॥२६७.०१२ टिप्पणी १ पटस्थमिति क.. , ग.. , छ.. , ज.. , ट.. च पृष्ठ ४७५ मन्त्रेणेन्द्रं समभ्यर्च्य जितभूः स्वर्गमाप्नुयात् ।२६७.०१३ भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ॥२६७.०१३ शुक्लपक्षे तथाष्टम्यामायुधं कार्मुकं ध्वजम् ।२६७.०१४ छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ॥२६७.०१४ जाग्रन्निशि बलिन्दद्याद्द्वितीयेऽह्नि पुनर्यजेत् ।२६७.०१५ भद्रकालि महाकालि दुर्गे दुर्गार्तिहारिणि ॥२६७.०१५ त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।२६७.०१६ नीराजनविधिं वक्ष्ये ऐशान्यान्मन्दिरं चरेत् ॥२६७.०१६ तोरणत्रितयं तत्र गृहे देवान्यजेत्सदा ।२६७.०१७ चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥२६७.०१७ ततः प्रभृति कर्तव्यं यावत्स्वातौ रविः स्थितः ।२६७.०१८ ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥२६७.०१८ विनायकः कुमारश्च वरुणो धनदो यमः ।२६७.०१९ विश्वेदेवा वैश्रवसो गजाश्चाष्टौ च तान्यजेत् ॥२६७.०१९ कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।२६७.०२० सुप्रतीकोऽञ्जनो नीलः पूजा कार्या गृहादिके ॥२६७.०२० पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।२६७.०२१ कुम्भा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ॥२६७.०२१ अश्वाः स्नाप्या ददेत्पिण्डान् ततो हि प्रथमं गजान् ।२६७.०२२ निष्क्रामयेत्तोरणैस्तु गोपुरादि(१) न लङ्घयेत् ॥२६७.०२२ विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।२६७.०२३ टिप्पणी १ शेखरादीति क.. पृष्ठ ४७६ वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ॥२६७.०२३ विशाखायां(१) गते सूर्ये आश्रमे निवसेन्नृपः ।२६७.०२४ अलङ्कुर्याद्दिने तस्मिन् वाहनन्तु विशेषतः ॥२६७.०२४ पूजिता राजलिङ्गाश्च कर्तव्या नरहस्तगाः ।२६७.०२५ हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ॥२६७.०२५ ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ।२६७.०२६ अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान् ॥२६७.०२६ कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।२६७.०२७ मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ॥२६७.०२७ निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।२६७.०२८ बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ॥२६७.०२८ उन्मूकानान्तु निचयमादीपितदिगन्तरं ।२६७.०२९ राजा प्रदक्षिणं कुर्यात्त्रीन् वारान् सुसमाहितः ॥२६७.०२९ चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।२६७.०३० एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ॥२६७.०३० शान्तिर्नीराजनाख्येयं वृद्धये रिपुमर्दनी ॥३१॥२६७.०३१ इत्याग्नेये महापुराणे नीराजनाविधिर्नाम सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ विशाखान्त्विति क.. , छ.. च पृष्ठ ४७७ अध्याय {२६८} ॒शथाष्टषष्ट्यधिकद्विशततमोऽध्यायः छत्रादिमन्त्रादयः पुष्कर उवाच छत्रादिमन्त्रान्वक्ष्यामि यैस्तत्पूज्य जयादिकम् ।२६८.००१ ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥२६८.००१ सूर्यस्य च प्रभावेन वर्धस्व त्वं महामते ।२६८.००२ पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ॥२६८.००२ यथाम्बुदश्छादयते शिवायैनां वसुन्धरां ।२६८.००३ तथाच्छादय राजानं विजयारोग्यवृद्धये ॥२६८.००३ गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः ।२६८.००४ ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥२६८.००४ प्रभावाच्च हुताशस्य वर्धस्व त्वं तुरङ्गम ।२६८.००५ तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥२६८.००५ रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।२६८.००६ स्मर त्वं राजपुत्रोऽसि कौस्तुभन्तु मणिं स्मर ॥२६८.००६ यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।२६८.००७ भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥२६८.००७ व्रजेस्त्वन्तां गतिं क्षिप्रं मा तत्पापं भवेत्तव ।२६८.००८ विकृतिं मापगच्छेस्त्वं युद्धेऽध्वनि तुरङ्गम ॥२६८.००८ रिपून् विनिघ्नन्समरे सह भर्त्रा सुखी भव ।२६८.००९ शक्रकेतो महावीर्यः सुवर्णस्त्वामुपाश्रितः ॥२६८.००९ पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।२६८.०१० पृष्ठ ४७८ काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः ॥२६८.०१० अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।२६८.०११ महाबलो मावेगो महाकायोऽमृताशनः ॥२६८.०११ गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।२६८.०१२ विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ॥२६८.०१२ जयाय भव मे नित्यं वृद्धयेऽथ बलस्य च ।२६८.०१३ साश्ववर्मायुधान्योधान्रक्षास्माकं रिपून्दह ॥२६८.०१३ कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।२६८.०१४ सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥२६८.०१४ तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः ।२६८.०१५ भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च ॥२६८.०१५ वने वने प्रसूतास्ते स्मरयोनिं महागजाः ।२६८.०१६ पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥२६८.०१६ भर्तारं रक्ष नागेन्द्र समयः परिपाल्यतां ।२६८.०१७ ऐरावताधिरूढस्तु वज्रहस्तः शतक्रतुः ॥२६८.०१७ पृष्ठतोऽनुगतस्त्वेष रक्षतु त्वां स देवराट् ।२६८.०१८ अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ॥२६८.०१८ अवाप्नुहि बलञ्चैव ऐरावतसमं युधि ।२६८.०१९ श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ॥२६८.०१९ स्थैर्यं गिरेर्जयं रुद्राद्यशो देवात्पुरन्दरात् ।२६८.०२० युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ॥२६८.०२० अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः ।२६८.०२१ मन्वो वसवो रुद्रा वायुः सोमो महर्षयः ॥२६८.०२१ पृष्ठ ४७९ नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः ।२६८.०२२ प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ॥२६८.०२२ शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।२६८.०२३ प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ॥२६८.०२३ यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः ।२६८.०२४ पतन्तु तव शत्रूणां हतानि तव तेजसा ॥२६८.०२४ कालनेमिबधे यद्वत्युद्धे त्रिपुरघातने ।२६८.०२५ हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ॥२६८.०२५ शोभितासि तथैवाद्य शोभस्व समयं स्मर ।२६८.०२६ नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ॥२६८.०२६ व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ।२६८.०२७ पूतना रेवती लेखा कालरात्रीति पठ्यते ॥२६८.०२७ दहन्त्वाशु रिपून् सर्वान्पताके त्वामुपाश्रिताः ।२६८.०२८ सर्वमेधे महायज्ञे देवदेवेन शूलिना ॥२६८.०२८ शर्वेण जगतश्चैव सारेण त्वं विनिर्मितः ।२६८.०२९ नन्दकस्यापरां मूर्तिं स्मर शत्रुनिवर्हण ॥२६८.०२९ नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन ।२६८.०३० असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥२६८.०३० औगर्भो विजयश्चैव धर्मपालस्तथैव च ।२६८.०३१ इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ॥२६८.०३१ नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।२६८.०३२ हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ॥२६८.०३२ राजानं रक्ष निस्त्रिंश सबलं सपुरन्तथा ।२६८.०३३ पृष्ठ ४८० पिता पितामहो देवः स त्वं पालय सर्वदा ॥२६८.०३३ शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशोऽद्य मे ।२६८.०३४ रक्ष मां रक्षणीयोऽहन्तवानघ नमोऽस्तु ते ॥२६८.०३४ दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।२६८.०३५ भव भूमिसैन्यानां यथा विजयवर्धनः ॥२६८.०३५ यथा जीमूतघोषेण हृष्यन्ति वरवारणाः ।२६८.०३६ तथास्तु तव शब्देन हर्षोऽस्माकं मुदावह ॥२६८.०३६ यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते ।२६८.०३७ तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ॥२६८.०३७ मन्त्रैः सदार्चनीयास्ते योजनीया जयादिषु ।२६८.०३८ घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ॥२६८.०३८ राज्ञोऽभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥३९॥२६८.०३९ इत्याग्नेये महापुराणे छत्रादिमन्त्रादयः नामाष्टषष्ठ्यधिकद्विशततमोऽध्यायः ॥ पृष्ठ ४८१ अग्निपुराणम् महर्षिश्रीमद्वेदव्यासेन प्रणीतम् श्रीलश्री वङ्गदेशीयासियातिक्समाजानुज्ञया श्रीराजेन्द्रलालमित्रेण परिशोधितम् कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च संवत्१९३३ अग्निपुराणम् अध्याय {२६९} ॒शथोनसप्तत्यधिकद्विशततमोऽध्यायः विष्णुपञ्जरं पुष्कर उवच त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।२६९.००१ शङ्करस्य द्विजश्रेष्थ रक्षणाय निरूपितं ॥२६९.००१ वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।२६९.००२ तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥२६९.००२ विष्णुः प्राच्यां स्थितश्चक्री हरिर्दक्षिनणतो गदी ।२६९.००३ प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥२६९.००३ हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।२६९.००४ क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥२६९.००४ क्षुरान्तममलञ्चक्रं भ्रमत्येतत्सुदर्शनं ।२६९.००५ अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥२६९.००५ गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला ।२६९.००६ रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी ॥२६९.००६ शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् ।२६९.००७ तिर्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ॥२६९.००७ पृष्ठ १ खड्गधारोज्ज्वलज्जोऽत्स्नानिर्धूता ये समाहिताः ।२६९.००८ ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः ॥२६९.००८ ये कुष्माण्डास्था यक्षा ये दैत्या ये निशाचराः ।२६९.००९ प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥२६९.००९ सिंहादयश्च पशवो दन्दशूकाश्च पन्नगाः ।२६९.०१० सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥२६९.०१० चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।२६९.०११ बलौजसञ्च हर्तारश्छायाविभ्रंशकाश्च ये ॥२६९.०११ ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।२६९.०१२ कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥२६९.०१२ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।२६९.०१३ ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥२६९.०१३ पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।२६९.०१४ तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥२६९.०१४ यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।२६९.०१५ सत्येन तेनाच्युतनामकीर्तनात्प्रणाशयेत्तु त्रिविधं ममाशुभं ॥२६९.०१५ इत्याग्नेये महापुराणे विष्णुपञ्जरं नामोनसप्रत्यधिकद्विशततमोऽध्यायः पृष्ठ २ अध्याय {२७०} अथ सप्तत्यधिकद्विशततमोऽध्यायः वेदशाखदिकीर्तनं पुष्कर उवाच सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।२७०.००१ ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ॥२७०.००१ भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः ।२७०.००२ शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥२७०.००२ ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।२७०.००३ एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस्तथा ॥२७०.००३ शतानि दश विप्राणां षडशीतिश्च शाखिकाः ।२७०.००४ काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा ॥२७०.००४ मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।२७०.००५ वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥२७०.००५ साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।२७०.००६ गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥२७०.००६ उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।२७०.००७ सचतुःशतकाश्चैव ब्रह्मसङ्घटकाः स्मृताः ॥२७०.००७ पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।२७०.००८ सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्वके ॥२७०.००८ शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।२७०.००९ मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥२७०.००९ व्यासरूपी स भगवान् शाखाभेदद्यकारयत् ।२७०.०१० पृष्ठ ३ शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥२७०.०१० प्राप्य व्यासात्पुराणादि सूतो वै लोमहर्षणः ।२७०.०११ सुमतिश्चाग्निवर्चाश्च मित्रयुःशिंशपायनः ॥२७०.०११ कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।२७०.०१२ शांशपायनादयश्चक्रुः(१) पुराणानान्तु संहिताः ॥२७०.०१२ ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।२७०.०१३ महापुराणे ह्याग्नेये विद्यारूपो हरिः स्थितः ॥२७०.०१३ सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।२७०.०१४ तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥२७०.०१४ विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्यादिरूपवान् ।२७०.०१५ अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥२७०.०१५ वेदेषु सपुराणेषु यज्ञमूर्तिश्च गीयते ।२७०.०१६ आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥२७०.०१६ आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।२७०.०१७ तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥२७०.०१७ सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्(२) ।२७०.०१८ सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥२७०.०१८ विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम्(३) ।२७०.०१९ राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् ॥२७०.०१९ स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।२७०.०२० गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥२७०.०२० टिप्पणी १ शिंशपायनादयश्चक्रुरिति ख .. २ परमिति ञ .. ३ श्रीबलप्रदमिति ञ .. पृष्ठ ४ कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।२७०.०२१ गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥२७०.०२१ सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।२७०.०२२ पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥२७०.०२२ इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम सप्तत्यधिकद्विशततमोऽध्यायः अध्याय {२७१} अथैकसप्तत्यधिकद्विशततमोऽध्यायः दानादिमाहत्म्यं पुष्कर उवाच ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ।२७१.००१ लक्षार्धाद्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदापयेत् ॥२७१.००१ वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् ।२७१.००२ पाद्मं द्वादशसाहस्रं द्यैष्ठे दद्याच्च धेनुमत् ॥२७१.००२ वराहकल्पवृत्तान्तमधिकृत्य पराशरः ।२७१.००३ त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ॥२७१.००३ जलधेनुमदाषाढ्यां विष्णोः पदमवाप्नुयात् ।२७१.००४ चतुर्दशसहस्राणि वायवीयं हरिप्रियं ॥२७१.००४ श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ।२७१.००५ दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुडधेनुमत् ॥२७१.००५ यत्राधिकृत्य गायत्रीं कीर्त्यते धर्मविस्तरः ।२७१.००६ पृष्ठ ५ वृत्रासुरबधोपेतं तद्भागवतमुच्यते ॥२७१.००६ सारस्वतस्त कल्पस्य प्रोष्ठपद्यान्तु तद्ददेत् ।२७१.००७ अष्टादशसहस्राणि हेमसिंहसमन्वितं ॥२७१.००७ यत्राह नारदो धर्मान् वृहत्कल्पाश्रितानिहं ।२७१.००८ पञ्चविंशसहस्राणि नारदीयं तदुच्यते ॥२७१.००८ सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् ।२७१.००९ यत्राधिकृत्य शत्रूनान्धर्माधर्मविचारणा ॥२७१.००९ कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् ।२७१.०१० अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् ॥२७१.०१० लिखित्वा पुस्तकं दद्यान्मार्गशीर्ष्यां स सर्वदः ।२७१.०११ द्वादशैव सहस्राणि सर्वविद्यावबोधनं(१) ॥२७१.०११ चतुर्दशसहस्राणि भविष्यं सूर्यसम्भवं ।२७१.०१२ भवस्तु मनवे प्राह दद्यात्पौष्यां गुडादिमत् ॥२७१.०१२ सावर्णिना नारदाय ब्रह्मवैवर्तमीरितं ।२७१.०१३ रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ॥२७१.०१३ माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मलोकभाक् ।२७१.०१४ यत्रग्निलिङ्गमध्यस्थो धर्मान्प्राह महेश्वरः ॥२७१.०१४ आग्नेयकल्पे तल्लिङ्गमेकादशसहस्रकम् ।२७१.०१५ तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् ॥२७१.०१५ चतुर्दशसहस्राणि वाराहं विष्णुणेरितम् ।२७१.०१६ भूमौ वराहचरितं मानवस्य प्रवृत्तितः ॥२७१.०१६ सहेमगरुडञ्चैत्र्यां पदमाप्नोति वैष्णवम् ।२७१.०१७ टिप्पणी १ सर्वविद्यावधारणमिति ञ .. पृष्ठ ६ चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ॥२७१.०१७ अधिकृत्य सधर्मांश्च कल्पे तत्पुरुषेऽर्पयेत् ।२७१.०१८ वामनं दशसाहस्रं धौमकल्पे हरेः कथां ॥२७१.०१८ दद्यात्शरदि विषुवे धर्मार्थादिनिबोधनम् ।२७१.०१९ कूर्मञ्चाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ॥२७१.०१९ इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् ।२७१.०२० त्रयोदशसहस्राणि मात्स्यं कल्पादितोऽब्रवीत् ॥२७१.०२० मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् ।२७१.०२१ गारुडञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ॥२७१.०२१ विश्वाण्डाद्गरुडोत्पत्तिं तद्दद्याद्धेमहंसवत् ।२७१.०२२ ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रबीत्तु यत् ॥२७१.०२२ तच्च द्वादशसाहस्रं ब्रह्माण्डं तद्द्विजेऽर्पयेत् ।२७१.०२३ भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः ॥२७१.०२३ वाचकं पूजयेदादौ भोजयेत्पायसैर्द्विजान् ।२७१.०२४ गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ॥२७१.०२४ समाप्ते भारते विप्रं संहितापुस्तकान्यजेत् ।२७१.०२५ शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ॥२७१.०२५ नरनारयणौ पूज्यौ पुस्तकाः कुसुमादिभिः ।२७१.०२६ गोऽन्नभूहेम दद्वाथ भोजयित्वा क्षमापयेत् ॥२७१.०२६ महादानानि देयानि रत्नानि विविधानि च ।२७१.०२७ मासकौ द्वौ त्रयश्चैव मासे मासे प्रदापयेत् ॥२७१.०२७ अयनादौ श्राबकस्य दानमादौ विधीयते ।२७१.०२८ श्रोतृभिः सकलैः कार्यं श्रावके पूजनं द्विज ॥२७१.०२८ पृष्ठ ७ इतिहासपुराणानां पुस्तकानि प्रयच्छति ।२७१.०२९ पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् ॥२७१.०२९ इत्यग्नेये महपुरणे दानादिमाहत्म्यं नामैक सप्तत्यधिकद्विशततमोऽध्यायः अध्याय {२७२} अथ द्विसप्तत्यधिकद्विशततमोऽध्यायः सूर्यवंशकीर्तनं अग्निरुवाच सूर्यवंशं सोमवंशं रज्ञां वंशं वदमि ते ।२७२.००१ हरेर्ब्रह्मा पद्मगोऽभून्मरीचिर्ब्रह्मणः सुतः ॥२७२.००१ मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि ।२७२.००२ संज्ञा राज्ञी(१) प्रभा तिस्रो राज्ञी रैवतपुत्रिका ॥२७२.००२ रेवन्तं सुषुवे पुत्रं प्रभातञ्च प्रभा रवेः ।२७२.००३ त्वाष्ट्री संज्ञा मनुं पुत्रं यमलौ यमुनां यमम् ॥२७२.००३ छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् ।२७२.००४ शनिञ्च तपतीं विष्टिं संज्ञायाञ्चाश्विनौ पुनः ॥२७२.००४ मनोर्वैवस्वतस्यासन् पुत्रा वै न च तत्समाः ।२७२.००५ इक्ष्वाकुश्चैव नाभागो धृष्टःशर्यातिरेव च ॥२७२.००५ नरिष्यन्तस्तथा प्रांशुर्नाभागादिष्टसत्तमाः ।२७२.००६ करुषश्च पृषध्रश्च अयोध्यायां महाबलाः ॥२७२.००६ कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः ।२७२.००७ पुरूरवसमुच्पाद्य सेला सुद्युम्नताङ्गता ॥२७२.००७ टिप्पणी १ अत्र छायेतिपाठो युक्तः पृष्ठ ८ सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः ।२७२.००८ उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमा ॥२७२.००८ दिक्सर्वा राजवर्यस्य गयस्य तु गयापुरी ।२७२.००९ वशिष्ठवाक्यात्सुद्युम्नः प्रतिष्ठानमवाप ह ॥२७२.००९ तत्पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु ।२७२.०१० नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ॥२७२.०१० अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् ।२७२.०११ सुकल्पानर्तौ शर्यार्तेर्वैरोह्यानर्ततो नृपः ॥२७२.०११ आनर्तविषयश्चासीत्पुरी चासीत्कुशस्थली ।२७२.०१२ रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥२७२.०१२ ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।२७२.०१३ स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥२७२.०१३ मुहूर्तभूतं देवस्य मर्त्ये बहुयुगं गतम् ।२७२.०१४ आजगाम जवेनाथ स्वां पुरीं यादवैर्वृताम् ॥२७२.०१४ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।२७२.०१५ भोजवृष्ण्यन्धकैर्गुप्तां(?) वासुदेवपुरोगमैः ॥२७२.०१५ रेवतीं बलदेवाय ददौ ज्ञात्वा ह्यनिन्दिताम् ।२७२.०१६ तपः सुमेरुशिखरे तप्त्वा विष्ण्वालयं गतः ॥२७२.०१६ नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।२७२.०१७ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥२७२.०१७ शूद्रत्वञ्च पृषध्रोऽगाद्धिंसयित्वा गुरोश्च गाम् ।२७२.०१८ मनुपुत्रादथेक्षाकोर्विकुक्षिर्देवराडभूत् ॥२७२.०१८ विकुक्षेस्तु ककुत्स्थोऽभूत्तस्य पुत्रः सुयोधनः ।२७२.०१९ पृष्ठ ९ तस्य पुत्रः पृथुर्नाम विश्वगश्वः पृथोः सुतः ॥२७२.०१९ आयुस्तस्य च पुत्रोऽभूद्युवनाश्वस्तथा सुतः ।२७२.०२० युवनाश्वाच्च श्रावन्तः पूर्वे श्रावन्तिका पुरी ॥२७२.०२० श्रावन्ताद्वृहदश्वोऽभूत्कुबलाश्वस्ततो नृपः ।२७२.०२१ धुन्धुमारत्वमगमद्धुन्धोर्नाम्ना च वै पुरा ॥२७२.०२१ धुन्धुमारास्त्रयो भूपा दृढाश्वो दण्ड एव च ।२७२.०२२ कपिलोऽथ दृढाश्वात्तु हर्यश्वश्च प्रमोदकः ॥२७२.०२२ हर्यश्वाच्च निकुम्भोऽभूत्संहताश्वो निकुम्भतः ।२७२.०२३ अकृशाश्वो रणाश्वश्च संहताश्वसुतावुभौ ॥२७२.०२३ युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः ।२७२.०२४ मान्धातुः पुरुकुत्सोऽभून्मुचुकुन्दो द्वितीयकः ॥२७२.०२४ पुरुकुत्सादसस्युश्च सम्भूतो नर्मदाभवः ।२७२.०२५ सम्भूतस्य सुधन्वाभूत्त्रिधन्वाथ सुधन्वनः ॥२७२.०२५ त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः ।२७२.०२६ सत्यव्रतात्सत्यरथो हरिश्चन्द्रश्च तत्सुतः ॥२७२.०२६ हरिश्चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृकोऽभवत् ।२७२.०२७ वृकाद्वाहुश्च वाहोश्च सगरस्तस्य च प्रिया ॥२७२.०२७ प्रभा षष्टिसहस्राणां सुतानां जननी ह्य् अभूत् ।२७२.०२८ तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् ॥२७२.०२८ खनन्तः पृथिवीं दग्धा विष्णुना(१) बहुसागराः ।२७२.०२९ असमञ्जसोऽंश्रुमांश्च दिलीपोऽंशुमतोऽभवत् ॥२७२.०२९ भगीरथो दिलीपात्तु येन गङ्गावतारिता ।२७२.०३० टिप्पणी १ मुनिनेति ज.. पृष्ठ १० भगीरथात्तु नाभागो नाभागादम्बरीषकः ॥२७२.०३० सिन्धुद्वीपोऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः ।२७२.०३१ श्रुतायोरृतपर्णोऽभूत्तस्य कल्माषपादकः ॥२७२.०३१ कल्माषाङ्घ्रेः सर्वकर्मा(१) ह्यनरण्यस्ततोऽभवत् ।२७२.०३२ अनरण्यात्तु निघ्नोऽथ अनमित्रस्ततो रघुः ॥२७२.०३२ रघोरभुद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः ।२७२.०३३ दीर्घवाहुरजात्कालस्त्वजापालस्ततोऽभवत् ॥२७२.०३३ तथ दशरथो जातस्तस्य पुत्रचतुष्टयम् ।२७२.०३४ नारायणात्मकाः सर्वे रामस्तस्याग्रजोऽभवत् ॥२७२.०३४ रावणान्तकरो राजा ह्ययोध्यायां रघूत्तमः ।२७२.०३५ वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ॥२७२.०३५ रामपुत्रौ कुशलवौ सीतायां कुलवर्धनौ ।२७२.०३६ अतिथिश्च कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥२७२.०३६ निषधात्तु नलो जज्ञे नभोऽजायत वै नलात् ।२७२.०३७ नभसः पुण्डरीकोऽभूत्सुधन्वा च ततोऽभवत् ॥२७२.०३७ सुधन्वनो देवानीको ह्यहीनाश्वश्च तत्सुतः ।२७२.०३८ अहीनाश्वात्सहस्राश्वश्चन्द्रालोकस्ततोऽभवत् ॥२७२.०३८ चन्द्रावलोकतस्तारापीडोऽस्माच्चन्द्रपर्वतः ।२७२.०३९ चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः ।२७२.०३९ इक्ष्वाकुवंशप्रभवाः सूर्यवंशधराः स्मृताः ॥२७२.०३९ इत्याग्नेये महापुराणे सुर्यवंशकीर्तनं नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः टिप्पणी १ सकर्माभूदिति ख.. , छ.. , च पृष्ठ ११ अध्याय {२७३} अथ त्रिसप्तत्यधिकद्विशततमोऽध्यायः सोमवंशवर्णनं अग्निरुवाच सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् ।२७३.००१ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ॥२७३.००१ सोमश्चक्रे राजसूयं त्रैलोक्यं दक्षिणान्ददौ ।२७३.००२ समाप्तेऽवभृथे सोमं तद्रूपालोकनेच्छवः ॥२७३.००२ कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे ।२७३.००३ लक्ष्मीर्नरायणं त्यक्त्वा सिनीवाली च कर्दमम ॥२७३.००३ द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् ।२७३.००४ प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ॥२७३.००४ कीर्तिर्जयन्तम्भर्तारं वसुर्मारीचकश्ययम् ।२७३.००५ धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा ॥२७३.००५ स्वकीया इव सोमोऽपि कामयामास तास्तदा ।२७३.००६ एवं कृतापचारस्य तासां भर्तृगणस्तदा ॥२७३.००६ न शशाकापचाराय(१) शापैः शस्त्रादिभिः पुनः ।२७३.००७ सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्युत ॥२७३.००७ विवभ्राम मतिस्तस्य विनयादनया हता ।२७३.००८ वृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् ॥२७३.००८ जहार तरसा सोमो ह्यवमन्याङ्गिरःसुतम् ।२७३.००९ ततस्तद्युद्धमभवत्प्रख्यातं तारकामयम् ॥२७३.००९ टिप्पणी १ न शशाकापकारायेति ञ.. पृष्ठ १२ देवानां दानवानाञ्च लोकक्षयकरं महत् ।२७३.०१० ब्रह्मा निवार्योशनसन्तारामङ्गिरसे ददौ ॥२७३.०१० तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः ।२७३.०११ गर्भस्त्यक्तः प्रदीप्तोऽथ प्राहाहं सोमसन्भवः ॥२७३.०११ एवं सोमाद्बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः ।२७३.०१२ स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ॥२७३.०१२ तया सहाचरद्राजा दशवर्षाणि पञ्च च ।२७३.०१३ पञ्च षट्सप्त चाष्टौ च दश चाष्टौ महामुने ॥२७३.०१३ एकोऽग्निरभवत्पूर्वं तेन त्रेता प्रवर्तिता ।२७३.०१४ पुरूरवा योगशीलो गान्धर्वलोकमीयिवान् ॥२७३.०१४ आयुर्दृ.ढायुरश्वायुर्धनायुर्धृतिमान् वसुः ।२७३.०१५ दिविजातः शतायुश्च सुषुवे चोर्वशी नृपान् ॥२७३.०१५ आयुषो नहुषः पुत्रो वृद्धशर्मा रजिस्तथा ।२७३.०१६ दर्भो विपाप्मा पञ्चाग्न्यं(१) रजेः पुत्रशतं ह्यभूत् ॥२७३.०१६ राजेया इति विख्याता विष्णुदत्तवरो रजिः ।२७३.०१७ देवासुरे रणे दैत्यानबधीत्सुरयाचितः ॥२७३.०१७ गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः ।२७३.०१८ रजेः पुत्रैर्हृतं राज्यं शक्रस्याथ सुदुर्मनाः ॥२७३.०१८ ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ ।२७३.०१९ मोहयित्वा रजिसुतानासंस्ते निजधर्मगाः ॥२७३.०१९ नहुषस्य सुताः सप्त यतिर्ययातिरुत्तमः ।२७३.०२० उद्भवः पञ्चकश्चैव शर्यातिमेघपालकौ ॥२७३.०२० टिप्पणी १ पञ्चाग्न्या इति ज.. । पञ्चाग्न्यमिति ञ.. पृष्ठ १३ यतिः कुमारभावेऽपि विष्णुं ध्यात्वा हरिं गतः ।२७३.०२१ देवयानी शक्रकन्या ययातेः पत्न्यभूत्तदा ॥२७३.०२१ वृषपर्वजा शर्मिष्ठा ययातेः पञ्च तत्सुताः ।२७३.०२२ यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत ॥२७३.०२२ द्रुह्यञ्चानूञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।२७३.०२३ यदुः पूरुश्चाभवतान्तेषां वंशविवर्धनौ ॥२७३.०२३ इत्याग्नेये महापुराणे सोमवंशवर्णनं नम त्रिसप्तत्यधिकद्विशततमोऽध्यायः अध्याय {२७४} अथ चतुःसप्तत्यधिकद्विशततमोऽध्यायः यदुवंशवर्णनं अग्निरुवाच यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् ।२७४.००१ नीलाञ्जको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ॥२७३.००१ शतजिद्धैहयो रेणुहयो हय इति त्रयः ।२७३.००२ धर्मनेत्रो हैहयस्य धर्मनेत्रस्य संहनः ॥२७४.००२ महिमा संहनस्यासीन्महिम्नओ भद्रसेनकः ।२७४.००३ भद्रसेनाद्दुर्गमोऽभूद्दुर्गमात्कनकोऽभवत् ॥२७४.००३ कनकात्कृतवीर्यस्तु कृताग्निः करवीरकः ।२७४.००४ कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्तु सोऽर्जुनः ॥२७४.००४ दत्तोऽर्जुनाय तपते सप्तद्वीपमहीशताम् ।२७४.००५ ददौ बाहुसहस्रञ्च अजेयत्वं रणेऽरिणा ॥२७४.००५ पृष्ठ १४ अधर्मे वर्तमानस्य विष्णुहस्तान्मृतिर्ध्रुवा ।२७४.००६ दश यज्ञसहस्राणि सोऽर्जुनः कृतवान्नृपाः ॥२७४.००६ अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् ।२७४.००७ न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति वै नृपः ॥२७४.००७ यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।२७४.००८ कर्तवीर्यस्य च शतं पुत्राणां पञ्च वै पराः ॥२७४.००८ सूरसेनश्च सूरश्च धृष्टोक्तः कृष्ण एव च ।२७४.००९ जयध्वजश्च नामासीदावन्त्यो नृपतिर्महान् ॥२७४.००९ जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः ।२७४.०१० हैहयानां कुलाः पञ्च भोजाश्चावन्तयस्तथा ॥२७४.०१० वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च ।२७४.०११ वीतिहोत्रादनन्तोऽभुदनन्ताद्दुर्जयो नृपः ॥२७४.०११ क्रोष्टोर्वंशं प्रवक्ष्यामि यत्र जातो हरिः स्वयम् ।२७४.०१२ क्रोष्टोस्तु वृजिनीवांश्च स्वाहाभूद्वृजिनीवतः ॥२७४.०१२ स्वाहापुत्रओ रुषद्गुश्च(१) तस्य चित्ररथः सुतः ।२७४.०१३ शशविन्दुश्चित्ररथाच्चक्रवर्ती हरौ रतः ॥२७४.०१३ शशविन्दोश्च पुत्त्राणां शतानामभवच्छतम् ।२७४.०१४ धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् ॥२७४.०१४ पृथुश्रवाः प्रधानोऽभूत्तस्य पुत्रः सुयज्ञकः ।२७४.०१५ सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनःसुतः ॥२७४.०१५ तितिक्षोस्तु मरुत्तोऽभूत्तस्मात्कम्बलवर्हिषः ।२७४.०१६ पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः ॥२७४.०१६ टिप्पणी १ विषांशुश्चेति ज.. पृष्ठ १५ हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितोऽभवत् ।२७४.०१७ सेव्यायां ज्यामघादासीद्विदर्भस्तस्य कौशिकः ॥२७४.०१७ लोमपादः क्रथः श्रेष्ठात्कृतिः(१) स्याल्लोमपदतः ।२७४.०१८ कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ॥२७४.०१८ क्रथाद्विदर्भपुत्राश्च कुन्तिः कुन्तेस्तु धृष्टकः ।२७४.०१९ धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः ॥२७४.०१९ दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते ।२७४.०२० जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः ॥२७४.०२० भीमरथान्नवरथस्ततो दृढरथोऽभवत् ।२७४.०२१ शकुन्तिश्च दृढरथात्शकुन्तेश्च करम्भकः ॥२७४.०२१ करम्भाद्देवलातोऽभूत्(२) देवक्षेत्रश्च तत्सुतः ।२७४.०२२ देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसोऽभवत् ॥२७४.०२२ द्रवरसात्पुरुहूतोऽभूज्जन्तुरासीत्तु तत्सुतः ।२७४.०२३ गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः ॥२७४.०२३ सात्त्वताद्भजमानस्तु वृष्णिरन्धक एव च ।२७४.०२४ देवावृधश्च चत्वारस्तेषां वंशास्तु विश्रुताः(३) ॥२७४.०२४ भजमानस्य वाह्योऽभूद्वृष्टिः कृमिर्निमिस्तथा ।२७४.०२५ देवावृधाद्वभ्रुरासीत्तस्य श्लोकोऽत्र गीयते ॥२७४.०२५ यथैव शृणुमो दूरात्गुणांस्तद्वत्समन्तिकात् ।२७४.०२६ वभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥२७४.०२६ चत्वारश्च सुता वभ्रोर्वासुदेवपरा नृपाः ।२७४.०२७ टिप्पणी १ धृतिरिति ञ.. २ देवरातोऽभुदिति ख.. , ग.. , घ.. , ज.. , ञ.. , ट.. , च ३ विस्तृता इति क.. , छ.. , च पृष्ठ १६ कुहुरो भजमानस्तु(१) शिनिः कम्बलवर्हिषः ॥२७४.०२७ कुहुरस्य(२) सुतो धृष्णुधृष्णोस्तु तनयो धृतिः ।२७४.०२८ धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः ॥२७४.०२८ तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः ।२७४.०२९ पुनर्वसुस्तस्य पुत्र आहुकश्चाहुकीसुतः ॥२७४.०२९ आहुकाद्देवको जज्ञे उग्रसेनस्ततोऽभवत् ।२७४.०३० देववानुपदेवश्च देवकस्य सुताः स्मृताः ॥२७४.०३० तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।२७४.०३१ देवकी श्रुतदेवी च मित्रदेवी यथोधरा ॥२७४.०३१ श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी ।२७४.०३२ नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः ॥२७४.०३२ न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूमिपः ।२७४.०३३ सुतनूराष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिकः ॥२७४.०३३ भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।२७४.०३४ राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ॥२७४.०३४ राजाधिदेवपुत्रौ द्वौ शोणाश्चः श्वेतवाहनः ।२७४.०३५ शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादयः(३) ॥२७४.०३५ शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः ।२७४.०३६ भोजस्य हृदिकः पुत्रो ह्यदिकस्य दशात्मजाः ॥२७४.०३६ कृतवर्मा शतधन्वा देवार्हो भीषणादयः ।२७४.०३७ टिप्पणी १ कुकुरो भजमानस्त्विति क.. । सुन्दरो भजमानस्त्विति ज.. २ कुकुरस्येति क.. ३ शक्रजिदादय इति ख.. पृष्ठ १७ देवार्हात्कम्बलवर्हिरसमौजास्ततोऽभवत् ॥२७४.०३७ सुदंष्ट्रश्च सुवासश्च धृष्टोऽभूदसमौजसः ।२७४.०३८ गान्धारी चैव माद्री च धृष्टभार्ये बभूवतुः ॥२७४.०३८ सुमित्रोऽभूच्च गान्धार्यां माद्री जज्ञे युधाजितम्(१) ।२७४.०३९ अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः ॥२७४.०३९ अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः ।२७४.०४० सत्राजितः प्रसेनोऽथ मणिं सूर्यात्स्यमन्तकम् ॥२७४.०४० प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाग्रहीन्मणिं ।२७४.०४१ हतो जाम्बवता सिंहो जाम्बवान् हरिणा जितः ॥२७४.०४१ तस्मान्मणिं जाम्बवतीं प्राप्यागाद्दारकां पुरीम् ।२७४.०४२ सत्राजिताय प्रददौ शतधन्वा जघान तम् ॥२७४.०४२ हत्वा शतधनुं कृष्णो मणिमादाय कीर्तिभाक् ।२७४.०४३ बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् ॥२७४.०४३ मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् ।२७४.०४४ सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया ॥२७४.०४४ अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः ।२७४.०४५ सत्यकात्सात्यकिर्जज्ञे युयुधानाद्धुनिर्ह्यभूत् ॥२७४.०४५ धुनेर्युगन्धरः पुत्रः स्वाह्योऽभुत्(२) स युधाजितः ।२७४.०४६ ऋषभक्षेत्रकौ तस्य ह्यृषभाच्च स्वफल्ककः ॥२७४.०४६ स्वफल्कपुत्रो ह्यक्रूरो अकूराच्च सुधन्वकः ।२७४.०४७ शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाभवत् ॥२७४.०४७ टिप्पणी १ सुधाजितमिति ख.. , छ.. च २ स्वान्धोभूदिति ख.. , छ.. च । साक्षोऽभूदिति ज.. पृष्ठ १८ धर्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः ।२७४.०४८ इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः ॥२७४.०४८ वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ ।२७४.०४९ वसुदेवाच्च देवक्यामादौ जातः सुसेनकः ॥२७४.०४९ कीर्तिमान् भद्रसेनश्च जारुख्यो विष्णुदासकः ।२७४.०५० भद्रदेहः कंश एतान् षड्गर्भान्निजघान ह ॥२७४.०५० ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी ।२७४.०५१ चारुदेष्णश्च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः ॥२७४.०५१ इत्याग्नेये महापुराणे यदुवंशवर्णनं नाम चतुःसप्तत्यधिकद्विशततमोऽध्यायः अध्याय {२७५} अथ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः द्वादशसङ्ग्रामाः अग्निरुवाच कश्यपो वसुदेवोऽभूद्देवकी चादितिर्वरा ।२७५.००१ देवक्यां वसुदेवात्तु कृष्णोऽभूत्तपसान्वितः ॥२७५.००१ धर्मसंरक्षणार्थाय ह्यधर्महरणाय च ।२७५.००२ सुरादेः पालनार्थञ्च दैत्यादेर्मथनाय च ॥२७५.००२ रुक्मणी सत्यभामा च सत्या नग्नजिती प्रिया ।२७५.००३ सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा ॥२७५.००३ मित्रविन्दा(१) च कालिन्दी देवी जाम्बवती तथा ।२७५.००४ सुशीला च तथा माद्री कौशल्या विजया जया ॥२७५.००४ टिप्पणी १ चित्रविन्देति ख.. , छ.. च पृष्ठ १९ एवमादीनि देवीनां सहस्राणि तु षोडश ।२७५.००५ प्रद्युम्नाद्याश्च रुक्मिण्यां भीमाद्याः सत्यभामया ॥२७५.००५ जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस्तथापरे ।२७५.००६ शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥२७५.००६ अशीतिश्च सहस्राणि यादवाः कृष्णरक्षिताः ।२७५.००७ प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ॥२७५.००७ अनिरुद्धस्य वज्राद्या यादवाः सुमहाबलाः ।२७५.००८ तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ॥२७५.००८ मनुष्ये बाधका ये तु तन्नाशाय बभूव सः ।२७५.००९ कर्तुं कर्मव्यवस्थानं मनुष्यो जायते हरिः ॥२७५.००९ देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् ।२७५.०१० प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ॥२७५.०१० सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः ।२७५.०११ तारकामयसङ्ग्रामः षष्ठो ह्याजीवको रणः ॥२७५.०११ त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः ।२७५.०१२ जितो हालाहलश्चाथ घोरः कोलाहलो रणः ॥२७५.०१२ हिरण्यकशिपोश्चोरो विदार्य च नखैः पुरा ।२७५.०१३ नारसिंहो देवपालः प्रह्नादं कृतवान्नृपम् ॥२७५.०१३ देवासुरे वामनश्च छलित्वा बलिमूर्जितम् ।२७५.०१४ महेन्द्राय ददौ राज्यं काश्यपोऽदितिसम्भवः ॥२७५.०१४ वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् ।२७५.०१५ उज्जहार भुवं देवदेवैरभिष्टुतः ॥२७५.०१५ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।२७५.०१६ पृष्ठ २० सुरासुरैश्च मथितं(१) देवेभ्यश्चामृतं ददौ ॥२७५.०१६ तारकामयसङ्ग्रामे तदा देवाश्च पालिताः ।२७५.०१७ निवार्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृतम् ॥२७५.०१७ विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् ।२७५.०१८ अपालयन्ते निर्वार्य रागद्वेषादिदानवान् ॥२७५.०१८ पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।२७५.०१९ ददाह त्रिपुरं देवपालको दैत्यमर्दनः ॥२७५.०१९ गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः ।२७५.०२० अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ॥२७५.०२० अपां फेनमयो भूत्वा देवासुररणे हरन्(२) ।२७५.०२१ वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् ॥२७५.०२१ शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः ।२७५.०२२ अपालयत्सुरादींश्च दुष्टक्षत्रं निहत्य च ॥२७५.०२२ हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् ।२७५.०२३ भयं निर्णाशयामास देवानां मधुसूदनः ॥२७५.०२३ देवासुरे रणे यश्च दैत्यः कोलाहलो जितः ।२७५.०२४ पालिताश्च सुराः सर्वे विष्णुना धर्मपालनात् ॥२७५.०२४ राजानो राजपुत्राश्च मुनयो देवता हरिः ।२७५.०२५ यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे ॥२७५.०२५ इत्याग्नेये महापुराणे द्वादशसङ्ग्रामा नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः टिप्पणी १ सुरासुरैरमन्थाब्धिमिति क.. , छ.. च.. २ देवासुरहरोऽभवदिति क.. , घ.. , ञ.. , ट.. च.. पृष्ठ २१ अध्याय {२७६} अथ षट्सप्तत्यधिकद्विशततमोऽध्यायः राजवंशवर्णनं अग्निरुवाच तुर्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः(१) ।२७६.००१ गोभानोरासीत्(२) त्रैशानिस्त्रैशानेस्तु करन्धमः ॥२७६.००१ करन्धमान्मरुत्तोभूद्दुष्मन्तस्तस्य चात्मजः ।२७६.००२ दुष्मन्तस्य वरूथोऽभूद्गाण्डीरस्तु वरूथतः ॥२७६.००२ गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।२७६.००३ गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला(३) महाबलाः ॥२७६.००३ द्रुह्यस्तु वभ्रुसेतुश्च बभ्रुसेतोः पुरोवसुः ।२७६.००४ ततो गान्धारा गान्धारैर्धर्मो धर्माद्घृतोऽभवत् ॥२७६.००४ घृतात्तु विदुषस्तस्मात्प्रचेतास्तस्य वै शतम् ।२७६.००५ आनद्रश्च सभानरश्चाक्षुषः परमेषुकः ॥२७६.००५ सभानरात्कालानलः कालानलजस्रृञ्जयः ।२७६.००६ पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥२७६.००६ तत्पुत्रस्तु महाशालस्तत्पुत्रोऽभुन्महामनाः ।२७६.००७ तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः ॥२७६.००७ नरायान्तु नरश्चासीत्कृमिस्तु कृमितः सुतः ।२७६.००८ टिप्पणी १ शोभानुस्तस्य चात्मज इति ख .. २ शोभानोरासीदिति ख .. ३ कर्णा इति ज.. , ट.. च .. पृष्ठ २२ दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ॥२७६.००८ शिवे पुत्रास्तु चत्वारः पृथुदर्भश्च वीरकः ।२७६.००९ कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः ॥२७६.००९ तितिक्षुरुशीनरजस्तितिक्षोश्च रुषद्रथः ।२७६.०१० रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥२७६.०१० महायोगि बलिस्तस्मादङ्गो वङ्गश्च मुख्यकः ।२७६.०११ पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः ॥२७६.०११ अङ्गाद्दधिवाहनोऽभूत्(१) तस्माद्दिविरथो नृपः ।२७६.०१२ दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः ॥२७६.०१२ चित्ररथात्सत्यरथो लोमपदश्च तत्सुतः ।२७६.०१३ लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ॥२७६.०१३ पृथुलाक्षाच्च चम्पोऽभूच्चम्पाद्धर्यङ्गकोऽभवत् ।२७६.०१४ हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः ॥२७६.०१४ तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।२७६.०१५ तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्वृहद्रथः ॥२७६.०१५ वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितोऽभवत् ।२७६.०१६ कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।२७६.०१६ एतोऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे ॥२७६.०१६ इत्याग्नेये महापुराणे राजवंशवर्णनं नाम षट्सप्तत्यधिकद्विशततमोऽध्यायः टिप्पणी १ दधिवामनोभूदिति ख.. , छ.. , ञ.. , च.. पृष्ठ २३ अध्याय {२७७} अथ सप्तसप्रत्यधिकद्विशततमोऽध्यायः पुरुवंशवर्णनं अग्निरुवाच पुरोर्जनमेजयोऽभूत्प्राचीन्नन्तस्तु तत्सुतः ।२७७.००१ प्राचीन्नन्तान्मनस्त्युस्तु तस्माद्वीतमयो नृपः ॥२७७.००१ शुन्धुर्वीतमयाच्चाभूच्छुन्धोर्बहुविधः(१) सुतः ।२७७.००२ बहुविधाच्च संयातिरहोवादी च तत्सुतः ॥२७७.००२ तस्य पुत्रोऽथ भद्राशोअ भद्राश्वस्य दशात्मजाः ।२७७.००३ ऋचेयुश्च कृषेयुश्च सन्नतेयुस्तथात्मजः ॥२७७.००३ घृतेयुश्च चितेयुश्च स्थण्डिलेयुश्च सत्तमः ।२७७.००४ धर्मेयुः सन्नतेयुश्च कृचेयुर्मतिनारकः ॥२७७.००४ तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः ।२७७.००५ आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् ॥२७७.००५ तंसुरोघाच्च चत्वारो दुष्मन्तोऽथ प्रवीरकः ।२७७.००६ सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतोऽभवत् ॥२७७.००६ शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः ।२७७.००७ सुतेषु मातृकोपेन नष्टेषु भरतस्य च ॥२७७.००७ ततो मरुद्भिरानीय पुत्रः स तु वृहस्पतेः ।२७७.००८ संक्रामितो भरद्वाजः क्रतुभिर्वितथोऽभवत् ॥२७७.००८ स चापि वितथः पुत्रान् जनयामास पञ्च वै ।२७७.००९ टिप्पणी १ शग्भुर्वीतमयाश्चाभूच्छम्भोर्बहुविध इति ख.. , ज.. , च.. पृष्ठ २४ सुहोत्रञ्च सुहोतारङ्गयङ्गर्भन्तथैव च ॥२७७.००९ कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् ।२७७.०१० कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः ॥२७७.०१० ब्रह्माणाः क्षत्रिया वैश्याः काशे दीर्घतमाः(१) सुताः ।२७७.०११ ततो धन्वन्तरिश्चासीत्तत्सुतोऽभूच्च केतुमान् ॥२७७.०११ केतुमतो हेमरथो दिवोदास इतिश्रुतः ।२७७.०१२ प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् ॥२७७.०१२ वत्सादनर्क आसीच्च अनर्कात्क्षेमकोऽभवत् ।२७७.०१३ क्षेमकद्वर्षकेतुश्च वर्षकेतोर्विभुः स्मृतः(२) ॥२७७.०१३ विभोरानर्तः पुत्रोऽभूद्विभोश्च सुकुमारकः ।२७७.०१४ सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ॥२७७.०१४ सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः ।२७७.०१५ अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ॥२७७.०१५ अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्(३) ।२७७.०१६ जह्नोरभूदजकाश्वो बलाकाश्वस्तदात्मजः ॥२७७.०१६ वलाकाश्वस्य कुशिकः कुशिकात्गाधिरिन्द्रकः ।२७७.०१७ गाधेः सत्यवती कन्या विश्वामित्रः सूतोत्तमः ॥२७७.०१७ देवरातः कतिमुखा विश्वामित्रस्य ते सुताः ।२७७.०१८ शुनःशेफोऽष्टकश्चान्यो ह्यजमीढात्सुतोऽभवत् ॥२७७.०१८ नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः ।२७७.०१९ टिप्पणी १ काशदीर्घतमा इति ज.. २ सुत इति ख.. , छ.. , ज.. , च ३ प्रभाववानिति ख.. पृष्ठ २५ पुरुजातेस्तु वाह्याश्वो वाह्याश्च्वात्पञ्च पार्थिवाः ॥२७७.०१९ मुकुलः सृञ्जयश्चैव राजा वृहदिषुस्तथा ।२७७.०२० यवीनरश्च(१) कृमिलः पाञ्चाला इति विश्रुताः ॥२७७.०२० मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः ।२७७.०२१ चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्यभुत् ॥२७७.०२१ दिवोदासो ह्यहल्या च अहल्यायां शरद्वतात् ।२७७.०२२ शतानन्दः शतानन्दात्सत्यधृन्मिथुनन्ततः ॥२७७.०२२ कृपः कृपी किवोदासान्मैत्रेयः सोमपस्ततः ।२७७.०२३ सृञ्जयात्पञ्चधनुषः सोमदत्तश्च तत्सुतः ॥२७७.०२३ सहदेवः सोमदत्तात्सहदेवात्तु सोमकः ।२७७.०२४ आसीच्च सोमकाज्जन्तुर्जन्तोश्च पृषतः सुतः ॥२७७.०२४ पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नोऽथ तत्सुतः ।२७७.०२५ धृष्ठकेतुश्च धूमिन्यामृक्षोऽभूदजमीढतः ॥२७७.०२५ ऋक्षात्सम्वरणो जज्ञे कुरुः सम्वरणात्ततः ।२७७.०२६ यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह ॥२७७.०२६ कुरोः सुधन्वा सुधनुः परिक्षिच्चारिमेजयः ।२७७.०२७ सुधन्वनः सुहोत्रोऽभूत्सुहोत्राच्च्यवनो ह्यभूत् ॥२७७.०२७ वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः ।२७७.०२८ वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः ॥२७७.०२८ मत्स्यकाली कुशाग्रोऽतो ह्यासीद्राज्ञो वृहद्रथात् ।२७७.०२९ कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः ॥२७७.०२९ सुधन्वा तत्सुतश्चोर्ज ऊर्जादासीच्च सम्भवः ।२७७.०३० टिप्पणी १ यवीनचश्चेति ख.., छ.. , ञ.. , च पृष्ठ २६ सम्भवाच्च जरासन्धः सहदेवश्च तत्सुतः ॥२७७.०३० सहदेवादुदापिश्च उदापेः श्रुतकर्मकः ।२७७.०३१ परिक्षितस्य दायादो धार्मिको जनमेजयः ॥२७७.०३१ जनमेजयात्त्रसदस्युर्जह्नोस्तु सुरथः सुतः ।२७७.०३२ श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ॥२७७.०३२ जनमेजयस्य पुत्रौ तु सुरथो महिमांस्तथा ।२७७.०३३ सुरथाद्विदूरथोऽभूदृक्ष आसीद्विदूरथात् ॥२७७.०३३ ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ।२७७.०३४ प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ॥२७७.०३४ देवापिर्वाह्लिकश्चैव सोमदत्तस्तु शान्तनोः ।२७७.०३५ वाह्लिकात्सोमदत्तोऽभुद्भूरिर्भूरिस्रवाः शलः ॥२७७.०३५ गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्यकः ।२७७.०३६ कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ॥२७७.०३६ धृतरष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ।२७७.०३७ पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश्चैवार्जुनस्त्रयः ॥२७७.०३७ नकुलः सहदेवश्च पाण्डोर्माद्य्राञ्च दैवतः ।२७७.०३८ अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः ॥२७७.०३८ द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् ।२७७.०३९ प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्तिर्धनञ्जयात्(१) ॥२७७.०३९ सहदेवाच्छ्रुतकर्मा शतानीकस्तु नाकुलिः ।२७७.०४० भीमसेनाद्धिडिम्बायामन्य आसीद्घटीत्कचः ॥२७७.०४० एते भूता भविष्याश्च नृपाः संख्या न विद्यते ।२७७.०४१ टिप्पणी १ अत्र पाठः पतितः धनञ्जयात्क उत्पन्न इति विशेषाप्राप्तेः पृष्ठ २७ गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज ॥२७७.०४१ होममग्नौसमुद्दिश्य कुरु सर्वप्रदं यतः ॥२७७.०४१ इत्याग्नेये महापुराणे पुरुवंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२७८} ॒शथाष्टसप्तत्यधिकद्विशततमोऽध्यायः सिद्धौषधानि अग्निरुवाच आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् ।२७८.००१ देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ॥२७८.००१ सुश्रुत उवाच आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् ।२७८.००२ सिद्धयोगान्सिद्धमन्त्रान्मृतसञ्जीवनीकरान् ॥२७८.००२ धन्वन्तरिरुवाच रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् ।२७८.००३ सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं शृतं जलम् ॥२७८.००३ मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।२७८.००४ षडहे च व्यतिक्रान्ते तित्तकं पाययेद्ध्रुवं ॥२७८.००४ स्नेहयेत्तक्तदोषन्तु(१) ततस्तञ्च विरेचयेत् ।२७८.००५ जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ॥२७८.००५ तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस्तथा ।२७८.००६ मुद्गा मसूराश्च णकाः कुलत्थाश्च सकुष्ठकाः ॥२७८.००६ टिप्पणी १ पक्वदोषन्त्विति ञ.. पृष्ठ २८ आटक्यो नारकाद्याश्च कर्कोटककतोल्वकम् ।२७८.००७ पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ॥२७८.००७ अधोगे वमनं शस्तमूर्ध्वगे च विरेचनम् ।२७८.००८ रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्जितम् ॥२७८.००८ शक्तुगोधूमलाजाश्च यवशालिमसूरकाः ।२७८.००९ सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ॥२७८.००९ साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु ।२७८.०१० अतीसारे पुराणानां शालीनां भक्षणं हितं ॥२७८.०१० अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् ।२७८.०११ मारुतं वर्जयेद्यत्नः कार्यो गुल्मेषु सर्वथा ॥२७८.०११ वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं ।२७८.०१२ गोधूमशालयस्तिक्ता हिता जठरिणामथ ॥२७८.०१२ गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरोऽभया ।२७८.०१३ पञ्चकोलञ्जाङ्गलाश्च निम्बधात्र्यः पटोलकाः ॥२७८.०१३ मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः ।२७८.०१४ कुष्ठिनाञ्च तथा शस्तं पानार्थे खदिरोदकं ॥२७८.०१४ मसूरसुद्गौ पेयार्थे भोज्या जिर्णाश्च शालयः ।२७८.०१५ निम्बपर्पटकैः शाकैर्जाङ्गलानां तथा रसः ॥२७८.०१५ विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्चिका ।२७८.०१६ मनःशिला च वालेयः कुष्ठहा मूत्रपेषितः ॥२७८.०१६ अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः ।२७८.०१७ यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ॥२७८.०१७ तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च ।२७८.०१८ पृष्ठ २९ तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ॥२७८.०१८ मुद्गाः सयवगोधूमा धान्यं वर्षस्थतञ्च यत् ।२७८.०१९ जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ॥२७८.०१९ कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः ।२७८.०२० पूपैर्वा विस्करैः सिद्धैर्दधिदाडिमसाधितैः ॥२७८.०२० मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।२७८.०२१ यवगोधूमशाल्यन्नैर्भोजयेच्छ्वासकासिनं ॥२७८.०२१ दषमूलवलारास्नाकुलत्थैरुपसाधिताः ।२७८.०२२ पेयाः पूपरसाः क्वाथाः श्वासहिक्कानिवारणाः ॥२७८.०२२ शुष्कमूलककौलत्थमूलजाङ्गलजैरसैः(?) ।२७८.०२३ यवगोधूमशाल्यन्नं जीर्णं सोशीरमाचरेत् ॥२७८.०२३ सोथवान् सगुडां पथ्यां खादेद्वा गुडनागरम् ।२७८.०२४ तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ॥२७८.०२४ पुराणयवगोधूमशालयो जङ्गलो रसः ।२७८.०२५ मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥२७८.०२५ मधु सर्पिः पयः शक्रं निम्बपर्पटकौ वृषम् ।२७८.०२६ तक्रारिष्टाश्च(१) शस्यन्ते सततं वातरोगिणाम् ॥२७८.०२६ हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः ।२७८.०२७ तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ॥२७८.०२७ मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये(२) ।२७८.०२८ सक्षौद्रपयसा लाक्षां पिवेच्च क्षतवान्नरः ॥२७८.०२८ टिप्पणी १ भद्राविष्टाश्चेति ख.. २ सदामये इति ञ.. । दमात्यये इति ट.. पृष्ठ ३० क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।२७८.०२९ शालयो भोजने रक्ता नीवारकलमादयः ॥२७८.०२९ यवान्नविकृतिर्मासं शाकं सौवर्चलं शटी ।२७८.०३० पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा(१) ॥२७८.०३० मुस्ताभ्यासस्तथा लेपश्चित्रकेण हरिद्रया ।२७८.०३१ यवान्नविकृतिः शालिर्वास्तूकं ससुवर्चलम् ॥२७८.०३१ त्रपुषर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।२७८.०३२ मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥२७८.०३२ लाजाः शक्तुस्तथा क्षौद्रं शून्यं मांसं परूषकम् ।२७८.०३३ वार्ताकुलावशिखिनश्छर्दिघ्नाः पानकानि च ॥२७८.०३३ शाल्यन्नन्तोयपयसी केवलोष्णे शृतेऽपि वा ।२७८.०३४ तृष्णाघ्ने मुस्तगुडयोर्गुटिका वा मुखे धृता ॥२७८.०३४ यवान्नविकृतिः पूपं(२) शुष्कमूलकजन्तथा ।२७८.०३५ शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ॥२७८.०३५ मुद्गाढकमसूराणां सतिलैर्जाङ्गलैरसैः(?) ।२७८.०३६ ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ॥२७८.०३६ यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।२७८.०३७ विसर्पी ससिताक्षौद्रमृद्वीकादाडिमोदकम् ॥२७८.०३७ रक्तयष्टिकगोधूमयवमुद्गादिकं लघु ।२७८.०३८ काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्चला ॥२७८.०३८ वातशोणितनाशाय तोयं शस्तं सितं मधु ।२७८.०३९ टिप्पणी १ पथ्या तथैव काशस्य मण्डं तक्रञ्च वारुणमिति ख.. , ञ.. , च २ यूषमिति ख.. , ज.. च पृष्ठ ३१ नाशारोगेशु च हितं घृतं दुर्वाप्रसाधितम् ॥२७८.०३९ भृङ्गराजरसे सिद्धं तैलं धात्रीरसेऽपि वा ।२७८.०४० नश्यं सर्वामयेष्विष्टं मूर्धजन्तूद्भवेषु च ॥२७८.०४० शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् ।२७८.०४१ द्विजदार्ढ्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ॥२७८.०४१ गण्डूषं तिलतैलेन द्विजदार्ढ्यकरं परं ।२७८.०४२ विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशने ॥२७८.०४२ धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् ।२७८.०४३ शिरोरोगविनाशाय स्निग्धमुष्णञ्च भोजनम् ॥२७८.०४३ तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् ।२७८.०४४ कर्णशूलविनाशाय सर्वशुक्तानि(१) वा द्विज ॥२७८.०४४ गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा ।२७८.०४५ संयोज्या या कृता वर्तिः क्षतशुक्रहरी तु सा ॥२७८.०४५ व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् ।२७८.०४६ सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनं ॥२७८.०४६ आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जिकसैन्धवैः ।२७८.०४७ आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ॥२७८.०४७ गिरिमृच्चन्दनैर्लेपो वहिर्नेत्रस्य शस्यते ।२७८.०४८ नेत्रामयविघातार्थं त्रिफलां शीलयेत्सदा ॥२७८.०४८ रात्रौ तु मधुसर्पिर्भ्यां दीर्घमायुर्जिजीविषुः ।२७८.०४९ शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥२७८.०४९ कलम्बिकानि माषाश्च वृष्यौ क्षीरघृतौ तथा ।२७८.०५० टिप्पणी १ सर्वशुक्लान्नीति ख.. पृष्ठ ३२ आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ॥२७८.०५० मधुकादिरसोपेता बलीपलितनाशिनी ।२७८.०५१ वचासिद्धघृतं विप्र भूतदोषविनाशनम् ॥२७८.०५१ कव्यं बुद्धिप्रदञ्चैव(१) तथा सर्वार्थसाधनम् ।२७८.०५२ वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ॥२७८.०५२ रास्नासहचरैर्वापि तैलं वातविकारिणाम् ।२७८.०५३ अनभिष्यन्दि यच्चान्नं तद्ब्रणेषु प्रशस्यते ॥२७८.०५३ शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते ।२७८.०५४ पक्वस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ॥२७८.०५४ तथा शूच्युपचारश्च(२) बलिकर्म विशेषतः ।२७८.०५५ सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ॥२७८.०५५ भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।२७८.०५६ तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवाघृतम् ॥२७८.०५६ धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा ।२७८.०५७ अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं ॥२७८.०५७ वृश्चिकार्तस्य कृष्णा वा शिवा च फलसंयुता(३) ।२७८.०५८ अर्कक्षीरं तिलं तैलं पललञ्च गुडं समम् ॥२७८.०५८ पानाज्जयति दुर्वारं श्वविषं शीघ्रमेव तु ।२७८.०५९ पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ॥२७८.०५९ सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।२७८.०६० चन्दनं पद्मकङ्कुष्ठं लताम्बूशीरपाटलाः ॥२७८.०६० टिप्पणी १ कन्ठ्यं वृद्धिप्रदञ्चैवेति ख.. २ प्रत्युपचारैश्चेति ख.. ३ कलसंयुतेति क.. पृष्ठ ३३ निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः ।२७८.०६१ शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥२७८.०६१ स्नेहपाने तथा वस्तौ तैलं धृतमनुत्तमम् ।२७८.०६२ स्वेदनीयः परो वह्निः शीताम्भःस्तम्भनं परम् ॥२७८.०६२ त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।२७८.०६३ वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ।२७८.०६३ वातपित्तबलाशानां क्रमेण परमौषधं ॥२७८.०६३ इत्याग्नेये महापुराणे सिद्धौषधानि नामाष्ट्सप्तत्यधिकद्विशततमोऽध्यायः अध्याय {२७९} अथैकोनाशीत्यधिकद्विशततमोऽध्यायः सर्वरोगहराण्यौषधानि धन्वन्तरिरुवाच शारीरमानमागन्तुसहजा व्याधयो मताः ।२७९.००१ शारीरा ज्वरकुष्ठाद्या क्रोधाद्या मानसा मताः ॥२७९.००१ आगन्तवो विघातोत्था सहजाः क्षुज्जरादयः ।२७९.००२ शारीरागन्तुनाशाय सूर्यवारे घृतं गुडम् ॥२७९.००२ लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् ।२७९.००३ चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते ॥२७९.००३ तैलं शनैश्चरे दद्यादाश्विने गोरसान्नदः ।२७९.००४ घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः ॥२७९.००४ पृष्ठ ३४ गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् ।२७९.००५ यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ॥२७९.००५ मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् ।२७९.००६ वातपित्तकफा दोषा धातवश्च तथा शृणु ॥२७९.००६ भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत ।२७९.००७ अंशेनैकेन किट्टद्वं रसताञ्चापरेण च ॥२७९.००७ किट्टभागो मलस्तत्र विन्मूत्रस्वेददूषिकाः ।२७९.००८ नासामलङ्कर्णमलं तथा देहमलञ्च यत् ॥२७९.००८ रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् ।२७९.००९ मांसं रक्तत्तितो मेदो मेदसोऽस्थ्नश्च सम्भवः ॥२७९.००९ अस्थ्नो मज्जा ततः शुक्रं शुकाद्रागस्तथौजसः ।२७९.०१० देशमार्तिं बलं शक्तिं कालं प्रकृतिमेव च ॥२७९.०१० ज्ञात्वा चिकित्सतं कुर्याद्भेषजस्य तथा बलम् ।२७९.०११ तिथिं रिक्तान्त्यजेद्भौमं मन्दभन्दारुणोग्रकम् ॥२७९.०११ हरिगोद्विजचन्द्रार्कसुरादीन् प्रतिपूज्य च ।२७९.०१२ शृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ॥२७९.०१२ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।२७९.०१३ ऋषयश्चौषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥२७९.०१३ रसायनमिवर्षीणां देवानाममृतं यथा ।२७९.०१४ सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥२७९.०१४ वातश्लेष्मातको देशो बहुवृक्षो बहूदकः ।२७९.०१५ अनूपड्तिबिख्यातो जाङ्गलस्तद्विवर्जितः ॥२७९.०१५ किञ्चिद्वृक्षोदको देशस्तथा साधारणः स्मृतः ।२७९.०१६ पृष्ठ ३५ जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ॥२७९.०१६ रूक्ष्मः शीतश्चलो वायुः पित्तमुष्णं कटुत्रयम् ।२७९.०१७ स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ॥२७९.०१७ वृद्धिः समानैरेतेषां विपरीतैर्विपर्ययः ।२७९.०१८ रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥२७९.०१८ कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ।२७९.०१९ कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ॥२७९.०१९ तिक्तस्वादुकषायाश्च तथा पित्तविनाशनाः ।२७९.०२० रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते ॥२७९.०२० वीर्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः ।२७९.०२१ प्रभावतस्तथा कर्म ते कुर्वन्ति च सुश्रुत ॥२७९.०२१ शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ।२७९.०२२ चयप्रकोपप्रशमाः कफस्य तु प्रकीर्तिताः ॥२७९.०२२ निदाघवर्षारात्रौ च तथा शरदि सुश्रुत ।२७९.०२३ चयप्रकोपप्रशमाः पवनस्य प्रकीर्तिताः ॥२७९.०२३ मेघकाले च शरदि हेमन्ते च यथाक्रमात् ।२७९.०२४ चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तिताः ॥२७९.०२४ वर्षाद्यो विसर्गस्तु हेमन्ताद्यास्तथा त्रयः ।२७९.०२५ शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥२७९.०२५ सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्तितम् ।२७९.०२६ वर्षादींस्त्रीनृतून् सोमश्चरन् पर्यायशो रसान् ॥२७९.०२६ जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् ।२७९.०२७ शिशिरादीनृतूनर्कश्चरन् पर्ययशो रसान् ॥२७९.०२७ पृष्ठ ३६ विवर्धयेत्तथा तिक्तकषायकटुकान् क्रमात् ।२७९.०२८ यथा रजन्यो वर्धन्ते वलमेकं हि वर्धते ॥२७९.०२८ क्रमशोऽथ मनुष्याणां हीयमानासु हीयते ।२७९.०२९ रात्रिभुक्तदिनानाञ्च वयसश्च तथैव च ॥२७९.०२९ आदिमध्यावसानेषु कफपित्तसमीरणाः ।२७९.०३० प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः ॥२७९.०३० प्रकोपोत्तरके काले शमस्तेषां प्रकीर्तितः ।२७९.०३१ अदिभोजनतो विप्र तथा चाभोजनेन च ॥२७९.०३१ रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः ।२७९.०३२ अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् ॥२७९.०३२ आश्रयं पवनादीनां तथैकमवशेषयेत् ।२७९.०३३ व्याधेर्निदानस्य तथा विपरीतमथौषधम् ॥२७९.०३३ कर्तव्यमेतदेवात्र मया सारं प्रकीर्तितम् ।२७९.०३४ नाभेरूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥२७९.०३४ बलाशपित्तवातानां देहे स्थानं प्रकीर्तितं ।२७९.०३५ तथापि सर्वगाश्चैते देहे वायुर्विशेषतः ॥२७९.०३५ देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।२७९.०३६ कृशोऽल्पकेशश्चपलो बहुवाग्विषमानलः ॥२७९.०३६ व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते ।२७९.०३७ अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥२७९.०३७ स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ।२७९.०३८ दृढाङ्गः स्थिरचित्तश्च सुप्रभः स्निग्धसूर्धजः ॥२७९.०३८ शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः ।२७९.०३९ पृष्ठ ३७ तामसा राजसाश्चैव सात्विकाश्च तथा स्मृताः ॥२७९.०३९ मनुष्या मुनिर्शादूल वातपित्तकफात्मकाः ।२७९.०४० रक्तपित्तं व्यवायाच्च गुरुकर्मप्रवर्तनैः ॥२७९.०४० कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ।२७९.०४१ विदाहिनां तथोल्कानामुष्णान्नाध्वनिसेविनां(१) ॥२७९.०४१ पित्तं प्रकोपमायाति भयेन च तथा द्विज ।२७९.०४२ अत्यम्बुपानगुर्वन्नभोजिनां भुक्तशायिनाम् ॥२७९.०४२ श्लेकेष्माप्रकोपमायाति तथा ये चालसा जनाः ।२७९.०४३ वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्षणैः ॥२७९.०४३ अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा ।२७९.०४४ जृम्भणं लोमहर्षश्च वातिकव्याधिलक्षणम् ॥२७९.०४४ नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे ।२७९.०४५ तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् ॥२७९.०४५ आलस्यञ्च प्रसेकश्च गुरुता मधुरास्यता ।२७९.०४६ उष्णाभिलाषिता चेति श्लैष्मिकव्याधिलक्षणम् ॥२७९.०४६ स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् ।२७९.०४७ आज्यं क्षीरं सिताद्यञ्च चन्द्ररश्म्यादि पित्तनुत् ॥२७९.०४७ सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् ।२७९.०४८ सर्वरोगप्रशान्त्यै स्यद्विष्णोर्ध्यानञ्च पूजनम् ॥२७९.०४८ इत्याग्नेये महापुराणे सर्वरोगहराण्यौषधानि नामोनाशीत्यधिकद्विशततमोऽध्यायः टिप्पणी तथोल्कानामुष्मणामध्वसेविनामिति ख.. पृष्ठ ३८ अध्याय {२८०} ॒शथाशीत्यधिकद्विशततमोऽध्यायः ॥ रसादिलक्षणं धन्वन्तरिरुवाच रसादिलक्षणं वक्ष्ये भेषजानां गुणं शृणु ।२८०.००१ रसवीर्यविपाकज्ञो नृपादीन्रक्षयेन्नरः ॥२८०.००१ रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्तिताः ।२८०.००२ कटुतिक्तकषायानि तथाग्नेया महाभुज ॥२८०.००२ त्रिधा विपाको द्रव्यस्य कट्वम्ललवणात्मकः ।२८०.००३ द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च ॥२८०.००३ अनिर्देश्यप्रभावश्च ओषधीनां द्विजोत्तम ।२८०.००४ मधुरश्च कषायश्च तिक्तश्चैव तथा रसः ॥२८०.००४ शीतवीर्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्तिताः ।२८०.००५ गुडुची तत्र तिक्तपि भवत्युष्णातिवीर्यतः ॥२८०.००५ उष्णा कषायापि तथा पथ्या भवति मानद ।२८०.००६ मधुरोपि तथा मांस उष्ण एव प्रकीर्तितः ॥२८०.००६ लवणो मध्रश्चैव विपाकमधुरौ स्मृतौ ।२८०.००७ अम्लोष्णश्च तथा प्रोक्तः शेषाः कटुविपाकिनः ॥२८०.००७ वीर्यपाके विपर्यस्ते प्रभावात्तत्र निश्चयः ।२८०.००८ मधुरोऽपि कटुः पाके यच्च क्षौद्रं(१) प्रकीर्तितं ॥२८०.००८ क्वाथयेत्षोडशगुणं विवेद्द्रव्याच्चतुर्गुणम् ।२८०.००९ टिप्पणी १ यवक्षौद्रमिति ख.. पृष्ठ ३९ कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ॥२८०.००९ कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं(१) ।२८०.०१० द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः ॥२८०.०१० तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् ।२८०.०११ तोयवर्जन्तु यद्द्रव्यं स्नेहद्रव्यं तथा भवेत् ॥२८०.०११ संवर्तितौषधः पाकः स्नेहानां परिकीर्तितः ।२८०.०१२ तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत(२) ॥२८०.०१२ स्वच्छमल्पौषधं क्वाथं कषायञ्चोक्तवद्भवेत् ।२८०.०१३ अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं ॥२८०.०१३ मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना ।२८०.०१४ वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ॥२८०.०१४ समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् ।२८०.०१५ सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्धनाः ॥२८०.०१५ मधुरास्तु विशेषेण विज्ञेया धातुवर्धनाः ।२८०.०१६ दोषाणाञ्चैव धातूनां द्रव्यं समगुणन्तु यत् ॥२८०.०१६ तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् ।२८०.०१७ उपस्तम्भत्रयं प्रोक्तं देहेऽस्मिन्मनुजोत्तम ॥२८०.०१७ आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् ।२८०.०१८ असेवनात्सेवनाच्च अत्यन्तं नाशमाप्नुयात् ॥२८०.०१८ क्षयस्य बृंहणं कार्यं स्थुलदेहस्य कर्षणम् ।२८०.०१९ रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥२८०.०१९ टिप्पणी १ स्नेहपाके च तद्गुणमिति ख.. २ तत्तुल्यताप्यस्य तथा यथा भवति सुश्रुत इति ख.. पृष्ठ ४० उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं ।२८०.०२० हिताशी च मिताशी च जीर्णाशी च तथा भवेत् ॥२८०.०२० ओषधीनां पञ्चविधा तथा भवति कल्पना ।२८०.०२१ रसः कल्कः शृतः शीतः फाण्डश्च मनुजोत्तम ॥२८०.०२१ रसश्च पीडको ज्ञेयः कल्क आलोडिताद्भवेत् ।२८०.०२२ क्वथितश्च शृतो ज्ञेयः शीतः पर्युषितो निशां ॥२८०.०२२ सद्योभिशृतपूतं यत्तत्फाण्टमभिधीयते ।२८०.०२३ करणानां शतञ्चैव षष्टिश्चैवाधिका स्मृता ॥२८०.०२३ यो वेत्ति स ह्यजेयः स्थात्सम्बन्धे वाहुशौण्डिकः ।२८०.०२४ आहारशुद्धिरग्न्यर्थमग्निमूलं बलं नृणां ॥२८०.०२४ ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां ।२८०.०२५ जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां ॥२८०.०२५ रसाधिकं समं कुर्यान्नरो वाताधिकोऽपि वा ।२८०.०२६ निदाघे मर्दनं प्रोक्तं शिशिरे च समं बहु ॥२८०.०२६ वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं ।२८०.०२७ त्वचन्तु प्रथमं मर्द्यमङ्गञ्च तदनन्तरं ॥२८०.०२७ स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं ।२८०.०२८ स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी ॥२८०.०२८ अरिवन्मर्दयेत्प्रज्ञो जत्रु वक्षश्च पूर्ववत् ।२८०.०२९ अङ्गसन्धिषु सर्वेषु निष्पीड्य बहुलं तथा ॥२८०.०२९ प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् ।२८०.०३० नीजीर्णे तु श्रमं कुर्यान्न भुक्त्वा पीतवान्नरः ॥२८०.०३० दिनस्य तु चतुर्भाग ऊर्ध्वन्तु प्रहरार्धके ।२८०.०३१ पृष्ठ ४१ व्यायामं नैव कर्तव्यं स्नायाच्छीताम्बुना सकृत् ॥२८०.०३१ वार्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् ।२८०.०३२ व्यायामश्च कफं हन्याद्वातं हन्याच्च मर्दनं ॥२८०.०३२ स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः ।२८०.०३३ आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः ॥२८०.०३३ इत्याग्नेये महापुराणे रसादिलक्षणं नामाशीत्यधिकद्विसततमोऽध्यायः ॥ अध्याय {२८१} अथैकाशीत्यधिकद्विशततमोऽध्यायः वृक्षायुर्वेदः धन्वन्तरिरुवाच वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।२८१.००१ प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः कर्मेण तु ॥२८१.००१ दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।२८१.००२ उद्यानं गृहवासे(१) स्यात्तिलान् वाप्यथ पुष्पितान् ॥२८१.००२ गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।२८१.००३ ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥२८१.००३ नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।२८१.००४ प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(२) कारयेत् ॥२८१.००४ टिप्पणी १ गृहवामे इति ञ.. २ पुष्करिण्यान्त्विति पाठो न सम्यक्प्रतिभाति पृष्ठ ४२ हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।२८१.००५ जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥२८१.००५ संपूज्य वरुणं विष्णुं पर्जन्यं तत्समाचरेत् ।२८१.००६ अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥२८१.००६ अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।२८१.००७ सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ॥२८१.००७ वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।२८१.००८ उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥२८१.००८ स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।२८१.००९ विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥२८१.००९ विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।२८१.०१० फलनाशे कुलथैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥२८१.०१० घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।२८१.०११ आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥२८१.०११ गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।२८१.०१२ उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥२८१.