१.००१.००१ तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् १.००१.००१ नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् १.००१.००२ को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् १.००१.००२ धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः १.००१.००३ चारित्रेण च को युक्तः सर्वभूतेषु को हितः १.००१.००३ विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः १.००१.००४ आत्मवान् को जितक्रोधो मतिमान् कोऽनसूयकः १.००१.००४ कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे १.००१.००५ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे १.००१.००५ महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् १.००१.००६ श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः १.००१.००६ श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् १.००१.००७ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः १.००१.००७ मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः १.००१.००८ इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः १.००१.००८ नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी १.००१.००९ बुद्धिमान्नीतिमान् वाग्मी श्रीमाञ्शत्रुनिबर्हणः १.००१.००९ विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः १.००१.०१० महोरस्को महेष्वासो गूढजत्रुररिंदमः १.००१.०१० आजानुबाहुः सुशिराः सुललाटः सुविक्रमः १.००१.०११ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् १.००१.०११ पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः १.००१.०१२ धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः १.००१.०१२ यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् १.००१.०१३ रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता १.००१.०१३ वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः १.००१.०१४ सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् १.००१.०१४ सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः १.००१.०१५ सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः १.००१.०१५ आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः १.००१.०१६ स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः १.००१.०१६ समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव १.००१.०१७ विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः १.००१.०१७ कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः १.००१.०१८ धनदेन समस्त्यागे सत्ये धर्म इवापरः १.००१.०१८ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् १.००१.०१९ ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् १.००१.०१९ यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः १.००१.०२० तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी १.००१.०२० पूर्वं दत्तवरा देवी वरमेनमयाचत १.००१.०२० विवासनं च रामस्य भरतस्याभिषेचनम् १.००१.०२१ स सत्यवचनाद्राजा धर्मपाशेन संयतः १.००१.०२१ विवासयामास सुतं रामं दशरथः प्रियम् १.००१.०२२ स जगाम वनं वीरः प्रतिज्ञामनुपालयन् १.००१.०२२ पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् १.००१.०२३ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह १.००१.०२३ स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः १.००१.०२४ सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः १.००१.०२४ सीताप्यनुगता रामं शशिनं रोहिणी यथा १.००१.०२५ पौरैरनुगतो दूरं पित्रा दशरथेन च १.००१.०२५ शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् १.००१.०२६ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः १.००१.०२६ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् १.००१.०२७ रम्यमावसथं कृत्वा रममाणा वने त्रयः १.००१.०२७ देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् १.००१.०२८ चित्रकूटं गते रामे पुत्रशोकातुरस्तदा १.००१.०२८ राजा दशरथः स्वर्गं जगाम विलपन् सुतम् १.००१.०२९ मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः १.००१.०२९ नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः १.००१.०२९ स जगाम वनं वीरो रामपादप्रसादकः १.००१.०३० पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः १.००१.०३० निवर्तयामास ततो भरतं भरताग्रजः १.००१.०३१ स काममनवाप्यैव रामपादावुपस्पृशन् १.००१.०३१ नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया १.००१.०३२ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च १.००१.०३२ तत्रागमनमेकाग्रे दण्डकान् प्रविवेश ह १.००१.०३३ विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह १.००१.०३३ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा १.००१.०३४ अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् १.००१.०३४ खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ १.००१.०३५ वसतस्तस्य रामस्य वने वनचरैः सह १.००१.०३५ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् १.००१.०३६ तेन तत्रैव वसता जनस्थाननिवासिनी १.००१.०३६ विरूपिता शूर्पणखा राक्षसी कामरूपिणी १.००१.०३७ ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् १.००१.०३७ खरं त्रिशिरसं चैव दूषणं चैव राक्षसं १.००१.०३८ निजघान रणे रामस्तेषां चैव पदानुगान् १.००१.०३८ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश १.००१.०३९ ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः १.००१.०३९ सहायं वरयामास मारीचं नाम राक्षसं १.००१.०४० वार्यमाणः सुबहुशो मारीचेन स रावणः १.००१.०४० न विरोधो बलवता क्षमो रावण तेन ते १.००१.०४१ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः १.००१.०४१ जगाम सहमरीचस्तस्याश्रमपदं तदा १.००१.०४२ तेन मायाविना दूरमपवाह्य नृपात्मजौ १.००१.०४२ जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् १.००१.०४३ गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् १.००१.०४३ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः १.००१.०४४ ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् १.००१.०४४ मार्गमाणो वने सीतां राक्षसं संददर्श ह १.००१.०४५ कबन्धं नाम रूपेण विकृतं घोरदर्शनम् १.००१.०४५ तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः १.००१.०४६ स चास्य कथयामास शबरीं धर्मचारिणीम् १.००१.०४६ श्रमणीं धर्मनिपुणामभिगच्छेति राघव १.००१.०४६ सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः १.००१.०४७ शबर्या पूजितः सम्यग्रामो दशरथात्मजः १.००१.०४७ पम्पातीरे हनुमता संगतो वानरेण ह १.००१.०४८ हनुमद्वचनाच्चैव सुग्रीवेण समागतः १.००१.०४८ सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः १.००१.०४९ ततो वानरराजेन वैरानुकथनं प्रति १.००१.०४९ रामायावेदितं सर्वं प्रणयाद्दुःखितेन च १.००१.०४९ वालिनश्च बलं तत्र कथयामास वानरः १.००१.०५० प्रतिज्ञातं च रामेण तदा वालिवधं प्रति १.००१.०५० सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे १.००१.०५१ राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् १.००१.०५१ पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् १.००१.०५२ बिभेद च पुनः सालान् सप्तैकेन महेषुणा १.००१.०५२ गिरिं रसातलं चैव जनयन् प्रत्ययं तदा १.००१.०५३ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः १.००१.०५३ किष्किन्धां रामसहितो जगाम च गुहां तदा १.००१.०५४ ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः १.००१.०५४ तेन नादेन महता निर्जगाम हरीश्वरः १.००१.०५५ ततः सुग्रीववचनाद्धत्वा वालिनमाहवे १.००१.०५५ सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् १.००१.०५६ स च सर्वान् समानीय वानरान् वानरर्षभः १.००१.०५६ दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् १.००१.०५७ ततो गृध्रस्य वचनात्संपातेर्हनुमान् बली १.००१.०५७ शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् १.००१.०५८ तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् १.००१.०५८ ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् १.००१.०५९ निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च १.००१.०५९ समाश्वास्य च वैदेहीं मर्दयामास तोरणम् १.००१.०६० पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि १.००१.०६० शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् १.००१.०६१ अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् १.००१.०६१ मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया १.००१.०६२ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् १.००१.०६२ रामाय प्रियमाख्यातुं पुनरायान्महाकपिः १.००१.०६३ सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् १.००१.०६३ न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः १.००१.०६४ ततः सुग्रीवसहितो गत्वा तीरं महोदधेः १.००१.०६४ समुद्रं क्षोभयामास शरैरादित्यसंनिभैः १.००१.०६५ दर्शयामास चात्मानं समुद्रः सरितां पतिः १.००१.०६५ समुद्रवचनाच्चैव नलं सेतुमकारयत् १.००१.०६६ तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे १.००१.०६६ अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् १.००१.०६७ कर्मणा तेन महता त्रैलोक्यं सचराचरम् १.००१.०६७ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः १.००१.०६८ तथा परमसंतुष्टैः पूजितः सर्वदैवतैः १.००१.०६८ कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह १.००१.०६९ देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान् १.००१.०६९ पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा १.००१.०७० नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः १.००१.०७० रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् १.००१.०७१ प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः १.००१.०७१ निरायमो अरोगश्च दुर्भिक्षभयवर्जितः १.००१.०७२ न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् १.००१.०७२ नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः १.००१.०७३ न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः १.००१.०७३ न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा १.००१.०७४ अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः १.००१.०७४ गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् १.००१.०७५ राजवंशाञ्शतगुणान् स्थापयिष्यति राघवः १.००१.०७५ चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति १.००१.०७६ दशवर्षसहस्राणि दशवर्षशतानि च १.००१.०७६ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति १.००१.०७७ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् १.००१.०७७ यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते १.००१.०७८ एतदाख्यानमायुष्यं पठन् रामायणं नरः १.००१.०७८ सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते १.००१.०७९ पठन् द्विजो वागृषभत्वमीयात्॑ स्यात्क्षत्रियो भूमिपतित्वमीयात् १.००१.०७९ वणिग्जनः पण्यफलत्वमीयाज्॑ जनश्च शूद्रोऽपि महत्त्वमीयात् १.००२.००१ नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः १.००२.००१ पूजयामास धर्मात्मा सहशिष्यो महामुनिः १.००२.००२ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा १.००२.००२ आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं १.००२.००३ स मुहूतं गते तस्मिन् देवलोकं मुनिस्तदा १.००२.००३ जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः १.००२.००४ स तु तीरं समासाद्य तमसाया महामुनिः १.००२.००४ शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् १.००२.००५ अकर्दममिदं तीर्थं भरद्वाज निशामय १.००२.००५ रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा १.००२.००६ न्यस्यतां कलशस्तात दीयतां वल्कलं मम १.००२.००६ इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् १.००२.००७ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना १.००२.००७ प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः १.००२.००८ स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः १.००२.००८ विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् १.००२.००९ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् १.००२.००९ ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् १.००२.०१० तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः १.००२.०१० जघान वैरनिलयो निषादस्तस्य पश्यतः १.००२.०११ तं शोणितपरीताङ्गं वेष्टमानं महीतले १.००२.०११ भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् १.००२.०१२ तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् १.००२.०१२ ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत १.००२.०१३ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः १.००२.०१३ निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् १.००२.०१४ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीं समाः १.००२.०१४ यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् १.००२.०१५ तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः १.००२.०१५ शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया १.००२.०१६ चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् १.००२.०१६ शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः १.००२.०१७ पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः १.००२.०१७ शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा १.००२.०१८ शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् १.००२.०१८ प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः १.००२.०१९ सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि १.००२.०१९ तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः १.००२.०२० भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः १.००२.०२० कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह १.००२.०२१ स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् १.००२.०२१ उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः १.००२.०२२ आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः १.००२.०२२ चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् १.००२.०२३ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः १.००२.०२३ प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः १.००२.०२४ पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः १.००२.०२४ प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् १.००२.०२५ अथोपविश्य भगवानासने परमार्चिते १.००२.०२५ वाल्मीकये महर्षये संदिदेशासनं ततः १.००२.०२६ उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे १.००२.०२६ तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः १.००२.०२७ पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना १.००२.०२७ यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् १.००२.०२८ शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः १.००२.०२८ जगावन्तर्गतमना भूत्वा शोकपरायणः १.००२.०२९ तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम् १.००२.०२९ श्लोक एव त्वया बद्धो नात्र कार्या विचारणा १.००२.०३० मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती १.००२.०३० रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम १.००२.०३१ धर्मात्मनो गुणवतो लोके रामस्य धीमतः १.००२.०३१ वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् १.००२.०३२ रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः १.००२.०३२ रामस्य सह सौमित्रे राक्षसानां च सर्वशः १.००२.०३३ वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः १.००२.०३३ तच्चाप्यविदितं सर्वं विदितं ते भविष्यति १.००२.०३४ न ते वागनृता काव्ये का चिदत्र भविष्यति १.००२.०३४ कुरु राम कथां पुण्यां श्लोकबद्धां मनोरमाम् १.००२.०३५ यावत्स्थास्यन्ति गिरयः सरितश्च महीतले १.००२.०३५ तावद्रामायणकथा लोकेषु प्रचरिष्यति १.००२.०३६ यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति १.००२.०३६ तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि १.००२.०३७ इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत १.००२.०३७ ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ १.००२.०३८ तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः १.००२.०३८ मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः १.००२.०३९ समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा १.००२.०३९ सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः १.००२.०४० तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः १.००२.०४० कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् १.००२.०४१ उदारवृत्तार्थपदैर्मनोरमैस्॑ तदास्य रामस्य चकार कीर्तिमान् १.००२.०४१ समाक्षरैः श्लोकशतैर्यशस्विनो॑ यशस्करं काव्यमुदारधीर्मुनिः १.००३.००१ श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् १.००३.००१ व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः १.००३.००२ उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिः १.००३.००२ प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् १.००३.००३ जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् १.००३.००३ लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् १.००३.००४ नानाचित्राः कथाश्चान्या विश्वामित्रसहायने १.००३.००४ जानक्याश्च विवाहं च धनुषश्च विभेदनम् १.००३.००५ रामरामविवादं च गुणान् दाशरथेस्तथा १.००३.००५ तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् १.००३.००६ व्याघातं चाभिषेकस्य रामस्य च विवासनम् १.००३.००६ राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् १.००३.००७ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् १.००३.००७ निषादाधिपसंवादं सूतोपावर्तनं तथा १.००३.००८ गङ्गायाश्चाभिसंतारं भरद्वाजस्य दर्शनम् १.००३.००८ भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् १.००३.००९ वास्तुकर्मनिवेशं च भरतागमनं तथा १.००३.००९ प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् १.००३.०१० पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् १.००३.०१० दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् १.००३.०११ अनसूयासमस्यां च अङ्गरागस्य चार्पणम् १.००३.०११ शूर्पणख्याश्च संवादं विरूपकरणं तथा १.००३.०१२ वधं खरत्रिशिरसोरुत्थानं रावणस्य च १.००३.०१२ मारीचस्य वधं चैव वैदेह्या हरणं तथा १.००३.०१३ राघवस्य विलापं च गृध्रराजनिबर्हणम् १.००३.०१३ कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् १.००३.०१४ शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा १.००३.०१४ विलापं चैव पम्पायां राघवस्य महात्मनः १.००३.०१५ ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् १.००३.०१५ प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् १.००३.०१६ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् १.००३.०१६ ताराविलापसमयं वर्षरात्रिनिवासनम् १.००३.०१७ कोपं राघवसिंहस्य बलानामुपसंग्रहम् १.००३.०१७ दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् १.००३.०१८ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् १.००३.०१८ प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् १.००३.०१९ पर्वतारोहणं चैव सागरस्य च लङ्घनम् १.००३.०१९ रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् १.००३.०२० आपानभूमिगमनमवरोधस्य दर्शनम् १.००३.०२० अशोकवनिकायानं सीतायाश्चापि दर्शनम् १.००३.०२१ अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् १.००३.०२१ राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् १.००३.०२२ मणिप्रदानं सीताया वृक्षभङ्गं तथैव च १.००३.०२२ राक्षसीविद्रवं चैव किंकराणां निबर्हणम् १.००३.०२३ ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् १.००३.०२३ प्रतिप्लवनमेवाथ मधूनां हरणं तथा १.००३.०२४ राघवाश्वासनं चैव मणिनिर्यातनं तथा १.००३.०२४ संगमं च समुद्रस्य नलसेतोश्च बन्धनम् १.००३.०२५ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् १.००३.०२५ विभीषणेन संसर्गं वधोपायनिवेदनम् १.००३.०२६ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् १.००३.०२६ रावणस्य विनाशं च सीतावाप्तिमरेः पुरे १.००३.०२७ बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् १.००३.०२७ अयोध्यायाश्च गमनं भरतेन समागमम् १.००३.०२८ रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् १.००३.०२८ स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् १.००३.०२९ अनागतं च यत्किं चिद्रामस्य वसुधातले १.००३.०२९ तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः १.००४.००१ प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः १.००४.००१ चकार चरितं कृत्स्नं विचित्रपदमात्मवान् १.००४.००२ कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् १.००४.००२ चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः १.००४.००३ तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः १.००४.००३ अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ १.००४.००४ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ १.००४.००४ भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ १.००४.००५ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ १.००४.००५ वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः १.००४.००६ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् १.००४.००६ पौलस्त्य वधमित्येव चकार चरितव्रतः १.००४.००७ पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् १.००४.००७ जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् १.००४.००८ हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः १.००४.००८ बीभत्सादिरसैर्युक्तं काव्यमेतदगायताम् १.००४.००९ तौ तु गान्धर्वतत्त्वज्ञौ स्थान मूर्च्छन कोविदौ १.००४.००९ भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ १.००४.०१० रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ १.००४.०१० बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ १.००४.०११ तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् १.००४.०११ वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ १.००४.०१२ ऋषीणां च द्विजातीनां साधूनां च समागमे १.००४.०१२ यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ १.००४.०१२ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ १.००४.०१३ तौ कदा चित्समेतानामृषीणां भावितात्मनाम् १.००४.०१३ आसीनानां समीपस्थाविदं काव्यमगायताम् १.००४.०१४ तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः १.००४.०१४ साधु साध्वित्य्तावूचतुः परं विस्मयमागताः १.००४.०१५ ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः १.००४.०१५ प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ १.००४.०१६ अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः १.००४.०१६ चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् १.००४.०१७ प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम् १.००४.०१७ सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा १.००४.०१८ एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः १.००४.०१८ संरक्ततरमत्यर्थं मधुरं तावगायताम् १.००४.०१९ प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ १.००४.०१९ प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः १.००४.०२० आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् १.००४.०२० परं कवीनामाधारं समाप्तं च यथाक्रमम् १.००४.०२१ प्रशस्यमानौ सर्वत्र कदा चित्तत्र गायकौ १.००४.०२१ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः १.००४.०२२ स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ १.००४.०२२ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः १.००४.०२३ आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः १.००४.०२३ उपोपविष्टैः सचिवैर्भ्रातृभिश्च परंतपः १.००४.०२४ दृष्ट्वा तु रूपसंपन्नौ तावुभौ वीणिनौ ततः १.००४.०२४ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा १.००४.०२५ श्रूयतामिदमाख्यानमनयोर्देववर्चसोः १.००४.०२५ विचित्रार्थपदं सम्यग्गायतोर्मधुरस्वरम् १.००४.०२६ इमौ मुनी पार्थिवलक्ष्मणान्वितौ॑ कुशीलवौ चैव महातपस्विनौ १.००४.०२६ ममापि तद्भूतिकरं प्रचक्षते॑ महानुभावं चरितं निबोधत १.००४.०२७ ततस्तु तौ रामवचः प्रचोदिताव्॑ अगायतां मार्गविधानसंपदा १.००४.०२७ स चापि रामः परिषद्गतः शनैर्॑ बुभूषयासक्तमना बभूव १.००५.००१ सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुंधरा १.००५.००१ प्रजापतिमुपादाय नृपाणां जयशालिनाम् १.००५.००२ येषां स सगरो नाम सागरो येन खानितः १.००५.००२ षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् १.००५.००३ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् १.००५.००३ महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् १.००५.००४ तदिदं वर्तयिष्यामि सर्वं निखिलमादितः १.००५.००४ धर्मकामार्थसहितं श्रोतव्यमनसूयया १.००५.००५ कोसलो नाम मुदितः स्फीतो जनपदो महान् १.००५.००५ निविष्टः सरयूतीरे प्रभूतधनधान्यवान् १.००५.००६ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता १.००५.००६ मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् १.००५.००७ आयता दश च द्वे च योजनानि महापुरी १.००५.००७ श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा १.००५.००८ राजमार्गेण महता सुविभक्तेन शोभिता १.००५.००८ मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः १.००५.००९ तां तु राजा दशरथो महाराष्ट्रविवर्धनः १.००५.००९ पुरीमावासयामास दिवि देवपतिर्यथा १.००५.०१० कपाटतोरणवतीं सुविभक्तान्तरापणाम् १.००५.०१० सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः १.००५.०११ सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् १.००५.०११ उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् १.००५.०१२ वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् १.००५.०१२ उद्यानाम्रवणोपेतां महतीं सालमेखलाम् १.००५.०१३ दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् १.००५.०१३ वाजिवारणसंपूर्णां गोभिरुष्ट्रैः खरैस्तथा १.००५.०१४ सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् १.००५.०१४ नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् १.००५.०१५ प्रसादै रत्नविकृतैः पर्वतैरुपशोभिताम् १.००५.०१५ कूटागारैश्च संपूर्णामिन्द्रस्येवामरावतीम् १.००५.०१६ चित्रामष्टापदाकारां वरनारीगणैर्युताम् १.००५.०१६ सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् १.००५.०१७ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् १.००५.०१७ शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम् १.००५.०१८ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा १.००५.०१८ नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् १.००५.०१९ विमानमिव सिद्धानां तपसाधिगतं दिवि १.००५.०१९ सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् १.००५.०२० ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् १.००५.०२० शब्दवेध्यं च विततं लघुहस्ता विशारदाः १.००५.०२१ सिंहव्याघ्रवराहाणां मत्तानां नदतां वने १.००५.०२१ हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि १.००५.०२२ तादृशानां सहस्रैस्तामभिपूर्णां महारथैः १.००५.०२२ पुरीमावासयामास राजा दशरथस्तदा १.००५.०२३ तामग्निमद्भिर्गुणवद्भिरावृतां॑ द्विजोत्तमैर्वेदषडङ्गपारगैः १.००५.०२३ सहस्रदैः सत्यरतैर्महात्मभिर्॑ महर्षिकल्पैरृषिभिश्च केवलैः १.००६.००१ पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः १.००६.००१ दीर्घदर्शी महातेजाः पौरजानपदप्रियः १.००६.००२ इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी १.००६.००२ महर्षिकल्पो राजर्षिस्त्रिषु लोकृषु विश्रुतः १.००६.००३ बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः १.००६.००३ धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः १.००६.००४ यथा मनुर्महातेजा लोकस्य परिरक्षिता १.००६.००४ तथा दशरथो राजा वसञ्जगदपालयत् १.००६.००५ तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता १.००६.००५ पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती १.००६.००६ तस्मिन् पुरवरे हृष्टा धर्मात्मना बहु श्रुताः १.००६.००६ नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः १.००६.००७ नाल्पसंनिचयः कश्चिदासीत्तस्मिन् पुरोत्तमे १.००६.००७ कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् १.००६.००८ कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित् १.००६.००८ द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः १.००६.००९ सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः १.००६.००९ मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः १.००६.०१० नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् १.००६.०१० नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते १.००६.०११ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् १.००६.०११ नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् १.००६.०१२ नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः १.००६.०१२ कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः १.००६.०१३ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः १.००६.०१३ दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे १.००६.०१४ न नास्तिको नानृतको न कश्चिदबहुश्रुतः १.००६.०१४ नासूयको न चाशक्तो नाविद्वान् विद्यते तदा १.००६.०१५ न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन १.००६.०१५ कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् १.००६.०१५ द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् १.००६.०१६ वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः १.००६.०१६ दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः १.००६.०१७ क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः १.००६.०१७ शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः १.००६.०१८ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता १.००६.०१८ यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता १.००६.०१९ योधानामग्निकल्पानां पेशलानाममर्षिणाम् १.००६.०१९ संपूर्णाकृतविद्यानां गुहाकेसरिणामिव १.००६.०२० काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः १.००६.०२० वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः १.००६.०२१ विन्ध्यपर्वपजैर्मत्तैः पूर्णा हैमवतैरपि १.००६.०२१ मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः १.००६.०२२ अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः १.००६.०२२ भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी १.००६.०२३ नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः १.००६.०२३ सा योजने च द्वे भूयः सत्यनामा प्रकाशते १.००६.०२४ तां सत्यनामां दृढतोरणार्गलाम्॑ गृहैर्विचित्रैरुपशोभितां शिवाम् १.००६.०२४ पुरीमयोध्यां नृसहस्रसंकुलां॑ शशास वै शक्रसमो महीपतिः १.००७.००१ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः १.००७.००१ शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः १.००७.००२ धृष्टिर्जयन्तो विजयः सिद्धार्थो अर्थसाधकः १.००७.००२ अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् १.००७.००३ ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ १.००७.००३ वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे १.००७.००४ श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः १.००७.००४ कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः १.००७.००५ तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः १.००७.००५ क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः १.००७.००६ तेषामविदितं किं चित्स्वेषु नास्ति परेषु वा १.००७.००६ क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् १.००७.००७ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः १.००७.००७ प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि १.००७.००८ कोशसंग्रहणे युक्ता बलस्य च परिग्रहे १.००७.००८ अहितं चापि पुरुषं न विहिंस्युरदूषकम् १.००७.००९ वीरांश्च नियतोत्साहा राज शास्त्रमनुष्ठिताः १.००७.००९ शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् १.००७.०१० ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् १.००७.०१० सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् १.००७.०११ शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् १.००७.०११ नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्व चित् १.००७.०१२ कश्चिन्न दुष्टस्तत्रासीत्परदाररतिर्नरः १.००७.०१२ प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् १.००७.०१३ सुवाससः सुवेशाश्च ते च सर्वे सुशीलिनः १.००७.०१३ हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा १.००७.०१४ गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमैः १.००७.०१४ विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् १.००७.०१५ ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः १.००७.०१५ उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् १.००७.०१६ अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् १.००७.०१६ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः १.००७.०१७ तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्॑ वृतोऽनुरक्तैः कुशलैः समर्थैः १.००७.०१७ स पार्थिवो दीप्तिमवाप युक्तस्॑ तेजोमयैर्गोभिरिवोदितोऽर्कः १.००८.००१ तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः १.००८.००१ सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः १.००८.००२ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः १.००८.००२ सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् १.००८.००३ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् १.००८.००३ मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः १.००८.००४ ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् १.००८.००४ शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् १.००८.००५ एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् १.००८.००५ ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः १.००८.००६ सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् १.००८.००६ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति १.००८.००७ काश्यपस्य तु पुत्रोऽस्ति विभाण्डक इति श्रुतः १.००८.००७ ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति १.००८.००८ स वने नित्यसंवृद्धो मुनिर्वनचरः सदा १.००८.००८ नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् १.००८.००९ द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः १.००८.००९ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा १.००८.०१० तस्यैवं वर्तमानस्य कालः समभिवर्तत १.००८.०१० अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् १.००८.०११ एतस्मिन्नेव काले तु रोमपादः प्रतापवान् १.००८.०११ अङ्गेषु प्रथिता राजा भविष्यति महाबलः १.००८.०१२ तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा १.००८.०१२ अनावृष्टिः सुघोरा वै सर्वभूतभयावहा १.००८.०१३ अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः १.००८.०१३ ब्राह्मणाञ्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति १.००८.०१४ भवन्तः श्रुतधर्माणो लोके चारित्रवेदिनः १.००८.०१४ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् १.००८.०१५ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः १.००८.०१५ विभाण्डकसुतं राजन् सर्वोपायैरिहानय १.००८.०१६ आनाय्य च महीपाल ऋष्यशृङ्गं सुसत्कृतम् १.००८.०१६ प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः १.००८.०१७ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते १.००८.०१७ केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् १.००८.०१८ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् १.००८.०१८ पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् १.००८.०१९ ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः १.००८.०१९ न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् १.००८.०२० वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान् १.००८.०२० आनेष्यामो वयं विप्रं न च दोषो भविष्यति १.००८.०२१ एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः १.००८.०२१ आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते १.००८.०२२ ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति १.००८.०२२ सनत्कुमारकथितमेतावद्व्याहृतं मया १.००८.०२३ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत १.००८.०२३ यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् १.००९.००१ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा १.००९.००१ यथर्ष्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह १.००९.००२ रोमपादमुवाचेदं सहामात्यः पुरोहितः १.००९.००२ उपायो निरपायोऽयमस्माभिरभिचिन्तितः १.००९.००३ ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः १.००९.००३ अनभिज्ञः स नारीणां विषयाणां सुखस्य च १.००९.००४ इन्द्रियार्थैरभिमतैर्नरचित्त प्रमाथिभिः १.००९.००४ पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् १.००९.००५ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः १.००९.००५ प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः १.००९.००६ श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् १.००९.००६ पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा १.००९.००७ वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् १.००९.००७ आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने १.००९.००८ ऋषिपुत्रस्य घोरस्य नित्यमाश्रमवासिनः १.००९.००८ पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् १.००९.००९ न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना १.००९.००९ स्त्री वा पुमान् वा यच्चान्यत्सत्त्वं नगर राष्ट्रजम् १.००९.०१० ततः कदा चित्तं देशमाजगाम यदृच्छया १.००९.०१० विभाण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः १.००९.०११ ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः १.००९.०११ ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् १.००९.०१२ कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् १.००९.०१२ एकस्त्वं विजने घोरे वने चरसि शंस नः १.००९.०१३ अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः १.००९.०१३ हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् १.००९.०१४ पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः १.००९.०१४ ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि १.००९.०१५ इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः १.००९.०१५ करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् १.००९.०१६ ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै १.००९.०१६ तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ह १.००९.०१७ गतानां तु ततः पूजामृषिपुत्रश्चकार ह १.००९.०१७ इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः १.००९.०१८ प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः १.००९.०१८ ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः १.००९.०१९ अस्माकमपि मुख्यानि फलानीमानि वै द्विज १.००९.०१९ गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् १.००९.०२० ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः १.००९.०२० मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान् १.००९.०२१ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते १.००९.०२१ अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् १.००९.०२२ आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च १.००९.०२२ गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः १.००९.०२३ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः १.००९.०२३ अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते १.००९.०२४ ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् १.००९.०२४ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः १.००९.०२५ दृष्ट्वैव च तदा विप्रमायान्तं हृष्ट मानसाः १.००९.०२५ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः १.००९.०२६ एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् १.००९.०२६ तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति १.००९.०२७ श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् १.००९.०२७ गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः १.००९.०२८ तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि १.००९.०२८ ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा १.००९.०२९ वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः १.००९.०२९ प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः १.००९.०३० अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः १.००९.०३० वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् १.००९.०३१ अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि १.००९.०३१ शान्तां शान्तेन मनसा राजा हर्षमवाप सः १.००९.०३२ एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः १.००९.०३२ ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया १.०१०.००१ भूय एव च राजेन्द्र शृणु मे वचनं हितम् १.०१०.००१ यथा स देवप्रवरः कथयामास बुद्धिमान् १.०१०.००२ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः १.०१०.००२ राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः १.०१०.००३ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति १.०१०.००३ कन्या चास्य महाभागा शान्ता नाम भविष्यति १.०१०.००४ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः १.०१०.००४ तं स राजा दशरथो गमिष्यति महायशाः १.०१०.००५ अनपत्योऽस्मि धर्मात्मञ्शान्ता भार्या मम क्रतुम् १.०१०.००५ आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च १.०१०.००६ श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च १.०१०.००६ प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् १.०१०.००७ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः १.०१०.००७ आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना १.०१०.००८ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः १.०१०.००८ ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् १.०१०.००९ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः १.०१०.००९ लभते च स तं कामं द्विज मुख्याद्विशां पतिः १.०१०.०१० पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः १.०१०.०१० वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः १.०१०.०११ एवं स देवप्रवरः पूर्वं कथितवान् कथाम् १.०१०.०११ सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः १.०१०.०१२ स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् १.०१०.०१२ स्वयमेव महाराज गत्वा सबलवाहनः १.०१०.०१३ अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च १.०१०.०१३ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः १.०१०.०१४ वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः १.०१०.०१४ अभिचक्राम तं देशं यत्र वै मुनिपुंगवः १.०१०.०१५ आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् १.०१०.०१५ ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् १.०१०.०१६ ततो राजा यथान्यायं पूजां चक्रे विशेषतः १.०१०.०१६ सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना १.०१०.०१७ रोमपादेन चाख्यातमृषिपुत्राय धीमते १.०१०.०१७ सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् १.०१०.०१८ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः १.०१०.०१८ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् १.०१०.०१९ शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते १.०१०.०१९ मदीयं नगरं यातु कार्यं हि महदुद्यतम् १.०१०.०२० तथेति राजा संश्रुत्य गमनं तस्य धीमतः १.०१०.०२० उवाच वचनं विप्रं गच्छ त्वं सह भार्यया १.०१०.०२१ ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा १.०१०.०२१ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया १.०१०.०२२ तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा १.०१०.०२२ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् १.०१०.०२३ ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः १.०१०.०२३ पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः १.०१०.०२३ क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् १.०१०.०२४ ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् १.०१०.०२४ तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा १.०१०.०२५ ततः स्वलंकृतं राजा नगरं प्रविवेश ह १.०१०.०२५ शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् १.०१०.०२६ ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् १.०१०.०२६ प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा १.०१०.०२७ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः १.०१०.०२७ कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् १.०१०.०२८ अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् १.०१०.०२८ सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् १.०१०.०२९ पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः १.०१०.०२९ उवास तत्र सुखिता कं चित्कालं सह द्विजा १.०११.००१ ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे १.०११.००१ वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् १.०११.००२ ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् १.०११.००२ यज्ञाय वरयामास संतानार्थं कुलस्य च १.०११.००३ तथेति च स राजानमुवाच च सुसत्कृतः १.०११.००३ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् १.०११.००४ ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् १.०११.००४ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः १.०११.००५ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः १.०११.००५ समानयत्स तान् विप्रान् समस्तान् वेदपारगान् १.०११.००६ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् १.०११.००६ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः १.०११.००७ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा १.०११.००७ इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् १.०११.००८ मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् १.०११.००८ तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम १.०११.००९ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा १.०११.००९ ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् १.०११.०१० ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् १.०११.०१० वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् १.०११.०११ ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा १.०११.०११ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् १.०११.०१२ सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् १.०११.०१२ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागताः १.०११.०१३ ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम् १.०११.०१३ अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् १.०११.०१४ गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे १.०११.०१४ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् १.०११.०१५ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् १.०११.०१५ शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि १.०११.०१६ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता १.०११.०१६ नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे १.०११.०१७ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः १.०११.०१७ विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति १.०११.०१८ तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते १.०११.०१८ तथाविधानं क्रियतां समर्थाः करणेष्विह १.०११.०१९ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् १.०११.०१९ पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत १.०११.०२० ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् १.०११.०२० अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् १.०११.०२१ गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः १.०११.०२१ विसर्जयित्वा स्वं वेश्म प्रविवेश महा द्युतिः १.०१२.००१ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् १.०१२.००१ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च १.०१२.००२ अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् १.०१२.००२ यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव १.०१२.००३ यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् १.०१२.००३ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो भवान् १.०१२.००४ वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः १.०१२.००४ तथेति च स राजानमब्रवीद्द्विजसत्तमः १.०१२.००५ करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् १.०१२.००५ ततोऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् १.०१२.००६ स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् १.०१२.००६ कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि १.०१२.००७ गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् १.०१२.००७ तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् १.०१२.००८ यज्ञकर्म समीहन्तां भवन्तो राजशासनात् १.०१२.००८ इष्टका बहुसाहस्री शीघ्रमानीयतामिति १.०१२.००९ औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः १.०१२.००९ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः १.०१२.०१० भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः १.०१२.०१० तथा पौरजनस्यापि कर्तव्या बहुविस्तराः १.०१२.०११ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः १.०१२.०११ तथा जानपदस्यापि जनस्य बहुशोभनम् १.०१२.०१२ दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया १.०१२.०१२ सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः १.०१२.०१३ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि १.०१२.०१३ यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा १.०१२.०१४ तेषामपि विशेषेण पूजा कार्या यथाक्रमम् १.०१२.०१४ यथा सर्वं सुविहितं न किं चित्परिहीयते १.०१२.०१५ तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा १.०१२.०१५ ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् १.०१२.०१६ यथोक्तं तत्करिष्यामो न किं चित्परिहास्यते १.०१२.०१६ ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् १.०१२.०१७ निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः १.०१२.०१७ ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः १.०१२.०१८ समानयस्व सत्कृत्य सर्वदेशेषु मानवान् १.०१२.०१८ मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् १.०१२.०१९ निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् १.०१२.०१९ तमानय महाभागं स्वयमेव सुसत्कृतम् १.०१२.०१९ पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते १.०१२.०२० तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् १.०१२.०२० सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह १.०१२.०२१ तथा केकयराजानं वृद्धं परमधार्मिकम् १.०१२.०२१ श्वशुरं राजसिंहस्य सपुत्रं तमिहानय १.०१२.०२२ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् १.०१२.०२२ वयस्यं राजसिंहस्य तमानय यशस्विनम् १.०१२.०२३ प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् १.०१२.०२३ दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह १.०१२.०२४ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले १.०१२.०२४ तानानय यथाक्षिप्रं सानुगान् सहबान्धवान् १.०१२.०२५ वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा १.०१२.०२५ व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् १.०१२.०२६ स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् १.०१२.०२६ सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः १.०१२.०२७ ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते १.०१२.०२७ सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् १.०१२.०२८ ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् १.०१२.०२८ अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा १.०१२.०२८ अवज्ञया कृतं हन्याद्दातारं नात्र संशयः १.०१२.०२९ ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः १.०१२.०२९ बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह १.०१२.०३० ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् १.०१२.०३० उपयाता नरव्याघ्र राजानस्तव शासनात् १.०१२.०३१ मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः १.०१२.०३१ यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः १.०१२.०३२ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् १.०१२.०३२ सर्वकामैरुपहृतैरुपेतं वै समन्ततः १.०१२.०३३ तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः १.०१२.०३३ शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः १.०१२.०३४ ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः १.०१२.०३४ ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा १.०१३.००१ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे १.०१३.००१ सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत १.०१३.००२ ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः १.०१३.००२ अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः १.०१३.००३ कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः १.०१३.००३ यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः १.०१३.००४ प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः १.०१३.००४ चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः १.०१३.००५ अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि १.०१३.००५ प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः १.०१३.००६ न चाहुतमभूत्तत्र स्खलितं वापि किं चन १.०१३.००६ दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे १.०१३.००७ न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते १.०१३.००७ नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा १.०१३.००८ ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते १.०१३.००८ तापसा भुजते चापि श्रमणा भुञ्जते तथा १.०१३.००९ वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च १.०१३.००९ अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते १.०१३.०१० दीयतां दीयतामन्नं वासांसि विविधानि च १.०१३.०१० इति संचोदितास्तत्र तथा चक्रुरनेकशः १.०१३.०११ अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः १.०१३.०११ दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा १.०१३.०१२ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः १.०१३.०१२ अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः १.०१३.०१३ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् १.०१३.०१३ उपासते च तानन्ये सुमृष्टमणिकुण्डलाः १.०१३.०१४ कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि १.०१३.०१४ प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया १.०१३.०१५ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः १.०१३.०१५ सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः १.०१३.०१६ नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः १.०१३.०१६ सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः १.०१३.०१७ प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा १.०१३.०१७ तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे १.०१३.०१८ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा १.०१३.०१८ द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ १.०१३.०१९ कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः १.०१३.०१९ शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् १.०१३.०२० विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः १.०१३.०२० अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः १.०१३.०२१ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः १.०१३.०२१ सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि १.०१३.०२२ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः १.०१३.०२२ चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि १.०१३.०२२ स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः १.०१३.०२३ गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः १.०१३.०२३ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् १.०१३.०२४ उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः १.०१३.०२४ शामित्रे तु हयस्तत्र तथा जल चराश्च ये १.०१३.०२५ ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा १.०१३.०२५ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा १.०१३.०२५ अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह १.०१३.०२६ कौसल्या तं हयं तत्र परिचर्य समन्ततः १.०१३.०२६ कृपाणैर्विशशासैनं त्रिभिः परमया मुदा १.०१३.०२७ पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा १.०१३.०२७ अवसद्रजनीमेकां कौसल्या धर्मकाम्यया १.०१३.०२८ होताध्वर्युस्तथोद्गाता हयेन समयोजयन् १.०१३.०२८ महिष्या परिवृत्थ्याथ वावातामपरां तथा १.०१३.०२९ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः १.०१३.०२९ ऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः १.०१३.०३० धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः १.०१३.०३० यथाकालं यथान्यायं निर्णुदन् पापमात्मनः १.०१३.०३१ हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः १.०१३.०३१ अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः १.०१३.०३२ प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः १.०१३.०३२ अश्वमेधस्य चैकस्य वैतसो भाग इष्यते १.०१३.०३३ त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः १.०१३.०३३ चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् १.०१३.०३४ उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् १.०१३.०३४ कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् १.०१३.०३५ ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ १.०१३.०३५ अभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः १.०१३.०३६ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः १.०१३.०३६ अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् १.०१३.०३७ उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता १.०१३.०३७ अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा १.०१३.०३८ क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः १.०१३.०३८ ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः १.०१३.०३९ ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकल्मषम् १.०१३.०३९ भवानेव महीं कृत्स्नामेको रक्षितुमर्हति १.०१३.०४० न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने १.०१३.०४० रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप १.०१३.०४० निष्क्रयं किं चिदेवेह प्रयच्छतु भवानिति १.०१३.०४१ गवां शतसहस्राणि दश तेभ्यो ददौ नृपः १.०१३.०४१ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् १.०१३.०४२ ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु १.०१३.०४२ ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते १.०१३.०४३ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः १.०१३.०४३ सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् १.०१३.०४४ ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् १.०१३.०४४ पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः १.०१३.०४५ ततोऽब्रवीदृष्यशृङ्गं राजा दशरथस्तदा १.०१३.०४५ कुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत १.०१३.०४६ तथेति च स राजानमुवाच द्विजसत्तमः १.०१३.०४६ भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः १.०१४.००१ मेधावी तु ततो ध्यात्वा स किं चिदिदमुत्तमम् १.०१४.००१ लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् १.०१४.००२ इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् १.०१४.००२ अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः १.०१४.००३ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्र कारणात् १.०१४.००३ जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा १.०१४.००४ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः १.०१४.००४ भागप्रतिग्रहार्थं वै समवेता यथाविधि १.०१४.००५ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः १.०१४.००५ अब्रुवंल्लोककर्तारं ब्रह्माणं वचनं महत् १.०१४.००६ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः १.०१४.००६ सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः १.०१४.००७ त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा १.०१४.००७ मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे १.०१४.००८ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः १.०१४.००८ शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति १.०१४.००९ ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा १.०१४.००९ अतिक्रामति दुर्धर्षो वरदानेन मोहितः १.०१४.०१० नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः १.०१४.०१० चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते १.०१४.०११ तन्मनन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् १.०१४.०११ वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि १.०१४.०१२ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् १.०१४.०१२ हन्तायं विहितस्तस्य वधोपायो दुरात्मनः १.०१४.०१३ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् १.०१४.०१३ अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया १.०१४.०१४ नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा १.०१४.०१४ तस्मात्स मानुषाद्वध्यो मृतुर्नान्योऽस्य विद्यते १.०१४.०१५ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् १.०१४.०१५ देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा १.०१४.०१६ एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः १.०१४.०१६ ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः १.०१४.०१७ तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः १.०१४.०१७ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया १.०१४.०१८ राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो १.०१४.०१८ धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः १.०१४.०१८ तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च १.०१४.०१८ विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् १.०१४.०१९ तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् १.०१४.०१९ अवध्यं दैवतैर्विष्णो समरे जहि रावणम् १.०१४.०२० स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् १.०१४.०२० राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते १.०१४.०२१ तदुद्धतं रावणमृद्धतेजसं॑ प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् १.०१४.०२१ विरावणं साधु तपस्विकण्टकं॑ तपस्विनामुद्धर तं भयावहम् १.०१५.००१ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः १.०१५.००१ जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् १.०१५.००२ उपायः को वधे तस्य राक्षसाधिपतेः सुराः १.०१५.००२ यमहं तं समास्थाय निहन्यामृषिकण्टकम् १.०१५.००३ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् १.०१५.००३ मानुषीं तनुमास्थाय रावणं जहि संयुगे १.०१५.००४ स हि तेपे तपस्तीव्रं दीर्घकालमरिंदम १.०१५.००४ येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूजितः १.०१५.००५ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः १.०१५.००५ नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् १.०१५.००६ अवज्ञाताः पुरा तेन वरदानेन मानवाः १.०१५.००६ तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप १.०१५.००७ इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् १.०१५.००७ पितरं रोचयामास तदा दशरथं नृपम् १.०१५.००८ स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः १.०१५.००८ अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः १.०१५.००९ ततो वै यजमानस्य पावकादतुलप्रभम् १.०१५.००९ प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् १.०१५.०१० कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् १.०१५.०१० स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् १.०१५.०११ शुभलक्षणसंपन्नं दिव्याभरणभूषितम् १.०१५.०११ शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् १.०१५.०१२ दिवाकरसमाकारं दीप्तानलशिखोपमम् १.०१५.०१२ तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् १.०१५.०१३ दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् १.०१५.०१३ प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव १.०१५.०१४ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् १.०१५.०१४ प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप १.०१५.०१५ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः १.०१५.०१५ भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते १.०१५.०१६ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् १.०१५.०१६ राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया १.०१५.