०१२ मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।२८१.०१३ विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।२८१.०१३ सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् ॥२८१.०१३ इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमोऽध्यायः ॥ पृष्ठ ४३ अध्याय {२८२} अथ द्व्यशीत्यधिकद्विशततमोऽध्यायः नानारोगहराण्यौषधानि धन्वन्तरिरुवाच सिंही शटी(१) निशायुग्मं वत्सकं क्वाथसेवनं ।२८२.००१ शिशोः सर्वातिसारेषु स्तन्यदोषेषु शस्यते ॥२८२.००१ शृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् ।२८२.००२ एका चातिविशा काशच्छर्दिज्वरहरी शिशोः ॥२८२.००२ बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् ।२८२.००३ यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत् ॥२८२.००३ वाग्रूपसम्पद्युक्तायुर्मेधाश्रीर्वर्धते शिशोः ।२८२.००४ वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं ॥२८२.००४ सयष्टिसैन्धवं बालः प्रातर्मेधाकरं पिवेत् ।२८२.००५ देवदारुमहाशिग्रुफलत्रयपयोमुचां ॥२८२.००५ क्वाथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् ।२८२.००६ त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः ॥२८२.००६ मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः ।२८२.००७ नासारक्तहरो नस्याद्दुर्वारस इहोत्तमः ॥२८२.००७ लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् ।२८२.००८ तैलमार्द्रकजात्यं वा शूलहा(२) चौष्ठरोगनुत्(३) ॥२८२.००८ टिप्पणी १ सिंही षष्टीति ख.. २ शूलहा इत्यत्र पुंस्त्वनिर्देश आर्षः ३ मूत्रहा शोषरोगनुदिति ञ.. पृष्ठ ४४ जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा ।२८२.००९ दुग्धक्वाथेऽभयाकल्के सिद्धं तैलं द्विजार्तिनुत् ॥२८२.००९ धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् ।२८२.०१० क्वाथितं कबलं कार्यमधिजिह्वाधिशान्तये ॥२८२.०१० साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः ।२८२.०११ गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा ॥२८२.०११ पल्लवैरर्कपूतीकस्नुहीरुग्घातजातिकैः ।२८२.०१२ उद्वर्तयेत्सगोमूत्रः सर्वत्वग्दोषनाशनैः ॥२८२.०१२ वाकुची सतिला भुक्ता वत्सरात्कुष्ठनाशनी ।२८२.०१३ पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् ॥२८२.०१३ पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् ।२८२.०१४ तक्रं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया ॥२८२.०१४ फलदार्वीविषाणान्तु क्वाथो धात्रीरसोऽथवा ।२८२.०१५ पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा ॥२८२.०१५ वासागर्भो व्याधिघातक्वाथ एरण्डतैलयुक् ।२८२.०१६ वातशोणितहृत्पानात्पिप्पली स्यात्प्लीहाहरी ॥२८२.०१६ सेव्या जठरिणा कृष्णा स्नुक्षीरवहुभाविता ।२८२.०१७ पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक् ॥२८२.०१७ ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते स्थिता ।२८२.०१८ सांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् ॥२८२.०१८ फलत्रयामृता वासा तिक्तभूनिम्बजस्तथा ।२८२.०१९ क्वाथः समाक्षिको हन्यात्पाण्डुरोगं सकामलं ॥२८२.०१९ रक्तपित्ती पिवेद्वासासुरसं ससितं मधु ।२८२.०२० पृष्ठ ४५ वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् ॥२८२.०२० वरी विदारी पथ्या बलात्रयं सवासकं ।२८२.०२१ श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत्क्षयरोगवान् ॥२८२.०२१ पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् ।२८२.०२२ समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ॥२८२.०२२ त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं ।२८२.०२३ तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ॥२८२.०२३ रुग्घातजनीलाक्षाचूर्णाजक्षौद्रसंयुता ।२८२.०२४ वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥२८२.०२४ श्यामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः ।२८२.०२५ समरीचैः शृतं तैलं क्षीरे स्याद्ब्रणरोहणं ॥२८२.०२५ श्रीकार्पासदलैर्भस्मफलोपलवणा निशा ।२८२.०२६ तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात्क्षतौषधं ॥२८२.०२६ कुम्भीसारं पयोयुक्तं वह्निदग्धं व्रणे लिपेत् ।२८२.०२७ तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ॥२८२.०२७ विष्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया ।२८२.०२८ तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ॥२८२.०२८ वत्सकातिविषाविश्वविल्लमुस्तशृतं जलं ।२८२.०२९ सामे पुराणेऽतीसारे सामृक्शूले च पाययेत् ॥२८२.०२९ अङ्गारदग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् ।२८२.०३० शूलवानथ वा तद्धि सिन्धुहिंगुकणाभया ॥२८२.०३० कटुरोहोत्कणातङ्कलाजचूर्णं(१) मधुप्लुतं ।२८२.०३१ टिप्पणी १ कटुरोहोत्पलातङ्कलाजचूर्णमिति ट.. पृष्ठ ४६ वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ॥२८२.०३१ पाठादार्वीजातिदलं द्राक्षामूलफलत्रयैः(१) ।२८२.०३२ साधितं समधु क्वाथं कवलं मुखपापहृत् ॥२८२.०३२ कृष्णातिविषतिक्तेन्द्रदारूपाठापयोमुचां ।२८२.०३३ क्वाथो मूत्रे शृतः क्षौद्री सर्वकण्ठगदापहः ॥२८२.०३३ पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां ।२८२.०३४ कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति ॥२८२.०३४ वंशत्वग्वरुणक्वाथः शर्कराश्मविघातनः ।२८२.०३५ शाखोटक्वाथसक्षौद्रक्षीराशी श्लीपदी भवेत् ॥२८२.०३५ मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं ।२८२.०३६ पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा ॥२८२.०३६ शुण्ठीसीवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर्घृतम् ।२८२.०३७ रुजं हरेदथ क्वाथो विद्धि बद्धाग्निसाधने ॥२८२.०३७ सौवर्चलाग्निहिङ्गूनां सदीप्यानां रसैर्युतं ।२८२.०३८ विडदीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् ॥२८२.०३८ धात्रीपटोलमुद्गानां क्वाथः साज्यो विसर्पहा ।२८२.०३९ शुण्ठीदारुनवाक्षीरक्वाथो मूत्रान्वितोऽपरः ॥२८२.०३९ सव्योषायोरजःक्षारः फलक्वाथश्च शोथहृत् ।२८२.०४० गुडशिग्रुत्रिवृद्धिश्च सैन्धवानां रजोयुतः ॥२८२.०४० त्रिवृताफलकक्वाथः सगुडः स्याद्विरेचनः ।२८२.०४१ वचाफलकषायोत्थं पयो वमनकृभवेत् ॥२८२.०४१ त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् ।२८२.०४२ टिप्पणी १ द्राक्षामृतफलत्रयैरिति ञ.. , ट.. च पृष्ठ ४७ विडङ्गं लोहचूर्णञ्च दशभागसमन्वितम् ॥२८२.०४२ शतावरीगुडुच्यग्निपलानां शतविंशतिः(१) ।२८२.०४३ मध्वाज्यतिलजैर्लिह्याद्बलीपलितवर्जितः ॥२८२.०४३ शतमब्दं हि जीवेत सर्वरोगविवर्जितः ।२८२.०४४ त्रिफला सर्वरोगघ्नी समधुः शर्क्वरान्विता ॥२८२.०४४ सितामधुघृतैर्युक्ता सकृष्णा त्रिफला तथा ।२८२.०४५ पथ्याचित्रकशुण्ठाश्च गुडुचीमुषलीरजः ॥२८२.०४५ सगुडं भक्षितं रोगहरं त्रिशतवर्षकृत् ।२८२.०४६ किञ्चिच्चूर्णं जवापुष्पं पिण्डितं विसृजेज्जले ॥२८२.०४६ तैलं भवेद्घृताकारं किञ्चिच्चूर्णं जलान्वितं ।२८२.०४७ धूपार्थं दृश्यते चित्रं वृषदंशजरायुना ॥२८२.०४७ पुनर्माक्षिकधूपेन दृश्यते तद्यथा पुरा ।२८२.०४८ कर्पूरजलकाभेकतैलं(२) पाटलिमूलयुक् ॥२८२.०४८ पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः ।२८२.०४९ तृणौत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं ॥२८२.०४९ विषग्रहरुजध्वंसक्षुद्रनर्म च कामिकं ।२८२.०५० तत्ते षट्कर्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं ॥२८२.०५० मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः ।२८२.०५१ चतुर्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥२८२.०५१ इत्याग्नेये महापुराणे नानारोगहराण्यौषधानि नाम द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ पञ्चविशतिरिति ञ.. , ट.. च २ कर्पूरजहुकातैलमिति ख.. । कर्पूरजानुकातैलमिति ज.. पृष्ठ ४८ अध्याय {२८३} अथ त्र्यशीत्यधिकद्विशततमोऽध्यायः मन्त्ररूपौषधकथनं धन्वन्तरिरुवाच आयुरारोग्यकर्तर ओंकारद्याश्च नाकदाः ।२८३.००१ ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ॥२८३.००१ गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।२८३.००२ ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ॥२८३.००२ ओं नमो भगवते वासुदेवाय सर्वदः ।२८३.००३ ओं हूं नमो विष्णवे मन्त्रोयञ्चौषधं परं ॥२८३.००३ अनेन देवा ह्यसुराः सश्रियो निरुजोऽभवत् ।२८३.००४ भूतानामुपकारश्च तथा धर्मो महौषधम् ॥२८३.००४ धर्मः सद्धर्मकृद्धर्मी एतैर्धर्मैश्च निर्मलः ।२८३.००५ श्रीदः श्रीषः श्रीनिवासः श्रीधरः श्रीनिकेतनः ॥२८३.००५ श्रियः पतिः श्रीपरम एतैः श्रियमवाप्नुयात् ।२८३.००६ कामी कामप्रदः कामः कामपालस्तथा हरिः ॥२८३.००६ आनन्दो माधवश्चैव नाम कामाय वै हरेः ।२८३.००७ रामः परशुरामश्च नृसिंहो विष्णुरेव च ॥२८३.००७ त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः ।२८३.००८ विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ॥२८३.००८ दामोदरो बन्धहरः पुष्कराक्षोऽक्षिरोगनुत् ।२८३.००९ हृषीकेशो भयहरो जपेदौषधकर्मणि ॥२८३.००९ पृष्ठ ४९ अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।२८३.०१० जलतारे नारसिंहं पूर्वादौ क्षेमकामवान् ॥२८३.०१० चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् ।२८३.०११ नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ॥२८३.०११ गरुडध्वजश्च विषहृत्वासुदेवं सदाजपेत् ।२८३.०१२ धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् ॥२८३.०१२ नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।२८३.०१३ हयग्रीवञ्च विद्यार्थी जगत्सूतिं सुताप्तये ।२८३.०१३ बलभद्रं शौरकार्ये(१) एकं नामार्थसाधकम्(२) ॥२८३.०१३ इत्याग्नेये महापुराणे मन्त्ररूपौषधकथनं नाम त्र्यशीत्यधिकद्विशततमोऽध्यायः अध्याय {२८४} अथ चतुरशीत्यधिकद्विशततमोऽध्यायः मृतसञ्जीवनीकरसिद्धयोगः धन्वन्तरिरुवाच सिद्धयोगान् पुनर्वक्षे मृतसञ्जीवनीकरान्।२८४.००१ आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान्(३) ॥२८४.००१ आत्रेय उवाच विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ।२८४.००२ पावनं पिप्पलीमूलं गुडूची विष्वजोऽथ वा ॥२८४.००२ टिप्पणी १ वीरकार्ये इति ख.. २ एकनामाथ सर्थकमिति ख.. , ञ.. च ३ सर्वव्याधिविनाशकानिति ख.. पृष्ठ ५० आमलक्यभया कृष्ण वह्निः सर्वज्वरान्तकः ।२८४.००३ विल्वाग्निमन्थश्योनाककाश्मर्यः पार्ला स्थिरा ॥२८४.००३ त्रिकण्टकं पृश्नपर्णी वृहती कण्टकारिकाः ।२८४.००४ ज्वराविपाकपार्श्वार्तिकाशनुत्कुशमूलकम् ॥२८४.००४ गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् ।२८४.००५ वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् ॥२८४.००५ त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः ।२८४.००६ स्ंस्कारो भेदनक्वाथः पेयः सर्वज्वरापहः ॥२८४.००६ देवदारुबलावासात्रिफलाव्योपपद्मकैः(१) ।२८४.००७ सविडङ्गैः सितातुल्यं तच्चुर्णं पञ्चकाशजित् ॥२८४.००७ दशमूलीशटीरास्नापिप्पलीबिल्वपौष्करैः ।२८४.००८ शृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ॥२८४.००८ यवाग्रं विधिना सिद्धं कशायं वा पिवेन्नरः ।२८४.००९ काशहृद्ग्रहणीपार्श्वहिक्वाश्वासप्रशान्तये ॥२८४.००९ मधुकं मधुना युक्तं विप्पलीं शर्करान्वितां ।२८४.०१० नागरं गुडसंयुक्तं हिक्वाघ्नं लावणत्रयम् ॥२८४.०१० कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाडिमम् ।२८४.०११ सौवर्चलं गुडं क्षौद्रं सर्वारोचननाशनम् ॥२८४.०११ शृङ्गवेररसञ्चैव मधुना सह पाययेत् ।२८४.०१२ अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ॥२८४.०१२ वटं शृङ्गी शिलालोध्रदाडिमं मधुकं मधु ।२८४.०१३ पिवेत्तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ॥२८४.०१३ टिप्पणी १ देवदारुबलारास्नात्रिफलाव्योषपद्मकैरिति ख.. पृष्ठ ५१ गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् ।२८४.०१४ कफान्वितञ्जयेद्रक्तं तृष्णाकासज्वरापहम् ॥२८४.०१४ वासकस्य रसस्तद्वत्समधुस्ताम्रजो रसः ।२८४.०१५ शिरीषपुष्पसुरसभावितं मरिचं हितं ॥२८४.०१५ सर्वार्तिनुन्मसूरोऽथ पित्तमुक्तण्ड्लीयकं ।२८४.०१६ निर्गुण्डी शारिवा शेलु रङ्गोलश्च(१) विषापहः ॥२८४.०१६ महौषधं मृतां क्षुद्रां पुष्करं(२) ग्रन्थिकोद्भवं(३) ।२८४.०१७ पिवेत्कणायुतं क्वाथं मूर्छायाञ्च मदेषु च ॥२८४.०१७ हिङ्गुसौर्चलव्योषैर्द्विप्लांशैर्घृताढकं(?) ।२८४.०१८ चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं ॥२८४.०१८ शङ्खपुष्पीवत्ताकुष्ठैः सिद्धं ब्राह्मीरसैर्युतं ।२८४.०१९ पुराणं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं ॥२८४.०१९ पञ्चगव्यं घृतं तद्वत्कुष्ठनुच्चाभयायुतं ।२८४.०२० पटोलत्रिफलानिम्बगुडुचीधावणीवृषैः ॥२८४.०२० सकरञ्जैर्घृतं सिद्धं कुष्ठनुद्वज्रकं स्मृतं ।२८४.०२१ निम्बं पटोलं व्याघ्री च गुडूची वासकं तथा ॥२८४.०२१ कुर्याद्दशपलान् भागानेकैकस्य सकुट्टितान् ।२८४.०२२ जलद्रोणे विपक्तव्यं यावत्पादावशेषितं ॥२८४.०२२ घृतप्रस्थम्पचेत्तेन त्रिफलागर्भसंयुतं(४) ।२८४.०२३ पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं ॥२८४.०२३ अशीतिं वातजान्रोगान् चत्वारिंशच्च पैत्तिकान् ।२८४.०२४ टिप्पणी १ वङ्कोलश्चेति ख.. , ञ.. , च २ पुष्पकमिति ज.. ३ ग्रन्थिलोद्भवमिति ख.. ४ त्रिफलाशर्करायुतमिति ख.. , ञ.. च पृष्ठ ५२ विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् ॥२८४.०२४ हन्त्यन्यान् योगरजोऽयं यथार्कस्तिमिरं खलु ।२८४.०२५ त्रिफलायाः कषायेन भृङ्नराजरसेन च ॥२८४.०२५ व्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये ।२८४.०२६ पटीलदलचूर्णेन दाडिमत्वग्रजोऽथ वा ॥२८४.०२६ गुण्डयेच्च गजेनापि(१) त्रिफलाचूर्णकेन च ।२८४.०२७ त्रिफलायोरजोयष्ठिमार्कवोत्पलमारिचैः ॥२८४.०२७ समैन्धवैः पचेत्तैलमभ्यङ्गाच्छर्दिकापहं ।२८४.०२८ सक्षीरान्मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ॥२८४.०२८ पचेत्तु तैलकुडवं तन्नस्यं पलितापहं ।२८४.०२९ निम्बम्पटोलं त्रिफला गुडूची स्वदिरं वृषं ॥२८४.०२९ भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं ।२८४.०३० योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ॥२८४.०३० पटोलामृतभूनिम्बवासारिष्टकपर्पटैः ।२८४.०३१ खदिरान्तयुतैः क्वाथो विस्फोटज्वरशान्तिकृत् ॥२८४.०३१ दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा ।२८४.०३२ ज्वरविद्रधिशोथेषु शिग्रुविश्वजिता हिताः ॥२८४.०३२ मधूकं निम्बपत्राणि लेपः स्यद्व्रणशोधनः ।२८४.०३३ त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ॥२८४.०३३ निम्बमूलकपत्राणां कषायाः शोधने हिताः ।२८४.०३४ करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रमीन् ॥२८४.०३४ टिप्पणी १ गुण्डयेन्नगजेनापीति ख.. , ञ.. च पृष्ठ ५३ धातकिचन्दनबलासमङ्गामधुकोत्पलैः ।२८४.०३५ दार्वीमेदोन्वितैर्लेपः समर्पिर्व्रणरोपणः ॥२८४.०३५ गुग्गुलुत्रिफलाव्योषसमांर्शैर्घृतयोगतः ।२८४.०३६ नाडी दुष्टव्रणं शूलम्भगन्दरमुखं हरेत् ॥२८४.०३६ हरितकीं मूत्रसिद्धां सतैललवणान्वितां ।२८४.०३७ प्रातः प्रातश्च सेवेत कफवातामयापहां(१) ॥२८४.०३७ त्रिकटुत्रिफलाक्वाथं(२) सक्षारलवणं पिवेत् ।२८४.०३८ कफवातात्मकेष्वेव विरेकः कफवृद्धिनुत् ॥२८४.०३८ पप्पलीपिप्पलीमूलवचाचित्रकनागरैः ।२८४.०३९ क्वाथितं वा पिवेत्पेयमामवातविनाशनं ॥२८४.०३९ रास्नां गुडुचीमेरण्डदेवदारुमहौषधं ।२८४.०४० पिवेत्सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे ॥२८४.०४० दशमूलकशायं वा पिवेद्धा नागराम्भसा ।२८४.०४१ शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातिर्निषेवितः ॥२८४.०४१ सामवातकटीशूलपाचनो रुक्प्रणाशनः ।२८४.०४२ समूलपत्रशाखायाः प्रसारण्याश्च तैलकं ॥२८४.०४२ गुडुच्याः सुरसः कल्कः चूर्णं वा क्वाथमेव च ।२८४.०४३ प्रभूतकालमासेव्य मुच्यते वातशोणितात् ॥२८४.०४३ पिप्पली वर्धमानं वा सेव्यं पथ्या गुडेन वा ।२८४.०४४ पटोलत्रिफलातीव्रकटुकासृतसाधितं(३) ॥२८४.०४४ पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं ।२८४.०४५ टिप्पणी १ कफवातविनाशिनीमिति ज.. २ त्रिकटुत्रिफलाकुष्ठमिति ञ.. ३ पटोलत्रिफलाभिरुकटुकामृतसाधितमिति ख.. , छ.. , ञ.. च पृष्ठ ५४ गुग्गुलं कोष्णशीते(१) तु गुडुची त्रिफलाम्भसा ॥२८४.०४५ बलापुनर्नवैरण्डवृहतीद्वयगोक्षुरैः ।२८४.०४६ सहिङ्गु लवनैः पीतं सद्यो वातरुजापहं ॥२८४.०४६ कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च ।२८४.०४७ पिप्पली चित्रकं शुण्ठी त्रिफला त्रिवृता वचा ॥२८४.०४७ द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका ।२८४.०४८ कोलप्रमाणां गुटिकां पिवेत्सौवीरकायुतां ॥२८४.०४८ शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके ।२८४.०४९ क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् ॥२८४.०४९ सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथजित् ।२८४.०५० व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ॥२८४.०५० साधितं पिवतः सर्पिः पतत्यर्शो न संशयः ।२८४.०५१ विश्वक्सेनावनिर्गुण्डीसाधितं चापि लावणं ॥२८४.०५१ विडङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः ।२८४.०५२ तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा ॥२८४.०५२ गण्डमालापहं तैलमभ्यङ्गात्गलगण्डनुत् ।२८४.०५३ शटीकुनागबलयक्वाथः क्षीररसे युतम् ॥२८४.०५३ पयस्यापिप्पलीवासाकल्कं सिद्धं क्षये हितम् ।२८४.०५४ वचाविडभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् ॥२८४.०५४ द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् ।२८४.०५५ चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् ॥२८४.०५५ पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् ।२८४.०५६ टिप्पणी १ क्तोष्टुशीतेऽथेति ख.. पृष्ठ ५५ मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्दनी ॥२८४.०५६ वासानिम्बपटीलानि त्रिफला वातपित्तनुत्(१) ।२८४.०५७ लिह्यात्क्षौद्रेण विडङ्गं चूर्णं कृमिविनाशनम् ॥२८४.०५७ विडङ्गसैन्धवक्षारमूत्रेनापि हरीतकी ।२८४.०५८ शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः ॥२८४.०५८ पीताः क्षीरेण मध्वक्ताः पृथक्शीणितवारणाः ।२८४.०५९ विल्वाम्रघातकीपाठाशुण्ठीमोचरसाः समाः ॥२८४.०५९ पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम् ।२८४.०६० चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् ॥२८४.०६० घृतयुक्क्वाथितं पेयं गुदंभ्रसे रुजापहम् ।२८४.०६१ विडङ्गातिविषामुस्तं दारुपाथाकलिङ्गकम् ॥२८४.०६१ मरीचेन समायुक्तं शोथातीसारनाशनम् ।२८४.०६२ शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुडेन वा ॥२८४.०६२ द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी ।२८४.०६३ त्रिफला पिप्पलीयुक्ता सम्ध्वाज्या तथैव सा ॥२८४.०६३ चूर्नमामलकं तेन सुरसेन तु भवितम् ।२८४.०६४ मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत् ॥२८४.०६४ मासपिप्पलिशालीनां यवगोधूमयोस्तथा ।२८४.०६५ चूर्णभागैः समांशैश्च पचेत्पिप्पलीकां शुभां ॥२८४.०६५ तां भक्षयित्वा च पिवेत्शर्करामधुरं पयः ।२८४.०६६ नवश्चटकवज्जम्भेद्दशवारान् स्त्रियं ध्रुवम् ॥२८४.०६६ समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च ।२८४.०६७ टिप्पणी १ त्रिपला चाम्लपित्तनुदिति ख.. , ञ.. च पृष्ठ ५६ एतत्क्षीरेन दातव्यं स्त्रीणां प्रदरनशनं ॥२८४.०६७ वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं ।२८४.०६८ पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् ॥२८४.०६८ द्रवमाणेषु गर्भेषु गर्भस्यापनमुत्तमं ।२८४.०६९ देवदारु नभः कुष्ठं(१) नलदं विश्वभेषजं ॥२८४.०६९ लेपः काञ्चिकमम्पष्टस्तैलयुक्तः शिरोर्तिनुत् ।२८४.०७० वस्त्रपूतं क्षिपेत्कोष्णं मिन्धूत्यं कर्णशूलनुत् ॥२८४.०७० लशुनार्द्रकशिग्रूणां कदल्या वा रसःपृथक् ।२८४.०७१ बलाशतावरीरास्नामृताः मैरीयकेः पिवेत् ॥२८४.०७१ त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं ।२८४.०७२ त्रिफलाव्योषसिन्धूप्त्यैर्घृतं सिद्धं पिवेन्नरः ॥२८४.०७२ चाक्षुष्यम्भेदनं हृद्यं(२) दीपनं क्रफरोगनुत् ।२८४.०७३ नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं ॥२८४.०७३ गुटिकाञ्जनमेतत्स्यात्दिनरात्र्यन्धयोर्हितं ।२८४.०७४ यष्टीमधुवचाकृष्णावीजानां कुटजस्य च ॥२८४.०७४ कल्केनालोड्य निम्बस्य कषायो वमनाय सः ।२८४.०७५ स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् ॥२८४.०७५ अन्यथा योजितं कुर्यात्मन्दाग्निं गौरवारुचिं ।२८४.०७६ पथ्यासैन्धवकृष्णानां(३) चूर्णमुष्णाम्बुना पिवेत् ॥२८४.०७६ विरेकः सर्वरोगघ्नः श्रेष्ठो नाराचसंज्ञकः ।२८४.०७७ टिप्पणी १ कृष्णमिति ख.. २ कुष्ठमिति ञ.. ३ पथ्यासैन्धवकुष्ठानामिति ख.. पृष्ठ ५७ सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।२८४.०७७ सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ॥२८४.०७७ इत्याग्नेये महापुराणे मृतसञ्जीवनीकरसिद्धयोगो नाम चतुरशीत्यधिकद्विशततमोऽध्यायः अध्याय {२८५} अथ पञ्चाशीत्यधिकद्विशततमोऽध्यायः कल्पसागरः धन्वन्तरिरुवाच कल्पाम्मृत्युञ्चयान्वक्ष्ये ह्यायुर्दान्रोगसर्दनान् ।२८५.००१ त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ॥२८५.००१ पलं पलार्धं कर्षं वा त्रिफलां सकलां तथा ।२८५.००२ बिल्वतैलस्य नस्यञ्च मासं पञ्चशती कविः ॥२८५.००२ रोगापमृत्युबलिजित्तिलं(१) भल्लातकं तथा ।२८५.००३ पञ्चाङ्गं वाकूचीचूणं षण्मासं खदिरोदकैः ॥२८५.००३ क्वाथैः कुष्ठञ्जयेत्सेव्यं चूर्णं नीलकुरुण्टजम् ।२८५.००४ क्षिरेण मधुना वापि शतायुः खण्डदुग्धभुक् ॥२८५.००४ मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः समृद्युजित् ।२८५.००५ बलीपलितजिज्जीवेन्माण्डकीचूर्णदुग्धपाः ॥२८५.००५ उच्चटामधुना कर्षं पयःपा मृत्युजिन्नरः ।२८५.००६ मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ॥२८५.००६ टिप्पणी १ तैलमिति ञ.. पृष्ठ ५८ पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् ।२८५.००७ दुग्धभोजी पञ्चशती सहस्रायुर्भवेन्नरः ॥२८५.००७ ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् ।२८५.००८ मधुनाज्यन्ततस्तद्वत्शतावर्या रजः पलं ॥२८५.००८ क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।२८५.००९ पञ्चाङ्गं निम्बचूर्णस्य खदिरक्वाथभावितं ॥२८५.००९ कर्षं भृङ्गरसेनापि रोगजिच्चामरो(१) भवेत् ।२८५.०१० रुदन्तिकाज्यमधुभुक्दुग्धभोजी च मृत्युजित् ॥२८५.०१० कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः ।२८५.०११ घृतेन मधुना सेव्य त्रिशतायुश्च रोगजित् ॥२८५.०११ वाराहिका भृङ्गरसं लोहचूर्णं शतावरी ।२८५.०१२ साज्यं कर्षं(२) पञ्चशती कर्तचूर्णं शतावरी ॥२८५.०१२ भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् ।२८५.०१३ ताम्रं मृतं(३) सृततुल्यं(४) गन्धकञ्च कुमारिका ॥२८५.०१३ रसैर्विमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् ।२८५.०१४ अश्वगन्धा पलं तैलं साज्यं खण्डं शताब्दवान् ॥२८५.०१४ पलम्पुनर्नवाचूर्णं मध्वाज्यपयसा पिवम् ।२८५.०१५ अशोकचूर्णस्य पलं मध्वाज्यं पयसार्तिनुत् ॥२८५.०१५ तिलस्य तैलं समधु नस्यात्कृष्णकचः शती ।२८५.०१६ कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ॥२८५.०१६ टिप्पणी १ रोगनुच्चामरो भवेदिति ञ.. २ साज्यं सर्वमिति ख.. ३ ताम्रामृतमिति ख.. ४ सुरतुस्यमिति ज.. , ञ.. च पृष्ठ ५९ अभयं सगुडञ्चग्ध्वा घृतेन मधुरादिभिः ।२८५.०१७ दुग्धान्नभुक्कृष्णकेशोऽरोगी पञ्चशताब्दवान् ॥२८५.०१७ पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् ।२८५.०१८ मासं दुग्धान्नभोजी च सहस्रायुर्विरोगवान् ॥२८५.०१८ शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृत् ।२८५.०१९ कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ॥२८५.०१९ त्रिफला पिप्पली शुण्ठी सेविता त्रिशताब्दकृत् ।२८५.०२० शतावर्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ॥२८५.०२० चित्रकेन तथा पुर्वस्तथा शुण्ठीविडङ्गतः ।२८५.०२१ लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ॥२८५.०२१ खदिरेण च निर्गुण्ड्या कण्टकार्याथ वासकात् ।२८५.०२२ वर्षाभुवा तद्रसैर्वा भावितो वटिकाकृतः ॥२८५.०२२ चूर्णङ्घृतैर्वा मधुना गुडाद्यैर्वारिणा तथा ।२८५.०२३ ओं ह्रूं स इतिमन्त्रेण मन्त्रतो योगराजकः ॥२८५.०२३ मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् ।२८५.०२४ सुरासुरैश्च मुनिभिः सेविताः कल्पसागराः ॥२८५.०२४ गजायुर्वेदं प्रोवाच पालकाप्येऽङ्गराजकं ॥२८५.०२४ इत्याग्नेये महापुराणे कल्पसागरो नाम पञ्चाशीत्यधिकद्विशततमोऽध्यायः पृष्ठ ६० अध्याय {२८६} अथ षडशीत्यधिकद्विशततमोऽध्यायः गजचिकित्सा पालकाप्य उवाच(१) गजलक्ष्म चिकित्साञ्च लोमपाद यदामि ते ।२८६.००१ दीर्घहस्ता महोच्छ्वासाः प्रसस्तास्ते महिष्णवः ॥२८६.००१ विंशत्यष्टादशनखाः शीतकालमदाश्च ये ।२८६.००२ दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥२८६.००२ कर्णौर्च विपूलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।२८६.००३ ते धार्या न तथा धार्या वामना ये च सङ्कुशाः(२) ॥२८६.००३ हस्तिन्यः पार्श्वगर्भिण्यो च मूढा मतङ्गजाः ।२८६.००४ वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥२८६.००४ सप्तस्थितो गजश्चेदृक्सङ्ग्रामेरीञ्जयेत्स च ।२८६.००५ कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥२८६.००५ आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां ।२८६.००६ पाकलेषु च सर्वेषु कर्तव्यमनुवासनं ॥२८६.००६ घृततैलपरीपाकं स्थानं वातविवर्जितं ।२८६.००७ स्कन्धेषु च क्रिया कर्या तथा पालकवन्नृपाः ॥२८६.००७ गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।२८६.००८ आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥२८६.००८ लवणैः पञ्चभिर्मश्रा प्रतिपानाय वारुणी ।२८६.००९ टिप्पणी १ धन्वन्तरिरुवाचेति ञ.. २ मर्दना इति ञ.. पृष्ठ ६१ विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥२८६.००९ मूर्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।२८६.०१० अग्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते ॥२८६.०१० नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।२८६.०११ पश्चात्कल्ककषायेण शोधनञ्च विधीयते ॥२८६.०११ शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।२८६.०१२ रसैः सम्भोजयेन्नगं वेपथुर्यस्य जायते ॥२८६.०१२ बालबिल्वं तथा लोध्रं धातकी सितया सह ।२८६.०१३ अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥२८६.०१३ नस्यं करग्रहे देयं घृतं लयणसंयुतम् ।२८६.०१४ मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥२८६.०१४ उत्कर्णके तु दातव्या वाराहञ्च तथा रसम् ।२८६.०१५ दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥२८६.०१५ तैलमूषणसंयुक्तं गलग्रहगदापहम् ।२८६.०१६ अष्टभिर्लवणैः पिष्ठैः प्रसन्नाः पाययेद्घृतम् ॥२८६.०१६ मूत्रभङ्गेऽथ वा वीजं क्वथितं त्रपूषस्य च ।२८६.०१७ त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्वथितं द्विपः ॥२८६.०१७ गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते ।२८६.०१८ शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥२८६.०१८ क्षतक्षयकरं पानं तथा मांसरसः शुभः ।२८६.०१९ मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥२८६.०१९ त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरेभपिप्पली ।२८६.०२० एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ॥२८६.०२० पृष्ठ ६२ भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।२८६.०२१ सर्वानेव समुत्पन्नन् विद्रवान् समुपाहरेत् ॥२८६.०२१ यष्टिकं मुद्गसूपेन(१) शारदेन तथा पिवेत् ।२८६.०२२ बालबिल्वैस्तथा लेपः फटुरोगेषु शस्यते ॥२८६.०२२ विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।२८६.०२३ पूर्वाह्णे पाययेत्पिण्डान् सर्वशूलोपशान्तये ॥२८६.०२३ प्रधानभोजने तेषां यष्टिकव्रीहिशालयः ।२८६.०२४ मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥२८६.०२४ यवश्चैव तथैवेक्षुर्नागानां बलवर्धनः ।२८६.०२५ नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥२८६.०२५ मदक्षिणस्य नागस्य पयःपानं प्रशस्यते ।२८६.०२६ दीपनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः ॥२८६.०२६ वायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।२८६.०२७ भवेत्क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि(२) ॥२८६.०२७ कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः ।२८६.०२८ हरिद्रा चेति धूपोयं कुञ्जरस्य जयावहः ॥२८६.०२८ पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षिकं तथा ।२८६.०२९ नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥२८६.०२९ पूरीषञ्चटकायाश्च तथा पारावतस्य च ।२८६.०३० क्षीरवृक्षकरीषाश्च(३) प्रसन्नयेष्टमञ्जनं ॥२८६.०३० टिप्पणी १ मुद्ग्यूषेणेति ज.. , ञ.. च २ मदाय हीति ञ.. ३ क्षीरवृक्षकरीराश्चेति ञ.. पृष्ठ ६३ अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ।२८६.०३१ उत्पलानि च नीलानि सुस्तन्तगरमेव च ॥२८६.०३१ तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।२८६.०३२ नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ॥२८६.०३२ शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा ।२८६.०३३ शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥२८६.०३३ इत्याग्नेये महापुराणे गजचिकित्सा नाम षडशीत्यधिकद्विशततमोऽध्यायः अध्याय {२८७} अथ सप्ताशीत्यधिकद्विशततमोऽध्यायः अश्ववाहनसारः धन्वन्तरिरुवाच अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् ।२८७.००१ वाजिनां संग्रहः कार्यो धर्मकमार्थसिद्धये ॥२८७.००१ अश्विनी श्रणं हस्तं उत्तरात्रितयन्तथा ।२८७.००२ नक्षत्राणि प्रशस्तानि हयानामादिवाहने ॥२८७.००२ हेमन्तः शिशिरश्चैव वसन्तश्चाश्ववाहने ।२८७.००३ ग्रीष्मेशरदि वर्षासु निषिद्धं वाहनं हये ॥२८७.००३ तीव्रैर्न च परैर्दण्डैरदेशे न च ताडयेत् ।२८७.००४ कीलास्थिसंकुले चैव विषमे कण्टकान्विते ॥२८७.००४ पृष्ठ ६४ वालुकापङ्गसंच्छन्ने गर्तागर्तप्रदूषिते ।२८७.००५ अचित्तज्ञो विनोपायैर्वाहनं कुरुतेतु हः ॥२८७.००५ स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना(१)२८७.००६ छन्दं विज्ञापयेत्कोपि सकृती धीमतां वरः ॥२८७.००६ अभ्यासादभियोगाच्च विनाशास्त्रं स्ववाहकः ।२८७.००७ स्नातस्य प्रङ्मुखस्याथ देवान् वपुषि योजयेत् ॥२८७.००७ प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् ।२८७.००८ ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे ॥२८७.००८ पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाथ मर्मसु ।२८७.००९ दृगावर्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा ॥२८७.००९ जठरेऽग्निः स्वधा स्वेदे वग्जिह्वायां जवेऽनिलः ।२८७.०१० पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वताः ॥२८७.०१० ताराश्च रोमकूपेषु हृदि चान्द्रमसी कला ।२८७.०११ तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः ॥२८७.०११ ग्रहाश्च हेषिते चैव तथैवोरसि वासुकिः ।२८७.०१२ उपोषितोऽर्चयेत्सादी हयं दक्षश्रुतौ जपेत् ॥२८७.०१२ हय गन्धर्वराजस्त्वं शृणुष्व वचनं गम ।२८७.०१३ गन्धर्वकुलजातस्त्वं माभूस्त्वं कुलदूषकः ॥२८७.०१३ द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च ।२८७.०१४ रुद्रस्य वरुणस्यैव पवनस्य बलेन च ॥२८७.०१४ हुताशनस्य दीप्त्या च स्मर जातिं तुरङ्गम ।२८७.०१५ स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ॥२८७.०१५ टिप्पणी १ कणिकां विनेति क.. , ञ.. च पृष्ठ ६५ स्मर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं ।२८७.०१६ क्षिरोदसागरे चैव मथ्यमाने सुरासुरैः ॥२८७.०१६ तत्र देवकुले जातः स्ववाक्यं परिपालय ।२८७.०१७ कुले जातस्त्वमश्वानां मित्रं मे भव शास्वतम् ॥२८७.०१७ शृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन ।२८७.०१८ विजयं रक्ष माञ्चैव समरे सिद्धिमावह ॥२८७.०१८ तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।२८७.०१९ अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं ॥२८७.०१९ कर्णजापन्ततः कृत्वा विमुह्य च तथा प्यरीन्(१) ।२८७.०२० पर्यानयेद्धयं सादी वहयेद्युद्धतो जयः ॥२८७.०२० सञ्जाताः स्वशरीरेण(२) दोषाः प्रायेण वाजिनां ।२८७.०२१ हन्यन्तेऽतिप्रयत्नेन गुणाः सादिवरैः पुनः ॥२८७.०२१ सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः ।२८७.०२२ नाशयन्ति गुणानन्ये सादिनः सहजानपि ॥२८७.०२२ गुणानेको विजानाति वेत्ति दोषांस्तथापरः ।२८७.०२३ धन्यो धीमान् हयं वेत्ति मन्दधीः ॥२८७.०२३ अकर्मज्ञोऽनुपायज्ञो वेगासक्तोऽतिकोपनः ।२८७.०२४ घनदण्डरतिच्छिद्रे यः ममोपि न शस्यते ॥२८७.०२४ उपायज्ञोऽथ चित्तज्ञो विशुद्धो दोषनाशनः ।२८७.०२५ गुणार्जनपरो नित्यं सर्वकर्मविशारदः ॥२८७.०२५ प्रग्रहेण गृहीत्वाथ प्रविष्टो वाहभूतलम् ।२८७.०२६ सव्यापसव्यभेदेन वाहनीयः स्वसादिना ॥२८७.०२६ टिप्पणी १ तथासुरनिति ज.. , ञ.. , ट.. च २ सह जाताः शरीरेणेति ञ.. पृष्ठ ६६ आरुह्य सहसा नैव ताड्नीयो हयोत्तमः ।२८७.०२७ ताडनादुभयमाप्नोति भयान्मोहश्च जायते ॥२८७.०२७ प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् ।२८७.०२८ मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ॥२८७.०२८ प्रोक्तमाश्वसनं सामभेदोऽश्वेन नियोज्यते ।२८७.०२९ कषादिताड्नं दण्डो दानं कालसहिष्णुता ॥२८७.०२९ पर्वपूर्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् ।२८७.०३० जिह्वातले विनायोगं विदध्याद्वाहने हये ॥२८७.०३० गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् ।२८७.०३१ विस्मार्य वाहनं कुर्याच्छिथिलानां शनैः शनैः ॥२८७.०३१ हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् ।२८७.०३२ गाटतां मोचयेत्तावद्यावत्स्तोभं न सुञ्चति ॥२८७.०३२ कुर्याच्छतमुरस्त्राणमविलालञ्च मुञ्चति ।२८७.०३३ ऊर्धाननः स्वभाद्यस्तस्योरस्त्राणमश्लथम् ॥२८७.०३३ विधाय वाहयेद्दृष्ट्या लीलया सादिसत्तमः ।२८७.०३४ तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ॥२८७.०३४ यः कुर्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः ।२८७.०३५ क्रमेणानेन यो सेवां कुरुते वामवल्गया ॥२८७.०३५ पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि ।२८७.०३६ अग्रे चेच्चरणे त्यक्ते जायते सुदृढासनं ॥२८७.०३६ यौ हृतौ दुष्करे चैव मोटके नाटकायनं ।२८७.०३७ सव्यहीनं खलीकारो हनेन गुणने तथ ॥२८७.०३७ स्वहावं हि तुरङ्गस्य मुखव्यावर्तनं पुरः ।२८७.०३८ पृष्ठ ६७ न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ॥२८७.०३८ विश्वस्तं हयमालोक्य गाढमापीड्य चासनं ।२८७.०३९ रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ॥२८७.०३९ गाढमापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते ।२८७.०४० तद्वन्धनाद्युग्मपादं(१) तद्वद्वक्वनमुच्यते ॥२८७.०४० संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् ।२८७.०४१ वाह्यपार्ष्णिप्रयोगात्तु(२) यत्र तत्ताडनं मतम् ॥२८७.०४१ प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् ।२८७.०४२ मोटनेन चतुर्थेन विधिरेष बिधीयते ॥२८७.०४२ नाधत्तेऽधश्च पादं योऽश्वो लघुनि मण्डले ।२८७.०४३ मोटनोद्वक्कनाभ्यान्तु ग्राहयेत्पादमीशितं ॥२८७.०४३ वटयित्वासने(३) गाटं मन्दमादाय यो ब्रजेत् ।२८७.०४४ ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते ॥२८७.०४४ हत्वा पर्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् ।२८७.०४५ वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम्(४) ॥२८७.०४५ उत्थितो योऽङ्घ्रणानेन पार्ष्ण्निपादात्तुरङ्गमः ।२८७.०४६ गृह्यते यत्खलीकृत्य खलीकारः स चेष्यते ॥२८७.०४६ गतित्रये पियः पादमादत्ते नैव वाञ्छितः ।२८७.०४७ हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् ॥२८७.०४७ खलीकृत्य चतुष्केण तुरङ्गो वल्गयान्यया ।२८७.०४८ उच्छास्य ग्राह्यतेऽन्यत्र तत्स्यादुच्छासनं पुनः ॥२८७.०४८ टिप्पणी १ भठकालाद्यनुत्पादमिति ज.. २ बाह्यपार्श्वे प्रयोगात्त्विति ख.. ३ वण्टयित्वासने इति ख.. ४ ग्राहकण्टकपायनमिति ख.. पृष्ठ ६८ स्वभावं बहिरस्यन्तं तस्यां दिशि पदायनं ।२८७.०४९ नियोज्य ग्राहयेत्तत्तु मुखव्यापर्तनं मतम् ॥२८७.०४९ ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् ।२८७.०५० साधयेत्पञ्चधारासु क्रमशो मण्डलादिषु ॥२८७.०५० आजनोर्धाननं वाहं शिथिलं वाहयेत्सुधीः ।२८७.०५१ अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं ॥२८७.०५१ मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु ।२८७.०५२ यदा ससादिनो वश्यः सङ्गृह्णीयात्तदा हयं ॥२८७.०५२ न त्यजेत्पश्चिमं पादं यदा साधुर्भवेत्तदा ।२८७.०५३ तदाकृष्टिर्विधातव्या पाणिभ्यामिह बल्गया ॥२८७.०५३ तत्रत्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः ।२८७.०५४ धरायां पश्चिमौ पादौ अन्तरीक्षे यदाश्रयौ ॥२८७.०५४ तदा सन्धरणं कुर्याद्गाठवाहञ्च मुष्टिना ।२८७.०५५ सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति ॥२८७.०५५ शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः ।२८७.०५६ क्षिपेत्स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया ॥२८७.०५६ गोमयं लवणं मूत्रं क्वथितं मृत्समन्वितम् ।२८७.०५७ अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः ॥२८७.०५७ मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना ।२८७.०५८ दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः ॥२८७.०५८ यथा वश्यस्तथा शिक्षा विनश्यन्त्यतिवाहिताः ।२८७.०५९ अवाहिता न मिध्यन्ति तुङ्गवक्त्रांश्च वाहयेत् ॥२८७.०५९ सम्पीड्य जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं ।२८७.०६० पृष्ठ ६९ गोमूत्राकुटिला वेणी पद्ममण्डलमालिका ॥२८७.०६० पञ्चोलूखलिका कार्या गर्वितास्तेऽतिकीर्तिताः(१) ।२८७.०६१ संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम्(२) ॥२८७.०६१ वल्गितावल्गितौ चैव षोटा चेत्थमुदाहृतम् ।२८७.०६२ वीथीधनुःशतं यावदशीतिर्नवतिस्तथा ॥२८७.०६२ भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः ।२८७.०६३ मृगजङ्घो(३) मृगो वाजी सङ्कीर्णस्तत्समन्वियात् ॥२८७.०६३ शर्करामधुलाजादः सुगन्धोऽश्वः शुचिर्द्विजः ।२८७.०६४ तेजस्वी क्षत्रियश्चाश्बो विनीतो बुद्धिमांश्च यः ॥२८७.०६४ शूद्रोऽशुचिश्चलो मन्दो विरूपो विमतिः खलः ।२८७.०६५ वल्गया धार्यमाणोऽश्वो लालकं यश्च दर्शयेत् ॥२८७.०६५ धारासु योजनीयोऽसौ प्रग्रहग्रहमोक्षणैः ।२८७.०६६ अश्वादिलक्षणं वक्ष्ये शालिहोत्रो यथावदत् ॥२८७.०६६ इत्याग्नेये महापुराणे अश्ववाहनसारो नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ गोर्जितास्तेऽतिकीर्तिता इति ख.. २ यथाञ्चितमिति ञ.. ३ मृगञ्जय इति ख.. , ञ.. च पृष्ठ ७० अध्याय {२८८} ॒शथाष्टाशीत्यधिकद्विशततमोऽध्यायः अश्वचिकित्सा शालिहोत्र उवाच अश्वानां लक्षणं वक्ष्ये चिकित्साञ्चैव(१)सुश्रुत२८८.००१ हीनदन्तो विदन्तश्चकराली कृष्णतालुकः ॥२८८.००१ कृष्णजिह्वश्च यमजोजातमुष्कश्च यस्तथा ।२८८.००२ द्विशफश्च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः ॥२८८.००२ खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ।२८८.००३ श्वित्री च काकसादी च खरसारस्तथैव च ॥२८८.००३ वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च ।२८८.००४ कृष्णप्रोथश्च शूकश्च यश्च तित्तिरिसन्निभः ॥२८८.००४ विषमः श्वेतपादश्च ध्रुवावर्तविवर्जितः ।२८८.००५ अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥२८८.००५ रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः ।२८८.००६ प्रयाणे च ललाटे च कण्ठावर्ताः शुभा दश ॥२८८.००६ मृक्कण्याञ्च ललाटे च कर्णमूले निगालके ।२८८.००७ बाहुमूले गले श्रेष्ठा आवर्तास्त्वशुभाः परे ॥२८८.००७ शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः ।२८८.००८ सुवर्णवर्णाः स्निग्धाश्च प्रशस्यास्तु सदैव हि ॥२८८.००८ दीर्घग्रीवाक्षिकूटाश्च ह्रस्वकर्णाश्च शोभनाः ।२८८.००९ टिप्पणी १ चिकित्सन्तवेति ञ.. पृष्ठ ७१ राक्षान्तुरङ्गमा यत्र(१) विजयं वर्जयेत्ततः ॥२८८.००९ पालितस्तु हयो दन्ती शुभदो दुःखदोऽन्यथा ।२८८.०१० श्रियः पुत्रास्तु गन्धर्वा वाजिनो रत्नमुत्तमम् ॥२८८.०१० अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते ।२८८.०११ वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ॥२८८.०११ सिंहा गन्धकारी पिण्डी स्वेदश्च शिरसस्तथा ।२८८.०१२ हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ॥२८८.०१२ पिप्पलीसैन्धवयुतं शूलघ्नं चीष्णवारिणा ।२८८.०१३ नागरातिविषा मुस्ता सानन्ता बिल्वमालिका ॥२८८.०१३ क्वाथमेषां पिवेद्वाजी सर्वातीसारनाशनम् ।२८८.०१४ प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं शृतं(२) पयः ॥२८८.०१४ पर्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते ।२८८.०१५ द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ॥२८८.०१५ कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् ।२८८.०१६ दाऋइमं त्रिफला व्योषं गुडञ्च समभाविकम् ॥२८८.०१६ पिण्डमेतत्प्रदातव्यमश्वानां काशनाशनम् ।२८८.०१७ प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः ॥२८८.०१७ क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते ।२८८.०१८ प्रस्कन्धेषु च सर्वेषु श्रेय आदौ विशोधणम् ॥२८८.०१८ अभ्यङ्गोद्वर्तनैः स्नेहं नस्यवर्तिक्रमः स्मृतः ।२८८.०१९ ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः ॥२८८.०१९ लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः ।२८८.०२० टिप्पणी १ राज्ञीतुरङ्गमा यत्रेति ख.. २ घृतमिति ख.. पृष्ठ ७२ कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः ॥२८८.०२० मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् ।२८८.०२१ त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम् ॥२८८.०२१ अजापयःशृतमिदं सुशीतं शर्करान्वितं ।२८८.०२२ पीत्वा नीरशनो वाजी रक्तमेहात्प्रमुच्यते ॥२८८.०२२ मन्याहनुनिगालस्थशिराशोथो गलग्रहः ।२८८.०२३ अभ्यङ्गः कटुतैलेन(१) तत्र तेष्वेव शस्यते ॥२८८.०२३ गलग्रहगदो शोथः प्रायशो गलदेशके ।२८८.०२४ प्रत्यक्पुष्पी तथा बह्निः सैन्धवं सौरसो रसः ॥२८८.०२४ कृष्णाहिङ्गुयुतैरेभिः कृत्वा नस्यं न सीदति ।२८८.०२५ निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु ॥२८८.०२५ जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः ।२८८.०२६ तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता ॥२८८.०२६ क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी ।२८८.०२७ अभिघातेन खञ्जन्ति ये ह्यश्चास्तीव्रवेदनाः ॥२८८.०२७ परिषेकक्रिया तेषां तैलेनाशु रुजापहा ।२८८.०२८ दोषकोपाभिघाताभ्यां पक्वभिन्ने व्रणक्रमः ॥२८८.०२८ अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ॥२९॥२८८.०२९ प्रभूतसलिलः क्वाथः सुखोष्णः व्रणशोधनः ।२८८.०३० शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥२८८.०३० देवदारुवचायुग्मरजनीरक्तचन्दनैः ।२८८.०३१ तैलसिद्धं कषायेण गुडूच्याः पयसा सह ॥२८८.०३१ टिप्पणी १ तिलतैलेनेति ख.. पृष्ठ ७३ म्रक्षेण वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने ।२८८.०३२ रक्तस्रावो जलौकाभिर्नेत्रान्ते नेत्ररोगितः ॥२८८.०३२ खादितोडुम्बराश्वत्थकषायेण च साधनम् ।२८८.०३३ धात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः समैः ॥२८८.०३३ गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने ।२८८.०३४ उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ॥२८८.०३४ क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते(१) ।२८८.०३५ गोशकृन्मञ्जिकाकुष्ठरजनीतिलमर्षपैः ॥२८८.०३५ गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम् ।२८८.०३६ शीतो मधुयुतः क्वाथो नाशिकायां सशर्करः ॥२८८.०३६ रक्तपित्तहरः पानादश्वकर्णैस्तथैव च ।२८८.०३७ सप्तमे सप्तमे देयमश्वानां लवणं दिने ॥२८८.०३७ तथा भुक्तवतान्देया अतिपाने तु वारुणी ।२८८.०३८ जीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः ॥२८८.०३८ सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः ।२८८.०३९ विडङ्गापिप्पलीधान्यशताह्वालोध्रसैन्धवैः ॥२८८.०३९ मचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ।२८८.०४० लोध्रप्रियङ्गुकामुस्तापिप्पलीविश्वभेषजैः ॥२८८.०४० सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ।२८८.०४१ प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ॥२८८.०४१ निदाघे सगुडा देया मदिरा प्रतिपानके ।२८८.०४२ टिप्पणी वेधनमिस्यत इति ज.. , ञ.. च पृष्ठ ७४ लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ॥२८८.०४२ भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे ।२८८.०४३ निदाघोद्वृतपित्तार्ताः शरत्सु पुष्टशोणिताः ॥२८८.०४३ प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् ।२८८.०४४ पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ॥२८८.०४४ स्नेहव्यापद्भवो येषां कार्यं तेषां विरूक्षणम् ।२८८.०४५ त्र्यहं यवागूरूक्षा स्याद्भोजनं तक्रसंयुतम् ॥२८८.०४५ शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ।२८८.०४६ वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ॥२८८.०४६ गुर्वभिष्यन्दिभक्तानि व्यायामं स्नाजमातपम् ।२८८.०४७ वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ॥२८८.०४७ स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे ।२८८.०४८ अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते ॥२८८.०४८ युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् ।२८८.०४९ ग्रीष्मे त्रिस्नानपानं स्यच्चिरं तस्यायगाहनम् ॥२८८.०४९ निस्तूषाणां प्रदातव्या यवानां चतुराटकी ।२८८.०५० चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ॥२८८.०५० अहोरात्रेण चार्धस्य यवसस्य तुला दश ।२८८.०५१ अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ वुषस्य वा ॥२८८.०५१ दूर्वा पित्तं यवः कासं वुषश्च श्लोष्मसञ्चयम् ।२८८.०५२ नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ॥२८८.०५२ वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ।२८८.०५३ न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ॥२८८.०५३ पृष्ठ ७५ द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ।२८८.०५४ पश्चाद्धनुश्च कर्तर्व्यो दूरकीलव्यपाश्रयः ॥२८८.०५४ वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः ।२८८.०५५ यत्रोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः ।२८८.०५५ कृकवाक्वजकपयो धार्यश्चाश्वगृहे मृगाः ॥२८८.०५५ इत्याग्नेये महापुराणे अश्वायुर्वेदो नामाष्टाशीत्यधिकद्विशततमोऽध्यायः अध्याय {२८९} ॒शथोननवत्यधिकद्विशततमोऽध्यायः अश्वशान्तिः शालिहोत्र उवाच अश्वशान्तिं प्रवक्ष्यामि वजिरोगविमर्दनीं ।२८९.००१ नित्यां नैमित्तकीं कम्यां त्रिविधां शृणु सुश्रुत ॥२८९.००१ शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं ।२८९.००२ हयराजं समभ्यर्च्य सावित्रैर्जुजुयाद्घृतं ॥२८९.००२ द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस्तथा भवेत् ।२८९.००३ अश्वयुक्शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ॥२८९.००३ वहिः कुर्याद्विशेषेण नासत्यौ वरुणं यजेत् ।२८९.००४ समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ॥२८९.००४ घतान्सर्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् ।२८९.००५ यवाज्यं जुहुयात्प्रार्च्य यजेदश्वांश्च साश्विनान् ॥२८९.००५ पृष्ठ ७६ विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः शृणु ।२८९.००६ मकरादौ हयानाञ्च पद्मैर्विष्णुं श्रियं यजेत् ॥२८९.००६ ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।२८९.००७ रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ॥२८९.००७ प्रत्येकं पूर्णकुम्भैश्च वेद्यान्तत्सौम्यतः स्थले ।२८९.००८ तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।२८९.००८ उपोषितेन कर्तव्यं कर्म चास्वरुजापहं ॥२८९.००८ इत्याग्नेये महापुराणे अश्वशान्तिर्नामोननवत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२९०} अथ नवत्यधिकद्विशततमोऽध्यायः गजशान्तिः शालिहोत्र उवाच गजशान्तिं प्रवक्ष्यामि गजरोगविमर्दनीम् ।२९०.००१ विष्णुं श्रियञ्च पञ्चम्यां नागमैरावतं यजेत् ॥२९०.००१ ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्नवणं यमं ।२९०.००२ चन्द्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं ॥२९०.००२ शेषं शैलान् कुञ्जरांश्च ये तेऽष्टौ देवयोनयः ।२९०.००३ विरुपाक्षं महापद्मं भद्रं सुमनसन्तथा ॥२९०.००३ कुमुदैरावणः पद्मः पुष्पदन्तोऽथ वामनः ।२९०.००४ सुप्रतीकोञ्जनो नागा अष्टौ होमोऽथ दक्षिणां ॥२९०.००४ पृष्ठ ७७ गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं सृणु ।२९०.००५ गजानाम्मकरादौ च ऐशान्यां नगराद्वहिः ॥२९०.००५ स्थण्डिले कमले मध्ये विष्णुं लक्ष्मीञ्च केशरे ।२९०.००६ ब्रह्माणं भास्करं पृथ्वीं यजेत्स्कन्दं ह्यनन्तकं ॥२९०.००६ खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् ।२९०.००७ वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां ॥२९०.००७ शूलं पद्मम्बहिर्वृन्ते चक्रे सूर्यन्तथाश्विनौ ।२९०.००८ वसूनष्ठौ तथा साध्यान् याम्येऽथ नैरृते दले ॥२९०.००८ देवानाङ्गिरसश्चाश्विभृगवो मरुतोऽनिले(१) ।२९०.००९ विश्वेदेवांस्तथा दक्षे रुद्रा शैद्रेऽथ मण्डले ॥२९०.००९ ततो वृत्तया रेखया तु देवान् वै वाह्यतो यजेत् ।२९०.०१० सूत्रकारानृषीन् वाणीं पूर्वादौ सरितो गिरीन् ॥२९०.०१० महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् ।२९०.०११ पद्मं चक्रं गदां शङ्खं चतुरश्रन्तु मण्डलं ॥२९०.०११ चतुर्धारं ततः कुम्भाः(२) अग्न्यादौ च पताकिकाः(३) ।२९०.०१२ चत्वारस्तोरणा द्वारि नागानैरवतादिकान् ॥२९०.०१२ पूर्वादौ चौषधीभिश्च देवानां भाजनं पृथक् ।२९०.०१३ पृथक्शताहुतीश्चाज्यैर्गजानर्च्य प्रदक्षिणं ॥२९०.०१३ नागं वह्निं देवतादीन् वाह्यैर्जग्मुः स्वकं गृहम् ।२९०.०१४ द्विजेभ्यो दिक्षिणां दद्याथयवैद्यादिकस्तथा ॥२९०.०१४ करिणीन्तु समारुह्य वदेत्कर्णन्तु कालवित् ।२९०.०१५ टिप्पणी १ मरुतोऽनल इति ज २ चतुःकुम्भा इति ञ.. ३ पताकिन इति ज.. पृष्ठ ७८ नागराजेऽमृते शान्तिं कृत्वामुस्मिन्(१) जपेन्मनुम् ॥२९०.०१५ श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः ।२९०.०१६ प्रभूर्माल्याग्रभक्तैस्त्वां पूजयिष्पति पार्थिवः ॥२९०.०१६ लोकस्तदाज्ञया पूजां करिष्यति तदा तव ।२९०.०१७ पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ॥२९०.०१७ तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ।२९०.०१८ देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥२९०.०१८ ऐरावणसुतः श्रीमानरिष्टो नाम वारणः ।२९०.०१९ श्रीगजानान्तु तत्तेजः सर्वमेवोपतिष्ठते ॥२९०.०१९ तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं ।२९०.०२० उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे ॥२९०.०२० इत्येवमभिषिक्तैनमारोहेत शुभे नृपः ।२९०.०२१ तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः ॥२९०.०२१ शालास्वसौ स्थण्डिलेऽब्जे दिकपालादीन् यजेद्वहिः ।२९०.०२२ केशरेषु बलं नागं भुवञ्चैच सरस्वतीं ॥२९०.०२२ मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः ।२९०.०२३ हुत्वा देयस्तु कलसो रसपूर्णो द्विजाय च ॥२९०.०२३ गजाध्यक्षं हस्तिपञ्च गणितज्ञञ्च पूजयेत् ।२९०.०२४ गजाध्यक्षाय तन्दद्यात्डिण्डिमं सोपि वादयेत् ।२९०.०२४ शुभगम्भीरशब्दैः स्याज्जघनस्थोऽभिवादयेत् ॥२९०.०२४ इत्याग्नेये महापुराणे गजशान्तिर्नाम नवत्यधिकद्विशततमोऽध्यायः ॥ टिप्पणी १ कृद्वान्यस्मिन्निति ख.. , ज.. , ञ.. च पृष्ठ ७९ अध्याय {२९१} अथैकनवत्यधिकद्विशततमोऽध्यायः शान्त्यायुर्वेदः धन्वन्तरिरुवाच गोविप्रपालनं कर्यं रज्ञा गोशान्तिमावदे ।२९१.००१ गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥२९१.००१ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं परं ।२९१.००२ गवां कण्डूयनं वारि शृङ्गस्याघौघमर्दनम् ॥२९१.००२ गोमूत्रं गोमयं क्षीरं दधि सर्पश्च रोचना ।२९१.००३ शडङ्गं परमं पाने दुःस्वप्नाद्यादिवारणं ॥२९१.००३ रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां ।२९१.००४ यद्गृहे दुःखिता गावः स याति नरकन्नरः ॥२९१.००४ परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् ।२९१.००५ गोदानात्कीर्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ॥२९१.००५ गवां श्वासात्पवित्रा भूः स्पर्शनात्किल्विषक्षयः ।२९१.००६ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥२९१.००६ एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ।२९१.००७ सर्वाशुभविनाशाय पुराचीरतमीश्वरैः ॥२९१.००७ प्रत्येकञ्च त्र्यहाभ्यम्तं महासान्तपनं स्मृतं ।२९१.००८ सर्वकामप्रदञ्चैतत्सर्वाशुभविमर्दनम् ॥२९१.००८ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।२९१.००९ निर्मलाः सर्वकामाप्त्या स्युर्गगाः स्पुर्नतोत्तमाः ॥२९१.००९ पृष्ठ ८० त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् ।२९१.०१० त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥२९१.०१० तप्तकृच्छ्रव्रतं सर्वपापघ्नं ब्रह्मलोकदं ।२९१.०११ शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं ॥२९१.०११ गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्याच्च गोरसैः ।२९१.०१२ गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती ॥२९१.०१२ मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् ।२९१.०१३ विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत् ॥२९१.०१३ गितैर्नृत्यैरप्सरोभिर्विमाने तत्र मोदते ।२९१.०१४ गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥२९१.०१४ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं ।२९१.०१५ अन्नमेव परं गावो देवानां हविरुत्तमम् ॥२९१.०१५ पावनं सर्वभूतानां क्षरन्ति च वदन्ति च ।२९१.०१६ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥२९१.०१६ ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः ।२९१.०१७ सर्वेषामेव भूतानां गावः शरणमुत्तमं ॥२९१.०१७ गावः पवित्रं परमं गावो माङ्गल्यमुत्तमं ।२९१.०१८ गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ॥२९१.०१८ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।२९१.०१९ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥२९१.०१९ ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।२९१.०२० एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥२९१.०२० पृष्ठ ८१ देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।२९१.०२१ धार्यते वै सदा तस्मात्सर्वे पूज्यतमा मताः ॥२९१.०२१ पिवन्ति यत्र तत्तीर्थं गङ्गाद्या गाव एव हि ।२९१.०२२ गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा शृणु ॥२९१.०२२ शृङ्गामयेषु धेनूनां तैलं दद्यात्ससैन्धवं ।२९१.०२३ शृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं ॥२९१.०२३ कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।२९१.०२४ सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः ॥२९१.०२४ बिल्वमूलमपामार्गन्धातकी चसपाटला ।२९१.०२५ कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं ॥२९१.०२५ दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितं ।२९१.०२६ मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं ॥२९१.०२६ शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ।२९१.०२७ हृच्छूले वस्तिशूले च वातरोगे क्षये तथा ॥२९१.०२७ त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते ।२९१.०२८ अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् ॥२९१.०२८ सर्वेषु कोष्ठरोगेषु तथाशाखागदेषु च ।२९१.०२९ शृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत् ॥२९१.०२९ दातव्या भग्नसन्धाने प्रियङ्गुर्लबणान्विता ।२९१.०३० तैलं वातहरं पित्ते मधुयष्टीविपाचितं ॥२९१.०३० कफे व्योषञ्च समधु सपुष्टकरजोऽस्रजे ।२९१.०३१ तैलाज्यं हरितालञ्च भग्नक्षतिशृतन्ददेत् ॥२९१.०३१ मासास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ।२९१.०३२ पृष्ठ ८२ एषां पिण्डी सलवणा वत्सानां पुष्टिदात्वियं ॥२९१.०३२ बलप्रदा विषाणां स्यद्ग्रहनाशाय धूपकः ।२९१.०३३ देवदारु वचा मांसी गुग्गुलुर्हिङ्गुसर्षपाः ॥२९१.०३३ ग्रहादिगदनाशाय एष धूपो गवां हितः ।२९१.०३४ घण्ठा चैव गवां कार्या धूपेनानेन भूपिता ॥२९१.०३४ अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् ।२९१.०३५ रसायनञ्च पिन्याकं मत्तो यो धार्यते गृहे ॥२९१.०३५ भवां पुरीषे पञ्चभ्यां नित्यं शान्त्यै श्रियं यजेत् ।२९१.०३६ वासुदेवञ्च गन्धाद्यैरपरा शान्तिरुच्यते ॥२९१.०३६ अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं ।२९१.०३७ हरिरुद्रमजं सूर्यं श्रियमग्निं घृतेन च ॥२९१.०३७ दधि सम्प्राश्य गाः पूज्य कार्यं वाह्निप्रदक्षिणं ।२९१.०३८ वृषाणां योजेयेद्युद्धं गीतवाद्यरवैर्वहिः ॥२९१.०३८ गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा ।२९१.०३९ नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया ॥२९१.०३९ स्थण्डिलेब्जे मध्यगते दिक्षु केशरगान् सुरान् ।२९१.०४० सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः ॥२९१.०४० खं विश्वरूपा सिद्धिश्च ऋद्धिः शान्तिश्च रोहिणी ।२९१.०४१ दिग्धेनवो हि पूर्वाद्याः कृशरैश्चन्द्र ईश्वरः ॥२९१.०४१ दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् ।२९१.०४२ क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् ॥२९१.०४२ शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् ।२९१.०४३ गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः ॥२९१.०४३ पृष्ठ ८३ अग्निरुवाच शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् ।२९१.०४४ पालकाप्योऽङ्गराजाय गजायुर्वेदमब्रवीत् ॥२९१.०४४ इत्याग्नेये महापुराणे शान्त्यायुर्वेदो नामैकनवत्यधिकद्विशततमोऽध्यायः अध्याय {२९२} अथ द्विनवत्यधिकद्विशततमोऽध्यायः मन्त्रपरिभाषा अग्निरुवाच मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।२९२.००१ विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥२९२.००१ दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः ।२९२.००२ वर्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवेन ॥२९२.००२ पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।२९२.००३ स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥२९२.००३ स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः ।२९२.००४ शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(१) ॥२९२.००४ क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र(२) नपुंसकाः ।२९२.००५ मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥२९२.००५ तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।२९२.००६ शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥२९२.००६ टिप्पणी १ बन्धोच्चाटवशेषु चेति ज.. २ स्त्रियो नात्रेति ख.. पृष्ठ ८४ आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ।२९२.००७ सौम्यमन्त्रस्तथाग्नेयः फट्कारेणान्ततो युतः ॥२९२.००७ सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।२९२.००८ श्वापकालो महावाहो जागरो दक्षिणावहः ॥२९२.००८ आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् ।२९२.००९ प्रबोधकालं जानीयादुभयोरुभयोरहः ॥२९२.००९ दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् ।२९२.०१० राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥२९२.०१० गोपालककुटीं प्रायात्पूर्णामित्युदिता लिपिः ।२९२.०११ नक्षेत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ ॥२९२.०११ वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः ।२९२.०१२ लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश्च योजयेत् ॥२९२.०१२ लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।२९२.०१३ सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥२९२.०१३ सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि(१) ।२९२.०१४ सिद्धे सिद्धो जपात्साध्यो जपपूजाहुतादिना(२) ॥२९२.०१४ सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ।२९२.०१५ दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः ॥२९२.०१५ प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।२९२.०१६ श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेदीप्सितं मनुम् ॥२९२.०१६ धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।२९२.०१७ टिप्पणी १ सिद्धद्यन्तदलैरपीति ज.. २ जपपूर्णाहुतादिनेति ख.. पृष्ठ ८५ सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥२९२.०१७ निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।२९२.०१८ शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् ॥२९२.०१८ कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः ।२९२.०१९ स तूपदेश्यः पुत्रश्च विनयी वसुदस्तथा ॥२९२.०१९ मन्त्रन्दद्यात्सुसिद्धौ तु सहस्रं देशिकं जपेत् ।२९२.०२० यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ॥२९२.०२० पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् ।२९२.०२१ मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः ॥२९२.०२१ क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ।२९२.०२२ सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ॥२९२.०२२ बहुमन्त्रवतः पुंसः का कथा शिव एव सः ।२९२.०२३ दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति ॥२९२.०२३ वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् ।२९२.०२४ वीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ॥२९२.०२४ सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।२९२.०२५ जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः ॥२९२.०२५ द्रव्यानुक्तौ घृतं होमे जपोऽशक्तस्य सर्वतः ।२९२.०२६ मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् ॥२९२.०२६ जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ।२९२.०२७ साधकस्य भवेत्तृप्ता ध्यानहोमार्चनादिना ॥२९२.०२७ उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।२९२.०२८ जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ॥२९२.०२८ पृष्ठ ८६ प्राङ्मुखोऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् ।२९२.०२९ प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः ॥२९२.०२९ आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् ।२९२.०३० कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥२९२.०३० सिद्धौ यवागूपूपैर्वा पयो भक्ष्यं हविष्यकम् ।२९२.०३१ मन्त्रस्य देवता तावत्(१) तिथिवारेषु वै जपेत् ॥२९२.०३१ कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ।२९२.०३२ दस्रो यमोऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥२९२.०३२ सर्पाः पितरोऽथ भगोऽर्यमा शोतेतरद्युतिः ।२९२.०३३ त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निरृतिर्जलम् ॥२९२.०३३ विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।२९२.०३४ अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः ॥२९२.०३४ अग्निदस्रावुमा निघ्नो नागश्चन्द्रो दिवाकरः ।२९२.०३५ मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥२९२.०३५ पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।२९२.०३६ हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ॥२९२.०३६ एते सुर्यादिवारेशा लिपिन्यासोऽथ कथ्यते ।२९२.०३७ केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥२९२.०३७ नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ।२९२.०३८ वर्णान् पञ्चसुवर्गानां(२) बाहुचरणसन्धिषु ॥२९२.०३८ पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ।२९२.०३९ टिप्पणी १ तरेति ख.. २ पञ्चस्वरवर्गाणामिति ख.. पृष्ठ ८७ यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥२९२.०३९ त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।२९२.०४० वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥२९२.०४० श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।२९२.०४१ अग्नीशो भावभूतिश्च तिथीशः स्थानुको हरः ॥२९२.०४१ दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।२९२.०४२ अक्रूरश्च महासेनः शरण्या देवता अमूः ॥२९२.०४२ ततः क्रोधीशत्तण्डौ च पञ्चान्तकशिवोत्तमौ ।२९२.०४३ तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः ॥२९२.०४३ अजेशः शर्मसोनेशौ तथा लाङ्गलिदारुकौ ।२९२.०४४ अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥२९२.०४४ अत्रिर्मोनश्च मेषश्च लोहितश्च शिखी तथा ।२९२.०४५ छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ ॥२९२.०४५ भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः ।२९२.०४६ श्वेतो भृगुर्लगुडीशाक्षश्च सम्बर्तकः स्मृतः ॥२९२.०४६ रुद्रात्मशक्तान् लिख्यादीन्नमोन्तान् विन्यसेत्क्रमात् ।२९२.०४७ अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥२९२.०४७ हृल्लेखाव्योमसपूर्वाण्येतान्यङ्गानि विन्यसेत् ।२९२.०४८ हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्धृदये नमः ॥२९२.०४८ स्वाहा शिरस्यथ वषट्शिखायां कवचे छूं ।२९२.०४९ वौषत्नेत्रेऽस्त्राय फटस्यात्पञ्चाङ्गं नेत्रवर्जितम् ॥२९२.०४९ निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।२९२.०५० क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥२९२.०५० पृष्ठ ८८ लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।२९२.०५१ कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ।२९२.०५१ निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्ति मातृभिः ॥२९२.०५१ इत्याग्नेये महापुराणे मन्त्रपरिभाषा नाम द्विनवत्यधिकद्विशततमोऽध्यायः अध्याय {२९३} अथ त्रिनवत्यधिकद्विशततमोऽध्यायः नागलक्षणानि अग्निरुचाच नागादयोऽथ भावादिदशस्थानानि कर्म च ।२९३.००१ सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ॥२९३.००१ शेषवासुकितक्षाख्याः कर्कटोऽब्जो महाम्बुजः ।२९३.००२ शङ्खपालश्च कुलिक इत्यष्टौनागवर्यकाः ॥२९३.००२ दशाष्टपञ्चत्रिगुणशतमूर्धान्वितौ क्रमात् ।२९३.००३ विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्तितौ ॥२९३.००३ तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।२९३.००४ फणिमण्डलिराजीलवातपित्तकफात्मकाः ॥२९३.००४ व्यन्तरा दोषमिश्रास्ते सर्पां दर्वीकराः स्मृताः ।२९३.००५ रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः(१) ॥२९३.००५ गोनसा मन्दगा दीर्घा मण्डलैर्विधैश्चिताः(२) ।२९३.००६ टिप्पणी १ रथाङ्गलाङ्गलत्रमुष्टिकाङ्कुशधारिण इति ख.. २ स्थिता इति ख.. पृष्ठ ८९ राजिलाश्चित्रिताः स्निग्धास्तिर्यगूर्ध्वञ्च वाजिभिः ॥२९३.००६ व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः ।२९३.००७ चतुर्विधास्ते षड्विंशभेदाः षोडश गोनसाः ॥२९३.००७ त्रयोदश च राजीला व्यन्तरा एकविंशतिः ।२९३.००८ येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ॥२९३.००८ आषाढादित्रिमासैः स्याद्गर्भो माषचतुष्टये ।२९३.००९ अण्ड्कानां शते द्वे च चत्वारिंशत्प्रसूयते ॥२९३.००९ सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।२९३.०१० उन्मीलतेऽक्षि सप्ताहात्कृष्णो मासाद्भवेद्वहिः ॥२९३.०१० द्वादशाहात्सुबोधः स्यात्दन्ताः स्युः सूर्यदर्शनात् ।२९३.०११ द्वात्रिंशद्दिनविंशत्या चतस्रस्तेषु दंष्त्रिकाः ॥२९३.०११ कराली मकरी कालरात्री च यमदूतिका ।२९३.०१२ एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ॥२९३.०१२ षन्मासान्मुच्यते कृत्तिं जोवेत्सष्टिसमाद्वयं ।२९३.०१३ नागाः सूर्यादिवारेशाः सप्त उक्ता दिवा निशि ॥२९३.०१३ स्वेषां षट्प्रतिवारेषु कुलिकः सर्वसन्धिषु ।२९३.०१४ शङ्खेन वा महाब्जेन सह तस्योदयोऽथवा ॥२९३.०१४ द्वयीर्वा नाडिकामन्त्रमन्त्रकं(१) कुलिकोदयः ।२९३.०१५ दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः(२) ॥२९३.०१५ कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्वनी ।२९३.०१६ विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी ॥२९३.०१६ हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।२९३.०१७ टिप्पणी १ नाडिकामात्रसन्त्रकमिति ञ.. २ विनिर्दिशेदिति क.. , ख.. , ज.. , ट.. च पृष्ठ ९० षष्ठी रैक्ता शिवा निन्द्या पञ्चमी च चतुर्दशी ॥२९३.०१७ सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ।२९३.०१८ एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ॥२९३.०१८ अदंशमवगुप्तं(१) स्याद्दंशमेवं चतुर्विधम् ।२९३.०१९ त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा ॥२९३.०१९ नक्तन्त्वेकाङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः ।२९३.०२० दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः(२) ॥२९३.०२० सतोदो रन्थितो दंशः सविषो न्यस्तनिर्विषः ।२९३.०२१ देवालये शून्यगृहे वल्मीकोद्यानकोटरे ॥२९३.०२१ रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।२९३.०२२ द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्वताग्रतः ॥२९३.०२२ विलहद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।२९३.०२३ शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरेणेषु च ॥२९३.०२३ वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि ।२९३.०२४ तालौ शङ्खे गले मूर्ध्नि चिवुके नाभिपादयोः ॥२९३.०२४ दंशोऽशुभः शुभो दूतः पुष्पहस्तः सुवाक्सुधीः ।२९३.०२५ लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः ॥२९३.०२५ अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः ।२९३.०२६ विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् ॥२९३.०२६ शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।२९३.०२७ आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः ॥२९३.०२७ कुचमर्दी नखच्छेदी गुदस्पृक्पादलेखकः ।२९३.०२८ टिप्पणी १ सदंशमवलुप्तमिति ञ.. २ कण्ठशोषरुजान्त्रित इति ञ.. पृष्ठ ९१ केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ॥२९३.०२८ इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः ।२९३.०२९ आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ॥२९३.०२९ दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् ।२९३.०३० दूताङ्घ्रिचलनं दुष्ठमुत्थितिर्निश्चला शुभा ॥२९३.०३० जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र सम्मागतः ।२९३.०३१ जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ॥२९३.०३१ दूतस्य वाक्प्रदुष्टा सा पूर्वामजार्धनिन्दिता ।२९३.०३२ विभक्तैस्तस्य वाक्यान्तैर्विषर्निर्विषकालता(?) ॥२९३.०३२ आद्यैः स्वरैश्च काद्यश्च वर्गैर्भिन्नलिपिर्द्विधा ।२९३.०३३ स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ॥२९३.०३३ वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।२९३.०३४ नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ॥२९३.०३४ दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ।२९३.०३५ प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ॥२९३.०३५ प्रस्थाने मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः ।२९३.०३६ प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ॥२९३.०३६ शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।२९३.०३७ अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ॥२९३.०३७ वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुरजध्वजौ ।२९३.०३८ क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः ॥२९३.०३८ तण्डुला हेम रुप्यञ्च सिद्धयेऽभिमुखा अमी ।२९३.०३९ सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत् ॥२९३.०३९ पृष्ठ ९२ गलस्थटङ्गो गोमायुगृध्रोलूककपर्दिकाः ।२९३.०४० तैलं कपालकार्पासा निषेधे भस्म नष्टये ॥२९३.०४० विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।२९३.०४१ विषदंशो ललाटं यात्यतोनेत्रं ततौ सुखम् ।२९३.०४१ आस्याच्च वचनीनाड्यौ धातून प्राप्नोति हि क्रमात् ॥२९३.०४१ इत्याग्नेये महापुराणे नागलक्षणदिर्नाम त्रिनवत्यधिकद्विशततमोऽध्यायः अध्याय {२९४} अथ चतुर्नवत्यधिकद्विशततमोऽध्यायः दष्टचिकित्सा अग्निरुवाच मन्त्रध्यानौषधैर्दष्टचिकित्सां प्रवदामि ते ।२९४.००१ ओं नमो भगवते नीलकण्ठायेति ।२९४.००१ जपनाद्विषहानिः स्यदौषधं जीवरक्षणं ॥२९४.००१ साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते ।२९४.००२ जङ्गमं सर्पभूषादि शृङ्ग्यादि स्थावरं विषं ॥२९४.००२ शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं(१) शिवः ।२९४.००३ वियतेर्नाममन्त्रोऽयं तार्क्षः शब्दमयः स्मृतः ॥२९४.००३ ओं ज्वल महामते हृदयाय गरुडविरालशिरसे(२) गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय वित्रासय विम[!!!] टिप्पणी १ तारकः इति ख.. २ गरुडविलासशिरसे इति ख.. पृष्ठ ९३ र्दय विमर्दय कवचाय अप्रतिहतशामनं वं हूं फटस्त्राय उग्ररूपवारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं वह्निराभूतकर्णकं मातृकाम्बुजं कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् ।२९४.००४ अङ्गष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः(१) ॥२९४.००४ पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं ।२९४.००५ वृत्तार्धमाप्यपद्मार्धं शुक्लं वरूणदैवतं ॥२९४.००५ त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं ।२९४.००६ वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् ॥२९४.००६ अङ्गुष्ठाद्यङ्गुलीमध्ये पर्यस्तेषु स्ववेश्मसु ।२९४.००७ सुवर्णनागवाहेन वेष्ठितेषु न्यसेत्क्रमात् ॥२९४.००७ वियतेश्चतुरो वर्णान् सुमण्डलसमत्विषः ।२९४.००८ अरूपे रवतन्मात्रे(२) आकाशेशिवदेवते ॥२९४.००८ कनिष्ठामध्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् ।२९४.००९ नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ॥२९४.००९ भूतादिवर्णान् विन्यसेदङ्गुष्टाद्यन्तपर्वसु ।२९४.०१० तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः ॥२९४.०१० स्पर्शनादेवतार्क्षेण हस्ते हन्याद्विषद्वयं ।२९४.०११ मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ॥२९४.०११ श्रेष्ठद्व्यङ्गुलिभिर्देहनाभिस्थानेषु पर्वसु ।२९४.०१२ टिप्पणी १ भेदिकास्तथेति ख.. २ वरतन्मत्रे इति ख.. पृष्ठ ९४ आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ॥२९४.०१२ कुङ्कुमारुणमाकण्ठादाकेशान्तात्सितेतरं ।२९४.०१३ ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ॥२९४.०१३ नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः ।२९४.०१४ एवन्तात्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ॥२९४.०१४ सुष्टिस्तार्क्षकरस्यान्तःस्थिताङ्गुष्ठविषापहा ।२९४.०१५ तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ॥२९४.०१५ कुर्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया ।२९४.०१६ आकाशादेष भूवीजः पञ्चार्णाधिपतिर्मनुः ॥२९४.०१६ संस्तम्भयेतिविषतो भाषया स्तम्भ्येद्विषम् ।२९४.०१७ व्यत्यस्तभूषया वीजो मन्त्रोऽयं साधुसाधितः ॥२९४.०१७ संप्लवः प्लावय यमः(१) शब्दाद्यः संहरेद्विषं ।२९४.०१८ दण्डमुत्थापयेदेष सुजप्ताम्भोऽभिषेकतः ॥२९४.०१८ सुजप्तशङ्खभेर्यादिनिस्वनश्रवणेन वा ।२९४.०१९ संदहत्येव संयुक्तो भूतेजोव्यत्ययात्स्थितः ॥२९४.०१९ भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ ।२९४.०२० अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ॥२९४.०२० एतत्कर्म नयेन्मन्त्री गरुडाकृतिविग्रहः ।२९४.०२१ तार्क्षवर्णगेहस्थस्तज्जपान्नाशयेद्विषम् ॥२९४.०२१ जामुदण्डीदमुदितं स्वधाश्रीवीजलाञ्छितं ।२९४.०२२ स्नानपानात्सर्वविषं ज्वरातोगापमृत्युजित् ॥२९४.०२२ पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा ।२९४.०२३ टिप्पणी १ यश इति ञ.. पृष्ठ ९५ पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ॥२९४.०२३ द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् पक्षिराजाय विध्महे पक्षिदेवाय धीमहि तत्रो गरुड प्रचोदयात् वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ॥ सकालो लाङ्गली चेति नीलकण्ठाद्यमीरितं ।२९४.०२४ वक्षःकण्ठशिखाश्वेतं न्यसेत्स्तम्भे सुसंस्कृतौ ॥२९४.०२४ हर हर हृदयाय नमः कपर्दिने च शिरसे नीलकण्ठाय वै शिखां कालकूटविषभक्षणाय स्वाहा अथ वर्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैराननैर्युक्तं श्वेतपीतारुणासितैः अभयं वरदं चापं वासुकिञ्च दधद्भुजैः ।२९४.०२५ यस्योपरीतपार्श्वस्थगौरीरुद्रोऽस्य देवता ॥२९४.०२५ पादजानुगुहानाभिहृत्कण्ठाननमूर्धसु ।२९४.०२६ मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥२९४.०२६ तर्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर्न्यसेत् ।२९४.०२७ ध्यात्वैवं संहरेत्क्षिप्रं वद्धया शूलमुद्रया ॥२९४.०२७ कनिष्ठा ज्येष्ठया वद्धा तिश्रोऽन्याः प्रसृतेर्जवाः ।२९४.०२८ विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ॥२९४.०२८ ओं नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा अमलनीलकण्ठाय नैकसर्वविषापहाय नमस्ते रुद्रमन्यव इतिसर्मार्जनाद्विषं विनश्यति न सन्देहः कर्णजाप्या उपानहावा पृष्ठ ९६ यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् ।२९४.०२९ विषव्याधिविनाशः स्यात्कृत्वा रुद्रविधानकं ॥२९४.०२९ इत्याग्नेये महापुराणे दष्टचिकित्सा नाम चतुर्णवत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२९५} अथ पञ्चनवत्यधिकद्विशततमोऽध्यायः पञ्चाङ्गरुद्रविधानं अग्निरुवाच वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्वदं परं ।२९५.००१ हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ॥२९५.००१ शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।२९५.००२ शतरुद्रियमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ॥२९५.००२ पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्तः क्रमात् ।२९५.००३ यज्जाग्रत इति सूक्तं यदृचं मानसं विदुः ॥२९५.००३ ऋषिः स्याच्छिवमङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं ।२९५.००४ शिवः सहस्रशीर्षेति तस्य नारायणोऽप्यृषिः ॥२९५.००४ देवता पुरुषोऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् ।२९५.००५ अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः(१) ॥२९५.००५ आद्यानान्तिमृणां त्रिष्टुप्छन्दोऽनुष्ठुव्द्वयोरपि ।२९५.००६ टिप्पणी १ उत्तरगोनस इति ज.. , ट.. च पृष्ठ ९७ छन्दस्त्रिष्टुभमन्त्यायाः पुरुषोऽस्यापि देषता ॥२९५.००६ आशुरिन्त्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं ।२९५.००७ ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्चके ॥२९५.००७ पृथक्पृथक्देवताः स्युः पुरुविदङ्गदेवता ।२९५.००८ अवशिष्टदैवतेषु छन्दोऽनुष्टुवुदाहृतं ॥२९५.००८ असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः(१) ।२९५.००९ पङ्क्तिच्छन्दोऽथ मर्माणि त्वपलिङ्गोक्तदेवताः ॥२९५.००९ रौद्राध्याये च सर्वस्मिन्नार्षं स्यात्परमेष्वपि ।२९५.०१० प्रजापतिर्वा देवानां कुत्सस्य तिसृणां पुनः ॥२९५.०१० मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः ।२९५.०११ आद्योनुवाकोऽथ पूर्व एकरुद्राख्यदैवतः ॥२९५.०११ छन्दो गायत्र्यमाद्याया अनुष्टुप्तिसृणामृचाम् ।२९५.०१२ तिसृणाञ्च तथा पङ्क्तिरनुष्टुवथ संस्मृतम् ॥२९५.०१२ द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः ।२९५.०१३ हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च ॥२९५.०१३ पञ्चर्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाककः(२) ।२९५.०१४ विंशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता ॥२९५.०१४ ऋग्द्वितीया त्रिजगती त्रिष्टुवेव च ।२९५.०१५ अनुष्टुभो यजुस्तिस्र आर्यादिज्ञः सुसिद्धिभाक् ॥२९५.०१५ त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्दनं(३) ।२९५.०१६ टिप्पणी १ भवित्रीति त्रिष्टुब्लिङ्गोक्तदेवतेति ख.. २ रुद्रात्मवाचक इति ज.. , ट.. च ३ विषव्याधिविमर्दनमिति ज.. पृष्ठ ९८ इं श्रीं ह्रीं ह्रौं हूं(१) त्रैलोक्यमोहनाय विष्णवे नमः ।२९५.०१६ अगुष्टुभं नृसिंहेन विषव्याधिविनाशनं ॥२९५.०१६ ओं इं इं(२) उग्रवीरं मंहाविष्णुं ज्वलन्तं सर्वतोमुखं ।२९५.०१७ नृसिंहं भीषणं मृत्युमृत्युम्नमाम्यहं ॥२९५.०१७ अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।२९५.०१८ द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्दनौ ॥२९५.०१८ कुब्जिका त्रिपुरा गौरी चन्द्रिका(३) विषहारिणी ।२९५.०१९ प्रसादमन्त्रो विषहृदायुरारोग्यवर्धनः ॥२९५.०१९ सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ॥२९५.०१९ इत्याग्नेये महापुराणे पञ्चाङ्गरुद्रविधानंनाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {२९६} अथ षन्नवत्यधिकद्विशततमोऽध्यायः विषहृन्मन्त्रौषधं अग्निरुवाच । ओं नमो भगवते रुद्राय छिन्द २ विषं ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं उत्थपय २ दष्टकं कम्पय २ जल्पय २ सर्पदष्टमुत्थापय लल २ बन्ध २ गोचय २ वररुद्र गच्छ २ बध २ त्रुट २ भीषय २ मुष्टिना संहर विषं ठ ठ टिप्पणी १ ओं ह्रां ह्रीं ह्रूमिति ञ.. २ ओं हौं हं इति ज.. ३ चण्डिका इति ञ.. पृष्ठ ९९ पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ओं नमो भगवते रुद्र नाशय विषं स्थावरजङ्गमं कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं नाशय धम २ दम २ वम २ मेघान्धकारधाराकर्षनिर्विषयीभव संहर २ गच्छ २ आवेशय २ विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ओं क्षिप ओं क्षिप स्वाहा ओं ह्रीं खीं सः ठन्द्रौं ह्रीं ठः जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ॥१॥२९६.००१ एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः ।२९६.००२ गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ॥२९६.००२ ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व २(१) गर्ज २ भ्रामय २ मुञ्च २ मुह्य २ कट २ आविश २ सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ २ पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः ।२९६.००३ दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ॥२९६.००३ विषशान्त्यै देहाद्दंशं ज्वालकोकनदादिना(२) ।२९६.००४ शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ॥२९६.००४ विषं विनाशयेत्पानलेपनेनाञ्जनादिना ।२९६.००५ शिरीषपुश्पस्य रसभावितं मरिचं सितं ॥२९६.००५ पाननस्याञ्जनाद्यैश्च विषं हन्यान्न संशयः ।२९६.००६ कोषातकीवचाहिङ्गुशिरीशार्कपयोयुतं ॥२९६.००६ टिप्पणी १ गुलु २ इति ञ.. २ ज्वालको कलदालिनेति ख.. पृष्ठ १०० कुटुत्रयं समेषाम्भो हरेन्नस्यादिना विषं ।२९६.००७ रामठेक्ष्वाकुसर्वाङ्गचूर्णं नस्याद्विषापहं ॥२९६.००७ इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा ।२९६.००८ तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्ययिषापहं ।२९६.००८ पञ्चाङ्गं कृष्णपञ्चभ्यां शिरीषस्य विषापहं ॥२९६.००८ इत्याग्नेये महापुरणे विषहृन्मन्त्रौषधं नाम षन्नवत्यधिकद्विशततमोऽध्यायः अध्याय {२९७} अथ सप्तनवत्यधिकद्विशततमोऽध्यायः गोनसादिचिकित्सा अग्निरुचाच गोनसादिचिकित्साञ्च वशिष्ठ शृणु वच्मि ते ।२९७.००१ ह्रीं ह्रीं अमलपक्षि स्वाहा ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ॥२९७.००१ लशुनं रामठफलं कुष्ठाग्निव्योषकं विषे ।२९७.००२ स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाहिजे विषे ॥२९७.००२ अथ राजिलदष्टे च पेया कृष्णा समैन्धवा ।२९७.००३ आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ॥२९७.००३ सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।२९७.००४ व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ॥२९७.००४ चूर्णितैर्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ।२९७.००५ पृष्ठ १०१ रोमनिर्गुण्डिकाकोकवर्णैर्वा लशुनं समं ॥२९७.००५ मुनिपत्रैः कृतस्वेदं दष्टं काञ्चिकपाचितैः ।२९७.००६ मूषिकाः षोडश प्रोक्ता रसङ्कार्पासजम्पिवेत् ॥२९७.००६ सतैलं मूषिकार्तिघ्नं फलिनीकुसुमन्तथा ।२९७.००७ सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ॥२९७.००७ चिकित्सा विंषतिर्भूता लूताविषहरो गणः ।२९७.००८ पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ॥२९७.००८ निर्गुण्डी शारिवा शेलु लूतार्तं सेचयेज्जलैः ।२९७.००९ गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ॥२९७.००९ करञ्जास्थि च तत्पङ्कैः(१) वृश्चिकार्तिहरं शृणु ।२९७.०१० मञ्जिष्ठा चन्दनं व्योषपुष्पं शिरीषकौमुदं ॥२९७.०१० संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः ।२९७.०११ ओं नमो भगवते रुद्राय चिवि २(२) छिन्द २ किरि २ भिन्द २ खड्गे न छेदय २ शूलेन भेदय २ चक्रेण दारय २ ओं ह्रूं फट् मन्त्रेण मन्त्रितो देयो गर्धभादीन्निकृन्तति ॥२९७.०११ त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।२९७.०१२ अजाक्षीरेण पानादेर्गर्धभादेर्विषं हरेत् ॥२९७.०१२ हरेत्शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।२९७.०१३ सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ॥२९७.०१३ व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।२९७.०१४ टिप्पणी १ तत्पक्षैरिति ज.. , ञ.. , ट.. च २ चिरि २ इति ज.. पृष्ठ १०२ क्षारव्योषवचाडिङ्गुविडङ्गं सैन्धवन्नतं ॥२९७.०१४ अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।२९७.०१५ यष्टिव्योषगुडक्षीरयोगः(१) शूनो विषापहः ॥२९७.०१५ ओं सुभद्रायै नमः ओं सुप्रभायै नमः ।२९७.०१६ यान्यौषधानि गृह्यन्ते विधानेन विना जनैः ॥२९७.०१६ तेषां वीजन्त्व्या ग्राह्यमिति ब्रह्माब्रवीच्च ताम् ।२९७.०१७ ताम्प्रणम्यौषधीम्पश्चात्यवान् प्रक्षिप्य मुष्टिना ॥२९७.०१७ दश जप्त्वा मन्त्रमिदं नमस्कुर्यात्तदौषधं ।२९७.०१८ त्वामुद्धराम्यूर्ध्वनेत्रामनेनैव च भक्षयेत् ॥२९७.०१८ नमः पुरुषसिंहाय नमो गोपालकाय च ।२९७.०१९ आत्मनैवाभिजानाति रणे कृष्णपराजयं ॥२९७.०१९ एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु ।२९७.०२० नमो वैदूर्यमाते तन्न २ रक्ष मां सर्वविषेभ्यो गौरि गान्धारि चाण्डालि मातङ्गिनि स्वाहा हरिमाये औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ॥२९७.०२० भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।२९७.०२१ पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ॥२९७.०२१ इत्याग्नेये महापुराणे गोनसादिचिकित्सा नाम सप्तनवत्यधिकद्विशततमोऽध्यायः टिप्पणी १ षष्टिव्योषगुडक्षीरयोग इति क.. , ज.. , ञ.. , ट च पृष्ठ १०३ अध्याय {२९८} ॒शथाष्टनवत्यधिकद्विशततमोऽध्यायः बलग्रहहरबालतन्त्रम् अग्निरुवाच बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्दनं ।२९८.००१ अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ॥२९८.००१ गात्रोद्वेगो निराहारो नानाग्रीवाविवर्तनं ।२९८.००२ तच्चेष्टितमिदं तस्यान्मातॄणाञ्च बलं हरेत् ॥२९८.००२ सत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।२९८.००३ लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ॥२९८.००३ महिषाक्षेण धूपश्च द्विरात्रे भौषणी ग्रही ।२९८.००४ तच्चेष्टा कासनिश्वासौ गात्रसङ्कोचनं मुहुः ॥२९८.००४ आजमूत्रैर्लिपेत्कृष्णासेव्यापामार्गचन्दनैः ।२९८.००५ गोशृङ्गदन्तकेशैश्च धूपयेत्पूर्ववद्बलिः ॥२९८.००५ ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।२९८.००६ जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ॥२९८.००६ केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।२९८.००७ नखराजीबिल्वदलैर्धूपयेच्च बलिं हरेत् ॥२९८.००७ ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।२९८.००८ फेनोद्गारो दिशो दृष्टिः कुल्माषैः सासवैर्बलिः ॥२९८.००८ गजदन्ताहिनिर्मोकवाजिमूत्रप्रलेपनं ।२९८.००९ सराजीनिम्बपत्रेण धूतकेशेन छूपयेत् ॥२९८.००९ हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोर्धधारिणी ।२९८.०१० पृष्ठ १०४ मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ॥२९८.०१० मेषशृङ्गबलालोध्रशिलातालैः शिशुं लिपेत् ।२९८.०११ फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ॥२९८.०११ निराहारोऽङ्गविक्षेपो हरेन्मत्स्यादिना बलिं ।२९८.०१२ राजीगुग्गुलुकुष्ठेभदन्ताद्यैर्धूपलेपनैः ॥२९८.०१२ सप्तमे मुक्तकेश्यार्तः पूतिगन्धो विजृम्भणं ।२९८.०१३ सादः प्ररोदनङ्कासो धूपो व्याघ्रनखैर्लिपेत् ॥२९८.०१३ वचागोमयगोमूत्रैः श्रीदण्डी चाष्टमे ग्रही ।२९८.०१४ दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ॥२९८.०१४ बलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च(१) हिङ्गुला ।२९८.०१५ वचासिद्धर्थलशुनैश्चोर्ध्वग्राही महाग्रही ॥२९८.०१५ उद्वेजनोर्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।२९८.०१६ रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ॥२९८.०१६ कपिरोमनखैर्धूपो दशमी रोदनी ग्रही ।२९८.०१७ तच्चेष्टा रोदनं शश्वत्सुगन्धो नीलवर्णता ॥२९८.०१७ धूपो निम्बेन भूतोग्रराजीसर्जरसैर्लिपेत् ।२९८.०१८ बलिं वहिर्हरेल्लाजकुल्माषकवकोदनम्(२) ॥२९८.०१८ यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।२९८.०१९ गृह्नाति मासिकं वत्सं पूतनासङ्कुली ग्रही ॥२९८.०१९ काकवद्रोदनं श्वासो मूत्रगन्धोऽक्षिमीलनं ।२९८.०२० गोमूत्रस्नपनं तस्य गोदन्तेन च धूपनम् ॥२९८.०२० टिप्पणी १ धूपदीपे चेति ट.. २ करकोदनमिति ख.. पृष्ठ १०५ पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।२९८.०२१ त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्विधम् ॥२९८.०२१ करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् ।२९८.०२२ द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ॥२९८.०२२ छर्धिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।२९८.०२३ अपूपमोदनं दीपः कृष्णं नीरादि धूपकम् ॥२९८.०२३ तृतीये गोमुखी निद्रा सविन्मूत्रप्ररोदनम् ।२९८.०२४ यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ॥२९८.०२४ क्षीरं पूर्वे ददेन्मध्येऽहनि धूपश्च सर्पिषा ।२९८.०२५ पञ्चभङ्गेन तत्स्नानं चतुर्थे पिङ्गलार्तिहृत् ॥२९८.०२५ तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।२९८.०२६ पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ॥२९८.०२६ अपानः पीतवर्णश्च मत्स्याद्यैर्दक्षिणे बलिः ।२९८.०२७ षण्मासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ॥२९८.०२७ मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।२९८.०२८ सप्रमे तु निराहारा पूतिगन्धादिदन्तरुक् ॥२९८.०२८ पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे ।२९८.०२९ विस्फोटशोषणाद्यं स्यात्तच्चिकित्सान्न कारयेत् ॥२९८.०२९ नवमे कुम्भकर्ण्यार्तो ज्वरी च्छर्दति पालकम् ।२९८.०३० रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ॥२९८.०३० दशमे तापसी चेष्टा निराहारोक्षिमीलनम् ।२९८.०३१ घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ॥२९८.०३१ राक्षस्येकादशी पीडा नेत्राद्यं न चिकित्सनम् ।२९८.०३२ पृष्ठ १०६ चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ॥२९८.०३२ बलिः पूर्वेऽथ मध्याह्ने कुल्मापाद्यैस्तिलादिभिः ।२९८.०३३ यातना तु द्वितीयेऽब्दे यातनं रोदनादिकम् ॥२९८.०३३ तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् ।२९८.०३४ तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ॥२९८.०३४ गुडौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।२९८.०३५ तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ॥२९८.०३५ चतुर्थे चटकाशोफो ज्वरः सर्वाङ्गसादनम् ।२९८.०३६ मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ॥२९८.०३६ चञ्चला पञ्चमेऽब्दे तु ज्वरस्त्रासोऽङ्गसादनम् ।२९८.०३७ मांसौदनाद्यैश्च बलिर्मेषशृङ्गेण धूपनम् ॥२९८.०३७ पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।२९८.०३८ षष्ठेऽब्दे धावनीशोषो वैरस्यं(१) गात्रसादनम् ॥२९८.०३८ सप्ताहोभिर्बलिः पूर्वैर्धुपस्नानञ्च भङ्गकैः(२) ।२९८.०३९ सप्तमे यमुनाच्छर्दिरवचोहासरोदनम् ॥२९८.०३९ मांसपाद्यसमद्याद्यैर्बलिः स्नानञ्च धूपनम् ।२९८.०४० अष्टमे वा जातवेदा निराहारं प्ररोदनम् ॥२९८.०४० कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् ।२९८.०४१ कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ॥२९८.०४१ बलिः स्यात्कृशरापूपशक्तुकुल्मासपायसैः ।२९८.०४२ दशमेऽब्दे कलहंसी दाहोऽङ्गकृशता ज्वरः ॥२९८.०४२ टिप्पणी १ वैवर्ण्यमिति ठ.. २ भागकैरिति ख.. पृष्ठ १०७ पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।२९८.०४३ निम्बधूपकुष्ठलेप एकादशमके ग्रही ॥२९८.०४३ देवदूती निष्ठुरवाक्बलिर्लेपादि पूर्ववत् ।२९८.०४४ बलिका द्वादशे बलिर्लेपादि पूर्ववत् ॥२९८.०४४ त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।२९८.०४५ रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ॥२९८.०४५ राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे ।२९८.०४६ चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ॥२९८.०४६ स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्तिस्त्रिपञ्चके ।२९८.०४७ तच्चेष्टासृक्श्रवः शश्वत्कुर्याम्मातृचिकित्सनम् ॥२९८.०४७ वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।२९८.०४८ पायसाद्यैस्त्रिरात्रञ्च वलिः स्नानादि पूर्ववत् ॥२९८.०४८ गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।२९८.०४९ कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ॥२९८.०४९ दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।२९८.०५० ओं नमः सर्वमातृभ्यो बालपीडासंयोगं भुञ्ज भुञ्ज चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हरे हरे निर्दोषं कुरु कुरु बालिकां बालं स्त्रियं पुरुषं वा सर्वग्रहाणामुपक्रमात् चामुण्डे नमो देव्यै ह्रूं ह्रूं ह्रीं अपसर अपसर दुष्टग्रहान् ह्रूं तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति सर्वबालग्रहेषु स्यान्मन्त्रोऽयं सर्वकामिकः ॥२९८.०५० ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा पृष्ठ १०८ बलिं गृह्ण गृह्ण जय जय वस वस ।२९८.०५१ सर्वत्र बलिदानेऽयं रक्षाकृत्पठ्यते मनुः ।२९८.०५१ रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।२९८.०५१ ब्रह्मा विष्णुः शिवः स्कन्दो गौरो गौरी लक्ष्मीर्गणादयः ॥२९८.०५१ ह् इत्याग्नये महापुराणे बालग्रहहरं बालतन्त्रं नाम अष्टनवत्यधिकद्विषततमोऽध्यायः अध्याय {२९९} अथ नवनवत्यधिकद्विशततमोऽध्यायः ग्रहहृन्मन्त्रादिकम् अग्निरुवाच ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् ।२९९.००१ हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् ॥२९९.००१ गुरुदेवादिकोपाच्च पञ्चोन्मादा भवन्त्यथ ।२९९.००२ त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः ॥२९९.००२ देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।२९९.००३ सरित्सरस्तडागादौ शैलोपवनसेतुषु ॥२९९.००३ नदीसङ्गे शून्यगृहे विलद्वार्येकवृक्षके ।२९९.००४ ग्रहा गृह्णन्ति पुंसश्च श्रियः(१) सुप्ताञ्च गर्भिणीम् ॥२९९.००४ आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या ।२९९.००५ अवमानं नृणां वैरं विघ्नं भाग्यविपर्ययः ॥२९९.००५ देवतागुरुधर्मादिसदाचारादिलङ्घनम् ।२९९.००६ टिप्पणी १ स्त्रिय इति ञ.. , ट.. च पृष्ठ १०९ पतनं शैलवृक्षादेर्विधुन्वन्मूर्धजं मुहुः ॥२९९.००६ रुदन्नृत्यति रक्ताक्षो हूंरूपोऽनुग्रही नरः ।२९९.००७ उद्विग्नः शूलदाहार्तः क्षुत्तृष्णार्तः शिरोर्तिमान् ॥२९९.००७ देहि दहीति याचेत बलिकामग्रही नरः ।२९९.००८ स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः ॥२९९.००८ महासुदर्शनो व्योमव्यापी विटपनासिकः(१) ।२९९.००९ पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः ॥२९९.००९ पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् ।२९९.०१० पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ॥२९९.०१० खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् ।२९९.०११ अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले ॥२९९.०११ आदित्यादियुतं प्रार्च्य उदितेर्केऽर्घ्यकं ददेत् ।२९९.०१२ श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः ॥२९९.०१२ अर्काय भूर्भुवःस्वश्च ज्वालिनीं कुलमुद्गरम् ।२९९.०१३ पद्मासनोऽरुणो रक्तवस्त्रसद्युतिविश्वकः ॥२९९.०१३ उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्वाङ्गभूषितः ।२९९.०१४ रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ॥२९९.०१४ विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्योऽरुणः कुजः ।२९९.०१५ बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश्चरः ॥२९९.०१५ कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः ।२९९.०१६ वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा ॥२९९.०१६ स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः ।२९९.०१७ टिप्पणी १ विपिटनासिक इति ञ.. पृष्ठ ११० अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् ॥२९९.०१७ मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् ।२९९.०१८ प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य वारिणा ॥२९९.०१८ गन्धपुष्पाक्षतं न्यस्य दूर्वामर्घ्यञ्च मन्त्रयेत् ।२९९.०१९ आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् ॥२९९.०१९ प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।२९९.०२० पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ॥२९९.०२० पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च ।२९९.०२१ पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः ॥२९९.०२१ वां दीप्तां वीं तथा सुक्ष्मां वुञ्जयां वूञ्च भाद्रिकां ।२९९.०२२ वें विभूतीं वैं विमलां वोमसिघातविद्युताम् ॥२९९.०२२ वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् ।२९९.०२३ आवाह्य दद्यात्पाद्यादि हृत्षडङ्गेन सुव्रत ॥२९९.०२३ खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता ।२९९.०२४ मांसदीर्घा जरद्वायुहृदैतत्सर्वदं रवेः ॥२९९.०२४ वह्नीशरक्षो मरुतां किक्षु पूज्या हृदादयः ।२९९.०२५ स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् ॥२९९.०२५ पूर्वादिदिक्षु सम्पूज्याश्चन्द्रज्ञगुरुभार्गवाः ।२९९.०२६ नस्याञ्जनादि कुर्वीत साजमूत्रैर्ग्रहापहैः ॥२९९.०२६ पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक्फलैः ।२९९.०२७ अजाक्षीराढके पक्वसर्पिः सर्वग्रहान् हरेत् ॥२९९.०२७ वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् ।२९९.०२८ अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् ॥२९९.०२८ पृष्ठ १११ विदारीकुशकाशेक्षुक्वाथजं पाययेत्पयः ।२९९.०२९ द्रोणे सयष्टिकुष्माण्डरसे सर्पिश्च संस्कृतौ ॥२९९.०२९ पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु ।२९९.०३० ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः प्रचोदयात् कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् ॥२९९.०३० श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा ।२९९.०३१ पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् ॥२९९.०३१ धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी ।२९९.०३२ पिवरश्चेति हिक्काघ्नं तत्त्रयं मधुना लिहेत् ॥२९९.०३२ कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् ।२९९.०३३ व्योषपद्मकत्रिफलाकिडङ्गदेवदारवः ।२९९.०३३ रास्नाचूर्णं समं खण्डैर्जग्ध्वा कासहरं ध्रुवम् ॥२९९.०३३ इत्याग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम नवनवत्यधिकद्विशततमोऽध्यायः ॥ अध्याय {३००} अथ त्रिशततमोऽध्यायः सूर्यार्चनम् अग्निरुवाच शय्या तु दण्डिसाजेशपावकश्चतुराननः ।३००.००१ सर्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ॥३००.००१ स्वयं दीर्घस्वराद्यञ्च वीजेष्वङ्गानि सर्वशः ।३००.००२ खातं साधु विषञ्चैव सविन्दुं सकलं तथा ॥३००.००२ पृष्ठ ११२ गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।३००.००३ गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्त्राय महोहरहस्ताय पञ्चाङ्गं सर्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतेः ॥३००.००३ गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय दिग्दले पूजयेन्मूर्तीः पुरावच्चाङ्गपञ्चकम् ।३००.००४ वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय विकटाय विघ्नराजाय धूम्रवर्णाय दिग्विदिक्षु यजेदेताल्लोकांशांश्चैव मुद्रया ॥३००.००४ मध्यमातर्जनीमध्यगताङ्गुष्ठौ समुष्टिकौ ।३००.००५ चतुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ॥३००.००५ दन्तभक्षधरं रक्तं साब्जं पाशाड्कुशैर्वृतम् ।३००.००६ पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ॥३००.००६ श्वेतार्कमूलेन कृतं सर्वाप्तिः स्यात्तिलैर्घृतैः ।३००.००७ तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ॥३००.००७ घोषासृक्प्राणधात्वर्दी दण्डी गार्तण्डभैरवः ।३००.००८ धर्मार्थकाममोक्षाणां कर्ता विम्बपुटावृतः ॥३००.००८ ह्रस्वाः स्युर्मूर्तर्यः पञ्च दीर्घा अङ्गानि तस्य च ।३००.००९ सिन्दूरारुणमीशाने वामार्धदयितं रविं ॥३००.००९ आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।३००.०१० स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ॥३००.०१० कृतान्तमैशे निर्माल्यं तेजश्चण्डाय दीपितं ।३००.०११ रोचना कुङ्कुमं वारि रक्तगन्धाक्षताङ्कुराः ॥३००.०११ पृष्ठ ११३ वेणुवीजयवाःशालिश्यामाकतिलराजिकाः ।३००.०१२ जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य तत्(१) ॥३००.०१२ जानुभ्यामवनीङ्गत्वा सूर्यायार्घ्यं निवेदयेत् ।३००.०१३ स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै ग्रहान् ॥३००.०१३ ग्रहादिशान्तये स्नानं जप्त्वार्कं सर्वमाप्नुयात् ।३००.०१४ संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ॥३००.०१४ न्यस्य मूर्धादिपादान्तं मूलं पूज्य तु मुद्रया ।३००.०१५ स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ॥३००.०१५ ध्यानञ्च मारणस्तम्भे पीतगाप्यायने सितम् ।३००.०१६ रिपुघातविधौ(२) कृष्णं मोहयेच्छक्रचापवत् ॥३००.०१६ योऽभिषेकजपध्यानपूजाहोमपरः सदा ।३००.०१७ तेजस्वी हृजयः श्रीमान् समुद्रादौ जयं लभेत् ॥३००.०१७ ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।३००.०१८ न्यस्तुवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतं ॥३००.०१८ इत्याग्नेये महापुराणे सूर्यार्चनं नाम त्रिशततमोऽध्यायः ॥ अध्याय {३०१} अथैकाधिकत्रिशततमोऽध्यायः नानामन्त्राः अग्निरुवाच वाक्कर्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः ।३०१.००१ हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती ॥३०१.००१ टिप्पणी १ धार्य चेति ख.. २ विद्युत्पातविधाविति घ.. , ज.. , ञ.. , ट.. च पृष्ठ ११४ अक्षाराशी वर्णलक्षं जपेत्समतिमान् भवेत् ।३०१.००२ अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः ॥३०१.००२ वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् ।३०१.००३ नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् ॥३०१.००३ नृपादिर्भ्रष्टरज्यादीन्राज्यपुत्रादिमाप्नुयात् ।३०१.००४ हृल्लेखा शक्तिदेवाख्या दोषाग्निर्दण्डिदण्डवान् ॥३०१.००४ शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्दशीं ।३०१.००५ चक्रपाशाङ्कुशधरां साभयां वरदायिकां ॥३०१.००५ होमादिना च सौभाग्यं कवित्वं पुरवान् भवेत् ।३०१.००६ ओं ह्रीं ओं नमः कामाय सर्वजनहिताय सर्वजनमोहनाय प्रज्वलिताय सर्वजनहृदयं ममात्मगतं कुरु २ ओं एतज्जपादिना मन्त्रओ वशयेत्सकलं जगत् ॥३०१.००६ ओं ह्रीं चामुण्डे अमुकन्दह २ पच २ मम वशमानय २ ठ २ वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्तितः ।३०१.००७ फलत्रयकषायेण वराङ्गं क्षालयेद्वशे ॥३०१.००७ अश्वगन्धायवैः स्त्री तु निशाकर्पूरकादिना ।३०१.००८ पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः ॥३०१.००८ वृहतीरसलेपश्च वशे स्यान्मरणान्तिकं ।३०१.००९ कटीरमूलत्रिकटुक्षौद्रलेपस्तथा भवेत् ॥३०१.००९ हिमं कपित्थकरभं मागधी मधुकं मधु ।३०१.०१० तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ॥३०१.०१० सशर्करयोनिलेपात्कदम्बरसको मधु ।३०१.०११ सहदेवी महालक्ष्मीः पुत्रजीवी कृताञ्जलिः ॥३०१.०११ पृष्ठ ११५ एतच्चूर्णं शिरःक्षिप्तं लिकस्य वशमुत्तमम् ।३०१.०१२ त्रिफलाचन्दनक्वाथप्रस्था द्विकुडवं पृथक् ॥३०१.०१२ भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु ।३०१.०१३ घृतैः पक्वा निशा छाया शुष्का लिप्या तु रञ्जनी ॥३०१.०१३ विदारीं सोच्चटामाषचूर्णीभ्ह्तां सशर्करां ।३०१.०१४ गथितां यः विपेत्क्षीरैर्नित्यं स्त्रीशतकं व्रजेत् ॥३०१.०१४ गुल्ममाषतिलव्रीहिचूर्णक्षीरसितान्वितं ।३०१.०१५ अश्वत्थवंशदर्भाणां मूलं वै वैष्णवीश्नियोः ॥३०१.०१५ मूलं दूर्वाश्वगन्धोत्थं पिवेत्क्षीरैः सुतार्थिनी ।३०१.०१६ कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोघ्नं वटाङ्कुरम् ॥३०१.०१६ आज्यक्षीरमृतौ पेयं पुत्रार्थं त्रिदिवं स्त्रिया ।३०१.०१७ पुत्रार्थिनी पिवेत्क्षीरं श्रीमूलं सवटाङ्कुरम् ॥३०१.०१७ श्रीवडाङ्कुरदेवीनां रसं नस्ये विपेच्च सा ।३०१.०१८ श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक् ॥३०१.०१८ तरलं पयसा युक्तं कार्पासफलपल्ल्वं ।३०१.०१९ अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः ॥३०१.०१९ पुत्रार्थञ्चार्धषट्शाकैर्योगाश्चत्वार ईरिताः ।३०१.०२० शर्करोत्पलपुष्पाक्षलोध्रचन्दनसारिवाः ॥३०१.०२० स्रवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा ।३०१.०२१ लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत् ॥३०१.०२१ अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् ।३०१.०२२ नाभेरधः समालिप्य प्रसूते प्रमदा सुखम् ॥३०१.०२२ रक्तं शुक्लं जावापुष्पं रक्तशुक्लस्त्रुतौ पिवेत् ।३०१.०२३ पृष्ठ ११६ केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम् ॥३०१.०२३ साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् ।३०१.०२४ शीर्यमाणेषु केशेषु स्थापनञ्च भवेदिदम् ॥३०१.०२४ धात्रीभृङ्गरसप्रस्थतैलञ्च क्षिरमाढकम् ।३०१.०२५ ओं नमो भगवते त्र्यम्बकाय उपशमय २ चुलु २ मिलि २ भिद २ गोमानिनि चक्रिणि ह्रूं फट् ॥ अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु २ शान्तिं कुरु २ ॥३०१.०२५ घण्डाकर्णो महासेनो वीरः प्रोक्तो महाबलः ॥३०१.०२५ मारीनिर्नाशनकरः स मां पातु जगत्पतिः ।३०१.०२६ श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक् ॥३०१.०२६ इत्याग्नेये महापुराणे नानामन्त्रा नामैकाधिकत्रिशततमोऽध्यायः ॥ अध्याय {३०२} अथ द्व्यधिकत्रिशततमोऽध्यायः अङ्गाक्षरार्चनम् अग्निरुवाच यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तसराशिगः ।३०२.००१ पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ॥३०२.००१ कण्टोष्ठौ चलतःस्थानाद्यस्य वक्रा च नासिका ।३०२.००२ कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ॥३०२.००२ तारो मेषो विषं दन्ती नरो दीर्घो वणा रसः ।३०२.००३ क्रूद्धोल्काय महोल्काय वीरोल्काय शिखा भवेत् ॥३०२.००३ पृष्ठ ११७ ह्यल्काय राहसोल्काय वैष्णवोष्टाक्षरो मनुः ।३०२.००४ कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ॥३०२.००४ ज्येष्ठाग्रेण क्रमात्तावन्मूर्धन्यष्टाक्षरं न्यसेत् ।३०२.००५ तर्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ॥३०२.००५ तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।३०२.००६ रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रयः ॥३०२.००६ एवं रूपानिमान् वर्णान् भावबुद्धान्न्यसेत्क्रमात् ।३०२.००७ हृदास्यनेत्रमूर्धाङ्घ्रितालुगुह्यकरादिषु(१) ॥३०२.००७ अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।३०२.००८ यथात्मनि तथा देवे न्यासः कार्यः करं विना ॥३०२.००८ हृदादिस्थानगान् वर्णान् गन्धपुष्पै समर्चयेत् ।३०२.००९ धर्माद्यग्न्याद्यधर्मादि गात्रे पीठेऽम्बुजे न्यसेत् ॥३०२.००९ यत्र केशरकिञ्जल्कव्यापिसूर्येन्दुदाहिनां ।३०२.०१० मण्डलन्त्रितयन्तावद्भेदैस्तत्र न्यसेत्क्रमात् ॥३०२.०१० गुणाश्च तन्त्रसत्वाद्याः केशरस्थाश्च शक्तयः ।३०२.०११ विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ॥३०२.०११ प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।३०२.०१२ योगपीठं समभ्यर्च्य समावह्य हरिं यजेत् ॥३०२.०१२ पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।३०२.०१३ एतत्पञ्चोपचारञ्च सर्वं मूलेन दीयते ॥३०२.०१३ वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्तयः ।३०२.०१४ विदिक्षु श्रीसरस्वत्यै रतिशान्त्यै च पूजयेत् ॥३०२.०१४ टिप्पणी १ हृदास्यनेत्रमूर्धाङ्घ्रिजानुगुह्यकरादिष्विति ख.. पृष्ठ ११८ शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।३०२.०१५ वनमालान्वितं दिक्षु विदिक्षु च यजेत्क्रमात् ॥३०२.०१५ अभ्यर्च्य च वहिस्तार्क्ष्यं देवस्य पुरतोऽर्चयेत् ।३०२.०१६ विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः(१) ।३०२.०१६ इन्द्रादिपरिचारेण पूज्य सर्वमवाप्नुयात् ॥३०२.०१६ इत्याग्नेये महापुराणे अङ्गाक्षरार्चनं नाम द्व्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३०३} अथ त्र्यधिकत्रिशततमोऽध्यायः पञ्चाक्षरादिपूजामन्त्राः अग्निरुवाच मेषः संज्ञा विषं साद्यमस्ति दीर्घोदकं रसः ।३०३.००१ एतत्पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ॥३०३.००१ तारकादि समभ्यर्च्य देवत्वादि समाप्नुयात् ।३०३.००२ ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ॥३०३.००२ तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूर्तिभिः ।३०३.००३ मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास्तथा ॥३०३.००३ प्राणादिवायवः पञ्च ज्ञानकर्मेन्द्रियाणि च ।३०३.००४ सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ॥३०३.००४ गव्येन प्रक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं ।३०३.००५ तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ॥३०३.००५ टिप्पणी १ मध्येषु तोरणद्वहिरिति ख.. , ज.. , ञ.. च पृष्ठ ११९ मूलमूर्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् ।३०३.००६ कृत्वा चरुञ्च यत्क्षीरं पुनस्तद्विभजेत्त्रिधा ॥३०३.००६ निवेद्यैकं परं हुत्वा सशिष्योऽन्यद्भजेद्गुरुः ।३०३.००७ आचम्य सकलीकृत्य दद्याच्च्छिष्याय देशिकः ॥३०३.००७ दन्तकाष्ठं हृदा जप्तं क्षीरवृक्षादिसम्भवम् ।३०३.००८ संशोध्य दन्तान् संक्षिप्त्वा प्रज्ञाल्यैतत्क्षिपेद्भुवि ॥३०३.००८ पूर्वेण सौम्यवारीशगतं शुभमतौ शुभम् ।३०३.००९ पुनस्तं शिष्यमायान्तं(१) शिश्वाबन्धादिरक्षितं ॥३०३.००९ कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः ।३०३.०१० सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद्गुरुं ॥३०३.०१० शुभैः सिद्धिपदैर्भक्तिस्तैः पुनर्मण्डलार्चनम् ।३०३.०११ मण्डलं भद्रकाद्युक्तं पूजयेत्सर्वसिद्धिदं ॥३०३.०११ स्नात्वाचम्य मृदा देहं मन्त्रैरालिप्य कल्प्यते ।३०३.०१२ शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ॥३०३.०१२ हस्ताभिषेकं कृत्वाथ प्रायात्पूजादिकं बुधः ।३०३.०१३ मूलेनाब्जासनं कुर्यात्तेन पूरककुम्भकान् ॥३०३.०१३ आत्मानं योजयित्वोर्ध्वं शिखान्ते द्वादशाङ्गुले ।३०३.०१४ संशोष्य दग्ध्वा स्वतनुं प्लावयेदमृतेन च ॥३०३.०१४ ध्मात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् ।३०३.०१५ कृत्वेवं चात्मशुद्धिः स्याद्विन्यस्यार्चनमारभेत् ॥३०३.०१५ क्रमात्कृष्णसितश्यामरक्तपीता नगादयः ।३०३.०१६ मन्त्रार्णा दण्डिनाङ्गानि तेषु सर्वास्तु मूर्तयः ॥३०३.०१६ टिप्पणी १ शिष्यमाचान्तमिति ञ.. पृष्ठ १२० अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्वतः ।३०३.०१७ न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्धसु ॥३०३.०१७ व्यापकं न्यस्य मूर्धादि मूलमङ्गानि विन्यसेत् ।३०३.०१८ रक्तपीतश्यामसितान् पीठपादान् स्वकालजान् ॥३०३.०१८ स्वाङ्गान्मन्त्रैर्न्यसेद्गात्राण्यधर्मादीनि दिक्षु च ।३०३.०१९ तत्र पद्मञ्च सुर्यादिमण्डले त्रितयं गुणान् ॥३०३.०१९ पूर्वादिपत्रे कामाद्या नवकं कर्णिकोपरि ।३०३.०२० वामा ज्येष्ठा क्रमाद्रौद्रो काली कलविकारिणी ॥३०३.०२० बलविकारिणी चार्थ बलप्रमथनी तथा ।३०३.०२१ सर्वभूतदमनी च नवमी च मनोन्मनी ॥३०३.०२१ श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता ।३०३.०२२ कृष्णारुणाश्च ताः शक्तीर्ज्वालारूपाः स्मरेत्क्रमात् ॥३०३.०२२ अनन्तयोगपीठाय आवाह्याथ हृदब्जतः ।३०३.०२३ स्फटिकाभं चतुर्वाहुं फलशूलधरं शिवम् ॥३०३.०२३ साभयं वरदं पञ्चवदंनञ्च त्रिलोचनम् ।३०३.०२४ पत्रेषु मुर्तयः पञ्च स्थाप्यास्तत्पुरुषादयः ॥३०३.०२४ पूर्वे तत्पुरुषः श्वेतो अघोरोऽष्टभुजोऽसिताः ।३०३.०२५ चतुर्वाहुमुखः पीताः सद्योजातश्च पश्चिमे ॥३०३.०२५ वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजोऽरुणः ।३०३.०२६ सौम्ये पञ्चास्य ईशाने ईशानः सर्वदः सितः ॥३०३.०२६ इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्ममर्चयेत् ।३०३.०२७ सिद्धेश्वरं त्वेकनेत्रं पूर्वादौ दिश पूजयेत् ॥३०३.०२७ एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् ।३०३.०२८ पृष्ठ १२१ ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः(१) ॥३०३.०२८ श्वेतः पीतः सितो रक्तो धूम्रो रक्तोऽरुणः शितः ।३०३.०२९ शूलाशनिशरेश्वासवाहवश्चतुराननाः ॥३०३.०२९ उमा वण्डेशनन्दीशौ महाकालो गणेश्वरः ।३०३.०३० वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ॥३०३.०३० कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां ।३०३.०३१ शूलं चक्रं यजेत्पद्मं पूव्वादौ देवमर्च्य च ॥३०३.०३१ ततोऽधिवासितं शिष्यं पाययेद्गव्यपञ्चकम् ।३०३.०३२ आचान्तं प्रोक्ष्ये नेत्रान्तैर्नेत्रे नेत्रेण बन्धयेत् ॥३०३.०३२ द्वारं प्रवेशयेच्छिप्यं मण्डपस्याथ दक्षिणे ।३०३.०३३ सासनादिकुशासीनं तत्र संशोधयेद्गुरुः ॥३०३.०३३ आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् ।३०३.०३४ पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ॥३०३.०३४ न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् ।३०३.०३५ पश्चिमद्वारमानीय क्षेपयेत्कुसुमाञ्जलिम् ॥३०३.०३५ यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्दिशेत् ।३०३.०३६ पार्श्वेयागभुवः खाते कुण्डे सन्नभिमेखले(२) ॥३०३.०३६ शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्चयेत् ।३०३.०३७ ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् ॥३०३.०३७ पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश्च मन्त्रितान् ।३०३.०३८ पृथिव्यादीनि तत्त्वानि जुहुयाद्धृदयादिभिः ॥३०३.०३८ टिप्पणी १ कमलानना इति ञ.. २ सन्धादिमेखले इति ख.. पृष्ठ १२२ एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् ।३०३.०३९ हुत्वा पूर्णाहुतिं कुर्यादस्त्रेणाष्टाहुतीर्हुनेत् ॥३०३.०३९ प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् ।३०३.०४० कुम्भं समन्त्रितं प्रार्च्य शिशुं पीठेऽभिषेचयेत् ॥३०३.०४० शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् ।३०३.०४१ दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि ॥३०३.०४१ इत्याग्नेये महापुराणे पञ्चाक्षरादिपूजामन्त्रा नाम त्र्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३०४} अथ चतुरधिकत्रिशततमोऽध्यायः पञ्चपञ्चाशद्विष्णुनामाणि अग्निरुवाच जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।३०४.००१ मन्त्रजप्यादिफलभाक्तीर्थेष्वर्चादि चाक्षयम् ॥३०४.००१ पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।३०४.००२ राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥३०४.००२ जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।३०४.००३ वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् ॥३०४.००३ जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।३०४.००४ कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥३०४.००४ शालग्रामे महायोगं हरिं गोबर्धनाचले ।३०४.००५ पृष्ठ १२३ पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥३०४.००५ वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।३०४.००६ विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥३०४.००६ विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।३०४.००७ वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥३०४.००७ काशीतटे महायोगं विरजायां रिपुञ्जयम् ।३०४.००८ विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥३०४.००८ द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।३०४.००९ लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥३०४.००९ पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।३०४.०१० अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥३०४.०१० उत्पलावर्तके शौरीं नर्मदायां श्रियः पतिं ।३०४.०११ दामोदरं रैवतके नन्दायां जलशायिनं ॥३०४.०११ गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विटुः ।३०४.०१२ सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥३०४.०१२ सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।३०४.०१३ आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥३०४.०१३ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।३०४.०१४ पर्वते पर्वते रामं सर्वत्र मधुसूदनं ॥३०४.०१४ नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् ।३०४.०१५ वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥३०४.०१५ नामान्येतानि विष्णीश्च जप्त्वा सर्वमवाप्नुयात् ।३०४.०१६ क्षेत्रेष्वेतेषु यत्श्राद्धं दानं जप्यञ्च तर्पणम् ॥३०४.०१६ पृष्ठ १२४ तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।३०४.०१७ यः पठेत्शृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् ॥३०४.०१७ इत्याग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमोऽध्यायः ॥ अध्याय {३०५} अथ पञ्चाधिकत्रिशततमोऽध्यायः नारसिंहादिमन्त्राः अग्निरुवाच स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे ।३०५.००१ व्याधिश्चेति स्मृतं क्षुत्रं तन्मोक्षो वक्ष्यते शृणु ॥३०५.००१ ओं नमो भगवते उन्मत्तरुद्राय भ्रम २ भ्रामय २ अमुकं वित्रासय उद्भ्रामय २ रौद्रेण रूपेण हूं फठ्ठ २ श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् ।३०५.००२ चिताग्नौ धूर्तसमिदुभिर्भ्राम्यते सततं रिपुः ॥३०५.००२ हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः ।३०५.००३ जप्त्वा विध्येच्च तत्कण्ठे हृदि वा मियते रिपुः ॥३०५.००३ खरबालचिताभस्म ब्रह्मदण्डी च मर्कटी ।३०५.००४ गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत क्षिपेत् ॥३०५.००४ भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश्च वर्म फट् ।३०५.००५ एवं सहस्रारे हूं फटाचक्राय स्वाहा हृदयं विचक्राय शिवः शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् ॥३०५.००५ पृष्ठ १२५ सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् ।३०५.००६ शार्ङ्गं सुदर्शनं क्षुद्रग्रहहृत्सर्वसाधनम् ॥३०५.००६ मूर्धाक्षिमुखहृद्गुह्यपादे ह्यस्याक्षरान्न्यसेत् ।३०५.००७ चक्राब्जासनमग्न्याभं दंष्ट्रणञ्च चतुर्भुजम् ॥३०५.००७ शङ्खचक्रगदापद्मशलाकाङ्कुशपाणिनम् ।३०५.००८ चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं ॥३०५.००८ नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः ।३०५.००९ पीतञ्चक्रं गदा रक्ताः स्वराः श्याममवान्तरं ॥३०५.००९ नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी ।३०५.०१० मध्येतरेमरे वर्णानेवं चक्रद्वयं(१) लिखेत् ॥३०५.०१० आदावानीय कुम्भोदं गोचरे सन्निधाय च ।३०५.०११ दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत्क्रमात् ॥३०५.०११ आज्यापामार्गसमिधो ह्यक्षतं तिलसर्षपौ ।३०५.०१२ पायसं गव्यमाज्यञ्च सहस्राष्टकसंख्यया ॥३०५.०१२ हुतशेषं क्षिप्तेत्कुम्भे प्रतिद्रव्यं विधानवित् ।३०५.०१३ प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् ॥३०५.०१३ विष्णादि सर्वं तत्रैव न्यसेत्तत्रैव दक्षिणे ।३०५.०१४ नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः दद्यादनेन मन्त्रेण हुतशेषाम्भसा बलिं ॥३०५.०१४ फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः ।३०५.०१५ गव्यपूर्णे निवेश्यैव दिक्ष्वेवं होमयेद्द्विजैः ॥३०५.०१५ सदक्षिणमिदं होमद्वयं भूतादिनाशनम् ।३०५.०१६ टिप्पणी १ वर्णद्वयमिति ख.. पृष्ठ १२६ गव्याक्तपत्रलिखितैर्निष्पर्णैः क्षुद्रमुद्धृतम् ॥३०५.०१६ दूर्वाभिरायुषे पद्मैः श्रिये पुत्रा उडुग्बरैः ।३०५.०१७ गोसिद्ध्यै सर्पिषा गोष्ठे मेधायै सर्वशाखिना ॥३०५.०१७ ओं क्षौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्वज्वरविनाशाय दह २ पच २ रक्ष २ हूं फट् मन्त्रोयं नारसिंहस्य मकलाघ्निवारणः ।३०५.०१८ जप्यादिना हरेत्क्षुद्रग्रहमारीविषामयान् ।३०५.०१८ चूर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत् ॥३०५.०१८ इत्याग्नेये महापुराणे नारसिंहादिमन्त्रा नाम पञ्चाधिकत्रिशततमोऽध्यायः अध्याय {३०६} अथ षष्ठाधिकत्रिशततमोऽध्यायः त्रैलोक्यमोहनमन्त्राः अग्निरुवाच वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलिक्यमोहनम् ।३०६.००१ ओं श्रीं ह्रीं ह्रूं ओं नमः पुरुशोत्तमः पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर सुरमनुजसुन्दरोजनमनांसि तापय २ दोपय २ शोडय २ मारय २ स्तम्भय २ द्रावय २ आकर्षय २ परमसुभग सर्वसौमाग्यकर कामप्रद अमुकं हन २ चक्रेण गदया खड्गेण सर्व[!!!] पृष्ठ १२७ वाणैर्भिद २ पाशेन हट्ट २ अङ्कुशेन ताड्य २ तुरु २ किन्तिष्ठसियावत्तावत्समीहितं मे सिद्धं भवति हूं फट्नमः ओं पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फठृदयाय नमः कर्षय महाबल हूं फटस्त्राय त्रिभुवनेश्वर सर्वजनमनांसि हन २ दारय २ मम वशमानय २ हूं फट्नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप सर्वस्त्रीहृदयाकर्षण आगच्छ २ नमः ॥ सङ्गाक्षिण्यायकेन न्यासं मूलवदीरितं ॥३०६.००१ इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च ।३०६.००२ कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत् ॥३०६.००२ पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं ।३०६.००३ द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् ॥३०६.००३ यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं ।३०६.००४ हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं ॥३०६.००४ सम्भोज्य विप्रानाचार्यं तोषयेत्सिध्यते मनुः ।३०६.००५ स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं ॥३०६.००५ गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः ।३०६.००६ रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् ॥३०६.००६ पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।३०६.००७ अशेषं कल्मषं देहात्विश्लेषयदनुस्मरेत् ॥३०६.००७ रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् ।३०६.००८ उर्ध्वाधस्तिर्यगाभिस्तु मूर्ध्नि संप्लावयेद्वपुः ॥३०६.००८ ध्यात्वामृतैर्वहिश्चान्तःसुषुम्नामार्गगामिभिः ।३०६.००९ एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा ॥३०६.००९ पृष्ठ १२८ विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः ।३०६.०१० गुह्ये गले दिक्षु हृदि कक्षौ देहे च सर्वतः ॥३०६.०१० आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।३०६.०११ तारेण सम्परात्मानं स्मरेत्तं सर्वलक्षणं ॥३०६.०११ त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् आत्मार्चनात्क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं ।३०६.०१२ कृत्वात्मपूजां विधिना स्थण्डिले तं समर्चयेत् ॥३०६.०१२ कर्मादिकल्पिते पीठे पद्मस्थं गरुडोपरि ।३०६.०१३ मर्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं ॥३०६.०१३ मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं ।३०६.०१४ दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं ॥३०६.०१४ विष्णुं नानाविधानेकपरिवारपरिच्छदम् ।३०६.०१५ लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं ॥३०६.०१५ पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् ।३०६.०१६ देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् ॥३०६.०१६ चक्रं शङ्खं धनुः खड्गं गदां मुषलमङ्कुशं ।३०६.०१७ पाशञ्च विभ्रतं चार्चेदावाहादिविसर्गतः ॥३०६.०१७ श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं ।३०६.०१८ साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ॥३०६.०१८ मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् ।३०६.०१९ ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद २ छिन्द २ विदारय २ परममन्त्रान् ग्रस २ भक्षय २ भूतानि चाशप २ हूं पृष्ठ १२९ फटों जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द २ खड्गाय नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्तक श्वसन पोथय २ हूं फट्स्वाहा । पाश बन्ध २ आकर्षय २ हूं फट् । अङ्कुशेन कट्ट हूं फट् क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् ॥३०६.०१९ ओं पक्षिराजाय ह्रूं फट् तार्क्ष्यं यजेत्कर्णिकायामङ्गदेवान् यथाविधि ।३०६.०२० शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ॥३०६.०२० शक्तयोऽन्ते प्रयोज्यादौ सुरेशाद्याश्च दण्डिना ।३०६.०२१ पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः ॥३०६.०२१ कीर्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते ।३०६.०२२ लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ॥३०६.०२२ ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् ।३०६.०२३ ओं श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे नमः एतत्पूजादिना सर्वान् कामानाप्नोति पूर्ववत् ॥३०६.०२३ तोयैः सम्मोहनी पुष्पैर्नित्यन्तेन च तर्पयेत् ।३०६.०२४ ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ॥३०६.०२४ जप्त्वा त्रिलक्षं हुत्वा च लक्षं बिल्वैश्च साज्यकैः ।३०६.०२५ तण्डुलैः फलगन्धाद्यैः(१) दूर्वाभिस्त्वायुराप्नुयात् ॥३०६.०२५ तयाभिषेकहोमादिक्रियातुष्टो ह्यभीष्टदः ।३०६.०२६ टिप्पणी १ फलपुष्पाद्यैरिति ट.. पृष्ठ १३० ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतिद्वं मे देहि हृदयाय स्वाह पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ॥३०६.०२६ इत्याग्नेये महापुराणे त्रैलोक्यमोहनमन्त्रो नाम षष्ठाधिकत्रिशततमोऽध्यायः ॥ अध्याय {३०७} अथ सप्ताधिकत्रिशततमोऽध्यायः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा अग्निरुवाच वक्षः सवह्निर्यामाक्षौ दण्डीः श्रीः सर्वसिद्धिदा ।३०७.००१ महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः ॥३०७.००१ श्रिये देवि विजये नमः । गौरि महाबले बन्ध २ नमः । हूं महाकाये पद्महस्ते हूं फट्श्रियै नमः । श्रियै फट्श्रियै नमः । श्रियै फट्श्रीं नमः । श्रिये श्रीद नमः स्वाहा स्वाहा श्रीफट् ॥ अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् ।३०७.००२ त्रिलक्षमेकलक्षं वा जप्त्वाक्षाब्जैश्च भूतिदः ॥३०७.००२ श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् ।३०७.००३ आज्याक्तैस्तण्डुलैर्लक्षं जुहुयात्खादिरानले ॥३०७.००३ राजा वश्यो भवेद्वृद्धिः श्रीश्च स्यादुत्तरोत्तरं ।३०७.००४ सर्षपाम्भोभिषेकेण नश्यन्ते सकला ग्रहाः ॥३०७.००४ बिल्वलक्षहुता लक्ष्मीर्वित्तवृद्धिश्च जायते ।३०७.००५ शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ॥३०७.००५ पृष्ठ १३१ बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् ।३०७.००६ ऊर्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ॥३०७.००६ उर्ध्वीकृतेन हस्तेन रक्तपङ्कजधारिणीं ।३०७.००७ श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिनीम् ॥३०७.००७ हरितां दोर्द्वयेनोर्धमुद्वहन्तीं सिताम्बुजम् ।३०७.००८ ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ॥३०७.००८ शाङ्करीमुक्क्तरे द्वारि तन्मध्येऽष्टदलपङ्कजं ।३०७.००९ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥३०७.००९ ध्येयास्ते पद्मपत्रेषु शङ्खचक्रगदाधराः ।३०७.०१० अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ॥३०७.०१० आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः ।३०७.०११ दमकः सलिलश्चेति हस्तिनी रजतप्रभाः ॥३०७.०११ हेमकुम्भधराश्चैते कर्णिकायां श्रियं स्मरेत् ।३०७.०१२ चतुर्भुजां सुवर्णाभां सपद्मोर्ध्वभुजद्वयां ॥३०७.०१२ दक्षिणाभयहस्ताभां वामहस्तवरप्रदां ।३०७.०१३ श्वेतगन्धांशुकामेकरौम्यमालास्त्रधारिणीं ॥३०७.०१३ ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् ।३०७.०१४ द्रोणाब्जपुष्पश्रीवृक्षपर्णं मूर्ध्नि न धारयेत् ॥३०७.०१४ लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् ।३०७.०१५ पायसाशी जपेत्सूक्तं श्रियस्तेनाभिषेचयेत् ॥३०७.०१५ आवाहादिविसर्गान्तां मूर्ध्नि ध्यात्वार्चयेत्श्रियम् ।३०७.०१६ विल्वाज्याब्जपायसेन पृथक्योगः श्रिये भवेत् ॥३०७.०१६ विषं महिषकान्ताग्निरुद्रिज्योतिर्वकद्वयम् ।३०७.०१७ पृष्ठ १३२ ओं ह्रीं महामहिषमर्दिनि ठ ठ मूलमन्त्रं भहिषहिंसके नमः । महिषशत्रुं भ्रामय २ हूं फट्ठ ठ महिषं हेषय २ हूं महिषं हन२ देवि हूं महिषनिसूदनि फट् दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् ॥३०७.०१७ यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यगम् ।३०७.०१८ ओं ह्रीं दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै नमः । आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै सुरूपायै ॥ पत्रस्थाः पूजयेदेता मूर्तीराद्यैः स्वरैः क्रमात् ॥३०७.०१८ चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय ।३०७.०१९ अष्टम्याद्यैरिमां दुर्गां लोकेशान्तां यजेदिति ।३०७.०१९ दुर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत् ॥३०७.०१९ समाध्येशानमन्त्रेण तिलहोमो वशीकरः ।३०७.०२० जयः पद्मैस्तु दुर्वाभिः शान्तिः कामः पलाशजैः ॥३०७.०२० पुष्टिः स्यात्काकपक्षेण मृतिद्वेषादिकं भवेत् ।३०७.०२१ ब्रह्मक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् ॥३०७.०२१ ओं दुर्गे दुर्गे रक्षणि स्वाहा रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता ।३०७.०२२ श्यामां त्रिलिचनां देवीं ध्यात्वात्मानं चतुर्भुजम् ॥३०७.०२२ शङ्खचक्राब्जशूलादित्रिशूलां रौद्ररूपिणीं ।३०७.०२३ युद्धादौ सञ्जयेदेतां यजेत्खड्गादिके जये ॥३०७.०२३ इत्याग्नेये महापुराणे त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नाम सप्ताधिकत्रिशततमोऽध्यायः पृष्ठ १३३ अध्याय {३०८} ॒शथाष्टाधिकत्रिशततमोऽध्यायः त्वरितापूजा अग्निरुवाच त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् ।३०८.००१ ओं आधारशक्त्यै नमः । ओं ह्रीं पुरु २ महासिंहाय नमः ।ों पद्माय नमः । ओं ह्रीं ह्रूं खेचछेक्षः । स्त्रीं ओं ह्रूं क्षैं ह्रूं फट्त्वरितायै नमः । खे च हृदयाय नमः ।चछे शिरसे नमः ।छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीं ह्रूं नेत्राय नमः । ह्रूं खे अस्त्राय फट्नमः । ओं त्वरिताविद्यां विद्महे तूर्णविद्याञ्च धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूं कारायै नमः । ओं खेच हृदयाय नमः । खेचर्यै नमः । ओं चण्डायै नमः । छेदन्यै नमः क्षेपण्यै नमः ।स्त्रियै ह्रूं कार्यै नमः । क्षेमङ्कर्यै जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट् तोतला त्वरिता तूर्णेत्येत्येवं विद्येयमीरिता ॥३०८.००१ शिरोभ्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके ।३०८.००२ उर्वोश्च जानुजङ्घोरुद्वये चरणयोः क्रमात् ॥३०८.००२ न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् ।३०८.००३ पार्वती शवरी चेशा वरदाभयहस्तिका ॥३०८.००३ मयूरबलया पिच्छमौलिः किसलयांशुका ।३०८.००४ सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ॥३०८.००४ त्रिनेत्रा श्यामला देवी वनमालाविभूषणा ।३०८.००५ पृष्ठ १३४ विप्राहिकण्राभरणा चत्रकेयूरभूषणा ॥३०८.००५ वैश्यनागकटीबन्धा वृषलाहिकृतनूपुरा ।३०८.००६ एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ॥३०८.००६ ईशः किरातरूपोऽभूत्पुरा गौरी च तादृशी ।३०८.००७ जपेद्ध्यायेत्पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ॥३०८.००७ अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।३०८.००८ अङ्गगायत्री प्रणीता हूङ्काराद्या दलाग्रके ॥३०८.००८ फट्कारी चाग्रतो देव्याः श्रीवीजेनार्चयेदिमाः ।३०८.००९ लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्धरा ॥३०८.००९ जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके ।३०८.०१० किङ्करा वर्वरी मुण्डी लगुडी च तयोर्वहिः ॥३०८.०१० इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् ।३०८.०११ हेमलाभोऽर्जुनैर्धान्यैर्गोधूमैः पुष्टिसम्पदः ॥३०८.०११ यवैर्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् ।३०८.०१२ अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ॥३०८.०१२ जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि ।३०८.०१३ रक्तात्पलैर्महापुष्टिः कुन्दपुष्पैर्महोदयः ॥३०८.०१३ मल्लिकाभिः पुरक्षोभः कुमुदैर्जनवर्लभः ।३०८.०१४ अशोकैः पुत्रलाभः स्यात्पाटलाभिः शुभाङ्गना ॥३०८.०१४ आम्रैरायुस्तिलैर्लक्ष्मीर्बिल्वैः श्रीश्चम्पकैर्धनम् ।३०८.०१५ इष्टं मधुकपुष्पैश्च बिल्वैः सर्वज्णतां लभेत् ॥३०८.०१५ त्रिलक्षजप्यात्सर्वाप्तिर्होमाद्ध्यानात्तथेज्यया ।३०८.०१६ मण्डलेऽभ्यर्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ॥३०८.०१६ पृष्ठ १३५ दद्याच्छतत्रयं मूलात्पल्लवैर्दीक्षितो भवेत् ।३०८.०१७ पञ्चगव्यं पुरा पीत्वा चरुकं प्राशयेत्सदा ॥३०८.०१७ इत्याग्नेये महापुराणे त्वरितापूजा नामाष्टाधिकत्रिशततमोऽध्यायः अध्याय {३०९} अथ नवाधिकत्रिशततमोऽध्यायः त्वरितामन्त्रादिः अग्निरुवाच अपरां त्वरिताविद्यां वक्ष्येऽहं भुक्तिमुक्तिदां ।३०९.००१ पुरे वज्राकुले(१) देवीं रजोभिर्लिखिते यजेत् ॥३०९.००१ पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां ।३०९.००२ द्वारशोभोपशोभाञ्च लिखेच्छ्रीघ्रं स्मरेन्नरः ॥३०९.००२ अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता ।३०९.००३ दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ॥३०९.००३ नागभूषां वज्रकुण्डे खड्गं चक्रं गदां करमात् ।३०९.००४ शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ॥३०९.००४ धनुः पाशं शरं घण्टां तर्जनीं शङ्खमङ्कुशम् ।३०९.००५ अभयञ्च तथा वर्जं वामपार्श्वे धृतायुधम् ॥३०९.००५ पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया ।३०९.००६ दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिसिद्धिभाक् ॥३०९.००६ टिप्पणी १ वज्रार्गले इति ञ.. पृष्ठ १३६ तलेतिसप्तपातालाः कालाग्निभुवनान्तकाः ।३०९.००७ ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ॥३०९.००७ ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः ।३०९.००८ प्रस्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ॥३०९.००८ तालुर्वर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः ।३०९.००९ चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ॥३०९.००९ षष्ठोऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः ।३०९.०१० ऊष्माणः स्याच्छ्वर्गस्तु उद्धरेच्च मनुं ततः ॥३०९.०१० षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् ।३०९.०११ तालुवर्गद्वितीयन्तु स्वरैकादशयोजितम् ॥३०९.०११ जिह्वातालुसमायोगः प्रथमं केवलं भवेत् ।३०९.०१२ तदेव च द्वितीयन्तु अधस्ताद्विनियोजयेत् ॥३०९.०१२ एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः ।३०९.०१३ ऊष्माणस्य(१) द्वितीयन्तु अधस्ताद्दृश्य योजयेत् ॥३०९.०१३ षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।३०९.०१४ जिह्वादन्तसमायोगे प्रथमं योजयेदधः ॥३०९.०१४ मिश्रवर्गाद्द्वितीयन्तु अधस्तात्पुनरेव तु ।३०९.०१५ चतुर्थस्वरसम्भिन्नं तालुवर्गादिसंयुतम् ॥३०९.०१५ ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।३०९.०१६ स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ॥३०९.०१६ पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।३०९.०१७ द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ॥३०९.०१७ टिप्पणी १ ऊष्माणस्येत्ययं पाठो न साधुः पृष्ठ १३७ प्रथमं पञ्चमे योज्यं स्वरार्धेनोद्धृता इमे ।३०९.०१८ ओंकाराद्या नमोन्ताश्च जपेत्स्वाहाग्निकार्यके ॥३०९.०१८ ओं ह्रीं ह्रूं ह्रः हृदयं हां हृश्चेति शिरः । ह्रीं ज्वल ज्जलशिखा स्यात्कवचं हनुद्वयम् । ह्रीं श्रीं क्षून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्तितं क्षौं हः खौं हूं फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि शृणुष्व मे ।३०९.०१९ आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ॥३०९.०१९ पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।३०९.०२० तारकन्तु भवेन्नेत्रं नवार्धाक्षरलक्षणं ॥३०९.०२० तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।३०९.०२१ ख ख हूं दशवीजा स्याद्वज्रतुण्डेन्द्रद्रूतिका ॥३०९.०२१ खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।३०९.०२२ वर्चे शरविभीषणि खखेति च शवर्यपि ॥३०९.०२२ छे छेदनि करालिनि खखेति च कराल्यपि ।३०९.०२३ वक्षःश्रवद्रवप्लवनी ख ख(१) दूतीप्लवं ख्यपि ॥३०९.०२३ स्त्रीबालकारे धुननि शास्त्री वसनवेगिका ।३०९.०२४ क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ॥३०९.०२४ ह्रूं तेजोवति रौद्री च मातङ्गरौद्रिदूतिका ।३०९.०२५ पुटे पुटे ख ख खड्गे फट्ब्रह्मकदूतिका ॥३०९.०२५ वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् ।३०९.०२६ हृदादिकन्यासादौ स्यान्मध्ये नेत्रे न्यसेत्सुधीः ॥३०९.०२६ पादादरभ्य मूर्दान्तं शिर आरभ्य पादयोः ।३०९.०२७ टिप्पणी १ वक्षःश्रवद्रवप्लवनीथथेति ख.. , छ.. च पृष्ठ १३८ अङ्घ्रिजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः ॥३०९.०२७ वज्रमण्डलबूर्धे च अघोर्धे चादिवीजतः ।३०९.०२८ सोमरूपं ततो गावं धारामृतसुवर्षिणम् ॥३०९.०२८ विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् ।३०९.०२९ मूर्धास्यकण्ठहृन्नाभौ गुह्योरुजानुपादयोः ॥३०९.०२९ आदिवीजं न्यसेन्मन्त्री तर्जन्यादि पुनः पुनः ।३०९.०३० ऊर्धं सोममधः पद्मं शरीरं वीजविग्रहं ॥३०९.०३० यो जानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वरा ।३०९.०३१ यजेज्जपेत्तां विन्यस्य ध्यायेद्देवीं शताष्टकम् ॥३०९.०३१ मुद्रा वक्ष्ये प्रणीताद्याः प्रणीताः पञ्चधा स्मृताः ।३०९.०३२ ग्रथितौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपातयेत् ॥३०९.०३२ तर्जनीं मूर्ध्निसंलग्नां विन्यसेत्तां शिरोपरि ।३०९.०३३ प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ॥३०९.०३३ ऊर्धन्तु कन्यसामध्ये सवीजान्तां विदुर्द्विजाः ।३०९.०३४ नियोज्य तर्जनीमध्येऽनेकलग्नां परस्पराम् ॥३०९.०३४ ज्येष्टाग्रं निक्षिपेन्मध्ये भेदनी सा प्रकीर्तिता ।३०९.०३५ नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठावुत्क्षिपेत्ततः ॥३०९.०३५ कराली तु महामुद्रा हृदये योज्य मन्त्रिणः ।३०९.०३६ पुनस्तु पूर्ववद्बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् ॥३०९.०३६ वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् ।३०९.०३७ उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ॥३०९.०३७ त्रीणि त्रीणि प्रसार्येति(१) वज्रमुद्रा प्रकीर्तिता ।३०९.०३८ टिप्पणी १ प्रसार्या चेति ट.. पृष्ठ १३९ दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ॥३०९.०३८ अङ्गुष्ठेनाक्रमेत्त्रीणि त्रिशूलञ्चोर्ध्वतो भवेत् ।३०९.०३९ एका तु मध्यमोर्ध्वा तु शक्तिरेव विधीयते ॥३०९.०३९ शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।३०९.०४० शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ॥३०९.०४० मोहणी मोक्षणी चैव ज्वालिनी चामृताभया ।३०९.०४१ प्रणीताः पञ्चमुद्रास्तु पूजाहोमे च योजयेत् ॥३०९.०४१ इत्याग्नेये महापुराणे त्वरितामन्त्रादिर्नाम नवाधिकत्रिशततमोऽध्यायः अध्याय {३१०} अथ दशाधिकत्रिशततमोऽध्यायः त्वरितामूलमन्त्रादिः अग्निरुवाच दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुलेऽब्जके ।