०१७ इदं तु नरशार्दूल पायसं देवनिर्मितम् १.०१५.०१७ प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् १.०१५.०१८ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै १.०१५.०१८ तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप १.०१५.०१९ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्यताम् १.०१५.०१९ पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् १.०१५.०२० अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् १.०१५.०२० मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् १.०१५.०२१ ततो दशरथः प्राप्य पायसं देवनिर्मितम् १.०१५.०२१ बभूव परमप्रीतः प्राप्य वित्तमिवाधनः १.०१५.०२२ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् १.०१५.०२२ संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत १.०१५.०२३ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ १.०१५.०२३ शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः १.०१५.०२४ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् १.०१५.०२४ पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः १.०१५.०२५ कौसल्यायै नरपतिः पायसार्धं ददौ तदा १.०१५.०२५ अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः १.०१५.०२६ कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् १.०१५.०२६ प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् १.०१५.०२७ अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः १.०१५.०२७ एवं तासां ददौ राजा भार्याणां पायसं पृथक् १.०१५.०२८ तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः १.०१५.०२८ संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः १.०१६.००१ पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः १.०१६.००१ उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् १.०१६.००२ सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः १.०१६.००२ विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः १.०१६.००३ मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे १.०१६.००३ नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् १.०१६.००४ असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् १.०१६.००४ सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव १.०१६.००५ अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च १.०१६.००५ यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च १.०१६.००६ किंनरीणां च गात्रेषु वानरीणां तनूषु च १.०१६.००६ सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् १.०१६.००७ ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् १.०१६.००७ जनयामासुरेवं ते पुत्रान् वानररूपिणः १.०१६.००८ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः १.०१६.००८ चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः १.०१६.००९ ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः १.०१६.००९ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः १.०१६.०१० ते गजाचलसंकाशा वपुष्मन्तो महाबलाः १.०१६.०१० ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे १.०१६.०११ यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः १.०१६.०११ अजायत समस्तेन तस्य तस्य सुतः पृथक् १.०१६.०१२ गोलाङ्गूलीषु चोत्पन्नाः के चित्संमतविक्रमाः १.०१६.०१२ ऋक्षीषु च तथा जाता वानराः किंनरीषु च १.०१६.०१३ शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः १.०१६.०१३ नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः १.०१६.०१४ विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् १.०१६.०१४ क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् १.०१६.०१५ दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् १.०१६.०१५ नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् १.०१६.०१६ गृह्णीयुरपि मातङ्गान्मत्तान् प्रव्रजतो वने १.०१६.०१६ नर्दमानांश्च नादेन पातयेयुर्विहंगमान् १.०१६.०१७ ईदृशानां प्रसूतानि हरीणां कामरूपिमाम् १.०१६.०१७ शतं शतसहस्राणि यूथपानां महात्मनाम् १.०१६.०१७ बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् १.०१६.०१८ अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः १.०१६.०१८ अन्ये नानाविधाञ्शैलान् काननानि च भेजिरे १.०१६.०१९ सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् १.०१६.०१९ भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः १.०१६.०२० तैर्मेघवृन्दाचलतुल्यकायैर्॑ महाबलैर्वानरयूथपालैः १.०१६.०२० बभूव भूर्भीमशरीररूपैः॑ समावृता रामसहायहेतोः १.०१७.००१ निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः १.०१७.००१ प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् १.०१७.००२ समाप्तदीक्षानियमः पत्नीगणसमन्वितः १.०१७.००२ प्रविवेश पुरीं राजा सभृत्यबलवाहनः १.०१७.००३ यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः १.०१७.००३ मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् १.०१७.००४ गतेषु पृथिवीशेषु राजा दशरथः पुनः १.०१७.००४ प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् १.०१७.००५ शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः १.०१७.००५ अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता १.०१७.००६ कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम् १.०१७.००६ विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम् १.०१७.००७ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा १.०१७.००७ यथा वरेण देवानामदितिर्वज्रपाणिना १.०१७.००८ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः १.०१७.००८ साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः १.०१७.००९ अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ १.०१७.००९ वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ १.०१७.०१० राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् १.०१७.०१० गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः १.०१७.०११ अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् १.०१७.०११ ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् १.०१७.०१२ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा १.०१७.०१२ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा १.०१७.०१२ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् १.०१७.०१३ तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः १.०१७.०१३ बभूव भूयो भूतानां स्वयम्भूरिव संमतः १.०१७.०१४ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः १.०१७.०१४ सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः १.०१७.०१५ तेषामपि महातेजा रामः सत्यपराक्रमः १.०१७.०१५ बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः १.०१७.०१६ रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः १.०१७.०१६ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः १.०१७.०१७ लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः १.०१७.०१७ न च तेन विना निद्रां लभते पुरुषोत्तमः १.०१७.०१७ मृष्टमन्नमुपानीतमश्नाति न हि तं विना १.०१७.०१८ यदा हि हयमारूढो मृगयां याति राघवः १.०१७.०१८ तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् १.०१७.०१९ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः १.०१७.०१९ प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः १.०१७.०२० स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः १.०१७.०२० बभूव परमप्रीतो देवैरिव पितामहः १.०१७.०२१ ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः १.०१७.०२१ ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः १.०१७.०२२ अथ राजा दशरथस्तेषां दारक्रियां प्रति १.०१७.०२२ चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः १.०१७.०२३ तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः १.०१७.०२३ अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः १.०१७.०२४ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह १.०१७.०२४ शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् १.०१७.०२५ तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः १.०१७.०२५ संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः १.०१७.०२६ ते गत्वा राजभवनं विश्वामित्रमृषिं तदा १.०१७.०२६ प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा १.०१७.०२७ तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः १.०१७.०२७ प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः १.०१७.०२८ स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् १.०१७.०२८ प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् १.०१७.०२९ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा १.०१७.०२९ कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् १.०१७.०३० वसिष्ठं च समागम्य कुशलं मुनिपुंगवः १.०१७.०३० ऋषींश्च तान् यथा न्यायं महाभागानुवाच ह १.०१७.०३१ ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् १.०१७.०३१ विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः १.०१७.०३२ अथ हृष्टमना राजा विश्वामित्रं महामुनिम् १.०१७.०३२ उवाच परमोदारो हृष्टस्तमभिपूजयन् १.०१७.०३३ यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके १.०१७.०३३ यथा सदृशदारेषु पुत्रजन्माप्रजस्य च १.०१७.०३३ प्रनष्टस्य यथा लाभो यथा हर्षो महोदये १.०१७.०३३ तथैवागमनं मन्ये स्वागतं ते महामुने १.०१७.०३४ कं च ते परमं कामं करोमि किमु हर्षितः १.०१७.०३४ पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक १.०१७.०३४ अद्य मे सफलं जन्म जीवितं च सुजीवितम् १.०१७.०३५ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः १.०१७.०३५ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया १.०१७.०३६ तदद्भुतमिदं विप्र पवित्रं परमं मम १.०१७.०३६ शुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो १.०१७.०३७ ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति १.०१७.०३७ इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये १.०१७.०३८ कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक १.०१७.०३८ कर्ता चाहमशेषेण दैवतं हि भवान्मम १.०१७.०३९ इति हृदयसुखं निशम्य वाक्यं॑ श्रुतिसुखमात्मवता विनीतमुक्तम् १.०१७.०३९ प्रथितगुणयशा गुणैर्विशिष्टः॑ परम ऋषिः परमं जगाम हर्षम् १.०१८.००१ तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् १.०१८.००१ हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत १.०१८.००२ सदृशं राजशार्दूल तवैतद्भुवि नान्यतः १.०१८.००२ महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः १.०१८.००३ यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् १.०१८.००३ कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः १.०१८.००४ अहं नियममातिष्ठ सिद्ध्यर्थं पुरुषर्षभ १.०१८.००४ तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ १.०१८.००५ व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ १.०१८.००५ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ १.०१८.००५ तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् १.०१८.००६ अवधूते तथा भूते तस्मिन्नियमनिश्चये १.०१८.००६ कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे १.०१८.००७ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव १.०१८.००७ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते १.०१८.००८ स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् १.०१८.००८ काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि १.०१८.००९ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा १.०१८.००९ राक्षसा ये विकर्तारस्तेषामपि विनाशने १.०१८.०१० श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः १.०१८.०१० त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति १.०१८.०११ न च तौ राममासाद्य शक्तौ स्थातुं कथं चन १.०१८.०११ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् १.०१८.०१२ वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ १.०१८.०१२ रामस्य राजशार्दूल न पर्याप्तौ महात्मनः १.०१८.०१३ न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव १.०१८.०१३ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ १.०१८.०१४ अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् १.०१८.०१४ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः १.०१८.०१५ यदि ते धर्मलाभं च यशश्च परमं भुवि १.०१८.०१५ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि १.०१८.०१६ यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः १.०१८.०१६ वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय १.०१८.०१७ अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि १.०१८.०१७ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् १.०१८.०१८ नात्येति कालो यज्ञस्य यथायं मम राघव १.०१८.०१८ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः १.०१८.०१९ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः १.०१८.०१९ विरराम महातेजा विश्वामित्रो महामुनिः १.०१८.०२० इति हृदयमनोविदारणं॑ मुनिवचनं तदतीव शुश्रुवान् १.०१८.०२० नरपतिरगमद्भयं महद्॑ व्यथितमनाः प्रचचाल चासनात् १.०१९.००१ तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम् १.०१९.००१ मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् १.०१९.००२ ऊनषोडशवर्षो मे रामो राजीवलोचनः १.०१९.००२ न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः १.०१९.००३ इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः १.०१९.००३ अनया संवृतो गत्वा योधाहं तैर्निशाचरैः १.०१९.००४ इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः १.०१९.००४ योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि १.०१९.००५ अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि १.०१९.००५ यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः १.०१९.००६ निर्विघ्ना व्रतवर्या सा भविष्यति सुरक्षिता १.०१९.००६ अहं तत्र गमिष्यामिल्न राम नेतुमर्हसि १.०१९.००७ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् १.०१९.००७ न चास्त्रबलसंयुक्तो न च युद्धविशारदः १.०१९.००७ न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् १.०१९.००८ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे १.०१९.००८ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि १.०१९.००९ यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत १.०१९.००९ चतुरङ्गसमायुक्तं मया सह च तं नय १.०१९.०१० षष्टिर्वर्षसहस्राणि जातस्य मम कौशिकः १.०१९.०१० दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि १.०१९.०११ चतुर्णामात्मजानां हि प्रीतिः परमिका मम १.०१९.०११ ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि १.०१९.०१२ किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते १.०१९.०१२ कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव १.०१९.०१३ कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् १.०१९.०१३ मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् १.०१९.०१४ सर्वं मे शंस भगवन् कथं तेषां मया रणे १.०१९.०१४ स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः १.०१९.०१५ तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत १.०१९.०१५ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः १.०१९.०१६ स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् १.०१९.०१६ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः १.०१९.०१७ श्रूयते हि महावीर्यो रावणो राक्षसाधिपः १.०१९.०१७ साक्षाद्वैश्रवणभ्राता पुत्रो विश्वरसो मुनेः १.०१९.०१८ यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः १.०१९.०१८ तेन संचोदितौ तौ तु राक्षसौ सुमहा बलौ १.०१९.०१८ मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः १.०१९.०१९ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा १.०१९.०१९ न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः १.०१९.०२० स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके १.०१९.०२० देवदानवगन्धर्वा यक्षाः पतग पन्नगाः १.०१९.०२१ न शक्ता रावणं सोढुं किं पुनर्मानवा युधि १.०१९.०२१ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः १.०१९.०२२ तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः १.०१९.०२२ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः १.०१९.०२३ कथमप्यमरप्रख्यं संग्रामाणामकोविदम् १.०१९.०२३ बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् १.०१९.०२४ अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः १.०१९.०२४ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् १.०१९.०२५ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ १.०१९.०२५ तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः १.०२०.००१ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् १.०२०.००१ समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् १.०२०.००२ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि १.०२०.००२ रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः १.०२०.००३ यदिदं ते क्षमं राजन् गमिष्यामि यथागतम् १.०२०.००३ मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः १.०२०.००४ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः १.०२०.००४ चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् १.०२०.००५ त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः १.०२०.००५ नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् १.०२०.००६ इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः १.०२०.००६ धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि १.०२०.००७ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः १.०२०.००७ स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि १.०२०.००८ संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव १.०२०.००८ इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय १.०२०.००९ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः १.०२०.००९ गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा १.०२०.०१० एष विग्रहवान् धर्म एष वीर्यवतां वरः १.०२०.०१० एष बुद्ध्याधिको लोके तपसश्च परायणम् १.०२०.०११ एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे १.०२०.०११ नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन १.०२०.०१२ न देवा नर्षयः के चिन्नासुरा न च राक्षसाः १.०२०.०१२ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः १.०२०.०१३ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः १.०२०.०१३ कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति १.०२०.०१४ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः १.०२०.०१४ नकरूपा महावीर्या दीप्तिमन्तो जयावहाः १.०२०.०१५ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे १.०२०.०१५ ते सुवातेऽस्त्रशस्त्राणि शतं परम भास्वरम् १.०२०.०१६ पञ्चाशतं सुतांल्लेभे जया नाम वरान् पुरा १.०२०.०१६ वधायासुरसैन्यानाममेयान् कामरूपिणः १.०२०.०१७ सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः १.०२०.०१७ संहारान्नाम दुर्धर्षान् दुराक्रामान् बलीयसः १.०२०.०१८ तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः १.०२०.०१८ अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् १.०२०.०१९ एवं वीर्यो महातेजा विश्वामित्रो महातपाः १.०२०.०१९ न रामगमने राजन् संशयं गन्तुमर्हसि १.०२१.००१ तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् १.०२१.००१ प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् १.०२१.००२ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च १.०२१.००२ पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् १.०२१.००३ स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् १.०२१.००३ ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना १.०२१.००४ ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा १.०२१.००४ विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् १.०२१.००५ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः १.०२१.००५ शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि १.०२१.००६ विश्वामित्रो ययावग्रे ततो रामो महायशाः १.०२१.००६ काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् १.०२१.००७ कलापिनौ धनुष्पाणी शोभयानौ दिशो दश १.०२१.००७ विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ १.०२१.००७ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ १.०२१.००८ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती १.०२१.००८ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी १.०२१.००९ अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे १.०२१.००९ रामेति मधुरा वाणीं विश्वामित्रोऽभ्यभाषत १.०२१.०१० गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः १.०२१.०१० मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा १.०२१.०११ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः १.०२१.०११ न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः १.०२१.०१२ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन १.०२१.०१२ त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव १.०२१.०१३ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये १.०२१.०१३ नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ १.०२१.०१४ एतद्विद्याद्वये लब्धे भविता नास्ति ते समः १.०२१.०१४ बला चातिबला चैव सर्वज्ञानस्य मातरौ १.०२१.०१५ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम १.०२१.०१५ बलामतिबलां चैव पठतः पथि राघव १.०२१.०१५ विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि १.०२१.०१६ पितामहसुते ह्येते विद्ये तेजःसमन्विते १.०२१.०१६ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक १.०२१.०१७ कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः १.०२१.०१७ तपसा संभृते चैते बहुरूपे भविष्यतः १.०२१.०१८ ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः १.०२१.०१८ प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः १.०२१.०१८ विद्यासमुदितो रामः शुशुभे भूरिविक्रमः १.०२१.०१९ गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे १.०२१.०१९ ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः १.०२२.००१ प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः १.०२२.००१ अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे १.०२२.००२ कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते १.०२२.००२ उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् १.०२२.००३ तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ १.०२२.००३ स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् १.०२२.००४ कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् १.०२२.००४ अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः १.०२२.००५ तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् १.०२२.००५ ददृशाते ततस्तत्र सरय्वाः संगमे शुभे १.०२२.००६ तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् १.०२२.००६ बहुवर्षसहस्राणि तप्यतां परमं तपः १.०२२.००७ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् १.०२२.००७ ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः १.०२२.००८ कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् १.०२२.००८ भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ १.०२२.००९ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवः १.०२२.००९ अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः १.०२२.०१० कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः १.०२२.०११ तपस्यन्तमिह स्थाणुं नियमेन समाहितम् १.०२२.०११ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् १.०२२.०११ धर्षयामास दुर्मेधा हुंकृतश्च महात्मना १.०२२.०१२ दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन १.०२२.०१२ व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मतेः १.०२२.०१३ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना १.०२२.०१३ अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह १.०२२.०१४ अनङ्ग इति विख्यातस्तदा प्रभृति राघव १.०२२.०१४ स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह १.०२२.०१५ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा १.०२२.०१५ शिष्या धर्मपरा वीर तेषां पापं न विद्यते १.०२२.०१६ इहाद्य रजनीं राम वसेम शुभदर्शन १.०२२.०१६ पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् १.०२२.०१७ तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा १.०२२.०१७ विज्ञाय परमप्रीता मुनयो हर्षमागमन् १.०२२.०१८ अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे १.०२२.०१८ रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् १.०२२.०१९ सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् १.०२२.०१९ न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा १.०२३.००१ ततः प्रभाते विमले कृताह्निकमरिंदमौ १.०२३.००१ विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ १.०२३.००२ ते च सर्वे महात्मानो मुनयः संशितव्रताः १.०२३.००२ उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् १.०२३.००३ आरोहतु भवान्नावं राजपुत्रपुरस्कृतः १.०२३.००३ अरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः १.०२३.००४ विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च १.०२३.००४ ततार सहितस्ताभ्यां सरितं सागरं गमाम् १.०२३.००५ अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् १.०२३.००५ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः १.०२३.००६ राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् १.०२३.००६ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् १.०२३.००७ कैलासपर्वते राम मनसा निर्मितं सरः १.०२३.००७ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः १.०२३.००८ तस्मात्सुस्राव सरसः सायोध्यामुपगूहते १.०२३.००८ सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता १.०२३.००९ तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते १.०२३.००९ वारिसंक्षोभजो राम प्रणामं नियतः कुरु १.०२३.०१० ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ १.०२३.०१० तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ १.०२३.०११ स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः १.०२३.०११ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम् १.०२३.०१२ अहो वनमिदं दुर्गं झिल्लिकागणनादितम् १.०२३.०१२ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः १.०२३.०१३ नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः १.०२३.०१३ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् १.०२३.०१४ धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः १.०२३.०१४ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् १.०२३.०१५ तमुवाच महातेजा विश्वामित्रो महामुनिः १.०२३.०१५ श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् १.०२३.०१६ एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम १.०२३.०१६ मलदाश्च करूषाश्च देवनिर्माण निर्मितौ १.०२३.०१७ पुरा वृत्रवधे राम मलेन समभिप्लुतम् १.०२३.०१७ क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत् १.०२३.०१८ तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः १.०२३.०१८ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् १.०२३.०१९ इह भूम्यां मलं दत्त्वा दत्त्वा कारुषमेव च १.०२३.०१९ शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे १.०२३.०२० निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत् १.०२३.०२० ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् १.०२३.०२१ इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः १.०२३.०२१ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ १.०२३.०२२ साधु साध्विति तं देवाः पाकशासनमब्रुवन् १.०२३.०२२ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता १.०२३.०२३ एतौ जनपदौ स्थीतौ दीर्घकालमरिंदम १.०२३.०२३ मलदाश्च करूषाश्च मुदितौ धनधान्यतः १.०२३.०२४ कस्य चित्त्वथ कालस्य यक्षी वै कामरूपिणी १.०२३.०२४ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् १.०२३.०२५ ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः १.०२३.०२५ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः १.०२३.०२६ इमौ जनपदौ नित्यं विनाशयति राघव १.०२३.०२६ मलदांश्च करूषांश्च ताटका दुष्टचारिणी १.०२३.०२७ सेयं पन्थानमावार्य वसत्यत्यर्धयोजने १.०२३.०२७ अत एव च गन्तव्यं ताटकाया वनं यतः १.०२३.०२८ स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् १.०२३.०२८ मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः १.०२३.०२९ न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम् १.०२३.०२९ यक्षिण्या घोरया राम उत्सादितमसह्यया १.०२३.०३० एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम् १.०२३.०३० यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते १.०२४.००१ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् १.०२४.००१ श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् १.०२४.००२ अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव १.०२४.००२ कथं नागसहस्रस्य धारयत्यबला बलम् १.०२४.००३ विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा १.०२४.००३ वरदानकृतं वीर्यं धारयत्यबला बलम् १.०२४.००४ पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् १.०२४.००४ अनपत्यः शुभाचारः स च तेपे महत्तपः १.०२४.००५ पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा १.०२४.००५ कन्यारत्नं ददौ राम ताटकां नाम नामतः १.०२४.००६ ददौ नागसहस्रस्य बलं चास्याः पितामहः १.०२४.००६ न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः १.०२४.००७ तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् १.०२४.००७ जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् १.०२४.००८ कस्य चित्त्वथ कालल्स्य यक्षी पुत्रं व्यजायत १.०२४.००८ मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् १.०२४.००९ सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् १.०२४.००९ ताटका सह पुत्रेण प्रधर्षयितुमिच्छति १.०२४.०१० राक्षसत्वं भजस्वेति मारीचं व्याजहार सः १.०२४.०१० अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् १.०२४.०११ पुरुषादी महायक्षी विरूपा विकृतानना १.०२४.०११ इदं रूपमपहाय दारुणं रूपमस्तु ते १.०२४.०१२ सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता १.०२४.०१२ देशमुत्सादयत्येनमगस्त्यचरितं शुभम् १.०२४.०१३ एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् १.०२४.०१३ गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् १.०२४.०१४ न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् १.०२४.०१४ निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन १.०२४.०१५ न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम १.०२४.०१५ चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना १.०२४.०१६ राज्यभारनियुक्तानामेष धर्मः सनातनः १.०२४.०१६ अधर्म्यां जहि काकुत्स्ह धर्मो ह्यस्या न विद्यते १.०२४.०१७ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप १.०२४.०१७ पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् १.०२४.०१८ विष्णुना च पुरा राम भृगुपत्नी दृढव्रता १.०२४.०१८ अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता १.०२४.०१९ एतैश्चान्यैश्च बहुभी राजपुत्रमहात्मभिः १.०२४.०१९ अधर्मनिरता नार्यो हताः पुरुषसत्तमैः १.०२५.००१ मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः १.०२५.००१ राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः १.०२५.००२ पितुर्वचननिर्देशात्पितुर्वचनगौरवात् १.०२५.००२ वचनं कौशिकस्येति कर्तव्यमविशङ्कया १.०२५.००३ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना १.०२५.००३ पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः १.०२५.००४ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्म वादिनः १.०२५.००४ करिष्यामि न संदेहस्ताटकावधमुत्तमम् १.०२५.००५ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च १.०२५.००५ तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः १.०२५.००६ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः १.०२५.००६ ज्याशब्दमकरोत्तीव्रं दिशः शब्देन पूरयन् १.०२५.००७ तेन शब्देन वित्रस्तास्ताटका वनवासिनः १.०२५.००७ ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता १.०२५.००८ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता १.०२५.००८ श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः १.०२५.००९ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् १.०२५.००९ प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत १.०२५.०१० पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः १.०२५.०१० भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च १.०२५.०११ एनां पश्य दुराधर्षां माया बलसमन्विताम् १.०२५.०११ विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् १.०२५.०१२ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् १.०२५.०१२ वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः १.०२५.०१३ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता १.०२५.०१३ उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत १.०२५.०१४ तामापतन्तीं वेगेन विक्रान्तामशनीमिव १.०२५.०१४ शरेणोरसि विव्याध सा पपात ममार च १.०२५.०१५ तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा १.०२५.०१५ साधु साध्विति काकुत्स्थं सुराश्च समपूजयन् १.०२५.०१६ उवाच परमप्रीतः सहस्राक्षः पुरंदरः १.०२५.०१६ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् १.०२५.०१७ मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः १.०२५.०१७ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे १.०२५.०१८ प्रजापतेर्भृशाश्वस्य पुत्रान् सत्यपराक्रमान् १.०२५.०१८ तपोबलभृतान् ब्रह्मन् राघवाय निवेदय १.०२५.०१९ पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतः १.०२५.०१९ कर्तव्यं च महत्कर्म सुराणां राजसूनुना १.०२५.०२० एवमुक्त्वा सुराः सर्वे हृष्टा जग्मुर्यथागतम् १.०२५.०२० विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते १.०२५.०२१ ततो मुनिवरः प्रीतिस्ताटका वधतोषितः १.०२५.०२१ मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् १.०२५.०२२ इहाद्य रजनीं राम वसेम शुभदर्शन १.०२५.०२२ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम १.०२६.००१ अथ तां रजनीमुष्य विश्वामिरो महायशाः १.०२६.००१ प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् १.०२६.००२ पतितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः १.०२६.००२ प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः १.०२६.००३ देवासुरगणान् वापि सगन्धर्वोरगानपि १.०२६.००३ यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि १.०२६.००४ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः १.०२६.००४ दण्डचक्रं महद्दिव्यं तव दास्यामि राघव १.०२६.००५ धर्मचक्रं ततो वीर कालचक्रं तथैव च १.०२६.००५ विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च १.०२६.००६ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा १.०२६.००६ अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव १.०२६.००७ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् १.०२६.००७ गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे १.०२६.००८ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज १.०२६.००८ धर्मपाशमहं राम कालपाशं तथैव च १.०२६.००९ वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् १.०२६.००९ अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन १.०२६.०१० ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा १.०२६.०१० आग्नेयमस्त्र दयितं शिखरं नाम नामतः १.०२६.०११ वायव्यं प्रथमं नाम ददामि तव राघव १.०२६.०११ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च १.०२६.०१२ शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ १.०२६.०१२ कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् १.०२६.०१३ धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः १.०२६.०१३ वैद्याधरं महास्त्रं च नन्दनं नाम नामतः १.०२६.०१४ असिरत्नं महाबाहो ददामि नृवरात्मज १.०२६.०१४ गान्धर्वमस्त्रं दयितं मानवं नाम नामतः १.०२६.०१५ प्रस्वापनप्रशमने दद्मि सौरं च राघव १.०२६.०१५ दर्पणं शोषणं चैव संतापनविलापने १.०२६.०१६ मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा १.०२६.०१६ पैशाचमस्त्रं दयितं मोहनं नाम नामतः १.०२६.०१६ प्रतीच्छ नरशार्दूल राजपुत्र महायशः १.०२६.०१७ तामसं नरशार्दूल सौमनं च महाबलम् १.०२६.०१७ संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज १.०२६.०१८ सत्यमस्त्रं महाबाहो तथा मायाधरं परम् १.०२६.०१८ घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् १.०२६.०१९ सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम् १.०२६.०१९ दारुणं च भगस्यापि शीतेषुमथ मानवम् १.०२६.०२० एतान्नाम महाबाहो कामरूपान्महाबलान् १.०२६.०२० गृहाण परमोदारान् क्षिप्रमेव नृपात्मज १.०२६.०२१ स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा १.०२६.०२१ ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् १.०२६.०२२ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः १.०२६.०२२ उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् १.०२६.०२३ ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा १.०२६.०२३ इमे स्म परमोदार किंकरास्तव राघव १.०२६.०२४ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना १.०२६.०२४ मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् १.०२६.०२५ ततः प्रीतमना रामो विश्वामित्रं महामुनिम् १.०२६.०२५ अभिवाद्य महातेजा गमनायोपचक्रमे १.०२७.००१ प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः १.०२७.००१ गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् १.०२७.००२ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि १.०२७.००२ अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव १.०२७.००३ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः १.०२७.००३ संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः १.०२७.००४ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च १.०२७.००४ प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् १.०२७.००५ लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ १.०२७.००५ दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ १.०२७.००६ पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ १.०२७.००६ ज्योतिषं कृशनं चैव नैराश्य विमलावुभौ १.०२७.००७ यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा १.०२७.००७ पित्र्यं सौमनसं चैव विधूतमकरावुभौ १.०२७.००८ करवीरकरं चैव धनधान्यौ च राघव १.०२७.००८ कामरूपं कामरुचिं मोहमावरणं तथा १.०२७.००९ जृम्भकं सर्वनाभं च सन्तानवरणौ तथा १.०२७.००९ भृशाश्वतनयान् राम भास्वरान् कामरूपिणः १.०२७.०१० प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव १.०२७.०१० दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः १.०२७.०११ रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः १.०२७.०११ इमे स्म नरशार्दूल शाधि किं करवाम ते १.०२७.०१२ गम्यतामिति तानाह यथेष्टं रघुनन्दनः १.०२७.०१२ मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ १.०२७.०१३ अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् १.०२७.०१३ एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् १.०२७.०१४ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् १.०२७.०१४ गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् १.०२७.०१५ किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः १.०२७.०१५ वृक्षषण्डमितो भाति परं कौतूहलं हि मे १.०२७.०१६ दर्शनीयं मृगाकीर्णं मनोहरमतीव च १.०२७.०१६ नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम् १.०२७.०१७ निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् १.०२७.०१७ अनया त्ववगच्छामि देशस्य सुखवत्तया १.०२७.०१८ सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् १.०२७.०१८ संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः १.०२८.००१ अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः १.०२८.००१ विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे १.०२८.००२ एष पूर्वाश्रमो राम वामनस्य महात्मनः १.०२८.००२ सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः १.०२८.००३ एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः १.०२८.००३ निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् १.०२८.००३ कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः १.०२८.००४ बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः १.०२८.००४ समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे १.०२८.००५ बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् १.०२८.००५ असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् १.०२८.००६ ये चैनमभिवर्तन्ते याचितार इतस्ततः १.०२८.००६ यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति १.०२८.००७ स त्वं सुरहितार्थाय मायायोगमुपाश्रितः १.०२८.००७ वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् १.०२८.००८ अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति १.०२८.००८ सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः १.०२८.००९ अथ विष्णुर्महातेजा अदित्यां समजायत १.०२८.००९ वामनं रूपमास्थाय वैरोचनिमुपागमत् १.०२८.०१० त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानतः १.०२८.०१० आक्रम्य लोकांल्लोकात्मा सर्वभूतहिते रतः १.०२८.०११ महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा १.०२८.०११ त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः १.०२८.०१२ तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः १.०२८.०१२ मयापि भक्त्या तस्यैष वामनस्योपभुज्यते १.०२८.०१३ एतमाश्रममायान्ति राक्षसा विघ्नकारिणः १.०२८.०१३ अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः १.०२८.०१४ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् १.०२८.०१४ तदाश्रमपदं तात तवाप्येतद्यथा मम १.०२८.०१५ तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः १.०२८.०१५ उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् १.०२८.०१६ यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते १.०२८.०१६ तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् १.०२८.०१७ मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ १.०२८.०१७ प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ १.०२८.०१८ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव १.०२८.०१८ सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव १.०२८.०१९ एवमुक्तो महातेजा विश्वामित्रो महामुनिः १.०२८.०१९ प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः १.०२८.०२० कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ १.०२८.०२० प्रभातकाले चोत्थाय विश्वामित्रमवन्दताम् १.०२९.००१ अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ १.०२९.००१ देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः १.०२९.००२ भगवञ्श्रोतुमिच्छावो यस्मिन् काले निशाचरौ १.०२९.००२ संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् १.०२९.००३ एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया १.०२९.००३ सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ १.०२९.००४ अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् १.०२९.००४ दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति १.०२९.००५ तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ १.०२९.००५ अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् १.०२९.००६ उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ १.०२९.००६ ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ १.०२९.००७ अथ काले गते तस्मिन् षष्ठेऽहनि समागते १.०२९.००७ सौमित्रमब्रवीद्रामो यत्तो भव समाहितः १.०२९.००८ रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया १.०२९.००८ प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता १.०२९.००९ मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते १.०२९.००९ आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः १.०२९.०१० आवार्य गगनं मेघो यथा प्रावृषि निर्गतः १.०२९.०१० तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् १.०२९.०११ मारीचश्च सुबाहुश्च तयोरनुचरास्तथा १.०२९.०११ आगम्य भीमसंकाशा रुधिरौघानवासृजन् १.०२९.०१२ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः १.०२९.०१२ लक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत् १.०२९.०१३ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् १.०२९.०१३ मानवास्त्रसमाधूताननिलेन यथाघनान् १.०२९.०१४ मानवं परमोदारमस्त्रं परमभास्वरम् १.०२९.०१४ चिक्षेप परमक्रुद्धो मारीचोरसि राघवः १.०२९.०१५ स तेन परमास्त्रेण मानवेन समाहितः १.०२९.०१५ संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे १.०२९.०१६ विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् १.०२९.०१६ निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् १.०२९.०१७ पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् १.०२९.०१७ मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते १.०२९.०१८ इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः १.०२९.०१८ राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् १.०२९.०१९ विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः १.०२९.०१९ सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि १.०२९.०२० शेषान् वायव्यमादाय निजघान महायशाः १.०२९.०२० राघवः परमोदारो मुनीनां मुदमावहन् १.०२९.०२१ स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः १.०२९.०२१ ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा १.०२९.०२२ अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः १.०२९.०२२ निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् १.०२९.०२३ कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया १.०२९.०२३ सिद्धाश्रममिदं सत्यं कृतं राम महायशः १.०३०.००१ अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ १.०३०.००१ ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना १.०३०.००२ प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ १.०३०.००२ विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः १.०३०.००३ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् १.०३०.००३ ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ १.०३०.००४ इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ १.०३०.००४ आज्ञापय यथेष्टं वै शासनं करवाव किम् १.०३०.००५ एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः १.०३०.००५ विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् १.०३०.००६ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति १.०३०.००६ यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् १.०३०.००७ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि १.०३०.००७ अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि १.०३०.००८ तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः १.०३०.००८ अप्रमेयबलं घोरं मखे परमभास्वरम् १.०३०.००९ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः १.०३०.००९ कर्तुमारोपणं शक्ता न कथं चन मानुषाः १.०३०.०१० धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः १.०३०.०१० न शेकुरारोपयितुं राजपुत्रा महाबलाः १.०३०.०११ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः १.०३०.०११ तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् १.०३०.०१२ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः १.०३०.०१२ याचितं नरशार्दूल सुनाभं सर्वदैवतैः १.०३०.०१३ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा १.०३०.०१३ सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः १.०३०.०१४ स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् १.०३०.०१४ उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् १.०३०.०१५ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् १.०३०.०१५ उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे १.०३०.०१६ तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् १.०३०.०१६ शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् १.०३०.०१७ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः १.०३०.०१७ अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् १.०३०.०१८ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे १.०३०.०१८ वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः १.०३०.०१९ तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः १.०३०.०१९ विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः १.०३०.०२० रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च १.०३०.०२० अग्रतो निषसादाथ विश्वामित्रस्य धीमतः १.०३०.०२१ अथ रामो महातेजा विश्वामित्रं महामुनिम् १.०३०.०२१ पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः १.०३०.०२२ भगवन् को न्वयं देशः समृद्धवनशोभितः १.०३०.०२२ श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः १.०३०.०२३ चोदितो रामवाक्येन कथयामास सुव्रतः १.०३०.०२३ तस्य देशस्य निखिलमृषिमध्ये महातपाः १.०३१.००१ ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः १.०३१.००१ वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् १.०३१.००२ कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम् १.०३१.००२ दीप्तियुक्तान्महोत्साहान् क्षत्रधर्मचिकीर्षया १.०३१.००२ तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः १.०३१.००३ कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः १.०३१.००३ निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा १.०३१.००४ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् १.०३१.००४ कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम् १.०३१.००५ आधूर्तरजसो राम धर्मारण्यं महीपतिः १.०३१.००५ चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् १.०३१.००६ एषा वसुमती राम वसोस्तस्य महात्मनः १.०३१.००६ एते शैलवराः पञ्च प्रकाशन्ते समन्ततः १.०३१.००७ सुमागधी नदी रम्या मागधान् विश्रुताययौ १.०३१.००७ पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते १.०३१.००८ सैषा हि मागधी राम वसोस्तस्य महात्मनः १.०३१.००८ पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी १.०३१.००९ कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् १.०३१.००९ जनयामास धर्मात्मा घृताच्यां रघुनन्दन १.०३१.०१० तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः १.०३१.०१० उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः १.०३१.०११ गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव १.०३१.०११ आमोदं परमं जग्मुर्वराभरणभूषिताः १.०३१.०१२ अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि १.०३१.०१२ उद्यानभूमिमागम्य तारा इव घनान्तरे १.०३१.०१३ ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः १.०३१.०१३ दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् १.०३१.०१४ अहं वः कामये सर्वा भार्या मम भविष्यथ १.०३१.०१४ मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ १.०३१.०१५ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः १.०३१.०१५ अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् १.०३१.०१६ अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम १.०३१.०१६ प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे १.०३१.०१७ कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम १.०३१.०१७ स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् १.०३१.०१८ मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम् १.०३१.०१८ नावमन्यस्व धर्मेण स्वयंवरमुपास्महे १.०३१.०१९ पिता हि प्रभुरस्माकं दैवतं परमं हि सः १.०३१.०१९ यस्य नो दास्यति पिता स नो भर्ता भविष्यति १.०३१.०२० तासां तद्वचनं श्रुत्वा वायुः परमकोपनः १.०३१.०२० प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः १.०३१.०२१ ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् १.०३१.०२१ दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् १.०३१.०२२ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते १.०३१.०२२ कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ १.०३२.००१ तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः १.०३२.००१ शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत १.०३२.००२ वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति १.०३२.००२ अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते १.०३२.००३ पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः १.०३२.००३ पितरं नो वृणीष्व त्वं यदि नो दास्यते तव १.०३२.००४ तेन पापानुबन्धेन वचनं न प्रतीच्छता १.०३२.००४ एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम् १.०३२.००५ तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः १.०३२.००५ प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् १.०३२.००६ क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् १.०३२.००६ ऐकमत्यमुपागम्य कुलं चावेक्षितं मम १.०३२.००७ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा १.०३२.००७ दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः १.०३२.००८ यादृशीर्वः क्षमा पुत्र्यः सर्वासामविशेषतः १.०३२.००८ क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः १.०३२.००९ क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् १.०३२.००९ विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः १.०३२.०१० मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः १.०३२.०१० देशे काले प्रदानस्य सदृशे प्रतिपादनम् १.०३२.०११ एतस्मिन्नेव काले तु चूली नाम महामुनिः १.०३२.०११ ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् १.०३२.०१२ तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते १.०३२.०१२ सोमदा नाम भद्रं ते ऊर्मिला तनया तदा १.०३२.०१३ सा च तं प्रणता भूत्वा शुश्रूषणपरायणा १.०३२.०१३ उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः १.०३२.०१४ स च तां कालयोगेन प्रोवाच रघुनन्दन १.०३२.०१४ परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् १.०३२.०१५ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् १.०३२.०१५ उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् १.०३२.०१६ लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः १.०३२.०१६ ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् १.०३२.०१७ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्य चित् १.०३२.०१७ ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् १.०३२.०१८ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् १.०३२.०१८ ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् १.०३२.०१९ स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदा १.०३२.०१९ काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् १.०३२.०२० स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः १.०३२.०२० ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा १.०३२.०२१ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः १.०३२.०२१ ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना १.०३२.०२२ यथाक्रमं ततः पाणिं जग्राह रघुनन्दन १.०३२.०२२ ब्रह्मदत्तो मही पालस्तासां देवपतिर्यथा १.०३२.०२३ स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः १.०३२.०२३ युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा १.०३२.०२४ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः १.०३२.०२४ बभूव परमप्रीतो हर्षं लेभे पुनः पुनः १.०३२.०२५ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः १.०३२.०२५ सदारं प्रेषयामास सोपाध्याय गणं तदा १.०३२.०२६ सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् १.०३२.०२६ यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत १.०३३.००१ कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव १.०३३.००१ अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् १.०३३.००२ इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् १.०३३.००२ उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा १.०३३.००३ पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः १.०३३.००३ गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् १.०३३.००४ एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् १.०३३.००४ जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् १.०३३.००५ कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः १.०३३.००५ जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः १.०३३.००६ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः १.०३३.००६ कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन १.०३३.००७ पूर्वजा भगिनी चापि मम राघव सुव्रता १.०३३.००७ नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता १.०३३.००८ सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी १.०३३.००८ कौशिकी परमोदारा सा प्रवृत्ता महानदी १.०३३.००९ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता १.०३३.००९ लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम १.०३३.०१० ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् १.०३३.०१० भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन १.०३३.०११ सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता १.०३३.०११ पतिव्रता महाभागा कौशिकी सरितां वरा १.०३३.०१२ अहं हि नियमाद्राम हित्वा तां समुपागतः १.०३३.०१२ सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा १.०३३.०१३ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता १.०३३.०१३ देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि १.०३३.०१४ गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम १.०३३.०१४ निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः १.०३३.०१५ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः १.०३३.०१५ नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन १.०३३.०१६ शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम् १.०३३.०१६ नक्षत्रतारागहनं ज्योतिर्भिरवभासते १.०३३.०१७ उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः १.०३३.०१७ ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो १.०३३.०१८ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः १.०३३.०१८ यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः १.०३३.०१९ एवमुक्त्वा महातेजा विरराम महामुनिः १.०३३.०१९ साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् १.०३३.०२० रामोऽपि सह सौमित्रिः किं चिदागतविस्मयः १.०३३.०२० प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते १.०३४.००१ उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः १.०३४.००१ निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत १.०३४.००२ सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते १.०३४.००२ उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय १.०३४.००३ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् १.०३४.००३ गमनं रोचयामास वाक्यं चेदमुवाच ह १.०३४.००४ अयं शोणः शुभजलो गाधः पुलिनमण्डितः १.०३४.००४ कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् १.०३४.००५ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् १.०३४.००५ एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः १.०३४.००६ ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा १.०३४.००६ जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् १.०३४.००७ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् १.०३४.००७ बभूवुर्मुदिताः सर्वे मुनयः सहराघवाः १.०३४.००७ तस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम् १.०३४.००८ ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः १.०३४.००८ हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः १.०३४.००९ विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः १.०३४.००९ विश्वामित्रं महात्मानं परिवार्य समन्ततः १.०३४.०१० संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् १.०३४.०१० भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् १.०३४.०१० त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् १.०३४.०११ चोदितो राम वाक्येन विश्वामित्रो महामुनिः १.०३४.०११ वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे १.०३४.०१२ शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् १.०३४.०१२ तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि १.०३४.०१३ या मेरुदुहिता राम तयोर्माता सुमध्यमा १.०३४.०१३ नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया १.०३४.०१४ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता १.०३४.०१४ उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव १.०३४.०१५ अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया १.०३४.०१५ शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् १.०३४.०१६ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् १.०३४.०१६ स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया १.०३४.०१७ प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः १.०३४.०१७ गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना १.०३४.०१८ या चान्या शैलदुहिता कन्यासीद्रघुनन्दन १.०३४.०१८ उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना १.०३४.०१९ उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् १.०३४.०१९ रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् १.०३४.०२० एते ते शैल राजस्य सुते लोकनमस्कृते १.०३४.०२० गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव १.०३४.०२१ एतत्ते धर्ममाख्यातं यथा त्रिपथगा नदी १.०३४.०२१ खं गता प्रथमं तात गतिं गतिमतां वर १.०३५.००१ उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ १.०३५.००१ प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम् १.०३५.००२ धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया १.०३५.००२ दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि १.०३५.००३ विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् १.०३५.००३ त्रीन् पथो हेतुना केन पावयेल्लोकपावनी १.०३५.००४ कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा १.०३५.००४ त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता १.०३५.००५ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः १.०३५.००५ निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् १.०३५.००६ पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः १.०३५.००६ दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे १.०३५.००७ शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् १.०३५.००७ न चापि तनयो राम तस्यामासीत्परंतप १.०३५.००८ ततो देवाः समुद्विग्नाः पितामहपुरोगमाः १.०३५.००८ यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते १.०३५.००९ अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् १.०३५.००९ देवदेव महादेव लोकस्यास्य हिते रत १.०३५.००९ सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि १.०३५.०१० न लोका धारयिष्यन्ति तव तेजः सुरोत्तम १.०३५.०१० ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर १.०३५.०११ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय १.०३५.०११ रक्ष सर्वानिमांल्लोकान्नालोकं कर्तुमर्हसि १.०३५.०१२ देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः १.०३५.०१२ बाढमित्यब्रवीत्सर्वान् पुनश्चेदमुवाच ह १.०३५.०१३ धारयिष्याम्यहं तेजस्तेजस्येव सहोमया १.०३५.०१३ त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु १.०३५.०१४ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् १.०३५.०१४ धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः १.०३५.०१५ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् १.०३५.०१५ यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति १.०३५.०१६ एवमुक्तः सुरपतिः प्रमुमोच महीतले १.०३५.०१६ तेजसा पृथिवी येन व्याप्ता सगिरिकानना १.०३५.०१७ ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् १.०३५.०१७ प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः १.०३५.०१८ तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः १.०३५.०१८ दिव्यं शरवणं चैव पावकादित्यसंनिभम् १.०३५.०१८ यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः १.०३५.०१९ अथोमां च शिवं चैव देवाः सर्षि गणास्तदा १.०३५.०१९ पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः १.०३५.०२० अथ शैल सुता राम त्रिदशानिदमब्रवीत् १.०३५.०२० समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना १.०३५.०२१ यस्मान्निवारिता चैव संगता पुत्रकाम्यया १.०३५.०२१ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ १.०३५.०२१ अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः १.०३५.०२२ एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि १.०३५.०२२ अवने नैकरूपा त्वं बहुभार्या भविष्यसि १.०३५.०२३ न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता १.०३५.०२३ प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती १.०३५.०२४ तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा १.०३५.०२४ गमनायोपचक्राम दिशं वरुणपालिताम् १.०३५.०२५ स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः १.०३५.०२५ हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः १.०३५.०२६ एष ते विस्तरो राम शैलपुत्र्या निवेदितः १.०३५.०२६ गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः १.०३६.००१ तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा १.०३६.००१ सेनापतिमभीप्सन्तः पितामहमुपागमन् १.०३६.००२ ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् १.०३६.००२ प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः १.०३६.००३ यो नः सेनापतिर्देव दत्तो भगवता पुरा १.०३६.००३ स तपः परमास्थाय तप्यते स्म सहोमया १.०३६.००४ यदत्रानन्तरं कार्यं लोकानां हितकाम्यया १.०३६.००४ संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः १.०३६.००५ देवतानां वचः श्रुत्वा सर्वलोकपितामहः १.०३६.००५ सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् १.०३६.००६ शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु १.०३६.००६ तस्या वचनमक्लिष्टं सत्यमेव न संशयः १.०३६.००७ इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः १.०३६.००७ जनयिष्यति देवानां सेनापतिमरिंदमम् १.०३६.००८ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् १.०३६.००८ उमायास्तद्बहुमतं भविष्यति न संशयः १.०३६.००९ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन १.०३६.००९ प्रणिपत्य सुराः सर्वे पितामहमपूजयन् १.०३६.०१० ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् १.०३६.०१० अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः १.०३६.०११ देवकार्यमिदं देव समाधत्स्व हुताशन १.०३६.०११ शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज १.०३६.०१२ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः १.०३६.०१२ गर्भं धारय वै देवि देवतानामिदं प्रियम् १.०३६.०१३ इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् १.०३६.०१३ स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत १.०३६.०१४ समन्ततस्तदा देवीमभ्यषिञ्चत पावकः १.०३६.०१४ सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन १.०३६.०१५ तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् १.०३६.०१५ अशक्ता धारणे देव तव तेजः समुद्धतम् १.०३६.०१५ दह्यमानाग्निना तेन संप्रव्यथितचेतना १.०३६.०१६ अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः १.०३६.०१६ इह हैमवते पादे गर्भोऽयं संनिवेश्यताम् १.०३६.०१७ श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् १.०३६.०१७ उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ १.०३६.०१८ यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् १.०३६.०१८ काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् १.०३६.०१९ ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत १.०३६.०१९ मलं तस्याभवत्तत्र त्रपुसीसकमेव च १.०३६.०२० तदेतद्धरणीं प्राप्य नानाधातुरवर्धत १.०३६.०२१ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् १.०३६.०२१ सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् १.०३६.०२२ जातरूपमिति ख्यातं तदा प्रभृति राघव १.०३६.०२२ सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् १.०३६.०२३ तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः १.०३६.०२३ क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् १.०३६.०२४ ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् १.०३६.०२४ ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः १.०३६.०२५ ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् १.०३६.०२५ पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः १.०३६.०२६ तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे १.०३६.०२६ स्नापयन् परया लक्ष्म्या दीप्यमानमिवानलम् १.०३६.०२७ स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् १.०३६.०२७ कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् १.०३६.०२८ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् १.०३६.०२८ षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः १.०३६.०२९ गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा १.०३६.०२९ अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः १.०३६.०३० सुरसेनागणपतिं ततस्तममलद्युतिम् १.०३६.०३० अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः १.०३६.०३१ एष ते राम गङ्गाया विस्तरोऽभिहितो मया १.०३६.०३१ कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च १.०३७.००१ तां कथां कौशिको रामे निवेद्य मधुराक्षरम् १.०३७.००१ पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् १.०३७.००२ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः १.०३७.००२ सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः १.०३७.००३ वैदर्भदुहिता राम केशिनी नाम नामतः १.०३७.००३ ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी १.०३७.००४ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि १.०३७.००४ द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता १.०३७.००५ ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः १.०३७.००५ हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ १.०३७.००६ अथ वर्ष शते पूर्णे तपसाराधितो मुनिः १.०३७.००६ सगराय वरं प्रादाद्भृगुः सत्यवतां वरः १.०३७.००७ अपत्यलाभः सुमहान् भविष्यति तवानघ १.०३७.००७ कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ १.०३७.००८ एका जनयिता तात पुत्रं वंशकरं तव १.०३७.००८ षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति १.०३७.००९ भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् १.०३७.००९ ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा १.०३७.०१० एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति १.०३७.०१० श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव १.०३७.०११ तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकः १.०३७.०११ उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् १.०३७.०१२ एको वंशकरो वास्तु बहवो वा महाबलाः १.०३७.०१२ कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति १.०३७.०१३ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन १.०३७.०१३ पुत्रं वंशकरं राम जग्राह नृपसंनिधौ १.०३७.०१४ षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा १.०३७.०१४ महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् १.०३७.०१५ प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च १.०३७.०१५ जगाम स्वपुरं राजा सभार्या रघुनन्दन १.०३७.०१६ अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत १.०३७.०१६ असमञ्ज इति ख्यातं केशिनी सगरात्मजम् १.०३७.०१७ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत १.०३७.०१७ षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः १.०३७.०१८ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् १.०३७.०१८ कालेन महता सर्वे यौवनं प्रतिपेदिरे १.०३७.०१९ अथ दीर्घेण कालेन रूपयौवनशालिनः १.०३७.०१९ षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा १.०३७.०२० स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः १.०३७.०२० बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन १.०३७.०२० प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै १.०३७.०२१ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् १.०३७.०२२ तस्य पुत्रोऽंशुमान्नाम असमञ्जस्य वीर्यवान् १.०३७.०२२ संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः १.०३७.०२३ ततः कालेन महता मतिः समभिजायत १.०३७.०२३ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता १.०३७.०२४ स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा १.०३७.०२४ यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे १.०३८.००१ विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन १.०३८.००१ उवाच परमप्रीतो मुनिं दीप्तमिवानलम् १.०३८.००२ श्रोतुमिछामि भद्रं ते विस्तरेण कथामिमाम् १.०३८.००२ पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् १.०३८.००३ विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव १.०३८.००३ श्रूयतां विस्तरो राम सगरस्य महात्मनः १.०३८.००४ शंकरश्वशुरो नाम हिमवानचलोत्तमः १.०३८.००४ विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् १.०३८.००५ तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम १.०३८.००५ स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि १.०३८.००६ तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः १.०३८.००६ अंशुमानकरोत्तात सगरस्य मते स्थितः १.०३८.००७ तस्य पर्वणि तं यज्ञं यजमानस्य वासवः १.०३८.००७ राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् १.०३८.००८ ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः १.०३८.००८ उपाध्याय गणाः सर्वे यजमानमथाब्रुवन् १.०३८.००९ अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते १.०३८.००९ हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् १.०३८.०१० यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः १.०३८.०१० तत्तथा क्रियतां राजन् यथाछिद्रः क्रतुर्भवेत् १.०३८.०११ उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः १.०३८.०११ षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह १.०३८.०१२ गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः १.०३८.०१२ मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः १.०३८.०१३ तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः १.०३८.०१३ समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत १.०३८.०१४ एकैकं योजनं पुत्रा विस्तारमभिगच्छत १.०३८.०१५ यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् १.०३८.०१५ तमेव हयहर्तारं मार्गमाणा ममाज्ञया १.०३८.०१६ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् १.०३८.०१६ इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् १.०३८.०१७ इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाः १.०३८.०१७ जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः १.०३८.०१८ योजनायामविस्तारमेकैको धरणीतलम् १.०३८.०१८ बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः १.०३८.०१९ शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः १.०३८.०१९ भिद्यमाना वसुमती ननाद रघुनन्दन १.०३८.०२० नागानां वध्यमानानामसुराणां च राघव १.०३८.०२० राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् १.०३८.०२१ योजनानां सहस्राणि षष्टिं तु रघुनन्दन १.०३८.०२१ बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् १.०३८.०२२ एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः १.०३८.०२२ खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः १.०३८.०२३ ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः १.०३८.०२३ संभ्रान्तमनसः सर्वे पितामहमुपागमन् १.०३८.०२४ ते प्रसाद्य महात्मानं विषण्णवदनास्तदा १.०३८.०२४ ऊचुः परमसंत्रस्ताः पितामहमिदं वचः १.०३८.०२५ भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः १.०३८.०२५ बहवश्च महात्मानो वध्यन्ते जलचारिणः १.०३८.०२६ अयं यज्ञहनोऽस्माकमनेनाश्वोऽपनीयते १.०३८.०२६ इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः १.०३९.००१ देवतानां वचः श्रुत्वा भगवान् वै पितामहः १.०३९.००१ प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् १.०३९.००२ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः १.०३९.००२ कापिलं रूपमास्थाय धारयत्यनिशं धराम् १.०३९.००३ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः १.०३९.००३ सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् १.०३९.००४ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमः १.०३९.००४ देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् १.०३९.००५ सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् १.०३९.००५ पृथिव्यां भिद्यमानायां निर्घात सम निःस्वनः १.०३९.००६ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् १.०३९.००६ सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् १.०३९.००७ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः १.०३९.००७ देवदानवरक्षांसि पिशाचोरगकिंनराः १.०३९.००८ न च पश्यामहेऽश्वं तमश्वहर्तारमेव च १.०३९.००८ किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् १.०३९.००९ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः १.०३९.००९ समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन १.०३९.०१० भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् १.०३९.०१० अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ १.०३९.०११ पितुर्वचनमास्थाय सगरस्य महात्मनः १.०३९.०११ षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् १.०३९.०१२ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् १.०३९.०१२ दिशागजं विरूपाक्षं धारयन्तं महीतलम् १.०३९.०१३ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन १.०३९.०१३ शिरसा धारयामास विरूपाक्षो महागजः १.०३९.०१४ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः १.०३९.०१४ खेदाच्चालयते शीर्षं भूमिकम्पस्तधा भवेत् १.०३९.०१५ तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् १.०३९.०१५ मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् १.०३९.०१६ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः १.०३९.०१६ दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् १.०३९.०१७ महापद्मं महात्मानं सुमहापर्वतोपमम् १.०३९.०१७ शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् १.०३९.०१८ ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः १.०३९.०१८ षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् १.०३९.०१९ पश्चिमायामपि दिशि महान्तमचलोपमम् १.०३९.०१९ दिशागजं सौमनसं ददृशुस्ते महाबलाः १.०३९.०२० तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् १.०३९.०२० खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा १.०३९.०२१ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् १.०३९.०२१ भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् १.०३९.०२२ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् १.०३९.०२२ षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् १.०३९.०२३ ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् १.०३९.०२३ रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः १.०३९.०२४ ददृशुः कपिलं तत्र वासुदेवं सनातनम् १.०३९.०२४ हयं च तस्य देवस्य चरन्तमविदूरतः १.०३९.०२५ ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः १.०३९.०२५ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् १.०३९.०२६ अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि १.०३९.०२६ दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् १.०३९.०२७ श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन १.०३९.०२७ रोषेण महताविष्टो हुंकारमकरोत्तदा १.०३९.०२८ ततस्तेनाप्रमेयेन कपिलेन महात्मना १.०३९.०२८ भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः १.०४०.००१ पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन १.०४०.००१ नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा १.०४०.००२ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा १.०४०.००२ पित्ःणां गतिमन्विच्छ येन चाश्वोऽपहारितः १.०४०.००३ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च १.०४०.००३ तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् १.०४०.००४ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि १.०४०.००४ सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः १.०४०.००५ एवमुक्तोऽंशुमान् सम्यक्सगरेण महात्मना १.०४०.००५ धनुरादाय खड्गं च जगाम लघुविक्रमः १.०४०.००६ स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः १.०४०.००६ प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः १.०४०.००७ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः १.०४०.००७ पूज्यमानं महातेजा दिशागजमपश्यत १.०४०.००८ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् १.०४०.००८ पित्ःन् स परिपप्रच्छ वाजिहर्तारमेव च १.०४०.००९ दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः १.०४०.००९ आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि १.०४०.०१० तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् १.०४०.०१० यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे १.०४०.०११ तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः १.०४०.०११ पूजितः सहयश्चैव गन्तासीत्यभिचोदितः १.०४०.०१२ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः १.०४०.०१२ भस्मराशीकृता यत्र पितरस्तस्य सागराः १.०४०.०१३ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा १.०४०.०१३ चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः १.०४०.०१४ यज्ञियं च हयं तत्र चरन्तमविदूरतः १.०४०.०१४ ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः १.०४०.०१५ ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् १.०४०.०१५ सलिलार्थी महातेजा न चापश्यज्जलाशयम् १.०४०.०१६ विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् १.०४०.०१६ पित्ःणां मातुलं राम सुपर्णमनिलोपमम् १.०४०.०१७ स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः १.०४०.०१७ मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः १.०४०.०१८ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः १.०४०.०१८ सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् १.०४०.०१९ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ १.०४०.०१९ भस्मराशीकृतानेतान् पावयेल्लोकपावनी १.०४०.०२० तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया १.०४०.०२० षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति १.०४०.०२१ गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ १.०४०.०२१ यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि १.०४०.०२२ सुपर्णवचनं श्रुत्वा सोऽंशुमानतिवीर्यवान् १.०४०.०२२ त्वरितं हयमादाय पुनरायान्महायशाः १.०४०.०२३ ततो राजानमासाद्य दीक्षितं रघुनन्दन १.०४०.०२३ न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा १.०४०.०२४ तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः १.०४०.०२४ यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि १.०४०.०२५ स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः १.०४०.०२५ गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत १.०४०.०२६ अगत्वा निश्चयं राजा कालेन महता महान् १.०४०.०२६ त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः १.०४१.००१ कालधर्मं गते राम सगरे प्रकृतीजनाः १.०४१.००१ राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् १.०४१.००२ स राजा सुमहानासीदंशुमान् रघुनन्दन १.०४१.००२ तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः १.०४१.००३ तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन १.०४१.००३ हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् १.०४१.००४ द्वाद्त्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः १.०४१.००४ तपोवनगतो राजा स्वर्गं लेभे तपोधनः १.०४१.००५ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् १.०४१.००५ दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत १.०४१.००६ कथं गङ्गावतरणं कथं तेषां जलक्रिया १.०४१.००६ तारयेयं कथं चैतानिति चिन्ता परोऽभवत् १.०४१.००७ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः १.०४१.००७ पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः १.०४१.००८ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् १.०४१.००८ त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् १.०४१.००९ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति १.०४१.००९ व्याधिना नरशार्दूल कालधर्ममुपेयिवान् १.०४१.०१० इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा १.०४१.०१० रम्ये भगीरथं पुत्रमभिषिच्य नरर्षभः १.०४१.०११ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन १.०४१.०११ अनपत्यो महातेजाः प्रजाकामः स चाप्रजः १.०४१.०१२ स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन १.०४१.०१२ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः १.०४१.०१३ तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः १.०४१.०१३ सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः १.०४१.०१४ ततः सुरगणैः सार्धमुपागम्य पितामहः १.०४१.०१४ भगीरथं महात्मानं तप्यमानमथाब्रवीत् १.०४१.०१५ भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर १.०४१.०१५ तपसा च सुतप्तेन वरं वरय सुव्रत १.०४१.०१६ तमुवाच महातेजाः सर्वलोकपितामहम् १.०४१.०१६ भगीरथो महाभागः कृताञ्जलिरवस्थितः १.०४१.०१७ यृअदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् १.०४१.०१७ सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः १.०४१.०१८ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् १.०४१.०१८ स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः १.०४१.०१९ देया च संततोर्देव नावसीदेत्कुलं च नः १.०४१.०१९ इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः १.०४१.०२० उक्तवाक्यं तु राजानं सर्वलोकपितामहः १.०४१.०२० प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् १.०४१.०२१ मनोरथो महानेष भगीरथ महारथ १.०४१.०२१ एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन १.०४१.०२२ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता १.०४१.०२२ तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् १.०४१.०२३ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते १.०४१.०२३ तौ वै धारयितुं वीर नान्यं पश्यामि शूलिनः १.०४१.०२४ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् १.०४१.०२४ जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः १.०४२.००१ देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् १.०४२.००१ कृत्वा वसुमतीं राम संवत्सरमुपासत १.०४२.००२ अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः १.०४२.००२ उमापतिः पशुपती राजानमिदमब्रवीत् १.०४२.००३ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् १.०४२.००३ शिरसा धारयिष्यामि शैलराजसुतामहम् १.०४२.००४ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता १.०४२.००४ तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् १.०४२.००४ आकाशादपतद्राम शिवे शिवशिरस्युत १.०४२.००५ नैव सा निर्गमं लेखे जटामण्डलमोहिता १.०४२.००५ तत्रैवाबभ्रमद्देवी संवत्सरगणान् बहून् १.०४२.००६ अनेन तोषितश्चासीदत्यर्थं रघुनन्दन १.०४२.००६ विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति १.०४२.००७ गगनाच्छंकरशिरस्ततो धरणिमागता १.०४२.००७ व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् १.०४२.००८ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा १.०४२.००८ व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा १.०४२.००९ विमानैर्नगराकारैर्हयैर्गजवरैस्तथा १.०४२.००९ पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः १.०४२.०१० तदद्भुततमं लोके गङ्गा पतनमुत्तमम् १.०४२.०१० दिदृक्षवो देवगणाः समेयुरमितौजसः १.०४२.०११ संपतद्भिः सुरगणैस्तेषां चाभरणौजसा १.०४२.०११ शतादित्यमिवाभाति गगनं गततोयदम् १.०४२.०१२ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः १.०४२.०१२ विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा १.०४२.०१३ पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा १.०४२.०१३ शारदाभ्रैरिवाक्रीत्णं गगनं हंससंप्लवैः १.०४२.०१४ क्व चिद्द्रुततरं याति कुटिलं क्व चिदायतम् १.०४२.०१४ विनतं क्व चिदुद्धूतं क्व चिद्याति शनैः शनैः १.०४२.०१५ सलिलेनैव सलिलं क्व चिदभ्याहतं पुनः १.०४२.०१५ मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः १.०४२.०१६ तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः १.०४२.०१६ व्यरोचत तदा तोयं निर्मलं गतकल्मषम् १.०४२.०१७ तत्रर्षिगणगन्धर्वा वसुधातलवासिनः १.०४२.०१७ भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः १.०४२.०१८ शापात्प्रपतिता ये च गगनाद्वसुधातलम् १.०४२.०१८ कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः १.०४२.०१९ धूपपापाः पुनस्तेन तोयेनाथ सुभास्वता १.०४२.०१९ पुनराकाशमाविश्य स्वांल्लोकान् प्रतिपेदिरे १.०४२.०२० मुमुदे मुदितो लोकस्तेन तोयेन भास्वता १.०४२.०२० कृताभिषेको गङ्गायां बभूव विगतक्लमः १.०४२.०२१ भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः १.०४२.०२१ प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् १.०४२.०२२ देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः १.०४२.०२२ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः १.०४२.०२३ सर्वाश्चाप्सरसो राम भगीरथरथानुगाः १.०४२.०२३ गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये १.०४२.०२४ यतो भगीरथो राजा ततो गङ्गा यशस्विनी १.०४२.०२४ जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी १.०४३.००१ स गत्वा सागरं राजा गङ्गयानुगतस्तदा १.०४३.००१ प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः १.०४३.००२ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै १.०४३.००२ सर्व लोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् १.०४३.००३ तारिता नरशार्दूल दिवं याताश्च देववत् १.०४३.००३ षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः १.०४३.००४ सागरस्य जलं लोके यावत्स्थास्यति पार्थिव १.०४३.००४ सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् १.०४३.००५ इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति १.०४३.००५ त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता १.०४३.००६ गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च १.०४३.००६ त्रिपथो भावयन्तीति ततस्त्रिपथगा स्मृता १.०४३.००७ पितामहानां सर्वेषां त्वमत्र मनुजाधिप १.०४३.००७ कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय १.०४३.००८ पूर्वकेण हि ते राजंस्तेनातियशसा तदा १.०४३.००८ धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः १.०४३.००९ तथैवांशुमता तात लोकेऽप्रतिमतेजसा १.०४३.००९ गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता १.०४३.०१० राजर्षिणा गुणवता महर्षिसमतेजसा १.०४३.०१० मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च १.०४३.०११ दिलीपेन महाभाग तव पित्रातितेजसा १.०४३.०११ पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ १.०४३.०१२ सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ १.०४३.०१२ प्राप्तोऽसि परमं लोके यशः परमसंमतम् १.०४३.०१३ यच्च गङ्गावतरणं त्वया कृतमरिंदम १.०४३.०१३ अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् १.०४३.०१४ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते १.०४३.०१४ सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव १.०४३.०१५ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् १.०४३.०१५ स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप १.०४३.०१६ इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः १.०४३.०१६ यथागतं तथागच्छद्देवलोकं महायशाः १.०४३.०१७ भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् १.०४३.०१७ यथाक्रमं यथान्यायं सागराणां महायशाः १.०४३.०१७ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह १.०४३.०१८ समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह १.०४३.०१८ प्रमुमोद च लोकस्तं नृपमासाद्य राघव १.०४३.०१८ नष्टशोकः समृद्धार्थो बभूव विगतज्वरः १.०४३.०१९ एष ते राम गङ्गाया विस्तरोऽभिहितो मया १.०४३.०१९ स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते १.०४३.०२० धन्यं यशस्यमायुष्यं स्वर्ग्यं पुत्र्यमथापि च १.०४३.०२० इदमाख्यानमाख्यातं गङ्गावतरणं मया १.०४४.००१ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः १.०४४.००१ विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् १.०४४.००२ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया १.०४४.००२ गङ्गावतरणं पुण्यं सागरस्य च पूरणम् १.०४४.००३ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा १.०४४.००३ जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् १.०४४.००४ ततः प्रभाते विमले विश्वामित्रं महामुनिम् १.०४४.००४ उवाच राघवो वाक्यं कृताह्निकमरिंदमः १.०४४.००५ गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् १.०४४.००५ क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः १.०४४.००५ इमां चिन्तयतः सर्वां निखिलेन कथां तव १.०४४.००६ तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् १.०४४.००६ नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् १.०४४.००६ भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता १.०४४.००७ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः १.०४४.००७ संतारं कारयामास सर्षिसंघः सराघवः १.०४४.००८ उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथ १.०४४.००८ गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् १.०४४.००९ ततो मुनिवरस्तूर्णं जगाम सहराघवः १.०४४.००९ विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा १.०४४.०१० अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् १.०४४.०१० पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् १.०४४.०११ कतरो राजवंशोऽयं विशालायां महामुने १.०४४.०११ श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे १.०४४.०१२ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः १.०४४.०१२ आख्यातुं तत्समारेभे विशालस्य पुरातनम् १.०४४.०१३ श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् १.०४४.०१३ अस्मिन् देशे हि यद्वृत्तं शृणु तत्त्वेन राघव १.०४४.०१४ पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः १.०४४.०१४ अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः १.०४४.०१५ ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् १.०४४.०१५ अमरा निर्जराश्चैव कथं स्याम निरामयाः १.०४४.०१६ तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम् १.०४४.०१६ क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै १.०४४.०१७ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् १.०४४.०१७ मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः १.०४४.०१८ अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः १.०४४.०१८ अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः १.०४४.०१८ उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् १.०४४.०१९ षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् १.०४४.०१९ असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः १.०४४.०२० न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः १.०४४.०२० अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः १.०४४.०२१ वरुणस्य ततः कन्या वारुणी रघुनन्दन १.०४४.०२१ उत्पपात महाभागा मार्गमाणा परिग्रहम् १.०४४.०२२ दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् १.०४४.०२२ अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् १.०४४.०२३ असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः १.०४४.०२३ हृष्टाः प्रमुदिताश्चासन् वारुणी ग्रहणात्सुराः १.०४४.०२४ उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् १.०४४.०२४ उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् १.०४४.०२५ अथ तस्य कृते राम महानासीत्कुलक्षयः १.०४४.०२५ अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन् १.०४४.०२६ अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे १.०४४.०२६ तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम् १.०४४.०२७ निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः १.०४४.०२७ शशास मुदितो लोकान् सर्षिसंघान् सचारणान् १.०४५.००१ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता १.०४५.००१ मारीचं काश्यपं राम भर्तारमिदमब्रवीत् १.०४५.००२ हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः १.०४५.००२ शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् १.०४५.००३ साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि १.०४५.००३ ईदृशं शक्रहन्तारं त्वमनुज्ञातुमर्हसि १.०४५.००४ तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा १.०४५.००४ प्रत्युवाच महातेजा दितिं परमदुःखिताम् १.०४५.००५ एवं भवतु भद्रं ते शुचिर्भव तपोधने १.०४५.००५ जनयिष्यसि पुत्रं त्वं शक्र हन्तारमाहवे १.०४५.००६ पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि १.०४५.००६ पुत्रं त्रैलोक्य हन्तारं मत्तस्त्वं जनयिष्यसि १.०४५.००७ एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् १.०४५.००७ समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ १.०४५.००८ गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता १.०४५.००८ कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् १.०४५.००९ तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह १.०४५.००९ सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा १.०४५.०१० अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च १.०४५.०१० न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम् १.०४५.०११ गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा १.०४५.०११ शक्रः सर्वेषु कालेषु दितिं परिचचार ह १.०४५.०१२ अथ वर्षसहस्रेतु दशोने रघु नन्दन १.०४५.०१२ दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत् १.०४५.०१३ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर १.०४५.०१३ अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः १.०४५.०१४ तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् १.०४५.०१४ त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः १.०४५.०१५ एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे १.०४५.०१५ निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः १.०४५.०१६ दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् १.०४५.०१६ शिरःस्थाने कृतौ पादौ जहास च मुमोद च १.०४५.०१७ तस्याः शरीरविवरं विवेश च पुरंदरः १.०४५.०१७ गर्भं च सप्तधा राम बिभेद परमात्मवान् १.०४५.०१८ बिध्यमानस्ततो गर्भो वज्रेण शतपर्वणा १.०४५.०१८ रुरोद सुस्वरं राम ततो दितिरबुध्यत १.०४५.०१९ मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत १.०४५.०१९ बिभेद च महातेजा रुदन्तमपि वासवः १.०४५.०२० न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् १.०४५.०२० निष्पपात ततः शक्रो मातुर्वचनगौरवात् १.०४५.०२१ प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत १.०४५.०२१ अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा १.०४५.०२२ तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे १.०४५.०२२ अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि १.०४६.००१ सप्तधा तु कृते गर्भे दितिः परमदुःखिता १.०४६.००१ सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् १.०४६.००२ ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः १.०४६.००२ नापराधोऽस्ति देवेश तवात्र बलसूदन १.०४६.००३ प्रियं तु कृतमिच्छामि मम गर्भविपर्यये १.०४६.००३ मरुतां सप्तं सप्तानां स्थानपाला भवन्त्विमे १.०४६.००४ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः १.०४६.००४ मारुता इति विख्याता दिव्यरूपा ममात्मजाः १.०४६.००५ ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः १.०४६.००५ दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः १.०४६.००६ चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् १.०४६.००६ संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः १.०४६.००६ त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः १.०४६.००७ तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः १.०४६.००७ उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः १.०४६.००८ सर्वमेतद्यथोक्तं ते भविष्यति न संशयः १.०४६.००८ विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः १.०४६.००९ एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने १.०४६.००९ जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् १.०४६.०१० एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा १.०४६.०१० दितिं यत्र तपः सिद्धामेवं परिचचार सः १.०४६.०११ इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः १.०४६.०११ अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः १.०४६.०१२ तेन चासीदिह स्थाने विशालेति पुरी कृता १.०४६.०१३ विशालस्य सुतो राम हेमचन्द्रो महाबलः १.०४६.०१३ सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः १.०४६.०१४ सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः १.०४६.०१४ धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत १.०४६.०१५ सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् १.०४६.०१५ कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः १.०४६.०१६ कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् १.०४६.०१६ सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः १.०४६.०१७ तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् १.०४६.०१७ आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः १.०४६.०१८ इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः १.०४६.०१८ दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः १.०४६.०१९ इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् १.०४६.०१९ श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि १.०४६.०२० सुमतिस्तु महातेजा विश्वामित्रमुपागतम् १.०४६.०२० श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः १.०४६.०२१ पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः १.०४६.०२१ प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् १.०४६.०२२ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने १.०४६.०२२ संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम १.०४७.००१ पृष्ट्वा तु कुशलं तत्र परस्परसमागमे १.०४७.००१ कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् १.०४७.००२ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ १.०४७.००२ गजसिंहगती वीरौ शार्दूलवृषभोपमौ १.०४७.००३ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ १.०४७.००३ अश्विनाविव रूपेण समुपस्थितयौवनौ १.०४७.००४ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ १.०४७.००४ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने १.०४७.००५ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् १.०४७.००५ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः १.०४७.००६ किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि १.०४७.००६ वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः १.०४७.००७ तस्य तद्वचनं श्रुत्वा यथावृत्थं न्यवेदयत् १.०४७.००७ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा १.०४७.००८ विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः १.०४७.००८ अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ १.०४७.००८ पूजयामास विधिवत्सत्कारार्हौ महाबलौ १.०४७.००९ ततः परमसत्कारं सुमतेः प्राप्य राघवौ १.०४७.००९ उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः १.०४७.०१० तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् १.०४७.०१० साधु साध्विति शंसन्तो मिथिलां समपूजयन् १.०४७.०११ मिथिलोपवने तत्र आश्रमं दृश्य राघवः १.०४७.०११ पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् १.०४७.०१२ श्रीमदाश्रमसंकाशं किं न्विदं मुनिवर्जितम् १.०४७.०१२ श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः १.०४७.०१३ तच्छ्रुता राघवेणोक्तं वाक्यं वाक्य विशारदः १.०४७.०१३ प्रत्युवाच महातेजा विश्वमित्रो महामुनिः १.०४७.०१४ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव १.०४७.०१४ यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना १.०४७.०१५ गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः १.०४७.०१५ आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः १.०४७.०१६ स चेह तप आतिष्ठदहल्यासहितः पुरा १.०४७.०१६ वर्षपूगान्यनेकानि राजपुत्र महायशः १.०४७.०१७ तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः १.०४७.०१७ मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् १.०४७.०१८ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते १.०४७.०१८ संगमं त्वहमिच्छामि त्वया सह सुमध्यमे १.०४७.०१९ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन १.०४७.०१९ मतिं चकार दुर्मेधा देवराजकुतूहलात् १.०४७.०२० अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना १.०४७.०२० कृतार्थोऽसि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो १.०४७.०२० आत्मानं मां च देवेश सर्वदा रक्ष मानदः १.०४७.०२१ इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् १.०४७.०२१ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् १.०४७.०२२ एवं संगम्य तु तया निश्चक्रामोटजात्ततः १.०४७.०२२ स संभ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति १.०४७.०२३ गौतमं स ददर्शाथ प्रविशन्ति महामुनिम् १.०४७.०२३ देवदानवदुर्धर्षं तपोबलसमन्वितम् १.०४७.०२३ तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् १.०४७.०२३ गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् १.०४७.०२४ दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत् १.०४७.०२५ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः १.०४७.०२५ दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् १.०४७.०२६ मम रूपं समास्थाय कृतवानसि दुर्मते १.०४७.०२६ अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यति १.०४७.०२७ गौतमेनैवमुक्तस्य सरोषेण महात्मना १.०४७.०२७ पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् १.०४७.०२८ तथा शप्त्वा स वै शक्रं भार्यामपि च शप्तवान् १.०४७.०२८ इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि १.०४७.०२९ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी १.०४७.०२९ अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि १.०४७.०३० यदा चैतद्वनं घोरं रामो दशरथात्मजः १.०४७.०३० आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि १.०४७.०३१ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता १.०४७.०३१ मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि १.०४७.०३२ एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् १.०४७.०३२ इममाश्रममुत्सृज्य सिद्धचारणसेविते १.०४७.०३२ हिमवच्छिखरे रम्ये तपस्तेपे महातपाः १.०४८.००१ अफलस्तु ततः शक्रो देवानग्निपुरोगमान् १.०४८.००१ अब्रवीत्त्रस्तवदनः सर्षिसंघान् सचारणान् १.०४८.००२ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः १.०४८.००२ क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् १.०४८.००३ अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता १.०४८.००३ शापमोक्षेण महता तपोऽस्यापहृतं मया १.०४८.००४ तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः १.०४८.००४ सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ १.०४८.००५ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः १.०४८.००५ पितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः १.०४८.००६ अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः १.०४८.००६ मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत १.०४८.००७ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति १.०४८.००७ भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः १.०४८.००८ अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः १.०४८.००८ उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन् १.०४८.००९ तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः १.०४८.००९ अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् १.०४८.०१० इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव १.०४८.०१० गौतमस्य प्रभावेन तपसश्च महात्मनः १.०४८.०११ तदागच्छ महातेज आश्रमं पुण्यकर्मणः १.०४८.०११ तारयैनां महाभागामहल्यां देवरूपिणीम् १.०४८.०१२ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः १.०४८.०१२ विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह १.०४८.०१३ ददर्श च महाभागां तपसा द्योतितप्रभाम् १.०४८.०१३ लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः १.०४८.०१४ प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव १.०४८.०१४ धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभामिव १.०४८.०१५ सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव १.०४८.०१५ मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव १.०४८.०१६ स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह १.०४८.०१६ त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् १.०४८.०१७ राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा १.०४८.०१७ स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ १.०४८.०१८ पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता १.०४८.०१८ प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा १.०४८.०१९ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः १.०४८.०१९ गन्धर्वाप्सरसां चापि महानासीत्समागमः १.०४८.०२० साधु साध्विति देवास्तामहल्यां समपूजयन् १.०४८.०२० तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् १.०४८.०२१ गौतमोऽपि महातेजा अहल्यासहितः सुखी १.०४८.०२१ रामं संपूज्य विधिवत्तपस्तेपे महातपाः १.०४८.०२२ रामोऽपि परमां पूजां गौतमस्य महामुनेः १.०४८.०२२ सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः १.०४९.००१ ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह १.०४९.००१ विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् १.०४९.००२ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः १.०४९.००२ साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः १.०४९.००३ बहूनीह सहस्राणि नानादेशनिवासिनाम् १.०४९.००३ ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् १.०४९.००४ ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः १.०४९.००४ देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् १.०४९.००५ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः १.०४९.००५ निवेशमकरोद्देशे विविक्ते सलिलायुते १.०४९.००६ विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस्तदा १.०४९.००६ शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् १.०४९.००७ ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् १.०४९.००७ विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् १.०४९.००८ प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः १.०४९.००८ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् १.०४९.००९ स तांश्चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः १.०४९.००९ यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान् १.०४९.०१० अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत १.०४९.०१० आसने भगवानास्तां सहैभिर्मुनिसत्तमैः १.०४९.०११ जनकस्य वचः श्रुत्वा निषसाद महामुनिः १.०४९.०११ पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः १.०४९.०१२ आसनेषु यथान्यायमुपविष्टान् समन्ततः १.०४९.०१२ दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् १.०४९.०१३ अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता १.०४९.०१३ अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया १.०४९.०१४ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव १.०४९.०१४ यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह १.०४९.०१५ द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः १.०४९.०१५ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक १.०४९.०१६ इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा १.०४९.०१६ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः १.०४९.०१७ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ १.०४९.०१७ गजसिंहगती वीरौ शार्दूलवृषभोपमौ १.०४९.०१८ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ १.०४९.०१८ अश्विनाविव रूपेण समुपस्थितयौवनौ १.०४९.०१९ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ १.०४९.०१९ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने १.०४९.०२० वरायुधधरौ वीरौ कस्य पुत्रौ महामुने १.०४९.०२० भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् १.०४९.०२१ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः १.०४९.०२१ काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः १.०४९.०२२ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः १.०४९.०२२ न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ १.०४९.०२३ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा १.०४९.०२३ तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् १.०४९.०२४ अहल्यादर्शनं चैव गौतमेन समागमम् १.०४९.०२४ महाधनुषि जिज्ञासां कर्तुमागमनं तथा १.०४९.०२५ एतत्सर्वं महातेजा जनकाय महात्मने १.०४९.०२५ निवेद्य विररामाथ विश्वामित्रो महामुनिः १.०५०.००१ तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः १.०५०.००१ हृष्टरोमा महातेजाः शतानन्दो महातपाः १.०५०.००२ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः १.०५०.००२ रामसंदर्शनादेव परं विस्मयमागतः १.०५०.००३ स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ १.०५०.००३ शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् १.०५०.००४ अपि ते मुनिशार्दूल मम माता यशस्विनी १.०५०.००४ दर्शिता राजपुत्राय तपो दीर्घमुपागता १.०५०.००५ अपि रामे महातेजो मम माता यशस्विनी १.०५०.००५ वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् १.०५०.००६ अपि रामाय कथितं यथावृत्तं पुरातनम् १.०५०.००६ मम मातुर्महातेजो देवेन दुरनुष्ठितम् १.०५०.००७ अपि कौशिक भद्रं ते गुरुणा मम संगता १.०५०.००७ माता मम मुनिश्रेष्ठ रामसंदर्शनादितः १.०५०.००८ अपि मे गुरुणा रामः पूजितः कुशिकात्मज १.०५०.००८ इहागतो महातेजाः पूजां प्राप्य महात्मनः १.०५०.००९ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज १.०५०.००९ इहागतेन रामेण प्रयतेनाभिवादितः १.०५०.०१० तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः १.०५०.०१० प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् १.०५०.०११ नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया १.०५०.०११ संगता मुनिना पत्नी भार्गवेणेव रेणुका १.०५०.०१२ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः १.०५०.०१२ शतानन्दो महातेजा रामं वचनमब्रवीत् १.०५०.०१३ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव १.०५०.०१३ विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् १.०५०.०१४ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः १.०५०.०१४ विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् १.०५०.०१५ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन १.०५०.०१५ गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः १.०५०.०१६ श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः १.०५०.०१६ यथाबलं यथावृत्तं तन्मे निगदतः शृणु १.०५०.०१७ राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमः १.०५०.०१७ धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः १.०५०.०१८ प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः १.०५०.०१८ कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः १.०५०.०१९ कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः १.०५०.०१९ गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः १.०५०.०२० विश्वमित्रो महातेजाः पालयामास मेदिनीम् १.०५०.०२० बहुवर्षसहस्राणि राजा राज्यमकारयत् १.०५०.०२१ कदा चित्तु महातेजा योजयित्वा वरूथिनीम् १.०५०.०२१ अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् १.०५०.०२२ नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् १.०५०.०२२ आश्रमान् क्रमशो राजा विचरन्नाजगामह १.०५०.०२३ वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् १.०५०.०२३ नानामृगगणाकीर्णं सिद्धचारणसेवितम् १.०५०.०२४ देवदानवगन्धर्वैः किंनरैरुपशोभितम् १.०५०.०२४ प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् १.०५०.०२५ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् १.०५०.०२५ तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः १.०५०.०२६ सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः १.०५०.०२६ अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा १.०५०.०२७ फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः १.०५०.०२७ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः १.०५०.०२८ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् १.०५०.०२८ ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः १.०५१.००१ स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः १.०५१.००१ प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् १.०५१.००२ स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना १.०५१.००२ आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह १.०५१.००३ उपविष्टाय च तदा विश्वामित्राय धीमते १.०५१.००३ यथान्यायं मुनिवरः फलमूलमुपाहरत् १.०५१.००४ प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः १.०५१.००४ तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत १.०५१.००५ विश्वामित्रो महातेजा वनस्पतिगणे तथा १.०५१.००५ सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् १.०५१.००६ सुखोपविष्टं राजानं विश्वामित्रं महातपाः १.०५१.००६ पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः १.०५१.००७ कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् १.०५१.००७ प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक १.०५१.००८ कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने १.०५१.००८ कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन १.०५१.००९ कच्चिद्बले च कोशे च मित्रेषु च परंतप १.०५१.००९ कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ १.०५१.०१० सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् १.०५१.०१० विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः १.०५१.०११ कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः १.०५१.०११ मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् १.०५१.०१२ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन १.०५१.०१२ विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव १.०५१.०१३ आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल १.०५१.०१३ तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे १.०५१.०१४ सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम् १.०५१.०१४ राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः १.०५१.०१५ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः १.०५१.०१५ कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया १.०५१.०१६ फलमूलेन भगवन् विद्यते यत्तवाश्रमे १.०५१.०१६ पाद्येनाचमनीयेन भगवद्दर्शनेन च १.०५१.०१७ सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः १.०५१.०१७ गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा १.०५१.०१८ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि १.०५१.०१८ न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः १.०५१.०१९ बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह १.०५१.०१९ यथा प्रियं भगवतस्तथास्तु मुनिसत्तम १.०५१.०२० एवमुक्तो महातेजा वसिष्ठो जपतां वरः १.०५१.०२० आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः १.०५१.०२१ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम १.०५१.०२१ सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् १.०५१.०२१ भोजनेन महार्हेण सत्कारं संविधत्स्व मे १.०५१.०२२ यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् १.०५१.०२२ तत्सर्वं कामधुग्दिव्ये अभिवर्षकृते मम १.०५१.०२३ रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् १.०५१.०२३ अन्नानां निचयं सर्वं सृजस्व शबले त्वर १.०५२.००१ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन १.०५२.००१ विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् १.०५२.००२ इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान् १.०५२.००२ पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा १.०५२.००३ उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः १.०५२.००३ मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च १.०५२.००४ नानास्वादुरसानां च षाडवानां तथैव च १.०५२.००४ भाजनानि सुपूर्णानि गौडानि च सहस्रशः १.०५२.००५ सर्वमासीत्सुसंतुष्टं हृष्टपुष्टजनाकुलम् १.०५२.००५ विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् १.०५२.००६ विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् १.०५२.००६ सान्तः पुरवरो राजा सब्राह्मणपुरोहितः १.०५२.००७ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा १.०५२.००७ युक्तः परेण हर्षेण वसिष्ठमिदमब्रवीत् १.०५२.००८ पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः १.०५२.००८ श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद १.०५२.००९ गवां शतसहस्रेण दीयतां शबला मम १.०५२.००९ रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः १.०५२.००९ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज १.०५२.०१० एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः १.०५२.०१० विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् १.०५२.०११ नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् १.०५२.०११ राजन् दास्यामि शबलां राशिभी रजतस्य वा १.०५२.०१२ न परित्यागमर्हेयं मत्सकाशादरिंदम १.०५२.०१२ शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा १.०५२.०१३ अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च १.०५२.०१३ आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च १.०५२.०१४ स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा १.०५२.०१४ आयत्तमत्र राजर्षे सर्वमेतन्न संशयः १.०५२.०१५ सर्व स्वमेतत्सत्येन मम तुष्टिकरी सदा १.०५२.०१५ कारणैर्बहुभी राजन्न दास्ये शबलां तव १.०५२.०१६ वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः १.०५२.०१६ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः १.०५२.०१७ हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् १.०५२.०१७ ददामि कुञ्जराणां ते सहस्राणि चतुर्दश १.०५२.०१८ हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् १.०५२.०१८ ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् १.०५२.०१९ हयानां देशजातानां कुलजानां महौजसाम् १.०५२.०१९ सहस्रमेकं दश च ददामि तव सुव्रत १.०५२.०२० नानावर्णविभक्तानां वयःस्थानां तथैव च १.०५२.०२० ददाम्येकां गवां कोटिं शबला दीयतां मम १.०५२.०२१ एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता १.०५२.०२१ न दास्यामीति शबलां प्राह राजन् कथं चन १.०५२.०२२ एतदेव हि मे रत्नमेतदेव हि मे धनम् १.०५२.०२२ एतदेव हि सर्वस्वमेतदेव हि जीवितम् १.०५२.०२३ दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः १.०५२.०२३ एतदेव हि मे राजन् विविधाश्च क्रियास्तथा १.०५२.०२४ अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः १.०५२.०२४ बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् १.०५३.००१ कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः १.०५३.००१ तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत १.०५३.००२ नीयमाना तु शबला राम राज्ञा महात्मना १.०५३.००२ दुःखिता चिन्तयामास रुदन्ती शोककर्शिता १.०५३.००३ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना १.०५३.००३ याहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता १.०५३.००४ किं मयापकृतं तस्य महर्षेर्भावितात्मनः १.०५३.००४ यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः १.०५३.००५ इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः १.०५३.००५ जगाम वेगेन तदा वसिष्ठं परमौजसं १.०५३.००६ निर्धूय तांस्तदा भृत्याञ्शतशः शत्रुसूदन १.०५३.००६ जगामानिलवेगेन पादमूलं महात्मनः १.०५३.००७ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् १.०५३.००७ वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी १.०५३.००८ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत १.०५३.००८ यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः १.०५३.००९ एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् १.०५३.००९ शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् १.०५३.०१० न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया १.०५३.०१० एष त्वां नयते राजा बलान्मत्तो महाबलः १.०५३.०११ न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः १.०५३.०११ बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च १.०५३.०१२ इयमक्षौहिणीपूर्णा सवाजिरथसंकुला १.०५३.०१२ हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः १.०५३.०१३ एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् १.०५३.०१३ वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् १.०५३.०१४ न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः १.०५३.०१४ ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् १.०५३.०१५ अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः १.०५३.०१५ विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् १.०५३.०१६ नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम् १.०५३.०१६ तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः १.०५३.०१७ इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः १.०५३.०१७ सृजस्वेति तदोवाच बलं परबलारुजम् १.०५३.०१८ तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप १.०५३.०१८ नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः १.०५३.०१९ स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः १.०५३.०१९ पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि १.०५३.०२० विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ्शतशस्तदा १.०५३.०२० भूय एवासृजद्घोराञ्शकान् यवनमिश्रितान् १.०५३.०२१ तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः १.०५३.०२१ प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः १.०५३.०२२ दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः १.०५३.०२२ निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः १.०५३.०२३ ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह १.०५४.००१ ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् १.०५४.००१ वसिष्ठश्चोदयामास कामधुक्सृज योगतः १.०५४.००२ तस्या हुम्भारवाज्जाताः काम्बोजा रविसंनिभाः १.०५४.००२ ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः १.०५४.००३ योनिदेशाच्च यवनः शकृद्देशाच्छकास्तथा १.०५४.००३ रोमकूपेषु मेच्छाश्च हरीताः सकिरातकाः १.०५४.००४ तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् १.०५४.००४ सपदातिगजं साश्वं सरथं रघुनन्दन १.०५४.००५ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना १.०५४.००५ विश्वामित्रसुतानां तु शतं नानाविधायुधम् १.०५४.००६ अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् १.०५४.००६ हुंकारेणैव तान् सर्वान्निर्ददाह महानृषिः १.०५४.००७ ते साश्वरथपादाता वसिष्ठेन महात्मना १.०५४.००७ भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा १.०५४.००८ दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः १.०५४.००८ सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा १.०५४.००९ संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः १.०५४.००९ उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः १.०५४.०१० हतपुत्रबलो दीनो लूनपक्ष इव द्विजः १.०५४.०१० हतदर्पो हतोत्साहो निर्वेदं समपद्यत १.०५४.०११ स पुत्रमेकं राज्याय पालयेति नियुज्य च १.०५४.०११ पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत १.०५४.०१२ स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम् १.०५४.०१२ महादेवप्रसादार्थं तपस्तेपे महातपाः १.०५४.०१३ केन चित्त्वथ कालेन देवेशो वृषभध्वजः १.०५४.०१३ दर्शयामास वरदो विश्वामित्रं महामुनिम् १.०५४.०१४ किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् १.०५४.०१४ वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् १.०५४.०१५ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः १.०५४.०१५ प्रणिपत्य महादेवमिदं वचनमब्रवीत् १.०५४.०१६ यदि तुष्टो महादेव धनुर्वेदो ममानघ १.०५४.०१६ साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् १.०५४.०१७ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु १.०५४.०१७ गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ १.०५४.०१८ तव प्रसादाद्भवतु देवदेव ममेप्सितम् १.०५४.०१८ एवमस्त्विति देवेशो वाक्यमुक्त्वा दिवं गतः १.०५४.०१९ प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः १.०५४.०१९ दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा १.०५४.०२० विवर्धमानो वीर्येण समुद्र इव पर्वणि १.०५४.०२० हतमेव तदा मेने वसिष्ठमृषिसत्तमम् १.०५४.०२१ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः १.०५४.०२१ यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा १.०५४.०२२ उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः १.०५४.०२२ दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः १.०५४.०२३ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः १.०५४.०२३ विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः १.०५४.०२४ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः १.०५४.०२४ मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम् १.०५४.०२५ वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः १.०५४.०२५ नाशयाम्यद्य गाधेयं नीहारमिव भास्करः १.०५४.०२६ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः १.०५४.०२६ विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् १.०५४.०२७ आश्रमं चिरसंवृद्धं यद्विनाशितवानसि १.०५४.०२७ दुराचारोऽसि यन्मूढ तस्मात्त्वं न भविष्यसि १.०५४.०२८ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः १.०५४.०२८ विधूम इव कालाग्निर्यमदण्डमिवापरम् १.०५५.००१ एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः १.०५५.००१ आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् १.०५५.००२ वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् १.०५५.००३ क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय १.०५५.००३ नाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज १.०५५.००४ क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् १.०५५.००४ पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन १.०५५.००५ तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् १.०५५.००५ ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा १.०५५.००६ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा १.०५५.००६ ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः १.०५५.००७ मानवं मोहनं चैव गान्धर्वं स्वापनं तथा १.०५५.००७ जृम्भणं मोहनं चैव संतापनविलापने १.०५५.००८ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् १.०५५.००८ ब्रह्मपाशं कालपाशं वारुणं पाशमेव च १.०५५.००९ पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा १.०५५.००९ दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथाइव च १.०५५.०१० धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च १.०५५.०१० वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा १.०५५.०११ शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा १.०५५.०११ वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् १.०५५.०१२ त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् १.०५५.०१२ एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन १.०५५.०१३ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् १.०५५.०१३ तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः १.०५५.०१४ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः १.०५५.०१४ तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः १.०५५.०१५ देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः १.०५५.०१५ त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते १.०५५.०१६ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा १.०५५.०१६ वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव १.०५५.०१७ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः १.०५५.०१७ त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् १.०५५.०१८ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः १.०५५.०१८ मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः १.०५५.०१९ प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः १.०५५.०१९ विधूम इव कालाग्निर्यमदण्ड इवापरः १.०५५.०२० ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम् १.०५५.०२० अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा १.०५५.०२१ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः १.०५५.०२१ प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः १.०५५.०२२ एवमुक्तो महातेजाः शमं चक्रे महातपाः १.०५५.०२२ विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् १.०५५.०२३ धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् १.०५५.०२३ एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे १.०५५.०२४ तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः १.०५५.०२४ तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम् १.०५६.००१ ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः १.०५६.००१ विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना १.०५६.००२ स दक्षिणां दिशं गत्वा महिष्या सह राघव १.०५६.००२ तताप परमं घोरं विश्वामित्रो महातपाः १.०५६.००२ फलमूलाशनो दान्तश्चचार परमं तपः १.०५६.००३ अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः १.०५६.००३ हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः १.०५६.००४ पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः १.०५६.००४ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् १.०५६.००५ जिता राजर्षिलोकास्ते तपसा कुशिकात्मज १.०५६.००५ अनेन तपसा त्वां हि राजर्षिरिति विद्महे १.०५६.००६ एवमुक्त्वा महातेजा जगाम सह दैवतैः १.०५६.००६ त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः १.०५६.००७ विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किं चिदवाङ्मुखः १.०५६.००७ दुःखेन महताविष्टः समन्युरिदमब्रवीत् १.०५६.००८ तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः १.०५६.००८ देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् १.०५६.००९ एवं निश्चित्य मनसा भूय एव महातपाः १.०५६.००९ तपश्चचार काकुत्स्थ परमं परमात्मवान् १.०५६.०१० एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः १.०५६.०१० त्रिशङ्कुरिति विख्यात इक्ष्वाकु कुलनन्दनः १.०५६.०११ तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव १.०५६.०११ गच्छेयं स्वशरीरेण देवानां परमां गतिम् १.०५६.०१२ स वसिष्ठं समाहूय कथयामास चिन्तितम् १.०५६.०१२ अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना १.०५६.०१३ प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् १.०५६.०१३ वसिष्ठा दीर्घ तपसस्तपो यत्र हि तेपिरे १.०५६.०१४ त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् १.०५६.०१४ वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः १.०५६.०१५ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् १.०५६.०१५ अभिवाद्यानुपूर्व्येण ह्रिया किं चिदवाङ्मुखः १.०५६.०१५ अब्रवीत्सुमहातेजाः सर्वानेव कृताञ्जलिः १.०५६.०१६ शरणं वः प्रपद्येऽहं शरण्याञ्शरणागतः १.०५६.०१६ प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना १.०५६.०१७ यष्टुकामो महायज्ञं तदनुज्ञातुमर्थथ १.०५६.०१७ गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये १.०५६.०१८ शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् १.०५६.०१८ ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः १.०५६.०१८ सशरीरो यथाहं हि देवलोकमवाप्नुयाम् १.०५६.०१९ प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः १.०५६.०१९ गुरुपुत्रानृते सर्वान्नाहं पश्यामि कां चन १.०५६.०२० इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः १.०५६.०२० तस्मादनन्तरं सर्वे भवन्तो दैवतं मम १.०५७.००१ ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् १.०५७.००१ ऋषिपुत्रशतं राम राजानमिदमब्रवीत् १.०५७.००२ प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिना १.०५७.००२ तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् १.०५७.००३ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः १.०५७.००३ न चातिक्रमितुं शक्यं वचनं सत्यवादिनः १.०५७.००४ अशक्यमिति चोवाच वसिष्ठो भगवानृषिः १.०५७.००४ तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव १.०५७.००५ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः १.०५७.००५ याजने भगवाञ्शक्तस्त्रैलोक्यस्यापि पार्थिव १.०५७.००६ तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् १.०५७.००६ स राजा पुनरेवैतानिदं वचनमब्रवीत् १.०५७.००७ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च १.०५७.००७ अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः १.०५७.००८ ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् १.०५७.००८ शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि १.०५७.००८ एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् १.०५७.००९ अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः १.०५७.००९ नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः १.०५७.००९ चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् १.०५७.०१० तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् १.०५७.०१० प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः १.०५७.०११ एको हि राजा काकुत्स्थ जगाम परमात्मवान् १.०५७.०११ दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् १.०५७.०१२ विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् १.०५७.०१२ चण्डालरूपिणं राम मुनिः कारुण्यमागतः १.०५७.०१३ कारुण्यात्स महातेजा वाक्यं परम धार्मिकः १.०५७.०१३ इदं जगाद भद्रं ते राजानं घोरदर्शनम् १.०५७.०१४ किमागमनकार्यं ते राजपुत्र महाबल १.०५७.०१४ अयोध्याधिपते वीर शापाच्चण्डालतां गतः १.०५७.०१५ अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः १.०५७.०१५ अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् १.०५७.०१६ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च १.०५७.०१६ अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः १.०५७.०१७ सशरीरो दिवं यायामिति मे सौम्यदर्शनम् १.०५७.०१७ मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् १.०५७.०१८ अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन १.०५७.०१८ कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे १.०५७.०१९ यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः १.०५७.०१९ गुरवश्च महात्मानः शीलवृत्तेन तोषिताः १.०५७.०२० धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः १.०५७.०२० परितोषं न गच्छन्ति गुरवो मुनिपुंगव १.०५७.०२१ दैवमेव परं मन्ये पौरुषं तु निरर्थकम् १.०५७.०२१ दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः १.०५७.०२२ तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः १.०५७.०२२ कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः १.०५७.०२३ नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे १.०५७.०२३ दैवं पुरुषकारेण निवर्तयितुमर्हसि १.०५८.००१ उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः १.०५८.००१ अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् १.०५८.००२ इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् १.०५८.००२ शरणं ते भविष्यामि मा भैषीर्नृपपुंगव १.०५८.००३ अहमामन्त्रये सर्वान्महर्षीन् पुण्यकर्मणः १.०५८.००३ यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः १.०५८.००४ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते १.०५८.००४ अनेन सह रूपेण सशरीरो गमिष्यसि १.०५८.००५ हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर १.०५८.००५ यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः १.०५८.००६ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् १.०५८.००६ व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् १.०५८.००७ सर्वाञ्शिष्यान् समाहूय वाक्यमेतदुवाच ह १.०५८.००८ सर्वानृषिवरान् वत्सा आनयध्वं ममाज्ञया १.०५८.००८ सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् १.०५८.००९ यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः १.०५८.००९ तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् १.०५८.०१० तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया १.०५८.०१० आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः १.०५८.०११ ते च शिष्याः समागम्य मुनिं ज्वलिततेजसं १.०५८.०११ ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् १.०५८.०१२ श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः १.०५८.०१२ सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् १.०५८.०१३ वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् १.०५८.०१३ यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव १.०५८.०१४ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः १.०५८.०१४ कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः १.०५८.०१५ ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् १.०५८.०१५ कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः १.०५८.०१६ एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः १.०५८.०१६ वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः १.०५८.०१७ तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः १.०५८.०१७ क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् १.०५८.०१८ यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् १.०५८.०१८ भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः १.०५८.०१९ अद्य ते कालपाशेन नीता वैवस्वतक्षयम् १.०५८.०१९ सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः १.०५८.०२० श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः १.०५८.०२० विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् १.०५८.०२१ महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् १.०५८.०२१ दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति १.०५८.०२२ प्राणातिपातनिरतो निरनुक्रोशतां गतः १.०५८.०२२ दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति १.०५८.०२३ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः १.०५८.०२३ विरराम महातेजा ऋषिमध्ये महामुनिः १.०५९.००१ तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् १.०५९.००१ ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत १.०५९.००२ अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः १.०५९.००२ धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः १.०५९.००२ स्वेनानेन शरीरेण देवलोकजिगीषया १.०५९.००३ यथायं स्वशरीरेण देवलोकं गमिष्यति १.०५९.००३ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह १.०५९.००४ विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः १.०५९.००४ ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् १.०५९.००५ अयं कुशिकदायादो मुनिः परमकोपनः १.०५९.००५ यदाह वचनं सम्यगेतत्कार्यं न संशयः १.०५९.००६ अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः १.०५९.००६ तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् १.०५९.००६ गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा १.०५९.००७ ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते १.०५९.००८ एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा १.०५९.००८ याजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ १.०५९.००९ ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः १.०५९.००९ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि १.०५९.०१० ततः कालेन महता विश्वामित्रो महातपाः १.०५९.०१० चकारावाहनं तत्र भागार्थं सर्वदेवताः १.०५९.०११ नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताः १.०५९.०११ ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः १.०५९.०१२ स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् १.०५९.०१२ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर १.०५९.०१३ एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा १.०५९.०१३ दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप १.०५९.०१४ स्वार्जितं किं चिदप्यस्ति मया हि तपसः फलम् १.०५९.०१४ राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज १.०५९.०१५ उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः १.०५९.०१५ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा १.०५९.०१६ देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः १.०५९.०१६ सह सर्वैः सुरगणैरिदं वचनमब्रवीत् १.०५९.०१७ त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः १.०५९.०१७ गुरुशापहतो मूढ पत भूमिमवाक्शिराः १.०५९.०१८ एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः १.०५९.०१८ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् १.०५९.०१९ तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः १.०५९.०१९ रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् १.०५९.०२० ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः १.०५९.०२० सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः १.०५९.०२१ नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः १.०५९.०२१ दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः १.०५९.०२२ सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः १.०५९.०२२ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः १.०५९.०२२ दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे १.०५९.०२३ ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः १.०५९.०२३ विश्वामित्रं महात्मानमूचुः सानुनयं वचः १.०५९.०२४ अयं राजा महाभाग गुरुशापपरिक्षतः १.०५९.०२४ सशरीरो दिवं यातुं नार्हत्येव तपोधन १.०५९.०२५ तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः १.०५९.०२५ अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः १.०५९.०२६ सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः १.०५९.०२६ आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे १.०५९.०२७ सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः १.०५९.०२७ नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ १.०५९.०२८ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः १.०५९.०२८ मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ १.०५९.०२९ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् १.०५९.०३० एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः १.०५९.०३० गगने तान्यनेकानि वैश्वानरपथाद्बहिः १.०५९.०३१ नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् १.०५९.०३१ अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः १.०५९.०३२ विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः १.०५९.०३२ ऋषिभिश्च महातेजा बाढमित्याह देवताः १.०५९.०३३ ततो देवा महात्मानो मुनयश्च तपोधनाः १.०५९.०३३ जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम १.०६०.००१ विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् १.०६०.००१ अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः १.०६०.००२ महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् १.०६०.००२ दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः १.०६०.००३ पश्चिमायां विशालायां पुष्करेषु महात्मनः १.०६०.००३ सुखं तपश्चरिष्यामः परं तद्धि तपोवनम् १.०६०.००४ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः १.०६०.००४ तप उग्रं दुराधर्षं तेपे मूलफलाशनः १.०६०.००५ एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः १.०६०.००५ अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे १.०६०.००६ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह १.०६०.००६ प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत् १.०६०.००७ पशुरद्य हृतो राजन् प्रनष्टस्तव दुर्नयात् १.०६०.००७ अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर १.०६०.००८ प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ १.०६०.००८ आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते १.०६०.००९ उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ १.०६०.००९ अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः १.०६०.०१० देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च १.०६०.०१० आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः १.०६०.०११ स पुत्रसहितं तात सभार्यं रघुनन्दन १.०६०.०११ भृगुतुन्दे समासीनमृचीकं संददर्श ह १.०६०.०१२ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च १.०६०.०१२ ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः १.०६०.०१२ पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः १.०६०.०१३ गवां शतसहस्रेण विक्रिणीषे सुतं यदि १.०६०.०१३ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव १.०६०.०१४ सर्वे परिसृता देशा यज्ञियं न लभे पशुम् १.०६०.०१४ दातुमर्हसि मूल्येन सुतमेकमितो मम १.०६०.०१५ एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः १.०६०.०१५ नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन १.०६०.०१६ ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् १.०६०.०१६ उवाच नरशार्दूलमम्बरीषं तपस्विनी १.०६०.०१७ ममापि दयितं विद्धि कनिष्ठं शुनकं नृप १.०६०.०१८ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः १.०६०.०१८ मात्ःणां च कनीयांसस्तस्माद्रक्षे कनीयसं १.०६०.०१९ उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव च १.०६०.०१९ शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् १.०६०.०२० पिता ज्येष्ठमविक्रेयं माता चाह कनीयसं १.०६०.०२० विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् १.०६०.०२१ गवां शतसहस्रेण शुनःशेपं नरेश्वरः १.०६०.०२१ गृहीत्वा परमप्रीतो जगाम रघुनन्दन १.०६०.०२२ अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः १.०६०.०२२ शुनःशेपं महातेजा जगामाशु महायशाः १.०६१.००१ शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः १.०६१.००१ व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन १.०६१.००२ तस्य विश्रममाणस्य शुनःशेपो महायशाः १.०६१.००२ पुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श ह १.०६१.००३ विषण्णवदनो दीनस्तृष्णया च श्रमेण च १.०६१.००३ पपाताङ्के मुने राम वाक्यं चेदमुवाच ह १.०६१.००४ न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः १.०६१.००४ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव १.०६१.००५ त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः १.०६१.००५ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः १.०६१.००६ स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् १.०६१.००६ स मे नाथो ह्यनाथस्य भव भव्येन चेतसा १.०६१.००६ पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् १.०६१.००७ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः १.०६१.००७ सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह १.०६१.००८ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः १.०६१.००८ परलोकहितार्थाय तस्य कालोऽयमागतः १.०६१.००९ अयं मुनिसुतो बालो मत्तः शरणमिच्छति १.०६१.००९ अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः १.०६१.०१० सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः १.०६१.०१० पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत १.०६१.०११ नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत् १.०६१.०११ देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः १.०६१.०१२ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः १.०६१.०१२ साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् १.०६१.०१३ कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो १.०६१.०१३ अकार्यमिव पश्यामः श्वमांसमिव भोजने १.०६१.०१४ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः १.०६१.०१४ क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे १.०६१.०१५ निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् १.०६१.०१५ अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् १.०६१.०१६ श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु १.०६१.०१६ पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ १.०६१.०१७ कृत्वा शापसमायुक्तान् पुत्रान्मुनिवरस्तदा १.०६१.०१७ शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् १.०६१.०१८ पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः १.०६१.०१८ वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर १.०६१.०१९ इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक १.०६१.०१९ अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि १.०६१.०२० शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः १.०६१.०२० त्वरया राजसिंहं तमम्बरीषमुवाच ह १.०६१.०२१ राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः १.०६१.०२१ निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर १.०६१.०२२ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः १.०६१.०२२ जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः १.०६१.०२३ सदस्यानुमते राजा पवित्रकृतलक्षणम् १.०६१.०२३ पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् १.०६१.०२४ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ १.०६१.०२४ इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः १.०६१.०२५ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः १.०६१.०२५ दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव १.०६१.०२६ स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् १.०६१.०२६ फलं बहुगुणं राम सहस्राक्षप्रसादजम् १.०६१.०२७ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः १.०६१.०२७ पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च १.०६२.००१ पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् १.०६२.००१ अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः १.०६२.००२ अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः १.०६२.००२ ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः १.०६२.००३ तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् १.०६२.००३ विश्वामित्रो महातेजा भूयस्तेपे महत्तपः १.०६२.००४ ततः कालेन महता मेनका परमाप्सराः १.०६२.००४ पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे १.०६२.००५ तां ददर्श महातेजा मेनकां कुशिकात्मजः १.०६२.००५ रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा १.०६२.००६ दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् १.०६२.००६ अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे १.०६२.००६ अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् १.०६२.००७ इत्युक्ता सा वरारोहा तत्रावासमथाकरोत् १.०६२.००७ तपसो हि महाविघ्नो विश्वामित्रमुपागतः १.०६२.००८ तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव १.०६२.००८ विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः १.०६२.००९ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः १.०६२.००९ सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः १.०६२.०१० बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन १.०६२.०१० सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् १.०६२.०११ अहोरात्रापदेशेन गताः संवत्सरा दश १.०६२.०११ काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः १.०६२.०१२ विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः १.०६२.०१३ भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् १.०६२.०१३ मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः १.०६२.०१३ उत्तरं पर्वतं राम विश्वामित्रो जगाम ह १.०६२.०१४ स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः १.०६२.०१४ कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् १.०६२.०१५ तस्य वर्षसहस्रं तु घोरं तप उपासतः १.०६२.०१५ उत्तरे पर्वते राम देवतानामभूद्भयम् १.०६२.०१६ अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः १.०६२.०१६ महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः १.०६२.०१७ देवतानां वचः श्रुत्वा सर्वलोकपितामहः १.०६२.०१७ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् १.०६२.०१८ महर्षे स्वागतं वत्स तपसोग्रेण तोषितः १.०६२.०१८ महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक १.०६२.०१९ ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः १.०६२.०१९ प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् १.०६२.०२० ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः १.०६२.०२० यदि मे भगवानाह ततोऽहं विजितेन्द्रियः १.०६२.०२१ तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः १.०६२.०२१ यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः १.०६२.०२२ विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः १.०६२.०२२ ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् १.०६२.०२३ धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः १.०६२.०२३ शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः १.०६२.०२४ एवं वर्षसहस्रं हि तपो घोरमुपागमत् १.०६२.०२४ तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ १.०६२.०२५ संभ्रमः सुमहानासीत्सुराणां वासवस्य च १.०६२.०२५ रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः १.०६२.०२६ उवाचात्महितं वाक्यमहितं कौशिकस्य च १.०६३.००१ सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६३.००१ लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६३.००२ तथोक्ता साप्सरा राम सहस्राक्षेण धीमता १.०६३.००२ व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् १.०६३.००३ अयं सुरपते घोरो विश्वामित्रो महामुनिः १.०६३.००३ क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः १.०६३.००३ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि १.०६३.००४ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् १.०६३.००४ मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् १.०६३.००५ कोकिलो हृदयग्राही माधवे रुचिरद्रुमे १.०६३.००५ अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः १.०६३.००६ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् १.०६३.००६ तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् १.०६३.००७ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् १.०६३.००७ लोभयामास ललिता विश्वामित्रं शुचिस्मिता १.०६३.००८ कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् १.०६३.००८ संप्रहृष्टेन मनसा तत एनामुदैक्षत १.०६३.००९ अथ तस्य च शब्देन गीतेनाप्रतिमेन च १.०६३.००९ दर्शनेन च रम्भाया मुनिः संदेहमागतः १.०६३.०१० सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः १.०६३.०१० रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः १.०६३.०११ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् १.०६३.०११ दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे १.०६३.०१२ ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः १.०६३.०१२ उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् १.०६३.०१३ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः १.०६३.०१३ अशक्नुवन् धारयितुं कोपं संतापमागतः १.०६३.०१४ तस्य शापेन महता रम्भा शैली तदाभवत् १.०६३.०१४ वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः १.०६३.०१५ कोपेन स महातेजास्तपोऽपहरणे कृते १.०६३.०१५ इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६४.००१ अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः १.०६४.००१ पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् १.०६४.००२ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् १.०६४.००२ चकाराप्रतिमं राम तपः परमदुष्करम् १.०६४.००३ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् १.०६४.००३ विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् १.०६४.००४ ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः १.०६४.००४ मोहितास्तेजसा तस्य तपसा मन्दरश्मयः १.०६४.००४ कश्मलोपहताः सर्वे पितामहमथाब्रुवन् १.०६४.००५ बहुभिः कारणैर्देव विश्वामित्रो महामुनिः १.०६४.००५ लोभितः क्रोधितश्चैव तपसा चाभिवर्धते १.०६४.००६ न ह्यस्य वृजिनं किं चिद्दृश्यते सूक्ष्ममप्यथ १.०६४.००६ न दीयते यदि त्वस्य मनसा यदभीप्सितम् १.०६४.००६ विनाशयति त्रैलोक्यं तपसा सचराचरम् १.०६४.००६ व्याकुलाश्च दिशः सर्वा न च किं चित्प्रकाशते १.०६४.००७ सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः १.०६४.००७ प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः १.०६४.००८ बुद्धिं न कुरुते यावन्नाशे देव महामुनिः १.०६४.००८ तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः १.०६४.००९ कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् १.०६४.००९ देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम् १.०६४.०१० ततः सुरगणाः सर्वे पितामहपुरोगमाः १.०६४.०१० विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् १.०६४.०११ ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः १.०६४.०११ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक १.०६४.०१२ दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः १.०६४.०१२ स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् १.०६४.०१३ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् १.०६४.०१३ कृत्वा प्रणामं मुदितो व्याजहार महामुनिः १.०६४.०१४ ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च १.०६४.०१४ ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् १.०६४.०१५ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि १.०६४.०१५ ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः १.०६४.०१५ यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः १.०६४.०१६ ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः १.०६४.०१६ सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् १.०६४.०१७ ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव १.०६४.०१७ इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् १.०६४.०१८ विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् १.०६४.०१८ पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् १.०६४.०१९ कृतकामो महीं सर्वां चचार तपसि स्थितः १.०६४.०१९ एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना १.०६४.०२० एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः १.०६४.०२० एष धर्मः परो नित्यं वीर्यस्यैष परायणम् १.०६४.०२१ शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ १.०६४.०२१ जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् १.०६४.०२२ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव १.०६४.०२२ यज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक १.०६४.०२३ पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने १.०६४.०२३ गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया १.०६४.०२४ विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः १.०६४.०२४ श्रुतं मया महातेजो रामेण च महात्मना १.०६४.०२५ सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः १.०६४.०२६ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् १.०६४.०२६ अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज १.०६४.०२७ तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो १.०६४.०२७ कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् १.०६४.०२८ श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः १.०६४.०२८ स्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि १.०६४.०२९ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः १.०६४.०२९ प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः १.०६४.०३० विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः १.०६४.०३० स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः १.०६५.००१ ततः प्रभाते विमले कृतकर्मा नराधिपः १.०६५.००१ विश्वामित्रं महात्मानमाजुहाव सराघवम् १.०६५.००२ तमर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा १.०६५.००२ राघवौ च महात्मानौ तदा वाक्यमुवाच ह १.०६५.००३ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ १.०६५.००३ भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् १.०६५.००४ एवमुक्तः स धर्मात्मा जनकेन महात्मना १.०६५.००४ प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः १.०६५.००५ पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ १.०६५.००५ द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति १.०६५.००६ एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ १.०६५.००६ दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः १.०६५.००७ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् १.०६५.००७ श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति १.०६५.००८ देवरात इति ख्यातो निमेः षष्ठो महीपतिः १.०६५.००८ न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना १.०६५.००९ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् १.०६५.००९ रुद्रस्तु त्रिदशान् रोषात्सलिलमिदमब्रवीत् १.०६५.०१० यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः १.०६५.०१० वराङ्गानि महार्हाणि धनुषा शातयामि वः १.०६५.०११ ततो विमनसः सर्वे देवा वै मुनिपुंगव १.०६५.०११ प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः १.०६५.०१२ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् १.०६५.०१३ तदेतद्देवदेवस्य धनूरत्नं महात्मनः १.०६५.०१३ न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो १.०६५.०१४ अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मम १.०६५.०१४ क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता १.०६५.०१५ भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा १.०६५.०१५ वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा १.०६५.०१६ भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् १.०६५.०१६ वरयामासुरागम्य राजानो मुनिपुंगव १.०६५.०१७ तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् १.०६५.०१७ वीर्यशुल्केति भगवन्न ददामि सुतामहम् १.०६५.०१८ ततः सर्वे नृपतयः समेत्य मुनिपुंगव १.०६५.०१८ मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा १.०६५.०१९ तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् १.०६५.०१९ न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा १.०६५.०२० तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने १.०६५.०२० प्रत्याख्याता नृपतयस्तन्निबोध तपोधन १.०६५.०२१ ततः परमकोपेन राजानो मुनिपुंगव १.०६५.०२१ अरुन्धन्मिथिलां सर्वे वीर्यसंदेहमागताः १.०६५.०२२ आत्मानमवधूतं ते विज्ञाय मुनिपुंगव १.०६५.०२२ रोषेण महताविष्टाः पीडयन्मिथिलां पुरीम् १.०६५.०२३ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः १.०६५.०२३ साधनानि मुनिरेष्ठ ततोऽहं भृशदुःखितः १.०६५.०२४ ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् १.०६५.०२४ ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः १.०६५.०२५ ततो भग्ना नृपतयो हन्यमाना दिशो ययुः १.०६५.०२५ अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः १.०६५.०२६ तदेतन्मुनिशार्दूल धनुः परमभास्वरम् १.०६५.०२६ रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत १.०६५.०२७ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने १.०६५.०२७ सुतामयोनिजां सीतां दद्यां दाशरथेरहम् १.०६६.००१ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः १.०६६.००१ धनुर्दर्शय रामाय इति होवाच पार्थिवम् १.०६६.००२ ततः स राजा जनकः सचिवान् व्यादिदेश ह १.०६६.००२ धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् १.०६६.००३ जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम् १.०६६.००३ तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया १.०६६.००४ नृपां शतानि पञ्चाशद्व्यायतानां महात्मनाम् १.०६६.००४ मञ्जूषामष्टचक्रां तां समूहस्ते कथं चन १.०६६.००५ तामादाय तु मञ्जूषामायतीं यत्र तद्धनुः १.०६६.००५ सुरोपमं ते जनकमूचुर्नृपति मन्त्रिणः १.०६६.००६ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः १.०६६.००६ मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि १.०६६.००७ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत १.०६६.००७ विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ १.०६६.००८ इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम् १.०६६.००८ राजभिश्च महावीर्यैरशक्यं पूरितुं तदा १.०६६.००९ नैतत्सुरगणाः सर्वे नासुरा न च राक्षसाः १.०६६.००९ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः १.०६६.०१० क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे १.०६६.०१० आरोपणे समायोगे वेपने तोलनेऽपि वा १.०६६.०११ तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगव १.०६६.०११ दर्शयैतन्महाभाग अनयो राजपुत्रयोः १.०६६.०१२ विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् १.०६६.०१२ वत्स राम धनुः पश्य इति राघवमब्रवीत् १.०६६.०१३ महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः १.०६६.०१३ मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् १.०६६.०१४ इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना १.०६६.०१४ यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा १.०६६.०१५ बाढमित्येव तं राजा मुनिश्च समभाषत १.०६६.०१५ लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः १.०६६.०१६ पश्यतां नृषहस्राणां बहूनां रघुनन्दनः १.०६६.०१६ आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः १.०६६.०१७ आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान् १.०६६.०१७ तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः १.०६६.०१८ तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः १.०६६.०१८ भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः १.०६६.०१९ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः १.०६६.०१९ व्रजयित्वा मुनिवरं राजानं तौ च राघवौ १.०६६.०२० प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः १.०६६.०२० उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् १.०६६.०२१ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः १.०६६.०२१ अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया १.०६६.०२२ जनकानां कुले कीर्तिमाहरिष्यति मे सुता १.०६६.०२२ सीता भर्तारमासाद्य रामं दशरथात्मजम् १.०६६.०२३ मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक १.०६६.०२३ सीता प्राणैर्बहुमता देया रामाय मे सुता १.०६६.०२४ भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः १.०६६.०२४ मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः १.०६६.०२५ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम १.०६६.०२५ प्रदानं वीर्यशुल्काः कथयन्तु च सर्वशः १.०६६.०२६ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै १.०६६.०२६ प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः १.०६६.०२७ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः १.०६६.०२७ अयोध्यां प्रेषयामास धर्मात्मा कृतशासनात् १.०६७.००१ जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः १.०६७.००१ त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन् पुरीम् १.०६७.००२ ते राजवचनाद्दूता राजवेश्मप्रवेशिताः १.०६७.००२ ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् १.०६७.००३ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः १.०६७.००३ राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् १.०६७.००४ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः १.०६७.००४ कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् १.०६७.००५ मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा १.०६७.००५ जनकस्त्वां महाराज पृच्छते सपुरःसरम् १.०६७.००६ पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः १.०६७.००६ कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् १.०६७.००७ पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा १.०६७.००७ राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः १.०६७.००८ सेयं मम सुता राजन् विश्वामित्र पुरःसरैः १.०६७.००८ यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः १.०६७.००९ तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना १.०६७.००९ रामेण हि महाराज महत्यां जनसंसदि १.०६७.०१० अस्मै देया मया सीता वीर्यशुल्का महात्मने १.०६७.०१० प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि १.०६७.०११ सोपाध्यायो महाराज पुरोहितपुरस्कृतः १.०६७.०११ शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ १.०६७.०१२ प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि १.०६७.०१२ पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे १.०६७.०१३ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् १.०६७.०१३ विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः १.०६७.०१४ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः १.०६७.०१४ वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् १.०६७.०१५ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः १.०६७.०१५ लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ १.०६७.०१६ दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना १.०६७.०१६ संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति १.०६७.०१७ यदि वो रोचते वृत्तं जनकस्य महात्मनः १.०६७.०१७ पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः १.०६७.०१८ मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः १.०६७.०१८ सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः १.०६७.०१९ मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः १.०६७.०१९ ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः १.०६८.००१ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः १.०६८.००१ राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् १.०६८.००२ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् १.०६८.००२ व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः १.०६८.००३ चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः १.०६८.००३ ममाज्ञासमकालं च यानयुग्यमनुत्तमम् १.०६८.००४ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः १.०६८.००४ मार्कण्डेयश्च दीर्घायुरृषिः कात्यायनस्तथा १.०६८.००५ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे १.०६८.००५ यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् १.०६८.००६ वचनाच्च नरेन्द्रस्य सा सेना चतुरङ्गिणी १.०६८.००६ राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात् १.०६८.००७ गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् १.०६८.००७ राजा तु जनकः श्रीमाञ्श्रुत्वा पूजामकल्पयत् १.०६८.००८ ततो राजानमासाद्य वृद्धं दशरथं नृपम् १.०६८.००८ जनको मुदितो राजा हर्षं च परमं ययौ १.०६८.००८ उवाच न नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम् १.०६८.००९ स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव १.०६८.००९ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् १.०६८.०१० दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः १.०६८.०१० सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः १.०६८.०११ दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् १.०६८.०११ राघवैः सह संबन्धाद्वीर्यश्रेष्ठैर्महात्मभिः १.०६८.०१२ श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि १.०६८.०१२ यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसंमतम् १.०६८.०१३ तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः १.०६८.०१३ वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् १.०६८.०१४ प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा १.०६८.०१४ यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् १.०६८.०१५ तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः १.०६८.०१५ श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः १.०६८.०१६ ततः सर्वे मुनिगणाः परस्परसमागमे १.०६८.०१६ हर्षेण महता युक्तास्तां निशामवसन् सुखम् १.०६८.०१७ राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः १.०६८.०१७ उवास परमप्रीतो जनकेन सुपूजितः १.०६८.०१८ जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् १.०६८.०१८ यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह १.०६९.००१ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः १.०६९.००१ उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् १.०६९.००२ भ्राता मम महातेजा यवीयानतिधार्मिकः १.०६९.००२ कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् १.०६९.००३ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् १.०६९.००३ सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् १.०६९.००४ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः १.०६९.००४ प्रीतिं सोऽपि महातेजा इंमां भोक्ता मया सह १.०६९.००५ शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः १.०६९.००५ समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा १.०६९.००६ आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः १.०६९.००७ स ददर्श महात्मानं जनकं धर्मवत्सलम् १.०६९.००७ सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् १.०६९.००८ राजार्हं परमं दिव्यमासनं चाध्यरोहत १.०६९.००८ उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ १.०६९.००९ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् १.०६९.००९ गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् १.०६९.००९ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् १.०६९.०१० औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् १.०६९.०१० ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् १.०६९.०११ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः १.०६९.०११ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् १.०६९.०१२ मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा १.०६९.०१२ सबन्धुरगमत्तत्र जनको यत्र वर्तते १.०६९.०१३ स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः १.०६९.०१३ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् १.०६९.०१४ विदितं ते महाराज इक्ष्वाकुकुलदैवतम् १.०६९.०१४ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः १.०६९.०१५ विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः १.०६९.०१५ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् १.०६९.०१६ तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः १.०६९.०१६ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् १.०६९.०१७ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः १.०६९.०१७ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः १.०६९.०१८ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवैवतः स्मृतः १.०६९.०१८ मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः १.०६९.०१९ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् १.०६९.०१९ इक्ष्वाकोस्तु सुतः श्रीमान् विकुक्षिरुदपद्यत १.०६९.०२० विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् १.०६९.०२० बाणस्य तु महातेजा अनरण्यः प्रतापवान् १.०६९.०२१ अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः १.०६९.०२१ त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः १.०६९.०२२ धुन्धुमारान्महातेजा युवनाश्वो महारथः १.०६९.०२२ युवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः १.०६९.०२३ मान्धातुस्तु सुतः श्रीमान् सुसंधिरुदपद्यत १.०६९.०२३ सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् १.०६९.०२४ यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः १.०६९.०२४ भरतात्तु महातेजा असितो नाम जायत १.०६९.०२५ सह तेन गरेणैव जातः स सगरोऽभवत् १.०६९.०२५ सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् १.०६९.०२६ दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः १.०६९.०२६ भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा १.०६९.०२७ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः १.०६९.०२७ कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः १.०६९.०२८ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् १.०६९.०२८ शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः १.०६९.०२९ मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् १.०६९.०२९ अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः १.०६९.०३० नहुषस्य ययातिस्तु नाभागस्तु ययातिजः १.०६९.०३० नाभागस्य भभूवाज अजाद्दशरथोऽभवत् १.०६९.०३० तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ १.०६९.०३१ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् १.०६९.०३१ इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् १.०६९.०३२ रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप १.०६९.०३२ सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि १.०७०.००१ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः १.०७०.००१ श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम् १.०७०.००२ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः १.०७०.००२ वक्तव्यं कुलजातेन तन्निबोध महामुने १.०७०.००३ राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा १.०७०.००३ निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः १.०७०.००४ तस्य पुत्रो मिथिर्नाम जनको मिथि पुत्रकः १.०७०.००४ प्रथमो जनको नाम जनकादप्युदावसुः १.०७०.००५ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः १.०७०.००५ नन्दिवर्धन पुत्रस्तु सुकेतुर्नाम नामतः १.०७०.००६ सुकेतोरपि धर्मात्मा देवरातो महाबलः १.०७०.००६ देवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः १.०७०.००७ बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् १.०७०.००७ महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः १.०७०.००८ सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः १.०७०.००८ धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः १.०७०.००९ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः १.०७०.००९ प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः १.०७०.०१० पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः १.०७०.०१० देवमीढस्य विबुधो विबुधस्य महीध्रकः १.०७०.०११ महीध्रकसुतो राजा कीर्तिरातो महाबलः १.०७०.०११ कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत १.०७०.०१२ महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायत १.०७०.०१२ स्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत १.०७०.०१३ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः १.०७०.०१३ ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः १.०७०.०१४ मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः १.०७०.०१४ कुशध्वजं समावेश्य भारं मयि वनं गतः १.०७०.०१५ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् १.०७०.०१५ भ्रातरं देवसंकाशं स्नेहात्पश्यन् कुशध्वजम् १.०७०.०१६ कस्य चित्त्वथ कालस्य सांकाश्यादगमत्पुरात् १.०७०.०१६ सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः १.०७०.०१७ स च मे प्रेषयामास शैवं धनुरनुत्तमम् १.०७०.०१७ सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति १.०७०.०१८ तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह १.०७०.०१८ स हतोऽभिमुखो राजा सुधन्वा तु मया रणे १.०७०.०१९ निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् १.०७०.०१९ सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् १.०७०.०२० कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने १.०७०.०२० ददामि परमप्रीतो वध्वौ ते मुनिपुंगव १.०७०.०२१ सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च १.०७०.०२१ वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् १.०७०.०२२ द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः १.०७०.०२२ ददामि परमप्रीतो वध्वौ ते रघुनन्दन १.०७०.०२३ रामलक्ष्मणयो राजन् गोदानं कारयस्व ह १.०७०.०२३ पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु १.०७०.०२४ मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो १.०७०.०२४ फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु १.०७०.०२४ रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् १.०७१.००१ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः १.०७१.००१ उवाच वचनं वीरं वसिष्ठसहितो नृपम् १.०७१.००२ अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव १.०७१.००२ इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन १.०७१.००३ सदृशो धर्मसंबन्धः सदृशो रूपसंपदा १.०७१.००३ रामलक्ष्मणयो राजन् सीता चोर्मिलया सह १.०७१.००४ वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम १.०७१.००५ भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः १.०७१.००५ अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि १.०७१.००५ सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे १.०७१.००६ भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः १.०७१.००६ वरयेम सुते राजंस्तयोरर्थे महात्मनोः १.०७१.००७ पुत्रा दशरथस्येमे रूपयौवनशालिनः १.०७१.००७ लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः १.०७१.००८ उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् १.०७१.००८ इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः १.०७१.००९ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा १.०७१.००९ जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ १.०७१.०१० सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् १.०७१.०१० एवं भवतु भद्रं वः कुशध्वजसुते इमे १.०७१.०१० पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ १.०७१.०११ एकाह्ना राजपुत्रीणां चतस्ःणां महामुने १.०७१.०११ पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः १.०७१.०१२ उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः १.०७१.०१२ वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः १.०७१.०१३ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः १.०७१.०१३ उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् १.०७१.०१४ परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा १.०७१.०१४ इमान्यासनमुख्यानि आसेतां मुनिपुंगवौ १.०७१.०१५ यथा दशरथस्येयं तथायोध्या पुरी मम १.०७१.०१५ प्रभुत्वे नासित्संदेहो यथार्हं कर्तुमर्हथः १.०७१.०१६ तथा ब्रुवति वैदेहे जनके रघुनन्दनः १.०७१.०१६ राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् १.०७१.०१७ युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ १.०७१.०१७ ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः १.०७१.०१८ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् १.०७१.०१८ श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् १.०७१.०१९ तमापृष्ट्वा नरपतिं राजा दशरथस्तदा १.०७१.०१९ मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः १.०७१.०२० स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः १.०७१.०२० प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् १.०७१.०२१ गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः १.०७१.०२१ एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः १.०७१.०२२ सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः १.०७१.०२२ गवां शतसहस्राणि चत्वारि पुरुषर्षभः १.०७१.०२३ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः १.०७१.०२३ ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः १.०७१.०२४ स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा १.०७१.०२४ लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः १.०७२.००१ यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् १.०७२.००१ तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् १.०७२.००२ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः १.०७२.००२ दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् १.०७२.००३ केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् १.०७२.००३ येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् १.०७२.००४ स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते १.०७२.००४ तदर्थमुपयातोऽहमयोध्यां रघुनन्दन १.०७२.००५ श्रुत्वा त्वहय्मयोध्यायां विवाहार्थं तावात्मजान् १.०७२.००५ मिथिलामुपयातास्तु त्वया सह महीपते १.०७२.००६ त्वरयाभुपयातोऽहं द्रष्टुकामः स्वसुः सुतम् १.०७२.००६ अथ राजा दशरथः प्रियातिथिमुपस्थिम १.०७२.००७ दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् १.०७२.००७ ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः १.०७२.००८ ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् १.०७२.००८ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः १.०७२.००८ भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः १.०७२.००९ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि १.०७२.०१० राजा रशरथो राजन् कृतकौतुकमङ्गलैः १.०७२.०१० पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते १.०७२.०११ दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि १.०७२.०११ स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् १.०७२.०१२ इत्युक्तः परमोदारो वसिष्ठेन महात्मना १.०७२.०१२ प्रत्युवाच महातेजा वाक्यं परमधर्मवित् १.०७२.०१३ कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते १.०७२.०१३ स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव १.०७२.०१४ कृतकौतुकसर्वस्वा वेदिमूलमुपागताः १.०७२.०१४ मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः १.०७२.०१५ सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्हितः १.०७२.०१५ अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते १.०७२.०१६ तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा १.०७२.०१६ प्रवेशयामास सुतान् सर्वानृषिगणानपि १.०७२.०१७ अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् १.०७२.०१७ इयं सीता मम सुता सहधर्मचरी तव १.०७२.०१७ प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना १.०७२.०१८ लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया १.०७२.०१८ प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः १.०७२.०१९ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत १.०७२.०१९ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन १.०७२.०२० शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः १.०७२.०२० श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना १.०७२.०२१ सर्वे भवन्तः संयाश्च सर्वे सुचरितव्रताः १.०७२.०२१ पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः १.०७२.०२२ जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् १.०७२.०२२ चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः १.०७२.०२३ अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च १.०७२.०२३ ऋषींश्चैव महात्मानः सह भार्या रघूत्तमाः १.०७२.०२३ यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् १.०७२.०२४ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा १.०७२.०२४ दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः १.०७२.०२५ ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् १.०७२.०२५ विवाहे रघुमुख्यानां तदद्भुतमिवाभवत् १.०७२.०२६ ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते १.०७२.०२६ त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः १.०७२.०२७ अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः १.०७२.०२७ राजाप्यनुययौ पश्यन् सर्षिसंघः सबान्धवः १.०७३.००१ अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः १.०७३.००१ आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् १.०७३.००२ विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् १.०७३.००२ आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् १.०७३.००३ अथ राजा विदेहानां ददौ कन्याधनं बहु १.०७३.००३ गवां शतसहस्राणि बहूनि मिथिलेश्वरः १.०७३.००४ कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च १.०७३.००४ हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् १.०७३.००५ ददौ कन्या पिता तासां दासीदासमनुत्तमम् १.०७३.००५ हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च १.०७३.००६ ददौ परमसंहृष्टः कन्याधनमनुत्तमम् १.०७३.००६ दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् १.०७३.००७ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः १.०७३.००७ राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः १.०७३.००८ ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः १.०७३.००८ गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् १.०७३.००९ घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः १.०७३.००९ भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् १.०७३.०१० तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत १.०७३.०१० असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः १.०७३.०१० किमिदं हृदयोत्कम्पि मनो मम विषीदति १.०७३.०११ राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः १.०७३.०११ उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् १.०७३.०१२ उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् १.०७३.०१२ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् १.०७३.०१३ तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह १.०७३.