३१०.००१ हे २ हुति वज्रदन्त पुरु २ लुलु २ गर्ज २ इह सिंहासनाय नमः तिर्यगूर्ध्वगता रेखाश्चत्वारश्चत्वारश्चतुरो भवेत् ॥३१०.००१ नवभागविभागेन कोष्ठकान् कारयेद्बुधः ।३१०.००२ ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ॥३१०.००२ वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् ।३१०.००३ वाह्यकोष्ठस्य वाह्ये तु मध्ये यावत्समानयेत् ॥३१०.००३ वज्रस्य मध्यमं शृङ्गं वाह्यरेखा द्विधार्धतः ।३१०.००४ वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ॥३१०.००४ पृष्ठ १४० मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् ।३१०.००५ कृष्णेन रजसा लिख्य कुलिशासिशितोर्धता ॥३१०.००५ वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् ।३१०.००६ द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ॥३१०.००६ पद्मनाम भवेद्वामवीथी चैव समा भवेत् ।३१०.००७ गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ॥३१०.००७ जयेच्च परराष्ट्राणि क्षिप्रं राज्यमवाप्नुयात् ।३१०.००८ मूर्तिं प्रणवसन्दीप्तां हूंकारेण नियोजयेत् ॥३१०.००८ मूलविद्यां समुच्चार्य मरुद्व्योमगतां द्विज ।३१०.००९ प्रथमेन पुनश्चैव कर्णिकायां प्रपूजयेत् ॥३१०.००९ एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः ।३१०.०१० दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैरृतम्(१) ॥३१०.०१० मध्ये नेत्रं दिशास्त्रञ्च गुह्यकाङ्गे तु रक्षणम् ।३१०.०११ हुतयः केशरस्थास्तु वामदक्षिणपार्श्वतः ॥३१०.०११ पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्मन्त्रैः प्रपूजयेत् ।३१०.०१२ लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ॥३१०.०१२ वर्णान्तमग्निमारूटं षष्ठस्वरविभेदितं(२) ।३१०.०१३ पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत्(३) ॥३१०.०१३ शीघ्रं(४) सिंहे कर्णिकायां यजेद्गन्धादिभिः श्रिये(५) ।३१०.०१४ टिप्पणी १ आग्नेयावन्नैरृतमिति ञ.. २ ज्येष्ठस्वरविभूषितमिति ख.. , छ.. च ३ नामभिर्योजयेदित्ययं पाठः समीचीनो भवितुमर्हति ४ नीलेति ञ.. ५ श्रियमिति ञ.. पृष्ठ १४१ अष्टाभिर्वेष्टयेत्कुम्मैर्(?) मन्त्राष्टशतमन्त्रितैः ॥३१०.०१४ मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् ।३१०.०१५ तोमं कुर्यादग्निकुण्डे वह्निमन्त्रेण चालयेत् ॥३१०.०१५ निक्षिपेधृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् ।३१०.०१६ गर्भाधानं पुंसवनं जातकर्म च होमयेत् ॥३१०.०१६ हृदयेन शतं ह्येकं गुह्येकं गुह्याङ्गे जनयेच्छिखिम् ।३१०.०१७ पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलितो भवेत् ॥३१०.०१७ होमयेम्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः ।३१०.०१८ निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ॥३१०.०१८ अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् ।३१०.०१९ विद्याङ्गैश्चैव सन्नद्धं विद्याङ्गेषु नियोजयेत् ॥३१०.०१९ पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् ।३१०.०२० यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ॥३१०.०२० स्थावरत्वं पुरा होमं सरीसृपमतः परं ।३१०.०२१ पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ॥३१०.०२१ विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् ।३१०.०२२ एकया चैव ह्याह्त्या शिष्यः स्याद्दीक्षितो भवेत् ॥३१०.०२२ अधिकारो भवेदेवं शृणु मोक्षमतः परम् ।३१०.०२३ सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ॥३१०.०२३ परे च होमयेत्स्वस्थोऽकर्मकर्मशतान् दश ।३१०.०२४ पूर्णाहुत्या तु तद्योगी धर्माधर्मैर्न लिप्यते ॥३१०.०२४ मोक्षं याति परंस्थानं यद्गत्वा न निवर्तते ।३१०.०२५ यथा जले जलं क्षिप्तं जलं देही शिरस्तथा ॥३१०.०२५ पृष्ठ १४२ कुम्भैः कुर्याच्चाभिषेकं जयराज्यादिसर्वभाक् ।३१०.०२६ कुमारी ब्राह्मणी पूज्या गुर्वादेर्दक्षिणां ददेत् ॥३१०.०२६ यजेत्सहस्रमेकन्तु पूजां कृत्वा दिने दिने ।३१०.०२७ तिलाज्यपुरहोमेन(१) देवी श्रीः कामदा भवेत् ॥३१०.०२७ ददाति विपुलान् भोगान् यदन्यच्च समीहते ।३१०.०२८ जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ॥३१०.०२८ द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी ।३१०.०२९ चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ॥३१०.०२९ षड्गुणेन महासिद्धिर्लक्षेणैकेन पापहा ।३१०.०३० दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ॥३१०.०३० पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् ।३१०.०३१ शतं सहस्रमयुतं जपे होमे प्रकीर्तितम् ॥३१०.०३१ एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् ।३१०.०३२ महिषाजमेषमांसेन नरजेन पुरेण(२) वा ॥३१०.०३२ तिलैर्यवैस्तथा लाजैर्व्रीहिगोधूमकाम्रकैः ।३१०.०३३ श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ॥३१०.०३३ अर्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् ।३१०.०३४ एकवासा विचित्रेण रक्तपीतासितेन वा ॥३१०.०३४ नीलेन वाथ वस्त्रेण देवीं तैरेव चार्चयेत् ।३१०.०३५ व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः ॥३१०.०३५ टिप्पणी १ तिलाज्यप्लवहोमेनेति ख.. , छ.. च २ प्लवेनेति ख.. , छ.. च पृष्ठ १४३ दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके ।३१०.०३६ एवञ्च सर्वकामाप्तिर्भुङ्क्ते सर्वां महीं नृपः ॥३१०.०३६ इत्याग्नेये महापुराणे त्वरितामूलमन्त्रो नाम दशाधिकत्रिशततमोऽध्यायः अध्याय {३११} अथैकादशाधिकत्रिशततमोऽध्यायः त्वरिताविद्या अग्निरुवाच विद्याप्रस्तावमाख्यास्ये धर्मकामादिसिद्धिदम् ।३११.००१ नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ॥३११.००१ अनुलोमविलोमेन समस्तव्यस्तयोगतः ।३११.००२ कर्णाविकर्णयोगेन अत ऊर्ध्वं विभागशः ॥३११.००२ त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः ।३११.००३ जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ॥३११.००३ शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्लभाः ।३११.००४ गुरुः स्यात्प्रथमो वर्णः पूर्वेद्युर्न च वर्ण्यते ॥३११.००४ प्रस्तावे तत्र चैकार्णा द्व्यर्णास्त्र्यर्णादयोऽभवन् ।३११.००५ तिर्यगूर्ध्वगता रेखाश्चतुरश्चतुरो भजेत् ॥३११.००५ नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् ।३११.००६ प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ॥३११.००६ प्रस्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति ।३११.००७ करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ॥३११.००७ पृष्ठ १४४ त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् ।३११.००८ कपाले तु समालिख्य शिवतत्त्वं समन्ततः ॥३११.००८ श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् ।३११.००९ तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ॥३११.००९ तापयेत्खादिराङ्गारैर्भूर्जमाक्रम्य पादयोः ।३११.०१० सप्ताहादानयेत्सर्वं त्रेलोक्यं सचराचरम् ॥३११.०१० वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् ।३११.०११ मध्ये गर्भगतं नाम सदाशिवविदर्भितम् ॥३११.०११ कुड्ये(१) फलकके वाथ शिलापट्टे हरिद्रया ।३११.०१२ मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ॥३११.०१२ विषरक्तेन संलिख्य श्मशाने कर्परे बुधः ।३११.०१३ षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ॥३११.०१३ मारयेदचिरादेष श्मशाने निहतं रिपुं ।३११.०१४ छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ॥३११.०१४ चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् ।३११.०१५ तार्क्ष्येणैव तु वीजेन खड्गमध्ये तु लेखयेत् ॥३११.०१५ विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् ।३११.०१६ सप्ताहात्साधयेद्देशं ताडयेत्प्रेतभस्मना ॥३११.०१६ भेदने छेदने चैव मारणेषु शिवो भवेत् ।३११.०१७ तारकं नेत्रमुद्दिष्टं शान्तिपुष्टौ नियोजयेत् ॥३११.०१७ दहनादिप्रयोगोयं शाकिनीञ्चैव कर्पयेत् ।३११.०१८ मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः(२) ॥३११.०१८ टिप्पणी १ कुण्ड इति क.. २ वज्रतुण्दसमन्वित इति ट.. पृष्ठ १४५ कुष्टाद्या व्याधयो ये तु नाशयेत्तान्न संशयः ।३११.०१९ मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् ॥३११.०१९ रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः ।३११.०२० वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ॥३११.०२० सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे ।३११.०२१ पूर्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ॥३११.०२१ भूर्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् ।३११.०२२ क्रमस्थैर्मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ॥३११.०२२ वेष्टिता भावहेम्ना च(१) रक्षेयं मृत्युनाशिनी ।३११.०२३ विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ॥३११.०२३ द्यूते रेणे च जयदा शक्रसैन्ये न संशयः ।३११.०२४ बन्ध्यानां पुत्रदा ह्येषा चिन्तामणिरिवापरा ॥३११.०२४ साधयेत्परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् ।३११.०२५ फट्स्त्रीं क्षें हूं लक्षजप्याद्यक्षादिर्वशगो भवेत् ॥३११.०२५ इत्याग्नेये महापुराणे त्वरिताविद्या नामैकादशाधिकत्रिशततमोऽध्यायः अध्याय {३१२} अथ द्वादशाधिकत्रिशततमोऽध्यायः नानामन्त्राः अग्निरुवाच ओं विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् ।३१२.००१ धर्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम् ॥३१२.००१ टिप्पणी १ तारहेम्ना चेति ख.. पृष्ठ १४६ केशरं त्रिगुनं पद्मं तीव्रञ्च ज्वलिनीं यजेत् ।३१२.००२ नन्दाञ्च सुयशाञ्चोग्रां तेजोवतीं विन्ध्यवासिनीं(१) ॥३१२.००२ गणमूर्तिं गणपत्तिं हृदयं स्याद्गणं जयः ।३१२.००३ एकदन्तोत्कटशिरःशिखायाचलकर्णिने ॥३१२.००३ गजवक्त्राय कवचं हूं फडन्तं तथाष्टकं ।३१२.००४ महोदरो दण्डहस्तः पूर्वादौ मध्यतो यजेत् ॥३१२.००४ जयो गणाधिपो गणनायकोऽथ गणेश्वरः ।३१२.००५ वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज ॥३१२.००५ वक्त्रो विकटाननोऽथ हूं पूर्वो विघ्ननाशनः ।३१२.००६ धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूजनम् ॥३१२.००६ त्रिपुरापूजनं(२) वक्ष्ये असिताङ्गो रुरुस्तथा ।३१२.००७ चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात् ॥३१२.००७ संहारो भैरवो ब्राह्मीर्मुख्या ह्रस्वास्तु भैरबाः ।३१२.००८ ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात् ॥३१२.००८ समयपुत्रो वटुको योगिनीपुत्रकस्तथा ।३१२.००९ सिद्धपुत्रश्च वटुकः कुलपुत्रश्चतुर्थकः ॥३१२.००९ हेतुकः क्षेत्रपालश्च त्रिपुरान्तो द्वितीयकः ।३१२.०१० अग्निवेतालोऽग्निजिह्वः कराली काललोचनः ॥३१२.०१० एकपादश्च भीमाक्ष ऐं क्षें प्रेतस्तयासनं ।३१२.०११ ऐं ह्रीं द्वौश्च त्रिपुरा पद्मासनसमास्थिता ॥३१२.०११ विभ्रत्यभयपुस्तञ्च वामे वरदमालिकाम् ।३१२.०१२ टिप्पणी १ विवासिनीमिति ख.. २ त्रिपुरायजनमिति ख.. , छ.. , ज.. , ञ.. , ट.. च पृष्ठ १४७ मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम् ॥३१२.०१२ गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः ।३१२.०१३ श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत् ॥३१२.०१३ चिताङ्गारपिष्टकेन मूर्तिं ध्यात्वा तु तस्य च ।३१२.०१४ क्षिप्त्वोदरे नीलसूत्रैर्वेष्ट्य चोच्चाठनं भवेत् ॥३१२.०१४ ओं नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा युद्धेगच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् ।३१२.०१५ ओं श्रीं ह्रीं क्लीं श्रियै नमः उत्तरादौ च घृणिनी सूर्या पुज्या चतुर्दले ॥३१२.०१५ आदित्या प्रभावती च हेमाद्रिमधुराश्रयः ।३१२.०१६ ओं ह्रीं गौर्यै नमः गौरीमन्त्रः सर्वकरः होमाद्ध्यानाज्जपार्चनात् ॥३१२.०१६ रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे ।३१२.०१७ अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान् ॥३१२.०१७ जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् ।३१२.०१८ क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः ॥३१२.०१८ अञ्जनं तिलकं वश्ये जिह्वाग्रे कविता भवेत् ।३१२.०१९ तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणम् ॥३१२.०१९ स्पर्शाद्वशी तिलहोमात्सर्वञ्चैव तु सिध्यति ।३१२.०२० सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा ॥३१२.०२० अर्धनारीशरूपोऽयं लक्ष्म्यादिवैष्णवादिकः ।३१२.०२१ अनङ्गरूपा शक्तिश्च द्वितीया मदनातुरा ॥३१२.०२१ पवनवेगा भुवनपाला वै सव्वसिद्धिदा ।३१२.०२२ पृष्ठ १४८ अनङ्गमदनानङ्गमेखलान्ताञ्चपेच्छ्रिये ॥३१२.०२२ पद्ममध्यदलेषु ह्रीं स्वरान् कादींस्तितः स्त्रियाः ।३१२.०२३ षट्कोणे वा घटे वाथ लिखित्वा स्याद्वशीकरं ॥३१२.०२३ ओं ह्रीं छं नित्यक्लिन्ने मदद्रवे ओं ओं मूलमन्त्रः षडङ्गओयं रक्तवर्णे त्रिकोणके ।३१२.०२४ द्रवणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका ॥३१२.०२४ ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा ।३१२.०२५ कपालकल्पकतरुं वीणा रक्ता च तद्वती ॥३१२.०२५ नित्याभया मङ्गला च नववीरा च मङ्गला ।३१२.०२६ दुर्भगा मनोन्मनी पूज्या द्रावा पूर्वादितः स्थिता ॥३१२.०२६ ओं ह्रीं अनङ्गाय नमः ओं ह्रीं ह्रीं स्मराय नमः मन्मथाय च माराय कामायैवञ्च पञ्चधा ।३१२.०२७ कामाः पाशाङ्कुशौ चापवाणाः ध्येयाश्च विभ्रतः ॥३१२.०२७ रतिश्च विरतिः प्रीतिर्विप्रीतिश्च मतिर्धृतिः ।३१२.०२८ विधृतिः पुष्टिरेभिश्च क्रमात्कामादिकैर्युताः ।३१२.०२८ ओं छं नित्यक्लिन्ने मदद्रवे ओं ओम् । अ आ इ ई उ ऊ ऋ ॠ ळ ॡ ए ऐ ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छं नित्यक्लिन्ने मदद्रवे स्वाहा आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु ॥३१२.०२८ ओं ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट्स्वाहा इत्याग्नेये महापुराणे नानामन्त्रा नाम द्वादशाधिकत्रिशततमोऽध्यायः ॥ पृष्ठ १४९ अध्याय {३१३} अथ त्रयोदशाधिकत्रिशततमोऽध्यायः त्वरिताज्ञानम् अग्निरुवाच ओं ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट्त्वरितायैनमः त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां ।३१३.००१ आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ॥३१३.००१ पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।३१३.००२ हुंकारां खेचरीं चण्डां छेदनीं क्षेपणीं स्त्रियाः ॥३१३.००२ हुंकारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् ।३१३.००३ जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ॥३१३.००३ लिलैहीमैश्च सर्वाप्त्यै नामव्याहृतिभिस्तथा ।३१३.००४ अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ॥३१३.००४ स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।३१३.००५ तक्षकाय वषन्नित्यं महापद्माय वै नमः ॥३१३.००५ स्वाहा कर्कोटनागाय फट्पद्माय च वै नमः ।३१३.००६ लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर्नरः ॥३१३.००६ वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च ।३१३.००७ मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च ॥३१३.००७ ओं ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान् कालरात्रिकां ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।३१३.००८ कालीनारवमाली कालीनामाक्षमालिनी ॥३१३.००८ पृष्ठ १५० मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।३१३.००९ यमपाटटयामय मटमो टट मोटमा ॥३१३.००९ वामो भूरिविभूमेया टट रीश्व श्वरी टट ।३१३.०१० यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं ॥३१३.०१० कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् ।३१३.०११ काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ॥३१३.०११ निधापयेत्कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।३१३.०१२ विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम् ॥३१३.०१२ लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रेऽथ भूर्जके ।३१३.०१३ लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ॥३१३.०१३ भुवि भित्तौ पूर्वदले(१) नाम मध्यमकोष्ठके ।३१३.०१४ खण्डे तु वारिमध्यस्थं ओं हंसो वापि पट्टिशम् ॥३१३.०१४ लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् ।३१३.०१५ श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ॥३१३.०१५ माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया ।३१३.०१६ यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः ॥३१३.०१६ पद्मस्थं पद्मचक्रञ्च भृत्युजित्स्वर्गगन्धृतिं ।३१३.०१७ शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् ॥३१३.०१७ रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् ।३१३.०१८ ओमाद्याह्रूंफडन्ता च आदिवर्णमथानुतः ॥३१३.०१८ विद्यावर्णक्रमेनेव संज्ञाञ्च वषडन्तिकां ।३१३.०१९ टिप्पणी १ पूर्वपदे इति ञ.. पृष्ठ १५१ अधस्थात्प्रत्यङ्गिरैषा सर्वकामार्थसाधिका ॥३१३.०१९ एकाशीतिपदे सर्वामादिवर्णक्रमेण तु ।३१३.०२० आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ॥३१३.०२० एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी ।३१३.०२१ निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर्लिखेत् ॥३१३.०२१ अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः ।३१३.०२२ फट्काराद्यां पत्रगतां त्रिह्रींकारेण वेष्टयेत् ॥३१३.०२२ कुम्भववद्धारिता सर्वशत्रुहृत्सर्वदायिका ।३१३.०२३ विषन्नश्येत्कर्णजपादक्षराद्यैश्च दण्डकैः ॥३१३.०२३ इत्याग्नेये महापुराणे त्वरिताज्ञानं नाम त्रयोदशाधिकत्रिशततमोऽध्यायः अध्याय {३१४} अथ चतुर्दशाधिकत्रिशततमोऽध्यायः स्तम्भनादिमन्त्राः अग्निरुवाच स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।३१४.००१ विषव्याधिमरोगञ्च मारणं शमनं पुनः ॥३१४.००१ भूर्जे कूर्मं समालिख्य ताडनेन षड्ङ्गुलम् ।३१४.००२ मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः ॥३१४.००२ चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः ।३१४.००३ गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ॥३१४.००३ पृष्ठ १५२ मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् ।३१४.००४ विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत् ॥३१४.००४ महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् ।३१४.००५ ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ॥३१४.००५ ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।३१४.००६ कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ॥३१४.००६ ओं शत्रुसुखस्तम्भनी कामरूपा आलीढकरी ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां मुखं स्तम्भय २ मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु २ ओं हूं फें फेत्कारिणि स्वाहा फठेतुञ्च समालिख्य तज्जपान्तं महाबलं ।३१४.००७ वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ॥३१४.००७ लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् ।३१४.००८ ओं नमो भगवत्यै भगमालिनि विस्फुर २ स्पन्द २ नित्यक्लिन्ने द्रव २ हूं सः क्रीं काराक्षरे स्वाहा ॥ एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् ॥३१४.००८ ओं फें हूं फट्फेत्कारिणि ह्रीं ज्वल २ त्रैलोक्यं मोहय २ गुह्यकालिके स्वाहा अनेन तिलकं कृत्वा राजादीनां वशीकरं ।३१४.००९ गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च ॥३१४.००९ नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।३१४.०१० गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा ॥३१४.०१० शिरः सर्पस्य संक्षिप्तं हृहेषूच्चाटनं भवेत् ।३१४.०११ पृष्ठ १५३ करवीरशिफा पीता ससिद्धार्था च मरणे ॥३१४.०११ व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।३१४.०१२ सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम् ॥३१४.०१२ चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश्च कुष्ठकृत् ।३१४.०१३ ओं नवरहाय सर्वशत्रून्मम साधय २ मारय २ ओं सों मं वुं चुं ओं शं वां कें ओं स्वहा अनेनार्कशतैरर्च्य श्मशाने तु निधापयेत् ॥३१४.०१३ भूर्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः ।३१४.०१४ ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी । ओं वेताली कौमारी ओं काली वैष्णवी । ओं अघोरा वाराहि । ओं वेताली इन्त्राणी उर्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम शत्रुं गृह्णत २ भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ॥३१४.०१४ इत्याग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः अध्याय {३१५} अथ पञ्चदशाधिकत्रिशततमोऽध्यायः नानामन्त्राः अग्निरुवाच आदौ हूंकारसंयुक्ता खेचछे पदभूषिता ।३१५.००१ वर्गातीतविसर्गेण ह्रीं हूंक्षेपफडन्तका ॥३१५.००१ सर्वकर्मकरी विद्या विषसन्धादिमर्दनी ।३१५.००२ पृष्ठ १५४ ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ॥३१५.००२ ओं हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।३१५.००३ स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥३१५.००३ खेछेति च प्रयोगोऽयं विघ्नदुष्टादि वारयेत्(१) ।३१५.००४ ह्रूं स्त्रीं ओमितियोगोऽयं योषिदादिवशीकरः ॥३१५.००४ खे स्त्रीं खे च प्रयोगोऽयं वशाय विजयाय च ।३१५.००५ ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ओं भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या सर्वकरा स्मृता भूयः स्कन्दाय यानाह मन्त्रानीशश्च तान् वदे ॥३१५.००५ इत्याग्नेये महापुराणे नानामन्त्रा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः अध्याय {३१६} अथ षोडशाधिकत्रिशततमोऽध्यायः सकलादिमन्त्रोद्धारः ईश्वर उवाच सकलं निष्कलं शून्यं कलाढ्यं स्वमलङ्कृतम् ।३१६.००१ क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ॥३१६.००१ प्रासादस्य(२) पराख्यस्य स्मृतं रूपं(३) गुहाष्टधा ।३१६.००२ टिप्पणी १ रिपुदुष्टादि वारयेदिति क.. , ट.. च २ प्रसादस्येति ख.. ३ स्मृतिरूपमिति ख.. पृष्ठ १५५ सदाशिवस्य शब्दस्य रूपस्याखिलसिद्धये ॥३१६.००२ अमृतश्चांशुभांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः ।३१६.००३ एकपादेन ओजाख्य औषधश्चांशुमान् वशी ॥३१६.००३ अकारादेः क्षकारश्च ककारादेः क्रमादिमे ।३१६.००४ कामदेवः शिखण्डी च गणेशः कालशङ्करौ ॥३१६.००४ एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घबाहुकः(१) ।३१६.००५ एकपादर्धचन्द्रश्च बलपो योगिनीप्रियः ॥३१६.००५ शक्तीश्वरो महाग्रन्थिस्तर्पकः स्थाणुदन्तुरौ ।३१६.००६ निधीशो नन्दी पद्मश्च तथान्यः शाकिनीप्रियः ॥३१६.००६ सुखविम्बो भीषनश्च कृतान्तः प्राणसंज्ञकः ।३१६.००७ तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च ॥३१६.००७ शशाङ्को विश्वरूपश्च क्षश्च स्यान्नरसिंहकः ।३१६.००८ सूर्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ॥३१६.००८ अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् ।३१६.००९ ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ॥३१६.००९ तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा ।३१६.०१० सप्तमं वामदेवन्तु सद्योजातन्ततःपरं ॥३१६.०१० रसयुक्तन्तु नवमं ब्रह्मपञ्चपञ्चकमीरितम् ।३१६.०११ ओंकाराद्याश्चतुर्थ्यन्ता नमोन्ताः सर्वमन्त्रकाः ॥३१६.०११ सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् ।३१६.०१२ चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ॥३१६.०१२ ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता ।३१६.०१३ टिप्पणी १ त्रिशिखी चोर्ध्ववाहुक इति ख.. , छ.. च पृष्ठ १५६ तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ॥३१६.०१३ अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्यजः ।३१६.०१४ नमः स्वाहा तथा वौषथूं च फत्कक्रमेण तु ॥३१६.०१४ जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे(१) ।३१६.०१५ ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्जितम् ॥३१६.०१५ औषधाक्रान्तशिरसमूहकस्योपरिस्थितं ।३१६.०१६ अर्धचन्द्रोर्धनादश्च विन्दुद्वितयमध्यगं ॥३१६.०१६ तदन्ते विश्वरूपन्तु कुटिलन्तु त्रिधा ततः ।३१६.०१७ एवं प्रासादमन्त्रश्च सर्वकर्मकरो मनुः ॥३१६.०१७ शिखावीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् ।३१६.०१८ अर्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ॥३१६.०१८ महापाशुपतास्त्रन्तु सर्वदुष्टप्रमर्दनम् ।३१६.०१९ प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यतेऽधुना ॥३१६.०१९ औषधं विश्वरूपन्तु रुद्राख्यं सूर्यमण्डलम् ।३१६.०२० चन्द्रार्धं नादसंयोगं(२) विसंज्ञं कुटिलन्ततः ॥३१६.०२० निष्कलो भुक्तिमुक्तौ स्यात्पञ्चाङ्गोऽयं सदाशिवः ।३१६.०२१ अंशुमान् विश्वरूपञ्च आवृतं शून्यरञ्जितम् ॥३१६.०२१ ब्रह्माङ्गरहितः शून्यस्तस्य मूर्तिरसस्तरुः ।३१६.०२२ विघ्ननाशाय भवति पूजितो बालबालिशैः ॥३१६.०२२ अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् ।३१६.०२३ कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्वतः ॥३१६.०२३ नरसिंहं कृतान्तस्थं तेजस्विप्राणमूर्धगम् ।३१६.०२४ टिप्पणी १ मन्त्रमादरेदिति ञ.. २ चन्द्रार्धनादसंयुक्तमिति ख.. पृष्ठ १५७ अंशुमानूहकाक्रान्तमधोर्धं स्वसलङ्घृतम् ॥३१६.०२४ चन्द्रार्धनादनादान्तं ब्रह्मविष्णुविभूशित ।३१६.०२५ उदधिं नरसिंहञ्च सूर्यमात्राविभेदितम् ॥३१६.०२५ यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्ववत् ।३१६.०२६ ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् ॥३१६.०२६ अशुमच्चांशुनाक्रान्तं द्वितीयं वर्णनायकम् ।३१६.०२७ अंशुमानीश्वरन्तद्वत्तृतीयं मुक्तिदायकम् ॥३१६.०२७ ऊहकञ्चांशुनाक्रान्तं वरुणप्रानतैजसम् ।३१६.०२८ पञ्चमन्तु समाख्यातं कृतान्तन्तु ततः परम् ॥३१६.०२८ अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् ।३१६.०२९ पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ॥३१६.०२९ प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् ।३१६.०३० अस्यार्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ॥३१६.०३० सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् ।३१६.०३१ दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ॥३१६.०३१ नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा ।३१६.०३२ द्वितीयादष्टौ यावदष्टौ विद्येश्वरा मताः ॥३१६.०३२ अनन्तेशश्च सूक्ष्मश्च तृतीयश्च शिवोक्तमः ।३१६.०३३ एकमूर्च्येकरूपस्तु त्रिमूर्तिरपरस्तथा ॥३१६.०३३ श्रीकण्ठश्च शिखण्डी च अष्टौ विद्येश्वराःस्मृताः ।३१६.०३४ शिखण्डिनोऽप्यनन्तान्तं मन्त्रान्तं मूर्तिरीरिता ॥३१६.०३४ इत्याग्नेये महापुराणे सकलादिमन्त्रोद्धारो नाम षोडशाधिकत्रिशततमोऽध्यायः पृष्ठ १५८ अध्याय {३१७} अथ सप्तदशाधिकत्रिशततमोऽध्यायः गणपूजा इश्वर उवाच विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् ।३१७.००१ नरसिंहं ततोऽधस्तात्कृतान्तं तदधो न्यसेत् ॥३१७.००१ प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः ।३१७.००२ अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम् ॥३१७.००२ नमोऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् ।३१७.००३ सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्(१) ॥३१७.००३ उद्धरेत्प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् ।३१७.००४ घोरघोरतरं पश्चात्तत्र रूपमतः स्मरेत् ॥३१७.००४ चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् ।३१७.००५ दहेति च द्विधा कार्यं वमेति च द्विधा गतम्(२) ॥३१७.००५ घातयेति द्विधाकृत्य हूंफडन्तं समुच्चरेत् ।३१७.००६ अघोरास्त्रन्तु नेत्रं स्याद्गायत्री चोच्यतेऽधुना ॥३१७.००६ तन्महेशाय विद्महे महादेवाय धीमहि ।३१७.००६*१ तत्रः शिवः प्रचोदयात्गायत्री सर्वसाधनी ॥३१७.००६*१ यात्रायां विजयादौ च यजेत्पूर्वङ्गणं श्रिये ।३१७.००७ तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते ॥३१७.००७ चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् ।३१७.००८ टिप्पणी १ सर्वत इति ख.. २ द्विधाकृतमिति ख.. पृष्ठ १५९ तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक् ॥३१७.००८ वसुदेवसुतैः साब्जैस्तिदलैः पादपट्टिका ।३१७.००९ तदूर्ध्वे वेदिका देया भगमात्रप्रमाणतः ॥३१७.००९ द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् ।३१७.०१० द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम् ॥३१७.०१० आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः ।३१७.०११ सिता तु वीथिका कार्या द्वाराणि तु यथेच्छया ॥३१७.०११ कर्णिका पीतवर्णा स्यात्केशराणि तथा पुनः ।३१७.०१२ मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत् ॥३१७.०१२ नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् ।३१७.०१३ शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमोऽन्तकम् ॥३१७.०१३ गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् ।३१७.०१४ त्रिरावर्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम् ॥३१७.०१४ विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् ।३१७.०१५ लम्बोदरं महाभागं विकृतं पार्वतीप्रियम् ॥३१७.०१५ भयावहञ्च भद्रञ्च भगणं भयसूदनम् ।३१७.०१६ द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे ॥३१७.०१६ महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् ।३१७.०१७ उद्भटस्वानभश्चण्डौ महाशुण्डञ्च भीमकम् ॥३१७.०१७ मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् ।३१७.०१८ सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम् ॥३१७.०१८ लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा ।३१७.०१९ कृतान्तं कालदडण्च यजेत्कुम्भञ्च पूर्ववत् ॥३१७.०१९ पृष्ठ १६० श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः ।३१७.०२० शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत् ॥३१७.०२० पूर्णां दत्वाभिषेकन्तु कुर्यात्सर्वन्तु सिध्यति ।३१७.०२१ भूगोऽश्वगजवस्त्राद्यैर्गुरुपूजाञ्चरेन्नरः ॥३१७.०२१ इत्याग्नेये महापुराणे गणपूजा नाम सप्तदशाधिकत्रिशततमोऽध्यायः अध्याय {३१८} ॒शथाष्टादशाधिकत्रिशततमोऽध्यायः वागीश्वरीपूजा ईश्वर उवाच वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् ।३१८.००१ ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्(१) ॥३१८.००१ निषाद ईश्वरं कार्यं मनुना चन्द्रसूर्यवत् ।३१८.००२ अक्षरन्न हि देयं स्यात्ध्यायेत्कुन्देन्दुसन्निभां ॥३१८.००२ पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् ।३१८.००३ वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां ॥३१८.००३ लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां ।३१८.००४ अकारादिक्षकारान्तां विशन्तीं मानवत्स्मरेत् ॥३१८.००४ कुर्याद्गुरुश्च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् ।३१८.००५ सूर्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं(२) ॥३१८.००५ टिप्पणी १ चन्द्रमसायुतमिति ञ.. २ कृतमिति ख.. पृष्ठ १६१ वीथिका पदिका कर्या पद्मान्यष्टौ चतुष्पदे ।३१८.००६ वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु ॥३१८.००६ उपद्वाराणित द्वच्च कोणबान्धं द्विपट्टिकम्(१) ।३१८.००७ सिदानि नव पद्मानि कर्णिका कनकप्रभा ॥३१८.००७ केशराणि विचित्राणि कोणान्रक्तेन पूरयेत् ।३१८.००८ व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः ॥३१८.००८ मध्ये सरस्वतीं पद्मे वागीशी पूर्वपद्मके ।३१८.००९ हृल्लेखा चित्रवागीशी गायत्री विश्वरूपया ॥३१८.००९ शाङ्करी मतिर्धृतिश्च पूर्वाद्या ह्रीं स्ववीजकाः ।३१८.०१० ध्येया सरस्वतीवच्च कपिलाज्येन होमकः ।३१८.०१० संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत् ॥३१८.०१० इत्याग्नेये महापुराणे वागीश्वरीपूजा नामाष्टादशाधिकत्रिशततमोऽध्यायः अध्याय {३१९} ॒शथोनविंशत्यधिकत्रिशततमोऽध्यायः मण्डलानि ईश्वर उवाच सर्वतो भद्रकान्यष्टमण्डलानि वदे गुह ।३१९.००१ शक्तिमासाधयेत्प्राचीमिष्टायां विषुवे सुधीः ॥३१९.००१ चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः ।३१९.००२ पूर्वापरायतं सूत्रमास्फाल्य मध्यतोऽङ्कयेत् ॥३१९.००२ टिप्पणी १ द्विपर्णकमिति ख.. पृष्ठ १६२ कोटिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् ।३१९.००३ मध्ये द्वयं प्रकर्तव्य स्फालयेद्दक्षिनोत्तरम् ॥३१९.००३ शतक्षेत्रार्धमानेन कोणसम्पातमादिशेत् ।३१९.००४ एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ॥३१९.००४ जायते तत्र कर्तव्यं भद्रस्वेदकरं शुभम् ।३१९.००५ वसुभक्तेन्दु द्विपदे क्षेत्रे वीथी च भागिका ॥३१९.००५ द्वारं द्विपदिकं पद्ममानाद्धै सकपोलकम् ।३१९.००६ कीणबन्धविचित्रन्तु द्विपदं तत्र वर्तयेत् ॥३१९.००६ शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम् ।३१९.००७ रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ॥३१९.००७ रक्तकोणं विधौ नित्ये नैमित्तिकाब्जकं शृणु ।३१९.००८ असंसक्तन्तु संसक्तं द्विधाब्जं भुक्तिमुक्तिकृत् ॥३१९.००८ असंसक्तं मुमुक्षूणां संसक्तं तत्त्रिधा पृथक् ।३१९.००९ बालो युवा च वृद्धश्च नामतः फलसिद्धिदाः ॥३१९.००९ पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् ।३१९.०१० वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ॥३१९.०१० प्रथमे कर्णिका तत्र पुष्करैर्नवभिर्युता ।३१९.०११ केशराणि चतुर्विंशद्वितीयेऽथ तृतीयके ॥३१९.०११ दलसन्धिर्गजकुम्भ निभान्तर्यद्दलाग्रकम् ।३१९.०१२ पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ॥३१९.०१२ असंसक्ते दलाग्रे तु दिग्भागैर्विस्तराद्भजेत् ।३१९.०१३ भागद्वयपरित्यागाद्वस्वंशैर्वर्तयेद्दलम् ॥३१९.०१३ सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम् ।३१९.०१४ पृष्ठ १६३ सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ॥३१९.०१४ अथ वा सन्धिमध्यात्तु भ्रामयेदर्धचन्द्रवत् ।३१९.०१५ सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ॥३१९.०१५ सन्धिसूत्रार्धमानेन पृष्ठतः परिवर्तयेत् ।३१९.०१६ तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ॥३१९.०१६ भुक्तिवृद्धौ च वश्यादौ बालं पद्मं समानकं ।३१९.०१७ नवनाभं नवहस्तं भागैर्मन्त्रात्मकैश्च तत् ॥३१९.०१७ मध्येऽब्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः ।३१९.०१८ कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ॥३१९.०१८ पञ्चभागान्विता(१) सा तु समन्ताद्दशभागिका ।३१९.०१९ दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ॥३१९.०१९ तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता ।३१९.०२० पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ॥३१९.०२० कपोलं पदिकं कार्यं दिक्षु द्वारत्रयं स्पुटम् ।३१९.०२१ कोणबन्धं त्रिपत्तन्तु द्विपट्टं वज्रवद्भवेत् ॥३१९.०२१ मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् ।३१९.०२२ पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ॥३१९.०२२ पूर्वादौ कमलान्यष्ट शिवविष्ण्वादिकं जपेत् ।३१९.०२३ प्रासादमध्यतोऽभ्यर्च्य शक्रादीनब्जकादिषु ॥३१९.०२३ अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेघभाक् ।३१९.०२४ पवित्रारोहणादौ च महामण्डलमालिखेत् ॥३१९.०२४ अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्तयेत् ।३१९.०२५ टिप्पणी १ पञ्चभागमितेति ख.. , छ.. च पृष्ठ १६४ द्विपदं कमलं मध्ये वीथिका पदिका ततः ॥३१९.०२५ दिग्विदिक्षु ततोऽष्टौ च नीलाब्जानि विवर्तयेत् ।३१९.०२६ मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ॥३१९.०२६ दलसन्धिविहीनानि नीलेन्दीवरकानि च ।३१९.०२७ तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्ध्वतः ॥३१९.०२७ द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु ।३१९.०२८ वर्तयेत्स्वस्तिकांस्तत्र वीथिका पूर्ववद्वहिः ॥३१९.०२८ द्वाराणि कमलं यद्वदुपकण्ठ्युतानि(१) तु ।३१९.०२९ रक्तं कोणं पीतवीथी नीलं पद्मञ्चमण्डले ॥३१९.०२९ स्वस्तिकादि विचित्रञ्च सर्वकामप्रदं गुह ।३१९.०३० पञ्चाब्जं पञ्चहस्तं स्यात्समन्ताद्दशभाजितम् ॥३१९.०३० द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् ।३१९.०३१ चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ॥३१९.०३१ कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः ।३१९.०३२ पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्वकम् ॥३१९.०३२ वैदूर्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् ।३१९.०३३ उत्तराब्जन्तु शङ्खाभमन्यत्सर्वं विचित्रकम् ॥३१९.०३३ सर्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् ।३१९.०३४ विकारभक्तन्तुर्याश्रं द्वारन्तु द्विपदं भवेत् ॥३१९.०३४ मध्ये पद्मं पूर्ववच्च विघ्नध्वंसं वदाम्यथ ।३१९.०३५ चतुर्हस्तं पुरं कृत्वा वृत्रञ्चैव करद्वयम् ॥३१९.०३५ वीथीका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता ।३१९.०३६ टिप्पणी १ तद्वदुपकण्ठयुतानीति ख.. , ञ.. च पृष्ठ १६५ हस्तमात्राणि द्वाराणि विक्षु वृत्तं सपद्मकम् ॥३१९.०३६ पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः ।३१९.०३७ हृदयादीनि पूर्वादौ विदिक्ष्वस्त्राणि वै यजेत् ॥३१९.०३७ प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे ।३१९.०३८ शतभागे तिथिभागे पद्मं लिङ्गाष्टकं दिशि ॥३१९.०३८ मेखलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् ।३१९.०३९ आचार्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ॥३१९.०३९ चतुःषट्पञ्चमाष्टादि खाछिखाद्यादि मण्डलम् ।३१९.०४० खाक्षीन्दुसूर्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् ॥३१९.०४० चत्वारिंशदधिकानि चतुर्दशशतानि हि ।३१९.०४१ मण्डलानि हरेः शम्भोर्देव्याः सूर्यस्य सन्ति च ॥३१९.०४१ दशसप्तविभक्ते तु लतालिङ्गोद्भवं शृणु ।३१९.०४२ दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत्(१) ॥३१९.०४२ ऊर्ध्वगे द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः ।३१९.०४३ मध्येन द्बिपदं पद्ममथ चैकञ्च पङ्कजं ॥३१९.०४३ लिङ्गस्य पार्श्वयोर्भद्रे पदद्वारमलोपनात् ।३१९.०४४ तत्पार्श्वशोभाः षड्लोप्य लताः शेषास्तथा हरेः ॥३१९.०४४ ऊर्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् ।३१९.०४५ रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ॥३१९.०४५ पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् ।३१९.०४६ द्वयं द्वयं रक्षयित्वा उपशोभास्तथाष्ट च ॥३१९.०४६ देव्यादिख्यापकं भद्रं वृहन्मध्ये परं लघु ।३१९.०४७ टिप्पणी १ लोपयेदिति ञ.. । लोपयेदिति ट पृष्ठ १६६ मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ॥३१९.०४७ त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्डलं ।३१९.०४८ शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ॥३१९.०४८ इत्याग्नेये महापुराणे मण्डलानि नामोनविंशत्यधिकत्रिशततमोऽध्यायः अध्याय {३२०} अथ विंशत्यधिकत्रिशततमोऽध्यायः अघीरास्त्रादिशान्तिकल्पः ईश्वर उवाच अस्त्रयागः पुरा कार्यः सर्वकर्मसु सिद्धिदः ।३२०.००१ मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ॥३२०.००१ पञ्चचक्रं दशकरं रणादौ पूजितं जये ।३२०.००२ ग्रहपूजा रविर्मध्ये पूर्वाद्याः सोमकादयः ॥३२०.००२ सर्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।३२०.००३ अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ॥३२०.००३ ग्रहरोगादिशमनीं मारीशत्रुविमर्दनीं ।३२०.००४ विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ॥३२०.००४ लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमनम् ।३२०.००५ दिव्ये लक्षं तदर्धेन व्योमजोत्पातनाशनं ॥३२०.००५ घृतेन लक्षपातेन उत्पाते भुमिजे हितम् ।३२०.००६ घृतगुग्गुलुहोमे च सर्वोत्पातादिमर्दनम् ॥३२०.००६ पृष्ठ १६७ दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।३२०.००७ सहस्रेण तु दुःखस्वप्ना विनशन्ति न संशयः ॥३२०.००७ अयुताद्ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।३२०.००८ विनायकार्तिशमनमयुतेन घृतस्य च ॥३२०.००८ भूतवेदालशान्तिस्तु गुग्गुलोरयुतेन च ।३२०.००९ महावृक्षस्य भङ्गेतु व्यालकङ्के(१) गृहे स्थिते ॥३२०.००९ आरण्यानां प्रवेशे दूर्वाज्याक्षतहावनात् ।३२०.०१० उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ॥३२०.०१० रक्तस्रावे तु वृक्षाणामयुताद्गुग्गुलोः शिवं ।३२०.०११ अकाले फलपुष्पाणां राष्ट्रभङ्गे च मारणे ॥३२०.०११ द्विपदादेर्यदा मारि लक्षार्धाच्च तिलाज्यतः ।३२०.०१२ हस्तिमारीप्रशान्त्यर्थं करिणीदन्तवर्धने ॥३२०.०१२ हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।३२०.०१३ अकाले गर्भपाते तु जातं यत्र विनश्यति ॥३२०.०१३ विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् ।३२०.०१४ तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ॥३२०.०१४ मध्यमायां तदर्धेन तत्पादादधमासु च ।३२०.०१५ यथा जपस्तथा होमः संग्रामे विजयो भवेत् ।३२०.०१५ अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्जितम् ॥३२०.०१५ इत्याग्नेये महापुराणे अघोरास्त्रादिशान्तिकल्पे नाम विंशत्यधिकत्रिशततमोऽध्यायः ॥ टिप्पणी १ व्यालकाके इति ख.. पृष्ठ १६८ अध्याय {३२१} अथैकविंशत्यधिकत्रिशततमोऽध्यायः पाशुपतशान्तिः ईश्वर उवाच वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्वतः ।३२१.००१ पादतःपूर्वनाशो हि फडन्तं चापदादिनुत् ॥३२१.००१ ओं नमो भगवते महापाशुपताय अतुलबलवीर्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय सर्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तरताय सर्वसिद्धिप्रदाय भक्तानुकम्पिने असंख्यवक्त्रभुजपादाय तस्मिन्सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय सर्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ओं कृष्णपिङ्गलाय फट् । हूंकारास्त्राय फट् । वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । वारुणाय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुवेराय फट् । त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डास्त्राय फट् । कङ्कालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकास्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् । पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । मूर्वास्त्राय फट् । दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् । शाकिन्यस्त्राय पृष्ठ १६९ फट् । योगिन्यस्त्राय फट् । दण्डास्त्रय फट् । सहादण्डास्त्राय फट् । नानास्त्राय फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय फट् । सद्योजातास्त्राय फट् । हृदयास्त्राय फट् । महास्त्राय फट् । गुरुडास्त्राय फट् । रक्षसास्त्राय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् । त्वष्ट्रस्त्राय फट् । सर्वास्त्राय फट् । नः फट् । वः फट् । पः फट् । फः फट् । मः फट् । श्री फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः फट् । जनः फट् । तपः फट् । सर्वलोक फट् । सर्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाडी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीं फट् । श्रीं फट् । हूं फट् । स्त्रुं फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूंकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेश्वरास्त्राय फट् । ख्रों ख्रौं फट् । ह्रौं ह्रों फट् । भ्रामय २ फट् । छादय २ फट् । उन्मूलय २ फट् । त्रासय २ फट् । सञ्जीवय २ फट् । विद्रावय २ फट् । सर्वदुरितं नाशय २ फट् ॥ सकृदावर्तनादेव सर्वविघ्नान् विनाशयेत् ।३२१.००२ शतावर्तेन चोत्पातान्रणादौ विजयो भवेत् ॥३२१.००२ घृतगुग्गुलुहोमाच्च असाध्यानपि(१) साधयेत् ।३२१.००३ पठनात्सर्वशान्तिः स्यच्छस्त्रपाशुपतस्य च ॥३२१.००३ इत्याग्नेये महापुराणे पाशुपतशान्तिर्नामैकविंशत्यधिकत्रिशततमोऽध्यायः टिप्पणी १ असाध्यमपीति ख.. पृष्ठ १७० अध्याय {३२२} अथ द्वाविंशत्यधिकत्रिशततमोऽध्यायः षडङ्गान्यघोरास्त्राणि ईश्वर उवाच ओं ह्रूं हंस+इति मन्त्रेण मृत्युरोगादि शास्यति ।३२२.००१ लक्षाहुतिभिर्दूर्वाभिः शान्तिं पुष्टिं प्रसाधयेत् ॥३२२.००१ अथ वा प्रणवेनैव मायया वा षडानन ।३२२.००२ दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके ॥३२२.००२ ओं नमो भगवति गन्ङे कालि २ महाकालि २ मांसशोणितभोजने रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ॥ ओं लक्षं जप्त्वा दशांशेन हुत्वा स्यात्सर्वकर्मकृत् ।३२२.००३ वशं नयति शक्रादीन्मानुषेष्वेषु क कथा ॥३२२.००३ अन्तर्धानकरी विद्या मोहनी जृम्भनी तथा ।३२२.००४ वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी ॥३२२.००४ कामधेनुरियं विद्या सप्तधा परिकीर्तिता ।३२२.००५ मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् ॥३२२.००५ महाभयेषु सर्वेषु स्मर्तव्यं हरपूजितं ।३२२.००६ लक्षं जप्त्वा तिलैर्होमः सिद्ध्येदुद्धरकं शृणु ॥३२२.००६ ओं हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां वाचेश्वराय स्वाहा ॥ दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता ।३२२.००७ ओं चण्डकपालिनि दन्तान् किटि २ क्षिटि २ गुह्ये फठ्रीं अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् ॥३२२.००७ पृष्ठ १७१ त्रिंशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् ।३२२.००८ दन्तैश्चूर्णानि शुक्लानि पतितानि हि शुद्धये ॥३२२.००८ ओं ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर २ दर २ भ्रम २ आकट्ट २ तोटय २ मोटय २ दह २ पच २ एवं सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गलोकं देवलोकं वा आरामविहाराचलं तथापि तमावर्तयिष्यामि वलिं गृह्ण २ ददामि ते स्वहेति क्षेत्रपालबलिं दत्वा ग्रहो न्यासाध्रदं व्रजेत् ।३२२.००९ शत्रवो नाशमायान्ति रणे वैरगणक्षयः ॥३२२.००९ हंसबीजन्तु विन्यस्य विषन्तु(१) त्रिविधं हरेत् ।३२२.०१० अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् ॥३२२.०१० नखं वै देवदारुञ्च समं कृत्वाथ दूपकः ।३२२.०११ माक्षिकेन समायुक्तो देहवस्त्रादिधूपनात् ॥३२२.०११ विवादे मोहने स्त्रीणां भण्डने कलहे शुभः ।३२२.०१२ कन्याया वरणे भाग्येमायामन्त्रेण मन्त्रितः ॥३२२.०१२ ह्रीं रोचनानागपुष्पाणि कुङ्कुमञ्च महःशिला ।३२२.०१३ ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् ॥३२२.०१३ शतावर्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् ।३२२.०१४ नागकेशरचूर्णन्तु घृतपक्वन्तु पुत्रकृत् ॥३२२.०१४ पालाशवीजपानेन लमेत पुत्रकन्तथा ।३२२.०१५ ओं उत्तिष्ठ चामुण्डे जम्भय २ मोहय २ अमुकं वशमानय २ स्वाहा टिप्पणी १ निघ्नान्त्वति ख.. , छ.. च पृष्ठ १७२ षड्विंशा सिद्धविद्या सा नदीतीरमृदा स्त्रियम् ॥३२२.०१५ कृत्वोन्मत्तरसेनैव नामालिख्यार्कपत्रके ।३२२.०१६ मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानयेत्स्त्रियम् ॥३२२.०१६ ओं क्षुंसः वषट् महामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् ।३२२.०१७ ओं हंसः ह्रूं हूं स ह्रः सौंः मृतसञ्जीवनी विद्यां अष्टार्णा जयकृद्रणे ॥३२२.०१७ मन्त्रा ईशानमुख्याश्च धर्मकामादिदायकाः ।३२२.०१८ ईशानः सर्वविद्यानामीश्वरःसर्वभूतानां ॥३२२.०१८ ब्रह्मणश्चाधिपतिर्ब्रह्म शिवो मेऽस्तु सदाशिवः ।३२२.०१९ ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ओं अघोरेभ्योऽथ घोरेभ्यो धोरहरेभ्यस्तु सर्वतः ॥३२२.०१९ सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ओं वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः । सर्वभूतदमनाय नमो मनोन्मानाय नमः ओं सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः ।३२२.०२० भवे भवेऽनादिभवे भजस्व मां भवोद्भव ॥३२२.०२० पञ्चब्रह्माङ्गषट्कञ्च(१) वक्ष्येऽहं भुक्तिमुक्तिदं ।३२२.०२१ ओं नमः परमात्मने पराय कामदाय परमेश्वराय योगाय योगसम्भवाय सर्वकराय कुरु २ सत्य २ भव २ भवोद्भव वामदेव सर्वकार्यकर पापप्रशमन सदाशिव प्रसन्न नमोऽस्तु ते स्वाहा ॥ टिप्पणी १ पञ्चब्रह्माङ्गफट्कारमिति ञ.. पृष्ठ १७३ हृदयं सर्वार्थदन्तु सप्तत्यक्षरसंयुतं ।३२२.०२१ ओं शिवः शिवाय नमः शिवः । ओं हृदये ज्वालिनि स्वाहा शिखा । ओं शिवात्मक महातेजः सर्वज्ञ प्रभुरावर्तय महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं बन्ध २ घूर्णय २ चूर्णय २ सूक्ष्मवज्रधर वज्रपाश धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्वदुष्टान् स्तम्भय २ हूं अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम् ॥३२२.०२१ ओं ओजसे नेत्रं ओं प्रस्फुर २ तनुरूप २ चट २ प्रचट २ कट २ वम २ घातय २ हूं फटघोरास्त्रम् ॥ इत्याग्नेये महापुराणे षडङ्गान्यघोरस्त्राणि नाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः अध्याय {३२३} अथ त्रयोविंशत्यधिकत्रिशततमोऽध्यायः रुद्रशान्तिः ईश्वर उवाच शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।३२३.००१ सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(१) ॥३२३.००१ उत्तमाधमसिद्धीणामालयोऽखिलरोगनुत् ।३२३.००२ दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥३२३.००२ विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।३२३.००३ प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥३२३.००३ एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।३२३.००४ टिप्पणी १ ब्रह्महर्यादिमर्दन इति ख.. पृष्ठ १७४ शान्तिके पौष्टिके शुक्लो रक्तो वश्येऽथ पीतकः ॥३२३.००४ स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।३२३.००५ कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥३२३.००५ त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।३२३.००६ गुग्गुलामृतयुक्तेन सिद्धोऽसिद्धोऽथ सर्वकृत् ॥३२३.००६ अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।३२३.००७ अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥३२३.००७ अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।३२३.००८ जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥३२३.००८ रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।३२३.००९ पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥३२३.००९ दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।३२३.०१० बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥३२३.०१० अकालफलिते वृक्षे सर्वग्रहविमर्दने ।३२३.०११ पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥३२३.०११ आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।३२३.०१२ चकारद्वितयस्थाने(१) जातियोगन्तु कारयेत् ॥३२३.०१२ ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय विकृतौ(२) चापरे काले अप्सु माया च नैरृते ।३२३.०१३ टिप्पणी १ दकारद्वितयस्थान इति ञ.. । उकारद्वितयस्थान इति ट.. २ नियताविति ञ.. , ट.. च पृष्ठ १७५ एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद्दक्षिणे हले । एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये । सदाशिवाध्यक्ष्यतत्त्वे षट्पूज्याः पूर्वदले स्थिताः । उमायै कुरूपधारिणि ओं कुरु २ रुहिणि २ रुद्रोसि देवानां देवदेवविशाख हन २ दह २ पच २ मथ २ तुरु २ अरु २ सुरु २(१) रुद्रशान्तिमनुस्मर कृष्णपिङ्गल अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां पूज्यौ ह्युमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः मायातत्त्वे नैरृते कालतत्त्वे टिप्पणी १ सूरु २ इति ञ.. पृष्ठ १७६ .अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान निधनोद्भव शिव सर्वपरमात्मन्महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च २ प्रमथ २ ओं सर्व २ ओं भव २ ओं भवोद्भव । सर्वभूतसुखप्रद वायुपत्रेऽथ नियतौ पुरुषे चोत्तरेन च । सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २ तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २ ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।३२३.०१३ ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥३२३.०१३ इत्याग्नेये महापुराणे रुद्रशान्तिर्नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३२४} अथ चतुर्विंशत्यधिकत्रिशततमोऽध्यायः अंशकादिः ईश्वर उवाच रुद्राक्षकटकं धार्यं विषमं सुसमं दृडम् ।३२४.००१ एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ॥३२४.००१ द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं ।३२४.००२ दक्षवाहौ शिखादौ च धारयेच्चतुराननं ॥३२४.००२ अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।३२४.००३ हैमी वा मुद्रिका धार्या(१) शिवमन्त्रेण चार्च्य तु ॥३२४.००३ टिप्पणी १ कार्येति ख.. पृष्ठ १७७ शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः ।३२४.००४ गोचरन्तु कुलं ज्ञेयं तेन लक्ष्यस्तु दीक्षितः ॥३२४.००४ प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे ।३२४.००५ कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ॥३२४.००५ धृतराष्ट्रा वकाः काका गोपाला ज्योतिसंज्ञके ।३२४.००६ कुटिका साठराश्चैव गुटिका दण्डिनोऽपरे ॥३२४.००६ सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः ।३२४.००७ सिद्धाद्यंशकमाख्यास्ये येन मन्त्रःसुसिद्धिदः ॥३२४.००७ भूमौ तु मातृका लेख्याः कूटषण्डाववर्जिताः ।३२४.००८ मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत्पृथक् ॥३२४.००८ साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् ।३२४.००९ मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ॥३२४.००९ सिद्धः साध्यः सुशिद्धोऽरिः संज्ञातो गणयेत्क्रमात् ।३२४.०१० मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ॥३२४.०१० सिद्धादिश्चान्तसिद्धश्च तत्क्षणादेव सिध्यति ।३२४.०११ सुसिद्धादिः सुसिद्धन्तःसिद्धवत्परिकल्पयेत् ॥३२४.०११ अरिमादौ तथान्ते च दूरतः परिवर्जयेत् ।३२४.०१२ सिद्धः सुसिद्धश्चैकार्थे अरिः साध्यस्तथैव च ॥३२४.०१२ आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि ।३२४.०१३ मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ॥३२४.०१३ मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके ।३२४.०१४ ब्रह्मांशको ब्रह्मविद्या विष्ण्वङ्गो(१) वैष्णवः स्मृतः ॥३२४.०१४ टिप्पणी १ विष्ण्वंश इति ञ.. पृष्ठ १७८ रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः ।३२४.०१५ नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ॥३२४.०१५ गन्धर्वांशोऽतिगीतादि भीमांशो राक्षसांशकः ।३२४.०१६ दैर्यांशः स्याद्युद्धकार्यो मानी विद्याधरांशकः ॥३२४.०१६ पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च ।३२४.०१७ मन्त्र एकात्फडन्तः स्यात्विद्यापञ्चाशतावधि ॥३२४.०१७ बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा ।३२४.०१८ तत ऊर्ध्वन्तु ये मन्त्रा दृद्धा यावच्छतत्रयं ॥३२४.०१८ अकारादिहकारन्ताः क्रमात्पक्षौ सितासितौ ।३२४.०१९ अनुस्वारविसर्गेण विना चैव स्वरा दश ॥३२४.०१९ ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपम्मुखाः ।३२४.०२० उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ॥३२४.०२० भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भनेऽस्तकम् ।३२४.०२१ इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम्(१) ॥३२४.०२१ मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् ।३२४.०२२ अधरस्य गृहे पृथ्वी ऊर्ध्वे तेजोऽन्तरा द्रवः ॥३२४.०२२ रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः ।३२४.०२३ स्तम्भनं पार्थिवे शान्तिर्जले वश्यादि तेजसे ।३२४.०२३ वायौ स्याद्भ्रमणं शून्ये पुण्यं कालं समभ्यसेत् ॥३२४.०२३ इत्याग्नेये महापुराणे अंशकादिर्नाम चतुर्विंशत्यधिकत्रिशततमोऽध्यायः टिप्पणी १ कर्षकादिकमिति ख.. , छ.. च पृष्ठ १७९ अध्याय {३२५} अथ पञ्चविंशत्यधिकत्रिशततमोऽध्यायः गौर्यादिपूजा ईश्वर उवाच सौभाग्यादेरुमापूजां वक्ष्येऽहं भुक्तिमुक्तिदां ।३२५.००१ मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम् ॥३२५.००१ चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् ।३२५.००२ इडाद्यं परतोद्वृत्य सदेवः सविकारणम् ॥३२५.००२ द्वितीयं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं ।३२५.००३ चतुर्थ्यन्तं प्रकर्तव्यं गौय्या वै मूलवाचकं ॥३२५.००३ ओं ह्रीं सः शौं गौर्यै नमः तत्रार्णत्रितयेनैव जातियुक्तं षडङ्गुलम् ।३२५.००४ आसनं प्रणवेणैव मूर्तिं वै हृदयेन तु ॥३२५.००४ उदकाञ्च तथा कालं शिववीजं समुद्धरेत् ।३२५.००५ प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् ॥३२५.००५ आसनं प्रणवेनात्र मूर्तिन्यासं हृदाचरेत् ।३२५.००६ यामलं कथितं वत्स एकवीरं वदाम्यथ ॥३२५.००६ व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः ।३२५.००७ शिवशक्तिमयं वीजं वीजं हृदयादिविवर्जितं ॥३२५.००७ गौरीं यजेद्धेमरूप्यां काष्ठजां शैलजादिकां ।३२५.००८ पञ्चपिण्डां तथाव्यक्तां कोणे मध्ये तु पञ्चमं(१) ॥३२५.००८ ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् ।३२५.००९ टिप्पणी १ पञ्चमी इति ञ.. पृष्ठ १८० वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्वादितो यजेत् ॥३२५.००९ सपीठे वामभागे तु शिवस्याव्यक्तरूपकम् ।३२५.०१० व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता ॥३२५.०१० पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा ।३२५.०११ सिंहस्था वा वृकस्था(१) वा अष्टाष्टादशसत्करा ॥३२५.०११ स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका ।३२५.०१२ शरं धनुर्वा सव्येन पाणिनान्यतमं वहत् ॥३२५.०१२ वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् ।३२५.०१३ गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात् ॥३२५.०१३ व्यक्ताव्यक्ताथवा कार्या पद्ममुद्रा स्मृतासने ।३२५.०१४ तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः ॥३२५.०१४ शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं ।३२५.०१५ चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये ॥३२५.०१५ त्र्यश्रोर्धे चार्धचन्द्रस्तु द्विपदं द्विगुणं क्रमात् ।३२५.०१६ द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः ॥३२५.०१६ द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् ।३२५.०१७ स्थण्डिले वाथ संस्याप्य पञ्चगव्यामृतादिना ॥३२५.०१७ रक्तपुष्पाणि देयानि पूजयित्वा ह्युदङ्मुखः ।३२५.०१८ शतं हुत्वामृताज्यञ्च पूर्णादः सर्वसिद्धिभाक् ॥३२५.०१८ बलिन्दत्वा कुमारीश्च तिस्रो वा चाष्ट भोजयेत्(२) ।३२५.०१९ नैवेद्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत् ॥३२५.०१९ टिप्पणी १ सिंहस्थावाह्यसिंहस्थेति ख.. , छ.. , ञ.. , ट.. च २ स्त्रियो वाष्ट च भोजयेदिति ख.. , छ.. च पृष्ठ १८१ कन्यार्थौ लभते कन्यां अपुत्रः पुत्रमाप्नुयात् ।३२५.०२० दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे ॥३२५.०२० अष्टलक्षैश्च वाक्सिद्धिर्देवाद्या वशमाप्नुयुः ।३२५.०२१ न निवेद्य न चास्नीयाद्वामहस्तेन चार्चयेत् ॥३२५.०२१ अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः ।३२५.०२२ मृत्युञ्चयार्चनं वक्ष्ये पूजयेत्कलसोदरे ॥३२५.०२२ हूयमानञ्च प्रणवो मूर्तिरोजस ईदृशं ।३२५.०२३ मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् ॥३२५.०२३ होमयेत्क्षीरदुर्वाज्यममृताञ्च पुनर्नवाम् ।३२५.०२४ पायसञ्च पुराडाशमयुतन्तु जपेन्मनुं ॥३२५.०२४ चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् ।३२५.०२५ वरदाभयकं द्वाभ्यां स्नायाद्वैकुम्भमुद्रया ॥३२५.०२५ आरोग्यैश्चर्यदीर्घायुरौषधं मन्त्रितं शुभम् ।३२५.०२६ अपमृत्युहरो ध्यातः पूजितोऽद्भुत एव सः ॥३२५.०२६ इत्याग्नेये महापुराणे गौर्यादिपूजा नाम पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३२६} अथ षड्विंशत्यधिकत्रिशततमोऽध्यायः देवालयमाहात्म्यम् ईश्वर+उवाच व्रतेश्वरांश्च सत्यादीनिष्ट्वा व्रतसमर्पणम् ।३२६.००१ अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ॥३२६.००१ पृष्ठ १८२ हेमरत्रमयं भूत्यै महाशङ्खञ्च मारणे ।३२६.००२ आप्यायने शङ्खसूत्रं मौक्तिकं पुत्रवर्धनम् ॥३२६.००२ स्फाटिकं भूतिदं कौशं मुक्तिदं(१) रुद्रनेत्रजं ।३२६.००३ धाधीफलप्रमाणेन रुद्राक्षं चोत्तमन्ततः ॥३२६.००३ समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् ।३२६.००४ अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ॥३२६.००४ तर्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घ्येज्जपे ।३२६.००५ प्रमादात्पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ॥३२६.००५ सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् ।३२६.००६ गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥३२६.००६ वेस्मायतनलिङ्गादेः कार्यमेवं विशोधनम् ।३२६.००७ स्कन्दो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥३२६.००७ गीतः पञ्चाक्षरो वेदे लोके गीतःषडक्षरः ।३२६.००८ ओमित्यन्ते स्थितः शम्भुर्मुद्रार्थं वटवीजवत् ॥३२६.००८ क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः ।३२६.००९ षडक्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ॥३२६.००९ यदोंनमः शिवायेति एतावत्परमं पदम् ।३२६.०१० अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात्स्थितः शिवः ॥३२६.०१० अनुग्रहाय लोकानां धर्मकामार्थमुक्तिदः ।३२६.०११ यो न पूजयते लिङ्गन्न स धर्मादिभाजनं ॥३२६.०११ लिङ्गार्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् ।३२६.०१२ वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ॥३२६.०१२ टिप्पणी १ भक्तिदमिति ख.. पृष्ठ १८३ रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् ।३२६.०१३ सूर्यः स्यात्सुर्यपूजातः शक्त्यादिः शक्तिपूजनात् ॥३२६.०१३ सर्वयज्ञतपोदाने तीर्थे वेदेषु यत्फलं ।३२६.०१४ तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥३२६.०१४ त्रिसन्ध्यं योर्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् ।३२६.०१५ शतैकादशिकं यावत्कुलमुद्धृत्य नाकभाक् ॥३२६.०१५ भक्त्या वित्तानुसारेण कुर्यात्प्रसादसञ्चयम् ।३२६.०१६ अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः ॥३२६.०१६ भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च ।३२६.०१७ धनस्य भागमेकन्तु(१)अनित्यं जीवितं यतः ॥३२६.०१७ त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थभाक् ।३२६.०१८ मृत्काष्ठेष्टकशैलाद्यैः क्रमात्कोटिगुणं फलम् ॥३२६.०१८ अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् ।३२६.०१९ पांशुना क्रीडमानोपि देवागारकृदर्थभाक् ॥३२६.०१९ इत्याग्नेये महापुराणे देवालयमाहत्म्यादिर्नाम षड्विंशत्यधिकत्रिशततमोऽध्यायः अध्याय {३२७} अथ सप्तविंशत्यधिकत्रिशततमोऽध्यायः छन्दःसारः अग्निरुवाच छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् ।३२७.००१ सर्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ॥३२७.००१ टिप्पणी १ धनस्यान्नाथमेकन्त्विति ख.. पृष्ठ १८४ ह्रस्वो गुरुर्वा पादान्ते पूर्वो योगाद्विसर्गतः ।३२७.००२ अनुस्वाराद्व्यञ्जनात्स्थात्जिह्वामूलीयतस्तथा ॥३२७.००२ उपाध्मानीयतो दीर्घो गुरुर्ग्लौ नौ गणाविह ।३२७.००३ वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ॥३२७.००३ इत्याग्नेये महापुराणे छन्दःसारो नाम सप्तविंशत्यधिकत्रिशततमोऽध्यायः अध्याय {३२८} ॒शथाष्टाविंशत्यधिकत्रिशततमोऽध्यायः छन्दःसारः अग्निरुवाच छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् ।३२८.००१ पञ्चदशाक्षरी सा स्यात्प्राजापत्याष्टविर्णिका ॥३२८.००१ यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा ।३२८.००२ ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं ॥३२८.००२ ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं ।३२८.००३ वर्धेदेकैककं शेषे आतुर्यादेक्रमुत्सृजेत् ॥३२८.००३ उष्णिगनुष्टुब्वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि ।३२८.००४ तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः ॥३२८.००४ तिस्रस्तिस्रः समान्यः स्युरेकैका आर्य एव च ।३२८.००५ ऋग्यजुषां संज्ञाः स्युश्चतुःषष्टिपदे लिखेत् ॥३२८.००५ इत्याग्नेये महापुराणे छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमोऽध्यायः पृष्ठ १८५ अध्याय {३२९} ॒शथोनत्रिंशदधिकत्रिशततमोऽध्यायः छन्दःसारः अग्निरुवाच पाद आपदपूरणे गायत्र्यो वसवः स्मृताः ।३२९.००१ जगत्या आदित्याः पादो विराजो दिश ईरिताः ॥३२९.००१ विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं ।३२९.००२ आद्यं चतुष्पाच्चतुर्भिस्त्रिपात्सप्ताक्षरैः क्वचित् ॥३२९.००२ सा गायत्री पदे नीवृत्तत्प्रतिष्ठादि षट्त्रिपात् ।३२९.००३ बर्धमाना षडष्टाष्टा त्रिपात्षड्वसुभूधरैः ॥३२९.००३ गायत्री त्रिपदा नीवृत्नागी नवनवर्तुभिः ।३२९.००४ वाराही रसद्विरसा छन्दश्चाथ तृतीयकम् ॥३२९.००४ द्विपाद्द्द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टुभैः स्मृतम् ।३२९.००५ उष्णिक्छन्दोऽष्टवसुकैः पादैर्वेदे प्रकीर्तितः ॥३२९.००५ ककुबुष्णिगष्टसूर्यवस्वर्णां त्रिभिरेव सः ।३२९.००६ पुनरुष्णिक्सूर्यवसुवस्वर्णैश्च त्रिपाद्भवेत् ॥३२९.००६ परोष्णिक्परतस्तस्माच्चतुष्पादात्त्रिभिर्भवेत् ।३२९.००७ साष्टाक्षरैरनुष्टुप्स्यात्चतुष्पाच्च त्रिपात्क्वचित् ॥३२९.००७ अष्टार्कसूर्यवर्णैः स्यात्मध्येऽन्ते च क्वचिद्भवेत् ।३२९.००८ वृहतीजगत्यस्त्रयो गायत्र्याः पूर्वको यदि ॥३२९.००८ तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी ।३२९.००९ स्कन्धौ ग्रीवा क्रौष्टुके स्याद्यक्षे स्यद्वो वृहत्यपि ॥३२९.००९ पृष्ठ १८६ उपरिष्टाद्वृहत्यन्ते पुरस्ताद्वृहती पुनः ।३२९.०१० क्वचिन्नवकाश्चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ॥३२९.०१० महावृहती जागतैः स्यात्त्रिभिः सतो वृहत्यपि ।३२९.०११ भण्डिलः पङ्क्रिच्छन्दः स्यात्सूर्यार्काष्टाष्टवर्णकैः ॥३२९.०११ पूर्वौ वेदयुजौ सतः पङ्क्तिश्च विपरीतकौ ।३२९.०१२ प्रस्तारपङ्क्तिः पुरतः पवादास्तारपङ्क्तिका ॥३२९.०१२ अक्षरपङ्क्तिः पञ्चकाश्चत्वारश्चाल्पशो द्वयं ।३२९.०१३ पदपङ्क्तिः पञ्च भवेच्चतुष्कं षट्ककत्रयम् ॥३२९.०१३ षट्कपञ्चभिर्गायत्रैः षड्भिश्च जगती भवेत् ।३२९.०१४ एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतीरिता ॥३२९.०१४ पुरस्ताज्योतिः प्रथमे मध्ये ज्योतिश्च मध्यतः ।३२९.०१५ उपरिष्टाज्योतिरन्त्यादेकस्मिन् पञ्चके तथा ॥३२९.०१५ भवेच्छन्दः शङ्कुमती षट्के छन्दःककुद्मती ।३२९.०१६ त्रिपादशिशुमध्या स्यात्सा पिपीलिकमध्यमा(१) ॥३२९.०१६ विपरीता यवमध्या त्रिवृदेकेन वर्जिता ।३२९.०१७ भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ॥३२९.०१७ अवराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः ।३२९.०१८ आदिपादान्निश्चयः स्याच्छन्दसं देवता क्रमात् ॥३२९.०१८ अग्निः सूर्यः शशी जीवो वरुणश्चन्द्र एव च ।३२९.०१९ विश्वेदेवाश्च षड्जाद्याः स्वराः षड्जो वृषः क्रमात् ॥३२९.०१९ गान्धारो मध्यमश्चैव पञ्चमो धैवतस्तथा ।३२९.०२० निषादवर्णाः श्वेतश्च सारङ्गश्च पिसङ्गकः ॥३२९.०२० टिप्पणी १ सपिपीलिकमध्यगेति ख.. पृष्ठ १८७ कृष्णो नीलो लोहितश्च गौरी गायत्रिमुख्यके ।३२९.०२१ गौरीचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ॥३२९.०२१ अग्निर्वैश्यः काश्यपश्च गौतमाङ्गिरसौ क्रमात् ।३२९.०२२ भार्गवः कौशिकश्चैव वाशिष्टो गोत्रमीरितं ॥३२९.०२२ इत्याग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमोऽध्यायः ॥ अध्याय {३३०} अथ त्रिंशदधिकत्रिशततमोऽध्यायः छन्दोजातिनिरूपणम् अग्निरुवाच चतुःशतमुत्कृतिः स्यादुकृतेश्चतुरस्त्यजेत् ।३३०.००१ अभिसंव्या प्रत्यकृतिस्तानि छन्दांशि वै पृथक् ॥३३०.००१ कृतिश्चातिघृतिवृत्तो(१) अत्यष्टिश्चाष्टिरित्यतः ।३३०.००२ अतिशर्करी शक्करीति अतिजगती जगत्यपि ॥३३०.००२ छन्दोऽत्र लौकिकं स्याच्च आर्षमात्रैष्टुभात्स्मृतम् ।३३०.००३ त्रिषुप्पङ्क्तिवृहती अनुष्टुवुष्णिगीरितम् ॥३३०.००३ गायत्री स्यात्सुप्रतिष्टा प्रतिष्ठा मध्यया सह ।३३०.००४ अत्युक्तात्युक्त आदिश्च एकैकाक्षरवर्जितम् ॥३३०.००४ चतुर्भागो भवेत्पादो गणच्छन्दः प्रदर्श्यते ।३३०.००५ तावन्तः समुद्रा गणा ह्यादिमध्यान्तसर्वगाः ॥३३०.००५ टिप्पणी १ कृतिश्चानिघृतिर्वृत्तीति ञ.. , ट.. च पृष्ठ १८८ चतुर्णः पञ्च च गणा आर्यालक्षनमुच्यते ।३३०.००६ स्वरार्धञ्चार्यार्धं स्यादार्यायां विषमेन जः ॥३३०.००६ षष्ठो जो नलपूर्वा स्याद्द्वितीयादिपदं नले ।३३०.००७ सप्तमेऽन्ते प्रथमा च द्वितीये पञ्चमे नले ॥३३०.००७ आर्धे पदं प्रथमादि षष्ठ एको लघुर्भवेत् ।३३०.००८ त्रिषु गणेषु पादः स्यादार्या पञ्चार्धके स्मृता ॥३३०.००८ विपुलान्याथ चपला गुरुमध्यगतौ च जौ ।३३०.००९ द्वितीयचतुर्थौ पूर्वे च चपला मुखपूर्विका ॥३३०.००९ द्वितीये जघनपूर्वा चपलार्या प्रकीर्तिता ।३३०.०१० उभयोर्महाचपला गीतवाद्यार्धतुल्यका ॥३३०.०१० अन्त्येनार्धेनोपगीतिरुद्गीतिश्चोत्क्रमात्स्मृता ।३३०.०११ अर्धे रक्षगणा आर्या गीटच्छन्दोऽथ मात्रया ॥३३०.०११ वैतालीयं द्विस्वरा स्यादयुष्पादे समे नलः ।३३०.०१२ वसवोऽन्ते वनगाश्च गोपुच्छन्दशकं भवेत् ॥३३०.०१२ भगणान्ता पाटलिका शेषे परे च पूर्ववत्(१) ।३३०.०१३ साकं षड्वा मिश्रायुक्प्राच्यवृत्तिः प्रदर्श्यते ॥३३०.०१३ पञ्चमेन पूर्वसाकं तृतीयेन सहस्रयुक् ।३३०.०१४ उदीच्यवृत्तिर्वाच्यां स्याद्युगपच्च प्रवर्तकं ॥३३०.०१४ अयुक्चारुहासिनी स्याद्युगपच्चान्तिका भवेत् ॥१५॥३३०.०१५ सप्तार्चिर्वसवश्चैव मात्रासमकमीरितम् ।३३०.०१६ भवेन्नलवमौ लश्च द्वादशो वा नवासिका ॥३३०.०१६ विश्वोकः पञ्चमाष्टौ मो चित्रा लवमकश्चलः ।३३०.०१७ टिप्पणी १ पुच्छलमिति ख.. पृष्ठ १८९ परयुक्तेनोपचित्रा पादाकुलकमित्यतः ॥३३०.०१७ गीतार्या लोपश्चेत्सौम्या लः पूर्वः(१) ज्योतिरीरिता ।३३०.०१८ स्याच्छिखा विपर्यास्तार्धा तूलिका समुदाहृता ॥३३०.०१८ एकोनत्रिंशदन्ते गः स्याज्ज्ञेजनसमावला ।३३०.०१९ गु इत्येकगुरुं(२) संख्यावर्णाद्दशविपर्ययात् ॥३३०.०१९ इत्याग्नेये महापुराणे छन्दोजातिनिरूपणं नाम त्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३१} अथैकत्रिंशदधिकत्रिशततमोऽध्यायः विषमकथनम् अग्निरुवाच वृत्तं समञ्चार्धसमं विषमञ्च त्रिधा वदे ।३३१.००१ समन्तावत्कृत्वकृतमर्धसमञ्च कारयेत् ॥३३१.००१ विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।३३१.००२ ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ॥३३१.००२ पादस्याद्यन्तु वक्रं स्यात्शनौ न प्रथ्मास्मृतौ ।३३१.००३ वाल्यमुश्चतुर्थाद्वर्णात्पथ्या वर्णं युजोयतः ॥३३१.००३ विपरीतपथ्यान्यासाच्चपला वा युजस्वनः ।३३१.००४ विपुलायुग्नसप्तमः सर्वं तस्यैव तस्य च ॥३३१.००४ टिप्पणी १ नः पूर्व इति ख.. २ ह्य तियेकनुरुमिति ञ.. पृष्ठ १९० तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।३३१.००५ भवेत्पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च ॥३३१.००५ गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।३३१.००६ प्रथमस्य विपर्यासे मञ्जरी लवणी क्रमात् ॥३३१.००६ भवेदमृतधाराख्या उद्धताद्युच्यतेऽधुना ।३३१.००७ एकतः समजसानःस्युर्न सौ जो गोऽथ भौनजौ ॥३३१.००७ नोगोऽथ सजसा गोगस्तृतीयचरणस्य च ।३३१.००८ सौरभे केचनभगा ललितञ्च नमौ जसौ ॥३३१.००८ उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।३३१.००९ गोगथो मलजा रोगः समो नगरजयाः पदे ॥३३१.००९ वर्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।३३१.०१० शुद्धविराडार्षभाख्यं वक्ष्ये चार्धसमन्ततः ॥३३१.०१० इत्याग्नेये महापुराणे विषमकथनं नामैकत्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३२} अथ द्वात्रिंशदधिकत्रिशततमोऽध्यायः अर्धसमनिरूपणम् अग्निरुवाच उपचित्रकं ससमनामथभोजभगामथ(१) ।३३२.००१ द्रूतमध्या ततभगागथोननजयाः स्मृताः ॥३३२.००१ वेगवती ससमगा भभभगोगथो स्मृता ।३३२.००२ टिप्पणी १ ससमनागथतोभयागथ इति ख.. पृष्ठ १९१ रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ॥३३२.००२ रजसागोगथोद्रोणौगोगौ वै केतुमत्यपि ।३३२.००३ आख्यानिकी ततजगागथोततजगागथ ॥३३२.००३ विपरीताख्यानिकी त्तौ जयागातौ जगोगथ ।३३२.००४ सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ॥३३२.००४ लौवनौगाथनजजा यः स्यादपराक्रमं ।३३२.००५ पुष्पिता ननवयानजजावोगथो रजौ ॥३३२.००५ वीजथो जवजवागो मूले पनमती शिखा ।३३२.००६ अष्टाविंशतिनागाभा त्रिंशन्नागन्ततो युजि ।३३२.००६ खञ्जा तद्विपरीता स्यात्समवृत्तं प्रदर्श्यते ॥३३२.००६ इत्याग्नेये महापुराणे अर्धसमनिरूपणं नाम द्वात्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३३} अथ त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः समवृत्तनिरूपणं अग्निरुवाच यतिर्विच्छेद इत्युक्तस्तत्तन्मध्यान्तयौ गणौ ।३३३.००१ यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ॥३३३.००१ विद्युन्माला मममागणैर्भूतगणैर्भवेत् ।३३३.००२ माणवका क्रीडितकं वनौ हलमुखी वसः ॥३३३.००२ स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ ।३३३.००३ भवेच्छुद्धविराड्वृत्तं समौ जगौ ॥३३३.००३ पृष्ठ १९२ पणवोमलयोमः(१) स्याज्जौ गौ मयूरसारिणी ।३३३.००४ सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ॥३३३.००४ रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ ।३३३.००५ जतौ जगौ गूपपूर्वावाद्यन्ताद्युपजातयः ॥३३३.००५ दोधकं भगभागौ स्यात्शालिनी मतभागगौ ।३३३.००६ यतिः समुद्रा ऋषयः वातोर्मी मभतागगौ ॥३३३.००६ चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ ।३३३.००७ समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ॥३३३.००७ सामताधनभागोगोवृत्ताननसमाश्च सः ।३३३.००८ श्येनी वजवनागः स्याद्रम्या नपरगागगः ॥३३३.००८ जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।३३३.००९ इन्द्रवंशा तोटकं सैश्चतुर्भिः प्रतिपादतः ॥३३३.००९ भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ ।३३३.०१० स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ॥३३३.०१० जसौ वसर्ववश्चाथ ततं ननमराः स्मृतं ।३३३.०११ कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका(२) ॥३३३.०११ भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः ।३३३.०१२ प्रमिताक्षरा गजौ सौ कान्तोत्पीडा मतौ समौ(३) ॥३३३.०१२ वैश्वदेवी(४) ममयायाः पञ्चाङ्गा नवमालिनी ।३३३.०१३ टिप्पणी १ मलघाग इति ख.. २ चरणात्मिका इति ख.. । चञ्चलाम्बिका इति ट.. ३ ममाविति ख.. ४ विश्वदेवीति ख पृष्ठ १९३ नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ॥३३३.०१३ प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च ।३३३.०१४ रुचिरा जभसजगा च्छिन्ना वेदैर्ग्रहैः स्मृता ॥३३३.०१४ मत्तमयूरं मतया सगौ वेदरहे यतिः ।३३३.०१५ गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ॥३३३.०१५ गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।३३३.०१६ स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ॥३३३.०१६ द्विःप्रहरणकलिता(१) वसन्ततिलका नभौ ।३३३.०१७ जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ॥३३३.०१७ चन्द्रावर्ता ननौ सोमावर्तर्तुनवकः स्मृतः ।३३३.०१८ मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ॥३३३.०१८ यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः(२) ।३३३.०१९ ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ॥३३३.०१९ रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।३३३.०२० गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा ॥३३३.०२० वंशपत्रपतितं स्याद्भवना भौ नगौ सदिक् ।३३३.०२१ हरिणी नसमारः सो नगौ रसचतुःस्वराः ॥३३३.०२१ मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।३३३.०२२ कुसुमितलता वेल्लिता यययाः शराः ॥३३३.०२२ रथाः स्वराः प्रतिरथससजाः सतताश्च गः ।३३३.०२३ शार्दूलविक्रीडितं स्यादादित्यमुनयो यतिः ॥३३३.०२३ टिप्पणी १ द्विःप्रहरणञ्चलितेति ख.. २ लननागात्रसग्रहा इति ञ.. पृष्ठ १९४ कृतिः सुवदना मोरो भनया भनगाः सुराः ।३३३.०२४ यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात्स्मृतम् ॥३३३.०२४ स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः ।३३३.०२५ समुद्रकं भरजानोवनगो दशभास्कराः ॥३३३.०२५ अश्वललितं नजभा जभजा भनमीशतः ।३३३.०२६ मत्ताक्रीडा ममनना नौनग्नौ गोष्टमातिथिः ॥३३३.०२६ तन्वी भनतसाभोभो लयो वाणसुरार्ककाः ।३३३.०२७ क्रौञ्चपदा भमतता नौ नौ वाणशराष्टतः ॥३३३.०२७ भुजङ्गविजृम्भितं ममतना ननवासनौ ।३३३.०२८ गोष्टेशमुनिभिश्छेदो ह्युपहाराख्यमीदृअशम् ॥३३३.०२८ मननानतानः सो गगौ ग्रहरसो रसात्(१) ।३३३.०२९ नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं(२) ॥३३३.०२९ रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।३३३.०३० शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ॥३३३.०३० इत्याग्नेये महापुराणे समवृत्तनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३४} अथ चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः प्रस्तारनिरूपणम् अग्निरुवाच छन्दोऽत्र सिद्धं गाथा स्यात्पादे सर्व गुरौ तथा ।३३४.००१ प्रस्तार आद्यगाथोनः परतुल्योऽथ पूर्वगः ॥३३४.००१ टिप्पणी १ ग्रहवसो वसादिति ग.. २ चण्डवृष्टिप्रयानक इति ट.. पृष्ठ १९५ नष्टमध्ये समेऽङ्केनः समेऽर्ध विषमे गुरुः ।३३४.००२ प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ॥३३४.००२ सङ्ख्याद्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितं ।३३४.००३ तावदर्धतद्गुणितं द्विद्व्यूनञ्च तदन्ततः ॥३३४.००३ परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् ।३३४.००४ नगसंख्या वृत्तसंख्या चाध्वाङ्गुलमधोर्धतः ।३३४.००४ सङ्ख्यैव द्विगुणैकोना छन्दःसारोऽयमीरितः ॥३३४.००४ इत्याग्नेये महापुराणे प्रस्तारनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३५} अथ पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः शिक्षानिरूपणम् अग्निरुवाच वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः ।३३५.००१ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ॥३३५.००१ यादयश्च स्मृता ह्यष्टौ चत्वारश्च समाः स्मृताः ।३३५.००२ अनुस्वारो विसर्गश्च पौख्यौ चापि परान्वितौ ॥३३५.००२ दुष्पृष्टश्चेति विज्ञेया ळकारः प्लुत एव च ।३३५.००३ रङ्गश्च खे अरं प्रोक्तं(१) हकारः पञ्चमैर्युतः ॥३३५.००३ अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः ।३३५.००४ आत्मबुद्ध्या समस्यर्थं मनोयुक्ते विवक्षया ॥३३५.००४ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।३३५.००५ टिप्पणी १ वर्गमुखे अरं प्रोक्तमिति ख.. पृष्ठ १९६ मारुतस्तूरसि चरन्मन्त्रं(१) जनयति स्वरं ॥३३५.००५ प्रातःसवनयोगस्तु छन्दो गायत्रमाश्रितम् ।३३५.००६ कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ॥३३५.००६ तारन्तार्तीयसवनं(२) शीर्षण्यं जागतानुगम् ।३३५.००७ सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ॥३३५.००७ वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ।३३५.००८ स्वरतः कालतः स्थानात्प्रयत्नार्थप्रदानतः ॥३३५.००८ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।३३५.००९ जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥३३५.००९ स्वभावश्च विवृत्तिश्च शषसा रेफ एव च ।३३५.०१० जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥३३५.०१० पद्यो भावप्रसन्धानमुकारादि परम्पदं ।३३५.०११ स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥३३५.०११ ऊतीर्थादागतं(३) दग्धमपवर्णञ्च भक्षितं ।३३५.०१२ एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥३३५.०१२ अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं ।३३५.०१३ सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ॥३३५.०१३ न करालो न लम्वोष्ठो नाव्यक्तो नानुनासिकः ।३३५.०१४ गद्गदो बहुजिह्वश्च न वर्णान् वक्तुमर्हति ॥३३५.०१४ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिन्ताः ।३३५.०१५ टिप्पणी १ मात्रमिति ख.. २ भावन्तार्तीयसवनमिति ख.. ३ कुतीर्थादागतमिति ट.. । क्षतीर्थदागतमिति ख.. पृष्ठ १९७ सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥३३५.०१५ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।३३५.०१६ ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ॥३३५.०१६ कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु ।३३५.०१७ स्युर्मूर्धन्या ऋहुरसाः(१) दन्त्याः ळ+ओलसाः स्मृताः ॥३३५.०१७ जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।३३५.०१८ एदैतौ कण्टतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ॥३३५.०१८ अर्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् ।३३५.०१९ अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥३३५.०१९ अचोऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्ता हलः स्मृताः ।३३५.०२० शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ॥३३५.०२० अमोऽनुनासिकानक्रौ नादिमौ हसषः स्मृताः ।३३५.०२१ ईषन्नादोपणयशः श्वासिनश्च थकादयः ।३३५.०२१ ईषच्छासं स्वरं विद्याद्दीर्घमेतत्प्रचक्षते ॥३३५.०२१ इत्याग्नेये महापुराणे शिक्षानिरूपणं नाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः टिप्पणी १ खटवसा इति ख.. पृष्ठ १९८ अध्याय {३३६} अथ षट्त्रिंशदधिकत्रिशततमोऽध्यायः काव्यादिलक्षणं अग्निरुवाच काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्यथ ।३३६.००१ ध्वनिर्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ॥३३६.००१ शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते ।३३६.००२ शास्त्रे शब्दप्रधानत्वमितिहासेषु निष्ठता ॥३३६.००२ अभिधायाः प्रधानत्वात्काव्यं ताभ्यां विभिद्यते ।३३६.००३ नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा ॥३३६.००३ कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ।३३६.००४ व्युत्पातिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः ॥३३६.००४ सर्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति ।३३६.००५ आदिवर्णा द्वितीयाश्च महाप्राणस्तुरीयकः ॥३३६.००५ वर्गेषु वर्णवृन्दं स्यात्पदं सुप्तिड्प्रभेदतः ।३३६.००६ सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ॥३३६.००६ काव्यं स्फुटदलङ्कारं गुणवद्दोषवर्जितम् ।३३६.००७ योनिर्वेदश्च लोकश्च सिद्धमन्नादयोनिजं ॥३३६.००७ देवादीनां संस्कृतं स्यात्प्राकृतं त्रिविधं नृणां ।३३६.००८ गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ॥३३६.००८ अपदः पदसन्तानो गद्यन्तदपि गद्यते ।३३६.००९ चूर्णकोत्कलिकागन्धिवृत्तभेदात्त्रिरूपकम् ॥३३६.००९ अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं ।३३६.०१० पृष्ठ १९९ चूर्णकं नाम्तो दीर्घसमासात्कलिका भवेत् ॥३३६.०१० भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् ।३३६.०११ वृत्तच्छायाहरं वृत्तं गन्धिनैतत्किलोत्कटम् ॥३३६.०११ आख्यायिका कथा खण्डकथा परिकथा तथा ।३३६.०१२ कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ॥३३६.०१२ कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् ।३३६.०१३ कन्याहरणसंग्रामविप्रलम्भविपत्तयः ॥३३६.०१३ भवन्ति यत्र दीप्ताश्च रीतिवृत्तिप्रवृत्तयः ।३३६.०१४ उच्छासैश्च परिच्छेदो यत्र या चूर्णकोत्तरा ॥३३६.०१४ वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता ।३३६.०१५ श्लोकैः स्ववंशं संक्षेपात्कविर्यत्र प्रशंसति ॥३३६.०१५ सुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् ।३३६.०१६ परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्वचित् ॥३३६.०१६ सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं ।३३६.०१७ भवेत्खण्डकथा यासौ यासौ परिकथा तयोः ॥३३६.०१७ अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः ।३३६.०१८ स्यात्तयोः करुणं विद्धि विप्रलम्भश्चतुर्विधः ॥३३६.०१८ समाप्यते तयोर्नाद्या सा कथामनुधावति ।३३६.०१९ कथाख्यायिकयोर्मिश्रभावात्परिकथा स्मृता ॥३३६.०१९ भयानकं सुखपरं गर्भे च करुणो रसः ।३३६.०२० अद्भुतोऽन्ते सुकॢप्तार्थो नोदात्ता सा कथानिका ॥३३६.०२० पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा ।३३६.०२१ वृत्तमक्षरसंख्येयमुक्थं तत्कृतिशेषजम् ॥३३६.०२१ पृष्ठ २०० मात्राभिर्गणना सा जातिरिति काश्यपः(१) ।३३६.०२२ सममर्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ॥३३६.०२२ सा विद्या नौस्तितीषूर्णां गभीरं काव्यसागरं ।३३६.०२३ महाकाव्यं कलापश्च पर्याबन्धो विशेषकम् ॥३३६.०२३ कुलकं मुक्तकं कोष इति पद्यकुटुम्बकम् ।३३६.०२४ सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ॥३३६.०२४ तादात्म्यमजहत्तत्र(२) तत्समं नाति दुष्यति ।३३६.०२५ इतिहासकथोद्भूतमितरद्वा सदाश्रयं ॥३३६.०२५ मन्त्रदूतप्रयाणाजिनियतं नातिविस्तरम् ।३३६.०२६ शक्कर्यातिजगत्यातिशक्कर्या त्रिष्टुभा(३) तथा ॥३३६.०२६ पुष्पिताग्रादिभिर्वक्राभिजनैश्चारुभिः समैः ।३३६.०२७ मुक्ता(४) तु भिन्नवृत्तान्ता नातिसंक्षिप्तसर्गकम् ॥३३६.०२७ अतिशर्क्वरिकाष्टिभ्यामेकसङ्कीर्णकैः परः ।३३६.०२८ मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ॥३३६.०२८ कल्पोऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां ।३३६.०२९ नगरार्णवशैलर्तु चन्द्रार्काश्रमपादपैः ॥३३६.०२९ उद्यानसलिलक्रीडामधुपानरतोत्सवैः ।३३६.०३० दूतीवचनविन्यासैरसतीचरिताद्भूतैः ॥३३६.०३० तमसा मरुताप्यन्यैर्विभावैरतिनिर्भरैः ।३३६.०३१ टिप्पणी १ कश्यप इति ज.. , ञ.. , ट.. च २ तादर्थमजहत्तत्रेति ज.. ३ अनुष्टुभेति ज.. ४ व्यक्तेति ञ.. पृष्ठ २०१ सर्ववृत्तिप्रवृत्तञ्च सर्वभावप्रभावितम् ॥३३६.०३१ सर्वरीतिरसैः पुष्टं(१) पुष्टङ्गुणविभूषणैः ।३३६.०३२ अत एव महाकाव्यं तत्कर्ता च महाकविः ॥३३६.०३२ वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् ।३३६.०३३ पृथक्प्रयत्ननिर्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ॥३३६.०३३ चतुर्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया ।३३६.०३४ समानवृत्तिनिर्व्यूटः कौशिकीवृत्तिकोमलः ॥३३६.०३४ कलापोऽत्र प्रवासः प्रागनुरागाह्वयो रसः ।३३६.०३५ सविशेषकञ्च प्राप्त्यादि संस्कृतेनेत्रेण च ॥३३६.०३५ श्लोकैरनेकैः कुलकं स्यात्सन्दानितकानि तत् ।३३६.०३६ मुक्तकं श्लोक एकैकश्चमत्कारक्षमः सता ं ॥३३६.०३६ सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः ।३३६.०३७ कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ॥३३६.०३७ आभासोपमशक्तिश्च सर्गे यद्भिन्नवृत्तता ।३३६.०३८ मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।३३६.०३८ श्रव्यञ्चैवाभिनेयञ्च प्रकीर्णं सकलोक्तिभिः ॥३३६.०३८ इत्याग्नेये महापुराणे अलङ्कारे काव्यादिलक्षणं नाम षट्त्रिंशदधिकत्रिशततमोऽध्यायः टिप्पणी १ जुष्टमिति ज.. , ट.. च पृष्ठ २०२ अध्याय {३३७} अथ सप्तत्रिंशदधिकत्रिशततमोऽध्यायः नाटकनिरूपणम् अग्निरुवाच नाटकं सप्रकरणं डिम ईहामृगोऽपि वा ।३३७.००१ ज्ञेयः समवकारश्च भवेत्प्रहसनन्तथा ॥३३७.००१ व्यायोगभाणवीथ्यङ्कत्रोटकान्यथ नाटिका ।३३७.००२ सट्टकं शिल्पकः कर्णा एको दुर्मल्लिका तथा ॥३३७.००२ प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।३३७.००३ काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ॥३३७.००३ उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् ।३३७.००४ सामान्यञ्च विशेषश्च लक्षणस्य द्वयी गतिः ॥३३७.००४ सामान्यं सर्वविषयं शेषः क्वापि प्रवर्तते ।३३७.००५ पूर्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि ॥३३७.००५ रसभावविभावानुभावा अभिनयास्तथा ।३३७.००६ अङ्कः स्थितिश्च सामान्यं सर्वत्रैवोपसर्पणात् ॥३३७.००६ विशेषोऽवसरे वाच्यः सामान्यं पूर्वमुच्यते ।३३७.००७ त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ॥३३७.००७ इतिकर्तव्यता तस्य पूर्वरङ्गो यथाविधि ।३३७.००८ नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्वरङ्गके ॥३३७.००८ देवतानां नमस्कारो गुरूणामपि च स्तुतिः ।३३७.००९ गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ॥३३७.००९ नान्द्यन्ते सूत्रधारोऽसौ रूपकेषु निबध्यते ।३३७.०१० गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ॥३३७.०१० पृष्ठ २०३ सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्दिशेत् ।३३७.०११ नटी विदूषको वापि पारिपार्श्विक एव वा ॥३३७.०११ सहिताः सूत्रधारेण संलापं यत्र कुर्वते ।३३७.०१२ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ॥३३७.०१२ आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा ।३३७.०१३ प्रवृत्तकं कथोद्घातः प्रयोगातिशयस्तथा ॥३३७.०१३ आमुखस्य त्रयो भेदा वीजांशेषूपजायते ।३३७.०१४ कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ॥३३७.०१४ तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवृत्तकं ।३३७.०१५ सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ॥३३७.०१५ गृहीत्वा प्रविशेत्पात्रं कथोद्घातः स उच्यते ।३३७.०१६ प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ॥३३७.०१६ ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ।३३७.०१७ शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ॥३३७.०१७ सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ ।३३७.०१८ सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः ॥३३७.०१८ वीजं विन्दुः पताका च प्रकरी कार्यमेव च ।३३७.०१९ अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ॥३३७.०१९ प्रारम्भश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च ।३३७.०२० नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥३३७.०२० मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च ।३३७.०२१ तथा निर्वहणञ्चेति क्रमात्पञ्चैव सन्धयः ॥३३७.०२१ अल्पमात्रं समुद्दिष्टं बहुधा यत्प्रसर्पति ।३३७.०२२ पृष्ठ २०४ फलावसानं यच्चैव वीजं तदभिधीयते ॥३३७.०२२ यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा ।३३७.०२३ काव्ये शरीरानुगतं तन्मुखं परिकीर्तितं ॥३३७.०२३ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।३३७.०२४ रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ॥३३७.०२४ आश्चर्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।३३७.०२५ अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च ॥३३७.०२५ देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्तते ।३३७.०२६ अतस्तयोरुपादाननियमात्पदमुच्यते ॥३३७.०२६ देशेषु भारतं वर्षं काले कृतयुगत्रयं ।३३७.०२७ नर्ते ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित् ।३३७.०२७ सर्गे सर्गादिवार्ता च प्रसज्जन्ती न दुष्यति ॥३३७.०२७ इत्याग्नेये महापुराणे अलङ्कारे नाटकनिरूपणं नाम सप्तत्रिंशदधिकत्रिशततमोऽध्यायः अध्याय {३३८} ॒शथाष्टत्रिंशदधिकत्रिशततमोऽध्यायः शृङ्गारादिरसनिरूपणम् अग्निरुवाच अक्षरं परमं ब्रह्म सनातनमजं विभुं ।३३८.००१ वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ॥३३८.००१ आनन्दः सहजस्तस्य व्यज्यते स कदाचन ।३३८.००२ व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया ॥३३८.००२ पृष्ठ २०५ आद्यस्तस्य विकारो यः सोऽहङ्कार इति स्मृतः ।३३८.००३ ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ॥३३८.००३ अभिमानाद्रतिः सा च परिपोषमुपेयुषी ।३३८.००४ व्यभिचार्यादिसामान्यात्शृङ्गार इति गीयते ॥३३८.००४ तद्भेदाः काममितरे हास्याद्या अप्यनेकशः ।३३८.००५ स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ॥३३८.००५ सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः ।३३८.००६ रागाद्भवति शृङ्गारो रौद्रस्तैक्ष्णात्प्रजायते ॥३३८.००६ वीरोऽवष्टम्भजः सङ्कोचभूर्वीभत्स इष्यते ।३३८.००७ शृङ्गाराज्ज्यायते हासो रौद्रात्तु करुणो रसः ॥३३८.००७ वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः ।३३८.००८ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ॥३३८.००८ वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः ।३३८.००९ लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ॥३३८.००९ अपारे काव्यसंसारे कविरेव प्रजापतिः ।३३८.०१० यथा वै रोचते विश्वं तथेदं परिवर्तते ॥३३८.०१० शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।३३८.०११ स चेत्कविर्वीतरागो नीरसं व्यक्तमेव तत् ॥३३८.०११ न भावहीनोऽस्ति रसो न भावो रसवर्जितः ।३३८.०१२ भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ॥३३८.०१२ स्थायिनोऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः ।३३८.०१३ मनोऽनुकूलेऽनुभवः सुखस्य रतिरिष्यते ॥३३८.०१३ हर्षादिभिश्च मनसो विकाशो हास उच्यते ।३३८.०१४ पृष्ठ २०६ चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ॥३३८.०१४ जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां ।३३८.०१५ विस्मयोऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ॥३३८.०१५ अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् ।३३८.०१६ स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः(१) ॥३३८.०१६ श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्जलं ।३३८.०१७ स्वेदो हर्षादिभिर्देहोच्छासोऽन्तःपुलकोद्गमः ॥३३८.०१७ हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः ।३३८.०१८ मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ॥३३८.०१८ क्रोधस्तैक्ष्णप्रबोधश्च प्रतिकूलानुकारिणि ।३३८.०१९ पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ॥३३८.०१९ चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्तितः ।३३८.०२० वैवर्ण्यञ्च विषादादिजन्मा कान्तिविपर्ययः ॥३३८.०२० दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् ।३३८.०२१ इन्द्रयाणामस्तमयः प्रलयो लङ्घनादिभिः ॥३३८.०२१ वैराग्यादिर्मनःखेदो निर्वेद इति कथ्यते ।३३८.०२२ मनःपीडादिजन्मा च सादो ग्लानिः शरीरगा ॥३३८.०२२ शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः ।३३८.०२३ मदिराद्युपयोगोत्थं मनःसंमोहनं मदः ॥३३८.०२३ क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः ।३३८.०२४ शृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते ॥३३८.०२४ टिप्पणी १ भयरागाद्युपस्थित इति ख.. पृष्ठ २०७ दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं ।३३८.०२५ इतिकर्तव्यतोपायाद्रशनं मोह उच्यते ॥३३८.०२५ स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं ।३३८.०२६ मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः ॥३३८.०२६ व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः ।३३८.०२७ भवेच्चपलातास्थैर्यं हर्षश्चित्तप्रसन्नता ॥३३८.०२७ आवेशश्च प्रतीकारः शयो वैधुर्यमात्मनः ।३३८.०२८ कर्तव्ये प्रतिभाभ्रंशो जडतेत्यभिधीयते ॥३३८.०२८ इष्टप्राप्तेरूपचितः सम्पदाभ्युदयो धृतिः ।३३८.०२९ गर्वाः परेष्ववज्ञानमात्मन्युत्कर्षभावना ॥३३८.०२९ भवेद्विषादो दैवादेर्विघातोऽभीष्टवस्तुनि ।३३८.०३० औत्सुक्यमीप्सिताप्राप्तेर्वाञ्छया तरला स्थितिः ॥३३८.०३० चित्तेन्द्रियाणां स्तैमित्यमपस्मारोऽचला स्थितिः ।३३८.०३१ युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः ॥३३८.०३१ क्रोधस्याप्रशमोऽमर्षः प्रबोधश्चेतनोदयः ।३३८.०३२ अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा ॥३३८.०३२ रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां ।३३८.०३३ ऊहो वितर्कःस्याद्व्याधिर्मनोवपुरवग्रहः ॥३३८.०३३ अनिबद्धप्रलापादिरुन्मादो मदनादिभिः ।३३८.०३४ तत्त्वज्ञानादिना चेतःकषायो परमः शमः ॥३३८.०३४ कविभिर्योजनीया वै भावाः काव्यादिके रसाः ।३३८.०३५ विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ॥३३८.०३५ विभावो नाम सद्वेधालम्बनोद्दीपनात्मकः ।३३८.०३६ पृष्ठ २०८ रत्यादिभाववर्गोऽयं यमाजीव्योपजायते ॥३३८.०३६ आलम्बनविभावोऽसौ नायकादिभवस्तथा ।३३८.०३७ धीरोदात्तो धीरोद्धतः स्याद्धीरललितस्तथा ॥३३८.०३७ धीरप्रशान्त इत्येवं चतुर्धा नायकः स्मृतः ।३३८.०३८ अनुकूलो दक्षिणश्च शठो धृष्टः प्रवर्तितः ॥३३८.०३८ पीठमर्दो विटश्चैव विदूषक इति त्रयः ।३३८.०३९ शृङ्गारे नर्मसचिवा नायकस्यानुनायकाः ॥३३८.०३९ पीठमर्दः सम्बलकः श्रीमांस्तद्वेशजो विटः ।३३८.०४० विदूषको वैहसिकस्त्वष्टनायकनायिकाः ॥३३८.०४० स्वकीया परकीया च पुनर्भूरिति कौशिकाः ।३३८.०४१ सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः ॥३३८.०४१ उद्दिपनविभावास्ते संस्कारैर्विविधैः स्थितैः ।३३८.०४२ आलम्बनविभावेषु भावानुद्वीपयन्ति ये ॥३३८.०४२ चतुःषष्टिकला द्वेधा कर्माद्यैर्गीतिकादिभिः ।३३८.०४३ कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः ॥३३८.०४३ आलम्बनविभावस्य भावैरुद्बुद्धसंस्कृतैः ।३३८.०४४ मनोवाग्बुद्धिवपुषां स्मृतीछाद्वेषयत्नतः ॥३३८.०४४ आरम्भ एव विदुषामनुभाव इति स्मृतः ।३३८.०४५ स चानुभूयते चात्र भवत्युत निरुच्यते ॥३३८.०४५ मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते ।३३८.०४६ द्विविधः पौरुषस्त्रैण ईदृशोऽपि प्रसिध्यति ॥३३८.०४६ शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च ।३३८.०४७ ललितञ्च तथौदार्यन्तेजोऽष्टाविति पौरुषाः ॥३३८.०४७ पृष्ठ २०९ नीचनिन्दोत्तमस्पर्धा शौर्यं दाक्षादिकारणं ।३३८.०४८ मनोधर्मे भवेच्छोभा शोभते भवनं यथा ॥३३८.०४८ भावो हावश्च हेला च शोभा कान्तिस्तथैव च ।३३८.०४९ दीप्तिर्माधुर्यशौर्ये च प्रागल्भ्यं स्यादुदारता ॥३३८.०४९ स्थैर्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः ।३३८.०५० भावो विलासो हावःस्याद्भावः किञ्चिच्च हर्षजः ॥३३८.०५० वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः ।३३८.०५१ तत्राभाषणमालापः प्रलापो वचनं वहु(१) ॥३३८.०५१ विलापो दुःखवचनमनुलापोऽसकृद्वचः ।३३८.०५२ संलाप उक्तप्रत्युक्तमपलापोऽन्यथावचः ॥३३८.०५२ वार्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् ।३३८.०५३ तत्त्वदेशोऽतिदेशोऽयमपदेशोऽन्यवर्णनम् ॥३३८.०५३ उपदेशश्च शिक्षावाक्व्याजोक्तिर्व्यपदेशकः ।३३८.०५४ बोधाय एष व्यापारःसुबुद्ध्यारम्भ इष्यते ।३३८.०५४ तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः ॥३३८.०५४ इत्याग्नेये महापुराणे अलङ्कारे शृङ्गारादिरसनिरूपणं नामाष्टत्रिंशदधिकत्रिशततमोऽध्यायः ॥ टिप्पणी १ मुहुरिति ख.. पृष्ठ २१० अध्याय {३३९} ॒शथोनचत्वारिंशदधिकत्रिशततमोऽध्यायः रीतिनिरूपणं अग्निरुचाच वाग्विद्यासम्प्रतिज्ञाने रीतिः सापि चतुर्विधा ।३३९.००१ पाञ्चाली गौडदेशीया वैदर्भी लाटजा तथा ॥३३९.००१ उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।३३९.००२ अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ॥३३९.००२ उपचारैर्न बहुभिरुपचारैर्विवर्जिता ।३३९.००३ नातिकोमलसन्दर्भा वैदर्भी मुक्तविग्रहा ॥३३९.००३ लाटीया स्फुटसन्धर्भा नातिविस्फुरविग्रहा ।३३९.००४ परित्यक्तापि भूयोभिरुपचारैरुदाहृता ॥३३९.००४ क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।३३९.००५ कौशिकी सात्वती चेति सा चतुर्धा प्रतिष्ठिता ॥३३९.००५ वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।३३९.००६ भरतेन प्रणीतत्वाद्भारती रीतिरुच्यते ॥३३९.००६ चत्वार्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।३३९.००७ प्रस्तावना नाटकादेर्वीथ्यङ्गाश्च त्रयोदश ॥३३९.००७ उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् ।३३९.००८ असत्प्रलापो वाक्श्रेणी(१) नालिका विपणन्तथा ॥३३९.००८ व्याहारस्तिमतञ्चैव(२) छलावस्कन्दिते तथा ।३३९.००९ टिप्पणी १ वाग्वेणीति क.. , ञ.. , ट.. च २ व्याहारस्त्रिगतञ्चैवेति ख.. पृष्ठ २११ गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ॥३३९.००९ तापसादेः प्रहसनं परिहासपरं वचः ।३३९.०१० मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।३३९.०१० मङ्क्षिप्तकारपातौ च(१) वस्तूत्थापनमेव च ॥३३९.०१० इत्याग्नेये महापुराणे अलङ्कारे रीतिनिरूपणं नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः अध्याय {३४०} अथ चत्वारिंशदधिकत्रिशततमोऽध्यायः नृत्यादावङ्गकर्मनिरूपणं अग्निरुवाच चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म चानयोः ।३४०.००१ शरीरारम्भमिच्छन्ति प्रायः पूर्वोऽवलाश्रयः ॥३४०.००१ लीला विलासो विछित्तिर्विभ्रमं किलकिञ्चितं ।३४०.००२ मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ॥३४०.००२ विकृतं क्रीडितं केलिरिति द्वादशधैव सः ।३४०.००३ लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥३४०.००३ विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।३४०.००४ हसितक्रान्दितादीनां सङ्करः किलकिञ्चितं ॥३४०.००४ विकारः कोपि विव्वोको ललितं सौकुमार्यतः ।३४०.००५ शिरः पाणिरुरः पार्श्वङ्कटिरङ्घ्रिरिति क्रमात् ॥३४०.००५ अङ्गानि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।३४०.००६ टिप्पणी १ सङ्क्षिप्तकरपातौ चेति ज.. पृष्ठ २१२ अङ्गप्रत्यङ्गयोः कर्म प्रयत्नजनितं विना ॥३४०.००६ न प्रयोगः क्वचिन्मुख्यन्तिरश्चीनञ्च तत्क्वचित् ।३४०.००७ आकम्पितं कम्पितञ्च(१) धूतं विधूतमेव च ॥३४०.००७ परिवाहितमाधूतमवधूतमथाचितं ।३४०.००८ निकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ॥३४०.००८ ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।३४०.००९ भ्रूकर्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ॥३४०.००९ दृष्तिस्त्रिधा रमस्थायिसञ्चारिप्रतिबन्धना ।३४०.०१० षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा ॥३४०.०१० नवधा तारकाकर्म भ्रमणञ्चलनादिकं ।३४०.०११ षोढा च नासिका ज्ञेया निश्वासो नवधा मतः ॥३४०.०११ षोटौष्ठकर्मकं पापं सप्तधा चिवुकक्रिया ।३४०.०१२ कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता ॥३४०.०१२ असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते ।३४०.०१३ पताकस्त्रिपाताकश्च तथा वै कर्तरीमुखः ॥३४०.०१३ अर्धचन्द्रोत्करालश्च शुकतुण्डस्तथैव च ।३४०.०१४ सुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ॥३४०.०१४ सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।३४०.०१५ कांमूलकालपद्मौ(२)* च चतुरभ्रमरौ तथा ॥३४०.०१५ हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।३४०.०१६ टिप्पणी १ आकल्पितं कल्पितञ्चेति ख.. २ काङ्गूलकालपद्माविति ञ.. कांमूलकालपद्मौ काङ्गूलकालपद्मौ एतत्पाठद्वयं न समीचीनं पृष्ठ २१३ उर्णनाभस्ताम्रचूडश्चतुर्विंशतिरित्यमी ॥३४०.०१६ असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।३४०.०१७ अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥३४०.०१७ कटको वर्धमानश्चाप्यसङ्गो निषधस्तथा ।३४०.०१८ दोलः पुष्पपुटश्चैव तथा मकर एव च ॥३४०.०१८ गजदन्तो वहिस्तम्भो वर्धमानोऽपरे कराः ।३४०.०१९ उरः पञ्चविधं स्यात्तु आभुग्ननर्तनादिकम् ॥३४०.०१९ उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।३४०.०२० पार्श्वयोः पञ्चकर्माणि जङ्घाकर्म च पञ्चधा ।३४०.०२० अनेकधा पादकर्म नृत्यादौ नाटके स्मृतम् ॥३४०.०२० इत्याग्नेये महापुराणे अलङ्कारे नृत्यादावङ्गकर्मनिरूपणं नाम चत्वरिंशदधिकत्रिशततमोऽध्यायः ॥ अध्याय {३४१} अथैकचत्वारिंशदधिकत्रिशततमोऽध्यायः अभिनयादिनिरूपणं अग्निरुवाच आभिमुख्यन्नयन्नर्थान्विज्ञेयोऽभिनयो बुधैः ।३४१.००१ चतुर्धा सम्भवः सत्त्ववागङ्गाहरणाश्रयः ॥३४१.००१ स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः ।३४१.००२ शरीरारम्भ आहार्यो बुद्ध्यारम्भप्रवृत्तयः ॥३४१.००२ रसादिविनियोगोऽथ कथ्यते ह्यभिमानतः ।३४१.००३ तमन्तरेण सर्वे षामपार्थैव स्वतन्त्रता ॥३४१.००३ सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधः स्मृतः ।३४१.००४ पृष्ठ २१४ प्रच्छन्नश्च प्रकाशश्च तावपि द्विविधौ पुनः ॥३४१.००४ विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः ।३४१.००५ पूर्वानुरागानाख्यः प्रवामकरुणात्मकः ॥३४१.००५ एतेभ्योऽन्यतरं जायमानमम्भोगलक्षणम् ।३४१.००६ विवर्तते चतुर्धैव न च प्रागतिवर्तते ॥३४१.००६ स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्तिका रतिः ।३४१.००७ निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना ॥३४१.००७ धर्मार्थकाममोक्षैश्च शृङ्गार उपचीयते ।३४१.००८ आलम्वनविशेषैश्च तद्विशेषैर्निरन्तरः ॥३४१.००८ शृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् ।३४१.००९ हासश्च तुर्विधोऽलक्ष्यदन्तः स्मित इतीरितः ॥३४१.००९ किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् ।३४१.०१० विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् ॥३४१.०१० सशब्दं पापहसितमशब्दमतिहासितं ।३४१.०११ यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् ॥३४१.०११ धर्मोपघातजश्चित्तविलासजनितस्तथा ।३४१.०१२ शोकः शोकाद्भवेत्स्थायी कः स्थायी पूर्वजो मतः ॥३४१.०१२ अङ्गनेपथ्यवाक्यैश्च रौद्रोऽपि त्रिविधो रसः ।३४१.०१३ तस्य निर्वर्तकः क्रोधः स्वेदो रोमाञ्चवपथुः ॥३४१.०१३ दानवीरो धर्मवीरो युद्धवीर इति त्रयम् ।३४१.०१४ वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते ॥३४१.०१४ आरम्भेषु भवेद्यत्र वीरमेवानुवर्तते ।३४१.०१५ पृष्ठ २१५ भयानको नाम रसस्तस्य निर्वर्तकं भयं ॥३४१.०१५ उद्वेजनः क्षोभणश्च वीभत्सो द्विविधः स्मृतः ।३४१.०१६ उद्वेजनः स्यात्प्लुत्याद्यैः क्षोभणो रुधिरादिभिः ॥३४१.०१६ जगुप्सारम्भिका तस्य सात्त्विकांशो निवर्तते ।३४१.०१७ काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्ष्यते ॥३४१.०१७ अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा ।३४१.०१८ ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः ॥३४१.०१८ शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः ।३४१.०१९ छाया मुद्रा तथोक्तिश्च युक्तिर्गुम्फनया सह ॥३४१.०१९ वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च ।३४१.०२० ज्णेया नवालङ्कृतयः शब्दानामित्यसङ्करात् ॥३४१.०२० तत्रान्योक्तेरनुकृतिश्छाया सापि चत्रुव्विधा ।३४१.०२१ लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः ॥३४१.०२१ आभाणकोक्तिर्लोकोक्तिः सर्वसामान्य एव ताः ।३४१.०२२ यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः ॥३४१.०२२ छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः ।३४१.०२३ तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते ॥३४१.०२३ अव्युत्पन्नोक्तिरखिलैरर्भकोक्त्योपलक्ष्यते ।३४१.०२४ तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्वती ॥३४१.०२४ विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी ।३४१.०२५ या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते ॥३४१.०२५ अभिप्रायविशेषेण कविशक्तिं विवृण्वती ।३४१.०२६ पृष्ठ २१६ मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते ॥३४१.०२६ उक्तिः सा कथ्यते यस्यामर्थकोऽप्युपपत्तिमान् ।३४१.०२७ लोकयात्रार्थविधिना धिनोति हृदयं सतां ॥३४१.०२७ उभौ विधिनिषेधौ च नियमानियमावपि ।३४१.०२८ विकल्पपरिसङ्ख्ये च तदीयाः षडथोक्तयः ॥३४१.०२८ अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः ।३४१.०२९ योजनायै कल्प्यमाना युक्तिरुक्ता मनीषिभिः ॥३४१.०२९ पदञ्चैव पदार्थश्च वाक्यं वाक्यर्थमेव च ।३४१.०३० विषयोऽस्त्याः प्रकरणं प्रपञ्चश्चेति षड्विधः ॥३४१.०३० गुम्फना रचनाचर्या शब्दार्थक्रमगोचरा ।३४१.०३१ शब्दानुकारादर्थानुपूर्वार्थेयं क्रमात्त्रिधा ॥३४१.०३१ उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् ।३४१.०३२ ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः ॥३४१.०३२ सा पूर्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् ।३४१.०३३ वक्रोक्तिस्तु भवेड्भङ्ग्या काकुस्तेन कृता द्विधा ॥३४१.०३३ इत्याग्नेये महापुराणे अलङ्कारे अभिनयादिनिरूपणं नामैकचत्वारिंशदधिकत्रिशततमोऽध्यायः पृष्ठ २१७ अध्याय {३४२} अथ द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः शब्दालङ्काराः अग्निरुचाच स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः ।३४२.००१ एकवर्णानेकवर्णावृत्तेर्वर्णगुणो द्विधा ॥३४२.००१ एकवर्णगतावृत्तेर्जायन्ते पञ्च वृत्तयः ।३४२.००२ मधुरा ललिता प्रौटा भद्रा परुषया सह ॥३४२.००२ मधुरायाश्च वर्गन्तादधो वर्ग्या रणौ स्वनौ(१) ।३४२.००३ ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ॥३४२.००३ न कार्या वर्ग्यवर्णानामावृत्तिः पञ्चमाधिका ।३४२.००४ महाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ(२) ॥३४२.००४ ललिता बलभूयिष्ठा(३) प्रौटा या पणवर्गजा ।३४२.००५ ऊर्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ॥३४२.००५ भद्रायां परिशिष्टाः स्युः परुषा साभिधीयते ।३४२.००६ भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ॥३४२.००६ अकारवर्जमावृत्तिः स्वराणामतिभूयसी ।३४२.००७ अनुस्वारविसर्गौ च पारुष्याय निरन्तरौ ॥३४२.००७ शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा ।३४२.००८ टिप्पणी १ रशौ घनाविति ञ.. २ महाप्राणोष्मसंयोगादवियुक्तलघूत्तराविति ट.. ३ ललिता वनभूयिष्ठेति ख.. । ललिता वत्सभूयिष्ठेति ट.. पृष्ठ २१८ अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ॥३४२.००८ अन्यथापि गुरुर्वर्णः संयुक्तेपरिपन्थिनि ।३४२.००९ पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमो ॥३४२.००९ क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ।३४२.०१० कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनासिका(१) ॥३४२.०१० द्रावणी माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् ।३४२.०११ अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ॥३४२.०११ यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा ।३४२.०१२ आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः ॥३४२.०१२ द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।३४२.०१३ आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ॥३४२.०१३ सप्तधा सप्तपूर्वेण(२) चेत्पादेनोत्तरोत्तरः ।३४२.०१४ एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ॥३४२.०१४ तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् ।३४२.०१५ पादान्तयमकञ्चैव काञ्चीयमकमेव च ॥३४२.०१५ संसर्गयमकञ्चैव(३) विक्रान्तयमकन्तथा ।३४२.०१६ पादादियमकञ्चैव तथाम्रेडितमेव च ॥३४२.०१६ चतुर्व्यवसितञ्चैव मालायमकमेव च ।३४२.०१७ दशधा यमकं श्रेष्ठं तद्भेदा बहवोऽपरे ॥३४२.०१७ स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्तना द्विधा ।३४२.०१८ टिप्पणी १ बालवासिकेति ख.. , ट.. च । वनवासिकेति ञ.. २ पूर्वपूर्वेणेति ज.. , ञ.. , ट.. च ३ सम्बन्धयमकश्चैवेति ख.. पृष्ठ २१९ भिन्नप्रयोजनपदस्यावृत्तिं मनुजा विदुः ॥३४२.०१८ द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः ।३४२.०१९ असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ॥३४२.०१९ वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते ।३४२.०२० अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात्(१) * ॥३४२.०२० यया कयाचिद्वृत्या यत्समानमनुभूयते ।३४२.०२१ तद्रूपादिपदासत्तिः सानुप्रसा रसावहा ॥३४२.०२१ गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते ।३४२.०२२ प्रश्नः प्रहेलिका गुप्तं च्युतदत्ते तथोभयम् ॥३४२.०२२ समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः ।३४२.०२३ यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ॥३४२.०२३ स प्रश्नः स्यादेकपृष्टद्विपृष्टोत्तरभेदतः ।३४२.०२४ द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ॥३४२.०२४ द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका ।३४२.०२५ सा द्विधार्थो च शाब्दी च तत्रार्थी चार्थबोधतः ॥३४२.०२५ शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां ।३४२.०२६ यस्मिन् गुप्तेऽपि वाक्याङ्गे भाव्यर्थोऽपारमार्थिकः ॥३४२.०२६ तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढमप्यदः ।३४२.०२७ यत्रार्थान्तरनिर्भासो वाक्याङ्गच्यवनादिभिः ॥३४२.०२७ तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् ।३४२.०२८ टिप्पणी १ लघुमप्येवमर्हणादिति ट.. । लघुमध्येव वर्हणादिति ज.. लघुमध्येवमर्हणात्, लघुमप्येवमर्हणात्, लघुमध्येव वर्हणातेतत्पाठत्रयं न सम्यक्प्रतिभाति पृष्ठ २२० स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ॥३४२.०२८ दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते ।३४२.०२९ दत्तन्तदाहुस्तद्भेदाः स्वराद्यैः पूर्ववन्मताः ॥३४२.०२९ अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च ।३४२.०३० भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ॥३४२.०३० सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्मितम् ।३४२.०३१ सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ॥३४२.०३१ दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् ।३४२.०३२ दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ॥३४२.०३२ नियमाच्च विदर्भाच बन्धाच्च भवति त्रिधा ।३४२.०३३ कवेः प्रतिज्ञा निर्माणरम्यस्य नियमः स्मृतः ॥३४२.०३३ स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा ।३४२.०३४ विकल्पः प्रातिलोम्यानुलोम्यादेवाभिधीयते ॥३४२.०३४ प्रतिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।३४२.०३५ अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ॥३४२.०३५ तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते ।३४२.०३६ गोमूत्रिकार्धभ्रमणे सर्वतोभद्रमम्बुजम् ॥३४२.०३६ चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा ।३४२.०३७ प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ॥३४२.०३७ द्विधा गोमूत्रिकां पूर्वामाहुरश्वपदां परे ।३४२.०३८ अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं(१) वदन्ति हि ॥३४२.०३८ अर्धाभ्यामर्धपादैश्च कुर्याद्विन्यासमेतयोः ।३४२.०३९ टिप्पणी १ जानुबन्धमिति क.. , ख.. च पृष्ठ २२१ न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ॥३४२.०३९ अधोधःस्थितवर्णानां यावत्तूर्यपदन्नयेत् ।३४२.०४० तुर्यपादान्नयेदूर्ध पादार्धं प्रातिलोम्यतः ॥३४२.०४० तदेव सर्वतोभद्रं त्रिविधं सरसीरुहं ।३४२.०४१ चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ॥३४२.०४१ अथ प्रथमपादस्य मूर्धन्यस्त्रिपदाक्षरं ।३४२.०४२ सर्वेषामेव पादानामन्ते तदुपजायते ॥३४२.०४२ प्राक्पदस्यान्तिमं प्रत्यक्पादादौ प्रातिलोम्यतः ।३४२.०४३ अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ॥३४२.०४३ चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः ।३४२.०४४ स्यात्षोडशच्छदे त्वेकान्तरञ्चेदेकमक्षरं ॥३४२.०४४ कर्णिकां तोलयेदूर्ध्वं पत्राकाराक्षरावलिं ।३४२.०४५ प्रवेशयेत्कर्णिकायाञ्चतुष्पत्रसरोरुहे ॥३४२.०४५ कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च ।३४२.०४६ प्रवेशनिर्गमौ दिक्षु कुर्यादष्टच्छदेऽम्बुजे ॥३४२.०४६ विश्वग्विषमवर्णानां तावत्पत्राबलीजुषां ।३४२.०४७ मध्ये समाक्षरन्यासःसरोजे षोडशच्छदे ॥३४२.०४७ द्विधा चक्रं चतुररं षडरन्तत्र चादिमं ।३४२.०४८ पूर्वार्धे सदृशा वर्णाः पादप्रथमपञ्चमाः ॥३४२.०४८ अयुजोऽश्वयुजश्चैव तुर्यावप्यष्टमावपि ।३४२.०४९ तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ॥३४२.०४९ स्यात्पादार्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं ।३४२.०५० पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ॥३४२.०५० पृष्ठ २२२ तृतीयं तुर्यपादान्ते प्रथमौ सदृशावुभौ ।३४२.०५१ वर्णौ पादत्रयस्यापि दशमः सदृशो यदि ॥३४२.०५१ प्रथमे चरमे तस्य षड्तर्णाः पथिमे यदि ।३४२.०५२ भवन्ति द्व्यन्तरं तर्हि वृहच्च क्रमुदाहृतं ॥३४२.०५२ सम्मुखारद्वये पादमेकैकं क्रमशो लिखेत् ।३४२.०५३ नाभौ तु वर्णं दशमं नेमौ तूर्यपदन्नयेत् ॥३४२.०५३ श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः ।३४२.०५४ आदौ वर्णः समौ तुर्यपञ्चमावाद्यतर्ययोः ॥३४२.०५४ द्वितीयप्रातिलोम्येन तृतीयं जायते यदि ।३४२.०५५ पदं विदध्यात्पत्रस्य दण्डश्चक्राब्जकं कृतेः ॥३४२.०५५ द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ ।३४२.०५६ सदृशावुत्तरदलौ द्वितीयाभ्यामथार्धयोः ॥३४२.०५६ द्वितीयषष्ठाः सदृशाश्चतुर्थपञ्चमावपि ।३४२.०५७ आद्यन्तपादयोस्तुल्यौ परार्धसप्तमावपि ॥३४२.०५७ समौ तुर्यं पञ्चमन्तु क्रमेण विनियोजयेत् ।३४२.०५८ तुर्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ॥३४२.०५८ अर्धयोरन्तिमाद्यौ तु मुरजे सदृशावभौ ।३४२.०५९ पादार्धपतितो वर्णः प्रातिलोम्यानुलोमतः ॥३४२.०५९ अन्तिमं परिबध्नीयाद्यावत्तुर्यमिहादिमत् ।३४२.०६० पादात्तुर्याद्यदेवाद्यं नवमात्षोडशादपि ॥३४२.०६० अक्षरात्पुटके मध्ये मध्येऽक्षरचतुष्टयम् ।३४२.०६१ कृत्वा कुर्याद्यथैतस्य मुरजाकारता भवेत् ॥३४२.०६१ द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् ।३४२.०६२ पृष्ठ २२३ गोमूत्रिका सर्ववृत्तैरन्ये बन्धास्त्वनुष्टुभा ॥३४२.०६२ नामधेयं यदि न चेदमीषु कविकाव्ययोः ।३४२.०६३ मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ॥३४२.०६३ वाणवाणासनव्योमखड्गमुद्गरशक्तयः ।३४२.०६४ द्विचतुर्थत्रिशृङ्गाटा दम्भोलिमुषलाङ्कुशाः ॥३४२.०६४ पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका ।३४२.०६५ एते बन्धास्तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ॥३४२.०६५ इत्याग्नेये महापुराणे अलङ्कारे शब्दालङ्कारनिरूपणं नाम द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः अध्याय {३४३} अथ त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः अर्थालङ्काराः अग्निरुवाच अलङ्करणमर्थानामर्थालङ्कार इष्यते ।३४३.००१ तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् ॥३४३.००१ अर्थालङ्काररहिता विधवेव(१) सरस्वती ।३४३.००२ स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि ॥३४३.००२ विभावना विरोधश्च हेतुश्च सममष्टधा ।३४३.००३ स्वभाव एव भावानां स्वरूपमभिधीयते ॥३४३.००३ निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।३४३.००४ सांसिद्धिकं नियं नैमित्तिकमागन्तुकं तथा ॥३४३.००४ टिप्पणी १ विधुरेवेति ख.. , ट.. च पृष्ठ २२४ सादृश्यं धर्मसामान्यमुपमा रूपकं तथा ।३४३.००५ महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ॥३४३.००५ उपमा नाम सा यस्यामुपमानोपमेययोः ।३४३.००६ सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ॥३४३.००६ किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्तते ।३४३.००७ समासेनासमासेन सा द्विधा प्रतियोगिनः ॥३४३.००७ विग्रहादभिधानस्य ससमासान्यथोत्तरा ।३४३.००८ उपमाद्योतकपदेनोपमेयपदेनच ॥३४३.००८ ताभ्याञ्च विग्रहात्त्रेधा ससमासान्तिमात्त्रिधा ।३४३.००९ विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ॥३४३.००९ यत्र साधारणो धर्मः कथ्यते गम्यतेऽपि वा ।३४३.०१० ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उभे ॥३४३.०१० तुल्यमेवोपमीयेते यत्रान्योन्येन धर्मिणौ ।३४३.०११ परस्परोपमा सा स्यात्प्रसिद्धेरन्यथा तयोः ॥३४३.०११ विपरीतोपमा सा स्याद्व्यावृत्तेर्नियमोपमा ।३४३.०१२ अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ॥३४३.०१२ समुच्चयोपमातोऽन्यधर्मवाहुल्यकीर्तनात् ।३४३.०१३ वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं ॥३४३.०१३ यदुच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।३४३.०१४ यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ॥३४३.०१४ धर्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा३४३.०१५ उपमानविकारेण तुलना विक्रियोपमा ॥३४३.०१५ त्रिलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि ।३४३.०१६ पृष्ठ २२५ कविनोपमीयते या प्रथते साद्भुतोपमा ॥३४३.०१६ प्रतियोगिनमारोप्य तदभेदेन कीर्तनम् ।३४३.०१७ उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्वचः ॥३४३.०१७ उभयोर्धर्मिणोस्तथ्यानिश्चयात्संशयोपमा ।३४३.०१८ उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ॥३४३.०१८ वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः ।३४३.०१९ आत्मनोपमानादुपमा साधारण्यतिशायिनी ॥३४३.०१९ उपमेयं यद्न्यस्य तद्न्यस्योपमा मता ।३४३.०२० यद्युत्तरोत्तरं याति तदासौ गगनोपमा(१) ॥३४३.०२० प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।३४३.०२१ किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः ॥३४३.०२१ उपमानेन यत्तत्वमुपमेयस्य रूप्यते ।३४३.०२२ गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥३४३.०२२ उपमैव तिरोभूतभेदा रूपकमेव वा ।३४३.०२३ सहोक्तिः सहभावेन कथनं तुल्यधर्मिणां ॥३४३.०२३ भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।३४३.०२४ अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च ॥३४३.०२४ अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।३४३.०२५ लोकसीमान्वृत्तस्य वस्तुधर्मस्य कीर्तनम् ॥३४३.०२५ भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा ।३४३.०२६ गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं ॥३४३.०२६ विशेषदर्शनायैव सा विशेषोक्तिरुच्यते ।३४३.०२७ टिप्पणी १ पवनोपमेति ख.. । गमनोपमेति क.. , ट.. च पृष्ठ २२६ प्रसिद्धहेतुव्यावृत्या यत्किञ्चित्कारणान्तरम् ॥३४३.०२७ यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।३४३.०२८ सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ॥३४३.०२८ विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।३४३.०२९ सिसाधयिषितार्थस्य हेतुर्भवति साधकः ॥३४३.०२९ कारको ज्ञापक इति द्विधा सोऽप्युपजायते ।३४३.०३० प्रवर्तते कारकाख्यः प्राक्पश्चात्कार्यजन्मनः ॥३४३.०३० पूर्वशेष इति ख्यातस्तयोरेव विशेषयोः ।३४३.०३१ कार्यकारणभावाद्वा स्वमावाद्वा नियामकात् ॥३४३.०३१ ज्ञापकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात् ।३४३.०३२ अविनाभावनियमो ह्यविनाभावदर्शनात् ॥३४३.०३२ इत्याग्नेये महापुराणे अलङ्कारे अर्थालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः अध्याय {३४४} अथ चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः शब्दार्थालङ्काराः अग्निरुवाच शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं ।३४४.००१ एकत्र निहितो हारः स्तनं ग्रीवामिव स्त्रियाः ॥३४४.००१ प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता ।३४४.००२ अभिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति ॥३४४.००२ प्रशस्तिः परवन्मर्मद्रवीकरणकर्मणः ।३४४.००३ वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः ॥३४४.००३ पृष्ठ २२७ प्रेमोक्तिस्तुतिपर्यायौ प्रियोक्तिगुणकीर्तने ।३४४.००४ कान्तिः सर्वमनोरुच्यवाच्यवात्तकसङ्गतिः ॥३४४.००४ यथा वस्तु तथा रीतिर्यथा वृत्तिस्तथा रसः ।३४४.००५ ऊर्जस्विमृदुसन्दर्भादौचित्यमुपजायते ॥३४४.००५ संक्षेपो वाचकैरल्पैर्वहोरर्थस्य संग्रहः ।३४४.००६ अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता ॥३४४.००६ प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्यपि ।३४४.००७ तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् ॥३४४.००७ भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा ।३४४.००८ सङ्केतः परिभाषेति ततः स्यात्पारिभाषिकी ॥३४४.००८ मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा ।३४४.००९ स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः ॥३४४.००९ यया शब्दो निमित्तेन केनचित्सौपचारिकी ।३४४.०१० सा च लाक्षणिकी गौणी लक्षणागुणयोगतः ॥३४४.०१० अभिधेयाविनाभूता प्रतीतिर्लक्षणोच्यते ।३४४.०११ अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः ॥३४४.०११ वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।३४४.०१२ गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया ॥३४४.०१२ अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना ।३४४.०१३ सम्यगाधीयते यत्र स समाधिरिह स्मृतः ॥३४४.०१३ श्रूतेरलभ्यमानोऽर्थो यस्माद्भाति सचेतनः ।३४४.०१४ स आक्षेपो धनिः स्याच्च ध्वनिना व्यज्यते यतः ॥३४४.०१४ शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् ।३४४.०१५ पृष्ठ २२८ प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया ॥३४४.०१५ तमाक्षेपं व्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः ।३४४.०१६ अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ॥३४४.०१६ यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं ।३४४.०१७ सा समासोकितिरुदिता सङ्क्षेपार्थतया बुधैः ॥३४४.०१७ अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् ।३४४.०१८ पर्यायोक्तं यदन्येन प्रकारेनाभिधीयते ।३४४.०१८ एषामेकंतमस्येव समाख्या ध्वनिरित्यतः ॥३४४.०१८ इत्याग्नेये महापुराणे अलङ्कारे शब्दर्थालङ्कारनिरूपणं नाम चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ अध्याय {३४५} अथ पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः काव्यगुणविवेकः अग्निरुवाच अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।३४५.००१ वपुष्यललिते स्त्रीणां हारो भारायते परं ॥३४५.००१ न च वाच्यं गुणो दोषो भाव एव भविष्यति ।३४५.००२ गुणाः श्लेषादयो दोषा गूडार्थाद्याः पृथक्कृताः ॥३४५.००२ यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणैः ।३४५.००३ सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ॥३४५.००३ सर्वसाधारणीभूतः सामन्य इति मन्यते ।३४५.००४ शब्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ॥३४५.००४ शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः ।३४५.००५ पृष्ठ २२९ श्लोषो लालित्यागाम्भीर्यसौकुमार्यमुदारता ॥३४५.००५ सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।३४५.००६ सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ॥३४५.००६ गुणादेशादिना पूर्वं पदसम्बद्धमक्षरं ।३४५.००७ यत्रसन्धीयते नैव तल्लालित्यमुदाहृतं ॥३४५.००७ विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।३४५.००८ गाम्भीर्यं कथयन्त्यार्यास्तदेवान्येषु शब्दतां ॥३४५.००८ अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।३४५.००९ उत्तानपदतौदर्ययुतश्लाघ्यैर्विशेषणैः ॥३४५.००९ ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।३४५.०१० आब्रह्म स्तम्भपर्यन्तमोजसैकेन पौरुषं ॥३४५.०१० उच्यमानस्य शब्देन येन केनापि वस्तुनः ।३४५.०११ उत्कर्षमावहन्नर्थो गुण इत्यभिधीयते ॥३४५.०११ माधुर्यं सम्बिधानञ्च कोमलत्वमुदारता ।३४५.०१२ प्रौढिः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ॥३४५.०१२ क्रोधेर्ष्याकारगाम्भीर्यात्माधुर्यं धैर्यगाहिता ।३४५.०१३ सम्बिधानं परिकरः स्यादपेक्षितसिद्धये ॥३४५.०१३ यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।३४५.०१४ तिरस्कृत्यैव मृदुता भाति कोमलतेति सा ॥३४५.०१४ लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।३४५.०१५ गुणस्य तदुदारत्वमाशयस्यातिसौष्ठवं ॥३४५.०१५ अभिप्रेतं प्रति यतो निर्वाहस्योपपादिकाः ।३४५.०१६ युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ॥३४५.०१६ पृष्ठ २३० स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तःसमयोगतः ।३४५.०१७ तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ॥३४५.०१७ शब्दार्थवुपकुर्वाणो नाम्नोभयगुणः स्मृतः ।३४५.०१८ तस्य प्रसादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ॥३४५.०१८ पाको राग इति प्राज्ञैः षट्प्रपञ्चविपञ्चिताः ।३४५.०१९ सुप्रसिद्धर्थपदता प्रसाद इति गीयते ॥३४५.०१९ उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।३४५.०२० तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ॥३४५.०२० यथासङ्ख्यमनुद्देशः सामन्यमतिदिश्यते ।३४५.०२१ समये वर्णनीयस्य दारुणस्यापि वस्तुनः ॥३४५.०२१ अदारुणेन शब्देन प्राशस्त्यमुपवर्णनं ।३४५.०२२ उच्चैः परिणतिः कापि पाक इत्यभिधीयते ॥३४५.०२२ मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुर्विधः ।३४५.०२३ आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ॥३४५.०२३ काव्येच्छया विशेषो यः सराग इति गीयते ।३४५.०२४ अभ्यासोपहितः कान्तिं सहजामपि वर्तते ॥३४५.०२४ हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा ।३४५.०२५ वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ॥३४५.०२५ इत्याग्नेये महापुराणे काव्यगुणविवेको नाम पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः पृष्ठ २३१ अध्याय {३४६} अथ षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः काव्यदोषविवेकः अग्निरुवाच उद्वेगजनको दोषः सभ्यानां स च सप्तधा ।३४६.००१ वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ॥३४६.००१ तत्र वक्ता कविर्नाम प्रथते स च भेदतः ।३४६.००२ सन्दिहानोऽविनीतः सन्नज्ञो ज्ञाता चतुर्विधः ॥३४६.००२ निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् ।३४६.००३ तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्वयोः ॥३४६.००३ असाधुत्वाप्रयुक्त्वे द्वावेव पदनिग्रहौ ।३४६.००४ शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ॥३४६.००४ व्युत्पन्नैरनिबद्वत्वमप्रयुक्तत्वमुच्यते ।३४६.००५ छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ॥३४६.००५ तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा ।३४६.००६ छान्दसत्वं न भाषायामविस्पष्टमबोधतः ॥३४६.००६ गूडार्थता विपर्यस्तार्थता संशयितार्थता ।३४६.००७ अविष्पष्टार्थता भेदास्तत्र गूढार्थतेति सा ॥३४६.००७ यत्रार्थो दुःखसवेद्यो विपर्यस्तार्थता पुनः ।३४६.००८ विवक्षितान्यशब्दार्थप्रतिपातिर्मलीमसा(१) ॥३४६.००८ अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः ।३४६.००९ टिप्पणी १ मनीषयेति ज.. पृष्ठ २३२ सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ॥३४६.००९ दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते ।३४६.०१० असुखोच्चार्यमाणत्वं कष्टत्वं समयाच्युतिः ॥३४६.०१० असामयिकता नेयामेताञ्च मुनयो जगुः ।३४६.०११ ग्राम्यता तु जघन्यार्थप्रतिपातिः खलीकृता ॥३४६.०११ वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि ।३४६.०१२ तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ॥३४६.०१२ दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा ।३४६.०१३ अनेकभागुपालम्भः साधारण इति स्मृतः ॥३४६.०१३ क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्ता ।३४६.०१४ व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः(१) ॥३४६.०१४ अक्रियत्वं क्रियाभ्रंशो भ्रष्टकारकता पुनः ।३४६.०१५ कर्त्र्यादिकारकाभावो विसन्धिःसन्धिदूषणम् ॥३४६.०१५ विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।३४६.०१६ सन्धेर्विरुद्धता कष्टपादादर्थान्तरागमात्(२) ॥३४६.०१६ पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् ।३४६.०१७ अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ॥३४६.०१७ प्रयुक्तवरशब्देन(३) तथा शब्दान्तरेण च ।३४६.०१८ नावर्तते पदावृत्तौ वाच्यमावर्तते पदम् ॥३४६.०१८ व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः ।३४६.०१९ सम्बन्धान्तरनिर्भाषात्सम्बन्धान्तरजन्मनः ॥३४६.०१९ टिप्पणी १ मला इति क.. , ज.. च २ कष्टपादादर्थान्तरक्रमादिति ट.. ३ प्रयुक्तचरशब्देनेति ज.. , ञ.. च पृष्ठ २३३ अभावेपि तयोरन्तर्व्यवधानास्त्रिधैव सा ।३४६.०२० अन्तरा पदवाक्याभ्यां प्रतिभेदं पुनर्द्विधा ॥३४६.०२० वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः ।३४६.०२१ व्युत्पादितपूर्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ॥३४६.०२१ इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता ।३४६.०२२ असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ॥३४६.०२२ एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः ।३४६.०२३ पक्षे सपक्षेनास्तितत्वं विपक्षेऽस्तित्वमेव तत् ॥३४६.०२३ काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् ।३४६.०२४ एकादशनिरर्थत्वं(१) दुष्करादौ न दुष्यति ॥३४६.०२४ दुःखीकरोति दोषज्ञान्गूढार्थत्वं न दुष्करे ।३४६.०२५ न ग्राम्यतोद्वेगकारी प्रसिद्धेर्लोकशास्त्रयोः ॥३४६.०२५ क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः ।३४६.०२६ भ्रष्टकारकताक्षेपबलाध्याहृतकारके ॥३४६.०२६ प्रगृह्ये गृह्यते नैव क्षतं विगतसन्धिना ।३४६.०२७ कष्टपाठाद्विसन्धित्वं दुर्वचादौ न दुर्भगम् ॥३४६.०२७ अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा ।३४६.०२८ नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर्न लिप्यते ॥३४६.०२८ विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां ।३४६.०२९ संख्यायास्तत्र भिन्नत्वमुपमानोपमेययोः ॥३४६.०२९ अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।३४६.०३० कवीमां समुदाचारः समयो नाम गीयते ॥३४६.०३० टिप्पणी १ एकादशनिरस्तत्वमिति ञ.. पृष्ठ २३४ समान्यश्च विशिष्टश्च धर्मवद्भवति द्विधा ।३४६.०३१ सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ॥३४६.०३१ यः प्रसिध्यति सामान्य इत्यसौ समयो मतः ।३४६.०३२ सर्वेसिद्धान्तिका येन सञ्चरन्ति निरत्ययं ॥३४६.०३२ कियन्त एव वा येन सामान्यस्तेन सद्विधा ।३४६.०३३ छेदसिद्धन्ततोऽन्यः स्यात्केषाञ्चिद्भ्रान्तितो यथा ॥३४६.०३३ तर्कज्ञानं मुनेः कस्य कस्यचित्क्षणभङ्गिका ।३४६.०३४ भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ॥३४६.०३४ प्रज्ञातस्थूलताशब्दानेकान्तत्वं तथार्हतः ।३४६.०३५ शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ॥३४६.०३५ जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं ।३४६.०३६ अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ॥३४६.०३६ बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टैः स उच्यते ।३४६.०३७ परिग्रहादप्यसतां सतामेवापरिग्रहात् ॥३४६.०३७ भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते ।३४६.०३८ प्रत्यक्षादिप्रमाणैर्यद्बाधितं तदसद्विदुः ॥३४६.०३८ कविभिस्तत्प्रतिग्राह्यं ज्ञानस्य द्योतमानता ।३४६.०३९ यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥३४६.०३९ अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् ।३४६.०४० विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ।३४६.०४० अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ॥३४६.०४० इत्याग्नेये महापुराणे अलङ्कारे काव्यदोषविवेको नाम षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः पृष्ठ २३५ अध्याय {३४७} अथ अधिकत्रिशततमोऽध्यायः एकाक्षराभिधानं अग्निरुवाच एकाक्षराभिधनञ्च मातृकान्तं वदामि ते ।३४७.००१ अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ॥३४७.००१ सीमायामथाव्ययं आ भवेत्संक्रोधपीडयोः ।३४७.००२ इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः(१) ॥३४७.००२ ऋ शब्दे चादितौ ऋस्यातॢ ॡ ते वै दितौ गुहे ।३४७.००३ ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ॥३४७.००३ अङ्कामः अः प्रशस्तः स्यात्(२) को ब्रह्मादौ कु कुत्सिते ।३४७.००४ खं शून्येन्द्रियं खङ्गो गन्धर्वे च विनायके ॥३४७.००४ गङ्गीते गो गायने स्यद्घो घण्टा किङ्किणीमुखे ।३४७.००५ ताडने ङश्च विषये स्पृहायाञ्चैव भैरवे ॥३४७.००५ चो दुर्जने निर्मले छश्छेदे जिर्जयने तथा ।३४७.००६ जं गीते झः प्रशस्ते स्याद्बले(३) ञो गायने च टः ॥३४७.००६ ठश्चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः ।३४७.००७ डश्च रुद्रे ध्वनौ त्रासे ढक्वायां ढो ध्वनौ मतः ॥३४७.००७ णो निष्कर्षे निश्चये च तश्चौरे क्रोडपुच्छके ।३४७.००८ भक्षणे थश्छेदने दो धारणे शोभने मतः ॥३४७.००८ टिप्पणी १ ब्रह्मकाद्य ऊरिति ख.. २ प्रशान्तःस्यादिति ख.. ३ धने इति ञ.. पृष्ठ २३६ धो धातरि चधूस्तूरे नो वृन्दे सुगते तथा ।३४७.००९ प उपवने विख्यातः फश्च झञ्झानिले मतः ॥३४७.००९ फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके ।३४७.०१० मा श्रीर्मानञ्च माता स्याद्याग यो यातृवीरणे ॥३४७.०१० रो बह्नौ च लः शक्रे च लो विधातरि ईरितः ।३४७.०११ विश्लेषणे वो वरुणे शयने शश्च शं सुखे ॥३४७.०११ षः श्रेष्ठे सः परोक्षे च सालक्ष्मीः सं कचे मतः ।३४७.०१२ धारणे हस्तथा रुद्रे क्षः क्षत्त्रे चाक्षरे मतः ॥३४७.०१२ क्षो नृसिंहे हरौ तद्वत्क्षेत्रपालकयोरपि ।३४७.०१३ मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ॥३४७.०१३ हैहयशिरसे नमः सर्वविद्याप्रदो मनुः ।३४७.०१४ अकाराद्यास्तथा मन्त्रा मातृकामन्त्र उत्तमः ॥३४७.०१४ एकपद्मेऽर्चयेदेतान्नव दुर्गाश्च पूजयेत् ।३४७.०१५ भगवती कात्यायनी कौशिकी चाथ चण्डिका ॥३४७.०१५ प्रचण्डा सुरनायिका उग्रा पार्वती दुर्गया ।३४७.०१६ ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् क्रमादि तु षडङ्गं स्याद्गणो गुरुर्गुरुः क्रमात् ॥३४७.०१६ अजितापराजिता चाथ जया च विजया ततः ।३४७.०१७ कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ॥३४७.०१७ सिद्धादिवटुकाः पूज्या हेतुकश्च कपालिकः ।३४७.०१८ एकपादो भीमरूपो दिक्पालान्मध्यतो नव ॥३४७.०१८ ह्रीं दुर्गे दुर्गे रक्षणि स्वाहामन्त्रार्थसिद्धये ।३४७.०१९ गौरी पूज्या च धर्माद्याः स्कन्दाद्याः शक्तयो यजेत् ॥३४७.०१९ पृष्ठ २३७ प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा ।३४७.०२० कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ॥३४७.०२० ओंगं स्वाहा मूलमन्त्रोऽयं गं वा गणपतये नमः ।३४७.०२१ षडङ्गो रक्तशुक्लश्च दन्ताक्षपरशूतकटः ॥३४७.०२१ समोदकोऽथ(१) गन्धादिगन्धोल्कायेति च क्रमात् ।३४७.०२२ गजो महागणपतिर्महोल्कः पूज्य एव च ॥३४७.०२२ कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय लम्बनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय वक्रतुण्दाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा एतैर्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् ।३४७.०२३ काद्यैर्वा वीजसंयुक्तैस्तैराद्यैश्च नमोऽन्तकैः ॥३४७.०२३ मन्त्राः पृथक्पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः(२)* ।३४७.०२४ कात्यायनं अकन्द आह यत्तद्व्याकरणं वदे ॥३४७.०२४ इत्याग्नेये महापुराणे एकाक्षराभिधानं नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः टिप्पणी समे देशेऽथेति ज.. २ द्वे द्वे रेखाथ दक्षिणा इति ज.. द्विरेफद्विर्मूखाक्षिण इत्ययं पाथ आदर्शदोषेण समीचीनो भवितुं नार्हति पृष्ठ २३८ अध्याय {३४८} ॒शथाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः व्याकरणं स्कन्द+उवाच वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।३४८.००१ कात्यायनविबोधाय बालानां बोधनाय च ॥३४८.००१ प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।३४८.००२ अ इ उ ण ऋ ळ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त क प य श ष स र ह ल इति प्रत्याहारः उपदेश इद्धलन्तं भवेदजनुनासिकः ॥३४८.००२ आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।३४८.००३ तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥३४८.००३ अणेङट्यङ्छव्झं भषकिकणिण्यण्परेण णकारेण । अं यं ङमचिचैचय्मय्झय्खय्जव्झव्खव्चव्शवस्हस्वस्भसल्हल्बल्रल्झल्सलिति प्रत्याहारः इत्याग्नेये महापुराणे व्याकरणे प्रत्याहारो नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः पृष्ठ २३९ अध्याय {३४९} ॒शथोनपञ्चाशदधिकत्रिशततमोऽध्यायः सन्धिसिद्धरूपं स्कन्द+उवाच वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः ।३४९.००१ दण्डाग्रमं सागता दधीदं नदीहते मधूदकं ॥३४९.००१ पितृषभः ॡकारश्च तवेदं सकलोदकं ।३४९.००२ अर्धर्चोऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ॥३४९.००२ खट्टौघोऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं ।३४९.००३ पित्रर्थोपवनं दात्री नायको लावको नयः ॥३४९.००३ त+इह तयिहेत्यादि तेऽत्र योऽत्र जलेऽकजं ।३४९.००४ प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ॥३४९.००४ उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे ।३४९.००५ अमी एते यज्ञभूते एहि देव इमन्नय ॥३४९.००५ वक्ष्ये सन्धिं व्यञ्जनाणां वाग्यतोऽजेकमातृकः ।३४९.००६ षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् ॥३४९.००६ वाङ्मनसं वग्भावादिर्वाक्श्लक्ष्णं तच्छरीरकं ।३४९.००७ तल्लु नाति तच्चरेच्च क्रुङ्ङास्ते च सुगणिह ॥३४९.००७ भवांश्चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः ।३४९.००८ भवांस्तीर्थं भवांस्थेयात्भवांल्लेखा भवाञ्जयः ॥३४९.००८ भवाञ्छेते भवाञ्चशेते भवाञ्शेते भवाण्डीनः ।३४९.००९ स्वम्भर्ता त्वङ्करोष्यादिः सन्धिर्ज्ञेयो विसर्गजः ॥३४९.००९ पृष्ठ २४० कश्छिन्द्यात्कश्चरेत्कष्टः कष्ठः कस्थश्च कश्चलेत् ।३४९.०१० क .. खनेत्क .. करोति स्म क ,, पठेत्क ,, वा ॥३४९.०१० कश्श्वशुरः कःश्वशुरः कस्सावरः कःसावरः ।३४९.०११ कः फलेत कः शयिता कोऽत्र योधः क उत्तमः ॥३४९.०११ देवा एते भो इह सोदरा यान्ति भगो व्रज ।३४९.