०१३ कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमांः शुभान् १.०७३.०१४ तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः १.०७३.०१४ भस्मना चावृतं सर्वं संमूढमिव तद्बलम् १.०७३.०१५ वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा १.०७३.०१५ ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् १.०७३.०१६ तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः १.०७३.०१६ ददर्श भीमसंकाशं जटामण्डलधारिणम् १.०७३.०१७ कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् १.०७३.०१७ ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः १.०७३.०१८ स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् १.०७३.०१८ प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् १.०७३.०१९ तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् १.०७३.०१९ वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः १.०७३.०१९ संगता मुनयः सर्वे संजजल्पुरथो मिथः १.०७३.०२० कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति १.०७३.०२० पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः १.०७३.०२० क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् १.०७३.०२१ एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् १.०७३.०२१ ऋषयो राम रामेति मधुरां वाचमब्रुवन् १.०७३.०२२ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् १.०७३.०२२ रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत १.०७४.००१ राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम् १.०७४.००१ धनुषो भेदनं चैव निखिलेन मया श्रुतम् १.०७४.००२ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया १.०७४.००२ तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् १.०७४.००३ तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः १.०७४.००३ पूरयस्व शरेणैव स्वबलं दर्शयस्व च १.०७४.००४ तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे १.०७४.००४ द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव १.०७४.००५ तस्य तद्वचनं श्रुत्वा राजा दशरतःस्तदा १.०७४.००५ विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् १.०७४.००६ क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाः १.०७४.००६ बालानां मम पुत्राणामभयं दातुमर्हसि १.०७४.००७ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् १.०७४.००७ सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि १.०७४.००८ स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् १.०७४.००८ दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः १.०७४.००९ मम सर्वविनाशाय संप्राप्तस्त्वं महामुने १.०७४.००९ न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् १.०७४.०१० ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् १.०७४.०१० अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत १.०७४.०११ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते १.०७४.०११ दृढे बलवती मुख्ये सुकृते विश्वकर्मणा १.०७४.०१२ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे १.०७४.०१२ त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्ह यत्त्वया १.०७४.०१३ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः १.०७४.०१३ समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् १.०७४.०१४ तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् १.०७४.०१४ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया १.०७४.०१५ अभिप्रायं तु विज्ञाय देवतानां पितामहः १.०७४.०१५ विरोधं जनयामास तयोः सत्यवतां वरः १.०७४.०१६ विरोधे च महद्युद्धमभवद्रोमहर्षणम् १.०७४.०१६ शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः १.०७४.०१७ तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम् १.०७४.०१७ हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः १.०७४.०१८ देवैस्तदा समागम्य सर्षिसंघैः सचारणैः १.०७४.०१८ याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ १.०७४.०१९ जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः १.०७४.०१९ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा १.०७४.०२० धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः १.०७४.०२० देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् १.०७४.०२१ इदं च विष्णवं राम धनुः परपुरंजयम् १.०७४.०२१ ऋचीके भार्गवे प्रादाद्विष्णुः स न्यासमुत्तमम् १.०७४.०२२ ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः १.०७४.०२२ पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः १.०७४.०२३ न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते १.०७४.०२३ अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः १.०७४.०२४ वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् १.०७४.०२४ क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः १.०७४.०२५ पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने १.०७४.०२५ यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे १.०७४.०२६ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः १.०७४.०२६ श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः १.०७४.०२७ तदिदं वैष्णवं राम पितृपैतामहं महत् १.०७४.०२७ क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् १.०७४.०२८ योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् १.०७४.०२८ यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः १.०७५.००१ श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा १.०७५.००१ गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् १.०७५.००२ श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव १.०७५.००२ अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः १.०७५.००३ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव १.०७५.००३ अवजानामि मे तेजः पश्य मेऽद्य पराक्रमम् १.०७५.००४ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् १.०७५.००४ शरं च प्रतिसंगृह्य हस्ताल्लघुपराक्रमः १.०७५.००५ आरोप्य स धनू रामः शरं सज्यं चकार ह १.०७५.००५ जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः १.०७५.००६ ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च १.०७५.००६ तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् १.०७५.००७ इमां वा त्वद्गतिं राम तपोबलसमार्जितान् १.०७५.००७ लोकानप्रतिमान् वापि हनिष्यामि यदिच्छसि १.०७५.००८ न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः १.०७५.००८ मोघः पतति वीर्येण बलदर्पविनाशनः १.०७५.००९ वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः १.०७५.००९ पितामहं पुरस्कृत्य समेतास्तत्र संघशः १.०७५.०१० गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराः १.०७५.०१० यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् १.०७५.०११ जडीकृते तदा लोके रामे वरधनुर्धरे १.०७५.०११ निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत १.०७५.०१२ तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः १.०७५.०१२ रामं कमल पत्राक्षं मन्दं मन्दमुवाच ह १.०७५.०१३ काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा १.०७५.०१३ विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् १.०७५.०१४ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् १.०७५.०१४ इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह १.०७५.०१५ तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव १.०७५.०१५ मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् १.०७५.०१६ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया १.०७५.०१६ जहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः १.०७५.०१७ अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् १.०७५.०१७ धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप १.०७५.०१८ एते सुरगणाः सर्वे निरीक्षन्ते समागताः १.०७५.०१८ त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे १.०७५.०१९ न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति १.०७५.०१९ त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः १.०७५.०२० शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत १.०७५.०२० शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् १.०७५.०२१ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् १.०७५.०२१ रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् १.०७५.०२२ ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा १.०७५.०२२ सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् १.०७५.०२३ रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च १.०७५.०२३ ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः १.०७६.००१ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः १.०७६.००१ वरुणायाप्रमेयाय ददौ हस्ते ससायकम् १.०७६.००२ अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन् १.०७६.००२ पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः १.०७६.००३ जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी १.०७६.००३ अयोध्याभिमुखी सेना त्वया नाथेन पालिता १.०७६.००४ रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् १.०७६.००४ बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् १.०७६.००५ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः १.०७६.००५ चोदयामास तां सेनां जगामाशु ततः पुरीम् १.०७६.००६ पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् १.०७६.००६ सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् १.०७६.००७ राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः १.०७६.००७ संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम् १.०७६.००८ कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा १.०७६.००८ वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः १.०७६.००९ ततः सीतां महाभागामूर्मिलां च यशस्विनीम् १.०७६.००९ कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः १.०७६.०१० मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः १.०७६.०१० देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् १.०७६.०११ अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा १.०७६.०११ रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः १.०७६.०१२ कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः १.०७६.०१२ शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः १.०७६.०१३ तेषामतियशा लोके रामः सत्यपराक्रमः १.०७६.०१३ स्वयम्भूरिव भूतानां बभूव गुणवत्तरः १.०७६.०१४ रामस्तु सीतया सार्धं विजहार बहूनृतून् १.०७६.०१४ मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः १.०७६.०१५ प्रिया तु सीता रामस्य दाराः पितृकृता इति १.०७६.०१५ गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत १.०७६.०१६ तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते १.०७६.०१६ अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा १.०७६.०१७ तस्य भूयो विशेषेण मैथिली जनकात्मजा १.०७६.०१७ देवताभिः समा रूपे सीता श्रीरिव रूपिणी १.०७६.०१८ तया स राजर्षिसुतोऽभिरामया॑ समेयिवानुत्तमराजकन्यया १.०७६.०१८ अतीव रामः शुशुभेऽतिकामया॑ विभुः श्रिया विष्णुरिवामरेश्वरः २.००१.००१ कस्य चित्त्वथ कालस्य राजा दशरथः सुतम् २.००१.००१ भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः २.००१.००२ अयं केकयराजस्य पुत्रो वसति पुत्रक २.००१.००२ त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव २.००१.००३ श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः २.००१.००३ गमनायाभिचक्राम शत्रुघ्नसहितस्तदा २.००१.००४ आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् २.००१.००४ मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ २.००१.००५ युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः २.००१.००५ स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह २.००१.००६ स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः २.००१.००६ मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः २.००१.००७ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः २.००१.००७ भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् २.००१.००८ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ २.००१.००८ उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ २.००१.००९ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः २.००१.००९ स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः २.००१.०१० तेषामपि महातेजा रामो रतिकरः पितुः २.००१.०१० स्वयम्भूरिव भूतानां बभूव गुणवत्तरः २.००१.०११ गते च भरते रामो लक्ष्मणश्च महाबलः २.००१.०११ पितरं देवसंकाशं पूजयामासतुस्तदा २.००१.०१२ पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः २.००१.०१२ चकार रामो धर्मात्मा प्रियाणि च हितानि च २.००१.०१३ मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः २.००१.०१३ गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत २.००१.०१४ एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा २.००१.०१४ रामस्य शीलवृत्तेन सर्वे विषयवासिनः २.००१.०१५ स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते २.००१.०१५ उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते २.००१.०१६ कथं चिदुपकारेण कृतेनैकेन तुष्यति २.००१.०१६ न स्मरत्यपकाराणां शतमप्यात्मवत्तया २.००१.०१७ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः २.००१.०१७ कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि २.००१.०१८ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः २.००१.०१८ वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः २.००१.०१९ धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान् २.००१.०१९ लौकिके समयाचरे कृतकल्पो विशारदः २.००१.०२० शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः २.००१.०२० यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः २.००१.०२१ आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् २.००१.०२१ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि २.००१.०२२ अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः २.००१.०२२ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् २.००१.०२३ आरोहे विनये चैव युक्तो वारणवाजिनाम् २.००१.०२३ धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः २.००१.०२४ अभियाता प्रहर्ता च सेनानयविशारदः २.००१.०२४ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः २.००१.०२५ अनसूयो जितक्रोधो न दृप्तो न च मत्सरी २.००१.०२५ न चावमन्ता भूतानां न च कालवशानुगः २.००१.०२६ एवं श्रैष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः २.००१.०२६ संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः २.००१.०२६ बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः २.००१.०२७ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः २.००१.०२७ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः २.००१.०२८ तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम् २.००१.०२८ लोकपालोपमं नाथमकामयत मेदिनी २.००१.०२९ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् २.००१.०२९ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः २.००१.०३० एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते २.००१.०३० कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् २.००१.०३१ वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः २.००१.०३१ मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् २.००१.०३२ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ २.००१.०३२ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः २.००१.०३३ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् २.००१.०३३ अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् २.००१.०३४ तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः २.००१.०३४ निश्चित्य सचिवैः सार्धं युवराजममन्यत २.००१.०३५ नानानगरवास्तव्यान् पृथग्जानपदानपि २.००१.०३५ समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः २.००१.०३६ अथ राजवितीर्णेषु विविधेष्वासनेषु च २.००१.०३६ राजानमेवाभिमुखा निषेदुर्नियता नृपाः २.००१.०३७ स लब्धमानैर्विनयान्वितैर्नृपैः॑ पुरालयैर्जानपदैश्च मानवैः २.००१.०३७ उपोपविष्टैर्नृपतिर्वृतो बभौ॑ सहस्रचक्षुर्भगवानिवामरैः २.००२.००१ ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः २.००२.००१ हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः २.००२.००२ दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना २.००२.००२ स्वरेण महता राजा जीग्मूत इव नादयन् २.००२.००३ सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् २.००२.००३ श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् २.००२.००४ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता २.००२.००४ प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता २.००२.००५ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् २.००२.००५ पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया २.००२.००६ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः २.००२.००६ जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये २.००२.००७ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः २.००२.००७ परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् २.००२.००८ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते २.००२.००८ संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् २.००२.००९ अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः २.००२.००९ पुरंदरसमो वीर्ये रामः परपुरंजयः २.००२.०१० तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् २.००२.०१० यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् २.००२.०११ अनुरूपः स वो नाथो लक्ष्मीवांल्लक्ष्मणाग्रजः २.००२.०११ त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् २.००२.०१२ अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् २.००२.०१२ गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै २.००२.०१३ इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् २.००२.०१३ वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः २.००२.०१४ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः २.००२.०१४ ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् २.००२.०१५ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव २.००२.०१५ स रामं युवराजानमभिषिञ्चस्व पार्थिवम् २.००२.०१६ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् २.००२.०१६ अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् २.००२.०१७ कथं नु मयि धर्मेण पृथिवीमनुशासति २.००२.०१७ भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् २.००२.०१८ ते तमूचुर्महात्मानं पौरजानपदैः सह २.००२.०१८ बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते २.००२.०१९ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः २.००२.०१९ इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते २.००२.०२० रामः सत्पुरुषो लोके सत्यधर्मपरायणः २.००२.०२० धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः २.००२.०२१ क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः २.००२.०२१ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः २.००२.०२२ प्रियवादी च भूतानां सत्यवादी च राघवः २.००२.०२२ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता २.००२.०२३ तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते २.००२.०२३ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः २.००२.०२४ यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा २.००२.०२४ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते २.००२.०२५ संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा २.००२.०२५ पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति २.००२.०२६ पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च २.००२.०२६ निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् २.००२.०२७ शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः २.००२.०२७ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते २.००२.०२८ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः २.००२.०२८ उत्सवेषु च सर्वेषु पितेव परितुष्यति २.००२.०२९ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः २.००२.०२९ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः २.००२.०२९ दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः २.००२.०३० बलमारोग्यमायुश्च रामस्य विदितात्मनः २.००२.०३० आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा २.००२.०३१ अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः २.००२.०३१ स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः २.००२.०३२ सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः २.००२.०३२ तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् २.००२.०३३ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् २.००२.०३३ पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् २.००२.०३४ तं देवदेवोपममात्मजं ते॑ सर्वस्य लोकस्य हिते निविष्टम् २.००२.०३४ हिताय नः क्षिप्रमुदारजुष्टं॑ मुदाभिषेक्तुं वरद त्वमर्हसि २.००३.००१ तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः २.००३.००१ प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः २.००३.००२ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम २.००३.००२ यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ २.००३.००३ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् २.००३.००३ वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् २.००३.००४ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः २.००३.००४ यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् २.००३.००५ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् २.००३.००५ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ २.००३.००६ ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् २.००३.००६ रामः कृतात्मा भवता शीघ्रमानीइयतामिति २.००३.००७ स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् २.००३.००७ रामं तत्रानयां चक्रे रथेन रथिनां वरम् २.००३.००८ अथ तत्र समासीनास्तदा दशरथं नृपम् २.००३.००८ प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः २.००३.००९ म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः २.००३.००९ उपासां चक्रिरे सर्वे तं देवा इव वासवम् २.००३.०१० तेषां मध्ये स राजर्षिर्मरुतामिव वासवः २.००३.०१० प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् २.००३.०११ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् २.००३.०११ दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् २.००३.०१२ चन्द्रकान्ताननं राममतीव प्रियदर्शनम् २.००३.०१२ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् २.००३.०१३ घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः २.००३.०१३ न ततर्प समायान्तं पश्यमानो नराधिपः २.००३.०१४ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् २.००३.०१४ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् २.००३.०१५ स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः २.००३.०१५ आरुरोह नृपं द्रष्टुं सह सूतेन राघवः २.००३.०१६ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके २.००३.०१६ नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः २.००३.०१७ तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः २.००३.०१७ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् २.००३.०१८ तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम् २.००३.०१८ दिदेश राजा रुचिरं रामाय परमासनम् २.००३.०१९ तदासनवरं प्राप्य व्यदीपयत राघवः २.००३.०१९ स्वयेव प्रभया मेरुमुदये विमलो रविः २.००३.०२० तेन विभ्राजिता तत्र सा सभाभिव्यरोचत २.००३.०२० विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना २.००३.०२१ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् २.००३.०२१ अलंकृतमिवात्मानमादर्शतलसंस्थितम् २.००३.०२२ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः २.००३.०२२ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः २.००३.०२३ ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः २.००३.०२३ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः २.००३.०२४ त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः २.००३.०२४ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि २.००३.०२५ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि २.००३.०२५ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् २.००३.०२६ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः २.००३.०२६ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च २.००३.०२७ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा २.००३.०२७ अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय २.००३.०२८ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् २.००३.०२८ तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः २.००३.०२८ तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर २.००३.०२९ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः २.००३.०२९ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् २.००३.०३० सा हिरण्यं च गाश्चैव रत्नानि विविधानि च २.००३.०३० व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा २.००३.०३१ अथाभिवाद्य राजानं रथमारुह्य राघवः २.००३.०३१ ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः २.००३.०३२ ते चापि पौरा नृपतेर्वचस्तच्॑ छ्रुत्वा तदा लाभमिवेष्टमाप्य २.००३.०३२ नरेन्द्रमामन्त्य गृहाणि गत्वा॑ देवान् समानर्चुरतीव हृष्टाः २.००४.००१ गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः २.००४.००१ मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् २.००४.००२ श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः २.००४.००२ रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः २.००४.००३ अथान्तर्गृहमाविश्य राजा दशरथस्तदा २.००४.००३ सूतमाज्ञापयामास रामं पुनरिहानय २.००४.००४ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ २.००४.००४ रामस्य भवनं शीघ्रं राममानयितुं पुनः २.००४.००५ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः २.००४.००५ श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् २.००४.००६ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् २.००४.००६ यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः २.००४.००७ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति २.००४.००७ श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा २.००४.००८ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः २.००४.००८ प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् २.००४.००९ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः २.००४.००९ प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम् २.००४.०१० प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः २.००४.०१० ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः २.००४.०११ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः २.००४.०११ प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् २.००४.०१२ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः २.००४.०१२ अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः २.००४.०१३ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि २.००४.०१३ दत्तमिष्टमधीतं च मया पुरुषसत्तम २.००४.०१४ अनुभूतानि चेष्टानि मया वीर सुखानि च २.००४.०१४ देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः २.००४.०१५ न किं चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् २.००४.०१५ अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि २.००४.०१६ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् २.००४.०१६ अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक २.००४.०१७ अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् २.००४.०१७ सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः २.००४.०१८ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः २.००४.०१८ आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः २.००४.०१९ प्रायेण हि निमित्तानामीदृशानां समुद्भवे २.००४.०१९ राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति २.००४.०२० तद्यावदेव मे चेतो न विमुह्यति राघव २.००४.०२० तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः २.००४.०२१ अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् २.००४.०२१ श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः २.००४.०२२ तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् २.००४.०२२ श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप २.००४.०२३ तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना २.००४.०२३ सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना २.००४.०२४ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः २.००४.०२४ भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि २.००४.०२५ विप्रोषितश्च भरतो यावदेव पुरादितः २.००४.०२५ तावदेवाभिषेकस्ते प्राप्तकालो मतो मम २.००४.०२६ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः २.००४.०२६ ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः २.००४.०२७ किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः २.००४.०२७ सतां च धर्मनित्यानां कृतशोभि च राघव २.००४.०२८ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने २.००४.०२८ व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् २.००४.०२९ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने २.००४.०२९ तस्मिन् क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ २.००४.०३० तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् २.००४.०३० वाग्यतां देवतागारे ददर्श याचतीं श्रियम् २.००४.०३१ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा २.००४.०३१ सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् २.००४.०३२ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा २.००४.०३२ सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च २.००४.०३३ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् २.००४.०३३ प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् २.००४.०३४ तथा सनियमामेव सोऽभिगम्याभिवाद्य च २.००४.०३४ उवाच वचनं रामो हर्षयंस्तामिदं तदा २.००४.०३५ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि २.००४.०३५ भविता श्वोऽभिषेको मे यथा मे शासनं पितुः २.००४.०३६ सीतयाप्युपवस्तव्या रजनीयं मया सह २.००४.०३६ एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता २.००४.०३७ यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने २.००४.०३७ तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय २.००४.०३८ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् २.००४.०३८ हर्षबाष्पकलं वाक्यमिदं राममभाषत २.००४.०३९ वत्स राम चिरं जीव हतास्ते परिपन्थिनः २.००४.०३९ ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय २.००४.०४० कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक २.००४.०४० येन त्वया दशरथो गुणैराराधितः पिता २.००४.०४१ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे २.००४.०४१ येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति २.००४.०४२ इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् २.००४.०४२ प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव २.००४.०४३ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् २.००४.०४३ द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता २.००४.०४४ सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानि च २.००४.०४४ जीवितं च हि राज्यं च त्वदर्थमभिकामये २.००४.०४५ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च २.००४.०४५ अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् २.००५.००१ संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने २.००५.००१ पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् २.००५.००२ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन २.००५.००२ श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् २.००५.००३ तथेति च स राजानमुक्त्वा वेदविदां वरः २.००५.००३ स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् २.००५.००४ स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् २.००५.००४ तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः २.००५.००५ तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः २.००५.००५ मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् २.००५.००६ अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः २.००५.००६ ततोऽवतारयामास परिगृह्य रथात्स्वयम् २.००५.००७ स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च २.००५.००७ प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः २.००५.००८ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि २.००५.००८ उपवासं भवानद्य करोतु सह सीतया २.००५.००९ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः २.००५.००९ पिता दशरथः प्रीत्या ययातिं नहुषो यथा २.००५.०१० इत्युक्त्वा स तदा राममुपवासं यतव्रतम् २.००५.०१० मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः २.००५.०११ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः २.००५.०११ अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् २.००५.०१२ सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः २.००५.०१२ सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः २.००५.०१३ हृष्टनारी नरयुतं रामवेश्म तदा बभौ २.००५.०१३ यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः २.००५.०१४ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् २.००५.०१४ निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् २.००५.०१५ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः २.००५.०१५ बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः २.००५.०१६ जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा २.००५.०१६ बभूव राजमार्गस्य सागरस्येव निस्वनः २.००५.०१७ सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी २.००५.०१७ आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा २.००५.०१८ तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः २.००५.०१८ रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः २.००५.०१९ प्रजालंकारभूतं च जनस्यानन्दवर्धनम् २.००५.०१९ उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम् २.००५.०२० एवं तं जनसंबाधं राजमार्गं पुरोहितः २.००५.०२० व्यूहन्निव जनौघं तं शनै राज कुलं ययौ २.००५.०२१ सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः २.००५.०२१ समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः २.००५.०२२ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः २.००५.०२२ पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् २.००५.०२३ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् २.००५.०२३ विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव २.००५.०२४ तदग्र्यवेषप्रमदाजनाकुलं॑ महेन्द्रवेश्मप्रतिमं निवेशनम् २.००५.०२४ व्यदीपयंश्चारु विवेश पार्थिवः॑ शशीव तारागणसंकुलं नभः २.००६.००१ गते पुरोहिते रामः स्नातो नियतमानसः २.००६.००१ सह पत्न्या विशालाक्ष्या नारायणमुपागमत् २.००६.००२ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा २.००६.००२ महते दैवतायाज्यं जुहाव ज्वलितेऽनले २.००६.००३ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् २.००६.००३ ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे २.००६.००४ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः २.००६.००४ श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः २.००६.००५ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः २.००६.००५ अलंकारविधिं कृत्स्नं कारयामास वेश्मनः २.००६.००६ तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम् २.००६.००६ पूर्वां संध्यामुपासीनो जजाप यतमानसः २.००६.००७ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् २.००६.००७ विमलक्षौमसंवीतो वाचयामास च द्विजान् २.००६.००८ तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा २.००६.००८ अयोध्यां पूरयामास तूर्यघोषानुनादितः २.००६.००९ कृतोपवासं तु तदा वैदेह्या सह राघवम् २.००६.००९ अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः २.००६.०१० ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् २.००६.०१० प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः २.००६.०११ सिताभ्रशिखराभेषु देवतायतनेषु च २.००६.०११ चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च २.००६.०१२ नानापण्यसमृद्धेषु वणिजामापणेषु च २.००६.०१२ कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च २.००६.०१३ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च २.००६.०१३ ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा २.००६.०१४ नटनर्तकसंघानां गायकानां च गायताम् २.००६.०१४ मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः २.००६.०१५ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः २.००६.०१५ रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च २.००६.०१६ बाला अपि क्रीडमाना गृहद्वारेषु संघशः २.००६.०१६ रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः २.००६.०१७ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः २.००६.०१७ राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने २.००६.०१८ प्रकाशीकरणार्थं च निशागमनशङ्कया २.००६.०१८ दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः २.००६.०१९ अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः २.००६.०१९ आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् २.००६.०२० समेत्य संघशः सर्वे चत्वरेषु सभासु च २.००६.०२० कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् २.००६.०२१ अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः २.००६.०२१ ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽह्बिषेक्ष्यति २.००६.०२२ सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः २.००६.०२२ चिराय भविता गोप्ता दृष्टलोकपरावरः २.००६.०२३ अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः २.००६.०२३ यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः २.००६.०२४ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः २.००६.०२४ यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् २.००६.०२५ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा २.००६.०२५ दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः २.००६.०२६ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् २.००६.०२६ रामस्य पूरयामासुः पुरीं जानपदा जनाः २.००६.०२७ जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः २.००६.०२७ पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः २.००६.०२८ ततस्तदिन्द्रक्षयसंनिभं पुरं॑ दिदृक्षुभिर्जानपदैरुपागतैः २.००६.०२८ समन्ततः सस्वनमाकुलं बभौ॑ समुद्रयादोभिरिवार्णवोदकम् २.००७.००१ ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता २.००७.००१ प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया २.००७.००२ सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् २.००७.००२ अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत २.००७.००३ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् २.००७.००३ सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम् २.००७.००४ अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा २.००७.००४ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती २.००७.००५ राममाता धनं किं नु जनेभ्यः संप्रयच्छति २.००७.००५ अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे २.००७.००५ कारयिष्यति किं वापि संप्रहृष्टो महीपतिः २.००७.००६ विदीर्यमाणा हर्षेण धात्री परमया मुदा २.००७.००६ आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् २.००७.००७ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् २.००७.००७ राजा दशरथो राममभिषेचयितानघम् २.००७.००८ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता २.००७.००८ कैलास शिखराकारात्प्रासादादवरोहत २.००७.००९ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी २.००७.००९ शयानामेत्य कैकेयीमिदं वचनमब्रवीत् २.००७.०१० उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते २.००७.०१० उपप्लुतमहौघेन किमात्मानं न बुध्यसे २.००७.०११ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे २.००७.०११ चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे २.००७.०१२ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः २.००७.०१२ कुब्जया पापदर्शिन्या विषादमगमत्परम् २.००७.०१३ कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे २.००७.०१३ विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् २.००७.०१४ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् २.००७.०१४ उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा २.००७.०१५ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी २.००७.०१५ विषादयन्ती प्रोवाच भेदयन्ती च राघवम् २.००७.०१६ अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् २.००७.०१६ रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति २.००७.०१७ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता २.००७.०१७ दह्यमानानलेनेव त्वद्धितार्थमिहागता २.००७.०१८ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् २.००७.०१८ त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः २.००७.०१९ नराधिपकुले जाता महिषी त्वं महीपतेः २.००७.०१९ उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे २.००७.०२० धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः २.००७.०२० शुद्धभावे न जानीषे तेनैवमतिसंधिता २.००७.०२१ उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् २.००७.०२१ अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति २.००७.०२२ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु २.००७.०२२ काल्यं स्थापयिता रामं राज्ये निहतकण्टके २.००७.०२३ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया २.००७.०२३ आशीविष इवाङ्केन बाले परिधृतस्त्वया २.००७.०२४ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः २.००७.०२४ राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता २.००७.०२५ पापेनानृतसन्त्वेन बाले नित्यं सुखोचिते २.००७.०२५ रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि २.००७.०२६ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव २.००७.०२६ त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने २.००७.०२७ मन्थराया वचः श्रुत्वा शयनात्स शुभानना २.००७.०२७ एवमाभरणं तस्यै कुब्जायै प्रददौ शुभम् २.००७.०२८ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा २.००७.०२८ कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् २.००७.०२९ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् २.००७.०२९ एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते २.००७.०३० रामे वा भरते वाहं विशेषं नोपलक्षये २.००७.०३० तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति २.००७.०३१ न मे परं किं चिदितस्त्वया पुनः॑ प्रियं प्रियार्हे सुवचं वचो वरम् २.००७.०३१ तथा ह्यवोचस्त्वमतः प्रियोत्तरं॑ वरं परं ते प्रददामि तं वृणु २.००८.००१ मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् २.००८.००१ उवाचेदं ततो वाक्यं कोपदुःखसमन्विता २.००८.००२ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे २.००८.००२ शोकसागरमध्यस्थमात्मानं नावबुध्यसे २.००८.००३ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते २.००८.००३ यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः २.००८.००४ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् २.००८.००४ उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः २.००८.००५ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः २.००८.००५ अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये २.००८.००६ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः २.००८.००६ रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह २.००८.००७ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः २.००८.००७ रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति २.००८.००८ भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति २.००८.००८ संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् २.००८.००९ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् २.००८.००९ पितृपैतामहं राज्यमवाप्स्यति नरर्षभः २.००८.०१० सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे २.००८.०१० भविष्यति च कल्याणे किमर्थं परितप्यसे २.००८.०१० कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् २.००८.०११ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता २.००८.०११ दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् २.००८.०१२ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे २.००८.०१२ शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे २.००८.०१३ भविता राघवो राजा राघवस्य च यः सुतः २.००८.०१३ राजवंशात्तु भरतः कैकेयि परिहास्यते २.००८.०१४ न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि २.००८.०१४ स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् २.००८.०१५ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः २.००८.०१५ स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि २.००८.०१६ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति २.००८.०१६ अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले २.००८.०१७ साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे २.००८.०१७ सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि २.००८.०१८ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् २.००८.०१८ देशान्तरं नाययित्वा लोकान्तरमथापि वा २.००८.०१९ बाल एव हि मातुल्यं भरतो नायितस्त्वया २.००८.०१९ संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि २.००८.०२० गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः २.००८.०२० अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् २.००८.०२१ तस्मान्न लक्ष्मणे रामः पापं किं चित्करिष्यति २.००८.०२१ रामस्तु भरते पापं कुर्यादिति न संशयः २.००८.०२२ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः २.००८.०२२ एतद्धि रोचते मह्यं भृशं चापि हितं तव २.००८.०२३ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति २.००८.०२३ यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति २.००८.०२४ स ते सुखोचितो बालो रामस्य सहजो रिपुः २.००८.०२४ समृधार्थस्य नष्टार्थो जीविष्यति कथं वशे २.००८.०२५ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् २.००८.०२५ प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि २.००८.०२६ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया २.००८.०२६ राममाता सपत्नी ते कथं वैरं न यातयेत् २.००८.०२७ यदा हि रामः पृथिवीमवाप्स्यति॑ ध्रुवं प्रनष्टो भरतो भविष्यति २.००८.०२७ अतो हि संचिन्तय राज्यमात्मजे॑ परस्य चाद्यैव विवास कारणम् २.००९.००१ एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना २.००९.००१ दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् २.००९.००२ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् २.००९.००२ यौवराज्येन भरतं क्षिप्रमेवाभिषेचये २.००९.००३ इदं त्विदानीं संपश्य केनोपायेन मन्थरे २.००९.००३ भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन २.००९.००४ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी २.००९.००४ रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् २.००९.००५ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे २.००९.००५ यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् २.००९.००६ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी २.००९.००६ किं चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् २.००९.००७ कथय त्वं ममोपायं केनोपायेन मन्थरे २.००९.००७ भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन २.००९.००८ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी २.००९.००८ रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् २.००९.००९ तव देवासुरे युद्धे सह राजर्षिभिः पतिः २.००९.००९ अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् २.००९.०१० दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति २.००९.०१० वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः २.००९.०११ स शम्बर इति ख्यातः शतमायो महासुरः २.००९.०११ ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः २.००९.०१२ तस्मिन्महति संग्रामे राजा दशरथस्तदा २.००९.०१२ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः २.००९.०१३ तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया २.००९.०१३ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने २.००९.०१४ स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ २.००९.०१४ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना २.००९.०१४ अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा २.००९.०१५ तौ वरौ याच भर्तारं भरतस्याभिषेचनम् २.००९.०१५ प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश २.००९.०१६ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते २.००९.०१६ शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी २.००९.०१६ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः २.००९.०१७ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः २.००९.०१७ त्वत्कृते च महाराजो विशेदपि हुताशनम् २.००९.०१८ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् २.००९.०१८ तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् २.००९.०१९ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः २.००९.०१९ मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः २.००९.०२० मणिमुक्तासुवर्णानि रत्नानि विविधानि च २.००९.०२० दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः २.००९.०२१ यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् २.००९.०२१ तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् २.००९.०२२ यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः २.००९.०२२ व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् २.००९.०२३ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च २.००९.०२३ भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः २.००९.०२४ एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति २.००९.०२४ भरतश्च हतामित्रस्तव राजा भविष्यति २.००९.०२५ येन कालेन रामश्च वनात्प्रत्यागमिष्यति २.००९.०२५ तेन कालेन पुत्रस्ते कृतमूलो भविष्यति २.००९.०२५ संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् २.००९.०२६ प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा २.००९.०२६ रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय २.००९.०२७ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया २.००९.०२७ हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् २.००९.०२८ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् २.००९.०२८ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये २.००९.०२९ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी २.००९.०२९ नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् २.००९.०३० सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः २.००९.०३० त्वं पद्ममिव वातेन संनता प्रियदर्शना २.००९.०३१ उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् २.००९.०३१ अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् २.००९.०३२ जघनं तव निर्घुष्टं रशनादामशोभितम् २.००९.०३२ जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ २.००९.०३३ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि २.००९.०३३ अग्रतो मम गच्छन्ती राजहंसीव राजसे २.००९.०३४ तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् २.००९.०३४ मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते २.००९.०३५ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् २.००९.०३५ अभिषिक्ते च भरते राघवे च वनं गते २.००९.०३६ जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि २.००९.०३६ लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु २.००९.०३७ मुखे च तिलकं चित्रं जातरूपमयं शुभम् २.००९.०३७ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च २.००९.०३८ परिधाय शुभे वस्त्रे देवदेव चरिष्यसि २.००९.०३८ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना २.००९.०३८ गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् २.००९.०३९ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः २.००९.०३९ पादौ परिचरिष्यन्ति यथैव त्वं सदा मम २.००९.०४० इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् २.००९.०४० शयानां शयने शुभ्रे वेद्यामग्निशिखामिव २.००९.०४१ गतोदके सेतुबन्धो न कल्याणि विधीयते २.००९.०४१ उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय २.००९.०४२ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह २.००९.०४२ क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता २.००९.०४३ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना २.००९.०४३ अवमुच्य वरार्हाणि शुभान्याभरणानि च २.००९.०४४ ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता २.००९.०४४ संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् २.००९.०४५ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि २.००९.०४५ वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् २.००९.०४६ अथैतदुक्त्वा वचनं सुदारुणं॑ निधाय सर्वाभरणानि भामिनी २.००९.०४६ असंवृतामास्तरणेन मेदिनीं॑ तदाधिशिश्ये पतितेव किन्नरी २.००९.०४७ उदीर्णसंरम्भतमोवृतानना॑ तथावमुक्तोत्तममाल्यभूषणा २.००९.०४७ नरेन्द्रपत्नी विमना बभूव सा॑ तमोवृता द्यौरिव मग्नतारका २.०१०.००१ आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् २.०१०.००१ प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी २.०१०.००२ तां तत्र पतितां भूमौ शयानामतथोचिताम् २.०१०.००२ प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः २.०१०.००३ स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् २.०१०.००३ अपापः पापसंकल्पां ददर्श धरणीतले २.०१०.००४ करेणुमिव दिग्धेन विद्धां मृगयुणा वने २.०१०.००४ महागज इवारण्ये स्नेहात्परिममर्श ताम् २.०१०.००५ परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः २.०१०.००५ कामी कमलपत्राक्षीमुवाच वनितामिदम् २.०१०.००६ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् २.०१०.००६ देवि केनाभियुक्तासि केन वासि विमानिता २.०१०.००७ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु २.०१०.००७ भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि २.०१०.००७ भूतोपहतचित्तेव मम चित्तप्रमाथिनी २.०१०.००८ सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः २.०१०.००८ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि २.०१०.००९ कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् २.०१०.००९ कः प्रियं लभतामद्य को वा सुमहदप्रियम् २.०१०.०१० अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् २.०१०.०१० दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिंचनः २.०१०.०११ अहं चैव मदीयाश्च सर्वे तव वशानुगाः २.०१०.०११ न ते कं चिदभिप्रायं व्याहन्तुमहमुत्सहे २.०१०.०१२ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि २.०१०.०१२ यावदावर्तते चक्रं तावती मे वसुंधरा २.०१०.०१३ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् २.०१०.०१३ परिपीडयितुं भूयो भर्तारमुपचक्रमे २.०१०.०१४ नास्मि विप्रकृता देव केन चिन्न विमानिता २.०१०.०१४ अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् २.०१०.०१५ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि २.०१०.०१५ अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया २.०१०.०१६ एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः २.०१०.०१६ तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः २.०१०.०१७ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम २.०१०.०१७ मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते २.०१०.०१८ भद्रे हृदयमप्येतदनुमृश्श्योद्धरस्व मे २.०१०.०१८ एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे २.०१०.०१९ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि २.०१०.०१९ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे २.०१०.०२० तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः २.०१०.०२० व्याजहार महाघोरमभ्यागतमिवान्तकम् २.०१०.०२१ यथाक्रमेण शपसि वरं मम ददासि च २.०१०.०२१ तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः २.०१०.०२२ चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः २.०१०.०२२ जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा २.०१०.०२३ निशाचराणि भूतानि गृहेषु गृहदेवताः २.०१०.०२३ यानि चान्यानि भूतानि जानीयुर्भाषितं तव २.०१०.०२४ सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः २.०१०.०२४ वरं मम ददात्येष तन्मे शृण्वन्तु देवताः २.०१०.०२५ इति देवी महेष्वासं परिगृह्याभिशस्य च २.०१०.०२५ ततः परमुवाचेदं वरदं काममोहितम् २.०१०.०२६ वरौ यौ मे त्वया देव तदा दत्तौ महीपते २.०१०.०२६ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः २.०१०.०२७ अभिषेक समारम्भो राघवस्योपकल्पितः २.०१०.०२७ अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् २.०१०.०२८ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः २.०१०.०२८ चीराजिनजटाधारी रामो भवतु तापसः २.०१०.०२९ भरतो भजतामद्य यौवराज्यमकण्टकम् २.०१०.०२९ अद्य चैव हि पश्येयं प्रयान्तं राघवं वने २.०१०.०३० ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः २.०१०.०३० व्यथितो विलवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः २.०१०.०३१ असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् २.०१०.०३१ अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः २.०१०.०३१ मोहमापेदिवान् भूयः शोकोपहतचेतनः २.०१०.०३२ चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः २.०१०.०३२ कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा २.०१०.०३३ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि २.०१०.०३३ किं कृतं तव रामेण पापे पापं मयापि वा २.०१०.०३४ सदा ते जननी तुल्यां वृत्तिं वहति राघवः २.०१०.०३४ तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता २.०१०.०३५ त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता २.०१०.०३५ अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा २.०१०.०३६ जीवलोको यदा सर्वो रामस्येह गुणस्तवम् २.०१०.०३६ अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् २.०१०.०३७ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् २.०१०.०३७ जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् २.०१०.०३८ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् २.०१०.०३८ अपश्यतस्तु मे रामं नष्टा भवति चेतना २.०१०.०३९ तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना २.०१०.०३९ न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् २.०१०.०४० तदलं त्यज्यतामेष निश्चयः पापनिश्चये २.०१०.०४० अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे २.०१०.०४१ स भूमिपालो विलपन्ननाथवत्॑ स्त्रिया गृहीतो दृहयेऽतिमात्रता २.०१०.०४१ पपात देव्याश्चरणौ प्रसारिताव्॑ उभावसंस्पृश्य यथातुरस्तथा २.०११.००१ अतदर्हं महाराजं शयानमतथोचितम् २.०११.००१ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् २.०११.००२ अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी २.०११.००२ पुनराकारयामास तमेव वरमङ्गना २.०११.००३ त्वं कत्थसे महाराज सत्यवादी दृढव्रतः २.०११.००३ मम चेमं वरं कस्माद्विधारयितुमिच्छसि २.०११.००४ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा २.०११.००४ प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव २.०११.००५ मृते मयि गते रामे वनं मनुजपुंगवे २.०११.००५ हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् २.०११.००६ यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति २.०११.००६ अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे २.०११.००७ तथा विलपतस्तस्य परिभ्रमितचेतसः २.०११.००७ अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत २.०११.००८ स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता २.०११.००८ राज्ञो विलपमानस्य न व्यभासत शर्वरी २.०११.००९ तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः २.०११.००९ विललापार्तवद्दुःखं गगनासक्तलोचनः २.०११.०१० न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः २.०११.०१० अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् २.०११.०१० नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् २.०११.०११ एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः २.०११.०११ प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् २.०११.०१२ साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः २.०११.०१२ प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः २.०११.०१३ शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् २.०११.०१३ कुरु साधु प्रसादं मे बाले सहृदया ह्यसि २.०११.०१४ विशुद्धभावस्य हि दुष्टभावा॑ ताम्रेक्षणस्याश्रुकलस्य राज्ञः २.०११.०१४ श्रुत्वा विचित्रं करुणं विलापं॑ भर्तुर्नृशंसा न चकार वाक्यम् २.०११.०१५ ततः स राजा पुनरेव मूर्छितः॑ प्रियामतुष्टां प्रतिकूलभाषिणीम् २.०११.०१५ समीक्ष्य पुत्रस्य विवासनं प्रति॑ क्षितौ विसंज्ञो निपपात दुःखितः २.०१२.००१ पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि २.०१२.००१ विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत् २.०१२.००२ पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् २.०१२.००२ शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि २.०१२.००३ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः २.०१२.००३ सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः २.०१२.००४ संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः २.०१२.००४ प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम् २.०१२.००५ तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे २.०१२.००५ याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ २.०१२.००६ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः २.०१२.००६ सत्यानुरोधात्समये वेलां खां नातिवर्तते २.०१२.००७ समयं च ममार्येमं यदि त्वं न करिष्यसि २.०१२.००७ अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् २.०१२.००८ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया २.०१२.००८ नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा २.०१२.००९ उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् २.०१२.००९ स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा २.०१२.०१० विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः २.०१२.०१० कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् २.०१२.०११ यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः २.०१२.०११ तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया २.०१२.०१२ ततः पापसमाचारा कैकेयी पार्थिवं पुनः २.०१२.०१२ उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता २.०१२.०१३ किमिदं भाषसे राजन् वाक्यं गररुजोपमम् २.०१२.०१३ आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि २.०१२.०१४ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् २.०१२.०१४ निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि २.०१२.०१५ स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः २.०१२.०१५ राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् २.०१२.०१६ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना २.०१२.०१६ ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् २.०१२.०१७ इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् २.०१२.०१७ स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय २.०१२.०१८ ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति २.०१२.०१८ शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः २.०१२.०१९ सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् २.०१२.०१९ प्रगृहीताञ्जलिः किं चित्तस्माद्देशादपाक्रमन् २.०१२.०२० यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः २.०१२.०२० तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह २.०१२.०२१ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् २.०१२.०२१ स मन्यमानः कल्याणं हृदयेन ननन्द च २.०१२.०२२ सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया २.०१२.०२२ व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् २.०१२.०२३ इति सूतो मतिं कृत्वा हर्षेण महता पुनः २.०१२.०२३ निर्जगाम महातेजा राघवस्य दिदृक्षया २.०१२.०२४ ततः पुरस्तात्सहसा विनिर्गतो॑ महीपतीन् द्वारगतान् विलोकयन् २.०१२.०२४ ददर्श पौरान् विविधान्महाधनान्॑ उपस्थितान् द्वारमुपेत्य विष्ठितान् २.०१३.००१ ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः २.०१३.००१ उपतस्थुरुपस्थानं सहराजपुरोहिताः २.०१३.००२ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च २.०१३.००२ राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः २.०१३.००३ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि २.०१३.००३ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् २.०१३.००४ काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् २.०१३.००४ रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा २.०१३.००५ गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम् २.०१३.००५ याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च २.०१३.००६ प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः २.०१३.००६ ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः २.०१३.००७ क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः २.०१३.००७ सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः २.०१३.००७ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा २.०१३.००८ चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् २.०१३.००८ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् २.०१३.००९ चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् २.०१३.००९ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् २.०१३.०१० पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः २.०१३.०१० प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते २.०१३.०११ अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः २.०१३.०११ वादित्राणि च सर्वाणि बन्दिनश्च तथापरे २.०१३.०१२ इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् २.०१३.०१२ तथा जातीयामादाय राजपुत्राभिषेचनम् २.०१३.०१३ ते राजवचनात्तत्र समवेता महीपतिम् २.०१३.०१३ अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् २.०१३.०१४ न पश्यामश्च राजानमुदितश्च दिवाकरः २.०१३.०१४ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः २.०१३.०१५ इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् २.०१३.०१५ अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः २.०१३.०१६ अयं पृच्छामि वचनात्सुखमायुष्मतामहम् २.०१३.०१६ राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम् २.०१३.०१७ इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् २.०१३.०१७ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् २.०१३.०१८ गता भगवती रात्रिरहः शिवमुपस्थितम् २.०१३.०१८ बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् २.०१३.०१९ ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप २.०१३.०१९ दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव २.०१३.०२० स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् २.०१३.०२० प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् २.०१३.०२१ न चैव संप्रसुतोऽहमानयेदाशु राघवम् २.०१३.०२१ इति राजा दशरथः सूतं तत्रान्वशात्पुनः २.०१३.०२२ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् २.०१३.०२२ निर्जगाम नृपावासान्मन्यमानः प्रियं महत् २.०१३.०२३ प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् २.०१३.०२३ स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः २.०१३.०२४ ततो ददर्श रुचिरं कैलाससदृशप्रभम् २.०१३.०२४ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् २.०१३.०२५ महाकपाटपिहितं वितर्दिशतशोभितम् २.०१३.०२५ काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् २.०१३.०२६ शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् २.०१३.०२६ दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम् २.०१३.०२७ स वाजियुक्तेन रथेन सारथिर्॑ नराकुलं राजकुलं विलोकयन् २.०१३.०२७ ततः समासाद्य महाधनं महत्॑ प्रहृष्टरोमा स बभूव सारथिः २.०१३.०२८ तदद्रिकूटाचलमेघसंनिभं॑ महाविमानोत्तमवेश्मसंघवत् २.०१३.०२८ अवार्यमाणः प्रविवेश सारथिः॑ प्रभूतरत्नं मकरो यथार्णवम् २.०१४.००१ स तदन्तःपुरद्वारं समतीत्य जनाकुलम् २.०१४.००१ प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् २.०१४.००२ प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः २.०१४.००२ अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् २.०१४.००३ तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् २.०१४.००३ ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् २.०१४.००४ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः २.०१४.००४ सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे २.०१४.००५ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः २.०१४.००५ तत्रैवानाययामास राघवः प्रियकाम्यया २.०१४.००६ तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् २.०१४.००६ दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे २.०१४.००७ वराहरुधिराभेण शुचिना च सुगन्धिना २.०१४.००७ अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् २.०१४.००८ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया २.०१४.००८ उपेतं सीतया भूयश्चित्रया शशिनं यथा २.०१४.००९ तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा २.०१४.००९ ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् २.०१४.०१० प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने २.०१४.०१० राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः २.०१४.०११ कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति २.०१४.०११ महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् २.०१४.०१२ एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः २.०१४.०१२ ततः संमानयामास सीतामिदमुवाच ह २.०१४.०१३ देवि देवश्च देवी च समागम्य मदन्तरे २.०१४.०१३ मन्त्रेयेते ध्रुवं किं चिदभिषेचनसंहितम् २.०१४.०१४ लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा २.०१४.०१४ संचोदयति राजानं मदर्थं मदिरेक्षणा २.०१४.०१५ यादृशी परिषत्तत्र तादृशो दूत आगतः २.०१४.०१५ ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति २.०१४.०१६ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः २.०१४.०१६ सह त्वं परिवारेण सुखमास्स्व रमस्य च २.०१४.०१७ पतिसंमानिता सीता भर्तारमसितेक्षणा २.०१४.०१७ आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी २.०१४.०१८ स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च २.०१४.०१८ ततः पावकसंकाशमारुरोह रथोत्तमम् २.०१४.०१९ मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं २.०१४.०१९ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः २.०१४.०२० हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् २.०१४.०२० प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया २.०१४.०२१ स पर्जन्य इवाकाशे स्वनवानभिनादयन् २.०१४.०२१ निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः २.०१४.०२२ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः २.०१४.०२२ जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः २.०१४.०२३ ततो हलहलाशब्दस्तुमुलः समजायत २.०१४.०२३ तस्य निष्क्रममाणस्य जनौघस्य समन्ततः २.०१४.०२४ स राघवस्तत्र कथाप्रलापं॑ शुश्राव लोकस्य समागतस्य २.०१४.०२४ आत्माधिकारा विविधाश्च वाचः॑ प्रहृष्टरूपस्य पुरे जनस्य २.०१४.०२५ एष श्रियं गच्छति राघवोऽद्य॑ राजप्रसादाद्विपुलां गमिष्यन् २.०१४.०२५ एते वयं सर्वसमृद्धकामा॑ येषामयं नो भविता प्रशास्ता २.०१४.०२५ लाभो जनस्यास्य यदेष सर्वं॑ प्रपत्स्यते राष्ट्रमिदं चिराय २.०१४.०२६ स घोषवद्भिश्च हयैः सनागैः॑ पुरःसरैः स्वस्तिकसूतमागधैः २.०१४.०२६ महीयमानः प्रवरैश्च वादकैर्॑ अभिष्टुतो वैश्रवणो यथा ययौ २.०१४.०२७ करेणुमातङ्गरथाश्वसंकुलं॑ महाजनौघैः परिपूर्णचत्वरम् २.०१४.०२७ प्रभूतरत्नं बहुपण्यसंचयं॑ ददर्श रामो रुचिरं महापथम् २.०१५.००१ स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः २.०१५.००१ अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् २.०१५.००२ स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् २.०१५.००२ राजमार्गं ययौ रामो मध्येनागरुधूपितम् २.०१५.००३ शोभमानमसंबाधं तं राजपथमुत्तमम् २.०१५.००३ संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि २.०१५.००४ आशीर्वादान् बहूञ्शृण्वन् सुहृद्भिः समुदीरितान् २.०१५.००४ यथार्हं चापि संपूज्य सर्वानेव नरान् ययौ २.०१५.००५ पितामहैराचरितं तथैव प्रपितामहैः २.०१५.००५ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय २.०१५.००६ यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः २.०१५.००६ ततः सुखतरं सर्वे रामे वत्स्याम राजनि २.०१५.००७ अलमद्य हि भुक्तेन परमार्थैरलं च नः २.०१५.००७ यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् २.०१५.००८ अतो हि न प्रियतरं नान्यत्किं चिद्भविष्यति २.०१५.००८ यथाभिषेको रामस्य राज्येनामिततेजसः २.०१५.००९ एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः २.०१५.००९ आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् २.०१५.०१० न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् २.०१५.०१० नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे २.०१५.०११ सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् २.०१५.०११ चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः २.०१५.०१२ स राजकुलमासाद्य महेन्द्रभवनोपमम् २.०१५.०१२ राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् २.०१५.०१३ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः २.०१५.०१३ संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात् २.०१५.०१४ ततः प्रविष्टे पितुरन्तिकं तदा॑ जनः स सर्वो मुदितो नृपात्मजे २.०१५.०१४ प्रतीक्षते तस्य पुनः स्म निर्गमं॑ यथोदयं चन्द्रमसः सरित्पतिः २.०१६.००१ स ददर्शासने रामो निषण्णं पितरं शुभे २.०१६.००१ कैकेयीसहितं दीनं मुखेन परिशुष्यता २.०१६.००२ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् २.०१६.००२ ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः २.०१६.००३ रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः २.०१६.००३ शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् २.०१६.००४ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् २.०१६.००४ रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् २.०१६.००५ इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् २.०१६.००५ निःश्वसन्तं महाराजं व्यथिताकुलचेतसं २.०१६.००६ ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् २.०१६.००६ उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा २.०१६.००७ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् २.०१६.००७ बभूव संरब्धतरः समुद्र इव पर्वणि २.०१६.००८ चिन्तयामास च तदा रामः पितृहिते रतः २.०१६.००८ किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति २.०१६.००९ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति २.०१६.००९ तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते २.०१६.०१० स दीन इव शोकार्तो विषण्णवदनद्युतिः २.०१६.०१० कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् २.०१६.०११ कच्चिन्मया नापराधमज्ञानाद्येन मे पिता २.०१६.०११ कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय २.०१६.०१२ विवर्णवदनो दीनो न हि मामभिभाषते २.०१६.०१२ शारीरो मानसो वापि कच्चिदेनं न बाधते २.०१६.०१२ संतापो वाभितापो वा दुर्लभं हि सदा सुखम् २.०१६.०१३ कच्चिन्न किं चिद्भरते कुमारे प्रियदर्शने २.०१६.०१३ शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् २.०१६.०१४ अतोषयन्महाराजमकुर्वन् वा पितुर्वचः २.०१६.०१४ मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे २.०१६.०१५ यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः २.०१६.०१५ कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते २.०१६.०१६ कच्चित्ते परुषं किं चिदभिमानात्पिता मम २.०१६.०१६ उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः २.०१६.०१७ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः २.०१६.०१७ किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे २.०१६.०१८ अहं हि वचनाद्राज्ञः पतेयमपि पावके २.०१६.०१८ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे २.०१६.०१८ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च २.०१६.०१९ तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् २.०१६.०१९ करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते २.०१६.०२० तमार्जवसमायुक्तमनार्या सत्यवादिनम् २.०१६.०२० उवाच रामं कैकेयी वचनं भृशदारुणम् २.०१६.०२१ पुरा देवासुरे युद्धे पित्रा ते मम राघव २.०१६.०२१ रक्षितेन वरौ दत्तौ सशल्येन महारणे २.०१६.०२२ तत्र मे याचितो राजा भरतस्याभिषेचनम् २.०१६.०२२ गमनं दण्डकारण्ये तव चाद्यैव राघव २.०१६.०२३ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि २.०१६.०२३ आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु २.०१६.०२४ स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् २.०१६.०२४ त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च २.०१६.०२५ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः २.०१६.०२५ अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस २.०१६.०२६ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् २.०१६.०२६ नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम् २.०१६.०२७ तदप्रियममित्रघ्नो वचनं मरणोपमम् २.०१६.०२७ श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् २.०१६.०२८ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः २.०१६.०२८ जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् २.०१६.०२९ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः २.०१६.०२९ नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः २.०१६.०३० मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः २.०१६.०३० यास्यामि भव सुप्रीता वनं चीरजटाधरः २.०१६.०३१ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च २.०१६.०३१ नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम् २.०१६.०३२ अलीकं मानसं त्वेकं हृदयं दहतीव मे २.०१६.०३२ स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् २.०१६.०३३ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च २.०१६.०३३ हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः २.०१६.०३४ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः २.०१६.०३४ तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् २.०१६.०३५ तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः २.०१६.०३५ वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति २.०१६.०३६ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः २.०१६.०३६ भरतं मातुलकुलादद्यैव नृपशासनात् २.०१६.०३७ दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः २.०१६.०३७ अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश २.०१६.०३८ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी २.०१६.०३८ प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् २.०१६.०३९ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः २.०१६.०३९ भरतं मातुलकुलादुपावर्तयितुं नराः २.०१६.०४० तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् २.०१६.०४० राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि २.०१६.०४१ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते २.०१६.०४१ नैतत्किं चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् २.०१६.०४२ यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् २.०१६.०४२ पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा २.०१६.०४३ धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः २.०१६.०४३ मूर्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते २.०१६.०४४ रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः २.०१६.०४४ कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः २.०१६.०४५ तदप्रियमनार्याया वचनं दारुणोदरम् २.०१६.०४५ श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् २.०१६.०४६ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे २.०१६.०४६ विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् २.०१६.०४७ यदत्रभवतः किं चिच्छक्यं कर्तुं प्रियं मया २.०१६.०४७ प्राणानपि परित्यज्य सर्वथा कृतमेव तत् २.०१६.०४८ न ह्यतो धर्मचरणं किं चिदस्ति महत्तरम् २.०१६.०४८ यथा पितरि शुश्रूषा तस्य वा वचनक्रिया २.०१६.०४९ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् २.०१६.०४९ वने वत्स्यामि विजने वर्षाणीह चतुर्दश २.०१६.०५० न नूनं मयि कैकेयि किं चिदाशंससे गुणम् २.०१६.०५० यद्राजानमवोचस्त्वं ममेश्वरतरा सती २.०१६.०५१ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् २.०१६.०५१ ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् २.०१६.०५२ भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा २.०१६.०५२ तहा भवत्या कर्तव्यं स हि धर्मः सनातनः २.०१६.०५३ स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता २.०१६.०५३ शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् २.०१६.०५४ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा २.०१६.०५४ कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः २.०१६.०५५ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् २.०१६.०५५ निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् २.०१६.०५६ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह २.०१६.०५६ लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः २.०१६.०५७ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् २.०१६.०५७ शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् २.०१६.०५८ न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति २.०१६.०५८ लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा २.०१६.०५९ न वनं गन्तुकामस्य त्यजतश्च वसुंधराम् २.०१६.०५९ सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया २.०१६.०६० धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च २.०१६.०६० प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् २.०१६.०६१ प्रविश्य वेश्मातिभृशं मुदान्वितं॑ समीक्ष्य तां चार्थविपत्तिमागताम् २.०१६.०६१ न चैव रामोऽत्र जगाम विक्रियां॑ सुहृज्जनस्यात्मविपत्तिशङ्कया २.०१७.००१ रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः २.०१७.००१ जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी २.०१७.००२ सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् २.०१७.००२ उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् २.०१७.००३ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः २.०१७.००३ ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् २.०१७.००४ प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः २.०१७.००४ स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः २.०१७.००५ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः २.०१७.००५ न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा २.०१७.००६ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता २.०१७.००६ प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी २.०१७.००७ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा २.०१७.००७ अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला २.०१७.००८ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् २.०१७.००८ ददर्श मातरं तत्र हावयन्तीं हुताशनम् २.०१७.००९ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् २.०१७.००९ अभिचक्राम संहृष्टा किशोरं वडवा यथा २.०१७.०१० तमुवाच दुराधर्षं राघवं सुतमात्मनः २.०१७.०१० कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः २.०१७.०११ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् २.०१७.०११ प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले २.०१७.०१२ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव २.०१७.०१२ अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति २.०१७.०१३ मातरं राघवः किं चित्प्रसार्याञ्जलिमब्रवीत् २.०१७.०१३ स स्वभावविनीतश्च गौरवाच्च तदानतः २.०१७.०१४ देवि नूनं न जानीषे महद्भयमुपस्थितम् २.०१७.०१४ इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च २.०१७.०१५ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने २.०१७.०१५ मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् २.०१७.०१६ भरताय महाराजो यौवराज्यं प्रयच्छति २.०१७.०१६ मां पुनर्दण्डकारण्यं विवासयति तापसं २.०१७.०१७ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव २.०१७.०१७ रामस्तूत्थापयामास मातरं गतचेतसं २.०१७.०१८ उपावृत्योत्थितां दीनां वडवामिव वाहिताम् २.०१७.०१८ पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना २.०१७.०१९ सा राघवमुपासीनमसुखार्ता सुखोचिता २.०१७.०१९ उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे २.०१७.०२० यदि पुत्र न जायेथा मम शोकाय राघव २.०१७.०२० न स्म दुःखमतो भूयः पश्येयमहमप्रजा २.०१७.०२१ एक एव हि वन्ध्यायाः शोको भवति मानवः २.०१७.०२१ अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते २.०१७.०२२ न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे २.०१७.०२२ अपि पुत्रे विपश्येयमिति रामास्थितं मया २.०१७.०२३ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् २.०१७.०२३ अहं श्रोष्ये सपत्नीनामवराणां वरा सती २.०१७.०२३ अतो दुःखतरं किं नु प्रमदानां भविष्यति २.०१७.०२४ त्वयि संनिहितेऽप्येवमहमासं निराकृता २.०१७.०२४ किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे २.०१७.०२५ यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते २.०१७.०२५ कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते २.०१७.०२६ दश सप्त च वर्षाणि तव जातस्य राघव २.०१७.०२६ अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् २.०१७.०२७ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः २.०१७.०२७ दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया २.०१७.०२८ स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते २.०१७.०२८ प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा २.०१७.०२९ ममैव नूनं मरणं न विद्यते॑ न चावकाशोऽस्ति यमक्षये मम २.०१७.०२९ यदन्तकोऽद्यैव न मां जिहीर्षति॑ प्रसह्य सिंहो रुदतीं मृगीमिव २.०१७.०३० स्थिरं हि नूनं हृदयं ममायसं॑ न भिद्यते यद्भुवि नावदीर्यते २.०१७.०३० अनेन दुःखेन च देहमर्पितं॑ ध्रुवं ह्यकाले मरणं न विद्यते २.०१७.०३१ इदं तु दुःखं यदनर्थकानि मे॑ व्रतानि दानानि च संयमाश्च हि २.०१७.०३१ तपश्च तप्तं यदपत्यकारणात्॑ सुनिष्फलं बीजमिवोप्तमूषरे २.०१७.०३२ यदि ह्यकाले मरणं स्वयेच्छया॑ लभेत कश्चिद्गुरु दुःख कर्शितः २.०१७.०३२ गताहमद्यैव परेत संसदं॑ विना त्वया धेनुरिवात्मजेन वै २.०१७.०३३ भृशमसुखममर्षिता तदा॑ बहु विललाप समीक्ष्य राघवम् २.०१७.०३३ व्यसनमुपनिशाम्य सा महत्॑ सुतमिव बद्धमवेक्ष्य किंनरी २.०१८.००१ तथा तु विलपन्तीं तां कौसल्यां राममातरम् २.०१८.००१ उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः २.०१८.००२ न रोचते ममाप्येतदार्ये यद्राघवो वनम् २.०१८.००२ त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः २.०१८.००३ विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः २.०१८.००३ नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः २.०१८.००४ नास्यापराधं पश्यामि नापि दोषं तथा विधम् २.०१८.००४ येन निर्वास्यते राष्ट्राद्वनवासाय राघवः २.०१८.००५ न तं पश्याम्यहं लोके परोक्षमपि यो नरः २.०१८.००५ अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् २.०१८.००६ देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् २.०१८.००६ अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् २.०१८.००७ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः २.०१८.००७ पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् २.०१८.००८ यावदेव न जानाति कश्चिदर्थमिमं नरः २.०१८.००८ तावदेव मया साधमात्मस्थं कुरु शासनम् २.०१८.००९ मया पार्श्वे सधनुषा तव गुप्तस्य राघव २.०१८.००९ कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः २.०१८.०१० निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ २.०१८.०१० करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये २.०१८.०११ भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति २.०१८.०११ सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते २.०१८.०१२ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् २.०१८.०१२ कस्य शक्तिः श्रियं दातुं भरतायारिशासन २.०१८.०१३ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः २.०१८.०१३ सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे २.०१८.०१४ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते २.०१८.०१४ प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय २.०१८.०१५ हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः २.०१८.०१५ देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु २.०१८.०१६ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः २.०१८.०१६ उवाच रामं कौसल्या रुदन्ती शोकलालसा २.०१८.०१७ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया २.०१८.०१७ यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते २.०१८.०१८ न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् २.०१८.०१८ विहाय शोकसंतप्तां गन्तुमर्हसि मामितः २.०१८.०१९ धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि २.०१८.०१९ शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् २.०१८.०२० शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् २.०१८.०२० परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः २.०१८.०२१ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् २.०१८.०२१ त्वां नाहमनुजानामि न गन्तव्यमितो वनम् २.०१८.०२२ त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा २.०१८.०२२ त्वया सह मम श्रेयस्तृणानामपि भक्षणम् २.०१८.०२३ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् २.०१८.०२३ अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् २.०१८.०२४ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् २.०१८.०२४ ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः २.०१८.०२५ विलपन्तीं तथा दीनां कौसल्यां जननीं ततः २.०१८.०२५ उवाच रामो धर्मात्मा वचनं धर्मसंहितम् २.०१८.०२६ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम २.०१८.०२६ प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् २.०१८.०२७ ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा २.०१८.०२७ गौर्हता जानता धर्मं कण्डुनापि विपश्चिता २.०१८.०२८ अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः २.०१८.०२८ खनद्भिः सागरैर्भूतिमवाप्तः सुमहान् वधः २.०१८.०२९ जामदग्न्येन रामेण रेणुका जननी स्वयम् २.०१८.०२९ कृत्ता परशुनारण्ये पितुर्वचनकारिणा २.०१८.०३० न खल्वेतन्मयैकेन क्रियते पितृशासनम् २.०१८.०३० पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते २.०१८.०३१ तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा २.०१८.०३१ पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते २.०१८.०३२ तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् २.०१८.०३२ तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् २.०१८.०३२ अभिप्रायमविज्ञाय सत्यस्य च शमस्य च २.०१८.०३३ धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् २.०१८.०३३ धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् २.०१८.०३४ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा २.०१८.०३४ न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता २.०१८.०३५ सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् २.०१८.०३५ पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः २.०१८.०३६ तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् २.०१८.०३६ धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् २.०१८.०३७ तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः २.०१८.०३७ उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः २.०१८.०३८ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् २.०१८.०३८ शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे २.०१८.०३८ तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् २.०१८.०३९ यशो ह्यहं केवलराज्यकारणान्॑ न पृष्ठतः कर्तुमलं महोदयम् २.०१८.०३९ अदीर्घकाले न तु देवि जीविते॑ वृणेऽवरामद्य महीमधर्मतः २.०१८.०४० प्रसादयन्नरवृषभः स मातरं॑ पराक्रमाज्जिगमिषुरेव दण्डकान् २.०१८.०४० अथानुजं भृशमनुशास्य दर्शनं॑ चकार तां हृदि जननीं प्रदक्षिणम् २.०१९.००१ अथ तं व्यथया दीनं सविशेषममर्षितम् २.०१९.००१ श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् २.०१९.००२ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् २.०१९.००२ उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् २.०१९.००३ सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः २.०१९.००३ अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः २.०१९.००४ यस्या मदभिषेकार्थं मानसं परितप्यते २.०१९.००४ माता नः सा यथा न स्यात्सविशङ्का तथा कुरु २.०१९.००५ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे २.०१९.००५ मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् २.०१९.००६ न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन २.०१९.००६ मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् २.०१९.००७ सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः २.०१९.००७ परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम २.०१९.००८ तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते २.०१९.००८ सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् २.०१९.००९ अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण २.०१९.००९ अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः २.०१९.०१० मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा २.०१९.०१० सुतं भरतमव्यग्रमभिषेचयिता ततः २.०१९.०११ मयि चीराजिनधरे जटामण्डलधारिणि २.०१९.०११ गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् २.०१९.०१२ बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् २.०१९.०१२ तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् २.०१९.०१३ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने २.०१९.०१३ राज्यस्य च वितीर्णस्य पुनरेव निवर्तने २.०१९.०१४ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने २.०१९.०१४ यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् २.०१९.०१५ जानासि हि यथा सौम्य न मातृषु ममान्तरम् २.०१९.०१५ भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा २.०१९.०१६ सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः २.०१९.०१६ उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये २.०१९.०१७ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा २.०१९.०१७ ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ २.०१९.०१८ यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते २.०१९.०१८ व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः २.०१९.०१९ कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् २.०१९.०१९ यस्य न ग्रहणं किं चित्कर्मणोऽन्यत्र दृश्यते २.०१९.०२० सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ २.०१९.०२० यस्य किं चित्तथा भूतं ननु दैवस्य कर्म तत् २.०१९.०२१ व्याहतेऽप्यभिषेके मे परितापो न विद्यते २.०१९.०२१ तस्मादपरितापः संस्त्वमप्यनुविधाय माम् २.०१९.०२१ प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् २.०१९.०२२ न लक्ष्मणास्मिन्मम राज्यविघ्ने॑ माता यवीयस्यतिशङ्कनीया २.०१९.०२२ दैवाभिपन्ना हि वदन्त्यनिष्टं॑ जानासि दैवं च तथा प्रभावम् २.०२०.००१ इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः २.०२०.००१ श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः २.०२०.००२ तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ २.०२०.००२ निशश्वास महासर्पो बिलस्थ इव रोषितः २.०२०.००३ तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा २.०२०.००३ बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् २.०२०.००४ अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः २.०२०.००४ तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् २.०२०.००५ अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् २.०२०.००५ अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् २.०२०.००६ धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया २.०२०.००६ कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति २.०२०.००७ यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः २.०२०.००७ किं नाम कृपणं दैवमशक्तमभिशंससि २.०२०.००८ पापयोस्तु कथं नाम तयोः शङ्का न विद्यते २.०२०.००८ सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे २.०२०.००९ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् २.०२०.००९ येनेयमागता द्वैधं तव बुद्धिर्महीपते २.०२०.००९ स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि २.०२०.०१० यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् २.०२०.०१० तथाप्युपेक्षणीयं ते न मे तदपि रोचते २.०२०.०११ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते २.०२०.०११ वीराः संभावितात्मानो न दैवं पर्युपासते २.०२०.०१२ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् २.०२०.०१२ न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति २.०२०.०१३ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च २.०२०.०१३ दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति २.०२०.०१४ अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः २.०२०.०१४ यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् २.०२०.०१५ अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् २.०२०.०१५ प्रधावितमहं दैवं पौरुषेण निवर्तये २.०२०.०१६ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् २.०२०.०१६ न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता २.०२०.०१७ यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः २.०२०.०१७ अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा २.०२०.०१८ अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव २.०२०.०१८ अभिषेकविघातेन पुत्रराज्याय वर्तते २.०२०.०१९ मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा २.०२०.०१९ प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम २.०२०.०२० ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् २.०२०.०२० आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि २.०२०.०२१ पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते २.०२०.०२१ प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने २.०२०.०२२ स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया २.०२०.०२२ नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि २.०२०.०२३ प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् २.०२०.०२३ राज्यं च तव रक्षेयमहं वेलेव सागरम् २.०२०.०२४ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव २.०२०.०२४ अहमेको महीपालानलं वारयितुं बलात् २.०२०.०२५ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे २.०२०.०२५ नासिराबन्धनार्थाय न शराः स्तम्भहेतवः २.०२०.०२६ अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् २.०२०.०२६ न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम २.०२०.०२७ असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा २.०२०.०२७ प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये २.०२०.०२८ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे २.०२०.०२८ हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही २.०२०.०२९ खड्गधारा हता मेऽद्य दीप्यमाना इवाद्रयः २.०२०.०२९ पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः २.०२०.०३० बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने २.०२०.०३० कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते २.०२०.०३१ बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान् २.०२०.०३१ विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु २.०२०.०३२ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति २.०२०.०३२ राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो २.०२०.०३३ अद्य चन्दनसारस्य केयूरामोक्षणस्य च २.०२०.०३३ वसूनां च विमोक्षस्य सुहृदां पालनस्य च २.०२०.०३४ अनुरूपाविमौ बाहू राम कर्म करिष्यतः २.०२०.०३४ अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे २.०२०.०३५ ब्रवीहि कोऽद्यैव मया वियुज्यतां॑ तवासुहृत्प्राणयशः सुहृज्जनैः २.०२०.०३५ यथा तवेयं वसुधा वशे भवेत्॑ तथैव मां शाधि तवास्मि किंकरः २.०२०.०३६ विमृज्य बाष्पं परिसान्त्व्य चासकृत्॑ स लक्ष्मणं राघववंशवर्धनः २.०२०.०३६ उवाच पित्र्ये वचने व्यवस्थितं॑ निबोध मामेष हि सौम्य सत्पथः २.०२१.००१ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने २.०२१.००१ कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् २.०२१.००२ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः २.०२१.००२ मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् २.०२१.००३ यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते २.०२१.००३ कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् २.०२१.००४ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् २.०२१.००४ गुणवान् दयितो राज्ञो राघवो यद्विवास्यते २.०२१.००५ त्वया विहीनामिह मां शोकाग्निरतुलो महान् २.०२१.००५ प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये २.०२१.००६ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति २.०२१.००६ अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि २.०२१.००७ तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः २.०२१.००७ श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् २.०२१.००८ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते २.०२१.००८ भवत्या च परित्यक्तो न नूनं वर्तयिष्यति २.०२१.००९ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः २.०२१.००९ स भवत्या न कर्तव्यो मनसापि विगर्हितः २.०२१.०१० यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः २.०२१.०१० शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः २.०२१.०११ एवमुक्ता तु रामेण कौसल्या शुभ दर्शना २.०२१.०११ तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् २.०२१.०१२ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः २.०२१.०१२ भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् २.०२१.०१३ मया चैव भवत्या च कर्तव्यं वचनं पितुः २.०२१.०१३ राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः २.०२१.०१४ इमानि तु महारण्ये विहृत्य नव पञ्च च २.०२१.०१४ वर्षाणि परमप्रीतः स्थास्यामि वचने तव २.०२१.०१५ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा २.०२१.०१५ उवाच परमार्ता तु कौसल्या पुत्रवत्सला २.०२१.०१६ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् २.०२१.०१६ नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा २.०२१.०१६ यदि ते गमने बुद्धिः कृता पितुरपेक्षया २.०२१.०१७ तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् २.०२१.०१७ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च २.०२१.०१७ भवत्या मम चैवाद्य राजा प्रभवति प्रभुः २.०२१.०१८ भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः २.०२१.०१८ भवतीमनुवर्तेत स हि धर्मरतः सदा २.०२१.०१९ यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः २.०२१.०१९ श्रमं नावाप्नुयात्किं चिदप्रमत्ता तथा कुरु २.०२१.०२० व्रतोपवासनिरता या नारी परमोत्तमा २.०२१.०२० भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् २.०२१.०२१ शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता २.०२१.०२१ एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः २.०२१.०२२ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः २.०२१.०२२ एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी २.०२१.०२३ प्राप्स्यसे परमं कामं मयि प्रत्यागते सति २.०२१.०२३ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् २.०२१.०२४ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा २.०२१.०२४ कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् २.०२१.०२४ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो २.०२१.०२५ तथा हि रामं वनवासनिश्चितं॑ समीक्ष्य देवी परमेण चेतसा २.०२१.०२५ उवाच रामं शुभलक्षणं वचो॑ बभूव च स्वस्त्ययनाभिकाङ्क्षिणी २.०२२.००१ सापनीय तमायासमुपस्पृश्य जलं शुचि २.०२२.००१ चकार माता रामस्य मङ्गलानि मनस्विनी २.०२२.००२ स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः २.०२२.००२ स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा २.०२२.००३ ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः २.०२२.००३ दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा २.०२२.००४ स्मृतिर्धृतिश्च धर्मश्च पान्तु त्वां पुत्र सर्वतः २.०२२.००४ स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः २.०२२.००५ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः २.०२२.००५ नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः २.०२२.००५ महावनानि चरतो मुनिवेषस्य धीमतः २.०२२.००६ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने २.०२२.००६ सरीसृपाश्च कीटाश्च मा भूवन् गहने तव २.०२२.००७ महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः २.०२२.००७ महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक २.०२२.००८ नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः २.०२२.००८ मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह २.०२२.००९ आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः २.०२२.००९ सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक २.०२२.०१० स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः २.०२२.०१० सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः २.०२२.०११ सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः २.०२२.०११ ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् २.०२२.०१२ इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी २.०२२.०१२ स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना २.०२२.०१३ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते २.०२२.०१३ वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् २.०२२.०१४ यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा २.०२२.०१४ अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् २.०२२.०१५ ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् २.०२२.०१५ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च २.०२२.०१६ आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी २.०२२.०१६ अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम् २.०२२.०१७ अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् २.०२२.०१७ पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि २.०२२.०१८ मयार्चिता देवगणाः शिवादयो॑ महर्षयो भूतमहासुरोरगाः २.०२२.०१८ अभिप्रयातस्य वनं चिराय ते॑ हितानि काङ्क्षन्तु दिशश्च राघव २.०२२.०१९ इतीव चाश्रुप्रतिपूर्णलोचना॑ समाप्य च स्वस्त्ययनं यथाविधि २.०२२.०१९ प्रदक्षिणं चैव चकार राघवं॑ पुनः पुनश्चापि निपीड्य सस्वजे २.०२२.०२० तथा तु देव्या स कृतप्रदक्षिणो॑ निपीड्य मातुश्चरणौ पुनः पुनः २.०२२.०२० जगाम सीतानिलयं महायशाः॑ स राघवः प्रज्वलितः स्वया श्रिया २.०२३.००१ अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् २.०२३.००१ कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः २.०२३.००२ विराजयन् राजसुतो राजमार्गं नरैर्वृतम् २.०२३.००२ हृदयान्याममन्थेव जनस्य गुणवत्तया २.०२३.००३ वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी २.०२३.००३ तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् २.०२३.००४ देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना २.०२३.००४ अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते २.०२३.००५ प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् २.०२३.००५ प्रहृष्टजनसंपूर्णं ह्रिया किं चिदवाङ्मुखः २.०२३.००६ अथ सीता समुत्पत्य वेपमाना च तं पतिम् २.०२३.००६ अपश्यच्छोकसंतप्तं चिन्ताव्याकुलिलेन्द्रियम् २.०२३.००७ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् २.०२३.००७ आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो २.०२३.००८ अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव २.०२३.००८ प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः २.०२३.००९ न ते शतशलाकेन जलफेननिभेन च २.०२३.००९ आवृतं वदनं वल्गु छत्रेणाभिविराजते २.०२३.०१० व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् २.०२३.०१० चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् २.०२३.०११ वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ २.०२३.०११ स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः २.०२३.०१२ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः २.०२३.०१२ मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः २.०२३.०१३ न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः २.०२३.०१३ अनुव्रजितुमिच्छन्ति पौरजापपदास्तथा २.०२३.०१४ चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः २.०२३.०१४ मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः २.०२३.०१५ न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः २.०२३.०१५ प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः २.०२३.०१६ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन २.०२३.०१६ भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् २.०२३.०१७ अभिषेको यदा सज्जः किमिदानीमिदं तव २.०२३.०१७ अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते २.०२३.०१८ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः २.०२३.०१८ सीते तत्रभवांस्तात प्रव्राजयति मां वनम् २.०२३.०१९ कुले महति संभूते धर्मज्ञे धर्मचारिणि २.०२३.०१९ शृणु जानकि येनेदं क्रमेणाभ्यागतं मम २.०२३.०२० राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे २.०२३.०२० कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ २.०२३.०२१ तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते २.०२३.०२१ प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः २.०२३.०२२ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया २.०२३.०२२ पित्रा मे भरतश्चापि यौवराज्ये नियोजितः २.०२३.०२२ सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् २.०२३.०२३ भरतस्य समीपे ते नाहं कथ्यः कदा चन २.०२३.०२३ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् २.०२३.०२३ तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम २.०२३.०२४ नापि त्वं तेन भर्तव्या विशेषेण कदा चन २.०२३.०२४ अनुकूलतया शक्यं समीपे तस्य वर्तितुम् २.०२३.०२५ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् २.०२३.०२५ वनमद्यैव यास्यामि स्थिरा भव मनस्विनि २.०२३.०२६ याते च मयि कल्याणि वनं मुनिनिषेवितम् २.०२३.०२६ व्रतोपवासरतया भवितव्यं त्वयानघे २.०२३.०२७ काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि २.०२३.०२७ वन्दितव्यो दशरथः पिता मम नरेश्वरः २.०२३.०२८ माता च मम कौसल्या वृद्धा संतापकर्शिता २.०२३.०२८ धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति २.०२३.०२९ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः २.०२३.०२९ स्नेहप्रणयसंभोगैः समा हि मम मातरः २.०२३.०३० भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः २.०२३.०३० त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम २.०२३.०३१ विप्रियं न च कर्तव्यं भरतस्य कदा चन २.०२३.०३१ स हि राजा प्रभुश्चैव देशस्य च कुलस्य च २.०२३.०३२ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः २.०२३.०३२ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये २.०२३.०३३ औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः २.०२३.०३३ समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः २.०२३.०३४ अहं गमिष्यामि महावनं प्रिये॑ त्वया हि वस्तव्यमिहैव भामिनि २.०२३.०३४ यथा व्यलीकं कुरुषे न कस्य चित्॑ तथा त्वया कार्यमिदं वचो मम २.०२४.००१ एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी २.०२४.००१ प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् २.०२४.००२ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा २.०२४.००२ स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते २.०२४.००३ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ २.०२४.००३ अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि २.०२४.००४ न पिता नात्मजो नात्मा न माता न सखीजनः २.०२४.००४ इह प्रेत्य च नारीणां पतिरेको गतिः सदा २.०२४.००५ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव २.०२४.००५ अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् २.०२४.००६ ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् २.०२४.००६ नय मां वीर विश्रब्धः पापं मयि न विद्यते २.०२४.००७ प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा २.०२४.००७ सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते २.०२४.००८ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् २.०२४.००८ नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया २.०२४.००९ सुखं वने निवत्स्यामि यथैव भवने पितुः २.०२४.००९ अचिन्तयन्ती त्रींल्लोकांश्चिन्तयन्ती पतिव्रतम् २.०२४.०१० शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी २.०२४.०१० सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु २.०२४.०११ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् २.०२४.०११ अन्यस्य पै जनस्येह किं पुनर्मम मानद २.०२४.०१२ फलमूलाशना नित्यं भविष्यामि न संशयः २.०२४.०१२ न ते दुःखं करिष्यामि निवसन्ती सह त्वया २.०२४.०१३ इच्छामि सरितः शैलान् पल्वलानि वनानि च २.०२४.०१३ द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता २.०२४.०१४ हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः २.०२४.०१४ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता २.०२४.०१५ सह त्वया विशालाक्ष रंस्ये परमनन्दिनी २.०२४.०१५ एवं वर्षसहस्राणां शतं वाहं त्वया सह २.०२४.०१६ स्वर्गेऽपि च विना वासो भविता यदि राघव २.०२४.०१६ त्वया मम नरव्याघ्र नाहं तमपि रोचये २.०२४.०१७ अहं गमिष्यामि वनं सुदुर्गमं॑ मृगायुतं वानरवारणैर्युतम् २.०२४.०१७ वने निवत्स्यामि यथा पितुर्गृहे॑ तवैव पादावुपगृह्य संमता २.०२४.०१८ अनन्यभावामनुरक्तचेतसं॑ त्वया वियुक्तां मरणाय निश्चिताम् २.०२४.०१८ नयस्व मां साधु कुरुष्व याचनां॑ न ते मयातो गुरुता भविष्यति २.०२४.०१९ तथा ब्रुवाणामपि धर्मवत्सलो॑ न च स्म सीतां नृवरो निनीषति २.०२४.०१९ उवाच चैनां बहु संनिवर्तने॑ वने निवासस्य च दुःखितां प्रति २.०२५.००१ स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः २.०२५.००१ निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह २.०२५.००२ सीते महाकुलीनासि धर्मे च निरता सदा २.०२५.००२ इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् २.०२५.००३ सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले २.०२५.००३ वने दोषा हि बहवो वदतस्तान्निबोध मे २.०२५.००४ सीते विमुच्यतामेषा वनवासकृता मतिः २.०२५.००४ बहुदोषं हि कान्तारं वनमित्यभिधीयते २.०२५.००५ हितबुद्ध्या खलु वचो मयैतदभिधीयते २.०२५.००५ सदा सुखं न जानामि दुःखमेव सदा वनम् २.०२५.००६ गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् २.०२५.००६ सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् २.०२५.००७ सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले २.०२५.००७ रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् २.०२५.००८ उपवासश्च कर्तव्या यथाप्राणेन मैथिलि २.०२५.००८ जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा २.०२५.००९ अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः २.०२५.००९ भयानि च महान्त्यत्र ततो दुःखतरं वनम् २.०२५.०१० सरीसृपाश्च बहवो बहुरूपाश्च भामिनि २.०२५.०१० चरन्ति पृथिवीं दर्पादतो दुखतरं वनम् २.०२५.०११ नदीनिलयनाः सर्पा नदीकुटिलगामिनः २.०२५.०११ तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम् २.०२५.०१२ पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सह २.०२५.०१२ बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् २.०२५.०१३ द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि २.०२५.०१३ वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् २.०२५.०१४ तदलं ते वनं गत्वा क्षमं न हि वनं तव २.०२५.०१४ विमृशन्निह पश्यामि बहुदोषतरं वनम् २.०२५.०१५ वनं तु नेतुं न कृता मतिस्तदा॑ बभूव रामेण यदा महात्मना २.०२५.०१५ न तस्य सीता वचनं चकार तत्॑ ततोऽब्रवीद्राममिदं सुदुःखिता २.०२६.००१ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता २.०२६.००१ प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् २.०२६.००२ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति २.०२६.००२ गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् २.०२६.००३ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया २.०२६.००३ त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् २.०२६.००४ न च मां त्वत्समीपस्थमपि शक्नोति राघव २.०२६.००४ सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा २.०२६.००५ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् २.०२६.००५ काममेवंविधं राम त्वया मम विदर्शितम् २.०२६.००६ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् २.०२६.००६ पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने २.०२६.००७ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे २.०२६.००७ वनवासकृतोत्साहा नित्यमेव महाबल २.०२६.००८ आदेशो वनवासस्य प्राप्तव्यः स मया किल २.०२६.००८ सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा २.०२६.००९ कृतादेशा भविष्यामि गमिष्यामि सह त्वया २.०२६.००९ कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः २.०२६.०१० वनवासे हि जानामि दुःखानि बहुधा किल २.०२६.०१० प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः २.०२६.०११ कन्यया च पितुर्गेहे वनवासः श्रुतो मया २.०२६.०११ भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः २.०२६.०१२ प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो २.०२६.०१२ गमनं वनवासस्य काङ्क्षितं हि सह त्वया २.०२६.०१३ कृतक्षणाहं भद्रं ते गमनं प्रति राघव २.०२६.०१३ वनवासस्य शूरस्य चर्या हि मम रोचते २.०२६.०१४ शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा २.०२६.०१४ भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् २.०२६.०१५ प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया २.०२६.०१५ श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् २.०२६.०१६ इह लोके च पितृभिर्या स्त्री यस्य महामते २.०२६.०१६ अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा २.०२६.०१७ एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् २.०२६.०१७ नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना २.०२६.०१८ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः २.०२६.०१८ नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् २.०२६.०१९ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि २.०२६.०१९ विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् २.०२६.०२० एवं बहुविधं तं सा याचते गमनं प्रति २.०२६.०२० नानुमेने महाबाहुस्तां नेतुं विजनं वनम् २.०२६.०२१ एवमुक्ता तु सा चिन्तां मैथिली समुपागता २.०२६.०२१ स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः २.०२६.०२२ चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् २.०२६.०२२ क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् २.०२७.००१ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा २.०२७.००१ वनवासनिमित्ताय भर्तारमिदमब्रवीत् २.०२७.००२ सा तमुत्तमसंविग्ना सीता विपुलवक्षसं २.०२७.००२ प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् २.०२७.००३ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः २.०२७.००३ राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् २.०२७.००४ अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति २.०२७.००४ तेजो नास्ति परं रामे तपतीव दिवाकरे २.०२७.००५ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते २.०२७.००५ यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् २.०२७.००६ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् २.०२७.००६ सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् २.०२७.००७ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ २.०२७.००७ त्वया राघव गच्छेयं यथान्या कुलपांसनी २.०२७.००८ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् २.०२७.००८ शैलूष इव मां राम परेभ्यो दातुमिच्छसि २.०२७.००९ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि २.०२७.००९ तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया २.०२७.०१० न च मे भविता तत्र कश्चित्पथि परिश्रमः २.०२७.०१० पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि २.०२७.०११ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः २.०२७.०११ तूलाजिनसमस्पर्शा मार्गे मम सह त्वया २.०२७.०१२ महावात समुद्धूतं यन्मामवकरिष्यति २.०२७.०१२ रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् २.०२७.०१३ शाद्वलेषु यदासिष्ये वनान्ते वनगोरचा २.०२७.०१३ कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः २.०२७.०१४ पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु २.०२७.०१४ दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् २.०२७.०१५ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः २.०२७.०१५ आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च २.०२७.०१६ न च तत्र गतः किं चिद्द्रष्टुमर्हसि विप्रियम् २.०२७.०१६ मत्कृते न च ते शोको न भविष्यामि दुर्भरा २.०२७.०१७ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना २.०२७.०१७ इति जानन् परां प्रीतिं गच्छ राम मया सह २.०२७.०१८ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि २.०२७.०१८ विषमद्यैव पास्यामि मा विशं द्विषतां वशम् २.०२७.०१९ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् २.०२७.०१९ उज्झितायास्त्वया नाथ तदैव मरणं वरम् २.०२७.०२० इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे २.०२७.०२० किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता २.०२७.०२१ इति सा शोकसंतप्ता विलप्य करुणं बहु २.०२७.०२१ चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् २.०२७.०२२ सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना २.०२७.०२२ चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः २.०२७.०२३ तस्याः स्फटिकसंकाशं वारि संतापसंभवम् २.०२७.०२३ नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् २.०२७.०२४ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् २.०२७.०२४ उवाच वचनं रामः परिविश्वासयंस्तदा २.०२७.०२५ न देवि तव दुःखेन स्वर्गमप्यभिरोचये २.०२७.०२५ न हि मेऽस्ति भयं किं चित्स्वयम्भोरिव सर्वतः २.०२७.०२६ तव सर्वमभिप्रायमविज्ञाय शुभानने २.०२७.०२६ वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे २.०२७.०२७ यत्सृष्टासि मया सार्धं वनवासाय मैथिलि २.०२७.०२७ न विहातुं मया शक्या कीर्तिरात्मवता यथा २.०२७.०२८ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा २.०२७.०२८ तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला २.०२७.०२९ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता २.०२७.०२९ अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे २.०२७.०३० स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः २.०२७.०३० तथा वर्तितुमिच्छामि स हि धर्मः सनातनः २.०२७.०३० अनुगच्छस्व मां भीरु सहधर्मचरी भव २.०२७.०३१ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् २.०२७.०३१ देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् २.०२७.०३२ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः २.०२७.०३२ क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे २.०२७.०३३ ततः प्रहृष्टा परिपूर्णमानसा॑ यशस्विनी भर्तुरवेक्ष्य भाषितम् २.०२७.०३३ धनानि रत्नानि च दातुमङ्गना॑ प्रचक्रमे धर्मभृतां मनस्विनी २.०२८.००१ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः २.०२८.००१ स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् २.०२८.००२ मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् २.०२८.००२ को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् २.०२८.००३ अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव २.०२८.००३ स कामपाशपर्यस्तो महातेजा महीपतिः २.०२८.००४ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता २.०२८.००४ दुःखितानां सपत्नीनां न करिष्यति शोभनम् २.०२८.००५ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा २.०२८.००५ प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् २.०२८.००६ तवैव तेजसा वीर भरतः पूजयिष्यति २.०२८.००६ कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः २.०२८.००७ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् २.०२८.००७ यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् २.०२८.००८ धनुरादाय सशरं खनित्रपिटकाधरः २.०२८.००८ अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् २.०२८.००९ आहरिष्यामि ते नित्यं मूलानि च फलानि च २.०२८.००९ वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् २.०२८.०१० भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते २.०२८.०१० अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते २.०२८.०११ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् २.०२८.०११ व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् २.०२८.०१२ ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् २.०२८.०१२ जनकस्य महायज्ञे धनुषी रौद्रदर्शने २.०२८.०१३ अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ २.०२८.०१३ आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ २.०२८.०१४ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि २.०२८.०१४ स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण २.०२८.०१५ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः २.०२८.०१५ इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम् २.०२८.०१६ तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् २.०२८.०१६ रामाय दर्शयामास सौमित्रिः सर्वमायुधम् २.०२८.०१७ तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् २.०२८.०१७ काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण २.०२८.०१८ अहं प्रदातुमिच्छामि यदिदं मामकं धनम् २.०२८.०१८ ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप २.०२८.०१९ वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः २.०२८.०१९ तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् २.०२८.०२० वसिष्ठपुत्रं तु सुयज्ञमार्यं॑ त्वमानयाशु प्रवरं द्विजानाम् २.०२८.०२० अभिप्रयास्यामि वनं समस्तान्॑ अभ्यर्च्य शिष्टानपरान् द्विजातीन् २.०२९.००१ ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् २.०२९.००१ गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् २.०२९.००२ तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् २.०२९.००२ सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः २.०२९.००३ ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह २.०२९.००३ जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् २.०२९.००४ तमागतं वेदविदं प्राञ्जलिः सीतया सह २.०२९.००४ सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् २.०२९.००५ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः २.०२९.००५ सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि २.०२९.००६ अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् २.०२९.००६ सुयज्ञं स तदोवाच रामः सीताप्रचोदितः २.०२९.००७ हारं च हेमसूत्रं च भार्यायै सौम्य हारय २.०२९.००७ रशनां चाधुना सीता दातुमिच्छति ते सखे २.०२९.००८ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् २.०२९.००८ तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि २.०२९.००९ नागः शत्रुं जयो नाम मातुलो यं ददौ मम २.०२९.००९ तं ते गजसहस्रेण ददामि द्विजपुंगव २.०२९.०१० इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् २.०२९.०१० रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः २.०२९.०११ अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः २.०२९.०११ सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् २.०२९.