०१२ सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ॥३४९.०१२ पुनरेति स यातीह एष याति क ईश्वरः ।३४९.०१३ ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ॥३४९.०१३ इत्याग्नेये महापुराणे व्याकरणे सन्धिसिद्धरूपं नामोनपञ्चाशदधिकत्रिशततमोऽध्यायः अध्याय {३५०} अथ पञ्चाशदधिकत्रिशततमोऽध्यायः सुब्विभक्तसिद्धरूपं स्कन्द+उवाच विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते ।३५०.००१ द्वे विभक्ती सुप्तिङश्चय सुपः सप्त विभक्तयः ॥३५०.००१ सु+औजसिति प्रथमा अमौट्शसो द्वितीया ।३५०.००२ टाभ्यां भिसिति तृतीया ङेभ्यांभ्यसश्चतुर्थ्यपि ॥३५०.००२ ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोमिति षष्ठ्यपि ।३५०.००३ ङि+ओस्सुविति सप्तमी स्यात्स्युः प्रातिपदिकात्पराः ॥३५०.००३ द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं ।३५०.००४ पृष्ठ २४१ प्रत्येकं त्रिविधं तत्स्यात्पुमांस्त्री च नपुंसकं ॥३५०.००४ दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्यतः ।३५०.००५ वृक्षः सर्वोऽथ पूर्वश्च प्रथमश्च द्वितीयकः ॥३५०.००५ तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः ।३५०.००६ पटुर्नीर्ग्रामनीन्द्रश्च खलपूर्मित्रभूः स्वभूः ॥३५०.००६ औश्रीः सुधीः पिता भ्राता ना कर्त क्रोष्टुनप्तृनप्तृकौ ।३५०.००७ सुरा रा गौस्तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ॥३५०.००७ सुवाक्त्वक्पृषत्सम्राट्जन्मभाक्च अवेडपि ।३५०.००८ आपो मरुद्भवन् दीव्यन् भवांश्च मघवान् पिवन् ॥३५०.००८ भगवानधवानर्वान्वह्निमत्सर्वित्सुपृत् ।३५०.००९ सुसीमा कुण्डी राजा च श्वा युवा मघवा तथा ॥३५०.००९ पूषा सुकर्मा यज्वा च सुवर्मा च सुधर्मणा ।३५०.०१० अर्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ॥३५०.०१० प्रशान् सुतांश्च पञ्चाद्याः सुगीः सुराः सुपूरपि ।३५०.०११ चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चेशनसा सह ॥३५०.०११ पेचिवान् गौरवानड्वान् गोधूङ्मित्रद्रुहौ श्वलिट् ।३५०.०१२ स्त्रियां जाया जरा बाला एड्का सह वृद्धया ॥३५०.०१२ क्षत्रिया बहुराजा च बहुदा माथ बालिका ।३५०.०१३ माया कौमुदगन्धा च सर्वा पूर्वा सहान्यया ॥३५०.०१३ द्वितीया च तृतीया च बुद्धिः स्त्री श्रीर्नदी सुधैः ।३५०.०१४ भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्यपि ॥३५०.०१४ शृण्वतौ तुदती कर्त्री तुदन्ती कुर्वती मही ।३५०.०१५ रुन्धती क्रीड्ती दन्ती पालयन्ती सुराण्यपि ॥३५०.०१५ पृष्ठ २४२ गरुरी पुत्रवती नीश्च वधूर्देवतया भुवा ।३५०.०१६ तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा गौः ॥३५०.०१६ नौर्वाक्त्वक्प्राच्यवाक्षीति तिरश्ची समुदीच्यपि ।३५०.०१७ शरद्विद्युत्सरिद्योषितग्निवित्सस्पदा दृशत् ॥३५०.०१७ यैषा सा वेदवित्संवित्बह्वी राज्ञी त्वया मया ।३५०.०१८ सोमा पञ्चादयो राजी धूः पूश्चैव दिशा(१) गिरा ॥३५०.०१८ चतस्रो विदुषी चैव केयं दिक्दृक्च तादृशी ।३५०.०१९ असौ स्त्रियां नायकाश्च नायकाश्च नपुंसके ॥३५०.०१९ कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ ।३५०.०२० मधु त्रपु कर्तृ भक्तृ अतिवक्तृ पयः पुरः ॥३५०.०२० प्राक्प्रत्यक्च तिर्यगुदक्जगद्जाग्रत्तथा सकृत् ।३५०.०२१ सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ॥३५०.०२१ षट्सर्पिः श्रेयश्चत्वारि अदोऽन्ये हीदृशाः परे ।३५०.०२२ एतेभ्यः प्रथमादयश्च स्युः प्रातिपदिकात्पराः ॥३५०.०२२ धातुप्रत्ययहीनं यत्स्यात्प्रातिपदिकन्तु तत् ।३५०.०२३ प्रातिपदिकात्स्वलिङ्गार्थवचने प्रथमा भवेत् ॥३५०.०२३ सम्बोधने च प्रथमा उक्ते कर्मणि कर्तरि ।३५०.०२४ कर्म यत्क्रियते तत्स्यात्द्वितीया कर्मणि स्मृता ॥३५०.०२४ क्रियते येन करणं कर्ता यश्च करोति सः ।३५०.०२५ अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् ॥३५०.०२५ कारके कर्तरि च सा सम्प्रदाने चतुर्थ्यपि ।३५०.०२६ यस्मै दित्सा धारयते सम्प्रदानं तदोरितं ॥३५०.०२६ टिप्पणी १ दिवेति ज.. पृष्ठ २४३ अपादानं यतोऽपैति आदत्ते च भयं यतः ।३५०.०२७ अपादाने पञ्चमी स्यात्स्वस्वाम्यादौ च षष्ठ्यपि ॥३५०.०२७ आधारो योऽधिकरणं विभक्तिस्तत्र सप्तमी ।३५०.०२८ एकार्थे चैकवनचं द्व्यर्थे द्विवचनं भवेत् ॥३५०.०२८ बहुषु बहुवचनं सिद्धरूपाण्यथो वदे ।३५०.०२९ वृक्षः सूर्योऽम्बुवाहोऽर्क हेरवे हेद्विजातयः ॥३५०.०२९ विप्रौ गजान्महेन्द्रेण यमाभ्यामनलैः कृतं ।३५०.०३० रामाय मुनिवर्याभ्यां केभ्यो धर्माथरौ रतिः ॥३५०.०३० शराभ्यां पुस्तकेभ्यश्च अर्थस्येश्वरयोर्गतिः ।३५०.०३१ बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ॥३५०.०३१ एवं काममहेशाद्याः शब्दा ज्ञेयाञ्च वृक्षवत् ।३५०.०३२ सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ॥३५०.०३२ सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् ।३५०.०३३ एवञ्चोभयकतरकतमान्यतरादयः ॥३५०.०३३ पूर्वे पूर्वाश्च पूर्वस्मै पूर्वस्मात्सुसमागतः ।३५०.०३४ पूर्वे बुद्धिश्च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ॥३५०.०३४ एवं परावराद्याश्च दक्षिणोत्तरकान्तराः ।३५०.०३५ अपरश्चाधरो नेमाः प्रथमाः प्रथमेऽर्कवत् ॥३५०.०३५ एवं चरमायतया अल्पार्धा नेम+आदयः ।३५०.०३६ द्वितीयस्मै द्वितीयाय द्वितीयस्मात्द्वितीयकात् ॥३५०.०३६ द्वितीयस्मिन् द्वितीये च तृतीयश्च तथार्कवत् ।३५०.०३७ सोमपाः सोमपौ ज्ञेयौ सोमपाः सोमपां व्रज ॥३५०.०३७ कीलालपौ सोमपश्च सोमपा सोमपे दद ।३५०.०३८ पृष्ठ २४४ सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ॥३५०.०३८ एवं कीलालपाद्याः स्युः कविरग्निस्तथारयः ।३५०.०३९ हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ॥३५०.०३९ रविभ्यां रविभिर्देहि वह्णये यः समागतः ।३५०.०४० अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्वथ ॥३५०.०४० एवं सुसृतिरभ्रान्तिः सुकीर्तिः सुधृतिस्तथा ।३५०.०४१ सखा सखायौ सखायः हेसखे व्रज सत्पतिं ॥३५०.०४१ सखायञ्च सखायौ च सखीन् सख्या गतो दद ।३५०.०४२ सख्ये सख्युश्च सख्युश्च सख्योः शेषः कवेरिव ॥३५०.०४२ पत्या पत्ये च पत्युश्च पत्युः पत्योस्तथाग्निवत् ।३५०.०४३ द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ॥३५०.०४३ त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् ।३५०.०४४ कविवत्कतिकतीतिशेषं वहुवचनं स्मृतम् ॥३५०.०४४ नीर्नियौ च नियो हेनीः नियं नियो नियो निया ।३५०.०४५ नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस्तथा ॥३५०.०४५ सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं ।३५०.०४६ ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ॥३५०.०४६ ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः ।३५०.०४७ सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ॥३५०.०४७ स्वयम्भुवा स्वयम्भुवि एवं प्रतितेभुवादयः ।३५०.०४८ खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ॥३५०.०४८ एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः ।३५०.०४९ क्रोष्टूंश्च क्रोष्टुना क्रोष्ट्रा क्रोष्टूनां क्रोष्टरीद्दृशं ॥३५०.०४९ पृष्ठ २४५ पिता पितरौ पितरः हेपितः पितरौ शुभौ ।३५०.०५० पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ॥३५०.०५० एवं भ्राता च जामातृमुखा नॄणां नृणां तथा ।३५०.०५१ कर्ता कर्तारौ कर्तॄंश्च कर्तॄणां कर्तरीदृशं ॥३५०.०५१ पितृवच्चैवमुद्गाता स्वसा नप्त्रादयः स्मृताः ।३५०.०५२ सुराः सुरायौ सुरायः सुरायाञ्च सुराय्यपि ॥३५०.०५२ गौः गावौ गाङ्गा गवा च गोर्गवोश्च गवां गवि ।३५०.०५३ एवं द्यौर्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ॥३५०.०५३ सुवाक्सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि ।३५०.०५४ एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ॥३५०.०५४ प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्क्ष्वपि ।३५०.०५५ एवं ह्युदङुदीची वा सम्यङ्प्रत्यक्समीच्यपि ॥३५०.०५५ तिर्यङ्तिरश्च सध्र्यङ्च विश्वद्र्यङ्पूर्ववत्स्मृताः ।३५०.०५६ अदद्र्यङदमुयङ्स्यात्तथामुमुयङीरितः ॥३५०.०५६ अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्भ्याञ्च पूर्ववत् ।३५०.०५७ तत्त्वतृट्तत्त्वतृषौ च तत्त्वतृङ्भ्यां समागतः ॥३५०.०५७ तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतडादयः ।३५०.०५८ भिषक्भिषग्भ्यां भिषजि जन्मभागादयस्तथा ॥३५०.०५८ मरुत्मरुद्भ्यां मरुति एवं शुत्रुजिदादयः ।३५०.०५९ भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ॥३५०.०५९ महान्महान्तौ महतामेवं भगवदादयः ।३५०.०६० एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ॥३५०.०६० अग्निचित्स्वेवमेवान्यत्वेदवित्तत्त्ववित्त्वपि ।३५०.०६१ पृष्ठ २४६ वेदविदामेवमन्यत्यः समस्तेन सर्ववित् ॥३५०.०६१ राजा राजानौ राज्ञः रज्ञि राजनि राजन् ।३५०.०६२ यज्वा यज्वानस्तद्वत्करी दण्डी च दन्डिना ॥३५०.०६२ पन्थाः पन्थानौ च पथः पथिभ्यां पथि चेदृशम् ।३५०.०६३ मन्था ऋभुक्षाः पथ्याद्याः पञ्च पञ्च च पञ्चभिः ॥३५०.०६३ प्रतान् प्रतानौ प्रतान्भ्यां हेप्रतांश्च सुशर्मणः ।३५०.०६४ आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ॥३५०.०६४ कः केन सर्ववत्केषु अयं चेमे इमान्नयः ।३५०.०६५ अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्य च ॥३५०.०६५ अनयोरेषामेषु स्याच्चत्वारश्चतुर्स्तथा ।३५०.०६६ चतुर्णाञ्च चतुर्ष्वस्ति सुगीः श्रेष्ठः सुगिर्यपि ॥३५०.०६६ सुद्यौः सुदिवौ सुद्युभ्यां दिड्विषौ विट्सु यादृशः ।३५०.०६७ यादृग्भ्याञ्चैव विड्भ्याञ्च षट्षट्षणाञ्च षट्स्वपि ॥३५०.०६७ सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।३५०.०६८ हे सुवचो हे उशननुशना वोशनस्यपि ॥३५०.०६८ पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः ।३५०.०६९ विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभूविवान् ॥३५०.०६९ एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस्तथा ।३५०.०७० असौ अमू अमी श्रेष्ठा अमुं अमूनिहामुना ॥३५०.०७० अमीभिरमुस्मै वामुस्मादमुस्य वामुयोस्तथा ।३५०.०७१ अमीषाममुस्मिन्नित्येवं गोधुक्गोधुग्भिरागतः ॥३५०.०७१ गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रदुहा ।३५०.०७२ मित्रध्रुग्भ्यां मित्रध्रुग्भरेवं चित्तद्रुहादयः ॥३५०.०७२ पृष्ठ २४७ स्वलिट्स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च ।३५०.०७३ अजन्ताश्च हलन्ताश्च पुंस्यथोऽथ स्त्रियां वदे ॥३५०.०७३ इत्याग्नेये महापुराणे व्यकरणे पुंलिङ्गशब्दसिद्धरूपं नाम पञ्चाशदधिकत्रिशततमोऽध्यायः अध्याय {३५१} अथैकपञ्चाशदधिकत्रिशततमो . अध्यायः स्त्रीलिङ्गशब्दसिद्धरूपम् स्कन्द उवाच रमा रमे रमाः शुभा रमां रमे रसास्तथा ।३५१.००१ रमया च रमाभ्याञ्च रमाभिः कृतमव्ययं ॥३५१.००१ रमायै च रमाभ्याश्च रमाया रमयोः शुभं ।३५१.००२ रमाणाञ्च रमायाञ्च रमास्वेवं कलाद्यः ॥३५१.००२ जरा जरसौ जर इति जरसश्च जरा जरां ।३५१.००३ जरसञ्च जरास्वेवं सर्वा सर्वे च सर्वया ॥३५१.००३ सर्वस्यै देहि सर्वस्याः सर्वस्याः सर्वस्योस्तथा ।३५१.००४ शेषं रमावद्रूपं स्याद्द्वे द्वे तिस्रश्च तिसृणां ॥३५१.००४ बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश्च हेमते ।३५१.००५ कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः ॥३५१.००५ नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च ।३५१.००६ कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया ॥३५१.००६ पृष्ठ २४८ श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश्च स्त्रियः स्त्रिया स्त्रियै ।३५१.००७ स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे ॥३५१.००७ जम्बूर्जम्ब्वौ च जम्बूश्च जम्बूनाञ्च फलम्पिव ।३५१.००८ वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्वापि च गौश्च नौः ॥३५१.००८ वाग्वाचा वाग्भिश्च वाक्षु श्रग्भ्यां स्रजि स्त्रजोस्तथा ।३५१.००९ विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद्भवन्त्यपि ॥३५१.००९ दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि ।३५१.०१० रुदती रुन्धती देवी गृह्नती चोर्यन्त्यपि ॥३५१.०१० दृषत्दृषद्भ्यां दृषदि विशेसविदुषी कृतिः ।३५१.०११ समित्समिद्भ्यां समिधि सीमा सीम्नि च सीमनि ॥३५१.०११ दामनीभ्यां ककुद्भ्याञ्च केयमाभ्यां तथासु च ।३५१.०१२ गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि ॥३५१.०१२ द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशो दिशः ।३५१.०१३ यादृश्यां यादृशी तद्वत्सुवचोभ्यां सुवचःस्वपि ।३५१.०१३ असौ चामूममू चामूरमूभिरमुयामुयोः ॥३५१.०१३ इत्याग्नेये महापुराणे व्याकरणे स्त्रीलिङ्गशब्दसिद्धरूपं नामैकपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ पृष्ठ २४९ अध्याय {३५२} अथ द्विपञ्चाशदधिकत्रिशततमो . अध्यायः नपुंसकशब्दसिद्धरूपं स्कन्द उवाच नपुंसके किं के कानि किं के कानि ततो जलं ।३५२.००१ सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च ॥३५२.००१ ग्रामणि ग्रामणिनी च ग्रामणि ग्रामणीन्यपि ।३५२.००२ वारि वारिणी वारीणि वारिणां वारिणीदृशं ॥३५२.००२ शुचये शुचिने देहि मृदुने मृदवे तथा ।३५२.००३ त्रपु त्रपुणि त्रपुणाञ्च खलपूनि खलप्वि च ॥३५२.००३ कर्त्रा च कर्तृणे कर्त्रे अतिर्यतिरिणान्तथा ।३५२.००४ अभिन्यभिनिनी चैवे सुवचांसि सुवचांसि सुवाक्षु च ॥३५२.००४ यद्यत्त्विमे तत्कर्माणि इदञ्चेमे त्विमानि च ।३५२.००५ ईदृक्त्वदोऽमुनी अमूनि अमुना स्यादमीषु च ॥३५२.००५ अहमावां वयं मां वै आबामस्मान्मया कृतं ।३५२.००६ आवाभ्याञ्च तथास्माभिर्मह्यमस्मभ्यमेव च ॥३५२.००६ मदावाभ्यां मदस्मच्च पुत्रोऽयं मम चावयोः ।३५२.००७ अस्माकमपि चास्मासु त्वं युवां यूयमीजिरे ॥३५२.००७ त्वां युवाञ्च युष्मांश्च त्वया युष्माभिरीरितं ।३५२.००८ तुभ्यं युवाभ्यां युम्मभ्यं त्वत्युवाभ्याञ्च युष्मत् ॥३५२.००८ तव युवयोर्युष्माकं त्वयि युष्मासु भारती ।३५२.००९ उपलक्षणमत्रैव अज्झलन्ताश्च ते स्मृताः ॥३५२.००९ इत्याग्नेये महापुराणे व्याकरणे नपुंसकशब्दसिद्धरूपं नाम द्विपञ्चाशदधिकत्रिशततमोऽध्यायः पृष्ठ २५० अध्याय {३५३} अथ त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः कारकं सुकन्द उवाच कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं ।३५३.००१ ग्रामोऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ॥३५३.००१ स्वतन्त्रः कर्ता विद्यान्तं कृतिनः समुपासते ।३५३.००२ हेतुकर्तालम्भयते हितं वै कर्मकर्तरि ॥३५३.००२ स्वयं भिद्येत्प्राकृतधीः स्वयञ्च छिद्यते तरुः ।३५३.००३ कर्ताभिहित उत्तमः कर्तानभिहितोऽधमः ॥३५३.००३ कर्तानभिहितो धर्मः शिष्ये व्याख्यायते यथा ।३५३.००४ कर्ता पञ्चविधः प्रोक्तः कर्म सप्तविधं शृणु ॥३५३.००४ ईप्सितं कर्म च यथा श्रद्दधाति हरिं यतिः ।३५३.००५ अनीप्सितं कर्म यथा अहिं लङ्घयते भृशं ॥३५३.००५ नैवेप्सितं नानीप्सितं दुग्धं सम्भक्ष्यन्रजः ।३५३.००६ भक्ष्येद्प्यकथितं गोपालो दोग्धि गां पयः ॥३५३.००६ कर्तृकर्माथ गमयेच्छिष्यं ग्रामं गुरुर्यथा ।३५३.००७ कर्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ॥३५३.००७ कर्मानभिहितं स्तोत्रं हरेः कुर्यात्सर्वदं ।३५३.००८ करणं द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥३५३.००८ चक्षुषा रूपं गृह्णीति वाह्यं दात्रेण तल्लुनेत् ।३५३.००९ सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ॥३५३.००९ पृष्ठ २५१ नरो ददापि नृपतये दासन्तदनुमन्तृकं ।३५३.०१० अनिराकर्तृकं भर्त्रे दद्यात्पुष्पाणि सज्जनः ॥३५३.०१० अपदानं द्विधा प्रोक्तं चलमश्वात्तु धावतः ।३५३.०११ पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ॥३५३.०११ चतुर्धा चाधिकरणं व्यापकन्दध्नि घृतम् ।३५३.०१२ तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ॥३५३.०१२ गृहे तिष्ठेत्कपिर्वृक्षे स्मृतं वैषयिकं यथा ।३५३.०१३ जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ॥३५३.०१३ गङ्गायां घो षो वसति औपचारिकमीदृशं ।३५३.०१४ तृतीया वाथ वा षष्ठी स्मृतानभिहिते तथा ॥३५३.०१४ विष्णुः सम्पूज्यते लोकैर्गन्तव्यन्तेन तस्य वा ।३५३.०१५ प्रथमाभिहितकर्तृकर्मणोः प्रणमेद्धरिम् ॥३५३.०१५ हेतौ तृतीया चान्नेन वसेद्वृक्षाय वै जलं ।३५३.०१६ चतुर्थी तादर्थ्येऽभिहिता पञ्चमी पर्युपाङ्मुखैः ॥३५३.०१६ योगे वृष्टः परि ग्रामाद्देवोऽयं बलवत्पुरा ।३५३.०१७ पूर्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ॥३५३.०१७ पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् ।३५३.०१८ पृथग्ग्रामाद्विहारेण विना श्रीश्च श्रिया श्रियः ॥३५३.०१८ कर्मप्रवचनीयाख्यैर्द्वितीया योगतो भवेत् ।३५३.०१९ अन्वर्जुनञ्च योद्धारो ह्यभितो ग्राममीरितं ॥३५३.०१९ नमःस्वाहास्वधास्वस्तिवषडाद्यैश्चतुर्थ्यपि ।३५३.०२० नमो देवाय ते स्वस्ति तुमर्थाद्भावाचिनः ॥३५३.०२० पाकाय पक्तये याति तृतीया सहयोगके ।३५३.०२१ पृष्ठ २५२ हेत्वर्थे कुत्सितेऽङ्गे सा तृतीया च विशेषणे ॥३५३.०२१ पितागात्सह पुत्रेण काणोऽक्ष्णा गदया हरिः ।३५३.०२२ अर्थेन निवसेद्भृत्यः काले भावे च सप्तमौ ॥३५३.०२२ विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् ।३५३.०२३ नृणां स्वामी नृषु स्वामी नृणामीशः सताम्पतिः ॥३५३.०२३ नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः ।३५३.०२४ गोषु सूतो गवां सूतो राज्ञां दायादकोऽस्त्विह ॥३५३.०२४ अन्नस्य(१) हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि ।३५३.०२५ मातुः स्मरति गोप्तारं नित्यं स्यात्कर्तृकर्मणोः ।३५३.०२५ अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि ॥३५३.०२५ इत्याग्नेये महापुराणे व्याकरणे कारकं नाम त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः अध्याय {३५४} अथ चतुःपञ्चशदधिकत्रिशततमोऽध्यायः समासः स्कन्द उवाच षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः ।३५४.००१ नित्यानित्यविभागेन लुग्लोपेन च द्विधा ॥३५४.००१ कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा ।३५४.००२ राज्ञः पुमान् राजपुमान्नित्योऽयञ्च समासकः ॥३५४.००२ टिप्पणी १ अर्थस्येति ज.. पृष्ठ २५३ कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् ।३५४.००३ स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह ॥३५४.००३ प्रथमातत्पुरुषोऽयं पूर्वं कायस्य विग्रहे ।३५४.००४ पूर्वकायोऽपरकायो ह्यधरोत्तरकायकः ॥३५४.००४ अर्धं कणाया अर्धकणा भिक्षातूर्यमथेदृशम् ।३५४.००५ आपन्नजीविकस्तद्वत्द्वितीया चाधराश्रितः ॥३५४.००५ वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश्च तृतीयया ।३५४.००६ चतुर्थी स्याद्विष्णुबलिर्वृकभीतिश्च पञ्चमी ॥३५४.००६ राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा ।३५४.००७ सप्तमी चाक्षशौण्डोऽयमहितो नञ्समासकः ॥३५४.००७ कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः ।३५४.००८ विशेषणपूर्वपदो विशेष्योत्तरतस्तथा ॥३५४.००८ वैयाकरणखमूचिः शीतोष्णं द्विपदं शुभम् ।३५४.००९ उपमानपूर्वपदः शङ्खपाण्डर इत्यपि ॥३५४.००९ उपमानोत्तरपदः पुरुशव्याघ्र इत्यपि ।३५४.०१० सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ॥३५४.०१० गुण इति वृद्धिर्वाच्या सुहृदेव सुवन्धुकः ।३५४.०११ अवधारणपूर्वपदो बहुब्रीहिश्च सप्तधा ॥३५४.०११ द्विपदश्च बहुव्रीहिरारूढ्भवनो नरः ।३५४.०१२ अर्चिताशेषपूर्वोयं बह्वङ्घ्रिः परिकीर्तितः ॥३५४.०१२ एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् ।३५४.०१३ सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः ॥३५४.०१३ सहपूर्वपदोऽयं स्यात्समूलोद्धृतकस्तरुः ।३५४.०१४ पृष्ठ २५४ व्यतिहारलक्षणार्थः केशाकेशि नखानखि ॥३५४.०१४ दिग्लक्ष्या स्याद्दक्षिणपूर्वा द्विगुराभाषितो द्विधा ।३५४.०१५ एकवद्भावि द्विशृङ्गं पञ्चमूली त्वेकधा ॥३५४.०१५ द्वन्द्वः समासो द्विविधो हीतरेतरयोगकः ।३५४.०१६ रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ॥३५४.०१६ द्विधाख्यातोऽव्ययीभावो नामपूर्वपदो यथा ।३५४.०१७ शाकस्य मात्रा शाकप्रति यथाव्ययपूर्वकः ॥३५४.०१७ उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विधः ।३५४.०१८ उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः ।३५४.०१८ पूर्वार्थेशोऽव्ययीभावो बहुव्रीहिश्च वाह्यगः ॥३५४.०१८ इत्याग्नेये महापुराणे व्याकरणे समासो नाम चतुःपञ्चाशदधिकत्रिशततमोऽध्यायः अध्याय {३५५} अथ पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः तद्धितं स्कन्द उवाच तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।३५५.००१ ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं ॥३५५.००१ लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं ।३५५.००२ अणि प्राज्ञ आर्चकः स्यात्दन्तादुरचि दन्तुरः ॥३५५.००२ रे स्यान्मधुरं सुशिरं रे स्यात्केशर ईदृशः ।३५५.००३ पृष्ठ २५५ हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥३५५.००३ इनौ धनी करी हस्ती धनिकं टिकनीरितं ।३५५.००४ पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥३५५.००४ वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं ।३५५.००५ फलिनो वर्हिणः केकी वृन्दारकस्तथा कनि ॥३५५.००५ आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।३५५.००६ हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥३५५.००६ रूपं वातादुलचि स्याद्वातुलश्चानपत्यके ।३५५.००७ वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥३५५.००७ तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।३५५.००८ व्युत्क्रमं वेत्ति क्रमकः नरश्चक्राम कौशकः ॥३५५.००८ प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।३५५.००९ मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके ॥३५५.००९ इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।३५५.०१० आश्वायनः स्याच्च फञि यचि गार्ग्यश्च वात्सकः ॥३५५.०१० ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) ।३५५.०११ ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं ॥३५५.०११ क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) ।३५५.०१२ यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥३५५.०१२ तारकादिभ्य इतचि नभस्तारकितादयः ।३५५.०१३ अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी ॥३५५.०१३ चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके ।३५५.०१४ चणपि स्यात्केशचणः रूपे स्यात्पटरूपकम् ॥३५५.०१४ पृष्ठ २५६ ईयसौ च पटीयान् स्यात्तरप्यक्षतरादिकम् ।३५५.०१५ पचतितराञ्च तरपि तमप्यटतितमामपि ॥३५५.०१५ मृद्वीतमा कल्पपि स्यादिन्द्रकल्पोऽर्ककल्पकः ।३५५.०१६ राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥३५५.०१६ पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।३५५.०१७ ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि ॥३५५.०१७ तयटि स्यात्पञ्चतयः दौवारिकष्ठकीरितं ।३५५.०१८ सामान्यवृत्तिरुक्ताथ अव्ययाख्यश्च तद्धितः ॥३५५.०१८ यस्माद्यततसिलि च यत्र तत्र त्रलीरितं ।३५५.०१९ अस्मिन् काले ह्यधुनास्यादिदानीञ्चैव दान्यपि ॥३५५.०१९ सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं ।३५५.०२० तर्हि होऽमिन् काल इह कर्हि कस्मिंश्च कालके ॥३५५.०२० यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् ।३५५.०२१ अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः ॥३५५.०२१ पुरस्तात्सञ्चरेद्गच्छेत्सद्यस्तुल्येऽहनीरितं ।३५५.०२२ उति पूर्वाब्दे च परुत्पूर्वतरे परार्यपि ॥३५५.०२२ ऐषमोऽस्मिन् संबत्सरे रूपं समसि चेरितं ।३५५.०२३ एद्यवौ परेद्यवि स्यात्परस्मिन्नहनीरितं ॥३५५.०२३ अद्यास्मिन्नहनि द्ये स्यात्पूर्वेद्युश्च तथैद्युसि ।३५५.०२४ दक्षिणस्यान्दिशि वसेत्दक्षिणाद्दक्षिणाद्युभौ ॥३५५.०२४ उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।३५५.०२५ उपरि वसेदुपरिष्टाद्भवेद्रिष्टाति ऊर्ध्वकात् ॥३५५.०२५ उत्तरेण्च पित्रोक्तं आचि च स्याच्च दक्षिणा ।३५५.०२६ पृष्ठ २५७ आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा ॥३५५.०२६ ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।३५५.०२७ द्वौ प्रकारौ द्विधा धाचि(१) आसुसुरतरं यथा(२)* ॥३५५.०२७ निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः ।३५५.०२८ पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं ॥३५५.०२८ प्रथिमा चेमनि पृथोः सौख्यं सुखात्ष्यञीरितम् ।३५५.०२९ स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं ॥३५५.०२९ कपेर्भावश्च कापेयं सैन्यं पथ्यं यकीरितं ।३५५.०३० आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।३५५.०३० आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥३५५.०३० इत्याग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः अध्याय {३५६} अथ षट्पञ्चाशदधिकत्रिशततमोऽध्यायः उणादिसिद्धरूपम् कुमार उवाच उणादयोऽभिधास्यन्ते प्रत्यया धातुतः परे ।३५६.००१ उणि कारुश्च शिल्पी स्यात्जायुर्मायुश्च पित्तकं ॥३५६.००१ गोमायुर्वायुर्वेदेषु वहुलं स्युरुणादयः ।३५६.००२ टिप्पणी १ पाठोऽयं पौनरुक्त्यदोषेण दुष्टः २ खयं सुष्ठुतरा यथेति ज.. । अमुमुत्तरा यथेति ट.. पाठोऽयं, एतत्पाठस्थलाभिसिक्तपाठान्तरञ्च न सम्यक्प्रतिभाति पृष्ठ २५८ आयुः स्वादुश्च हेत्वाद्याः किंशारुर्धान्यशूककः ॥३५६.००२ कृकवाकुः कुक्कुटः स्याद्गुरुर्भर्ता मरुस्तथा ।३५६.००३ शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते ॥३५६.००३ स्वरुर्वंज्ञं त्रपुरुसि समसारं फल्गुरीरितं ।३५६.००४ गृध्नश्च क्रनि किरचि मन्दिरं तिमिरं तमः ॥३५६.००४ इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं ।३५६.००५ बुधो विद्वान् क्वसौ स्याच्च शिविरं गुप्तसंस्थितिः ॥३५६.००५ ओतुर्विडालश्च तुनि अभिधानादुगादयः ।३५६.००६ कर्णः कामी च गृहभूर्वास्तुर्जैवातृकः स्मृतः ॥३५६.००६ अनड्वान् वहतेर्विनि स्याज्जातौ जीवार्णवौषधं ।३५६.००७ नौ वह्निरिननि हरिणः मृगः कामी च भाजनम्(१) ॥३५६.००७ कम्बोजो भाजनम्भाण्डं सरण्डश्च चतुष्पदः ।३५६.००८ तरुरेरण्डः सङ्घातो वरूडः साम निर्भरं ॥३५६.००८ स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं ।३५६.००९ कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं ॥३५६.००९ जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्ककः ।३५६.०१० वर्वरः कुटिलो धूर्तश्चत्वरञ्च चतुष्पथं ॥३५६.०१० चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः ।३५६.०११ पुत्र सूनुः पिता तातः पृदाकुर्व्याघ्रवृश्चिके ।३५६.०११ गर्तोऽवटोऽथ भरतो नटोऽपरेप्युणादयः ॥३५६.०११ इत्याग्नेये महापुराणे व्याकरणे उणादिसिद्धरूपं नाम षत्पञ्चाशटधिकत्रिशततमोऽध्यायः टिप्पणी १ पाठोऽयं न साधु सङ्गच्छते पृष्ठ २५९ अध्याय {३५७} अथ सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः तिङ्विभक्तिसिद्धरूपं कुमार उवाच तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः ।३५७.००१ तिङ्स्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥३५७.००१ सकर्मकार्मकाच्च कर्तरि द्विपदे स्मृताः ।३५७.००२ सकर्मकाकर्मणि च तदादेशस्तथेरितः ॥३५७.००२ वर्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः ।३५७.००३ विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ॥३५७.००३ भूते लुङ्लिट्परोक्षेऽथ भाविन्यद्यतने च लुट् ।३५७.००४ लिङाशिषि च शेषेऽर्थे लड्भविष्यति ळङ्भवेत् ॥३५७.००४ लिङ्निमिमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् ।३५७.००५ पूर्वं नव परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान ॥३५७.००५ सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् ।३५७.००६ त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ॥३५७.००६ उत्तम इ वहि महि भूवाद्या धातवः स्मृताः ।३५७.००७ भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ॥३५७.००७ शीङः क्रीडो जुहोतिश्च जहातिश्च दधात्यपि ।३५७.००८ दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेव च ॥३५७.००८ तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः ।३५७.००९ शवादिके विकरणे मनिश्चैव करोत्यपि ॥३५७.००९ पृष्ठ २६० क्रीड्तिर्वृङो ग्रहिश्चोरिः पा नीरर्चिश्च नायकाः ।३५७.०१० भुवि स्यात्तिङ्भवति सः भवतस्तौ भवन्ति ते ॥३५७.०१० भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं ।३५७.०११ भवाम्यावां भवावश्च भवामो ह्येधते कुलं ॥३५७.०११ एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया ।३५७.०१२ एधेथे च समेधध्वे एधे ह्येधावहे धिया ॥३५७.०१२ एधामहे हरेर्भक्त्या पचतीत्यादि पूर्ववत् ।३५७.०१३ भूयतेऽनुभूयतेऽसौ भावे कर्मणि वै यकि ॥३५७.०१३ वुभूषति समीत्येवं णिचि भावयतीश्वरं ।३५७.०१४ यङि वोभूयते वाद्यं वोभोतेइ स्याच्च यङ्लुकि ॥३५७.०१४ पुत्रीयति पुत्रकाम्यत्येवं पटपटायते ।३५७.०१५ घटयत्यथ सनि णिचि बुभूषयति रूपकं ॥३५७.०१५ भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे ।३५७.०१६ भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ॥३५७.०१६ एधेत एधेयातामेधेरन्मनसा श्रिया ।३५७.०१७ एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवहि एधेमहि ॥३५७.०१७ अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव ।३५७.०१८ भवतं भवत भवानि भवाव च भवाम च ॥३५७.०१८ एधतामेधेतामेधन्तामेधै पचावहै पचामहै ।३५७.०१९ अभ्यनन्ददपचतामचन्नपचस्तथा ॥३५७.०१९ अभवतमभवतापचमपचावापचाम च ।३५७.०२० ऐधतैर्धेतामैधध्वं ऐधे चैधामहीरितं(?) ॥३५७.०२० अभूदभूतामभूवनभूश्चाभूवमेव लुङ् ।३५७.०२१ पृष्ठ २६१ ऐधिष्टैधिसातां नरावैधिष्ठा एइधिषीदृशं ॥३५७.०२१ लिटि बभूव बभूवतुः बभूवुश्च बव्हूविथ ।३५७.०२२ बभूवथुर्वभूव च बभूविव बभूविम ॥३५७.०२२ पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा ।३५७.०२३ एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ॥३५७.०२३ लुटि भविता भवितारौ भवितारो हरादयः ।३५७.०२४ भवितासि भवितास्थो भवितास्मस्तथा वयं ॥३५७.०२४ पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं ।३५७.०२५ पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ॥३५७.०२५ लिङाशिषि सुखं भूयात्भूयास्तां हरिशङ्करौ ।३५७.०२६ भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ॥३५७.०२६ भूयास्त यूयं भूयासमहं भूयास्म सर्वदा ।३५७.०२७ यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिसीय च ॥३५७.०२७ यक्षीवह्येधिसीमहि लिङि चायक्ष्यतेति ळङ् ।३५७.०२८ अयक्ष्येतामयक्ष्यन्तायक्ष्येऽयक्ष्येथां युवां ॥३५७.०२८ अयक्ष्यध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् ।३५७.०२९ ळटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ॥३५७.०२९ एवं विभावयिष्यन्ति बोभविष्यति रूपकं ।३५७.०३० घटयेत्पटयेत्तद्वत्पुत्रीयति च काम्यति ॥३५७.०३० इत्याग्नेये महापुराणे व्याकरणे तिङ्सिद्धरूपं नाम सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः पृष्ठ २६२ अध्याय {३५८} ॒शथाषटपञ्चाशदधिकत्रिशततमोऽध्यायः कृत्सिद्धरूपम् कुमार उवाच कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि ।३५८.००१ अज्ल्युट्क्तिन् घञो भावे युजकारत एव च ॥३५८.००१ अचि धर्मस्य विनय उत्करः प्रकरस्तथा ।३५८.००२ देवो भद्रः श्रीकरश्च ल्पुटि रूपन्तु शोभनम् ॥३५८.००२ क्तिनि वृद्धिस्तुतिमती घञि भावोऽथ युच्यपि ।३५८.००३ कारणा भावनेत्यादि अकारे च चिकित्सया ॥३५८.००३ तथा तव्यो ह्यनीयश्च कर्तव्यं कर्णीयकम् ।३५८.००४ देयं ध्येयञ्चैव यति ण्यति कार्यञ्च कृत्यकाः ॥३५८.००४ कर्तरि क्तादयो ज्ञेया भावे कर्मणि च क्वचित् ।३५८.००५ गतो ग्रामं गतो ग्राम आश्लिष्टश्च गुरुस्त्वया ॥३५८.००५ शतृङ्शानचौ भवनेधमानो भवन्त्यपि ।३५८.००६ वुण्तृचौ सर्वधातुभ्यो भावको भविता पथा ॥३५८.००६ क्विबन्तश्च स्वयम्भूश्च भूते लिटः क्वन्सु कान च ।३५८.००७ बभूविवान् पेचिवांश्च पेचानः श्रद्दधानकः ॥३५८.००७ अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः ।३५८.००८ वायुः पायुश्च कारुः स्याद्वहुलं छन्दसीरितं ॥३५८.००८ इत्याग्नेये महापुराणे व्याकरणे कृत्सिद्धरूपं नामाष्टपञ्चाशदधिकत्रिशततमोऽध्यायः पृष्ठ २६३ अध्याय {३५९} ॒शथोनषष्ट्यधिकत्रिशततमोऽध्यायः स्वर्गपातालादिवर्गाः अग्निरुवाच स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते ।३५९.००१ स्वःस्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ॥३५९.००१ देवा वृन्दारका लेखा रुद्राद्या गणदेवताः ।३५९.००२ विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ॥३५९.००२ पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ।३५९.००३ देवद्विषोऽसुरा दैत्याः सुगतः स्यात्तथागतः ॥३५९.००३ ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर्नारायणो हरिः ।३५९.००४ रेवतीशो हली रामः कामः पञ्चशरः स्मरः ॥३५९.००४ लक्ष्मीः पद्मालया पद्मा सर्वः सर्वेश्वरः शिवः ।३५९.००५ कपर्दोऽस्य जटाजूटः पिनाकोऽजगवन्धनुः ॥३५९.००५ प्रमथाः स्युः पारिषदा मृडानी चण्डिकाम्बिका ।३५९.००६ द्वैमातुरो गजास्यश्च सेनानीरग्निभूर्गुहः ॥३५९.००६ आखाण्डलः सुनासीरः सूत्रामाणो दिवस्पतिः ।३५९.००७ पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ॥३५९.००७ स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।३५९.००८ ऐरावतेऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः(?) ॥३५९.००८ ह्रीदिनी वज्रमस्त्री स्यात्कुलिशम्भिदुरं पविः ।३५९.००९ व्योमयानं विमानोऽस्त्री पीयूषममृतं सुधा ॥३५९.००९ पृष्ठ २६४ स्यात्सुधर्मा देवसभा स्वर्गङ्गा सुरदीर्घिका ।३५९.०१० स्त्रियां बहुष्वप्स्रसः स्वर्वेश्या उर्वशीमुखाः ॥३५९.०१० हाहा हूहूश्च गन्धर्वा अग्निर्वह्निर्धनञ्चयः ।३५९.०११ जातवेदाः कृष्णवर्त्मा आश्रयाशश्च पावकः ॥३५९.०११ हिरण्यरेताः सप्तार्चिः शुक्रश्चैवाशुशुक्षणिः ।३५९.०१२ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥३५९.०१२ वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियां ।३५९.०१३ त्रिषु स्फुलिङ्गोऽग्निकणो धर्मराजः परेतराट् ॥३५९.०१३ कालोऽन्तको दण्डधरः श्राद्धेदेवोऽथ राक्षसः ।३५९.०१४ कौणपास्रपक्रव्यादा यातुधानश्च नैरृतिः ॥३५९.०१४ प्रेचेता वरुणः पाशी श्वसनः स्पर्शनोऽनिलः ।३५९.०१५ सदागतिर्मातरिश्वा प्राणो मरुत्समीरणः ॥३५९.०१५ जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् ।३५९.०१६ सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥३५९.०१६ सततेऽनारताश्रान्तसन्तताविरतानिशं ।३५९.०१७ नित्यानवरताजस्रमप्यथातिशयो भरः ॥३५९.०१७ अतिवेलभृशात्यर्थातिमात्रोद्गाटनिर्भरम् ।३५९.०१८ तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ॥३५९.०१८ गुह्यकेशो यक्षराजो राजराजो धनाधिपः ।३५९.०१९ स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ॥३५९.०१९ निधिर्ना सेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् ।३५९.०२० द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ॥३५९.०२० अभ्यन्तरन्त्वन्तरालञ्चक्रवाडन्तु मन्डलं ।३५९.०२१ पृष्ठ २६५ तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ॥३५९.०२१ कादम्बनी मेघमाला स्तनितं गर्जितं तथा ।३५९.०२२ शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभाः(?) ॥३५९.०२२ तडित्सौदामिनी विद्युच्चञ्चला चपलापि च ।३५९.०२३ स्फुर्जथुर्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ॥३५९.०२३ धारा सम्पात आशारः शीकरोऽम्बुकणाः स्मृताः ।३५९.०२४ वर्षोपलस्तु करका मेघछन्नेऽह्नि दुर्दिनं ॥३५९.०२४ अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणं ।३५९.०२५ अपिधानतिरोधानपिधानच्छदनानि च ॥३५९.०२५ अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ।३५९.०२६ विधुः कुमुदवन्धुश्च विम्बोऽस्त्री मण्डलं त्रिषु ॥३५९.०२६ कला तु षोड्शो भागो भित्तं शकलखण्डके ।३५९.०२७ चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥३५९.०२७ लक्षणं लक्ष्मकं चिह्नं शोभा कान्तिर्द्युतिश्छविः ।३५९.०२८ सुषमा पर्मा शोभा तुषारस्तुहिनं हिमं ॥३५९.०२८ अवस्यायस्तु नीहारः प्रालेयः शिशिरो हिमः ।३५९.०२९ नक्षत्रमृक्षं भन्तारा तारका प्युडु वा स्त्रियां ॥३५९.०२९ गुरुर्जीव आङ्गिरस उशना भार्गवः कविः ।३५९.०३० विधुन्तुदस्तमो राहुर्लग्नं राश्युदयः स्मृतः ॥३५९.०३० सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।३५९.०३१ हरिदश्वव्रघ्मपूषद्युमणिर्मिहिरो रविः ॥३५९.०३१ परिवेषस्तु परिधिरुपसूर्यकभण्डले ।३५९.०३२ किरणोऽस्रमयूखांशुगभस्तिघृणिधृष्णयः ॥३५९.०३२ पृष्ठ २६६ भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां ।३५९.०३३ स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ॥३५९.०३३ रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः ।३५९.०३४ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ॥३५९.०३४ तिर्मं तीक्ष्णं खरं तद्वद्दिष्टोऽनेहा च कालकः ।३५९.०३५ घस्रो दिनाहनी चैव सायंसन्ध्या पितृप्रसूः ॥३५९.०३५ प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि ।३५९.०३६ प्राह्णापराह्णमध्याह्णास्त्रिसन्ध्यमथ शर्वरी ॥३५९.०३६ यामी तमी तमिस्रा च ज्योत्स्नी चन्द्रकयान्विता ।३५९.०३७ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥३५९.०३७ अर्धरात्रनिशीथौ प्रदोषो रजनीमुखं ।३५९.०३८ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्य दन्तरम् ॥३५९.०३८ पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ।३५९.०३९ कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥३५९.०३९ अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ।३५९.०४० सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥३५९.०४० संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।३५९.०४१ कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम् ॥३५९.०४१ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।३५९.०४२ मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥३५९.०४२ स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।३५९.०४३ श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥३५९.०४३ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां ।३५९.०४४ पृष्ठ २६७ दैवं दिष्टं मागधेयं भाग्यं स्त्री नियतिर्विधिः ॥३५९.०४४ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां ।३५९.०४५ हेतुर्ना कारणं वीजं निदानं त्वादिकारणम् ॥३५९.०४५ चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः ।३५९.०४६ बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ॥३५९.०४६ प्रेक्षोपलिब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः ।३५९.०४७ धीर्धारणावती मेधा सङ्कल्पः कर्म मानसं ॥३५९.०४७ सङ्ख्या विचारणा चर्चा विचिकित्सा तु संशयः ।३५९.०४८ अध्याहारस्तर्क ऊहः समौ निर्णयनिश्चयौ ॥३५९.०४८ मिथ्यादृष्टिर्नास्तिकता भ्रान्तिर्मिथ्यामतिर्भ्रमः ।३५९.०४९ अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥३५९.०४९ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।३५९.०५० मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतं ॥३५९.०५० मोक्षोऽपवर्गोऽथाज्ञानमविद्याहम्मतिः स्त्रियां ।३५९.०५१ विमर्दोत्थे परिमलो गन्धे जनमनोहरे ॥३५९.०५१ आमोदः सोऽतिनिर्हारी सुरभिर्घ्राणतर्पणः ।३५९.०५२ शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः ॥३५९.०५२ अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।३५९.०५३ हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥३५९.०५३ कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।३५९.०५४ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥३५९.०५४ रोहितो लोहितो रक्तः शोणः कोकनदच्छविः ।३५९.०५५ अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥३५९.०५५ पृष्ठ २६८ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।३५९.०५६ कडारः कपिलः पिङ्गपिशङ्गौकद्रुपिङ्गलौ ॥३५९.०५६ चित्रं किर्मीरकल्माषशवलैताथ कर्वुरे ।३५९.०५७ व्याहर उक्तिर्लपितमपभ्रंशोऽपशब्दकः ॥३५९.०५७ तिङ्सुवन्तचयो काव्यं क्रिया वा कारकान्विता ।३५९.०५८ इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं ॥३५९.०५८ आख्यायिकोपलब्धार्था प्रबन्धः कल्पना कथा ।३५९.०५९ समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका ॥३५९.०५९ समस्या तु समासार्था स्मृतिस्तु धर्मसंहिता ।३५९.०६० आख्याह्वे चाभिधानञ्च वार्ता वृत्तान्त ईरितः ॥३५९.०६० हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं ।३५९.०६१ विवादो व्यवहारः स्यात्प्रतिवाक्योत्तरे समे ॥३५९.०६१ उपोद्धात उदाहारो ह्यर्थ मिथ्याभिसंशनम् ।३५९.०६२ अभिशापो यशः कीर्तिः प्रश्नः पृच्छानुयोगकः ॥३५९.०६२ आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे ।३५९.०६३ स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥३५९.०६३ अनुलापो मुहुर्भाषा वोलापः परिदेवनं ।३५९.०६४ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥३५९.०६४ सुप्रलापः सुवचनमपलापस्तु निह्नवः ।३५९.०६५ उषती वागकल्याणी सङ्गतं हृदयङ्गमं ॥३५९.०६५ अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं ।३५९.०६६आ निष्ठुराश्लीलपरुषं ग्राम्यं वै सुनृतं प्रिये ॥६६आ॥३५९.०६६आ सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः ।३५९.०६७आ पृष्ठ २६९ आरवारावसंरावविरावा अथ मर्मरः ॥६७आ॥३५९.०६७आ स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं ।३५९.०६८आ वीणाया निक्वणः क्वाणः तिरश्चां वाशितं रुतम् ॥६८आ॥३५९.०६८आ कोलाहलः कलकलो गीतं गानमिमे समे ।३५९.०६९आ स्त्री प्रतिश्रुत्प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ॥६९आ॥३५९.०६९आ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।३५९.०७०आ कलो मन्त्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥७०आ॥३५९.०७०आ समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।३५९.०७१आ विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥७१आ॥३५९.०७१आ ततं वीणादिकं वाद्यमानद्धं मुरजादिकं ।३५९.०७२आ वंश्यादिकन्तु शुषिरं काण्स्यतालादिकं घनम् ॥७२आ॥३५९.०७२आ चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं ।३५९.०७३आ मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योऽर्धकास्त्रयः ॥७३आ॥३५९.०७३आ स्याद्यशःपटहो टक्का भेर्यामानकदुन्दुभिः ।३५९.०७४आ आनकः पटहो भेदा झर्झरीडिण्डिमादयः ॥७४आ॥३५९.०७४आ मर्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः ।३५९.०७५आ लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्तनम् ॥७५आ॥३५९.०७५आ तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ।३५९.०७६आ राजा भट्टारको देवः साभिषेका च देव्यपि ॥७६आ॥३५९.०७६आ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।३५९.०७७आ वीभत्सरौद्रे च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥७७आ॥३५९.०७७आ उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।३५९.०७८आ कृपा दया चानुकम्पाप्यनुक्रोशोऽप्यथो हसः ॥७८आ॥३५९.०७८आ पृष्ठ २७० हासो हास्यञ्च वीभत्सं विकृतं त्रिष्विदं द्वयं ।३५९.०६६B विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥६६B॥३५९.०६६B दारुणं भीषणं भीष्मं घोरं भीमं भयानकं ।३५९.०६७B भयङ्करं प्रतिभयं रौद्रन्तूग्रममी त्रिषु ॥६७B॥३५९.०६७B चतुर्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं ।३५९.०६८B विकारो मानसो भावोऽनुभावो भावबोधनः ॥६८B॥३५९.०६८B गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।३५९.०६९B अनादरः परिभवः परिभावस्तिरस्क्रिया ॥६९B॥३५९.०६९B व्रीडा लज्जा त्रपा ह्रीः स्यादभिध्यानं धने स्पृहा ।३५९.०७०B कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम् ॥७०B॥३५९.०७०B स्त्रोणां विलासविव्वोकविभ्रमा ललितन्तथा ।३५९.०७१B हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥७१B॥३५९.०७१B द्रवकेलिपरीहासाः क्रीडा लीला च कूर्दनं ।३५९.०७२B स्यादाछुरितकं हासः सोत्प्रासः समनाक्स्मितम् ॥७२B॥३५९.०७२B अधोभुवनपातालं छिद्रं श्वभ्रं वपा शुषिः ।३५९.०७३B गर्तावटौ भुवि श्वेभ्रे तमिश्रन्तिमिरं तमः ॥७३B॥३५९.०७३B सर्पः पृदाकुर्भुजगो दन्दशूको विलेशयः ।३५९.०७४B विषं क्ष्वेडश्च गरलं निरयो दुर्गतिः स्त्रियाम् ॥७४B॥३५९.०७४B पयः कीलालममृतमुदकं भुवनं वनं ।३५९.०७५B भङ्गस्तरङ्ग ऊर्मिर्वा कल्लोलोल्लोलकौ च तौ ॥७५B॥३५९.०७५B पृषन्तिविन्दुपृषताः कूलं रोधश्च तीरकं ।३५९.०७६B तोयोत्थितं तत्पुलिनं जम्बालं पङ्ककर्दमौ ॥७६B॥३५९.०७६B जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः ।३५९.०७७B पृष्ठ २७१ आतारस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥७७B॥३५९.०७७B कलुषश्चाविलोऽच्छस्तु प्रसन्नोऽथ गभीरकं ।३५९.०७८B अगाधं दासकैवर्तौ शम्बूका जलशुक्तयः ॥७८B॥३५९.०७८B सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं ।३५९.०७९ स्यादुत्पलं कुवलयं सिते कुमुदकैरवे ॥३५९.०७९ शालूकमेषां कन्दः स्यात्पद्मं तामरसङ्कजं ।३५९.०८० नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ॥३५९.०८० करहाटः शिफा कन्दं किञ्जल्कः केशरोऽस्त्रियां ।३५९.०८१ खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः ॥३५९.०८१ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ।३५९.०८२ स्वर्गपातालवर्गाद्या उक्ता नानार्थकान् शृणु ॥३५९.०८२ इत्याग्नेये महापुराणे स्वर्गपातालादिवर्गा नामोनषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६०} अथ षष्ट्यधिकत्रिशततमोऽध्यायः अव्ययवर्गाः अग्निरुवाच आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ।३६०.००१ आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीड्योः ॥३६०.००१ पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः ।३६०.००२ चान्वाचयसमाहारेतरेतरसमुच्चये ॥३६०.००२ पृष्ठ २७२ स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ।३६०.००३ स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे ॥३६०.००३ सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः ।३६०.००४ प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ॥३६०.००४ पुनःसदार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ।३६०.००५ खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ॥३६०.००५ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।३६०.००६ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥३६०.००६ इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु ।३६०.००७ प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ॥३६०.००७ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ।३६०.००८ मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वथोथ च ॥३६०.००८ वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ।३६०.००९ नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥३६०.००९ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ।३६०.०१० गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ॥३६०.०१० उपमायां विकल्पे वा सामित्वर्धे जुगुप्सिते ।३६०.०११ अमा सह समीपे च कं वारिणि च मूर्धनि ॥३६०.०११ इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ।३६०.०१२ तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने ॥३६०.०१२ नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ।३६०.०१३ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥३६०.०१३ पृष्ठ २७३ हूं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ।३६०.०१४ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥३६०.०१४ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।३६०.०१५ उरर्युरी चोररी च विस्तारेऽङ्गीकृते त्रयम् ॥३६०.०१५ स्वर्गे परे च लोके स्वर्वार्तासम्भावयोः किल ।३६०.०१६ निषेधवाक्यालङ्कारे जिज्ञासावसरे(१) खलु ॥३६०.०१६ समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः ।३६०.०१७ नामप्रकाशयोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ॥३६०.०१७ तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ।३६०.०१८ अहहेत्यद्भुते खेदे हि हेताववधारणे ॥३६०.०१८ चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।३६०.०१९ मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥३६०.०१९ स्राग्झटित्यञ्चसाह्नाय सपदि द्राङ्मङ्खु च द्रुते ।३६०.०२० बलवत्सुष्ठु किमुत विकल्पे किं किमूत च ॥३६०.०२० तु हि च स्म ह वै पादपूरणे पूजनेप्यति ।३६०.०२१ दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति ॥३६०.०२१ तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ।३६०.०२२ स्युः प्याट्पाड्ङ्ग हे है भोः समया निकषा हिरुक् ॥३६०.०२२ अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ।३६०.०२३ स्वाहा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा ॥३६०.०२३ किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ।३६०.०२४ टिप्पणी १ जिज्ञासानुनय इति ञ.. पृष्ठ २७४ यथा तथा चैव साम्ये अहो हो इति विस्मये ॥३६०.०२४ मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे ।३६०.०२५ दिष्ट्या शमुपयोषञ्चेत्यानन्देऽथान्तरेऽन्तरा ॥३६०.०२५ अन्तरेण च मध्ये स्युः प्रसह्य तु हटार्थकम् ।३६०.०२६ युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शस्वदनारते ॥३६०.०२६ अभावे नह्यनो नापि मास्म मालञ्च वारणे ।३६०.०२७ पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ॥३६०.०२७ प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ।३६०.०२८ समन्ततस्तु परितः सर्वतो विश्वगित्यपि ॥३६०.०२८ अकामानुमतौ काममसूयोपगमेऽस्तु च ।३६०.०२९ ननु च स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने ॥३६०.०२९ निःषमं दुःषमं गर्ह्ये यथास्वन्तु यथायथं ।३६०.०३० मृषा मिथ्या च वितथे यथार्थन्तु यथातथं ॥३६०.०३० स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः ।३६०.०३१ प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयं ॥३६०.०३१ संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ।३६०.०३२ अल्पे नीचैर्महत्युच्चैः प्रायोभूम्न्यद्रुते शनैः ॥३६०.०३२ सना नित्ये वहिर्वाह्ये स्मातीतेऽस्तमदर्शने ।३६०.०३३ अस्ति सत्त्वे रुषोक्तावूमुं प्रश्नेऽनुनये त्वयि ॥३६०.०३३ हूं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ।३६०.०३४ पुनरर्थेऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने ॥३६०.०३४ सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ।३६०.०३५ परुत्परार्यैसमोऽब्दे पूर्वे पूर्वतरे यति ॥३६०.०३५ पृष्ठ २७५ अद्यात्राह्न्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरा परात् ।३६०.०३६ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ॥३६०.०३६ उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यपि ।३६०.०३७ ह्यो गतेऽनागतेऽह्नि श्वः परश्वः श्वःपरेऽहनि ॥३६०.०३७ तदा तदानीं युगपदेकदा सर्वदा सदा ।३६०.०३८ एतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा ॥३६०.०३८ इत्याग्नेये महापुराणे अव्ययवर्गा नाम षष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६१} अथैकषष्ट्यधिकत्रिशततमोऽध्यायः नानार्थवर्गाः अग्निरुवाच आकाशे त्रिदिवे नाको लोकस्तु भवने जने ।३६१.००१ पद्ये यशसि च श्लोकःशरे खड्गे च सायकः ॥३६१.००१ आनकः पटहो भेरी कलङ्कोऽङ्कापवादयोः ।३६१.००२ मारुते वेधसि व्रध्ने पुंसि कः कं शिरोऽम्बुनोः ॥३६१.००२ स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ।३६१.००३ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥३६१.००३ शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं ।३६१.००४ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायस्मृष्टिषु ॥३६१.००४ योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ।३६१.००५ पृष्ठ २७६ भोगः सुखे स्त्र्यादिभृतावब्जौ शङ्कनिशाकरौ ॥३६१.००५ काके भगण्डौ करटौ दुश्चर्मा शिपिविष्टकः ।३६१.००६ रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥३६१.००६ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ।३६१.००७ निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥३६१.००७ भूगोवाचस्त्विडा इलाः प्रगाढं भृषकृच्छ्रयोः ।३६१.००८ भृशप्रतिज्ञयोर्वाढं शक्तस्थूलौ दृढौ त्रिषु ॥३६१.००८ विन्यस्तसंहतौ व्यूढौ कृष्णो व्यासेऽर्जुने हरौ ।३६१.००९ पणो दूयतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥३६१.००९ मौर्व्यां द्रव्याश्रिते सत्वशुक्लसन्ध्यादिके गुणः ।३६१.०१० श्रेष्ठेऽधिपे ग्रामणीः स्यात्जुग्प्साकरुणे घृणे ॥३६१.०१० तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे ।३६१.०११ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥३६१.०११ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।३६१.०१२ करणं क्षेत्रगात्रादावीरिणं शून्यमूषरं ॥३६१.०१२ यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः ।३६१.०१३ स्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतं ॥३६१.०१३ ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ।३६१.०१४ विविक्तौ पूतविजनौ मूर्छितौ मूड्सोच्छयौ ॥३६१.०१४ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।३६१.०१५ निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥३६१.०१५ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियां ।३६१.०१६ स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ॥३६१.०१६ पृष्ठ २७७ धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ।३६१.०१७ पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥३६१.०१७ त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ।३६१.०१८ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥३६१.०१८ विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ।३६१.०१९ वधूर्जाया स्नुषा च सुधालेपोऽमृतं स्नुही ॥३६१.०१९ स्पृहा सम्प्रत्ययः श्रद्धा पण्डितम्मन्यगर्वितौ ।३६१.०२० ब्रह्मबन्धुरधिक्षेपे भानू रष्मिदिवाकरौ ॥३६१.०२० ग्रावाणौ शैलपाषानौ मूर्खनीचौ पृथग्जनौ ।३६१.०२१ तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि ॥३६१.०२१ आत्मा यत्नो धृतिर्वुद्धिः स्वभावो ब्रह्मवर्ष्म च ।३६१.०२२ उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने ॥३६१.०२२ निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ।३६१.०२३ व्यसनं विपदि भ्रशे दोषे कामजकोपजे ॥३६१.०२३ मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।३६१.०२४ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥३६१.०२४ पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।३६१.०२५ वाग्दण्डश्चैव पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥३६१.०२५ अकर्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ ।३६१.०२६ प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः ॥३६१.०२६ क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ।३६१.०२७ आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥३६१.०२७ रत्नं स्वजातिश्रेष्ठेऽपि लक्ष्म चिह्नप्रधानयोः ।३६१.०२८ पृष्ठ २७८ कलापो भूषणे वर्हे तूणीरे संहतेऽपि च ॥३६१.०२८ तल्पं शय्याट्टारेषु डिम्भौ तु शिशुवालिशौ ।३६१.०२९ स्तम्भौ स्थूणाजडीभावौ सभ्ये संसदि वै सभा ॥३६१.०२९ किरणप्रग्रहौ रश्मी धर्माः पुण्ययमादयः ।३६१.०३० ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥३६१.०३० प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ।३६१.०३१ समयाः शपथाचारकालसिद्धान्तसंविदः ॥३६१.०३१ अत्ययोऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः ।३६१.०३२ वीर्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके ॥३६१.०३२ दुरोदरो द्यूतकारे पणे द्यूते दुरोदरं ।३६१.०३३ महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं ॥३६१.०३३ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः ।३६१.०३४ दरोऽस्त्रियां भये श्वभ्रे जठरः कठिनेऽपि च ॥३६१.०३४ उदारो दातृमहतोरितरस्त्वन्यनीचयोः ।३६१.०३५ चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥३६१.०३५ बलिः करोपहारादौ सैन्यस्थैर्यादिके बलं ।३६१.०३६ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥३६१.०३६ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ।३६१.०३७ द्यूताक्षे सारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥३६१.०३७ ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे ।३६१.०३८ ऊष्णीषः स्यात्किरीटादौ कर्षूः कुल्याभिधायिनी ॥३६१.०३८ प्रत्यक्षेऽधिकृतेऽध्यक्षः सूर्यवह्नी विभावसू ।३६१.०३९ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥३६१.०३९ पृष्ठ २७९ तेजःपुरीषयोर्वर्च आगः पापापराधयोः ।३६१.०४० छन्दः पद्येऽभिलासे च साधीयान् साधुवाढयोः ।३६१.०४० व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोनुदः ॥३६१.०४० इत्याग्नेये महापुराणे नानार्थवर्गा नमैकषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६२} अथ द्विषष्ट्यधिकत्रिशततमोऽध्यायः भूमिवनौषध्यादिवर्गाः अग्निरुवाच वक्ष्ये भूपुराद्रिवनौषधिसिंहादिनर्गकान् ।३६२.००१ भूरनन्ता कक्षमा धात्री क्ष्माप्याकुः स्याद्धरित्र्यपि ॥३६२.००१ मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।३६२.००२ जगत्त्रपिष्टपं लोकं भुवनं जगती समा ॥३६२.००२ अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।३६२.००३ सरणिः पद्धत्तिः पद्या वर्तन्येकपदीति च ॥३६२.००३ पूः स्त्री पुरीनगर्यौ वा पात्तनं पुटभेदनम् ।३६२.००४ स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥३६२.००४ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।३६२.००५ आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥३६२.००५ रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां ।३६२.००६ प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ॥३६२.००६ पृष्ठ २८० भित्तिः स्त्री कुह्यमेडूकं यदन्तर्नस्तकीकसं ।३६२.००७ वासः कूटो द्वयोः शाला सभा सञ्जवनन्त्विदम् ॥३६२.००७ चतुःशालं मुनीनान्तु पर्णशालोटजोऽस्त्रियां ।३६२.००८ चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ॥३६२.००८ हर्म्यादि धनिनां वासःप्रासादो देवभूभुजां ।३६२.००९ स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥३६२.००९ कपोतपालिकायन्तु विटङ्कं पुं नपुंसकं ।३६२.०१० कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ॥३६२.०१० सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा ।३६२.०११ अद्रिगोत्रिगिरिग्रावा गहनं काननं वनं ॥३६२.०११ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।३६२.०१२ स्यादेतदेव प्रमदवनमन्तःपुरोचितं ॥३६२.०१२ वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः ।३६२.०१३ वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः(?) ॥३६२.०१३ ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः ।३६२.०१४ स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ॥३६२.०१४ पलाशं छदनं पर्णमिध्ममेधः समित्स्त्रियां ।३६२.०१५ बोधिद्रुमश्चलदलो दधित्थग्राहिमन्मथाः ॥३६२.०१५ तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ।३६२.०१६ उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ॥३६२.०१६ सप्तपर्णो विशालत्वक्कृतमालं सुवर्णकः ।३६२.०१७ आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः ॥३६२.०१७ स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः ।३६२.०१८ पृष्ठ २८१ पुत्रागे पुरुषस्तुङ्गः केशरो देववल्लभः ॥३६२.०१८ पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।३६२.०१९ वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥३६२.०१९ आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।३६२.०२० पीलौ गुडफलः स्रंसी नादेयी चाम्बुवेतसः ॥३६२.०२० शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः ।३६२.०२१ रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ॥३६२.०२१ गालवःशावरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।३६२.०२२ शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥३६२.०२२ वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।३६२.०२३ तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ॥३६२.०२३ काकतिन्दौ पीलुकः स्यात्पाटलिर्मोक्षमुष्ककौ ।३६२.०२४ क्रमुकः पट्टिकाख्यः स्यात्कुम्भी कैटर्यकट्फले ॥३६२.०२४ वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकीं त्रिषु ।३६२.०२५ सवर्जकासनजीवाश्च पीतसालेऽथ मालके ॥३६२.०२५ सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभोऽर्जुनः ।३६२.०२६ इङ्गुदी तापसतरुर्मोचा शाल्मलिरेव च ॥३६२.०२६ चिरविल्वो नक्तमालः करजश्च करञ्जके ।३६२.०२७ प्रकीर्यः पूतिकरजो मर्कट्यङ्गारवल्लरी ॥३६२.०२७ रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।३६२.०२८ गायत्री बालतनयः खदिरो दन्तधावनः ॥३६२.०२८ अरिमेदो विट्खदिरे कदरः खदिरे सिते ।३६२.०२९ पञ्चाङ्गुलो वर्धमानश्चञ्चुर्गन्धर्वहस्तकः ॥३६२.०२९ पृष्ठ २८२ पिण्डीतको मरुवकः पीतदारु च दारु च ।३६२.०३० देवदारुः पूतिकाष्ठं श्यामा तु महिलाह्वया ॥३६२.०३० लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली ।३६२.०३१ मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥३६२.०३१ श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।३६२.०३२ पीतद्रुः सरलश्चाथ निचुलोऽम्बुज इज्जलः ॥३६२.०३२ काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः ।३६२.०३३ सर्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ॥३६२.०३३ वकुलो वञ्जुलः प्रोक्तः पिच्छिलागुरुशिंशपाः ।३६२.०३४ जया जयन्ती तर्कारी कणिका गणिकारिका ॥३६२.०३४ आपर्णमग्नमन्थः स्याद्वत्सको गिरिमल्लिका ।३६२.०३५ कालस्कन्धस्तमालः स्यात्तण्डुलीयोऽल्पमारिषः ॥३६२.०३५ सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा ।३६२.०३६ गणिका यूथिकाम्बष्ठा सप्तला नवमालिका ॥३६२.०३६ अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा ।३६२.०३७ तत्र शोणे कुरुवकस्तत्र पीते कुरुण्टकः ॥३६२.०३७ नीला झिण्टी द्वयोर्वाणा भिण्टी सैरीयकस्तथा ।३६२.०३८ तस्मिन्रक्ते कुरुवकः पीते सहचरी द्वयोः ॥३६२.०३८ धुस्तूरः कितवो धूर्तो रुचको मातुलङ्गके ।३६२.०३९ समीरणो मरुवकः प्रस्थपुष्पः फणिज्झकः ॥३६२.०३९ कुठेरकस्तु पर्णासेऽथास्फोतो वसुकार्कके ।३६२.०४० शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ॥३६२.०४० जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकामृता ।३६२.०४१ पृष्ठ २८३ सोमवल्ली मधुर्णी मूर्वा तु मोरटी तथा ॥३६२.०४१ मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।३६२.०४२ पाठाम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ॥३६२.०४२ कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी ।३६२.०४३ आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ॥३६२.०४३ अपामार्गः शैखरिकः प्रत्यक्पर्णी मयूरकः ।३६२.०४४ फञ्जिका ब्राह्मणी भार्गी द्रवन्ति शम्बरी वृषा ॥३६२.०४४ मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका ।३६२.०४५ रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ॥३६२.०४५ पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा ।३६२.०४६ निदिग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्शया सह ॥३६२.०४६ अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।३६२.०४७ कालमेषी कृष्णफला वकुची पूतिफल्यपि ॥३६२.०४७ कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली ।३६२.०४८ चव्यन्तु चविका काकचिञ्ची गुञ्जे तु कृष्णला ॥३६२.०४८ विश्वा विषा प्रतिविषा वनशृङ्गाटगोक्षुरौ ।३६२.०४९ नारायणी शतमूली कालेयकहरिद्रवः ॥३६२.०४९ दार्वी पचम्पचा दारु शुक्ला हैमवती वचा ।३६२.०५० वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥३६२.०५० आस्फोता गिरिकर्णी स्यात्सिंहास्यो वासको वृषः ।३६२.०५१ मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ॥३६२.०५१ विडङ्गोऽस्त्री कृमिघ्नः स्यात्वज्रद्रुस्नुक्स्नुही सुधा ।३६२.०५२ मृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस्तथा ॥३६२.०५२ पृष्ठ २८४ काला मसूरविदला त्रिपुटा त्रिवृता त्रिवृत् ।३६२.०५३ मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ॥३६२.०५३ विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।३६२.०५४ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ॥३६२.०५४ मोचा रम्भा च कदली भण्टाकी दुष्प्रधर्षिणी ।३६२.०५५ स्थिरा ध्रुवा सालपर्णी शृङ्गी तु वृषभो वृषः ॥३६२.०५५ गाङ्गेरुकी नागबला मुषली तालमूलिका ।३६२.०५६ ज्योत्स्नी पटोलिका जाली अजशृङ्गी विषाणिका ॥३६२.०५६ स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली नागवल्ल्यपि ।३६२.०५७ हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ॥३६२.०५७ कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ।३६२.०५८ शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ॥३६२.०५८ ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः ।३६२.०५९ शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥३६२.०५९ कुटं नटं दशपुरं वानेयं परिपेलवम् ।३६२.०६० तपस्वनी जटामांसी पृक्का देवी लता लशूः ॥३६२.०६० कर्चुरको द्राविडको गन्धमूली शठी स्मृता ।३६२.०६१ स्यद्दृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ॥३६२.०६१ तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यपि ।३६२.०६२ चाङ्गेरी चुक्रिकाम्बष्टा स्वर्णक्षीरी हिमावती ॥३६२.०६२ सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।३६२.०६३ जीवन्ती जीवनी जीवा भूमिनिम्वः किरातकः ॥३६२.०६३ कूर्चशीर्षो मधुकरश्चन्द्रः कपिवृकस्तथा ।३६२.०६४ पृष्ठ २८५ दद्रुघ्नः स्यादेडगजो वर्षाभूः शीथहानिणी ॥३६२.०६४ कुनन्दती निकुम्भस्त्रा(१) यमानी वार्षिका तथा ।३६२.०६५ लशुनङ्गृञ्चनारिष्टमहाकन्दरसोनकाः ॥३६२.०६५ वाराही वदरा गृष्टिः काकमाची तु वायसी ।३६२.०६६ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ॥३६२.०६६ अवाक्पुष्पी कारवी च सरणा तु प्रसारणी ।३६२.०६७ कटम्भरा भद्रवला कर्वूरश्च शटी ह्यथ ॥३६२.०६७ पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः ।३६२.०६८ कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ॥३६२.०६८ इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रवारुणी ।३६२.०६९ अर्शेघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ॥३६२.०६९ वंशे त्वक्सारकर्मारवेणुमस्करतेजनाः ।३६२.०७० छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ॥३६२.०७० तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।३६२.०७१ शार्दूलद्वीपिनौ व्यघ्रे हर्यक्षः केशरी हरिः ॥३६२.०७१ कोलः पौत्री वराहः स्यात्कोक ईहामृगो वृकः ।३६२.०७२ लूतोर्णनाभौ तु समौ तन्तुवायश्च मर्कटे ॥३६२.०७२ वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ ।३६२.०७३ कृकवाकुस्ताम्रचूडः पिकः कोकिल इत्यपि ॥३६२.०७३ कके तु करटारिष्टौ वकः कह्व उदाहृतः ।३६२.०७४ कोकश्चक्रश्चक्रवाको कादम्बः कलहंसकः ॥३६२.०७४ पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षिका ।३६२.०७५ टिप्पणी १ सकुलदन्ती निर्दंष्ट्रेति ख.. पृष्ठ २८६ द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरा.अलयः ॥३६२.०७५ केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः ।३६२.०७६ स्त्री पक्षतिः पक्षमूलञ्चञ्चुस्तोटिरुभे स्त्रियौ ॥३६२.०७६ गतिरुड्डिनसण्डीनौ कुलायो नीडमस्त्रियां ।३६२.०७७ पेशी कोषो द्विहीनेऽण्डं पृथुकः शावकः शिशुः ॥३६२.०७७ पोतः पाकोऽर्भको डिम्भः सन्दोहव्यूहको गणः ।३६२.०७८ स्तोमौघनिकरव्राता निकुरम्बं कदम्बकं ।३६२.०७८ सङ्घातसञ्चयौ वृन्दं पुञ्जराशी तु कूटकं ॥३६२.०७८ इत्याग्नेये महापुराणे भूमिवनौषध्यादिवर्गा नाम द्विषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६३} अथ त्रिषष्ट्यधिकत्रिशततमोऽध्यायः नृब्रह्मक्षत्रविट्शूद्रवर्गाः अग्निरुवाच नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्येऽथ नामतः ।३६३.००१ नरः पञ्चजना मर्त्य यद्योषावंला वधूः ॥३६३.००१ कान्तार्थिनी तु या याति सङ्केतं साभिसारिका ।३६३.००२ कुलटा पुंश्चल्यसती नग्निका स्त्री च कोटवी ॥३६३.००२ कात्यायन्यर्धवृद्धा या सैरिन्ध्री परवेश्मगा ।३६३.००३ असिक्री स्यादवृद्धा या मलिनी तु रजस्वला ॥३६३.००३ वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः ।३६३.००४ ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ॥३६३.००४ पृष्ठ २८७ समानोदर्यसोदर्यसगर्भसहजास्समाः ।३६३.००५ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥३६३.००५ दम्पती जम्पती भार्यापती जायापती च तौ ।३६३.००६ गर्भाशयो जरायुः स्यादुल्वञ्च कललोऽस्त्रियां ॥३६३.००६ गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् ।३६३.००७ स्यादुत्तानशया डिम्भा बालो माणवकः स्मृतः ॥३६३.००७ पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके ।३६३.००८ विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ॥३६३.००८ स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः ।३६३.००९ क्षयः शोषश्च यक्ष्मा च प्रतिश्यायुस्तु पीनसः ॥३६३.००९ स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् ।३६३.०१० शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ॥३६३.०१० किलासं सिध्नकच्छान्तु पाम पामा विचर्चिका ।३६३.०११ कोठो मण्डलकं कुष्ठं श्वित्रे द्रुर्नामकार्शसी ॥३६३.०११ अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका ।३६३.०१२ वीजवीर्येन्द्रयं शुक्रं पललं क्रव्यमामिषं ॥३६३.०१२ वुक्काग्रमांसं हृदयं हन्मेदस्तु वपा वसा ।३६३.०१३ पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा ॥३६३.०१३ तिलकं क्तोम मस्तिष्कं द्रूषिका नेत्रयोर्मलम् ।३६३.०१४ अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ॥३६३.०१४ स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ।३६३.०१५ स्यात्कर्पूरः कपालोऽस्त्री कीकसङ्कुल्यमस्थि च ॥३६३.०१५ स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका ।३६३.०१६ पृष्ठ २८८ शिरोऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥३६३.०१६ अङ्गं प्रतीकोऽवयवः शरीरं वर्ष्म विग्रहः ।३६३.०१७ कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ॥३६३.०१७ पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः ।३६३.०१८ कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ॥३६३.०१८ स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ।३६३.०१९ भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ॥३६३.०१९ पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ ।३६३.०२० चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥३६३.०२० स्कन्धो भुजशिरोऽंशोऽस्त्री सन्धी तस्यैव जत्रुणी ।३६३.०२१ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियां ॥३६३.०२१ प्रदेशतालगोकर्णास्तर्जन्यादियुते तते ।३६३.०२२ अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ॥३६३.०२२ पाणौ च पेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ।३६३.०२३ बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् ॥३६३.०२३ कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ।३६३.०२४ अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः ॥३६३.०२४ अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ।३६३.०२५ चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् ॥३६३.०२५ आकाल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् ।३६३.०२६ चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥३६३.०२६ कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका ।३६३.०२७ मञ्जीरो नूपुरं पादे किङ्किणी क्षुद्रघण्टिका ॥३६३.०२७ पृष्ठ २८९ दैर्घ्यमायाम आरोहः परिणाहो विशालता ।३६३.०२८ पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् ॥३६३.०२८ रचना स्यात्परिस्पन्द आभोगः परिपूर्णता ।३६३.०२९ समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ॥३६३.०२९ इत्याग्नेये महापुराणे नृवर्गो नाम त्रिषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६४} अथ चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ब्रह्मवर्गः अग्निरुवाच वंशोऽन्ववायो गोत्रं स्यात्कुलान्यभिजनान्वयौ ।३६४.००१ मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥३६४.००१ यष्टा च यजमानः स्यात्ज्ञात्वारम्भ उपक्रमः ।३६४.००२ सतीर्थ्याश्चैकगुरवः सभ्याः सामाजिकास्तथा ॥३६४.००२ सभासदः सभास्तारा ऋत्विजो याजकाश्च ते ।३६४.००३ अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ॥३६४.००३ चषालो यूपकटकः समे स्थण्डिलचत्वरे ।३६४.००४ आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ॥३६४.००४ पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् ।३६४.००५ उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥३६४.००५ परम्पराकं समनं प्रोक्षणञ्च बधार्थकम् ।३६४.००६ पृष्ठ २९० पूजा नमस्यापिचितिः सपर्यार्चार्हणाः समाः ॥३६४.००६ वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् ।३६४.००७ नियमो ब्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥३६४.००७ मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।३६४.००८ कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ॥३६४.००८ संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।३६४.००९ भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी ॥३६४.००९ ऋषयः सत्यवचसःस्नातकश्चाप्लुतव्रती ।३६४.०१० ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥३६४.०१० शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ।३६४.०११ नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् ।३६४.०११ स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥३६४.०११ इत्याग्नेये महापुराणे ब्रह्मवर्गो नाम चतुःषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६५} अथ पञ्चषष्ट्यधिकत्रिशततमोऽध्यायः क्षत्रविट्शूद्रवर्गाः अग्निरुवाच मूर्धाभिशिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।३६५.००१ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ॥३६५.००१ चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ।३६५.००२ मन्त्री धीसचिवोऽमात्यो महामात्राः प्रधानकाः ॥३६५.००२ पृष्ठ २९१ द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ।३६५.००३ भौरिकः कनकाध्यक्षोऽथाध्यक्षाधिकृतौ समौ ॥३६५.००३ अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।३६५.००४ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥३६५.००४ षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः ।३६५.००५ विषयानन्तरो राजा शत्रुर्मित्रमतः परं ॥३६५.००५ उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।३६५.००६ चरः स्पर्शः स्यात्प्रणिधिरुत्तरः काल आयतिः ॥३६५.००६ तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं ।३६५.००७ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ॥३६५.००७ भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ।३६५.००८ प्रभिन्नो गर्जितो मातो वमथुः करशीकरः ॥३६५.००८ स्त्रियां शृणिस्त्वङ्कुशोऽस्त्री परिस्तोमः कुथो द्वयोः ।३६५.००९ कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां ॥३६५.००९ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।३६५.०१० भटा योधाश्च योद्धारः कञ्चुको वारणोऽस्त्रियां ॥३६५.०१० शीर्षण्यञ्च शिरस्त्रेऽथ तनुत्रं वर्म दंशनं ।३६५.०११ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥३६५.०११ व्यूहस्तु बलविन्यासश्चक्रञ्चानीकमस्त्रियां ।३६५.०१२ एकेभैकरथा त्र्यश्वाः पत्तिः पञ्चपदातिकाः ॥३६५.०१२ पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं ।३६५.०१३ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ॥३६५.०१३ अनीकिनी दशानीकिन्योऽक्षोहिण्यो गजादिभिः ।३६५.०१४ पृष्ठ २९२ धनुः कोदण्ड+इष्वासौ कोटिरस्याटनी स्मृता ॥३६५.०१४ नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ।३६५.०१५ पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥३६५.०१५ तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।३६५.०१६ असिरृष्टिश्च निस्त्रिंशः करवालः कृपालः कृपाणवत् ॥३६५.०१६ सरुः खड्गस्य सुष्टौ स्यादीली तु करपालिका ।३६५.०१७ द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ॥३६५.०१७ प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरोऽस्त्रियां ।३६५.०१८ वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ॥३६५.०१८ संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः ।३६५.०१९ पताका वैजयन्ती स्यात्केतनं धजमिस्त्रियां ॥३६५.०१९ अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियां ।३६५.०२० अहमहमिका सास्याद्योऽहङ्कारः परस्परम् ॥३६५.०२० शक्तिः पराक्रमः प्राणः शौर्यं स्थानसहोबलं ।३६५.०२१ मूर्छा तु कश्मलं मोहोऽप्यवर्मद्दस्तु पीडनं ॥३६५.०२१ अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः ।३६५.०२२ निर्वासनं संज्ञपनं सारणं प्रतिघातनं ॥३६५.०२२ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।३६५.०२३ विशो भूमिस्पृषो वैश्या वृत्तिर्वर्तनजीवने ॥३६५.०२३ कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका ।३६५.०२४ उद्धरोऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी ॥३६५.०२४ किंशारुः सस्यशूकं स्यात्स्तम्बो गुत्सस्तृणादिनः ।३६५.०२५ धाम्यं व्रीहिः स्तम्बकरिः कडङ्गरो वुपं स्मृतं ॥३६५.०२५ पृष्ठ २९३ माषादयः शमीधान्ये शुकधान्ये यवादयः ।३६५.०२६ तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं ॥३६५.०२६ स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ ।३६५.०२७ समानौ रसवत्यान्तु पाकस्थानमहानसे ॥३६५.०२७ पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः ।३६५.०२८ आरालिका आन्धसिकाः सूदा औदनिका गुणाः ॥३६५.०२८ क्लीवेऽम्बरीषं भ्राष्टो ना कर्कर्यालुर्गलन्तिका ।३६५.०२९ आलिञ्जरः स्यान्मणिकं सुषवी कृषजीरके ॥३६५.०२९ आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं ।३६५.०३० निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते ॥३६५.०३० कूर्चिका क्षिरविकृतिः स्निग्धं मसृणचिक्कणं ।३६५.०३१ पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः ॥३६५.०३१ जेमनं लेप आहारो माहेयी सौरभी च गौः ।३६५.०३२ युगादीनाञ्च बोढारो युग्यप्रसाङ्ग्यशाटकाः ॥३६५.०३२ चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका ।३६५.०३३ सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ॥३६५.०३३ पण्याजीवो ह्यापणिको न्यासश्चोपनिधिः पुमान् ।३६५.०३४ विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्यादश त्रिषु ॥३६५.०३४ विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ।३६५.०३५ संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥३६५.०३५ पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरं ।३६५.०३६ मानन्तु लाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥३६५.०३६ ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।३६५.०३७ पृष्ठ २९४ सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ॥३६५.०३७ तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।३६५.०३८ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके पणः ॥३६५.०३८ द्रव्यं वित्तं स्वापतेयं रिक्थमृथक्थं धनं वसु ।३६५.०३९ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥३६५.०३९ शुल्वमौदुम्बरं लौहे तीक्ष्णं कालांयसायसी ।३६५.०४० क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥३६५.०४० गरलं माहिषं शृङ्गं त्रपुसीसकपिच्चटं ।३६५.०४१ हिण्डीरोऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ॥३६५.०४१ रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला ।३६५.०४२ यवक्षारश्च पाक्यः स्यात्त्वक्क्षीरा वंशलोचनाः ॥३६५.०४२ वृषला जधन्यजाः शूद्राश्चाण्डालान्त्याश्च शङ्कराः ।३६५.०४३ कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ॥३६५.०४३ रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः ।३६५.०४४ नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः ॥३६५.०४४ जावालः स्यादजाजीवो देवाजीवस्तु देवलः ।३६५.०४५ जायाजीवस्तु शैलूषा भृतको भृतिभुक्तथा ॥३६५.०४५ विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।३६५.०४६ विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः ॥३६५.०४६ पटुस्तु पेशलो दक्षो मृगयुर्लुब्धकः स्मृतः ।३६५.०४७ चाण्डालस्तु दिवाकीर्तिः पुस्तं लेप्यादिकर्मणि ॥३६५.०४७ पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः ।३६५.०४८ मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ ।३६५.०४८ पृष्ठ २९५ प्रतिमा स्यात्प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः ॥३६५.०४८ इत्याग्नेये महापुराणे क्षत्रविट्शीद्रवर्गा माम पञ्चषष्ट्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३६६} अथ षट्षष्ट्यधिकत्रिशततमोऽध्यायः सामान्यनामलिङ्गानि अग्निरुवाच सामान्यान्यथ वक्ष्यामि नामलिङ्गानि तच्छृणु ।३६६.००१ सुकृती पुण्यवान् ध्नयो महेच्छस्तु महाशयः ॥३६६.००१ प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।३६६.००२ स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥३६६.००२ कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः ।३६६.००३ इभ्य आढ्यः परिवृढो ह्यधिभूर्नायकोऽधिपः ॥३६६.००३ लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्यपावृतः ।३६६.००४ खलपूः स्याद्वहुकरो दीर्घसूत्रश्चिरक्रियः ॥३६६.००४ जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ।३६६.००५ कर्मशूरः कर्मठः स्याद्भक्षको घस्मरोऽद्मरः ॥३६६.००५ लोलुपो गर्धलो गृध्रुर्विनीतप्रश्रितौ तथा ।३६६.००६ धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिभान्विते ॥३६६.००६ प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके ।३६६.००७ भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरबिन्दुकौ ॥३६६.००७ मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः ।३६६.००८ पृष्ठ २९६ देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति ॥३६६.००८ यः सहाञ्चति स सध्र्यङ्स तिर्यङ्यस्तिरोऽञ्चति ।३६६.००९ वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ॥३६६.००९ स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।३६६.०१० अपध्वस्तो धिक्कृतः स्याद्बद्धे कीलितसंयतौ ॥३६६.०१० वरणः शब्दनो नान्दीवादी नान्वीकरः समाः ।३६६.०११ व्यसनार्तोपरक्रौ द्वौ बद्धे कीलितसंयतौ(१) ॥३६६.०११ विहिस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः ।३६६.०१२ पापो धूर्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ॥३६६.०१२ कदर्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ ।३६६.०१३ अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ॥३६६.०१३ कान्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते ।३६६.०१४ असारं फल्गु शून्यं वै मुख्यवर्यवरेण्यकाः ॥३६६.०१४ श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं ।३६६.०१५ वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ॥३६६.०१५ स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु ।३६६.०१६ मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ॥३६६.०१६ अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः ।३६६.०१७ समीपे सन्निधाभ्यासौ नेदिष्टं सुसमीपकं ॥३६६.०१७ सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले ।३६६.०१८ उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ॥३६६.०१८ आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।३६६.०१९ टिप्पणी १ पाठोऽयं पुररुक्तिदोषेण दुष्टः पृष्ठ २९७ चञ्चलं तरलञ्चैव कठोरं जठरं दृढं ॥३६६.०१९ प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ।३६६.०२० एकतानोऽनन्यवृत्तिरुच्चण्डमविलम्बितं ॥३६६.०२० उच्चावचं नैकभेदं सम्बाधकलिलं तथा ।३६६.०२१ तिमितं स्तिमितं क्लिन्नमभियोगत्वभिग्रहः ॥३६६.०२१ स्फातिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः ।३६६.०२२ अपहारस्त्वपचयो विहारस्तु परिक्रमः ॥३६६.०२२ प्रत्याहार उपादानं निर्हारोऽभ्यवकर्षणं ।३६६.०२३ विघ्नोऽन्तरायः प्रत्यूहः स्यादास्यात्वासना स्थितिः ॥३६६.०२३ सन्निधिः सन्निकर्षः स्यात्मंक्रमो दुर्गसञ्चरः ।३६६.०२४ उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ॥३६६.०२४ परिरम्भःपरिष्वङ्गः संश्लेष उपगूहनं ।३६६.०२५ अनुमा पक्षहेत्वाद्यैर्डिम्बे भ्रमरविप्लवौ ॥३६६.०२५ असन्निकृष्तार्थज्ञानं शब्दाद्धि शाब्दमीरितं ।३६६.०२६ सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ॥३६६.०२६ कार्यं दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः ।३६६.०२७ प्रतियोगिन्यागृहीते भुवि नास्तीत्यभावकः ।३६६.०२७ इत्यादिनामलिङ्गो हि हरिरुक्तो नृबुद्धये ॥३६६.०२७ इत्याग्नेये महापुराणे सामान्यनामलिङ्गानि नाम षट्षष्ट्यधिकत्रिशततमोऽध्यायः ॥ पृष्ठ २९८ अध्याय {३६७} अथ सप्तषष्ट्यधिकत्रिशततमोऽध्यायः नित्यनैमीत्तिकप्राकृतप्रलयाः अग्निरुवाच चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।३६७.००१ सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ॥३६७.००१ चतुर्युगसहस्रान्ते प्राकृतः प्राकृतो लयः ।३६७.००२ लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ॥३६७.००२ नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।३६७.००३ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ॥३६७.००३ अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।३६७.००४ ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ॥३६७.००४ स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।३६७.००५ भूपातालसमुद्रादितोयं नयति संक्षयं ॥३६७.००५ ततस्तस्यानुभावेन तोयाहारोपवृंहिताः ।३६७.००६ त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥३६७.००६ दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ।३६७.००७ कूर्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ॥३६७.००७ शेषाहिश्वाससम्पातात्पातालानि दहत्यधः ।३६७.००८ पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ॥३६७.००८ अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा ।३६७.००९ ततस्तापरीतास्तु लोकद्वयनिवासिनः ॥३६७.००९ पृष्ठ २९९ गाचन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।३६७.०१० रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ॥३६७.०१० उत्तिष्टन्ति ततो मेधा नानारूपाः सविद्युतः ।३६७.०११ शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ॥३६७.०११ सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् ।३६७.०१२ मुखनिश्वासतो विष्णोर्नाशं नयति तान्घनान् ॥३६७.०१२ वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रभुः ।३६७.०१३ ब्रह्मरूपधरः सिद्धैर्जलगैर्मुनिभिस्तुतः ॥३६७.०१३ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।३६७.०१४ आत्मानं वसिदेवाख्यं चिन्तयन्मधुसूदनः ॥३६७.०१४ कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यसौ ।३६७.०१५ द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ॥३६७.०१५ स्थानात्स्थानं दशगुणमेकस्माद्गुण्यते स्थले ।३६७.०१६ ततोऽष्टादशमे भागे परार्धमभिधीयते ॥३६७.०१६ परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।३६७.०१७ अनावृष्ट्याग्निसम्पर्कात्कृते संज्वलने द्विज ॥३६७.०१७ महदादेर्विकारस्य विशेषान्तस्य संक्षये ।३६७.०१८ कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ॥३६७.०१८ आपो ग्रसन्ति वै पूर्वं भूमिर्गन्धादिकं गुणं ।३६७.०१९ आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ॥३६७.०१९ रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः ।३६७.०२० पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्यते ॥३६७.०२० ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं ।३६७.०२१ पृष्ठ ३०० नष्टे ज्योतिषि वायुश्चबली दोधूयते महान् ॥३६७.०२१ वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।३६७.०२२ वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ॥३६७.०२२ आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।३६७.०२३ अभिमानात्मकं खञ्च भूतादिं ग्रसते महान् ॥३६७.०२३ भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्ब्रजेत् ।३६७.०२४ वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ॥३६७.०२४ महात्तत्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।३६७.०२५ व्यक्ताव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ॥३६७.०२५ पुमाने काक्षरः शुद्धः सोऽप्यंशः परमात्मनः ।३६७.०२६ प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि ॥३६७.०२६ न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।३६७.०२७ सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्महः परे ॥३६७.०२७ इत्याग्नेये महापुराणे नित्यनैमित्तिकप्राकृतप्रलया नाम सप्तषष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६८} ॒शथाष्टषष्ट्यधिकत्रिशततमोऽध्यायः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं अग्निरुवाच आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः ।३६८.००१ आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः ॥३६८.००१ पृष्ठ ३०१ आध्यात्मिकस्तु सन्तापःशारीरो मानसो द्विधा ।३६८.००२ शारीरो बहुभिर्भेदैस्तापोऽसौ श्रूयतां द्विज ॥३६८.००२ त्यक्त्वा जीवो भोगदेहं गर्भमाप्रोति कर्मभिः ।३६८.००३ आतिवाहिकसंज्ञस्तु देहो भवति वै द्विज ॥३६८.००३ केवलं स मनुष्याणां मृत्युकाल उपस्थिते ।३६८.००४ याम्यैः पुंभिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः ॥३६८.००४ नीयते याम्यमार्गेण प्राणिनां मुने ।३६८.००५ ततः स्वर्याति नरकं स भ्रमेद्घटयन्त्रवत् ॥३६८.००५ कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता ।३६८.००६ यमो योनीश्च नरकं निरूपयति कर्मणा ॥३६८.००६ पूरणीयाश्च तेनैव यमञ्चैवानुपश्यतां ।३६८.००७ वायुभूताः प्राणिनश्च गर्भन्ते प्राप्नुवन्ति हि ॥३६८.००७ यमदूतैर्मनुष्यस्तु नीयते तञ्च पश्यति ।३६८.००८ धर्मी च पूज्यते तेन पापिष्ठस्ताड्यते गृहे ॥३६८.००८ शुभाशुभं कर्म तस्य चित्रगुप्तो निरूपयेत् ।३६८.००९ बान्धवानामशौचे तु देहे खल्वातिवाहिके ॥३६८.००९ तिष्ठन्नयति धर्मज्ञ दत्तपिण्डाशनन्ततः ।३६८.०१० तन्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः(१) ॥३६८.०१० वसेत्क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्नरः ।३६८.०११ आतिवाहिकेदेहात्तु प्रेतपिण्डैर्विना नरः ॥३६८.०११ न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्रुते ।३६८.०१२ कृते सपिण्डीकरणे नरः संवत्सरात्परं ॥३६८.०१२ टिप्पणी १ प्रेतलौकिके इति ख.. पृष्ठ ३०२ प्रेतदेहं समुतमृज्य भोगदेहं प्रपद्यते ।३६८.०१३ भोगदेहावुभौ प्रोक्तावशुभशुभसंज्ञितौ ॥३६८.०१३ भुक्त्वा तु भोगदेहेन कर्मबन्धान्निपात्यते ।३६८.०१४ तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः ॥३६८.०१४ पापे तिष्ठति चेत्स्वर्गं तेन भुक्तं तदा द्विज ।३६८.०१५ तदा द्वितीयं गृह्णाति भोगदेहन्तु पापिनां ॥३६८.०१५ भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं ।३६८.०१६ शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते ॥३६८.०१६ पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् ।३६८.०१७ तस्मिन् सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ॥३६८.०१७ कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ।३६८.०१८ मुक्तस्तु नरकाद्याति तिर्यग्योनिं न संशयः ॥३६८.०१८ जीवः प्रविष्टो गर्भन्तु कललेऽप्यत्र तिष्ठति(२) ।३६८.०१९ घनीभूतं द्वितीये तु तृतीयेऽवयवास्ततः ॥३६८.०१९ चतुर्थेऽस्थीनि त्वङ्मांसम्पञ्चमे रोमसम्भवः ।३६८.०२० षष्ठे चेतोऽथ जीवस्य दुःखं विन्दति सप्तमे ॥३६८.०२० जरायुवेष्टिते देहे मूर्ध्नि बद्धाञ्जलिस्तथा ।३६८.०२१ मध्ये क्लीवस्तु वामे स्त्री दक्षिणे पुरुषस्थितिः ॥३६८.०२१ तिष्ठत्युदरभागे तु पृष्ठस्याभिमुखस्तथा ।३६८.०२२ यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः ॥३६८.०२२ सर्वञ्च वेत्ति वृत्तान्तमारभ्य नरजम्मनः ।३६८.०२३ टिप्पणी १ गच्छतीति क.. पृष्ठ ३०३ अन्धकारञ्च महतीं पीडां विन्दति मानवः ॥३६८.०२३ मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते ।३६८.०२४ अष्टमे नवमे मासि भृशमुद्विजत तथा ॥३६८.०२४ व्यवाये पीडामाप्नोति मातुर्व्यायामके तथा ।३६८.०२५ व्याधिश्च व्याधितायां स्यान्मुहूर्तं शतवर्षवत् ॥३६८.०२५ सन्तप्यते कर्मभिस्तु कुरुतेऽथ मनोरथान् ।३६८.०२६ गर्भाद्विनिर्गतो ब्रह्मन्मोक्षज्ञानं करिष्यति ॥३६८.०२६ सूतिवातैरधीभूतो निःसरेद्योनियन्त्रतः ।३६८.०२७ पीड्यमानो मासमात्रं करस्पर्शेन दुःखितः ॥३६८.०२७ खशब्दात्क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता ।३६८.०२८ श्वासोच्छासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा(१) ॥३६८.०२८ अग्नेरूपं दर्शनं स्यादूष्मा पङ्क्तिश्च पित्तकं ।३६८.०२९ मेधा वर्णं बलं छाया तेजः शौर्यं शरीरके ॥३६८.०२९ जलात्स्वेदश्च रसनन्देहे वै संप्रजायते ।३६८.०३० क्लेदो वसा रसा तक्रं शुक्रमूत्रकफादिकं ॥३६८.०३० भूमेर्ध्राणं केशनखं गौरवं स्थिरतोऽस्थितः ।३६८.०३१ मातृजानि मृदून्यत्र त्वङ्मांसहृदयानि च ॥३६८.०३१ नाभिर्मज्जा(२) शकृन्मेदः क्लेदान्यामाशयानि च ।३६८.०३२ पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु ॥३६८.०३२ कामक्रोधौ भयं हर्षो धर्माधर्मात्मता तथा ।३६८.०३३ आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत् ॥३६८.०३३ टिप्पणी १ श्वासोच्छासौ सनिर्वापौ वाह्यसंस्पर्शनमिति ञ.. २ नाभिर्मेडमिति ख.. , ञ.. च पृष्ठ ३०४ ??? ।३६८.०३४ ??? ॥३६८.०३४ तामसानि तथाज्ञानं प्रमादालस्यतृट्क्षुधाः ।३६८.०३५ मोहमात्सर्यवैगुण्यशोकायासभयानि च ॥३६८.०३५ कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ।३६८.०३६ अहङ्कारः परावज्ञा राजसानि महामुने ॥३६८.०३६ धर्मेप्सा मोक्षकामित्वं परा भक्तिश्च केशवे ।३६८.०३७ दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत् ॥३६८.०३७ चपलः क्रोधनो भीरुर्बहुभाषो कलिप्रियः ।३६८.०३८ स्वप्ने गगनगश्चैव बहुवातो नरो भवेत् ॥३६८.०३८ अकालपलितः क्रोर्धो महाप्राज्ञो रणप्रियः ।३६८.०३९ स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ॥३६८.०३९ स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः ।३६८.०४० स्वप्ने जलसितालोकी बहुश्ले ष्मा नरो भवेत् ॥३६८.०४० रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा ।३६८.०४१ लेपनञ्च तथा मांसमेधस्नेहकरन्तु तत् ॥३६८.०४१ धारणन्त्वस्थि मज्जा स्यात्पूरणं वीर्यवर्धनं ।३६८.०४२ शुक्रवीर्यकरं ह्योजः प्राणकृज्जीवसंस्थितिः ॥३६८.०४२ ओजः शुक्रात्सारतरमापीतं हृदयोपगं ।३६८.०४३ षडङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं ॥३६८.०४३ षट्त्वचा वाह्यतो यद्वदन्या रुधिरधारिका ।३६८.०४४ विलासधारिणी चान्या चतुर्थी कुण्डधारिणी ॥३६८.०४४ पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ।३६८.०४५ कलासप्तमौ मांसधरा द्वितीया रक्तधारिणी ॥३६८.०४५ यकृत्प्लीहाश्रया चान्या मेदोधरास्थिधारिणी ।३६८.०४६ पृष्ठ ३०५ मज्जाश्लेष्मपुरीषाणां धरा पक्वाशयस्थिता ।३६८.०४६ षष्ठी पित्तधरा शुक्रधरा शुक्राशयापरा ॥३६८.०४६ इत्याग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं नामाष्टष्ट्यधिकत्रिशततमोऽध्यायः अध्याय {३६९} ॒शथोनसप्तत्यधिकत्रिशततमोऽध्यायः शरीरावयवाः अग्निरुवाच श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं धीः खुञ्च भूतगं ।३६९.००१ शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः ॥३६९.००१ पायूपस्थौ करौ पादौ वाग्भवेत्कर्मखुन्तथा ।३६९.००२ उत्सर्गानन्दकादानगतिवागादि कर्म तत् ॥३६९.००२ पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च ।३६९.००३ इन्द्रियार्थाश्च पञ्चैव महाभूता मनोऽधिपाः ॥३६९.००३ आत्माव्यक्तश्चतुर्विंशतत्त्वानि पुरुषः परः ।३६९.००४ संयुक्तश्च वियुक्तश्च यथा मत्स्योदके उभे ॥३६९.००४ अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च ।३६९.००५ आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं ॥३६९.००५ स याति परमं स्थानं यो वेत्ति पुरुषं परं ।३६९.००६ सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः ॥३६९.००६ श्लेष्मणश्चामपित्ताभ्यां पक्वाशयस्तु पञ्चमः ।३६९.००७ पृष्ठ ३०६ वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयोऽष्टमः ॥३६९.००७ पित्तात्पक्वाशयोऽग्नेः स्याद्योनिर्विकशिता द्युतौ ।३६९.००८ पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं ॥३६९.००८ शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः ।३६९.००९ न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने ॥३६९.००९ ऋतावपि च योनिश्चेद्वातपित्तकफावृता ।३६९.०१० भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते ॥३६९.०१० बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः ।३६९.०११ तण्डकश्च महाभाग निबद्धान्याशये मतः ॥३६९.०११ रसस्य पच्यमानस्य साराद्भवति देहिनां ।३६९.०१२ प्लीहा यकृच्च धर्मज्ञ रक्तफेणाच्च पुक्कसः ॥३६९.०१२ रक्तं पित्तञ्च भवति तथा तण्डकसंज्ञकः ।३६९.०१३ मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः ॥३६९.०१३ रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां ।३६९.०१४ सार्धत्रिव्यामसंख्यानि तानि नॄणां विनिर्दिशेत् ॥३६९.०१४ त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः ।३६९.०१५ रक्तवायुसमायोगात्कामेयस्योद्भवः स्मृतः ॥३६९.०१५ कफप्रसाराद्भवति हृदयं पद्मसन्निभं ।३६९.०१६ अधोमुखं तच्छूषिरं यत्र जीवो व्यवस्थितः ॥३६९.०१६ चैतन्यानुगता भावःसर्वे तत्र व्यवस्थिताः ।३६९.०१७ तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ॥३६९.०१७ दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितं ।३६९.०१८ श्रोतांसि यानि देहेऽस्मिन् कफरक्तवहानि च ॥३६९.०१८ पृष्ठ ३०७ तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः ।३६९.०१९ नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं ॥३६९.०१९ कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं ।३६९.०२० पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं ॥३६९.०२० मांसासृक्कफजा जिह्वा मेदोऽसृक्कफमांसजौ ।३६९.०२१ वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु ॥३६९.०२१ मूर्धा हृन्नाभिकण्ठाश्च जिह्वा शुक्रञ्च शोणितं ।३६९.०२२ गुदं वस्तिश्च गुल्फञ्च कण्डुराः शोडशेरिताः ॥३६९.०२२ द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले ।३६९.०२३ देहे पादादिशीर्षान्ते जालानि चैव षोडश ॥३६९.०२३ मांसस्नायुशिरास्थिन्यः चत्वारश्च पृथक्पृथक् ।३६९.०२४ मणिबन्धनगुल्फेषु निबद्धानि परस्परं ॥३६९.०२४ षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् ।३६९.०२५ ग्रीवायाञ्च तथा मेढ्रे कथितानि मनीषिभिः ॥३६९.०२५ पृष्ठवंशस्योपगताश्चतस्रो मांसरज्जवः ।३६९.०२६ नवत्यश्च तथा पेश्यस्तासां बन्धनकारिकाः ॥३६९.०२६ सीरण्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ।३६९.०२७ एकैका मेढ्रजिह्वास्ता अस्थि षष्टिशतत्रयं ॥३६९.०२७ सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः ।३६९.०२८ पाणिपादशलाकाश्च तासां स्थानचतुष्टयं ॥३६९.०२८ षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं ।३६९.०२९ चत्वार्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु ॥३६९.०२९ द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवं ।३६९.०३० पृष्ठ ३०८ अक्षस्थानांशकश्रोणिफलके चैवमादिशेत् ॥३६९.०३० भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।३६९.०३१ ग्रीवायाञ्च तथास्थीनि जत्रुकञ्च तथा हमुः ॥३६९.०३१ तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः ।३६९.०३२ पर्शुकास्तालुकैः सार्धमर्वुदैश्च द्विसप्ततिः ॥३६९.०३२ द्वेशङ्खके कपालानि चत्वार्येव शिरस्तथा ।३६९.०३३ उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश ॥३६९.०३३ अष्टषष्टिस्तु शाखासु षष्टिश्चैकविवर्जिता ।३६९.०३४ अन्तरा वै त्र्यशीतिश्च स्नायोर्नवशतानि च ॥३६९.०३४ त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः ।३६९.०३५ ऊर्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु ॥३६९.०३५ पञ्चपेशीशतान्येव(१) चत्वारिंशत्तथोर्ध्वगाः ।३६९.०३६ चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका ॥३६९.०३६ स्त्रीणां चैकाधिका वै स्याद्विंशतिश्चतुरुत्तरा ।३६९.०३७ स्तनयोर्दश योनौ च त्रयोदश तथाशये ॥३६९.०३७ गर्भस्य च चतस्रः स्युः शिराणाञ्च शरीरिणां ।३६९.०३८ त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु ॥३६९.०३८ षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः ।३६९.०३९ केदार इव कुल्याश्च क्लेदलेपादिकञ्च यत् ॥३६९.०३९ द्वासप्ततिस्तथा कोट्यो व्योम्नामिह महामुने ।३६९.०४० मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ॥३६९.०४० मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ।३६९.०४१ टिप्पणी १ पञ्चपेशीशतान्यत्रेति ख.. , ञ.. च पृष्ठ ३०९ रक्तस्य सरसस्यात्र क्रमशोऽञ्जलयो मताः ॥३६९.०४१ अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः ।३६९.०४२ अर्धाञ्जलिश्च शुक्रस्य तदर्धञ्च ततौजसः ॥३६९.०४२ रजसस्तु तथा स्त्रीणाञ्चतस्रः कथिता बुधैः ।३६९.०४३ शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत्(१) ॥३६९.०४३ इत्याग्नेये महापुराणे शरीरावयवा नामो न सप्तत्यधिकत्रिशततमोऽध्यायः अध्याय {३७०} अथसप्रत्यधिकत्रिशततमोऽध्यायः नरकनिरूपणम् अग्निरुवाच उक्तानि यममार्गाणि वक्ष्येऽथ मरणे नृणां ।३७०.००१ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥३७०.००१ शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै ।३७०.००२ छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥३७०.००२ शैत्यात्प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।३७०.००३ द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ॥३७०.००३ ऊर्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा ।३७०.००४ एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणां ॥३७०.००४ अधः पायुरुपस्थञ्च अनेनाशुभकारिणां ।३७०.००५ टिप्पणी १ पिण्डं कृत्वा तुव्न्यसेदिति ञ.. पृष्ठ ३१० मूर्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ॥३७०.००५ अन्तकाले तु सम्प्राप्रे प्राणेऽपानमुपस्थिते ।३७०.००६ तमसा संवृते ज्ञाने संवृतेषु च मर्मसु ॥३७०.००६ स जिवो नाभ्यधिष्टानश्चाल्यते मातरिश्वना ।३७०.००७ बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ॥३७०.००७ च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु ।३७०.००८ प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुपा ॥३७०.००८ गृह्णाति तत्क्षणाद्योगे शरीरञ्चातिवाहिकम् ।३७०.००९ आकाशवायुतेजांसि विग्रहादूर्ध्वगामिनः ॥३७०.००९ जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः ।३७०.०१० आतिवाहिकदेहन्तु यमदूता नयन्ति तं ॥३७०.०१० याम्यं मार्गं महाघोरं षडशीतिसहस्रकम् ।३७०.०११ अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ॥३७०.०११ यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् ।३७०.०१२ प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ॥३७०.०१२ भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः ।३७०.०१३ अष्टाविंशतिरेवाधःक्षितेर्नरककोटयः ॥३७०.०१३ सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।३७०.०१४ घोराख्या प्रथमाकोटिः सुघोरा तदधःस्थिता ॥३७०.०१४ अतिघोरा महाघोरा घोररूपा च पञ्चमी ।३७०.०१५ षष्ठी तरलताराख्या सप्तमी च भयानका ॥३७०.०१५ भयोत्कटा कालरात्री महाचण्डा च चण्डया ।३७०.०१६ कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ॥३७०.०१६ पृष्ठ ३११ पद्मावती भीषणा च भीमा चैव करालिका ।३७०.०१७ विकराला महावज्रा त्रिकोणा पञ्चकोणिका ॥३७०.०१७ सदीर्घा वर्तुला सप्तभूमा चैव सुभूमिका ।३७०.०१८ दीप्तमायाष्टाविंशतयः कोटयः पापिदुःखदाः ॥३७०.०१८ अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः ।३७०.०१९ रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ॥३७०.०१९ तामिश्रमन्धतामिश्रं महारौरवरौरवौ ।३७०.०२० असिपत्रं वनञ्चैव लोहभारं तथैव च ॥३७०.०२० नरकं कालसूत्रञ्च महानरकमेव व ।३७०.०२१ सञ्जीवनं महावीचि तपनं सम्प्रतापनं ॥३७०.०२१ सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं ।३७०.०२२ लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ॥३७०.०२२ नरकान्विद्धि कोटीशनागन्वै घोरदर्शनान् ।३७०.०२३ पात्यन्ते पापकर्माण एकैकस्मिन्बहुष्वपि ॥३७०.०२३ मार्जारोलूकगोमायुगृघ्रादिवदनाश्च ते ।३७०.०२४ तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ॥३७०.०२४ अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।३७०.०२५ अयःपात्रेषु चैवान्यान् बहुवह्निकणेषु च ॥३७०.०२५ शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरकेऽपरे ।३७०.०२६ ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुडान् ॥३७०.०२६ यमदूतैर्नराः पांशून्विष्ठारक्तकफादिकान् ।३७०.०२७ तप्तं मद्यं पाययन्ति पाटयन्ति पुनर्नरान् ॥३७०.०२७ यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः ।३७०.०२८ पृष्ठ ३१२ तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकघा शिरः ॥३७०.०२८ हा तातेति क्रन्दमानाः स्वकन्निदन्ति कर्म ते ।३७०.०२९ महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ॥३७०.०२९ कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।३७०.०३० मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥३७०.०३० खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्यपि ।३७०.०३१ कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ॥३७०.०३१ ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।३७०.०३२ स्वर्णहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥३७०.०३२ यो येन संस्पृशत्येषां स तल्लिङ्गोऽभिजायते ।३७०.०३३ अन्नहर्ता मायावी स्यान्मूको वागपहारकः ॥३७०.०३३ धान्यं हृत्वातिरिक्ताङ्गः पिशुनः पूतिनासिकः ।३७०.०३४ तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥३७०.०३४ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।३७०.०३५ अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥३७०.०३५ रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् ।३७०.०३६ पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ॥३७०.०३६ अजः पशुंपयः काको यानमुष्ट्रः(१) फलं कपिः ।३७०.०३७ मधु दंशः फलं गृध्रो गृहकाक उपस्करं ॥३७०.०३७ शिवत्री वस्त्रं सारसञ्च झल्ली लवणहारकः ।३७०.०३८ उक्त आध्यात्मिकस्तापः शस्त्राद्यैराधिभौतिकः ॥३७०.०३८ ग्रहाग्निदेवपीडाद्यैराधिकैविक ईरितः ।३७०.०३९ टिप्पणी १ यानं वस्त+इति ख.. पृष्ठ ३१३ त्रिथा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ।३७०.०३९ कृच्छ्रैर्व्रतैश्च दानाद्यैर्विष्णुपूजादिभिर्नरः ॥३७०.०३९ इत्याग्नेये महापुराणे नरकनिरूपणं नाम सप्तत्यधिकत्रिशततमोऽध्यायः अध्याय {३७१} अथैकसप्तत्यधिकत्रिशततमोऽध्यायः यमनियमाः अग्निरुवाच संसारतापमुक्त्यर्थं वक्ष्याम्यष्टाङ्गयोगकं ।३७१.००१ ब्रह्मप्रकाशकं ज्ञानं(१) योगस्तत्रैकचित्तता ॥३७१.००१ चित्तवृत्तिर्निरोधश्च जीवब्रह्मात्मनोः परः ।३७१.००२ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥३७१.००२ यमाः पञ्च स्मृता नियमाद्भुक्तिमुक्तिदाः ।३७१.००३ शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने ॥३७१.००३ भूतापीडा ह्यहिंसा स्यादहिंसा धर्म उत्तमः ।३७१.००४ यथा गजपदेऽन्यानि(२) पदानि पथगामिनां(३) ॥३७१.००४ एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।३७१.००५ उद्वेगजननं हिंसा सन्तापकरणन्तथा ॥३७१.००५ रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा ।३७१.००६ टिप्पणी १ ब्रह्मप्रकाशनं ज्ञानमिति ञ.. २ यथा नागपदेऽन्यानीति क.. ३ पदगामिनामिति ख.. , ज.. च पृष्ठ ३१४ हितस्यातिनिषेधश्च मर्मोद्घाटनमेव च ॥३७१.००६ सुखापह्नुतिः संरोधो बधो दशविथा च सा ।३७१.००७ यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं ॥३७१.००७ सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं ।३७१.००८ प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः ॥३७१.००८ मैथुनस्य परित्यागो ब्रह्मचर्यन्तदष्टधा ।३७१.००९ स्मरणं कीर्तनं केलिः प्रेक्ष्यणं गुह्यभाषणं ॥३७१.००९ सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।३७१.०१० एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥३७१.०१० ब्रह्मचर्यं क्रियामूलमन्यथा विफला क्रिया ।३७१.०११ वसिष्ठश्चन्द्रमाः शुक्रो देवाचार्यः पितामहः ॥३७१.०११ तपोवृद्धा वयोवृद्धास्तेऽपि स्त्रीभिर्विमोहिताः ।३७१.०१२ गौडी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः ॥३७१.०१२ चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् ।३७१.०१३ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्यति ॥३७१.०१३ यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् ।३७१.०१४ यद्वा तद्वापरद्रव्यमपहृत्य बलान्नरः ॥३७१.०१४ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।३७१.०१५ कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीं ॥३७१.०१५ पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहं ।३७१.०१६ देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः ॥३७१.०१६ शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः ।३७१.०१७ शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥३७१.०१७ पृष्ठ ३१५ गृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं ।३७१.०१८ उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः ॥३७१.०१८ यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते ।३७१.०१९ मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं तप उच्यते ॥३७१.०१९ तज्जयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ।३७१.०२० वाचिकं मन्त्रजप्यादि मानसं रागवर्जनं ॥३७१.०२० शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः ।३७१.०२१ प्रणवाद्यास्ततो वेदाः प्रणवे पर्यवस्थिताः ॥३७१.०२१ वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ।३७१.०२२ अकारश्च तथोकारो मकारश्चार्धमात्रया ॥३७१.०२२ तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः ।३७१.०२३ जाग्रत्स्वप्नः सुषुप्तिश्च ब्रह्मविष्णुमहेश्वराः ॥३७१.०२३ प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्गारकः क्रमात् ।३७१.०२४ अमात्रो नष्टमात्रश्च द्वैतस्यापगमः शिवः ॥३७१.०२४ ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः ।३७१.०२५ चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते ॥३७१.०२५ तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा ।३७१.०२६ तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः ॥३७१.०२६ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।३७१.०२७ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥३७१.०२७ एतेदेकाक्षरं ब्रह्म एतदेकाक्षरं परं ।३७१.०२८ देतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥३७१.०२८ छन्दोऽस्य देवी गायत्री अन्तर्यामी ऋषिः स्मृतः ।३७१.०२९ पृष्ठ ३१६ देवता परमात्मास्य नियोगो भुक्तिमुक्तये ॥३७१.०२९ भूरग्न्यात्मने हृदयं भुवः प्राजापत्यात्मने ।३७१.०३० शिरः स्वःसूर्यात्मने च शिखा कवचमुच्यते ॥३७१.०३० ओंभूर्भुवः स्वःकवचं सत्यात्मने ततोऽस्त्रकं ।३७१.०३१ विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये ॥३७१.०३१ जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे ।३७१.०३२ यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत् ॥३७१.०३२ तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ।३७१.०३३ अनिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं ॥३७१.०३३ वैदिकस्तान्त्रिको मिश्रो विष्णार्वै त्रिविधो मखः ।३७१.०३४ त्रयानामीप्सितेनैकविधिना हरिमर्चयेत् ॥३७१.०३४ प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्चयेत् ।३७१.०३५ स याङ्गतिमवाप्नोति न तां क्रतुशतैरपि ॥३७१.०३५ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।३७१.०३६ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥३७१.०३६ इत्याग्नेये महापुराणे यमनियमा नामैकसप्तत्यधिकत्रिशततमोऽध्यायः पृष्ठ ३१७ अध्याय {३७२} अथ द्विसप्त्यधिकत्रिशततमोऽध्यायः आसनप्राणायामप्रत्याहाराः अग्निरुवाच आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं ।३७२.००१ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥३७२.००१ नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।३७२.००२ तत्रैकाग्रं मनः कृत्वा यातचित्तेन्द्रियक्रियः ॥३७२.००२ उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।३७२.००३ समकायशीरग्रीवं धारयन्नचलं स्थिरः ॥३७२.००३ सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।३७२.००४ पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥३७२.००४ उरुभ्यामुपरिस्थाप्य वाहू तिर्यक्प्रयत्नतः ।३७२.००५ दक्षिणं करपृष्ठञ्च न्यसेद्धामतलोपरि ॥३७२.००५ उन्नम्य शनकैर्वक्रं मुखं विष्टभ्य चाग्रतः ।३७२.००६ प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ॥३७२.००६ नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।३७२.००७ आदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ॥३७२.००७ वाह्येन वायुना देहं दृतिवत्पूरयेद्यथा ।३७२.००८ तथा पुर्णश्च सन्तिष्ठेत्पूरणात्पूरकः स्मृतः ॥३७२.००८ न भुञ्चति न गृह्णाति वायुमन्तर्वाहिःस्थितम् ।३७२.००९ सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥३७२.००९ पृष्ठ ३१८ कन्यकः(१) सकृदुद्घातः स वै द्वादशमात्रिकः ।३७२.०१० मध्यमश्च द्विरुद्घातश्चतुर्विंशतिमात्रिकः ॥३७२.०१० उत्तमश्च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः ।३७२.०११ स्वेदकम्पाभिधातानां जननश्चोत्तमोत्तमः ॥३७२.०११ अजितान्नारुहेद्भूमिं हिक्काश्वासादयस्तथा ।३७२.०१२ जिते प्राणे खल्पदोजविन्मूत्रादि प्रजायते ॥३७२.०१२ आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।३७२.०१३ बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ॥३७२.०१३ जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।३७२.०१४ इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ॥३७२.०१४ ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।३७२.०१५ इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ॥३७२.०१५ इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।३७२.०१६ निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥३७२.०१६ शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।३७२.०१७ मनश्च सारथिः प्रोक्तः प्राणायामः कशः(२) स्मृतः ॥३७२.०१७ ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।३७२.०१८ शनैर्निश्चलतामेति प्राणायामैकसंहितम् ॥३७२.०१८ जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।३७२.०१९ संवत्सरशतं साग्रं प्राणयामश्च तत्समः ॥३७२.०१९ इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।३७२.०२० टिप्पणी १ कन्यस इति ञ.. २ प्राणायामोऽङ्कुश इति झ.. पृष्ठ ३१९ आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ॥३७२.०२० उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।३७२.०२१ भोगनद्यतिवेगेन(१) ज्ञानवृक्षं समाश्रयेत् ॥३७२.०२१ इत्याग्नेये महापुराणे आसनप्राणायामप्रत्याहारा नाम द्विसप्तत्यधिकत्रिशततमोऽध्यायः अध्याय {३७३} अथ त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ध्यानम् अग्निरुवाच ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहूर्मुहुः ।३७३.००१ अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥३७३.००१ आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च ।३७३.००२ ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ॥३७३.००२ ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।३७३.००३ प्रत्यान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ॥३७३.००३ ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रिचित् ।३७३.००४ ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ॥३७३.००४ एवं ध्यानसमायुक्तः खदेहं यः परित्यजेत् ।३७३.००५ कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् ॥३७३.००५ एवं मुहूर्तमर्धं वा ध्यायेद्यः श्रद्धया हरिं ।३७३.००६ सोपि यां गतिमाप्नोति न तां सर्वैर्महामखैः ॥३७३.००६ टिप्पणी १ भोगनद्यभिवेशेनेति ञ.. पृष्ठ ३२० ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं ।३७३.००७ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ॥३७३.००७ योगाभ्यासाद्भवेन्मूक्तिरैश्वर्यञ्चाष्टधा महत् ।३७३.००८ ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ॥३७३.००८ विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ।३७३.००९ मूर्तामूर्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ॥३७३.००९ सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः ।३७३.०१० अणिमादिगुणैश्वर्यं मुक्तिर्ध्यानप्रयोजनम् ॥३७३.०१० फलेन योजको विष्णुरतो ध्यायेत्परेश्वरं ।३७३.०११ गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि ॥३७३.०११ शुचिर्वाप्यशुचिर्वापि ध्यायेत्शततमीश्वरम् ।३७३.०१२ स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ॥३७३.०१२ हृत्पद्मपीठिकामध्ये ध्यानयोगेन(१) पूजयेत् ।३७३.०१३ ध्यानयज्ञः परः शुद्धः सर्वदोषविवर्जितः ॥३७३.०१३ तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश्च नाध्वरैः ।३७३.०१४ हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ॥३७३.०१४ ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।३७३.०१५ तस्माद्शुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ॥३७३.०१५ यज्ञाद्यं कर्म सन्त्यज्य योगमत्यर्थमभ्यसेत् ।३७३.०१६ विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ॥३७३.०१६ चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं ।३७३.०१७ तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ॥३७३.०१७ टिप्पणी १ ध्यानमार्गेणेति ख.. , ज.. च पृष्ठ ३२१ ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् ।३७३.०१८ सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः(१) ॥३७३.०१८ ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् ।३७३.०१९ ऐश्वर्यं पङ्कजं दिव्यं पुरुशोपरि संस्थितं ॥३७३.०१९ द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितं ।३७३.०२० नालमष्टाङ्णूलं तस्य नाभिकन्दसमुद्भवं ॥३७३.०२० पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् ।३७३.०२१ कर्णिकाकेशरं नालं ज्ञानवैराग्यमुत्तमम् ॥३७३.०२१ विष्णुधर्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् ।३७३.०२२ तद्धर्मज्ञानवैराग्यं शिवैश्वर्यमयं परं ॥३७३.०२२ ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।३७३.०२३ तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिं(२) ॥३७३.०२३ अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं ।३७३.०२४ कदम्बगोलकाकारं तारं रूपमिव स्थितं ॥३७३.०२४ ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः ।३७३.०२५ प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ॥३७३.०२५ ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं ।३७३.०२६ मनःस्थित्यर्थमिच्छान्ति स्थूलध्यानमनुक्रमात् ॥३७३.०२६ तद्भूतं निश्चलीभूतं लभेत्सूक्ष्मेऽपि संस्थितं ।३७३.०२७ नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ॥३७३.०२७ नालेनाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतं ।३७३.०२८ टिप्पणी १ सत्त्वोपाधिसमायुक्तः सदा ध्येयश्च केशव इति ख.. २ लब्धदीपशिखाकृतिमिति ख.. , ञ.. च पृष्ठ ३२२ सकर्णिके केसराले सूर्यसोमाग्निमण्डलं ॥३७३.०२८ अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः ।३७३.०२९ पद्मी चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः ॥३७३.०२९ शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः ।३७३.०३० स्वर्णवर्णः श्वेतवर्णः सश्रोवत्सः सकौस्तुभः ॥३७३.०३० वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।३७३.०३१ रत्नोज्ज्वलकिरीटश्च पीताम्बरधरो महान् ॥३७३.०३१ सर्वाभरणभूषाढ्यो वितस्तर्वा यथेच्छया ।३७३.०३२ अहं ब्रह्म ज्योतिरात्मा वाउदेवो बिमुक्त ओं ॥३७३.०३२ ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत् ।३७३.०३३ जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ॥३७३.०३३ जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोडशीं ।३७३.०३४ जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।३७३.०३४ भुक्तिर्मुर्क्तिर्मृत्युजयो जपेन प्राप्नुयात्फलं(१) ॥३७३.०३४ इत्याग्नेये महापुराणे ध्यानं नाम त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ॥ टिप्पणी १ प्राप्नुयाद्धरिमिति ख.. । प्राप्यते फलमिति ञ.. पृष्ठ ३२३ अध्याय {३७४} अथ चतुःसप्तत्यधिकत्रिशततमोऽध्यायः धारणा अग्निरुवाच धारणा मनसोध्येये संस्थितिर्ध्यानवद्द्विधा ।३७४.००१ मूर्तामूर्तहरिध्यानमनोधारणतो हरिः ॥३७४.००१ यद्वाह्यावस्थितं लक्षयं तस्मान्न चलते मनः ।३७४.००२ तावत्कालं प्रदेशेषु धारणा मनसि स्थितिः ॥३७४.००२ कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।३७४.००३ न प्रच्यवति यल्लक्ष्याद्धारणा साभिधीयते ॥३७४.००३ धारणा द्वादशायामा ध्यानं द्वदशधारणाः ।३७४.००४ ध्यानं द्वादशकं यावत्समाधिरभिधीयते ॥३७४.००४ धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते ।३७४.००५ कुलैकविंशमुत्तार्य स्वर्याति परमं पदं(१) ॥३७४.००५ यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।३७४.००६ तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणं ॥३७४.००६ आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।३७४.००७ साग्निः शिखा फडन्ता च विष्णोः कार्या द्विजोत्तम ॥३७४.००७ नाडीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।३७४.००८ पादाङ्गुष्ठात्कपालान्तं रश्मिमण्डलमावृतं ॥३७४.००८ टिप्पणी १ स्वयं याति परं पदमिति ख.. पृष्ठ ३२४ तिर्यक्चाधोर्ध्वभागेभ्यः प्रयान्त्योऽतीव तेजसा(१) ।३७४.००९ चिन्तयेत्साधकेन्द्रस्तं यावत्सर्वं महामुने ॥३७४.००९ भस्प्रीभूतं शरीरं स्वन्ततश्चैवीपसंहरेत् ।३७४.०१० शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ॥३७४.०१० शिरो धीरञ्च(२) कारञ्च कण्ठं चाधोमुखे स्मरेत् ।३७४.०११ ध्यायेदच्छिन्नचिन्तात्मा भुयो भूतेन चात्मना ॥३७४.०११ स्फुरच्छीकरसंस्मर्शप्रभूते हिमगामिभिः ।३७४.०१२ धाराभिरखिलं विश्वमापूर्य भुवि चिन्तयेत् ॥३७४.०१२ ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलग् ।३७४.०१३ सुषुम्नान्तर्गतो भूत्वा संपूर्णेन्दुकृतालयं ॥३७४.०१३ संप्लाव्य हिमसंस्पर्शतोयेनामृतमूर्तिना ।३७४.०१४ क्षुत्पिपासाक्रमप्रायसन्तापपरिपीडितः ॥३७४.०१४ धारयेद्वारुणीं मन्त्रो तुष्ट्यर्थं चाप्यतन्त्रितः ।३७४.०१५ वारुणीधारणा प्रोक्ता ऐशानीधारणां शृणु ॥३७४.०१५ व्योम्नि ब्रह्ममये पद्मे प्राणापाणे क्षयङ्गते ।३७४.०१६ प्रसादं चिन्तयेद्विष्णोर्यावच्चिन्ता क्षयं गता ॥३७४.०१६ महाभावञ्जपेत्सर्वं ततो व्यापक ईश्वरः ।३७४.०१७ अर्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ॥३७४.०१७ असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।३७४.०१८ यावत्स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ॥३७४.०१८ दृष्ठे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं ।३७४.०१९ टिप्पणी १ पाठोऽयमादर्शदोषेण दुष्टः २ वीरश्चेति ञ.. पृष्ठ ३२५ प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ॥३७४.०१९ मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।३७४.०२० विष्णुमन्त्रेण वा कुर्यादमृतां धारणां वदे ॥३७४.०२० संपूर्णेन्दुनिभं ध्यायेत्कमलं तन्त्रिमुष्टिगम् ।३७४.०२१ शिरःस्थं चिन्तयेद्यत्नाच्छशाङ्कायुतवर्चसं ॥३७४.०२१ सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।३७४.०२२ तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ।३७४.०२२ साधको विगतक्लेशो जायते धारणादिहिः ॥३७४.०२२ इत्याग्नेये महापुराणे धारणा नाम चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३७५} अथ पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः समाधिः अग्निरुवाच यदात्ममात्रं निर्भासं स्तिमितोदधिवत्स्थितं ।३७५.००१ चैतन्यरूपवद्ध्यानं तत्समाधिरिहोच्यते ॥३७५.००१ ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः ।३७५.००२ निर्वातानलवद्योगी समाधिस्थः प्रकीर्तितः ॥३७५.००२ न शृणोति न चाघ्राति न पश्यति न वम्यति ।३७५.००३ न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥३७५.००३ न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् ।३७५.००४ एवमीश्वरसंलीनः समाधिस्थः स गीयते ॥३७५.००४ पृष्ठ ३२६ यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता ।३७५.००५ ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ॥३७५.००५ उपसर्गाः प्रवर्तन्ते दिव्याः सिद्धिप्रसूचकाः ।३७५.००६ पातितः श्रावणो धातुर्दशनस्वाङ्गवेदनाः ॥३७५.००६ प्रार्थयन्ति च तं देवा भोगैर्दिव्यैश्च योगिनं ।३७५.००७ नृपाश्च पृथिवीदानैर्धनैश्च सुधनाधिपाः ॥३७५.००७ वेदादिसर्वशास्त्रञ्च स्वयमेव प्रवर्तते ।३७५.००८ अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्तते ॥३७५.००८ रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा ।३७५.००९ समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ॥३७५.००९ सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः ।३७५.०१० तृणवत्तान्त्यजेद्यस्तु तस्य विष्णुः प्रसीदति ॥३७५.०१० अणिमादिगुणैश्वर्यः शिष्ये ज्ञानं प्रकाश्य च ।३७५.०११ भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः ॥३७५.०११ तिष्ठेत्स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वर्३७५.०१२ मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ॥३७५.०१२ सर्वाश्रयन्निजे देहे देही विन्दति वेदनां ।३७५.०१३ योगयुक्तस्तु सर्वेषां योगान्नाप्नोति वेदनां ॥३७५.०१३ आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।३७५.०१४ तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ॥३७५.०१४ ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः ।३७५.०१५ इमे लोका एष चात्मा तस्माच्च सचराचरं ॥३७५.०१५ पृष्ठ ३२७ गृद्दण्दचक्रसंयोगात्कुम्भकारो यथा घटं ।३७५.०१६ करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥३७५.०१६ करणान्येवमादाय तासु तास्विह योनिषु ।३७५.०१७ मृजत्यात्मानमात्मैवं सम्भूय करणानि च ॥३७५.०१७ कर्मणा दोषमोहाभ्यामिच्छयैव स बध्यते ।३७५.०१८ ज्ञानाद्विमुच्यते जीवो धर्माद्योगी न रोगभाक् ॥३७५.०१८ वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।३७५.०१९ विक्रियापि च दृष्ट्वैवमकाले प्राणसंक्षयः ॥३७५.०१९ अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।३७५.०२० सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ॥३७५.०२० ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलं ।३७५.०२१ ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ॥३७५.०२१ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितं ।३७५.०२२ तेन देवनिकायानि धामानि प्रतिपद्यते ॥३७५.०२२ ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।३७५.०२३ इह कर्मोपभोगाय तैश्च सञ्चरते हि सः ॥३७५.०२३ बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च ।३७५.०२४ अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥३७५.०२४ अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्त्यास्य निगद्यते ।३७५.०२५ ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ॥३७५.०२५ बुद्धेरुत्पत्तिरव्यक्ता ततोऽहङ्कारसम्भवः ।३७५.०२६ तस्मात्खादीनि जायन्ते एकोत्तरगुणानि तु ॥३७५.०२६ पृष्ठ ३२८ शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः ।३७५.०२७ यो यस्मिन्नाश्रितश्चैषां स तस्मिन्नेव लीयते ॥३७५.०२७ सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।३७५.०२८ रजस्तमोभ्यामाविष्टश्चक्रवद्भ्राभ्यते हि सः ॥३७५.०२८ अनादिरादिमान् यश्च स एव पुरुषः परः ।३७५.०२९ लिङ्गेन्द्रियैरुपग्राह्याः स विकार उदाहृतः ॥३७५.०२९ यतो देवाः पुराणानि विद्योपनिषदस्तथा ।३७५.०३० श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्माङ्भयं भवेत् ॥३७५.०३० पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं ।३७५.०३१ तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति ॥३७५.०३१ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।३७५.०३२ अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ॥३७५.०३२ पुनरावर्तने वीजभूता धर्मप्रवर्तकाः ।३७५.०३३ सप्तर्षिनाग्वीथ्याश्च देवलोकं समाश्रिताः ॥३७५.०३३ तावन्त एव मुनयः सर्वारम्भविवर्जिताः ।३७५.०३४ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ॥३७५.०३४ यत्र यत्रावतिष्ठन्ते यावदाहूतसंप्लवं ।३७५.०३५ वेदानुवचनं यज्ञा ब्रह्मचर्यं तपो दमः ॥३७५.०३५ श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः ।३७५.०३६ स त्वाश्रमैर्निदिध्यास्यः समस्तैरेवमेव तु ॥३७५.०३६ द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ।३७५.०३७ य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ॥३७५.०३७ उपासते द्विजाः सत्यं श्रद्धया परया युताः ।३७५.०३८ पृष्ठ ३२९ क्रमात्ते सम्भवन्त्यर्चिरहः शुक्लं तथोत्तरं ॥३७५.०३८ अयनन्देवलोकञ्च सवितारं सविद्युतं ।३७५.०३९ ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ॥३७५.०३९ करोति पुनरावृत्तिस्तेषामिह न विद्यते ।३७५.०४० यज्ञेन तपसा दानैर्ये हि स्वर्गजितो जनाः ॥३७५.०४० धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ।३७५.०४१ पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ॥३७५.०४१ क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ।३७५.०४२ एतद्यो न विजानाति मार्गद्वितयमात्मनः ॥३७५.०४२ दन्दशूकः पतङ्गो वा भवेद्कीटोऽथवा कृमिः ।३७५.०४३ हृदये दीपवद्ब्रह्म ध्यानाज्जिवो मृतो भवेत् ॥३७५.०४३ न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।३७५.०४४ श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥३७५.०४४ इत्याग्नेये महापुराणे समाधिर्नाम पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः पृष्ठ ३३० अध्याय {३७६} अथ षट्सप्तत्यधिकत्रिशततमोऽध्यायः ब्रह्मज्ञानं अग्निरुवाच ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये ।३७६.००१ अयमात्मा पर्ं ब्रह्म अहमस्मीति मुच्यते ॥३७६.००१ देह आत्मा न भवति दृस्यत्वाच्च घटादिवत् ।३७६.००२ प्रसप्ते मरणे देहादात्मान्यो ज्ञायते ध्रुवं ॥३७६.००२ देहः स चेदव्यवहरेद्विकार्यादिसन्निभः ।३७६.००३ चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ॥३७६.००३ मनो धीरपि आत्मा न दीपवत्करणं त्वतः ।३७६.००४ प्राणोऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ॥३७६.००४ जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते ।३७६.००५ विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ॥३७६.००५ अतो नात्मेन्द्रियं तस्मादिन्त्रियादिकमात्मनः ।३७६.००६ अहङ्कारोऽपि नैवात्मा देहवद्व्यभिचारतः ॥३७६.००६ उक्तेभ्यो व्यतिरिक्तोऽयमात्मा सर्वहृदि स्थितः ।३७६.००७ सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ॥३७६.००७ समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः ।३७६.००८ यतो ब्रह्मण आकाशं खाद्वायुर्वायुतोऽनलः ॥३७६.००८ अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं ।३७६.००९ अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ॥३७६.००९ पृष्ठ ३३१ स्थूलं शरीरं ध्यात्वास्माल्लयं ब्रह्मणि चिन्तयेत् ।३७६.०१० पञ्चीकृतानि भूतानि तत्कार्यञ्च विराट्स्मृतम् ॥३७६.०१० एतत्स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं ।३७६.०११ इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ॥३७६.०११ विश्वस्तदभिमानी स्यात्त्रयमेतदकारकं ।३७६.०१२ अपञ्चीकृतभूतानि तत्कार्यं लिङ्गमुच्यते ॥३७६.०१२ संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं ।३७६.०१३ शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ॥३७६.०१३ जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः ।३७६.०१४ आत्मा तदुपमानी स्त्यात्तैजसो ह्यप्रपञ्चतः ॥३७६.०१४ स्थूलसूक्ष्मशरीराख्यद्वयस्यैकं हि कारणं ।३७६.०१५ आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ॥३७६.०१५ न सन्नासन्न सदसदेतत्सावयवं न तत् ।३७६.०१६ निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ॥३७६.०१६ भिन्नाभिन्नं ह्यनिर्वाच्यं बन्धसंसारकारकं ।३७६.०१७ एकं स ब्रह्म विज्ञानात्प्राप्तं नैव च कर्मभिः ॥३७६.०१७ सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां ।३७६.०१८ बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् ॥३७६.०१८ प्राज्ञ आत्मा त्रयञ्चैतत्मकारः प्रणवः स्मृतः ।३७६.०१९ अकारश्च उकारोऽसौ मकारो ह्ययमेव च ॥३७६.०१९ अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च ।३७६.०२० नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ॥३७६.०२० नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं ।३७६.०२१ पृष्ठ ३३२ ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं ॥३७६.०२१ अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः ।३७६.०२२ चिरमानन्दकं ब्रह्म सत्यं ज्ञानमनन्तकं ॥३७६.०२२ अयमात्मा परम्ब्रह्म तद्ब्रह्म त्वमसीति च ।३७६.०२३ गुरुणा बोधितो जीवो ह्यहं ब्रह्मास्मि वाह्यतः ॥३७६.०२३ सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।३७६.०२४ मुच्यतेऽसारसंसाराद्ब्रह्मज्ञो ब्रह्म तद्भवेत् ॥३७६.०२४ इत्याग्नेये महापुराणे ब्रह्मज्ञानं नाम षट्सप्तत्यधिकत्रिशततमोऽध्यायः अध्याय {३७७} अथ सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ब्रह्मज्ञानं अग्निरुवाच अहं ब्रह्म परं ज्योतिः पृथिव्यवनलोज्झितं ।३७७.००१ अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितं ॥३७७.००१ अहं ब्रह्म परं ज्योतिरादिकार्यविवर्जितम् ।३७७.००२ अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ॥३७७.००२ अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् ।३७७.००३ अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ॥३७७.००३ अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितं ।३७७.००४ अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम् ॥३७७.००४ पृष्ठ ३३३ अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितं ।३७७.००५ अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्झितं ॥३७७.००५ अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् ।३७७.००६ अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ॥३७७.००६ अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितं ।३७७.००७ अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितं ॥३७७.००७ अहं ब्रह्म परं ज्योतिर्मनोबुद्धिविवर्जितं ।३७७.००८ अहं ब्रह्म परं ज्योतिश्चित्ताहङ्कारवर्जितं ॥३७७.००८ अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितं ।३७७.००९ अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितं ॥३७७.००९ अहं ब्रह्म परं ज्योतिः समानपरिवर्जितं ।३७७.०१० अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितं ॥३७७.०१० अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितं ।३७७.०११ अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितं ॥३७७.०११ अहं ब्रह्म परं ज्योतिः शब्दोद्भूतादिवर्जितं ।३७७.०१२ अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितं ॥३७७.०१२ अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितं ।३७७.०१३ अहं ब्रह्म परं ज्योतिस्तैजसादिविवर्जितं ॥३७७.०१३ अहं ब्रह्म परं ज्योतिरपकारादिवर्जितं ।३७७.०१४ अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितं ॥३७७.०१४ अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितं ।३७७.०१५ अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितं ॥३७७.०१५ अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितं ।३७७.०१६ पृष्ठ ३३४ अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ॥३७७.०१६ अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं ।३७७.०१७ अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ॥३७७.०१७ अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ।३७७.०१८ अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ॥३७७.०१८ अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् ।३७७.०१९ अहं ब्रह्म परं ज्योतिर्मितिमाहृविवर्जितम् ॥३७७.०१९ अहं ब्रह्म परं ज्योतिः साक्षित्वादिविवर्जितम् ।३७७.०२० अहं ब्रह्म परं ज्योतिः कार्यकारणवर्जितम् ॥३७७.०२० देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।३७७.०२१ जाग्रत्सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ॥३७७.०२१ नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमद्वयम् ।३७७.०२२ ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं ।३७७.०२२ अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ॥३७७.०२२ इत्याग्नेये महापुराणे समाधिर्नाम सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ॥ पृष्ठ ३३५ अध्याय {३७८} ॒शथाष्टसप्तत्यधिकत्रिशततमोऽध्यायः ब्रह्मज्ञानं अग्निरुवाच यज्ञैश्च देवानाप्नोति वैराजं तपसा पदं ।३७८.००१ ब्रह्मणः कर्मसन्न्यासाद्वैराग्यात्प्रकृतौ लयं ॥३७८.००१ ज्ञानात्प्राप्नोति कैवल्यं पञ्चैता गतयःस्मृताः ।३७८.००२ प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ॥३७८.००२ सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह ।३७८.००३ अव्यक्तादौ विशेषान्ते विकारोऽस्मिन्निवर्तते ॥३७८.००३ चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।३७८.००४ परमात्मा च सर्वेषामाधारः परमेश्वरः ॥३७८.००४ विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते ।३७८.००५ यज्ञेश्वरो यज्ञपुमान् प्रवृत्तैरिज्यते ह्यसौ ॥३७८.००५ निवृत्तैर्ज्ञानयोगेन ज्ञानमूर्तिः स चेक्ष्यते ।३७८.००६ ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ॥३७८.००६ तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने ।३७८.००७ आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥३७८.००७ शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ।३७८.००८ द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ॥३७८.००८ वेदादिविद्या ह्यपरमक्षरं ब्रह्मसत्परम् ।३७८.००९ तदेतद्भगवद्वाच्यमुपचारेऽर्चनेऽन्यतः ॥३७८.००९ सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।३७८.०१० नेता गमयिता स्रष्टा गकारोऽयं महमुने ॥३७८.०१० पृष्ठ ३३६ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।३७८.०११ ज्ञानवैराग्ययोश्चैव षणां भग इतीङ्गना ॥३७८.०११ वसन्ति विष्णौ भुतानि स च धातुस्त्रिधात्मकः ।३७८.०१२ एवं हरौ हि भगवान् शब्दोऽन्यत्रोपचारतः ॥३७८.०१२ उत्पत्तिं प्रलयश्चैव भूतानामगतिं गतिं ।३७८.०१३ वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥३७८.०१३ ज्ञानशक्तिः परैश्वर्यं वीर्यं तेजांस्यशेषतः ।३७८.०१४ भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥३७८.०१४ खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा ।३७८.०१५ अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः ॥३७८.०१५ अविद्याभवम्भूतिर्वीजमेतद्द्विधा स्थिरम् ।३७८.०१६ पञ्चभूतात्मके देहे देही मोहतमाश्रितः ॥३७८.०१६ अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं ।३७८.०१७ इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च ॥३७८.०१७ करोति पण्डितः साम्यमनात्मनि कलेवरे ।३७८.०१८ सर्वदेहोपकाराय कुरुते कर्म मानवः ॥३७८.०१८ देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं ।३७८.०१९ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥३७८.०१९ दुःखज्ञानमयोऽधर्मः प्रकृतेः स तु नात्मनः ।३७८.०२० जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि ॥३७८.०२० शब्दास्ते कादिका धर्मास्तत्कृता वै महामुने ।३७८.०२१ तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः ॥३७८.०२१ भजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः ।३७८.०२२ पृष्ठ ३३७ वन्धाय विषयासङ्गं मनो निर्विषयं धिये ॥३७८.०२२ विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् ।३७८.०२३ आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने ॥३७८.०२३ विचार्य स्वात्मनः शक्त्या लौहमाकर्षको यथा ।३७८.०२४ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥३७८.०२४ तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।३७८.०२५ विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ॥३७८.०२५ यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः ।३७८.०२६ प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ॥३७८.०२६ वशीकृतैस्ततः कुर्यात्स्थितं चेतः शुभाश्रये ।३७८.०२७ आश्रयश्चेतसो ब्रह्म मूर्तञ्चामूर्तकं द्विधा ॥३७८.०२७ सनन्दनादयो ब्रह्मभावभावनया युताः ।३७८.०२८ कर्मभावनया चान्ये देवाद्याः स्थावरान्तकाः ॥३७८.०२८ हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा ।३७८.०२९ त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ॥३७८.०२९ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरं ।३७८.०३० वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम् ॥३७८.०३० तच्च विष्णोः परं रूपमरूपस्याजमक्षरं ।३७८.०३१ अशक्यं प्रथमं ध्यातुमतो मूर्तादि चिन्तयेत् ॥३७८.०३१ सद्भावभावमापन्नस्ततोऽसौ परमात्मना ।३७८.०३२ भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥३७८.०३२ इत्याग्नेये महापुराणे ब्रह्मज्ञानं नामाष्टसप्तत्यधिकत्रिशततमोऽध्यायः ॥ पृष्ठ ३३८ अध्याय {३७९} ॒शथोनाशीत्यधिकत्रिशततमोऽध्यायः अद्वैतब्रह्मविज्ञानं अग्निरुवाच अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् ।३७९.००१ शालग्राने तपश्चक्रे वासुदेवार्चनादिकृत् ॥३७९.००१ मृगसङ्गाम्मृगो भूत्वा ह्यन्तकाले स्मरन्मृगं ।३७९.००२ जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ॥३७९.००२ अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् ।३७९.००३ क्षत्तासौ वीरराजस्य विष्टियोगममन्यत ॥३७९.००३ उवाह शिविक्रामस्य क्षत्तुर्वचनचोदितः ।३७९.००४ गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ॥३७९.००४ ययौ जडगतिः पश्चात्ये त्वन्ये त्वरितं ययुः ।३७९.००५ शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽब्रवीत् ॥३७९.००५ राजोवाच किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिविका मम ।३७९.००६ किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ॥३७९.००६ ब्राह्मण उवाच नाहं पीवान्न वैषोढा शिविका भवतो मया ।३७९.००७ न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ॥३७९.००७ भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते ।३७९.००८ उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥३७९.००८ वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।३७९.००९ स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ॥३७९.००९ पृष्ठ ३३९ शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।३७९.०१० तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥३७९.०१० अहं त्वञ्च तथान्ये च भूतैरुह्याम(१) पार्थिव ।३७९.०११ गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ॥३७९.०११ कर्मवश्या गुणाश्चैते सत्त्वाद्याः पृथिवीपते ।३७९.०१२ अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥३७९.०१२ आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।३७९.०१३ प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥३७९.०१३ यदा नोपचयस्तस्य यदा नापचयो नृप ।३७९.०१४ तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ॥३७९.०१४ भूजङ्घापादकट्यूरुजठरादिषु संस्थिता ।३७९.०१५ शिविकेयं तथा स्कन्धे तदा भावःसमस्त्वया ॥३७९.०१५ तदन्यजन्तुभिर्भूप शिविकोत्थानकर्मणा ।३७९.०१६ शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ॥३७९.०१६ यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।३७९.०१७ सोढव्यः स महाभारः कतरो नृपते मया ॥३७९.०१७ यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसंग्रहः ।३७९.०१८ भवतो मेऽखिलस्यास्य समत्वेनोपवृंहितः ॥३७९.०१८ तच्छ्रुत्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च ।३७९.०१९ प्रसादं कुरु त्यक्त्वेमां शिविकां ब्रूहि शृण्वते ।३७९.०१९ यो भवान् यन्निमित्तं वा यदागमनकारणम् ॥३७९.०१९ ब्राह्मण उवाच श्रूयतां कोहमित्येतद्वक्तुं नैव च शक्यते ।३७९.०२० टिप्पणी १ पाठोऽयं न समीचीनः पृष्ठ ३४० उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ॥३७९.०२० सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।३७९.०२१ धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ॥३७९.०२१ रजोवाच योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।३७९.०२२ आत्मन्येषु न दोषाय शब्दोहमिति यो द्विज ॥३७९.०२२ ब्राह्मण उवाच शब्दोहमिति दोषाय नात्मन्येष तथैव तत् ।३७९.०२३ अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥३७९.०२३ यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।३७९.०२४ तदा हि को भवान् कोहमित्येतद्विफलं वचः ॥३७९.०२४ त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।३७९.०२५ अयञ्च भवतो लोको न सदेतन्नृपोच्यते ॥३७९.०२५ वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठिता ।३७९.०२६ का वृक्षसंज्ञा जातस्य दारुसंज्ञाथ वा नृप ॥३७९.०२६ वृक्षारूढो महाराजो नायं वदति चेतनः ।३७९.०२७ न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ॥३७९.०२७ शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।३७९.०२८ अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया ॥३७९.०२८ पुमान् स्त्री गौरयं वाजी कुञ्चरो विहगस्तरुः ।३७९.०२९ देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥३७९.०२९ जिह्वा ब्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।३७९.०३० एते नाहं यतः सर्वे वाङ्निपादनहेतवः ॥३७९.०३० किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।३७९.०३१ तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ॥३७९.०३१ पृष्ठ ३४१ पिण्डः पृथग्यतः पुंसः शिरःपाय्वादिलक्षणः ।३७९.०३२ ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ॥३७९.०३२ यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।३७९.०३३ तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ॥३७९.०३३ परमार्थभेदो न नगो न पशुर्नच पादपः ।३७९.०३४ शरीराश्च विभेदाश्च य एते कर्मयोनयः ॥३७९.०३४ यस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।३७९.०३५ तच्चान्यच्च नृपेत्थन्तु न सत्सम्यगनामयं ॥३७९.०३५ त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः।३७९.०३६ पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ॥३७९.०३६ त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।३७९.०३७ किमु पादादिकं त्वं वै तवैतत्किं महीपते ॥३७९.०३७ समस्तावयेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।३७९.०३८ कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।३७९.०३८ तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ॥३७९.०३८ रजोवाच श्रेयोऽर्थमुद्यतः प्रष्टुं कपिलर्षिमहं द्विज ।३७९.०३९ तस्यांशः कपिलर्षेस्त्वं मत्कृते ज्ञानदो भुवि ।३७९.०३९ ज्ञानवीच्युदछेर्यस्माद्यच्छ्रेयस्तच्च मे वद ॥३७९.०३९ ब्राह्मण उवाच भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।३७९.०४० श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ॥३७९.०४० देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।३७९.०४१ पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृप ॥३७९.०४१ विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।३७९.०४२ पृष्ठ ३४२ यज्ञादिका क्रिया न स्यात्नास्ति द्रव्योपपत्तिता ॥३७९.०४२ परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।३७९.०४३ एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥३७९.०४३ जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ।३७९.०४४ परं ज्ञानमयोऽसङ्गी गुणजात्यादिभिर्विभुः ॥३७९.०४४ निदाधऋतुसंवादं वदामि द्विज तं शृणु(१) ।३७९.०४५ ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्योऽभूत्पुलस्त्यजः ॥३७९.०४५ निदाघः प्राप्तविद्योऽस्मान्नगरे वै पुरे स्थितः ।३७९.०४६ देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ॥३७९.०४६ दिव्ये वर्षसहस्रेऽगान्निदाघमवलोकितुं ।३७९.०४७ निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ।३७९.०४७ भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साक्षया यतः ॥३७९.०४७ ऋतुरुवाच क्षुदस्ति यस्य भुतेऽन्ने तुष्टिर्ब्राह्मण जायते ।३७९.०४८ न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ॥३७९.०४८ क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।३७९.०४९ पृष्टोहं यत्त्वया ब्रूयां(२) तृप्तिरस्त्ये व मे सदा ॥३७९.०४९ पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।३७९.०५० अतोऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत्कथं(३) ॥३७९.०५० सोऽहं गन्ता(४) न चागन्ता नैकदेशनिकेतनः ।३७९.०५१ त्वं चान्यो न भवेन्नापि नान्यस्त्वत्तोऽस्मि वा प्यहं ॥३७९.०५१ टिप्पणी १ निदाघऋतुसंवादमद्वैतबुद्धये शृण्विति ख.. , ञ.. च २ ततः क्षुत्सम्भवाभावादिति ख.. , ञ.. च ३ कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथमिति ख.. , ञ.. च ४ भोक्तेति क.. पृष्ठ ३४३ मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभवेत् ।३७९.०५२ पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥३७९.०५२ ऋतुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।३७९.०५३ इहागतोऽहं यास्यामि परमार्थस्तवोदितः ॥३७९.०५३ एकमेवमिदं विद्धि न भेदः सकलं जगत् ।३७९.०५४ वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥३७९.०५४ ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।३७९.०५५ निदाघं नगरप्रान्ते एकान्ते स्थितमब्रवीत् ।३७९.०५५ एकान्ते स्थीयते कस्मान्निदाघं ऋतुरब्रवीत् ॥३७९.०५५ निदाघ उवाच भो विप्र जनसंवादो महानेष नरेश्वर ।३७९.०५६ प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ॥३७९.०५६ ऋतुरुवाच नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।३७९.०५७ कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ॥३७९.०५७ योऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुत्थितं ।३७९.०५८ अधिरूढो नरेन्द्रोऽयं परिवारस्तथेतरः(१) ॥३७९.०५८ गजो योऽयमधो ब्रह्मन्नुपर्येष स भूपतिः ।३७९.०५९ ऋतुराह गजः कोऽत्र राजा चाह निदाघकः ॥३७९.०५९ ऋतुर्निदाघ आरूढो दृष्टान्तं पश्य वाहनं ।३७९.०६० उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा ॥३७९.०६० ऋतुः(२) प्राह निदाघन्तं कतमस्त्वामहं वदे ।३७९.०६१ उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्ध्रुवम् ॥३७९.०६१ टिप्पणी १ आरूढोऽयं गजं राजा परलोकस्तथेतर इति ख.. , ञ.. च २ क.. पुस्तके सर्वत्र ऋभुरिति ऋतुस्थानीयः पाठः पृष्ठ ३४४ नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा ।३७९.०६२ ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।३७९.०६२ परमार्थं सारभूतमद्वैतं दर्शितं मया ॥३७९.०६२ ब्राह्मण उवाच निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।३७९.०६३ सर्वभूतान्यभेदेन ददृशे स तदात्मनि ॥३७९.०६३ अवाप मुक्तिं ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।३७९.०६४ एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ॥३७९.०६४ पीतनीलादिभेदेन यथैकं दृश्यते नभः ।३७९.०६५ भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक्पृथक् ॥३७९.०६५ अग्निरुवाच मुक्तिं ह्यवाप भवतो ज्ञानसारेण भूपतिः(१) ।३७९.०६६ संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ॥३७९.०६६ इत्याग्नेये महापुराणे अद्वैतव्रह्मविज्ञानं नमोनाशीत्यधिकत्रिशततमोऽध्यायः अध्याय {३८०} ॒शथाशीत्यधिकत्रिशततमोऽध्यायः गीतासारः अग्निरुवाच गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं ।३८०.००१ कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं(२) ॥३८०.००१ श्रीभगवानुवाच गतासुरगतासुर्वा न शोच्यो देहवानजः ।३८०.००२ आत्माजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥३८०.००२ टिप्पणी १ ज्ञानात्सौवीरभूपतिरिति ख.. , ञ.. च २ पठतां भुक्तिमुक्तिदमिति ख.. पृष्ठ ३४५ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।३८०.००३ सङ्गात्कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥३८०.००३ अम्मोहात्स्मृतिविभ्रंशो बुद्धिनाशात्प्रणश्यति ।३८०.००४ दुःसङ्गहानिः सत्सङ्गान्मोक्षकाभी च कामनुत् ॥३८०.००४ कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।३८०.००५ या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥३८०.००५ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।३८०.००६ आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३८०.००६ नैव तस्य कृते नार्थो नाकृते नेह कश्चनः ।३८०.००७ तत्त्ववित्तु महावहो गुणकर्मविभागयोः ॥३८०.००७ गुणा गुनेषु वर्तन्ते इति मत्वा न सज्जते ।३८०.००८ सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥३८०.००८ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।३८०.००९ ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः ॥३८०.००९ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।३८०.०१० सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥३८०.०१० ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।३८०.०११ शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥३८०.०११ न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ।३८०.०१२ देवी ह्येषा गुणमयी मम माया दुरत्यया ॥३८०.०१२ मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते ।३८०.०१३ आर्तो जिज्ञासुरर्थार्थो ज्ञानी च भरतर्षभ ॥३८०.०१३ चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।३८०.०१४ पृष्ठ ३४६ अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥३८०.०१४ भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।३८०.०१५ अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं ॥३८०.०१५ अधियज्ञोहमेवात्र देहे देहभृतां वर ।३८०.०१६ अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥३८०.०१६ यं यं भावं स्मरन्नन्ते त्यजेद्देहन्तमाप्नुयात् ।३८०.०१७ प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥३८०.०१७ ओमित्येकाक्षरं ब्रह्मवदन् देहं त्यजन्तथा ।३८०.०१८ ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥३८०.०१८ श्रीमन्तश्चोर्जिताः सर्वे ममांशाः(१) प्राणिनः स्मृताः ।३८०.०१९ अहमेको विश्वरूप इति ज्ञात्वा विमुच्यते ॥३८०.०१९ क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकोर्तितः ।३८०.०२० क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥३८०.०२० महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।३८०.०२१ इन्द्रयाणि देशैकञ्च पञ्च चेन्द्रियगोचराः ॥३८०.०२१ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।३८०.०२२ एतत्क्षेत्रं समासेन सविकारमुदाहृतं ॥३८०.०२२ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।३८०.०२३ आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥३८०.०२३ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।३८०.०२४ जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ॥३८०.०२४ आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।३८०.०२५ टिप्पणी १ ममाङ्गा इति ख.. पृष्ठ ३४७ नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥३८०.०२५ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।३८०.०२६ विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥३८०.०२६ अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं ।३८०.०२७ एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥३८०.०२७ ज्ञेयं यत्तत्प्रवक्ष्यामि यं ज्ञात्वामृतमश्नुते ।३८०.०२८ अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥३८०.०२८ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।३८०.०२९ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥३८०.०२९ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।३८०.०३० असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥३८०.०३० वहिरन्तश्च भूतानामचरञ्चरमेव च ।३८०.०३१ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥३८०.०३१ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।३८०.०३२ भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥३८०.०३२ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।३८०.०३३ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितं ॥३८०.०३३ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।३८०.०३४ अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥३८०.०३४ अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।३८०.०३५ तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥३८०.०३५ सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।३८०.०३६ प्रमादमोहौ तमसो भवतो ज्ञानमेव च ॥३८०.०३६ पृष्ठ ३४८ गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।३८०.०३७ मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥३८०.०३७ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययं ।३८०.०३८ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥३८०.०३८ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।३८०.०३९ अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां ॥३८०.०३९ न शौचं नापि वाचारो ह्यासुरीसम्पदोद्धवः ।३८०.०४० नरकत्वात्क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥३८०.०४० यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।३८०.०४१ आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं ॥३८०.०४१ दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं ।३८०.०४२ अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं ॥३८०.०४२ यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।३८०.०४३ यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥३८०.०४३ श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।३८०.०४४ देवादिपूजाहिंसादि वाङ्मयं तप उच्यते ॥३८०.०४४ अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।३८०.०४५ मानसं चित्तसंशुद्धेर्सौनमात्सविनिग्रहः ॥३८०.०४५ सात्त्विकञ्च तपोऽकामं फलाद्यर्थन्तु राजसं ।३८०.०४६ तामसं परपीडायै सात्त्विकं दानमुच्यते ॥३८०.०४६ देशादौ चैव दातव्यमुपकाराय राजसं ।३८०.०४७ आदेशादाववज्ञातं तामसं दानमीरितं ॥३८०.०४७ पृष्ठ ३४९ ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।३८०.०४८ यज्ञदानादिक कर्म बुक्तिमुक्तिप्रदं नृणां ॥३८०.०४८ अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलं ।३८०.०४९ भवत्यत्यागिनां(१) प्रेत्य न तु सन्न्यासिनां क्वचित् ॥३८०.०४९ तामसः कर्मसंयोगात्मोहात्क्लेशभयादिकात् ।३८०.०५० राजसः सात्त्विकोऽकामात्पञ्चैते कर्महेतवः ॥३८०.०५० अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।३८०.०५१ त्रिविधाश्च पृथक्चेष्टा दैवञ्चैवात्र पञ्चमं ॥३८०.०५१ एकं ज्ञानं सात्त्विकं स्यात्पृथग्ज्ञानन्तु राजसं ।३८०.०५२ अतत्त्वार्थन्तामसं स्यात्कर्माकामाय सात्त्विकं ॥३८०.०५२ कामाय राजसं कर्म मोहात्कर्म तु तामसं ।३८०.०५३ सीध्यसिद्ध्योः समः कर्ता सात्त्विको राजसोऽत्यपि ॥३८०.०५३ शठोऽलसस्तामसः स्यात्कार्यादिधीश्च सात्त्विकी ।३८०.०५४ कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥३८०.०५४ मनोधृतिः सात्त्विकी स्यात्प्रीतिकामेति राजसी ।३८०.०५५ तामसी तु प्रशोकादौ मुखं सत्त्वात्तदन्तगं ॥३८०.०५५ सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं ।३८०.०५६ अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं ॥३८०.०५६ स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।३८०.०५७ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥३८०.०५७ टिप्पणी १ भवत्ययोगिनामिति ख.. पृष्ठ ३५० ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।३८०.०५८ सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं ॥३८०.०५८ इत्याग्नेये महापुराणे गीतासारो नामाशीत्यधिकत्रिशततमोऽध्यायः ॥ अध्याय {३८१} अथैकाशीत्यधिकत्रिशततमोऽध्यायः यमगीता अग्निरुवाच यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे ।३८१.००१ पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां ॥३८१.००१ यम उवाच आसनं शयनं यानपरिधानगृहादिकम् ।३८१.००२ वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥३८१.००२ भोगेषु शक्तिः सततं तथैवात्मावलोकनं ।३८१.००३ श्रेयः परं मनुष्यानां कपिलोद्गीतमेव हि ॥३८१.००३ सर्वत्र समदर्शित्वं निर्मसत्वमसङ्गता ।३८१.००४ श्रेयः परं मनुष्यानां गीतं पञ्चशिखेन हि ॥३८१.००४ आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनं ।३८१.००५ श्रेयः परं मनुष्याणां गङ्गाविष्णुप्रगीतकं ॥३८१.००५ आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।३८१.००६ श्रेयः परं मन्ष्याणां जनकोद्गीतमेव च ॥३८१.००६ अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः ।३८१.००७ तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं ॥३८१.००७ पृष्ठ ३५१ कर्तव्यमिति यत्कर्म ऋग्यजुःसामसंज्ञितं ।३८१.००८ कुरुते श्रेयसे सङ्गान् जैगीषव्येण गीयते ॥३८१.००८ हानिः सर्वविधित्सानामात्मनः सुखहैतुकी ।३८१.००९ श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं ॥३८१.००९ कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं ।३८१.०१० कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥३८१.०१० प्रवृत्तञ्च निवृत्तञ्च कार्यं कर्मपरोऽब्रवीत् ।३८१.०११ श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः ॥३८१.०११ पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः ।३८१.०१२ ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥३८१.०१२ ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।३८१.०१३ तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ॥३८१.०१३ नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं ।३८१.०१४ नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित् ॥३८१.०१४ न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं ।३८१.०१५ अधश्चोर्धं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥३८१.०१५ इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् ।३८१.०१६ यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥३८१.०१६ अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं ।३८१.०१७ परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥३८१.०१७ यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं ।३८१.०१८ केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरं ॥३८१.०१८ इन्द्रादिनामभिः केचित्सूर्यं सोमञ्च कालकम् ।३८१.०१९ पृष्ठ ३५२ ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च ॥३८१.०१९ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः ।३८१.०२० सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥३८१.०२० ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् ।३८१.०२१ आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥३८१.०२१ बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ।३८१.०२२ इन्द्रयाणि हयानाहुर्विषयांश्चेषुगोचरान् ॥३८१.०२२ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।३८१.०२३ यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ॥३८१.०२३ न सत्पदमवाप्नोति संसारञ्चाधिगच्छति ।३८१.०२४ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ॥३८१.०२४ स तत्पदमवाप्नोति यस्माद्भूयो न जायते ।३८१.०२५ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ॥३८१.०२५ सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् ।३८१.०२६ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥३८१.०२६ मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ।३८१.०२७ महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥३८१.०२७ पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।३८१.०२८ एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥३८१.०२८ दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।३८१.०२९ यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥३८१.०२९ ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ।३८१.०३० ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥३८१.०३० पृष्ठ ३५३ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।३८१.०३१ यमाश्च नियमाः पञ्च शौचं सन्तोषसत्तपः ॥३८१.०३१ स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं ।३८१.०३२ प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥३८१.०३२ शुभे ह्येकत्र विषये चेतसो यत्प्रधारणं ।३८१.०३३ निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥३८१.०३३ पौनःपुन्येन तत्रैव विषयेष्वेव धारणा ।३८१.०३४ ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ॥३८१.०३४ घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।३८१.०३५ मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥३८१.०३५ आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा ।३८१.०३६ जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥३८१.०३६ अग्निरुवाच वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा ।३८१.०३७ आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥३८१.०३७ इत्याग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥ पृष्ठ ३५४ अध्याय {३८२} अथ द्व्यशीत्यधिकत्रिशततमोऽध्यायः आग्नेयपुराणमाहात्म्यं अग्निरुवाच आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया ।३८२.००१ सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ॥३८२.००१ ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः ।३८२.००२ छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः ॥३८२.००२ निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः ।३८२.००३ आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ॥३८२.००३ विद्या सैवार्थशास्त्राख्या देवान्तान्या हरिर्महान् ।३८२.००४ इत्येषा चापरा विद्या परिविद्याक्षरं परं ॥३८२.००४ यस्य भावोऽखिलं विष्णुस्तस्य नो बाधते कलिः ।३८२.००५ अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ॥३८२.००५ कृष्णमभ्यर्चयन्भक्त्या नैनसो भाजनं भवेत् ।३८२.००६ सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ॥३८२.००६ अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः ।३८२.००७ कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ॥३८२.००७ तद्ध्यानं यत्र गोविन्दः स कथा यत्र केशवः ।३८२.००८ तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥३८२.००८ न तत्पिता तु पुत्राय न शिष्याय गुरुर्द्विज ।३८२.००९ परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ॥३८२.००९ संसारे भ्रमता लभ्यं पुत्रदारधनं वसु ।३८२.०१० पृष्ठ ३५५ सुहृदश्च तथैवान्ये नोपदेशो द्विजेदृशः ॥३८२.०१० किं पुत्रदारैर्मित्रैर्वा किं मित्रक्षेत्रवान्धवैः ।३८२.०११ उपदेशः परो वन्धुरीदृशो यो विमुक्तये ॥३८२.०११ द्विविधो भूतमार्गीयं दैव आसुर एव च ।३८२.०१२ विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥३८२.०१२ एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं ।३८२.०१३ सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं ॥३८२.०१३ येषां गृहेषु लिखितमाग्नेयं हि पुराणकं ।३८२.०१४ पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ॥३८२.०१४ किं तीर्थैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः ।३८२.०१५ आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः ॥३८२.०१५ ये ददाति तिलप्रस्थं सुवर्णस्य च माषकं ।३८२.०१६ शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ॥३८२.०१६ अध्यायपठनञ्चास्य गोप्रदानाद्विशिष्यते ।३८२.०१७ अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ॥३८२.०१७ कपिलानां शते दत्ते यद्भवेज्ज्येष्ठपुष्करे ।३८२.०१८ तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ॥३८२.०१८ प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं ।३८२.०१९ आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ॥३८२.०१९ पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं ।३८२.०२० भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ॥३८२.०२० नोपसर्गा न चानर्था न चौरारिभयं गृहे ।३८२.०२१ तस्मन् स्याद्यत्र चाग्नेयपुराणस्य हि पुस्तकं ॥३८२.०२१ पृष्ठ ३५६ न गर्भहारिणीभीतिर्न च बालग्रहा गृहे ।३८२.०२२ यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ॥३८२.०२२ शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः ।३८२.०२३ ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥३८२.०२३ यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः ।३८२.०२४ ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ॥३८२.०२४ दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः ।३८२.०२५ यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ॥३८२.०२५ पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् ।३८२.०२६ आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै ॥३८२.०२६ प्रपूज्य गन्धपुष्पाध्यैरग्निष्टोमफलं लभेत् ।३८२.०२७ शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् ॥३८२.०२७ ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति ।३८२.०२८ गोसहस्रस्य शरदि फलं तत्पठतो ह्यृतौ ॥३८२.०२८ आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः ।३८२.०२९ सोऽर्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ॥३८२.०२९ यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः ।३८२.०३० लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करेऽस्ति हि ॥३८२.०३० इति कालाग्निरूपेण गीतं मे हरिणा पुरा ।३८२.०३१ आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् ।३८२.०३१ विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि ॥३८२.०३१ वसिष्ठ उवाच व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं ।३८२.०३२ कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ॥३८२.०३२ पृष्ठ ३५७ सार्धं देवैश्च मुनिभिर्मह्यं सर्वाथदर्शकं ।३८२.०३३ पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं ॥३८२.०३३ यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि ।३८२.०३४ श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ॥३८२.०३४ सर्वपापविनिर्मुक्तः प्राप्रकामो दिवं व्रजेत् ।३८२.०३५ लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ॥३८२.०३५ स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् ।३८२.०३६ एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ॥३८२.०३६ तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं ।३८२.०३७ शुकाद्यैर्मुनिभिः सर्धं श्रोतुकामैः पुराणकं ॥३८२.०३७ आग्नेयं पठितं ध्यातं शुभं स्याद्भुक्तिमुक्तिदं ।३८२.०३८ अग्नये तु नमस्तस्मै येन गीतं पुरानकं ॥३८२.०३८ व्यास उवाच वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं ।३८२.०३९ पराविद्यापराविद्यास्वरूपं परमं पदम् ॥३८२.०३९ आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः ।३८२.०४० ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ॥३८२.०४० विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः ।३८२.०४१ अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ॥३८२.०४१ सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः ।३८२.०४२ लिखन्तो लेखयन्तश्च निष्पापश्च श्रियं गताः ॥३८२.०४२ शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं ।३८२.०४३ रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ॥३८२.०४३ श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश्च पुराणकम् ।३८२.०४४ पृष्ठ ३५८ सूत उवाच व्यास प्रसादादाग्नेयं पुराणं श्रुतमादरात् ॥३८२.०४४ आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः ।३८२.०४५ भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ॥३८२.०४५ तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् ।३८२.०४६ अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ॥३८२.०४६ ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् ।३८२.०४७ नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ॥३८२.०४७ नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः ।३८२.०४८ नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ॥३८२.०४८ नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः ।३८२.०४९ नास्मात्परो ह्यागमोऽस्ति नास्माद्विद्या परास्ति हि ॥३८२.०४९ नास्मात्परः स्यात्सिद्धन्तो नास्मात्परममङ्गलम् ।३८२.०५० नास्मात्परोऽस्ति वेदान्तः पुराणं परमन्त्विदं ॥३८२.०५० नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् ।३८२.०५१ आग्नेये हि पुराणेऽस्मिन् सर्वविद्याः प्रदर्शिताः ॥३८२.०५१ सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह ।३८२.०५२ हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ॥३८२.०५२ आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया ।३८२.०५३ पवित्रारोहणादीनि प्रतिमालक्षणादिकं ॥३८२.०५३ प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः ।३८२.०५४ शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ॥३८२.०५४ मण्डलानि च वास्तुश्च मन्ताणि विविधानि च ।३८२.०५५ प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ॥३८२.०५५ पृष्ठ ३५९ गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः ।३८२.०५६ गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं ॥३८२.०५६ ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः ।३८२.०५७ मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ॥३८२.०५७ अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं ।३८२.०५८ राजधर्मा दानधर्मा व्रतानि विविधानि च ॥३८२.०५८ व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं ।३८२.०५९ सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ॥३८२.०५९ गान्धर्ववेदोऽर्थशास्त्रं मीमांसा न्यायविस्तरः ।३८२.०६० पुराणसंख्यामाहत्म्यं छन्दो व्यकरणं स्मृतं ॥३८२.०६० अलङ्कारो विघण्डुश्च शिक्षाकल्प इहोदितः स्मृतः ।३८२.०६१ नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ॥३८२.०६१ वेदान्तं ब्रह्मविज्ञानं योगो ह्यष्टाङ्ग ईरितः ।३८२.०६२ स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ॥३८२.०६२ ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं ।३८२.०६३ सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ॥३८२.०६३ इदं पञ्चदशसोहस्रं शतकोटिप्रविस्तरं ।३८२.०६४ देवलोके दैवतैश्च पुराणं पठ्यते सदा ॥३८२.०६४ लोकानां हितकामेन संक्षिप्योद्गीतमग्निना ।३८२.०६५ सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः ॥३८२.०६५ शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि ।३८२.०६६ लिखेल्लेखापयेद्वापि युजयेत्कीर्तयेदपि ॥३८२.०६६ पुराणपाठकञ्चैव पूजयेत्प्रयतो नृपः ।३८२.०६७ पृष्ठ ३६० गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ॥३८२.०६७ तं संपूज्य लभेच्चैव पुराणश्रवणात्फलं ।३८२.०६८ पुराणान्ते च वै कुर्यादवश्यं द्विजभोजनं ॥३८२.०६८ निर्मलः प्राप्तसर्वार्थः सकुलः स्वर्गमाप्नुयात् ।३८२.०६९ शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ॥३८२.०६९ पट्टिकाबन्धवस्त्रादि दद्याद्यः स्वर्गमाप्नुयात् ।३८२.०७० यो दद्याद्ब्रह्मलोकी स्यात्पुस्तकं यस्य वै गृहे ॥३८२.०७० तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् ।३८२.०७१ यूयं समरत चाग्नेयं पुराणं रूपमैश्वरं ।३८२.०७१ सूतो गतः पुजितस्तैः शौनकाद्या हरिं यायः ॥३८२.०७१ इत्याग्नेये महापुराणे आग्नेयपुराणमाहात्म्यं नाम द्व्यशीत्यधिकत्रिशततमोऽध्यायः ॥ समाप्तमाग्नेयं पुराणं पृष्ठ ३६१ अथाग्निपुराण परिशिष्टम् अग्निपुराणस्य ककारादिचिह्नितदशसंख्यकादर्शपुस्तकानां मध्ये नवसु आदर्शपुस्तकेषु यमगीताध्यायात्परं पुराणमाहात्म्याध्यायेन पुस्तकं सम्पूर्णम् । गचिह्नितपुस्तके तु यमगीताध्यायात्परं अतिरिक्तत्रयस्त्रिंशत्संख्यकसृष्टिप्रकरणाद्यध्याया वर्तन्ते । उक्ताध्यायानां नवसु आदर्शपुस्तकेषु अविद्यमानत्वात्प्रमाण्यं सन्दिग्धम् । प्रामाण्येपि स्थानविशेषे विलुप्ताक्षरपरिशुद्धगचिह्नितैकमात्रादर्शपुस्तकमवलम्ब्य उक्तातिरिक्ताध्यायात्रमुद्रापणे समर्थो नाभूवम् । परन्त्वेतद्विज्ञापनाय गचिह्नितादर्शपुस्तकमात्रस्थितातिरिक्त कतिपयाध्याया यथाशक्ति परिशोध्य परिशिष्टरूपेण मुद्रापिताः । गचिह्नितादर्शपुस्तकस्य विलुप्ताक्षरत्वादपरिशुद्धत्वाच्च अस्य परिशिष्टस्य वहुषु स्थानेषु असाधुपाठा वर्तन्ते इति अध्याय {१} ॒श्प्रथमोऽध्यायः सूत उवाच ब्रह्मा भूत्व जगत्सृष्टौ नरसिंहः प्रवर्तते ।*१.००१ तथा ते कथयिष्यामि भरद्वाज निबोध मे ॥*१.००१ नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः ।*१.००२ उत्पन्नः प्रोह्यते प्रियप्रियामरोपचारतः(१) ॥*१.००२ टिप्पणी १ पाठोऽयमादर्शाक्षरविलोपेन शीधयितुमशक्यः पृष्ठ ३६२ निजेन तस्य मानेन आयुर्वर्षशतं स्मृतं ।*१.००३ कालश्च विष्णुर्यस्तेन तस्यायुः परिगण्यते ॥*१.००३ अन्येषाञ्चैव भूतानां चराणामचराश्च ये ।*१.००४ भूमिमृत्सागरादीनामशेषाणाञ्च सत्तम ॥*१.००४ अष्टादश निमेषाश्च काष्ठैका परिकीर्तिता ।*१.००५ काष्ठास्त्रिंशत्कलास्त्रिंशत्कला ज्ञेया मुहूर्तकं ॥*१.००५ तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतं ।*१.००६ अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥*१.००६ तैः षडभिरयनं मासैर्द्वेऽयने दक्षिणोत्तरे ।*१.००७ अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनं ॥*१.००७ अयनद्वयञ्च वर्षञ्च मर्त्यानां परिकीर्तितं ।*१.००८ नृणां मासः पितॄणान्तु अहोरात्रमुदाहृतं ॥*१.००८ वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः ।*१.००९ दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितं ॥*१.००९ चतुर्दर्शद्वादशभिस्तद्विभागं निबोध मे ।*१.०१० चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमं ॥*१.०१० दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ।*१.०११ तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते ॥*१.०११ सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः ।*१.०१२ सन्ध्यासन्ध्यांशयोर्मध्ये यः कालो वर्तते द्विज ॥*१.०१२ युगाख्यं स तु विज्ञेयः कृतत्रे तादिसंज्ञितं ।*१.०१३ कृतं त्रेता द्वापरञ्च कलिश्चेति चतुयुगं ॥*१.०१३ प्रोच्यते तत्सहस्रञ्च ब्रह्मणो दिवसं द्विज ।*१.०१४ पृष्ठ ३६३ ब्रह्मणो दिवसे ब्रह्मन्मनवश्च चतुर्दश ॥*१.०१४ भवन्ति प्रतिमानञ्च तेषां कालकृतं शुभं ।*१.०१५ सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ॥*१.०१५ एककाले हि सृज्यन्ते संक्रियन्ते च पूर्ववत् ।*१.०१६ चतुर्युगानां सङ्ख्याता साह्येकान्तेकसप्तती ॥*१.०१६ मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज ।*१.०१७ अष्ठौ शतसहस्राणि दिव्यया सङ्ख्यया सूत(१) ॥*१.०१७ एकपञ्चाशत्तथान्यानि सप्त चान्यानि वै मुने ।*१.०१८ विंशतिश्च सहस्राणि कालोयं साधिकः स्मृतः ॥*१.०१८ ब्राह्ममेवमहर्ज्ञेयमेतदेवानुकीर्तितं ।*१.०१९ एतस्मिन् वै स मनसा सृष्ट्वा देवांस्तथा पितॄन् ॥*१.०१९ गन्धर्वान् दानवान् यक्षान् राक्षसान् गुह्यकांस्तथा ।*१.०२० ऋषीन् विद्याधरांश्चैव मनुष्यांश्च पशूंस्तथा ॥*१.०२० पक्षिणः स्थावरांश्चैव पिपीलिकभुजङ्गमान् ।*१.०२१ चातुर्वर्ण्यं तथा सृष्टं नियुज्याधरकर्मणि ॥*१.०२१ पुनर्दिनान्ते त्रैलोक्यमपसंहृत्य स प्रभुः ।*१.०२२ शेते सोऽनन्तशयने तावतीं रात्रिमव्ययः ॥*१.०२२ तस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ।*१.०२३ तस्मिन्मत्स्यावतारोऽभून्मन्थनार्थं महोदधेः ॥*१.०२३ तद्वद्वराहकल्पश्च तृतीयः परिकल्पितः ।*१.०२४ तत्र विष्णुः स्वयं वाराहं वपुरास्थितः ॥*१.०२४ टिप्पणी १ पाठोऽयं न साधुः पृष्ठ ३६४ सृष्ट्वा जगद्व्योम धरान्तु तोयं प्रजास्तु सृष्ट्वा सकलास्तथेशः ।*१.०२५ नैमित्तिकाख्ये प्रलये समस्तं हृत्वावशेते हरिरादिदेवः ॥*१.०२५ इत्याग्नेये महापुराणे सृष्टिप्रकरणं नाम प्रथमोऽध्यायः अध्याय {२} अथ द्वितीयोऽध्यायः सूत उवाच अत्र सुप्तस्य देवस्य नाभौ पद्ममजायत ।*२.००१ तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥*२.००१ ब्रहोत्पन्नः स तेनोक्तः प्रजाः सृज महामते ।*२.००२ एवमुक्त्वा तिरोभावं गतो नारयणः प्रभुः ॥*२.००२ तथेत्युक्तं गतं देवं विष्णुं ब्रह्मा विचिन्तयन् ।*२.००३ आस्ते किञ्चिज्जगद्धेतु नाध्यगच्छत किञ्चन ॥*२.००३ तावत्तस्य महान् क्रोधो ब्रह्मणोऽभून्महात्मनः ।*२.००४ ततो रुद्रः समुत्पन्नस्तस्याङ्के रोषसम्मवः ॥*२.००४ रुदन् स कथितस्तेन ब्रह्मणाव्यक्तजन्मना ।*२.००५ नाम मे देहि चेद्युक्तन्तस्य रुद्रेत्यसौ ददौ ॥*२.००५ सोऽपि तेन सृजम्वेति प्रोक्तो लोकमिमं पुनः ।*२.००६ असकृच्छ्रान्तसलिले ससर्ज तपसे धृतः ॥*२.००६ पृष्ठ ३६५ तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिं ।*२.००७ ब्रह्मा ससर्ज भूतेशो दक्षिणात्तिष्ठतोऽपरं ॥*२.००७ दक्षं वामे ततोत्तिष्ठेत्तस्य पत्नीमजीजनत् ।*२.००८ स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुं ॥*२.००८ तस्मात्सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तथा ।*२.००९ इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम ।*२.००९ सृजतो जगदीशस्य किम्भूयः श्रोतुमिच्छसि ॥*२.००९ भरद्वाज उवाच संक्षेपेणैतदाख्यातं त्वया मे लोमहर्षण ।*२.०१० विस्तरेण पुनर्व्रूहि आदिसृष्टिं महामते ॥*२.०१० सूत उवाच तथैतदण्डावसाने निशासूप्तोत्थितः प्रभुः ।*२.०११ सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥*२.०११ नारायणः परेणार्च्यः पूर्वेषामपि पूर्वजः ।*२.०१२ ब्रह्मस्वरूपो भगवाननादिः सर्वसम्भवः ॥*२.०१२ इमञ्चे देहवन्तोहा(१) श्लोकं नारायणं प्रति ।*२.०१३ ब्रह्मस्वरूपिनं देवं जगतः प्रभवाव्ययं ॥*२.०१३ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।*२.०१४ अयनं तस्य तत्पूर्वं तेन नारायणः स्मृतः ॥*२.०१४ सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।*२.०१५ अवृद्धिपूर्वकन्तस्य प्रादुर्भूतमहोमयः ॥*२.०१५ तमो मोहो महामोहस्तामिखाद्यजसंज्ञकः(२) ।*२.०१६ अविद्याः पञ्च पूर्वेषां प्रादुर्भूता महात्मनः ॥*२.०१६ टिप्पणी १ आदर्शाक्षरविलोपात्पाठोऽयं शोधयितुमशक्यः २ पाठोऽयं न साधुः पृष्ठ ३६६ पञ्चधावस्थितः सर्गो ध्यायतः प्रतिबोधनात् ।*२.०१७ मुख्यसर्गः स विज्ञेयः सर्गविद्भिर्विचक्षणैः ॥*२.०१७ पुनरन्यन्तथा तस्य ध्यायतः सर्गमुत्तमं ।*२.०१८ तिर्यक्श्रोतः समुत्पन्नस्तिर्यक्श्रोतं ??? ??? स्मृतः ॥*२.०१८ पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते ।*२.०१९ तमप्यसाधकं मत्वा तिर्यकश्रोतश्चतुर्मुखः ॥*२.०१९ ऊर्ध्वश्रोतस्तृतीयस्तु पार्थिवोर्ध्वमवर्तत ।*२.०२० ततोर्ध्वचारिणो देवाः सहसर्गसमुद्भवाः ॥*२.०२० यदा तुष्टो न सर्गञ्च तदा तस्थौ प्रजापतिः ।*२.०२१ असाधकांस्तु तान्मत्वा मुख्यसर्गसमुद्भवान् ॥*२.०२१ ततः स चिन्तयन् विप्र आर्वाक्श्रोतस्तु स स्मृतः ।*२.०२२ अर्वाक्श्रोतस्तथोत्पन्ना मनुष्याः साधका मताः ॥*२.०२२ ते च प्रकाशवहनास्तमोद्रिजा रजोधिकाः ।*२.०२३ तस्मात्ते दुःखवहना भूयो भूयश्च कारिणः ॥*२.०२३ इत्येते कथिताः सर्गाः ते तत्र मुनिसत्तम ।*२.०२४ प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः ॥*२.०२४ वैकारिकस्तृतीयस्तु समह ऐन्त्रियकः स्मृतः ।*२.०२५ मुख्यसर्गः चतुर्थस्तु ??? ??? ??? स्थावराः स्मृताः ॥*२.०२५ तिर्यक्श्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ।*२.०२६ ततोर्ध्वश्रोतषां षष्ठो देवसर्गस्तु सप्तमः ॥*२.०२६ ततोर्वाक्श्रोतसः श्रेष्ठसप्तमः सप्तमानुषः ।*२.०२७ अष्टमोनुग्रहः सर्गः स सात्त्विकस्तामसो हि सः ॥*२.०२७ नवमो रुद्रसर्गस्तु नवसर्गाः प्रजापतेः ।*२.०२८ पृष्ठ ३६७ पञ्चैते वैकृताः सर्गाः प्राकृतास्तु प्रियाः स्मृताः ॥*२.०२८ प्राकृतावैकृताश्चैव जगतोमूलहेतवः ।*२.०२९ सृजतो ब्रह्मणः सृष्टिरुत्पन्ना ये मयेरिताः ॥*२.०२९ ततो विकारस्तु परापवेशः शक्त्या प्रविश्याथ ससर्ज सर्वं ।*२.०३० नारायणः सर्वगरैकरूपः ब्रह्मादिरूपैर्जगदेकनाथः ॥*२.०३० इत्याग्नेये महापुराणे सृष्टिप्रकरणं नाम द्वितियोऽध्यायः अध्याय {३} अथ तृतीयोऽध्यायः सृष्टिप्रकरणं भरद्वाज उवाच नवधा सृष्टिरुत्पाना ब्रह्मनोऽव्यक्तजन्मनः ।*३.००१ कथं सा ववृधे सूत एतत्कथय मेऽधुना ॥*३.००१ सूत उवाच प्रथमं ब्रह्मणा सृष्टा रुद्रस्यानु तपोधनाः ।*३.००२ सनकादयश्च ये सृष्टा मरीच्यादय एव च ॥*३.००२ मरीचिरत्रिश्च तथा अङ्गिराः पुलहःकतुः ।*३.००३ पुनस्त्यश्च महातेजाः प्रचेता भृगुरेव च ॥*३.००३ नारदो दशमश्चैव वसिष्ठश्च महाद्युतिः ।*३.००४ सनकादयो निवृत्त्याख्ये ते च छर्मे नियोजिताः ॥*३.००४ पृष्ठ ३६८ प्रवृत्त्याख्ये मरीच्याद्या मोक्षैके नारदो मुनिः ।*३.००५ योऽसौ प्रजापतिस्थस्य दक्षो नामाङ्गसम्भवः ॥*३.००५ तस्य दौहित्रवंशेन जगदेतच्चराचरं ।*३.००६ देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः ॥*३.००६ सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।*३.००७ चतुर्विधानि भूतानि स्थावराणि चराणि च ॥*३.००७ वृद्धिं गतानि तान्येव मनुसर्गोद्भवानि च ।*३.००८ मनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः ।*३.००८ वसिष्ठाद्या महाभागा ब्रह्मणो मानसोद्भवाः ॥*३.००८ सर्गेषु भूतानि वियन्मुखानि कालेन चासौ सृजते परात्मा ।*३.००९ स एव पश्चा ??? ??? राज्यरूपी मुनिस्वरूपी च सृजत्यनन्तः ॥*३.००९ इत्याग्नेये महापुराणे सृष्टिप्रकरणं नाम त्रितीयोऽध्यायः अध्याय {४} अथ चतुर्थोऽध्यायः सृष्टिप्रकरणं भरद्वाज उवाच रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते ।*४.००१ अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः ॥*४.००१ पृष्ठ ३६९ मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् ।*४.००२ ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महागते ॥*४.००२ सूत उवाच रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तं ।*४.००३ प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु ॥*४.००३ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।*४.००४ प्रादुरासीत्प्रभोरङ्गे कुमारो नीललोहितः ॥*४.००४ अर्धनारीश्वरवपुः प्रचण्डोऽति शरीरवान् ।*४.००५ तेजसा भासयन् सर्वा दिशश्च विदिशस्तथा ॥*४.००५ तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः ।*४.००६ विभज्यात्मानमद्य त्वं मम वाक्यान्महामते ॥*४.००६ इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् ।*४.००७ स्त्रीभावं पुरुषत्वञ्च पृथक्पृथगथाकरोत् ॥*४.००७ विभेद पुरुषत्वञ्च दशधा वैकथा तु सः ।*४.००८ तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥*४.००८ अजैकपादहिर्व्रध्नः कपाली रुद्र एव च ।*४.००९ हरश्च वहुरूपश्च त्र्यम्बकश्चापराजितः ॥*४.००९ वृषाकपिश्च शम्भुश्च कपर्दो रैवतस्तथा ।*४.०१० एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥*४.०१० स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा ।*४.०११ तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता ॥*४.०११ तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा ।*४.०१२ तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् ॥*४.०१२ तपोबलेन विप्रेन्द्र भूतानि विविधानि च ।*४.०१३ पृष्ठ ३७० पिशाचान् कश्मलांश्चैव सिंहोष्ट्रमकराननान् ॥*४.०१३ वेतालप्रमुखानन्यानन्यांश्चैव सहस्रशः ।*४.०१४ तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह(१) ॥*४.०१४ विनायकानां रुद्राणां व्रिंशत्कोट्यर्धमेव च ।*४.०१५ नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च ॥*४.०१५ एवम्प्रकारो रुद्रोऽसौ मया ते कीर्तितः प्रभुः ।*४.०१६ अनुसर्गं मरीच्यादेः कथयामि निबोध मे ॥*४.०१६ देवद्याः स्थावरान्ताश्च प्रजाः सृष्टाः स्वयम्भुवा ।*४.०१७ यदाX स्यX ताः सर्वाः नाभ्यवर्धन्त धीमतः ॥*४.०१७ तदा स मानसान् पुत्रान् सदृशानात्मनोऽसृजत् ।*४.०१८ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ॥*४.०१८ प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं ।*४.०१९ नव ब्रह्मण इत्येते पुराणे निश्चयं गताः ॥*४.०१९ अग्निनश्च पितरश्चैव ब्रह्मपुत्रो तु मानसौ ।*४.०२० सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं ॥*४.०२० शतरूपाञ्च सृष्ट्वा तु कन्यां स मनवे ददौ ।*४.०२१ तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥*४.०२१ प्रियव्रतोत्तानपादौ प्रसुतीञ्चैव कन्यकां ।*४.०२२ ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां ॥*४.०२२ प्रसूतिश्च तदा दक्षाच्चत्वारो विंशतिस्तथा ।*४.०२३ ससर्ज कन्यकास्तासां शृणु नामानि मेऽधुना ॥*४.०२३ श्रद्धा सूतिर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।*४.०२४ टिप्पणी १ पाठोऽयं न साधुः पृष्ठ ३७१ बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥*४.०२४ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।*४.०२५ श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः ॥*४.०२५ धर्मस्य पुत्रपौत्राद्यैर्धर्मवंशो विवर्धितः ।*४.०२६ तासु शिष्टा यवीयस्यस्तासां नामानि कीर्तये ॥*४.०२६ सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा ।*४.०२७ सन्नतिश्चाथ सत्या च उर्जा ख्यातिर्द्विजोत्तम ॥*४.०२७ स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता ।*४.०२८ एताश्च दत्ता दक्षेण ऋषीणां भावितात्मनां ॥*४.०२८ मरीच्यादीनाञ्च ये पुत्रास्तानहं कथयामि ते ।*४.०२९ पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं ॥*४.०२९ स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा ।*४.०३० सिनीवाली कुहश्चैव राका चानुमतिस्तथा ॥*४.०३० अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् ।*४.०३१ सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनं ॥*४.०३१ प्रीत्यां पुलस्त्यभार्यायां दादानिस्तत्सुतोऽभवत् ।*४.०३२ तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः ॥*४.०३२ ??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः ।*४.०३३ येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ ॥*४.०३३ ब्रह्माद्यैः प्रार्थितो देवैरवतारमिहाकरोत् ।*४.०३४ कर्दमश्चाम्बरीषश्च सहिष्णुश्चे सुतत्रयम् ॥*४.०३४ क्षमा तु सुसुवे भार्या पुलस्त्यस्य प्रजापतेः ।*४.०३५ पृष्ठ ३७२ क्रतोस्तु सत्वतिर्भार्या वालिखिल्वानसूयत ॥*४.०३५ षष्टि तानि सहस्रानि ऋषीणामूर्ध्वरेतसां ।*४.०३६ अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां ॥*४.०३६ प्रचेतसोऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः ।*४.०३७ जातास्तत्पुत्रपौत्राश्च शतशोऽथ सहस्रशः ॥*४.०३७ उर्जायाञ्च वसिष्ठस्य सप्ताजायन्त वै सुताः ।*४.०३८ राजा चोर्ध्ववाहुश्च सरनश्चानघन्तिमे(१) ॥*४.०३८ सुर्रूपाः शुक्र इत्येते सर्वे सप्तर्षयोऽभवन् ।*४.०३९ भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा ॥*४.०३९ तथा धाताविधातार्रौ खात्यां जातौ सुतौ भृगोः ।*४.०४० आयतिर्नियतिश्चैव मेरोः कन्ये सुशोभने ॥*४.०४० धाताविधात्रोस्ते भार्ये तयोर्जातौ सुताबुभौ ।*४.०४१ प्राणश्चैवमृकण्डुश्च मार्कण्डेयो मृकण्डुजः ॥*४.०४१ येन मृत्युर्जितो विप्र पुरा नारायणाय या ।*४.०४२ ततो देवशिवा जज्ञे प्राणस्यापि सुतोऽभवत् ॥*४.०४२ द्युतिमानिति विख्यातः सञ्जयस्तत्सुतोऽभवत् ।*४.०४३ ततो वंशो महाभाग भार्गवो विस्तरं गतः ॥*४.०४३ यश्चासावग्निनामा च ब्रह्मणस्तनयोऽग्रजः ।*४.०४४ तस्मात्स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः ॥*४.०४४ पावकं पवमानञ्च शुचिञ्चापि जलाशिनं ।*४.०४५ तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् ॥*४.०४५ टिप्पणी १ पाठोऽयं आदर्शदोषेणापरिशुद्धः पृष्ठ ३७३ कथ्यन्ते वहुशश्चैते पिता पौत्रत्रयञ्च यत् ।*४.०४६ एवमेकोनपञ्चाशदन्वयात्परिकीर्तिताः ॥*४.०४६ पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।*४.०४७ तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा ॥*४.०४७ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।*४.०४८ यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥*४.०४८ भूतानि मनसा पूर्वं दक्षX ??? असृजन्सुने ।*४.०४९ देवानृषीन् सगन्धर्वानसुरान् पन्नगांस्तदा ॥*४.०४९ पदास्य सृजमानस्य न व्यवर्धन्त वै प्रजाः ।*४.०५० तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥*४.०५० मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।*४.०५१ असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः ॥*४.०५१ षष्टि दक्षोऽसृजत्कन्या वैरिण्यामितिं नः श्रुतिः ।*४.०५२ ददौ स दश धर्माय कश्यपाय त्रयोदश ॥*४.०५२ सप्तविंशति सोमाय चतस्रो विष्णुनेमिने ।*४.०५३ द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा ॥*४.०५३ द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु ।*४.०५४ विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत ॥*४.०५४ मरुत्यान्तु मरुत्वन्तो वसोऽस्तु वसवः स्मृताः ।*४.०५५ भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥*४.०५५ नद्यायाञ्चैव घोपाख्यो नागवीथ्याञ्च जामिजाः ।*४.०५६ पृथिवीविषयं पूर्वमरुन्धत्यां व्यजायत ॥*४.०५६ पृष्ठ ३७४ सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते ।*४.०५७ ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः ॥*४.०५७ वसवोऽष्टौ समाख्यातास्तेषां नामानि मे शृणु ।*४.०५८ आपो ध्रवश्च सोमश्च धरश्चैवानिलोऽनलः ॥*४.०५८ प्रत्यूषश्च प्रभाषश्च वसवोऽष्टौ प्रकीर्तिताः ।*४.०५९ तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥*४.०५९ साध्याश्च वहवः प्रोक्तास्तत्पुत्राश्च सहस्रशः ।*४.०६० अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥*४.०६० सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा ।*४.०६१ कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥*४.०६१ अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः ।*४.०६२ तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥*४.०६२ मर्गोऽंशुरर्यमान् चैव मित्रोऽथ वरुणस्तथा ।*४.०६३ सविता चैव धाता च विवस्वांश्च महामते ॥*४.०६३ त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते ।*४.०६४ दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं ॥*४.०६४ हिरण्याक्षो महाकायो वाराहेण तु यो हतः ।*४.०६५ अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः ॥*४.०६५ अरिष्टायान्तु गन्धर्वाज्जज्ञिरे . . . . . ।*४.०६६ सुरसायामथोत्पन्ना विद्याधरगणा वहुः ॥*४.०६६ गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः ।*४.०६७ विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ ॥*४.०६७ पृष्ठ ३७५ गरुडो देवदेवस्य विष्णोरमिततेजसः ।*४.०६८ वाहनत्वं गतः प्रीत्या अरुणः सूर्यासारथिः ॥*४.०६८ ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान्निबोध मे ।*४.०६९ अश्व+उष्ट्रा गर्दभाश्च हस्तिनो गवया मृगाः ॥*४.०६९ क्रोधायां जज्ञिरे तद्वत्पशवो दुष्टजातयः ।*४.०७० इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः ॥*४.०७० खसा तु यक्षरक्षांसि मुनेरप्सरसस्तथा ।*४.०७१ कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः ॥*४.०७१ सप्तविंशति याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।*४.०७२ तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज ॥*४.०७२ अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।*४.०७३ वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः ॥*४.०७३ प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः ।*४.०७४ कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥*४.०७४ एते युगसहस्रान्ते जायन्ते पुनरेव हि ।*४.०७५ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ॥*४.०७५ एतेषां पुत्रपौत्राद्यैर्वृद्धा सृष्टिः प्रजापतेः ।*४.०७६ स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः ॥*४.०७६ एता विभृतयो विप्र मया ते परिकीर्तिताः ।*४.०७७ कथिता दक्षकन्यानां मया तेऽपत्यसन्ततिः ।*४.०७७ श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् ॥*४.०७७ सर्गानुसर्गौ कथितौ मया ते समासतः सृष्टिविवृद्धिहेतोः ।*४.०७८ पृष्ठ ३७६ पठन्ते ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला भवन्ति च ॥*४.०७८ इत्याग्नेये महापुराणे सृष्टिप्रकरणं नाम चतुर्थोऽध्यायः ॥ अध्याय {५} अथ पञ्चमोऽध्यायः वासिष्ठस्य मित्रावरुणपुत्रत्वकथनं सूत उवाच सृष्टिस्ते कथिता विष्णोर्मया ते जगतो द्विज ।*५.००१ देवदानवयक्षाद्या यथोत्पन्ना महात्मना ॥*५.००१ यमुदिश्य त्वया पृष्ठः पुराहमृषिसन्निधौ ।*५.००२ मित्रावरुणपुत्रत्वं वसिष्ठस्य कथन्त्विति ॥*५.००२ तदहं कथयिष्यामि पुण्याख्यानं पुरातनं ।*५.००३ शृणुष्वैकाग्रमनसा भरद्वाज मयेरितं ॥*५.००३ सर्वधर्मार्थतत्वज्ञः सर्ववेदिदांवरः ।*५.००४ पारागः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥*५.००४ तेन दत्ताः शुभाः कन्याः कश्यपाय त्रयोदश ।*५.००५ तासां नामानि वक्ष्यामि निबोध च ममाधुना ॥*५.००५ अदितिर्दितिर्दनुः काष्ठा मुहूर्ता सिंहिका मुने ।*५.००६ स्रुता क्रोष्टा च सुरभिर्विनता सुरसा ॥*५.००६ कद्रुश्च सुरसा चैव यातुदेवी शुनी स्मृता ।*५.००७ दक्षस्यैता दुहितरस्ताः प्रादात्कश्यपाय सः ॥*५.००७ पृष्ठ ३७७ तासां ज्येष्ठा वरिष्ठा च अदितिर्नामनामतः ।*५.००८ अदितिः सुसुवे पुत्रान् द्वादशाग्निसमप्रभान् ॥*५.००८ तेषां नामानि वक्ष्यामि शृणुत द्विजसत्तमाः ।*५.००९ यैरिदं वासवं नक्तं वर्तते क्रमशः सदा ॥*५.००९ भर्गोऽंशुश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।*५.०१० सविता चैव धाता च विवस्वांश्च महामत ॥*५.०१० त्वष्टा पूषा ततैवेन्द्रो विष्णुर्द्वादशमः स्मृतः ।*५.०११ एते वै द्वादशादित्या वर्षन्तिपतन्ति च ॥*५.०११ तस्यास्तु मध्यमः पुत्रो वरुणो नामनामतः ।*५.०१२ लोकपाल इतिख्यातो वारुण्यां दिशि शब्द्यते ॥*५.०१२ पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते ।*५.०१३ जातरूपमयः श्रीमानस्तो नाम शिलोच्चयः ॥*५.०१३ सर्वरत्नमयैः शृङ्गैः धातुप्रस्रवणान्वितैः ।*५.०१४ संयुक्तोभाति शैलोऽसौ नानारत्नमयः शुभः ॥*५.०१४ महोदरीगुहाभिश्च सिंहसार्दूलनादितः ।*५.०१५ नानाविविक्तभूमीषु देवगन्धर्वसेवितः ॥*५.०१५ यस्मिन् गते दिनकरे तमसा पूर्यते जगत् ।*५.०१६ तस्य शृङ्गे महादिव्या जाम्बुनदमयी शुभा ॥*५.०१६ रम्या मणिमयैस्तम्भैर्विहिता विश्वकर्मणा ।*५.०१७ पुरी सुखावती नाम समृद्धा भोगसाधनैः ॥*५.०१७ तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा ।*५.०१८ पाति सर्वानिमान् लोकान्नियुक्तो ब्रह्मणा स्वयं ॥*५.०१८ पृष्ठ ३७८ उपास्यमानीगन्धर्वैस्तथैवाप्सरसाङ्गणैः ।*५.०१९ दिव्यगन्धानुदीप्ताङ्गो दिव्याभरणभूषितः ॥*५.०१९ कदाचिद्वरुणो यातो मित्रेण सहितो वनं ।*५.०२० कुरुक्षेत्रे शभेऽरण्ये सदा ब्रह्मर्षिसेविते ॥*५.०२० नानापुष्पफलोपेते नानार्थो समन्विते ।*५.०२१ आश्रमायX दृश्यन्ते मुनीनामूर्धरेतसां ॥*५.०२१ तस्मिंस्तीर्थे समाश्रित्य वहुपुष्पफलोदके ।*५.०२२ चीरकृष्णाजिनधरौ चेरतुस्तप उत्तमं ॥*५.०२२ तत्रैकस्मिन् वनोद्देशे विमलोऽथ ह्रदः शुभः ।*५.०२३ बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः ॥*५.०२३ नानातरुवनच्छन्नो नलिन्या चोपशोभितः ।*५.०२४ पौण्डरीक इतिख्यातो मीनकच्छपसेवितः ॥*५.०२४ चेरतुर्मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ ।*५.०२५ तन्तु देशं गतौ देशात्विचरन्तौ यदृच्छया ॥*५.०२५ ताभ्यां तत्र तदाकृष्टा उर्वशी तु वराप्सराः ।*५.०२६ स्नापयन्ती सहितान्याभिः सखीभिः सा वरानना ॥*५.०२६ गायन्ती दिहसन्ती च मनोज्ञा मधुरस्वना ।*५.०२७ गौरी कमलगर्भाभा स्निग्धा कृष्णशिरोरुहा ॥*५.०२७ पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ।*५.०२८ शङ्खकुन्देन्दुसदृशैर्दन्तैरविरलैः समैः ॥*५.०२८ सुभ्रुः सुनासा सुनखा सुरनाटा मनस्विनी ।*५.०२९ करसम्मितमध्याङ्गी पीनोरुजघनस्थली ॥*५.०२९ पृष्ठ ३७९ तन्वङ्गी मधुरालापा सुमध्या चारुहासिनी ।*५.०३० रक्तोत्पलकरापादामुपदी विनयान्विता ॥*५.०३० पूर्णचन्द्रनिभा बाला मत्ताकुञ्जरगामिनी ।*५.०३१ दृष्ट्वा तन्व्यास्तु तद्रूपं तौ देवौ विषयंगतौ ॥*५.०३१ तस्या हास्येन लास्येन स्मितेन ललितेन च ।*५.०३२ मृदुना वामनाचैव(१) शीतलेन सुगन्धिना ॥*५.०३२ मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ।*५.०३३ सुस्वरेण हि गीतेन उर्वश्या मधुरेण च ।*५.०३३ ईक्षितौ च कटाक्षेण स्कन्दतुस्ता वुभावपि(२) ॥*५.०३३ वसिष्ठ मित्रावरुणात्मजोऽसि तत्रोचुरागत्य हि विश्वदेवाः ।*५.०३४ रेतस्त्रभागं कमलेच वन्तौ वसिष्ठ सेवन्तु पितामहोजं(३) ॥*५.०३४ तत्त्रिधा पतितं रेतः कमलेऽथ स्थले जले ।*५.०३५ कमलेऽथ वसिष्ठस्तु जातो हि मुनिसत्तम ।*५.०३५ स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ॥*५.०३५ स तत्र जातो महिमान् वसिष्ठः ।*५.०३६ कुम्भेत्वगस्त्यः सलिले च मत्स्यः ॥*५.०३६ स्थले तावपि तप्येते पुनरुग्रतरन्तपः ।*५.०३७ टिप्पणी १ पाठोऽयं न साधुः २ पाठोऽयं न समीचोनः ३ श्लोक्ययं आदर्शदोषेण शोधयितुमशक्यः पृष्ठ ३८० तपसा प्राप्तकामोऽसौ परं ज्योतिः सनातनं ॥*५.०३७ तपस्यन्तौ सुरश्रेष्ठौ ब्रह्मागत्येदमब्रवीत् ।*५.०३८ मित्रावरुणौ देवौ पुत्रवन्तौ महाद्युती ॥*५.०३८ सिद्धिर्भवत्वतिशया युवयोर्वैष्णवी पुनः ।*५.०३९ खाधिकारे तु स्थीयेतामधुना लोकसाक्षिणौ ॥*५.०३९ इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थित्रौ स्वाधिकारके ।*५.०४० एवं ते कथितं विप्र वसिष्ठस्य महात्मनः ॥*५.०४० मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः ।*५.०४१ इदं पुंसीयमाख्यानं पुराणं पापनाशनं ॥*५.०४१ सामात्यपुत्रो नृपतिः श्रुत्वा पापात्प्रमुच्यते ।*५.०४२ पुत्रकामाश्चये केचित्शृण्वन्तीदं शुचिव्रताः ॥*५.०४२ अचिरादेव पुत्रांस्तु लभन्ते नात्र संशयः ।*५.०४३ यश्चैतत्पठते नित्यं हव्यकव्ये द्विजोत्तम ॥*५.०४३ देवाश्च पितरस्तस्य तृप्ता यान्ति यथासुखं ।*५.०४४ यश्चैतत्पठते नित्यं प्रातरुत्थाय मानवः ॥*५.०४४ विन्दते सुमहापुत्रान् स्वर्गलोकञ्च गच्छति ।*५.०४५ वरं मयेरितं पुरा वेदपरैरुदीरितं ॥*५.०४५ पठिष्यते यस्तु शृणोति सर्वदा ।*५.०४६ स यातिशुद्धोऽधिकलोकमञ्जसा ॥*५.०४६ इत्याग्नेये महापुराणे वसिष्ठस्य मित्रावरुणपुत्रत्वकथनं नाम पञ्चमोऽध्यायः ॥ पृष्ठ ३८१ अध्याय {६} अथ षष्ठोऽध्यायः मार्कण्डेयोपाख्यानं भरद्वाज उवाच मार्कण्डेयेन मिनिना कथं मृत्युः पराजितः ।*६.००१ एतदाख्याहि मे सूत त्वयैतत्सुचिरं पुरा ॥*६.००१ सूत उवाच इदन्तु महादाख्यानं भरद्वाज शृणष्व मे ।*६.००२ शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं ॥*६.००२ कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे ।*६.००३ तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं ॥*६.००३ कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं ।*६.००४ वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं ॥*६.००४ प्रणिपत्य यथान्यायं शुकः परमधार्मिकः ।*६.००५ इदमेव समुद्दिश्य तं पप्रच्छ कृताञ्जलिः ॥*६.००५ यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ ।*६.००६ नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना ॥*६.००६ शुक उवाच मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।*६.००७ एतदाख्याहि मे तात श्रोतुमिच्छामि तेऽधुना ॥*६.००७ व्यास उवाच मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।*६.००८ तथा ते कथयिष्यामि शृणु वत्स समाहितः ॥*६.००८ शृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना ।*६.००९ पृष्ठ ३८२ महिष्याश्चैव शृन्वन्तु महदाख्यानमुत्तमं ॥*६.००९ भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः ।*६.०१० सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः ॥*६.०१० धर्मज्ञा धर्मनिरतां पतिशुश्रूषणे रता ।*६.०११ तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥*६.०११ भृगोः पौत्रो महाभागो वमोत्वच(१) महामतिः ।*६.०१२ बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः ॥*६.०१२ तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् ।*६.०१३ वर्षे द्वादशमे पुत्रो मृत्व्यार्तश्च भविष्यति ॥*६.०१३ श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।*६.०१४ परिभूयमानहृदयौ तं निरीक्ष्य महामतिं ॥*६.०१४ तथापि तत्पिता धीमान् यत्नात्कालक्रियां ततः ।*६.०१५ चकार सर्वां मेधावी प्रहितोऽसौ गुरोर्गृहं ॥*६.०१५ वेवमेवाद्यस्त्रास्ते(२) गुरुशुश्रुषनोद्यतः ।*६.०१६ स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः ॥*६.०१६ मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः ।*६.०१७ तस्थौ तत्र गृहे धीमान्मार्कण्डेयो महाद्युतिः ॥*६.०१७ तं निरीक्ष्य महात्मानं तत्श्रद्धाञ्च विलक्षणां ।*६.०१८ दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक ॥*६.०१८ तौ दृष्ट्वा दुःखमापन्नौ मार्कण्डेयो महाद्युतिः ।*६.०१९ टिप्पणी १ पाठोऽयं न परिशुद्धः २ पाठोऽयं न साधुः पृष्ठ ३८३ उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥*६.०१९ यदेतत्कुरुषे मातस्तातेन सह धीमता ।*६.०२० वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥*६.०२० इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः ।*६.०२१ कथयामास तत्सर्वं आदेशी यदुवाच ह ॥*६.०२१ तच्छ्रुत्वासौ सुनिश्चाह मातरं पितरं पुनः ।*६.०२२ पित्रा सार्धं त्वया मातर्मर्कार्यं दुःखमन्वपि ॥*६.०२२ अपनेष्यामि मृत्युं X तपसा नात्र संशयः ।*६.०२३ यथा चाहं चिरायुःस्थां कुर्यां तथा महत्तपः ॥*६.०२३ इत्युक्त्वासौ समाश्वासन् पितरौ न सद्यसात्(३) ।*६.०२४ त्यजन्वीन(?) वनं नाम नानाऋषिसमाकुलं ॥*६.०२४ तत्रासौ मुनिभिः सार्धं स्वासीनं स्वपितामहं ।*६.०२५ भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥*६.०२५ भृगुराह महाभागं मार्कण्डेयं तदा शिशुं ।*६.०२६ किमागतोऽसि पुत्रस्तु पितुस्ते कुशलं पुनः ॥*६.०२६ मातुश्च बान्धवानाञ्च किमागमनकारणं ।*६.०२७ इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना ॥*६.०२७ उवाच सकलं तस्मै आदेशिवचनन्तदा ।*६.०२८ पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् ।*६.०२८ एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि ॥*६.०२८ मार्कण्डेय उवाच भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतं ।*६.०२९ टिप्पणी १ पाठोऽयमादर्शदोषदुष्टः पृष्ठ ३८४ तवओपदेशात्तु गुरो तत्रोपायं वदस्व नः ॥*६.०२९ गुरुरुवाच नारायणमनभ्यर्च्य तपसा मनसा सुत ।*६.०३० को जेतुं शक्नुयान्मृत्युं ततस्तं तपसार्चय ॥*६.०३० तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं ।*६.०३१ भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज ॥*६.०३१ तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।*६.०३२ तपसा महता वत्स नारायणमनामयं ॥*६.०३२ तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।*६.०३३ जरां मृत्युं विजित्यासौ दीर्घायुर्वर्तते सुखं ॥*६.०३३ तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनं ।*६.०३४ भक्तानां वत्सलः कुर्यात्मृत्युसेनानिवारणं ॥*६.०३४ तस्मात्त्वं लोककर्तारं विष्णुं जिष्णुं श्रियःपतिं ।*६.०३५ गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥*६.०३५ नारसिंहमजं देवं यदि पूजयसे सदा ।*६.०३६ वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः ॥*६.०३६ व्यास उवाच उक्तः पितामहेनैवं भृगुणाथ तमब्रवीत् ।*६.०३७ मार्कण्डेयो महातेजा विनयात्स पितामहं ॥*६.०३७ आराध्यः कथितस्तात विष्णुरेवेति निश्चयात् ।*६.०३८ आराधितश्च भगवान्मम मृत्युं हरेदिति ॥*६.०३८ कथमत्र मया काम्यमच्युताराधनं गुरो ।*६.०३९ येनासौ मम तुष्टस्तु मृत्युं सद्योऽपनेष्यति ॥*६.०३९ भृगुरुवाच तुङ्गा च भगिनी भद्रा द्वे नद्यौ मन्त्रसम्भवे ।*६.०४० पृष्ठ ३८५