०१२ अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ २.०२९.०१२ अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः २.०२९.०१३ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति २.०२९.०१३ आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् २.०२९.०१४ तस्य यानं च दासीश्च सौमित्रे संप्रदापय २.०२९.०१४ कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः २.०२९.०१५ सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः २.०२९.०१५ तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा २.०२९.०१६ शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा २.०२९.०१६ व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु २.०२९.०१७ ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् २.०२९.०१७ यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा २.०२९.०१८ अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः २.०२९.०१८ संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः २.०२९.०१९ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम २.०२९.०१९ अशून्यं कार्यमेकैकं यावदागमनं मम २.०२९.०२० इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् २.०२९.०२० उवाचेदं धनध्यक्षं धनमानीयतामिति २.०२९.०२० ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः २.०२९.०२१ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः २.०२९.०२१ द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् २.०२९.०२२ तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः २.०२९.०२२ आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् २.०२९.०२३ स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् २.०२९.०२३ निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः २.०२९.०२३ उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति २.०२९.०२४ तमुवाच ततो रामः परिहाससमन्वितम् २.०२९.०२४ गवां सहस्रमप्येकं न तु विश्राणितं मया २.०२९.०२४ परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि २.०२९.०२५ स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् २.०२९.०२५ आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः २.०२९.०२६ उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् २.०२९.०२६ मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम २.०२९.०२७ ततः सभार्यस्त्रिजटो महामुनिर्॑ गवामनीकं प्रतिगृह्य मोदितः २.०२९.०२७ यशोबलप्रीतिसुखोपबृंहिणीस्॑ तदाशिषः प्रत्यवदन्महात्मनः २.०३०.००१ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु २.०३०.००१ जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ २.०३०.००२ ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे २.०३०.००२ मालादामभिरासक्ते सीतया समलंकृते २.०३०.००३ ततः प्रासादहर्म्याणि विमानशिखराणि च २.०३०.००३ अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् २.०३०.००४ न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः २.०३०.००४ आरुह्य तस्मात्प्रासादान् दीनाः पश्यन्ति राघवम् २.०३०.००५ पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः २.०३०.००५ ऊचुर्बहुविधा वाचः शोकोपहतचेतसः २.०३०.००६ यं यान्तमनुयाति स्म चतुरङ्गबलं महत् २.०३०.००६ तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः २.०३०.००७ ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः २.०३०.००७ नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् २.०३०.००८ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि २.०३०.००८ तामद्य सीतां पश्यन्ति राजमार्गगता जनाः २.०३०.००९ अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् २.०३०.००९ वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् २.०३०.०१० अद्य नूनं दशरथः सत्त्वमाविश्य भाषते २.०३०.०१० न हि राजा प्रियं पुत्रं विवासयितुमर्हति २.०३०.०११ निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् २.०३०.०११ किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् २.०३०.०१२ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः २.०३०.०१२ राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् २.०३०.०१३ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः २.०३०.०१३ औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् २.०३०.०१४ पीडया पीडितं सर्वं जगदस्य जगत्पतेः २.०३०.०१४ मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः २.०३०.०१५ ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः २.०३०.०१५ गच्छन्तमनुगच्छामो येन गच्छति राघवः २.०३०.०१६ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च २.०३०.०१६ एकदुःखसुखा राममनुगच्छाम धार्मिकम् २.०३०.०१७ समुद्धृतनिधानानि परिध्वस्ताजिराणि च २.०३०.०१७ उपात्तधनधान्यानि हृतसाराणि सर्वशः २.०३०.०१८ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः २.०३०.०१८ अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् २.०३०.०१९ वनं नगरमेवास्तु येन गच्छति राघवः २.०३०.०१९ अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् २.०३०.०२० बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः २.०३०.०२० अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च २.०३०.०२१ इत्येवं विविधा वाचो नानाजनसमीरिताः २.०३०.०२१ शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसं २.०३०.०२२ प्रतीक्षमाणोऽभिजनं तदार्तम्॑ अनार्तरूपः प्रहसन्निवाथ २.०३०.०२२ जगाम रामः पितरं दिदृक्षुः॑ पितुर्निदेशं विधिवच्चिकीर्षुः २.०३०.०२३ तत्पूर्वमैक्ष्वाकसुतो महात्मा॑ रामो गमिष्यन् वनमार्तरूपम् २.०३०.०२३ व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं॑ पितुर्महात्मा प्रतिहारणार्थम् २.०३०.०२४ पितुर्निदेशेन तु धर्मवत्सलो॑ वनप्रवेशे कृतबुद्धिनिश्चयः २.०३०.०२४ स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्॑ निवेदयस्वागमनं नृपाय मे २.०३१.००१ स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः २.०३१.००१ प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह २.०३१.००२ आलोक्य तु महाप्राज्ञः परमाकुल चेतसं २.०३१.००२ राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् २.०३१.००३ अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः २.०३१.००३ ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् २.०३१.००४ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः २.०३१.००४ सर्वान् सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते २.०३१.००५ गमिष्यति महारण्यं तं पश्य जगतीपते २.०३१.००५ वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः २.०३१.००६ स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः २.०३१.००६ आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् २.०३१.००७ सुमन्त्रानय मे दारान् ये के चिदिह मामकाः २.०३१.००७ दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् २.०३१.००८ सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् २.०३१.००८ आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् २.०३१.००९ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया २.०३१.००९ प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् २.०३१.०१० अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः २.०३१.०१० कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः २.०३१.०११ आगतेषु च दारेषु समवेक्ष्य महीपतिः २.०३१.०११ उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् २.०३१.०१२ स सूतो राममादाय लक्ष्मणं मैथिलीं तदा २.०३१.०१२ जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः २.०३१.०१३ स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् २.०३१.०१३ उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः २.०३१.०१४ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः २.०३१.०१४ तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः २.०३१.०१५ तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः २.०३१.०१५ विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा २.०३१.०१६ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि २.०३१.०१६ हाहा रामेति सहसा भूषणध्वनिमूर्छितः २.०३१.०१७ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ २.०३१.०१७ पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् २.०३१.०१८ अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् २.०३१.०१८ उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् २.०३१.०१९ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः २.०३१.०१९ प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् २.०३१.०२० लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् २.०३१.०२० कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः २.०३१.०२१ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद २.०३१.०२१ लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः २.०३१.०२२ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः २.०३१.०२२ उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् २.०३१.०२३ अहं राघव कैकेय्या वरदानेन मोहितः २.०३१.०२३ अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् २.०३१.०२४ एवमुक्तो नृपतिना रामो धर्मभृतां वरः २.०३१.०२४ प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः २.०३१.०२५ भवान् वर्षसहस्राय पृथिव्या नृपते पतिः २.०३१.०२५ अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् २.०३१.०२६ श्रेयसे वृद्धये तात पुनरागमनाय च २.०३१.०२६ गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् २.०३१.०२७ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा २.०३१.०२७ मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् २.०३१.०२७ तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि २.०३१.०२८ अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् २.०३१.०२८ लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् २.०३१.०२९ प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति २.०३१.०२९ अपक्रमणमेवातः सर्वकामैरहं वृणे २.०३१.०३० इयं सराष्ट्रा सजना धनधान्यसमाकुला २.०३१.०३० मया विसृष्टा वसुधा भरताय प्रदीयताम् २.०३१.०३१ अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः २.०३१.०३१ न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः २.०३१.०३२ नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् २.०३१.०३२ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ २.०३१.०३३ पुरं च राष्ट्रं च मही च केवला॑ मया निसृष्टा भरताय दीयताम् २.०३१.०३३ अहं निदेशं भवतोऽनुपालयन्॑ वनं गमिष्यामि चिराय सेवितुम् २.०३१.०३४ मया निसृष्टां भरतो महीमिमां॑ सशैलखण्डां सपुरां सकाननाम् २.०३१.०३४ शिवां सुसीमामनुशास्तु केवलं॑ त्वया यदुक्तं नृपते यथास्तु तत् २.०३१.०३५ न मे तथा पार्थिव धीयते मनो॑ महत्सु कामेषु न चात्मनः प्रिये २.०३१.०३५ यथा निदेशे तव शिष्टसंमते॑ व्यपैतु दुःखं तव मत्कृतेऽनघ २.०३१.०३६ तदद्य नैवानघ राज्यमव्ययं॑ न सर्वकामान्न सुखं न मैथिलीम् २.०३१.०३६ न जीवितं त्वामनृतेन योजयन्॑ वृणीय सत्यं व्रतमस्तु ते तथा २.०३१.०३७ फलानि मूलानि च भक्षयन् वने॑ गिरींश्च पश्यन् सरितः सरांसि च २.०३१.०३७ वनं प्रविश्यैव विचित्रपादपं॑ सुखी भविष्यामि तवास्तु निर्वृतिः २.०३२.००१ ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया २.०३२.००१ सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः २.०३२.००२ सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः २.०३२.००२ रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् २.०३२.००३ रूपाजीवा च शालिन्यो वणिजश्च महाधनाः २.०३२.००३ शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः २.०३२.००४ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः २.०३२.००४ तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय २.०३२.००५ निघ्नन्मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु २.०३२.००५ नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति २.०३२.००६ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः २.०३२.००६ तौ राममनुगच्छेतां वसन्तं निर्जने वने २.०३२.००७ यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः २.०३२.००७ ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने २.०३२.००८ भरतश्च महाबाहुरयोध्यां पालयिष्यति २.०३२.००८ सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति २.०३२.००९ एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् २.०३२.००९ मुखं चाप्यगमाच्छेषं स्वरश्चापि न्यरुध्यत २.०३२.०१० सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत् २.०३२.०१० राज्यं गतजनं साधो पीतमण्डां सुरामिव २.०३२.०१० निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते २.०३२.०११ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् २.०३२.०११ राजा दशरथो वाक्यमुवाचायतलोचनाम् २.०३२.०११ वहन्तं किं तुदसि मां नियुज्य धुरि माहिते २.०३२.०१२ कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् २.०३२.०१२ तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् २.०३२.०१२ असमञ्ज इति ख्यातं तथायं गन्तुमर्हति २.०३२.०१३ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् २.०३२.०१३ व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत २.०३२.०१४ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः २.०३२.०१४ शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् २.०३२.०१५ असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् २.०३२.०१५ सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः २.०३२.०१६ तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् २.०३२.०१६ असमञ्जं वृषीण्वैकमस्मान् वा राष्ट्रवर्धन २.०३२.०१७ तानुवाच ततो राजा किंनिमित्तमिदं भयम् २.०३२.०१७ ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् २.०३२.०१८ क्रीडितस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः २.०३२.०१८ सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते २.०३२.०१९ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप २.०३२.०१९ तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया २.०३२.०२० इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः २.०३२.०२० रामः किमकरोत्पापं येनैवमुपरुध्यते २.०३२.०२१ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः २.०३२.०२१ शोकोपहतया वाचा कैकेयीमिदमब्रवीत् २.०३२.०२२ अनुव्रजिष्याम्यहमद्य रामं॑ राज्यं परित्यज्य सुखं धनं च २.०३२.०२२ सहैव राज्ञा भरतेन च त्वं॑ यथा सुखं भुङ्क्ष्व चिराय राज्यम् २.०३३.००१ महामात्रवचः श्रुत्वा रामो दशरथं तदा २.०३३.००१ अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् २.०३३.००२ त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः २.०३३.००२ किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः २.०३३.००३ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः २.०३३.००३ रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् २.०३३.००४ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते २.०३३.००४ सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे २.०३३.००५ खनित्रपिटके चोभे ममानयत गच्छतः २.०३३.००५ चतुर्दश वने वासं वर्षाणि वसतो मम २.०३३.००६ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् २.०३३.००६ उवाच परिधत्स्वेति जनौघे निरपत्रपा २.०३३.००७ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते २.०३३.००७ सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह २.०३३.००८ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे २.०३३.००८ तापसाच्छादने चैव जग्राह पितुरग्रतः २.०३३.००९ अथात्मपरिधानार्थं सीता कौशेयवासिनी २.०३३.००९ समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव २.०३३.०१० सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः २.०३३.०१० गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् २.०३३.०१० कथं नु चीरं बध्नन्ति मुनयो वनवासिनः २.०३३.०११ कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना २.०३३.०११ तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज २.०३३.०१२ तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः २.०३३.०१२ चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् २.०३३.०१३ तस्यां चीरं वसानायां नाथवत्यामनाथवत् २.०३३.०१३ प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति २.०३३.०१४ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् २.०३३.०१४ कैकेयि कुशचीरेण न सीता गन्तुमर्हति २.०३३.०१५ ननु पर्याप्तमेतत्ते पापे रामविवासनम् २.०३३.०१५ किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः २.०३३.०१६ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् २.०३३.०१६ अवाक्शिरसमासीनमिदं वचनमब्रवीत् २.०३३.०१७ इयं धार्मिक कौसल्या मम माता यशस्विनी २.०३३.०१७ वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते २.०३३.०१८ मया विहीनां वरद प्रपन्नां शोकसागरम् २.०३३.०१८ अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि २.०३३.०१९ इमां महेन्द्रोपमजातगर्भिणीं॑ तथा विधातुं जनमीं ममार्हसि २.०३३.०१९ यथा वनस्थे मयि शोककर्शिता॑ न जीवितं न्यस्य यमक्षयं व्रजेत् २.०३४.००१ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् २.०३४.००१ समीक्ष्य सह भार्याभी राजा विगतचेतनः २.०३४.००२ नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् २.०३४.००२ न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः २.०३४.००३ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः २.०३४.००३ विललाप महाबाहू राममेवानुचिन्तयन् २.०३४.००४ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः २.०३४.००४ प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् २.०३४.००५ न त्वेवानागते काले देहाच्च्यवति जीवितम् २.०३४.००५ कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते २.०३४.००६ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् २.०३४.००६ विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् २.०३४.००७ एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः २.०३४.००७ स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् २.०३४.००८ एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह २.०३४.००८ रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह २.०३४.००९ संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः २.०३४.००९ नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् २.०३४.०१० औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः २.०३४.०१० प्रापयैनं महाभागमितो जनपदात्परम् २.०३४.०११ एवं मन्ये गुणवतां गुणानां फलमुच्यते २.०३४.०११ पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् २.०३४.०१२ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः २.०३४.०१२ योजयित्वाययौ तत्र रथमश्वैरलंकृतम् २.०३४.०१३ तं रथं राजपुत्राय सूतः कनकभूषितम् २.०३४.०१३ आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः २.०३४.०१४ राजा सत्वरमाहूय व्यापृतं वित्तसंचये २.०३४.०१४ उवाच देशकालज्ञो निश्चितं सर्वतः शुचि २.०३४.०१५ वासांसि च महार्हाणि भूषणानि वराणि च २.०३४.०१५ वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय २.०३४.०१६ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः २.०३४.०१६ प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् २.०३४.०१७ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् २.०३४.०१७ भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः २.०३४.०१८ व्यराजयत वैदेही वेश्म तत्सुविभूषिता २.०३४.०१८ उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः २.०३४.०१९ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् २.०३४.०१९ अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम् २.०३४.०२० असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः २.०३४.०२० भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः २.०३४.०२१ स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम २.०३४.०२१ तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा २.०३४.०२२ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् २.०३४.०२२ कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता २.०३४.०२३ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् २.०३४.०२३ अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे २.०३४.०२४ न मामसज्जनेनार्या समानयितुमर्हति २.०३४.०२४ धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा २.०३४.०२५ नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः २.०३४.०२५ नापतिः सुखमेधते या स्यादपि शतात्मजा २.०३४.०२६ मितं ददाति हि पिता मितं माता मितं सुतः २.०३४.०२६ अमितस्य हि दातारं भर्तारं का न पूजयेत् २.०३४.०२७ साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा २.०३४.०२७ आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम् २.०३४.०२८ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् २.०३४.०२८ शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् २.०३४.०२९ तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् २.०३४.०२९ रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् २.०३४.०३० अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम २.०३४.०३० क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति २.०३४.०३१ सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च २.०३४.०३१ सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् २.०३४.०३२ एतावदभिनीतार्थमुक्त्वा स जननीं वचः २.०३४.०३२ त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः २.०३४.०३३ ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः २.०३४.०३३ धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः २.०३४.०३४ संवासात्परुषं किं चिदज्ञानाद्वापि यत्कृतम् २.०३४.०३४ तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः २.०३४.०३५ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः २.०३४.०३५ मानवेन्द्रस्य भार्याणामेवं वदति राघवे २.०३४.०३६ मुरजपणवमेघघोषवद्॑ दशरथवेश्म बभूव यत्पुरा २.०३४.०३६ विलपित परिदेवनाकुलं॑ व्यसनगतं तदभूत्सुदुःखितम् २.०३५.००१ अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः २.०३५.००१ उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् २.०३५.००२ तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह २.०३५.००२ राघवः शोकसंमूढो जननीमभ्यवादयत् २.०३५.००३ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् २.०३५.००३ अथ मातुः सुमित्राया जग्राह चरणौ पुनः २.०३५.००४ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् २.०३५.००४ हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् २.०३५.००५ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने २.०३५.००५ रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति २.०३५.००६ व्यसनी वा समृद्धो वा गतिरेष तवानघ २.०३५.००६ एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् २.०३५.००७ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् २.०३५.००७ दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च २.०३५.००८ रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् २.०३५.००८ अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् २.०३५.००९ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् २.०३५.००९ विनीतो विनयज्ञश्च मातलिर्वासवं यथा २.०३५.०१० रथमारोह भद्रं ते राजपुत्र महायशः २.०३५.०१० क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि २.०३५.०११ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया २.०३५.०११ तान्युपक्रमितव्यानि यानि देव्यासि चोदितः २.०३५.०१२ तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा २.०३५.०१२ आरुरोह वरारोहा कृत्वालंकारमात्मनः २.०३५.०१३ तथैवायुधजातानि भ्रातृभ्यां कवचानि च २.०३५.०१३ रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् २.०३५.०१४ सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् २.०३५.०१४ सुमन्त्रः संमतानश्वान् वायुवेगसमाञ्जवे २.०३५.०१५ प्रयाते तु महारण्यं चिररात्राय राघवे २.०३५.०१५ बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च २.०३५.०१६ तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् २.०३५.०१६ हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् २.०३५.०१७ ततः सबालवृद्धा सा पुरी परमपीडिता २.०३५.०१७ राममेवाभिदुद्राव घर्मार्तः सलिलं यथा २.०३५.०१८ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः २.०३५.०१८ बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः २.०३५.०१९ संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः २.०३५.०१९ मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति २.०३५.०२० आयसं हृदयं नूनं राममातुरसंशयम् २.०३५.०२० यद्देवगर्भप्रतिमे वनं याति न भिद्यते २.०३५.०२१ कृतकृत्या हि वैदेही छायेवानुगता पतिम् २.०३५.०२१ न जहाति रता धर्मे मेरुमर्कप्रभा यथा २.०३५.०२२ अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् २.०३५.०२२ भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि २.०३५.०२३ महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् २.०३५.०२३ एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि २.०३५.०२३ एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् २.०३५.०२४ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः २.०३५.०२४ निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् २.०३५.०२५ शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः २.०३५.०२५ यथा नादः करेणूनां बद्धे महति कुञ्जरे २.०३५.०२६ पिता च राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ २.०३५.०२६ परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा २.०३५.०२७ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः २.०३५.०२७ नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् २.०३५.०२८ हा रामेति जनाः के चिद्राममातेति चापरे २.०३५.०२८ अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् २.०३५.०२९ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसं २.०३५.०२९ राजानं मातरं चैव ददर्शानुगतौ पथि २.०३५.०२९ धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत २.०३५.०३० पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ २.०३५.०३० दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् २.०३५.०३१ न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः २.०३५.०३१ मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः २.०३५.०३२ तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् २.०३५.०३२ क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च २.०३५.०३२ असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम् २.०३५.०३३ तिष्ठेति राजा चुक्रोष याहि याहीति राघवः २.०३५.०३३ सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा २.०३५.०३४ नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि २.०३५.०३४ चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् २.०३५.०३५ रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् २.०३५.०३५ व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः २.०३५.०३६ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् २.०३५.०३६ मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् २.०३५.०३७ यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् २.०३५.०३७ इत्यमात्या महाराजमूचुर्दशरथं वचः २.०३५.०३८ तेषां वचः सर्वगुणोपपन्नं॑ प्रस्विन्नगात्रः प्रविषण्णरूपः २.०३५.०३८ निशम्य राजा कृपणः सभार्यो॑ व्यवस्थितस्तं सुतमीक्षमाणः २.०३६.००१ तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ २.०३६.००१ आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् २.०३६.००२ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः २.०३६.००२ यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति २.०३६.००३ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् २.०३६.००३ क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति २.०३६.००४ कौसल्यायां महातेजा यथा मातरि वर्तते २.०३६.००४ तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति २.०३६.००५ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् २.०३६.००५ परित्राता जनस्यास्य जगतः क्व नु गच्छति २.०३६.००६ अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् २.०३६.००६ धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति २.०३६.००७ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः २.०३६.००७ रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः २.०३६.००८ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः २.०३६.००८ पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः २.०३६.००९ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत २.०३६.००९ व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन् २.०३६.०१० त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि २.०३६.०१० दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः २.०३६.०११ नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः २.०३६.०११ विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे २.०३६.०१२ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् २.०३६.०१२ आहारे वा विहारे वा न कश्चिदकरोन्मनः २.०३६.०१३ बाष्पपर्याकुलमुखो राजमार्गगतो जनः २.०३६.०१३ न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः २.०३६.०१४ न वाति पवनः शीतो न शशी सौम्यदर्शनः २.०३६.०१४ न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् २.०३६.०१५ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा २.०३६.०१५ सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् २.०३६.०१६ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः २.०३६.०१६ शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा २.०३६.०१७ ततस्त्वयोध्या रहिता महात्मना॑ पुरंदरेणेव मही सपर्वता २.०३६.०१७ चचाल घोरं भयभारपीडिता॑ सनागयोधाश्वगणा ननाद च २.०३७.००१ यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत २.०३७.००१ नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी २.०३७.००२ यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् २.०३७.००२ तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने २.०३७.००३ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः २.०३७.००३ तदार्तश्च विषण्णश्च पपात धरणीतले २.०३७.००४ तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना २.०३७.००४ वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया २.०३७.००५ तां नयेन च संपन्नो धर्मेण निवयेन च २.०३७.००५ उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः २.०३७.००६ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी २.०३७.००६ न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी २.०३७.००७ ये च त्वामुपजीवन्ति नाहं तेषां न ते मम २.०३७.००७ केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् २.०३७.००८ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् २.०३७.००८ अनुजानामि तत्सर्वमस्मिंल्लोके परत्र च २.०३७.००९ भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् २.०३७.००९ यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् २.०३७.०१० अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् २.०३७.०१० न्यवर्तत तदा देवी कौसल्या शोककर्शिता २.०३७.०११ हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना २.०३७.०११ अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं २.०३७.०१२ निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु २.०३७.०१२ राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा २.०३७.०१३ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् २.०३७.०१३ नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् २.०३७.०१४ वाहनानां च मुख्यानां वहतां तं ममात्मजम् २.०३७.०१४ पदानि पथि दृश्यन्ते स महात्मा न दृश्यते २.०३७.०१५ स नूनं क्व चिदेवाद्य वृक्षमूलमुपाश्रितः २.०३७.०१५ काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते २.०३७.०१६ उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः २.०३७.०१६ विनिःश्वसन् प्रस्रवणात्करेणूनामिवर्षभः २.०३७.०१७ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः २.०३७.०१७ राममुत्थाय गच्छन्तं लोकनाथमनाथवत् २.०३७.०१८ सकामा भव कैकेयि विधवा राज्यमावस २.०३७.०१८ न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे २.०३७.०१९ इत्येवं विलपन् राजा जनौघेनाभिसंवृतः २.०३७.०१९ अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् २.०३७.०२० शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् २.०३७.०२० क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् २.०३७.०२१ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् २.०३७.०२१ विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् २.०३७.०२२ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् २.०३७.०२२ रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च २.०३७.०२३ कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम् २.०३७.०२३ इति ब्रुवन्तं राजानमनयन् द्वारदर्शितः २.०३७.०२४ ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् २.०३७.०२४ अधिरुह्यापि शयनं बभूव लुलितं मनः २.०३७.०२५ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् २.०३७.०२५ उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् २.०३७.०२६ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः २.०३७.०२६ परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् २.०३७.०२७ न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश २.०३७.०२७ रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते २.०३७.०२८ तं राममेवानुविचिन्तयन्तं॑ समीक्ष्य देवी शयने नरेन्द्रम् २.०३७.०२८ उपोपविश्याधिकमार्तरूपा॑ विनिःश्वसन्ती विललाप कृच्छ्रं २.०३८.००१ ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् २.०३८.००१ कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् २.०३८.००२ राघवो नरशार्दूल विषमुप्त्वा द्विजिह्ववत् २.०३८.००२ विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी २.०३८.००३ विवास्य रामं सुभगा लब्धकामा समाहिता २.०३८.००३ त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि २.०३८.००४ अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् २.०३८.००४ कामकारो वरं दातुमपि दासं ममात्मजम् २.०३८.००५ पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः २.०३८.००५ प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना २.०३८.००६ गजराजगतिर्वीरो महाबाहुर्धनुर्धरः २.०३८.००६ वनमाविशते नूनं सभार्यः सहलक्ष्मणः २.०३८.००७ वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया २.०३८.००७ त्यक्तानां वनवासाय का न्ववस्था भविष्यति २.०३८.००८ ते रत्नहीनास्तरुणाः फलकाले विवासिताः २.०३८.००८ कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः २.०३८.००९ अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः २.०३८.००९ सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् २.०३८.०१० श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति २.०३८.०१० यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी २.०३८.०११ कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ २.०३८.०११ नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि २.०३८.०१२ कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति २.०३८.०१२ पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव २.०३८.०१३ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ २.०३८.०१३ लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ २.०३८.०१४ कदा सुमनसः कन्या द्विजातीनां फलानि च २.०३८.०१४ प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् २.०३८.०१५ कदा परिणतो बुद्ध्या वयसा चामरप्रभः २.०३८.०१५ अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन् २.०३८.०१६ निःसंशयं मया मन्ये पुरा वीर कदर्यया २.०३८.०१६ पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः २.०३८.०१७ साहं गौरिव सिंहेन विवत्सा वत्सला कृता २.०३८.०१७ कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् २.०३८.०१८ न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् २.०३८.०१८ एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे २.०३८.०१९ न हि मे जीविते किं चित्सामर्थमिह कल्प्यते २.०३८.०१९ अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् २.०३८.०२० अयं हि मां दीपयते समुत्थितस्॑ तनूजशोकप्रभवो हुताशनः २.०३८.०२० महीमिमां रश्मिभिरुत्तमप्रभो॑ यथा निदाघे भगवान् दिवाकरः २.०३९.००१ विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् २.०३९.००१ इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् २.०३९.००२ तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः २.०३९.००२ किं ते विलपितेनैवं कृपणं रुदितेन वा २.०३९.००३ यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः २.०३९.००३ साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम् २.०३९.००४ शिष्टैराचरिते सम्यक्शश्वत्प्रेत्य फलोदये २.०३९.००४ रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन २.०३९.००५ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः २.०३९.००५ दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः २.०३९.००६ अरण्यवासे यद्दुःखं जानती वै सुखोचिता २.०३९.००६ अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् २.०३९.००७ कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः २.०३९.००७ दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः २.०३९.००८ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् २.०३९.००८ न गात्रमंशुभिः सूर्यः संतापयितुमर्हति २.०३९.००९ शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः २.०३९.००९ राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः २.०३९.०१० शयानमनघं रात्रौ पितेवाभिपरिष्वजन् २.०३९.०१० रश्मिभिः संस्पृशञ्शीतैश्चन्द्रमा ह्लादयिष्यति २.०३९.०११ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे २.०३९.०११ दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे २.०३९.०१२ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः २.०३९.०१२ क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते २.०३९.०१३ दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम् २.०३९.०१३ समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः २.०३९.०१४ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् २.०३९.०१४ मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी २.०३९.०१५ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः २.०३९.०१५ कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति २.०३९.०१६ निशम्य तल्लक्ष्मणमातृवाक्यं॑ रामस्य मातुर्नरदेवपत्न्याः २.०३९.०१६ सद्यः शरीरे विननाश शोकः॑ शरद्गतो मेघ इवाल्पतोयः २.०४०.००१ अनुरक्ता महात्मानं रामं सत्यपरक्रमम् २.०४०.००१ अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः २.०४०.००२ निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि २.०४०.००२ नैव ते संन्यवर्तन्त रामस्यानुगता रथम् २.०४०.००३ अयोध्यानिलयानां हि पुरुषाणां महायशाः २.०४०.००३ बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः २.०४०.००४ स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा २.०४०.००४ कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत २.०४०.००५ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव २.०४०.००५ उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव २.०४०.००६ या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् २.०४०.००६ मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् २.०४०.००७ स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः २.०४०.००७ करिष्यति यथावद्वः प्रियाणि च हितानि च २.०४०.००८ ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः २.०४०.००८ अनुरूपः स वो भर्ता भविष्यति भयापहः २.०४०.००९ स हि राजगुणैर्युक्तो युवराजः समीक्षितः २.०४०.००९ अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् २.०४०.०१० न च तप्येद्यथा चासौ वनवासं गते मयि २.०४०.०१० महाराजस्तथा कार्यो मम प्रियचिकीर्षया २.०४०.०११ यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् २.०४०.०११ तथा तथा प्रकृतयो रामं पतिमकामयन् २.०४०.०१२ बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह २.०४०.०१२ चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम् २.०४०.०१३ ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा २.०४०.०१३ वयःप्रकम्पशिरसो दूरादूचुरिदं वचः २.०४०.०१४ वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः २.०४०.०१४ निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि २.०४०.०१४ उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् २.०४०.०१५ एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् २.०४०.०१५ अवेक्ष्य सहसा रामो रथादवततार ह २.०४०.०१६ पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः २.०४०.०१६ संनिकृष्टपदन्यासो रामो वनपरायणः २.०४०.०१७ द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः २.०४०.०१७ न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः २.०४०.०१८ गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः २.०४०.०१८ ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः २.०४०.०१९ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति २.०४०.०१९ द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी २.०४०.०२० वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः २.०४०.०२० पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये २.०४०.०२१ अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते २.०४०.०२१ एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः २.०४०.०२२ या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी २.०४०.०२२ त्वत्कृते सा कृता वत्स वनवासानुसारिणी २.०४०.०२३ हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् २.०४०.०२३ वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः २.०४०.०२४ न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः २.०४०.०२४ त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् २.०४०.०२५ याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः २.०४०.०२५ शिरोभिर्निभृताचार महीपतनपांशुलैः २.०४०.०२६ बहूनां वितता यज्ञा द्विजानां य इहागताः २.०४०.०२६ तेषां समाप्तिरायत्ता तव वत्स निवर्तने २.०४०.०२७ भक्तिमन्ति हि भूतानि जंगमाजंगमानि च २.०४०.०२७ याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय २.०४०.०२८ अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः २.०४०.०२८ उन्नता वायुवेगेन विक्रोशन्तीव पादपाः २.०४०.०२९ निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः २.०४०.०२९ पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् २.०४०.०३० एवं विक्रोशतां तेषां द्विजातीनां निवर्तने २.०४०.०३० ददृशे तमसा तत्र वारयन्तीव राघवम् २.०४१.००१ ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः २.०४१.००१ सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् २.०४१.००२ इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् २.०४१.००२ वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि २.०४१.००३ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः २.०४१.००३ यथानिलयमायद्भिर्निलीनानि मृगद्विजैः २.०४१.००४ अद्यायोध्या तु नगरी राजधानी पितुर्मम २.०४१.००४ सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः २.०४१.००५ भरतः खलु धर्मात्मा पितरं मातरं च मे २.०४१.००५ धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति २.०४१.००६ भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः २.०४१.००६ नानुशोचामि पितरं मातरं चापि लक्ष्मण २.०४१.००७ त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् २.०४१.००७ अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता २.०४१.००८ अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् २.०४१.००८ एतद्धि रोचते मह्यं वन्येऽपि विविधे सति २.०४१.००९ एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः २.०४१.००९ अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह २.०४१.०१० सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते २.०४१.०१० प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः २.०४१.०११ उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम् २.०४१.०११ रामस्य शयनं चक्रे सूतः सौमित्रिणा सह २.०४१.०१२ तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् २.०४१.०१२ रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह २.०४१.०१३ सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः २.०४१.०१३ कथयामास सूताय रामस्य विविधान् गुणान् २.०४१.०१४ जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः २.०४१.०१४ सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् २.०४१.०१५ गोकुलाकुलतीरायास्तमसाया विदूरतः २.०४१.०१५ अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह २.०४१.०१६ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च २.०४१.०१६ अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् २.०४१.०१७ अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि २.०४१.०१७ वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् २.०४१.०१८ यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने २.०४१.०१८ अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् २.०४१.०१९ यावदेव तु संसुप्तास्तावदेव वयं लघु २.०४१.०१९ रथमारुह्य गच्छामः पन्थानमकुतोभयम् २.०४१.०२० अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः २.०४१.०२० स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः २.०४१.०२१ पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः २.०४१.०२१ न तु खल्वात्मना योज्या दुःखेन पुरवासिनः २.०४१.०२२ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् २.०४१.०२२ रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति २.०४१.०२३ सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः २.०४१.०२३ योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् २.०४१.०२४ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः २.०४१.०२४ उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे २.०४१.०२५ मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः २.०४१.०२५ यथा न विद्युः पौरा मां तथा कुरु समाहितः २.०४१.०२६ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः २.०४१.०२६ प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् २.०४१.०२७ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः २.०४१.०२७ शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् २.०४१.०२८ स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् २.०४१.०२८ प्रापद्यत महामार्गमभयं भयदर्शिनाम् २.०४१.०२९ प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना २.०४१.०२९ शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः २.०४१.०३० शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः २.०४१.०३० आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः २.०४१.०३१ ततो मार्गानुसारेण गत्वा किं चित्क्षणं पुनः २.०४१.०३१ मार्गनाशाद्विषादेन महता समभिप्लुतः २.०४१.०३२ रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः २.०४१.०३२ किमिदं किं करिष्यामो दैवेनोपहता इति २.०४१.०३३ ततो यथागतेनैव मार्गेण क्लान्तचेतसः २.०४१.०३३ अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् २.०४२.००१ अनुगम्य निवृत्तानां रामं नगरवासिनाम् २.०४२.००१ उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् २.०४२.००२ स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः २.०४२.००२ अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः २.०४२.००३ न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन् २.०४२.००३ न चाशोभन्त पण्यानि नापचन् गृहमेधिनः २.०४२.००४ नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् २.०४२.००४ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत २.०४२.००५ गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् २.०४२.००५ व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् २.०४२.००६ किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा २.०४२.००६ पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् २.०४२.००७ एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया २.०४२.००७ योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने २.०४२.००८ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च २.०४२.००८ येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि २.०४२.००९ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः २.०४२.००९ आपगाश्च महानूपाः सानुमन्तश्च पर्वताः २.०४२.०१० काननं वापि शैलं वा यं रामोऽभिगमिष्यति २.०४२.०१० प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् २.०४२.०११ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः २.०४२.०११ अकाले चापि मुख्यानि पुष्पाणि च फलानि च २.०४२.०११ दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् २.०४२.०१२ विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् २.०४२.०१२ पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् २.०४२.०१३ यत्र रामो भयं नात्र नास्ति तत्र पराभवः २.०४२.०१३ स हि शूरो महाबाहुः पुत्रो दशरथस्य च २.०४२.०१४ पुरा भवति नो दूरादनुगच्छाम राघवम् २.०४२.०१४ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः २.०४२.०१४ स हि नाथो जनस्यास्य स गतिः स परायणम् २.०४२.०१५ वयं परिचरिष्यामः सीतां यूयं तु राघवम् २.०४२.०१५ इति पौरस्त्रियो भर्तॄन् दुःखार्तास्तत्तदब्रुवन् २.०४२.०१६ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति २.०४२.०१६ सीता नारीजनस्यास्य योगक्षेमं करिष्यति २.०४२.०१७ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च २.०४२.०१७ संप्रीयेतामनोज्ञेन वासेन हृतचेतसा २.०४२.०१८ कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् २.०४२.०१८ न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः २.०४२.०१९ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् २.०४२.०१९ कं सा परिहरेदन्यं कैकेयी कुलपांसनी २.०४२.०२० कैकेय्या न वयं राज्ये भृतका निवसेमहि २.०४२.०२० जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे २.०४२.०२१ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा २.०४२.०२१ कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् २.०४२.०२२ न हि प्रव्रजिते रामे जीविष्यति महीपतिः २.०४२.०२२ मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् २.०४२.०२३ ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः २.०४२.०२३ राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत २.०४२.०२४ मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः २.०४२.०२४ भरते संनिषृष्टाः स्मः सौनिके पशवो यथा २.०४२.०२५ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः २.०४२.०२५ चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे २.०४२.०२६ तथा स्त्रियो रामनिमित्तमातुरा॑ यथा सुते भ्रातरि वा विवासिते २.०४२.०२६ विलप्य दीना रुरुदुर्विचेतसः॑ सुतैर्हि तासामधिको हि सोऽभवत् २.०४३.००१ रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् २.०४३.००१ जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् २.०४३.००२ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा २.०४३.००२ उपास्य स शिवां संध्यां विषयान्तं व्यगाहत २.०४३.००३ ग्रामान् विकृष्टसीमांस्तान् पुष्पितानि वनानि च २.०४३.००३ पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः २.०४३.००४ शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् २.०४३.००४ राजानं धिग्दशरथं कामस्य वशमागतम् २.०४३.००५ हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी २.०४३.००५ तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते २.०४३.००६ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् २.०४३.००६ वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम् २.०४३.००७ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् २.०४३.००७ शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः २.०४३.००८ ततो वेदश्रुतिं नाम शिववारिवहां नदीम् २.०४३.००८ उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् २.०४३.००९ गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् २.०४३.००९ गोमतीं गोयुतानूपामतरत्सागरंगमाम् २.०४३.०१० गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः २.०४३.०१० मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् २.०४३.०११ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा २.०४३.०११ स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् २.०४३.०१२ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः २.०४३.०१२ हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः २.०४३.०१३ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने २.०४३.०१३ मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः २.०४३.०१४ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने २.०४३.०१४ रतिर्ह्येषातुला लोके राजर्षिगणसंमता २.०४३.०१५ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा २.०४३.०१५ तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन् २.०४४.००१ विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः २.०४४.००१ आससाद महाबाहुः शृङ्गवेरपुरं प्रति २.०४४.००२ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् २.०४४.००२ ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् २.०४४.००३ हंससारससंघुष्टां चक्रवाकोपकूजिताम् २.०४४.००३ शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम् २.०४४.००४ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः २.०४४.००४ सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे २.०४४.००५ अविदूरादयं नद्या बहुपुष्पप्रवालवान् २.०४४.००५ सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे २.०४४.००६ लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् २.०४४.००६ उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः २.०४४.००७ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः २.०४४.००७ रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः २.०४४.००८ सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् २.०४४.००८ वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः २.०४४.००९ तत्र राजा गुहो नाम रामस्यात्मसमः सखा २.०४४.००९ निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः २.०४४.०१० स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् २.०४४.०१० वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः २.०४४.०११ ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् २.०४४.०११ सह सौमित्रिणा रामः समागच्छद्गुहेन सः २.०४४.०१२ तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् २.०४४.०१२ यथायोध्या तथेदं ते राम किं करवाणि ते २.०४४.०१३ ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् २.०४४.०१३ अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह २.०४४.०१४ स्वागतं ते महाबाहो तवेयमखिला मही २.०४४.०१४ वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः २.०४४.०१५ भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् २.०४४.०१५ शयनानि च मुख्यानि वाजिनां खादनं च ते २.०४४.०१६ गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह २.०४४.०१६ अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् २.०४४.०१७ पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च २.०४४.०१७ भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यमब्रवीत् २.०४४.०१८ दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः २.०४४.०१८ अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च २.०४४.०१९ यत्त्विदं भवता किं चित्प्रीत्या समुपकल्पितम् २.०४४.०१९ सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे २.०४४.०२० कुशचीराजिनधरं फलमूलाशनं च माम् २.०४४.०२० विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् २.०४४.०२१ अश्वानां खादनेनाहमर्थी नान्येन केन चित् २.०४४.०२१ एतावतात्रभवता भविष्यामि सुपूजितः २.०४४.०२२ एते हि दयिता राज्ञः पितुर्दशरथस्य मे २.०४४.०२२ एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः २.०४४.०२३ अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् २.०४४.०२३ गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति २.०४४.०२४ ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् २.०४४.०२४ जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् २.०४४.०२५ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः २.०४४.०२५ सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः २.०४४.०२६ गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् २.०४४.०२६ अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः २.०४४.०२७ तथा शयानस्य ततोऽस्य धीमतो॑ यशस्विनो दाशरथेर्महात्मनः २.०४४.०२७ अदृष्टदुःखस्य सुखोचितस्य सा॑ तदा व्यतीयाय चिरेण शर्वरी २.०४५.००१ तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् २.०४५.००१ गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् २.०४५.००२ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता २.०४५.००२ प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् २.०४५.००३ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः २.०४५.००३ गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् २.०४५.००४ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन २.०४५.००४ ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे २.०४५.००५ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः २.०४५.००५ धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् २.०४५.००६ सोऽहं प्रियसखं रामं शयानं सह सीतया २.०४५.००६ रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह २.०४५.००७ न हि मेऽविदितं किं चिद्वनेऽस्मिंश्चरतः सदा २.०४५.००७ चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि २.०४५.००८ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ २.०४५.००८ नात्र भीता वयं सर्वे धर्ममेवानुपश्यता २.०४५.००९ कथं दाशरथौ भूमौ शयाने सह सीतया २.०४५.००९ शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा २.०४५.०१० यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि २.०४५.०१० तं पश्य सुखसंविष्टं तृणेषु सह सीतया २.०४५.०११ यो मन्त्र तपसा लब्धो विविधैश्च परिश्रमैः २.०४५.०११ एको दशरथस्यैष पुत्रः सदृशलक्षणः २.०४५.०१२ अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति २.०४५.०१२ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति २.०४५.०१३ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः २.०४५.०१३ निर्घोषोपरतं तात मन्ये राजनिवेशनम् २.०४५.०१४ कौसल्या चैव राजा च तथैव जननी मम २.०४५.०१४ नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् २.०४५.०१५ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया २.०४५.०१५ तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति २.०४५.०१६ अनुरक्तजनाकीर्णा सुखालोकप्रियावहा २.०४५.०१६ राजव्यसनसंसृष्टा सा पुरी विनशिष्यति २.०४५.०१७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् २.०४५.०१७ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति २.०४५.०१८ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते २.०४५.०१८ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् २.०४५.०१९ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् २.०४५.०१९ हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् २.०४५.०२० रथाश्वगजसंबाधां तूर्यनादविनादिताम् २.०४५.०२० सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् २.०४५.०२१ आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् २.०४५.०२१ सुखिता विचरिष्यन्ति राजधानीं पितुर्मम २.०४५.०२२ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् २.०४५.०२२ निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि २.०४५.०२३ परिदेवयमानस्य दुःखार्तस्य महात्मनः २.०४५.०२३ तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत २.०४५.०२४ तथा हि सत्यं ब्रुवति प्रजाहिते॑ नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः २.०४५.०२४ मुमोच बाष्पं व्यसनाभिपीडितो॑ ज्वरातुरो नाग इव व्यथातुरः २.०४६.००१ प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः २.०४६.००१ उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् २.०४६.००२ भास्करोदयकालोऽयं गता भगवती निशा २.०४६.००२ असौ सुकृष्णो विहगः कोकिलस्तात कूजति २.०४६.००३ बर्हिणानां च निर्घोषः श्रूयते नदतां वने २.०४६.००३ तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् २.०४६.००४ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः २.०४६.००४ गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः २.०४६.००५ ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ २.०४६.००५ जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ २.०४६.००६ राममेव तु धर्मज्ञमुपगम्य विनीतवत् २.०४६.००६ किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् २.०४६.००७ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम २.०४६.००७ यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् २.०४६.००८ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः २.०४६.००८ सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् २.०४६.००९ नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् २.०४६.००९ तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने २.०४६.०१० न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः २.०४६.०१० मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् २.०४६.०११ सह राघव वैदेह्या भ्रात्रा चैव वने वसन् २.०४६.०११ त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव २.०४६.०१२ वयं खलु हता राम ये तयाप्युपवञ्चिताः २.०४६.०१२ कैकेय्या वशमेष्यामः पापाया दुःखभागिनः २.०४६.०१३ इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा २.०४६.०१३ दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् २.०४६.०१४ ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् २.०४६.०१४ रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् २.०४६.०१५ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये २.०४६.०१५ यथा दशरथो राजा मां न शोचेत्तथा कुरु २.०४६.०१६ शोकोपहत चेताश्च वृद्धश्च जगतीपतिः २.०४६.०१६ काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते २.०४६.०१७ यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः २.०४६.०१७ कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया २.०४६.०१८ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः २.०४६.०१८ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते २.०४६.०१९ तद्यथा स महाराजो नालीकमधिगच्छति २.०४६.०१९ न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा २.०४६.०२० अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् २.०४६.०२० ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः २.०४६.०२१ नैवाहमनुशोचामि लक्ष्मणो न च मैथिली २.०४६.०२१ अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा २.०४६.०२२ चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः २.०४६.०२२ लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् २.०४६.०२३ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे २.०४६.०२३ अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः २.०४६.०२४ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् २.०४६.०२४ सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च २.०४६.०२५ ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय २.०४६.०२५ आगतश्चापि भरतः स्थाप्यो नृपमते पदे २.०४६.०२६ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च २.०४६.०२६ अस्मत्संतापजं दुःखं न त्वामभिभविष्यति २.०४६.०२७ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे २.०४६.०२७ तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः २.०४६.०२८ यथा च तव कैकेयी सुमित्रा चाविशेषतः २.०४६.०२८ तथैव देवी कौसल्या मम माता विशेषतः २.०४६.०२९ निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः २.०४६.०२९ तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् २.०४६.०३० यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः २.०४६.०३० भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि २.०४६.०३१ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् २.०४६.०३१ तव तात वियोगेन पुत्रशोकाकुलामिव २.०४६.०३२ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः २.०४६.०३२ विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी २.०४६.०३३ दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् २.०४६.०३३ सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे २.०४६.०३४ दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् २.०४६.०३४ चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः २.०४६.०३५ आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने २.०४६.०३५ रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः २.०४६.०३६ अहं किं चापि वक्ष्यामि देवीं तव सुतो मया २.०४६.०३६ नीतोऽसौ मातुलकुलं संतापं मा कृथा इति २.०४६.०३७ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् २.०४६.०३७ कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः २.०४६.०३८ मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः २.०४६.०३८ कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः २.०४६.०३९ यदि मे याचमानस्य त्यागमेव करिष्यसि २.०४६.०३९ सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया २.०४६.०४० भविष्यन्ति वने यानि तपोविघ्नकराणि ते २.०४६.०४० रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव २.०४६.०४१ तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् २.०४६.०४१ आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् २.०४६.०४२ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः २.०४६.०४२ प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः २.०४६.०४३ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् २.०४६.०४३ अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् २.०४६.०४४ न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना २.०४६.०४४ राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा २.०४६.०४५ इमे चापि हया वीर यदि ते वनवासिनः २.०४६.०४५ परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् २.०४६.०४६ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः २.०४६.०४६ यदनेन रथेनैव त्वां वहेयं पुरीं पुनः २.०४६.०४७ चतुर्दश हि वर्षाणि सहितस्य त्वया वने २.०४६.०४७ क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा २.०४६.०४८ भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि २.०४६.०४८ भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि २.०४६.०४९ एवं बहुविधं दीनं याचमानं पुनः पुनः २.०४६.०४९ रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् २.०४६.०५० जानामि परमां भक्तिं मयि ते भर्तृवत्सल २.०४६.०५० शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः २.०४६.०५१ नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी २.०४६.०५१ कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः २.०४६.०५२ परितुष्टा हि सा देवि वनवासं गते मयि २.०४६.०५२ राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् २.०४६.०५३ एष मे प्रथमः कल्पो यदम्बा मे यवीयसी २.०४६.०५३ भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् २.०४६.०५४ मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज २.०४६.०५४ संदिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा २.०४६.०५५ इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः २.०४६.०५५ गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् २.०४६.०५५ जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय २.०४६.०५६ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् २.०४६.०५६ लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः २.०४६.०५७ तौ तदा चीरवसनौ जटामण्डलधारिणौ २.०४६.०५७ अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ २.०४६.०५८ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः २.०४६.०५८ व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् २.०४६.०५९ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा २.०४६.०५९ भवेथा गुह राज्यं हि दुरारक्षतमं मतम् २.०४६.०६० ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः २.०४६.०६० जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः २.०४६.०६१ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः २.०४६.०६१ तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् २.०४६.०६२ आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः २.०४६.०६२ सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् २.०४६.०६३ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् २.०४६.०६३ आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः २.०४६.०६४ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः २.०४६.०६४ ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् २.०४६.०६५ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् २.०४६.०६५ आस्थाय नावं रामस्तु चोदयामास नाविकान् २.०४६.०६६ ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता २.०४६.०६६ शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् २.०४६.०६७ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता २.०४६.०६७ वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् २.०४६.०६८ पुत्रो दशरथस्यायं महाराजस्य धीमतः २.०४६.०६८ निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः २.०४६.०६९ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने २.०४६.०६९ भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति २.०४६.०७० ततस्त्वां देवि सुभगे क्षेमेण पुनरागता २.०४६.०७० यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये २.०४६.०७१ त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे २.०४६.०७१ भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे २.०४६.०७२ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने २.०४६.०७२ प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते २.०४६.०७३ गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् २.०४६.०७३ ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया २.०४६.०७४ तथा संभाषमाणा सा सीता गङ्गामनिन्दिता २.०४६.०७४ दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् २.०४६.०७५ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः २.०४६.०७५ प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः २.०४६.०७६ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् २.०४६.०७६ अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु २.०४६.०७७ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् २.०४६.०७७ अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति २.०४६.०७८ गतं तु गङ्गापरपारमाशु॑ रामं सुमन्त्रः प्रततं निरीक्ष्य २.०४६.०७८ अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्॑ मुमोच बाष्पं व्यथितस्तपस्वी २.०४६.०७९ तौ तत्र हत्वा चतुरो महामृगान्॑ वराहमृश्यं पृषतं महारुरुम् २.०४६.०७९ आदाय मेध्यं त्वरितं बुभुक्षितौ॑ वासाय काले ययतुर्वनस्पतिम् २.०४७.००१ स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् २.०४७.००१ रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् २.०४७.००२ अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः २.०४७.००२ या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि २.०४७.००३ जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु २.०४७.००३ योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः २.०४७.००४ रात्रिं कथं चिदेवेमां सौमित्रे वर्तयामहे २.०४७.००४ उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः २.०४७.००५ स तु संविश्य मेदिन्यां महार्हशयनोचितः २.०४७.००५ इमाः सौमित्रये रामो व्याजहार कथाः शुभाः २.०४७.००६ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण २.०४७.००६ कृतकामा तु कैकेयी तुष्टा भवितुमर्हति २.०४७.००७ सा हि देवी महाराजं कैकेयी राज्यकारणात् २.०४७.००७ अपि न च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम् २.०४७.००८ अनाथश्चैव वृद्धश्च मया चैव विनाकृतः २.०४७.००८ किं करिष्यति कामात्मा कैकेय्या वशमागतः २.०४७.००९ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् २.०४७.००९ काम एवार्धधर्माभ्यां गरीयानिति मे मतिः २.०४७.०१० को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् २.०४७.०१० छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण २.०४७.०११ सुखी बत सभार्यश्च भरतः केकयीसुतः २.०४७.०११ मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् २.०४७.०१२ स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति २.०४७.०१२ ताते च वयसातीते मयि चारण्यमाश्रिते २.०४७.०१३ अर्थधर्मौ परित्यज्य यः काममनुवर्तते २.०४७.०१३ एवमापद्यते क्षिप्रं राजा दशरथो यथा २.०४७.०१४ मन्ये दशरथान्ताय मम प्रव्राजनाय च २.०४७.०१४ कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च २.०४७.०१५ अपीदानीं न कैकेयी सौभाग्यमदमोहिता २.०४७.०१५ कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते २.०४७.०१६ मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् २.०४७.०१६ अयोध्यामित एव त्वं काले प्रविश लक्ष्मण २.०४७.०१७ अहमेको गमिष्यामि सीतया सह दण्डकान् २.०४७.०१७ अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि २.०४७.०१८ क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत् २.०४७.०१८ परिदद्या हि धर्मज्ञे भरते मम मातरम् २.०४७.०१९ नूनं जात्यन्तरे कस्मिंः स्त्रियः पुत्रैर्वियोजिताः २.०४७.०१९ जनन्या मम सौमित्रे तदप्येतदुपस्थितम् २.०४७.०२० मया हि चिरपुष्टेन दुःखसंवर्धितेन च २.०४७.०२० विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् २.०४७.०२१ मा स्म सीमन्तिनी का चिज्जनयेत्पुत्रमीदृशम् २.०४७.०२१ सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् २.०४७.०२२ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका २.०४७.०२२ यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश २.०४७.०२३ शोचन्त्याश्चाल्पभाग्याया न किं चिदुपकुर्वता २.०४७.०२३ पुर्त्रेण किमपुत्राया मया कार्यमरिंदम २.०४७.०२४ अल्पभाग्या हि मे माता कौसल्या रहिता मया २.०४७.०२४ शेते परमदुःखार्ता पतिता शोकसागरे २.०४७.०२५ एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण २.०४७.०२५ तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् २.०४७.०२६ अधर्मभय भीतश्च परलोकस्य चानघ २.०४७.०२६ तेन लक्ष्मण नाद्याहमात्मानमभिषेचये २.०४७.०२७ एतदन्यच्च करुणं विलप्य विजने बहु २.०४७.०२७ अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् २.०४७.०२८ विलप्योपरतं रामं गतार्चिषमिवानलम् २.०४७.०२८ समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः २.०४७.०२९ ध्रुवमद्य पुरी राम अयोध्या युधिनां वर २.०४७.०२९ निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी २.०४७.०३० नैतदौपयिकं राम यदिदं परितप्यसे २.०४७.०३० विषादयसि सीतां च मां चैव पुरुषर्षभ २.०४७.०३१ न च सीता त्वया हीना न चाहमपि राघव २.०४७.०३१ मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ २.०४७.०३२ न हि तातं न शत्रुघ्नं न सुमित्रां परंतप २.०४७.०३२ द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना २.०४७.०३३ स लक्ष्मणस्योत्तम पुष्कलं वचो॑ निशम्य चैवं वनवासमादरात् २.०४७.०३३ समाः समस्ता विदधे परंतपः॑ प्रपद्य धर्मं सुचिराय राघवः २.०४८.००१ ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् २.०४८.००१ विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे २.०४८.००२ यत्र भागीरथी गङ्गा यमुनामभिवर्तते २.०४८.००२ जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् २.०४८.००३ ते भूमिमागान् विविधान् देशांश्चापि मनोरमान् २.०४८.००३ अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशस्विनः २.०४८.००४ यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् २.०४८.००४ निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् २.०४८.००५ प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् २.०४८.००५ अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः २.०४८.००६ नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् २.०४८.००६ तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः २.०४८.००७ दारूणि परिभिन्नानि वनजैरुपजीविभिः २.०४८.००७ भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः २.०४८.००८ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे २.०४८.००८ गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः २.०४८.००९ रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः २.०४८.००९ गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् २.०४८.०१० ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ २.०४८.०१० सीतयानुगतौ वीरौ दूरादेवावतस्थतुः २.०४८.०११ हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः २.०४८.०११ रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् २.०४८.०१२ न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः २.०४८.०१२ पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ २.०४८.०१३ भार्या ममेयं वैदेही कल्याणी जनकात्मजा २.०४८.०१३ मां चानुयाता विजनं तपोवनमनिन्दिता २.०४८.०१४ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः २.०४८.०१४ अयमन्वगमद्भ्राता वनमेव दृढव्रतः २.०४८.०१५ पित्रा नियुक्ता भगवन् प्रवेष्यामस्तपोवनम् २.०४८.०१५ धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः २.०४८.०१६ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः २.०४८.०१६ उपानयत धर्मात्मा गामर्घ्यमुदकं ततः २.०४८.०१७ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः २.०४८.०१७ राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः २.०४८.०१८ प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् २.०४८.०१८ भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा २.०४८.०१९ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् २.०४८.०१९ श्रुतं तव मया चेदं विवासनमकारणम् २.०४८.०२० अवकाशो विविक्तोऽयं महानद्योः समागमे २.०४८.०२० पुण्यश्च रमणीयश्च वसत्विह भगान् सुखम् २.०४८.०२१ एवमुक्तस्तु वचनं भरद्वाजेन राघवः २.०४८.०२१ प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः २.०४८.०२२ भगवन्नित आसन्नः पौरजानपदो जनः २.०४८.०२२ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः २.०४८.०२२ अनेन कारणेनाहमिह वासं न रोचये २.०४८.०२३ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् २.०४८.०२३ रमते यत्र वैदेही सुखार्हा जनकात्मजा २.०४८.०२४ एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः २.०४८.०२४ राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् २.०४८.०२५ दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि २.०४८.०२५ महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः २.०४८.०२६ गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः २.०४८.०२६ चित्रकूट इति ख्यातो गन्धमादनसंनिभः २.०४८.०२७ यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते २.०४८.०२७ कल्याणानि समाधत्ते न पापे कुरुते मनः २.०४८.०२८ ऋषयस्तत्र बहवो विहृत्य शरदां शतम् २.०४८.०२८ तपसा दिवमारूढाः कपालशिरसा सह २.०४८.०२९ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् २.०४८.०२९ इह वा वनवासाय वस राम मया सह २.०४८.०३० स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् २.०४८.०३० सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् २.०४८.०३१ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः २.०४८.०३१ प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः २.०४८.०३२ प्रभातायां रजन्यां तु भरद्वाजमुपागमत् २.०४८.०३२ उवाच नरशार्दूलो मुनिं ज्वलिततेजसं २.०४८.०३३ शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे २.०४८.०३३ उषिताः स्मेह वसतिमनुजानातु नो भवान् २.०४८.०३४ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् २.०४८.०३४ मधुमूलफलोपेतं चित्रकूटं व्रजेति ह २.०४८.०३५ तत्र कुञ्जरयूथानि मृगयूथानि चाभितः २.०४८.०३५ विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव २.०४८.०३६ प्रहृष्टकोयष्टिककोकिलस्वनैर्॑ विनादितं तं वसुधाधरं शिवम् २.०४८.०३६ मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः॑ सुरम्यमासाद्य समावसाश्रमम् २.०४९.००१ उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ २.०४९.००१ महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति २.०४९.००२ प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् २.०४९.००२ ततः प्रचक्रमे वक्तुं वचनं स महामुनिः २.०४९.००३ अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् २.०४९.००३ तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् २.०४९.००४ ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् २.०४९.००४ विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् २.०४९.००५ क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् २.०४९.००५ पलाशबदरीमिश्रं राम वंशैश्च यामुनैः २.०४९.००६ स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया २.०४९.००६ रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः २.०४९.००६ इति पन्थानमावेद्य महर्षिः स न्यवर्तत २.०४९.००७ उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् २.०४९.००७ कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते २.०४९.००८ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ २.०४९.००८ सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् २.०४९.००९ तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम् २.०४९.००९ चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसं २.०४९.०१० तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् २.०४९.०१० ईषत्संलज्जमानां तामध्यारोपयत प्लवम् २.०४९.०११ ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् २.०४९.०११ तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम् २.०४९.०१२ ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् २.०४९.०१२ श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् २.०४९.०१३ कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् २.०४९.०१३ इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम् २.०४९.०१४ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ २.०४९.०१४ बहून्मेध्यान्मृगान् हत्वा चेरतुर्यमुनावने २.०४९.०१५ विहृत्य ते बर्हिणपूगनादिते॑ शुभे वने वारणवानरायुते २.०४९.०१५ समं नदीवप्रमुपेत्य संमतं॑ निवासमाजग्मुरदीनदर्शनः २.०५०.००१ अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् २.०५०.००१ प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः २.०५०.००२ सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् २.०५०.००२ संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप २.०५०.००३ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः २.०५०.००३ जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् २.०५०.००४ तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् २.०५०.००४ पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः २.०५०.००५ ततः संप्रस्थितः काले रामः सौमित्रिणा सह २.०५०.००५ सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् २.०५०.००६ आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् २.०५०.००६ स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये २.०५०.००७ पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् २.०५०.००७ फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् २.०५०.००८ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण २.०५०.००८ मधूनि मधुकारीभिः संभृतानि नगे नगे २.०५०.००९ एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति २.०५०.००९ रमणीये वनोद्देशे पुष्पसंस्तरसंकटे २.०५०.०१० मातंगयूथानुसृतं पक्षिसंघानुनादितम् २.०५०.०१० चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् २.०५०.०११ ततस्तौ पादचारेण गच्छन्तौ सह सीतया २.०५०.०११ रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् २.०५०.०१२ तं तु पर्वतमासाद्य नानापक्षिगणायुतम् २.०५०.०१२ अयं वासो भवेत्तावदत्र सौम्य रमेमहि २.०५०.०१३ लक्ष्मणानय दारूणि दृढानि च वराणि च २.०५०.०१३ कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः २.०५०.०१४ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् २.०५०.०१४ आजहार ततश्चक्रे पर्ण शालामरिं दम २.०५०.०१५ शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् २.०५०.०१५ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् २.०५०.०१६ स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् २.०५०.०१६ अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि २.०५०.०१७ तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् २.०५०.०१७ लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् २.०५०.०१८ अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा २.०५०.०१८ देवता देवसंकाश यजस्व कुशलो ह्यसि २.०५०.०१९ रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः २.०५०.०१९ पापसंशमनं रामश्चकार बलिमुत्तमम् २.०५०.०२० तां वृक्षपर्णच्छदनां मनोज्ञां॑ यथाप्रदेशं सुकृतां निवाताम् २.०५०.०२० वासाय सर्वे विविशुः समेताः॑ सभां यथा देव गणाः सुधर्माम् २.०५०.०२१ अनेकनानामृगपक्षिसंकुले॑ विचित्रपुष्पस्तबलैर्द्रुमैर्युते २.०५०.०२१ वनोत्तमे व्यालमृगानुनादिते॑ तथा विजह्रुः सुसुखं जितेन्द्रियाः २.०५०.०२२ सुरम्यमासाद्य तु चित्रकूटं॑ नदीं च तां माल्यवतीं सुतीर्थाम् २.०५०.०२२ ननन्द हृष्टो मृगपक्षिजुष्टां॑ जहौ च दुःखं पुरविप्रवासात् २.०५१.००१ कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह २.०५१.००१ रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः २.०५१.००२ अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् २.०५१.००२ अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः २.०५१.००३ स वनानि सुगन्धीनि सरितश्च सरांसि च २.०५१.००३ पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च २.०५१.००४ ततः सायाह्नसमये तृतीयेऽहनि सारथिः २.०५१.००४ अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह २.०५१.००५ स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः २.०५१.००५ सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः २.०५१.००६ कच्चिन्न सगजा साश्वा सजना सजनाधिपा २.०५१.००६ राम संतापदुःखेन दग्धा शोकाग्निना पुरी २.०५१.००६ इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह २.०५१.००७ सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः २.०५१.००७ क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः २.०५१.००८ तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् २.०५१.००८ अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना २.०५१.००९ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः २.०५१.००९ अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः २.०५१.०१० शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् २.०५१.०१० हताः स्म खलु ये नेह पश्याम इति राघवम् २.०५१.०११ दानयज्ञविवाहेषु समाजेषु महत्सु च २.०५१.०११ न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा २.०५१.०१२ किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् २.०५१.०१२ इति रामेण नगरं पितृवत्परिपालितम् २.०५१.०१३ वातायनगतानां च स्त्रीणामन्वन्तरापणम् २.०५१.०१३ रामशोकाभितप्तानां शुश्राव परिदेवनम् २.०५१.०१४ स राजमार्गमध्येन सुमन्त्रः पिहिताननः २.०५१.०१४ यत्र राजा दशरथस्तदेवोपययौ गृहम् २.०५१.०१५ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च २.०५१.०१५ कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः २.०५१.०१६ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः २.०५१.०१६ रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् २.०५१.०१७ सह रामेण निर्यातो विना राममिहागतः २.०५१.०१७ सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति २.०५१.०१८ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् २.०५१.०१८ आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति २.०५१.०१९ सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् २.०५१.०१९ प्रदीप्तमिव शोकेन विवेश सहसा गृहम् २.०५१.०२० स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् २.०५१.०२० पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे २.०५१.०२१ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च २.०५१.०२१ सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् २.०५१.०२२ स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः २.०५१.०२२ मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः २.०५१.०२३ ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ २.०५१.०२३ उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ २.०५१.०२४ सुमित्रया तु सहिता कौसल्या पतितं पतिम् २.०५१.०२४ उत्थापयामास तदा वचनं चेदमब्रवीत् २.०५१.०२५ इमं तस्य महाभाग दूतं दुष्करकारिणः २.०५१.०२५ वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे २.०५१.०२६ अद्येममनयं कृत्वा व्यपत्रपसि राघव २.०५१.०२६ उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता २.०५१.०२७ देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् २.०५१.०२७ नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् २.०५१.०२८ सा तथोक्त्वा महाराजं कौसल्या शोकलालसा २.०५१.०२८ धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी २.०५१.०२९ एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि २.०५१.०२९ पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः २.०५१.०३० ततस्तमन्तःपुरनादमुत्थितं॑ समीक्ष्य वृद्धास्तरुणाश्च मानवाः २.०५१.०३० स्त्रियश्च सर्वा रुरुदुः समन्ततः॑ पुरं तदासीत्पुनरेव संकुलम् २.०५२.००१ प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः २.०५२.००१ अथाजुहाव तं सूतं रामवृत्तान्तकारणात् २.०५२.००२ वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् २.०५२.००२ विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् २.०५२.००३ राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् २.०५२.००३ अश्रु पूर्णमुखं दीनमुवाच परमार्तवत् २.०५२.००४ क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः २.०५२.००४ सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः २.०५२.००४ भूमिपालात्मजो भूमौ शेते कथमनाथवत् २.०५२.००५ यं यान्तमनुयान्ति स्म पदाति रथकुञ्जराः २.०५२.००५ स वत्स्यति कथं रामो विजनं वनमाश्रितः २.०५२.००६ व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् २.०५२.००६ कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ २.०५२.००७ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया २.०५२.००७ राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ २.०५२.००८ सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ २.०५२.००८ वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् २.०५२.००९ किमुवाच वचो रामः किमुवाच च लक्ष्मणः २.०५२.००९ सुमन्त्र वनमासाद्य किमुवाच च मैथिली २.०५२.००९ आसितं शयितं भुक्तं सूत रामस्य कीर्तय २.०५२.०१० इति सूतो नरेन्द्रेण चोदितः सज्जमानया २.०५२.०१० उवाच वाचा राजानं सबाष्पपरिरब्धया २.०५२.०११ अब्रवीन्मां महाराज धर्ममेवानुपालयन् २.०५२.०११ अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च २.०५२.०१२ सूत मद्वचनात्तस्य तातस्य विदितात्मनः २.०५२.०१२ शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः २.०५२.०१३ सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया २.०५२.०१३ आरोग्यमविशेषेण यथार्हं चाभिवादनम् २.०५२.०१४ माता च मम कौसल्या कुशलं चाभिवादनम् २.०५२.०१४ देवि देवस्य पादौ च देववत्परिपालय २.०५२.०१५ भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च २.०५२.०१५ सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु २.०५२.०१६ वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः २.०५२.०१६ पितरं यौवराज्यस्थो राज्यस्थमनुपालय २.०५२.०१७ इत्येवं मां महाराज ब्रुवन्नेव महायशाः २.०५२.०१७ रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् २.०५२.०१८ लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन् वाक्यमब्रवीत् २.०५२.०१८ केनायमपराधेन राजपुत्रो विवासितः २.०५२.०१९ यदि प्रव्राजितो रामो लोभकारणकारितम् २.०५२.०१९ वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् २.०५२.०१९ रामस्य तु परित्यागे न हेतुमुपलक्षये २.०५२.०२० असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् २.०५२.०२० जनयिष्यति संक्रोशं राघवस्य विवासनम् २.०५२.०२१ अहं तावन्महाराजे पितृत्वं नोपलक्षये २.०५२.०२१ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः २.०५२.०२२ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् २.०५२.०२२ सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा २.०५२.०२३ जानकी तु महाराज निःश्वसन्ती तपस्विनी २.०५२.०२३ भूतोपहतचित्तेव विष्ठिता वृष्मृता स्थिता २.०५२.०२४ अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी २.०५२.०२४ तेन दुःखेन रुदती नैव मां किं चिदब्रवीत् २.०५२.०२५ उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता २.०५२.०२५ मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा २.०५२.०२६ तथैव रामोऽश्रुमुखः कृताञ्जलिः॑ स्थितोऽभवल्लक्ष्मणबाहुपालितः २.०५२.०२६ तथैव सीता रुदती तपस्विनी॑ निरीक्षते राजरथं तथैव माम् २.०५३.००१ मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि २.०५३.००१ उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् २.०५३.००२ उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम् २.०५३.००२ प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् २.०५३.००३ गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् २.०५३.००३ आशया यदि मां रामः पुनः शब्दापयेदिति २.०५३.००४ विषये ते महाराज रामव्यसनकर्शिताः २.०५३.००४ अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः २.०५३.००५ न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च २.०५३.००५ रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् २.०५३.००६ लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः २.०५३.००६ संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः २.०५३.००७ जलजानि च पुष्पाणि माल्यानि स्थलजानि च २.०५३.००७ नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम् २.०५३.००८ प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति २.०५३.००८ नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः २.०५३.००९ हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् २.०५३.००९ हाहाकारकृता नार्यो रामादर्शनकर्शिताः २.०५३.०१० आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः २.०५३.०१० अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः २.०५३.०११ नामित्राणां न मित्राणामुदासीनजनस्य च २.०५३.०११ अहमार्ततया कं चिद्विशेषं नोपलक्षये २.०५३.०१२ अप्रहृष्टमनुष्या च दीननागतुरंगमा २.०५३.०१२ आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना २.०५३.०१३ निरानन्दा महाराज रामप्रव्राजनातुला २.०५३.०१३ कौसल्या पुत्र हीनेव अयोध्या प्रतिभाति मा २.०५३.०१४ सूतस्य वचनं श्रुत्वा वाचा परमदीनया २.०५३.०१४ बाष्पोपहतया राजा तं सूतमिदमब्रवीत् २.०५३.०१५ कैकेय्या विनियुक्तेन पापाभिजनभावया २.०५३.०१५ मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् २.०५३.०१६ न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः २.०५३.०१६ मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः २.०५३.०१७ भवितव्यतया नूनमिदं वा व्यसनं महत् २.०५३.०१७ कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया २.०५३.०१८ सूत यद्यस्ति ते किं चिन्मयापि सुकृतं कृतम् २.०५३.०१८ त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् २.०५३.०१९ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् २.०५३.०१९ न शक्ष्यामि विना राम मुहूर्तमपि जीवितुम् २.०५३.०२० अथ वापि महाबाहुर्गतो दूरं भविष्यति २.०५३.०२० मामेव रथमारोप्य शीघ्रं रामाय दर्शय २.०५३.०२१ वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः २.०५३.०२१ यदि जीवामि साध्वेनं पश्येयं सह सीतया २.०५३.०२२ लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् २.०५३.०२२ रामं यदि न पश्यामि गमिष्यामि यमक्षयम् २.०५३.०२३ अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् २.०५३.०२३ इमामवस्थामापन्नो नेह पश्यामि राघवम् २.०५३.०२४ हा राम रामानुज हा हा वैदेहि तपस्विनी २.०५३.०२४ न मां जानीत दुःखेन म्रियमाणमनाथवत् २.०५३.०२४ दुस्तरो जीवता देवि मयायं शोकसागरः २.०५३.०२५ अशोभनं योऽहमिहाद्य राघवं॑ दिदृक्षमाणो न लभे सलक्ष्मणम् २.०५३.०२५ इतीव राजा विलपन्महायशाः॑ पपात तूर्णं शयने स मूर्छितः २.०५३.०२६ इति विलपति पार्थिवे प्रनष्टे॑ करुणतरं द्विगुणं च रामहेतोः २.०५३.०२६ वचनमनुनिशम्य तस्य देवी॑ भयमगमत्पुनरेव राममाता २.०५४.००१ ततो भूतोपसृष्टेव वेपमाना पुनः पुनः २.०५४.००१ धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् २.०५४.००२ नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः २.०५४.००२ तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् २.०५४.००३ निवर्तय रथं शीघ्रं दण्डकान्नय मामपि २.०५४.००३ अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् २.०५४.००४ बाष्पवेगौपहतया स वाचा सज्जमानया २.०५४.००४ इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् २.०५४.००५ त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा २.०५४.००५ व्यवधूय च संतापं वने वत्स्यति राघवः २.०५४.००६ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने २.०५४.००६ आराधयति धर्मज्ञः परलोकं जितेन्द्रियः २.०५४.००७ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव २.०५४.००७ विस्रम्भं लभतेऽभीता रामे संन्यस्त मानसा २.०५४.००८ नास्या दैन्यं कृतं किं चित्सुसूक्ष्ममपि लक्षये २.०५४.००८ उचितेव प्रवासानां वैदेही प्रतिभाति मा २.०५४.००९ नगरोपवनं गत्वा यथा स्म रमते पुरा २.०५४.००९ तथैव रमते सीता निर्जनेषु वनेष्वपि २.०५४.०१० बालेव रमते सीता बालचन्द्रनिभानना २.०५४.०१० रामा रामे ह्यदीनात्मा विजनेऽपि वने सती २.०५४.०११ तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् २.०५४.०११ अयोध्यापि भवेत्तस्या राम हीना तथा वनम् २.०५४.०१२ पथि पृच्छति वैदेही ग्रामांश्च नगराणि च २.०५४.०१२ गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि २.०५४.०१३ अध्वना वात वेगेन संभ्रमेणातपेन च २.०५४.०१३ न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा २.०५४.०१४ सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् २.०५४.०१४ वदनं तद्वदान्याया वैदेह्या न विकम्पते २.०५४.०१५ अलक्तरसरक्ताभावलक्तरसवर्जितौ २.०५४.०१५ अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ २.०५४.०१६ नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी २.०५४.०१६ इदानीमपि वैदेही तद्रागा न्यस्तभूषणा २.०५४.०१७ गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता २.०५४.०१७ नाहारयति संत्रासं बाहू रामस्य संश्रिता २.०५४.०१८ न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः २.०५४.०१८ इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् २.०५४.०१९ विधूय शोकं परिहृष्टमानसा॑ महर्षियाते पथि सुव्यवस्थिताः २.०५४.०१९ वने रता वन्यफलाशनाः पितुः॑ शुभां प्रतिज्ञां परिपालयन्ति ते २.०५४.०२० तथापि सूतेन सुयुक्तवादिना॑ निवार्यमाणा सुतशोककर्शिता २.०५४.०२० न चैव देवी विरराम कूजितात्॑ प्रियेति पुत्रेति च राघवेति च २.०५५.००१ वनं गते धर्मपरे रामे रमयतां वरे २.०५५.००१ कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् २.०५५.००२ यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः २.०५५.००२ सानुक्रोशो वदान्यश्च प्रियवादी च राघवः २.०५५.००३ कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया २.०५५.००३ दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः २.०५५.००४ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता २.०५५.००४ कथमुष्णं च शीतं च मैथिली प्रसहिष्यते २.०५५.००५ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् २.०५५.००५ वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते २.०५५.००६ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता २.०५५.००६ कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् २.०५५.००७ महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः २.०५५.००७ भुजं परिघसंकाशमुपधाय महाबलः २.०५५.००८ पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् २.०५५.००८ कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् २.०५५.००९ वज्रसारमयं नूनं हृदयं मे न संशयः २.०५५.००९ अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा २.०५५.०१० यदि पञ्चदशे वर्षे राघवः पुनरेष्यति २.०५५.०१० जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते २.०५५.०११ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते २.०५५.०११ भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते २.०५५.०१२ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति २.०५५.०१२ एवमेव नरव्याघ्रः परलीढं न मंस्यते २.०५५.०१३ हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः २.०५५.०१३ नैतानि यातयामानि कुर्वन्ति पुनरध्वरे २.०५५.०१४ तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव २.०५५.०१४ नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् २.०५५.०१५ नैवंविधमसत्कारं राघवो मर्षयिष्यति २.०५५.०१५ बलवानिव शार्दूलो बालधेरभिमर्शनम् २.०५५.०१६ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः २.०५५.०१६ स्वयमेव हतः पित्रा जलजेनात्मजो यथा २.०५५.०१७ द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः २.०५५.०१७ यदि ते धर्मनिरते त्वया पुत्रे विवासिते २.०५५.०१८ गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः २.०५५.०१८ तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते २.०५५.०१९ तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः २.०५५.०१९ न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया २.०५५.०२० हतं त्वया राज्यमिदं सराष्ट्रं॑ हतस्तथात्मा सह मन्त्रिभिश्च २.०५५.०२० हता सपुत्रास्मि हताश्च पौराः॑ सुतश्च भार्या च तव प्रहृष्टौ २.०५५.०२१ इमां गिरं दारुणशब्दसंश्रितां॑ निशम्य राजापि मुमोह दुःखितः २.०५५.०२१ ततः स शोकं प्रविवेश पार्थिवः॑ स्वदुष्कृतं चापि पुनस्तदास्मरत् २.०५६.००१ एवं तु क्रुद्धया राजा राममात्रा सशोकया २.०५६.००१ श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः २.०५६.००२ तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् २.०५६.००२ यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना २.०५६.००३ अमनास्तेन शोकेन रामशोकेन च प्रभुः २.०५६.००३ दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः २.०५६.००४ प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः २.०५६.००४ वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि २.०५६.००५ भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा २.०५६.००५ धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् २.०५६.००६ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर २.०५६.००६ नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् २.०५६.००७ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् २.०५६.००७ कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् २.०५६.००८ स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् २.०५६.००८ संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः २.०५६.००९ प्रसीद शिरसा याचे भूमौ निततितास्मि ते २.०५६.००९ याचितास्मि हता देव हन्तव्याहं न हि त्वया २.०५६.०१० नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता २.०५६.०१० उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते २.०५६.०११ जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् २.०५६.०११ पुत्रशोकार्तया तत्तु मया किमपि भाषितम् २.०५६.०१२ शोको नाशयते धैर्यं शोको नाशयते श्रुतम् २.०५६.०१२ शोको नाशयते सर्वं नास्ति शोकसमो रिपुः २.०५६.०१३ शयमापतितः सोढुं प्रहरो रिपुहस्ततः २.०५६.०१३ सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते २.०५६.०१४ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते २.०५६.०१४ यः शोकहतहर्षायाः पञ्चवर्षोपमो मम २.०५६.०१५ तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते २.०५६.०१५ अदीनामिव वेगेन समुद्रसलिलं महत् २.०५६.०१६ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः २.०५६.०१६ मन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत २.०५६.०१७ अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः २.०५६.०१७ शोकेन च समाक्रान्तो निद्राया वशमेयिवान् २.०५७.००१ प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनः २.०५७.००१ अथ राजा दशरथः स चिन्तामभ्यपद्यत २.०५७.००२ रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् २.०५७.००२ आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् २.०५७.००३ स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् २.०५७.००३ अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् २.०५७.००३ कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् २.०५७.००४ यदाचरति कल्याणि शुभं वा यदि वाशुभम् २.०५७.००४ तदेव लभते भद्रे कर्ता कर्मजमात्मनः २.०५७.००५ गुरु लाघवमर्थानामारम्भे कर्मणां फलम् २.०५७.००५ दोषं वा यो न जानाति स बाल इति होच्यते २.०५७.००६ कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति २.०५७.००६ पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे २.०५७.००७ सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् २.०५७.००७ रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः २.०५७.००८ लब्धशब्देन कौसल्ये कुमारेण धनुष्मता २.०५७.००८ कुमारः शब्दवेधीति मया पापमिदं कृतम् २.०५७.००८ तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् २.०५७.००९ संमोहादिह बालेन यथा स्याद्भक्षितं विषम् २.०५७.००९ एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् २.०५७.०१० देव्यनूढा त्वमभवो युवराजो भवाम्यहम् २.०५७.०१० ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी २.०५७.०११ उपास्यहि रसान् भौमांस्तप्त्वा च जगदंशुभिः २.०५७.०११ परेताचरितां भीमां रविराविशते दिशम् २.०५७.०१२ उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः २.०५७.०१२ ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः २.०५७.०१३ पतितेनाम्भसा छन्नः पतमानेन चासकृत् २.०५७.०१३ आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः २.०५७.०१४ तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी २.०५७.०१४ व्यायाम कृतसंकल्पः सरयूमन्वगां नदीम् २.०५७.०१५ निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् २.०५७.०१५ अन्यं वा श्वापदं कं चिज्जिघांसुरजितेन्द्रियः २.०५७.०१६ अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः २.०५७.०१६ अचक्षुर्विषये घोषं वारणस्येव नर्दतः २.०५७.०१७ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् २.०५७.०१७ अमुञ्चं निशितं बाणमहमाशीविषोपमम् २.०५७.०१८ तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः २.०५७.०१८ हा हेति पततस्तोये वागभूत्तत्र मानुषी २.०५७.०१८ कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि २.०५७.०१९ प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः २.०५७.०१९ इषुणाभिहतः केन कस्य वा किं कृतं मया २.०५७.०२० ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः २.०५७.०२० कथं नु शस्त्रेण वधो मद्विधस्य विधीयते २.०५७.०२१ जटाभारधरस्यैव वल्कलाजिनवाससः २.०५७.०२१ को वधेन ममार्थी स्यात्किं वास्यापकृतं मया २.०५७.०२२ एवं निष्फलमारब्धं केवलानर्थसंहितम् २.०५७.०२२ न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् २.०५७.०२३ नेमं तथानुशोचामि जीवितक्षयमात्मनः २.०५७.०२३ मातरं पितरं चोभावनुशोचामि मद्विधे २.०५७.०२४ तदेतान्मिथुनं वृद्धं चिरकालभृतं मया २.०५७.०२४ मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति २.०५७.०२५ वृद्धौ च मातापितरावहं चैकेषुणा हतः २.०५७.०२५ केन स्म निहताः सर्वे सुबालेनाकृतात्मना २.०५७.०२६ तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः २.०५७.०२६ कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि २.०५७.०२७ तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः २.०५७.०२७ अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् २.०५७.०२८ स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं २.०५७.०२८ इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा २.०५७.०२९ किं तवापकृतं राजन् वने निवसता मया २.०५७.०२९ जिहीर्षिउरम्भो गुर्वर्थं यदहं ताडितस्त्वया २.०५७.०३० एकेन खलु बाणेन मर्मण्यभिहते मयि २.०५७.०३० द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे २.०५७.०३१ तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ २.०५७.०३१ चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः २.०५७.०३२ न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा २.०५७.०३२ पिता यन्मां न जानाति शयानं पतितं भुवि २.०५७.०३३ जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः २.०५७.०३३ भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् २.०५७.०३४ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव २.०५७.०३४ न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः २.०५७.०३५ इयमेकपदी राजन् यतो मे पितुराश्रमः २.०५७.०३५ तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् २.०५७.०३६ विशल्यं कुरु मां राजन्मर्म मे निशितः शरः २.०५७.०३६ रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा २.०५७.०३७ न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा २.०५७.०३७ शूद्रायामस्मि वैश्येन जातो जनपदाधिप २.०५७.०३८ इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः २.०५७.०३८ तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् २.०५७.०३९ जलार्द्रगात्रं तु विलप्य कृच्छान्॑ मर्मव्रणं संततमुच्छसन्तम् २.०५७.०३९ ततः सरय्वां तमहं शयानं॑ समीक्ष्य भद्रे सुभृशं विषण्णः २.०५८.००१ तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः २.०५८.००१ एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् २.०५८.००२ ततस्तं घटमादय पूर्णं परमवारिणा २.०५८.००२ आश्रमं तमहं प्राप्य यथाख्यातपथं गतः २.०५८.००३ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ २.०५८.००३ अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ २.०५८.००४ तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ २.०५८.००४ तामाशां मत्कृते हीनावुदासीनावनाथवत् २.०५८.००५ पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत २.०५८.००५ किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय २.०५८.००६ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया २.०५८.००६ उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् २.०५८.००७ यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया २.०५८.००७ न तन्मनसि कर्तव्यं त्वया तात तपस्विना २.०५८.००८ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् २.०५८.००८ समासक्तास्त्वयि प्राणाः किं चिन्नौ नाभिभाषसे २.०५८.००९ मुनिमव्यक्तया वाचा तमहं सज्जमानया २.०५८.००९ हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् २.०५८.०१० मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् २.०५८.०१० आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् २.०५८.०११ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः २.०५८.०११ सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् २.०५८.०१२ भगवंश्चापहस्तोऽहं सरयूतीरमागतः २.०५८.०१२ जिघांसुः श्वापदं किं चिन्निपाने वागतं गजम् २.०५८.०१३ तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः २.०५८.०१३ द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया २.०५८.०१४ गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि २.०५८.०१४ विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं २.०५८.०१५ भगवञ्शब्दमालक्ष्य मया गजजिघांसुना २.०५८.०१५ विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः २.०५८.०१६ स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः २.०५८.०१६ भगवन्तावुभौ शोचन्नन्धाविति विलप्य च २.०५८.०१७ अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया २.०५८.०१७ शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः २.०५८.०१८ स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः २.०५८.०१८ मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् २.०५८.०१९ यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् २.०५८.०१९ फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा २.०५८.०२० क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः २.०५८.०२० ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् २.०५८.०२१ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि २.०५८.०२१ अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान् २.०५८.०२२ नय नौ नृप तं देशमिति मां चाभ्यभाषत २.०५८.०२२ अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् २.०५८.०२३ रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं २.०५८.०२३ शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् २.०५८.०२४ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ २.०५८.०२४ अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया २.०५८.०२५ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ २.०५८.०२५ निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् २.०५८.०२६ न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक २.०५८.०२६ किं नु नालिङ्गसे पुत्र सुकुमार वचो वद २.०५८.०२७ कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम् २.०५८.०२७ अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः २.०५८.०२८ को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः २.०५८.०२८ श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् २.०५८.०२९ कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् २.०५८.०२९ भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् २.०५८.०३० इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् २.०५८.०३० कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् २.०५८.०३१ तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति २.०५८.०३१ श्वो मया सह गन्तासि जनन्या च समेधितः २.०५८.०३२ उभावपि च शोकार्तावनाथौ कृपणौ वने २.०५८.०३२ क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् २.०५८.०३३ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् २.०५८.०३३ क्षमतां धर्मराजो मे बिभृयात्पितरावयम् २.०५८.०३४ अपापोऽसि यथा पुत्र निहतः पापकर्मणा २.०५८.०३४ तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् २.०५८.०३५ यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः २.०५८.०३५ हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज २.०५८.०३६ यां गतिं सगरः शैब्यो दिलीपो जनमेजयः २.०५८.०३६ नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक २.०५८.०३७ या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या २.०५८.०३७ भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च २.०५८.०३८ गोसहस्रप्रदातॄणां या या गुरुभृतामपि २.०५८.०३८ देहन्यासकृतां या च तां गतिं गच्छ पुत्रक २.०५८.०३८ न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम् २.०५८.०३९ एवं स कृपणं तत्र पर्यदेवयतासकृत् २.०५८.०३९ ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया २.०५८.०४० स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः २.०५८.०४० आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् २.०५८.०४१ स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् २.०५८.०४१ भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः २.०५८.०४२ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता २.०५८.०४२ आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः २.०५८.०४३ स कृत्वा तूदकं तूर्णं तापसः सह भार्यया २.०५८.०४३ मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् २.०५८.०४४ अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा २.०५८.०४४ यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् २.०५८.०४५ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः २.०५८.०४५ तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् २.०५८.०४६ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् २.०५८.०४६ एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि २.०५८.०४७ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः २.०५८.०४७ यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् २.०५८.०४८ यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा २.०५८.०४८ न तन्मे सदृशं देवि यन्मया राघवे कृतम् २.०५८.०४९ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते २.०५८.०४९ दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् २.०५८.०५० अतस्तु किं दुःखतरं यदहं जीवितक्षये २.०५८.०५० न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् २.०५८.०५१ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् २.०५८.०५१ मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः २.०५८.०५२ पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् २.०५८.०५२ धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् २.०५८.०५३ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च २.०५८.०५३ सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् २.०५८.०५४ निवृत्तवनवासं तमयोध्यां पुनरागतम् २.०५८.०५४ द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा २.०५८.०५५ अयमात्मभवः शोको मामनाथमचेतनम् २.०५८.०५५ संसादयति वेगेन यथा कूलं नदीरयः २.०५८.०५६ हा राघव महाबाहो हा ममायास नाशन २.०५८.०५६ राजा दशरथः शोचञ्जीवितान्तमुपागमत् २.०५८.०५७ तथा तु दीनं कथयन्नराधिपः॑ प्रियस्य पुत्रस्य विवासनातुरः २.०५८.०५७ गतेऽर्धरात्रे भृशदुःखपीडितस्॑ तदा जहौ प्राणमुदारदर्शनः २.०५९.००१ अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि २.०५९.००१ बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् २.०५९.००२ ततः शुचिसमाचाराः पर्युपस्थान कोविदः २.०५९.००२ स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम् २.०५९.००३ हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः २.०५९.००३ आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि २.०५९.००४ मङ्गलालम्भनीयानि प्राशनीयानुपस्करान् २.०५९.००४ उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः २.०५९.००५ अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः २.०५९.००५ ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् २.०५९.००६ ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः २.०५९.००६ प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे २.०५९.००७ अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम् २.०५९.००७ यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः २.०५९.००८ ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः २.०५९.००८ करेणव इवारण्ये स्थानप्रच्युतयूथपाः २.०५९.००९ तासामाक्रन्द शब्देन सहसोद्गतचेतने २.०५९.००९ कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः २.०५९.०१० कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् २.०५९.०१० हा नाथेति परिक्रुश्य पेततुर्धरणीतले २.०५९.०११ सा कोसलेन्द्रदुहिता वेष्टमाना महीतले २.०५९.०११ न बभ्राज रजोध्वस्ता तारेव गगनच्युता २.०५९.०१२ तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् २.०५९.०१२ सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् २.०५९.०१३ सद्यो निपतितानन्दं दीनविक्लवदर्शनम् २.०५९.०१३ बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः २.०५९.०१४ अतीतमाज्ञाय तु पार्थिवर्षभं॑ यशस्विनं संपरिवार्य पत्नयः २.०५९.०१४ भृशं रुदन्त्यः करुणं सुदुःखिताः॑ प्रगृह्य बाहू व्यलपन्ननाथवत् २.०६०.००१ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् २.०६०.००१ हतप्रभमिवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् २.०६०.००२ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता २.०६०.००२ उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत २.०६०.००३ सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् २.०६०.००३ त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि २.०६०.००४ विहाय मां गतो रामो भर्ता च स्वर्गतो मम २.०६०.००४ विपथे सार्थहीनेव नाहं जीवितुमुत्सहे २.०६०.००५ भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः २.०६०.००५ इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः २.०६०.००६ न लुब्धो बुध्यते दोषान् किं पाकमिव भक्षयन् २.०६०.००६ कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम् २.०६०.००७ अनियोगे नियुक्तेन राज्ञा रामं विवासितम् २.०६०.००७ सभार्यं जनकः श्रुत्वा पतितप्स्यत्यहं यथा २.०६०.००८ रामः कमलपत्राक्षो जीवनाशमितो गतः २.०६०.००८ विदेहराजस्य सुता तहा सीता तपस्विनी २.०६०.००८ दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति २.०६०.००९ नदतां भीमघोषाणां निशासु मृगपक्षिणाम् २.०६०.००९ निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति २.०६०.०१० वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनिचिन्तयन् २.०६०.०१० सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् २.०६०.०११ तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् २.०६०.०११ व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः २.०६०.०१२ तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् २.०६०.०१२ राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् २.०६०.०१३ न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः २.०६०.०१३ सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् २.०६०.०१४ तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् २.०६०.०१४ हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् २.०६०.०१५ बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः २.०६०.०१५ रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् २.०६०.०१६ निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता २.०६०.०१६ पुरी नाराजतायोध्या हीना राज्ञा महात्मना २.०६०.०१७ बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना २.०६०.०१७ शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् २.०६०.०१८ गतप्रभा द्यौरिव भास्करं विना॑ व्यपेतनक्षत्रगणेव शर्वरी २.०६०.०१८ पुरी बभासे रहिता महात्मना॑ न चास्रकण्ठाकुलमार्गचत्वरा २.०६०.०१९ नराश्च नार्यश्च समेत्य संघशो॑ विगर्हमाणा भरतस्य मातरम् २.०६०.०१९ तदा नगर्यां नरदेवसंक्षये॑ बभूवुरार्ता न च शर्म लेभिरे २.०६१.००१ व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः २.०६१.००१ समेत्य राजकर्तारः सभामीयुर्द्विजातयः २.०६१.००२ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः २.०६१.००२ कात्ययनो गौतमश्च जाबालिश्च महायशाः २.०६१.००३ एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् २.०६१.००३ वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम् २.०६१.००४ अतीता शर्वरी दुःखं या नो वर्षशतोपमा २.०६१.००४ अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे २.०६१.००५ स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः २.०६१.००५ लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह २.०६१.००६ उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ २.०६१.००६ पुरे राजगृहे रम्ये मातामहनिवेशने २.०६१.००७ इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् २.०६१.००७ अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् २.०६१.००८ नाराजले जनपदे विद्युन्माली महास्वनः २.०६१.००८ अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा २.०६१.००९ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते २.०६१.००९ नाराकके पितुः पुत्रो भार्या वा वर्तते वशे २.०६१.०१० अराजके धनं नास्ति नास्ति भार्याप्यराजके २.०६१.०१० इदमत्याहितं चान्यत्कुतः सत्यमराजके २.०६१.०११ नाराजके जनपदे कारयन्ति सभां नराः २.०६१.०११ उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च २.०६१.०१२ नाराजके जनपदे यज्ञशीला द्विजातयः २.०६१.०१२ सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः २.०६१.०१३ नाराजके जनपदे प्रभूतनटनर्तकाः २.०६१.०१३ उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः २.०६१.०१४ नारजके जनपदे सिद्धार्था व्यवहारिणः २.०६१.०१४ कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः २.०६१.०१५ नाराजके जनपदे वाहनैः शीघ्रगामिभिः २.०६१.०१५ नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः २.०६१.०१६ नाराकजे जनपदे धनवन्तः सुरक्षिताः २.०६१.०१६ शेरते विवृत द्वाराः कृषिगोरक्षजीविनः २.०६१.०१७ नाराजके जनपदे वणिजो दूरगामिनः २.०६१.०१७ गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः २.०६१.०१८ नाराजके जनपदे चरत्येकचरो वशी २.०६१.०१८ भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः २.०६१.०१९ नाराजके जनपदे योगक्षेमं प्रवर्तते २.०६१.०१९ न चाप्यराजके सेना शत्रून् विषहते युधि २.०६१.०२० यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् २.०६१.०२० अगोपाला यथा गावस्तथा राष्ट्रमराजकम् २.०६१.०२१ नाराजके जनपदे स्वकं भवति कस्य चित् २.०६१.०२१ मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् २.०६१.०२२ येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः २.०६१.०२२ तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः २.०६१.०२३ अहो तम इवेदं स्यान्न प्रज्ञायेत किं चन २.०६१.०२३ राजा चेन्न भवेंल्लोके विभजन् साध्वसाधुनी २.०६१.०२४ जीवत्यपि महाराजे तवैव वचनं वयम् २.०६१.०२४ नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः २.०६१.०२५ स नः समीक्ष्य द्विजवर्यवृत्तं॑ नृपं विना राज्यमरण्यभूतम् २.०६१.०२५ कुमारमिक्ष्वाकुसुतं वदान्यं॑ त्वमेव राजानमिहाभिषिञ्चय २.०६२.००१ तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह २.०६२.००१ मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः २.०६२.००२ यदसौ मातुलकुले पुरे राजगृहे सुखी २.०६२.००२ भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः २.०६२.००३ तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः २.०६२.००३ आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् २.०६२.००४ गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् २.०६२.००४ तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् २.०६२.००५ एहि सिद्धार्थ विजय जयन्ताशोकनन्दन २.०६२.००५ श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः २.०६२.००६ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः २.०६२.००६ त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम २.०६२.००७ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः २.०६२.००७ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया २.०६२.००८ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् २.०६२.००८ भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् २.०६२.००९ कौशेयानि च वस्त्राणि भूषणानि वराणि च २.०६२.००९ क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत २.०६२.००९ वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः २.०६२.०१० ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः २.०६२.०१० पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् २.०६२.०११ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् २.०६२.०११ उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् २.०६२.०१२ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् २.०६२.०१२ अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् २.०६२.०१३ अभिकालं ततः प्राप्य तेजोऽभिभवनाच्च्युताः २.०६२.०१३ ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् २.०६२.०१३ विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् २.०६२.०१४ ते श्रान्तवाहना दूता विकृष्टेन सता पथा २.०६२.०१४ गिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा २.०६२.०१५ भर्तुः प्रियार्थं कुलरक्षणार्थं॑ भर्तुश्च वंशस्य परिग्रहार्थम् २.०६२.०१५ अहेडमानास्त्वरया स्म दूता॑ रात्र्यां तु ते तत्पुरमेव याताः २.०६३.००१ यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् २.०६३.००१ भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः २.०६३.००२ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् २.०६३.००२ पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत २.०६३.००३ तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः २.०६३.००३ आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः २.०६३.००४ वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे २.०६३.००४ नाटकान्यपरे प्राहुर्हास्यानि विविधानि च २.०६३.००५ स तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः २.०६३.००५ गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः २.०६३.००६ तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् २.०६३.००६ सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे २.०६३.००७ एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह २.०६३.००७ शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम् २.०६३.००८ स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् २.०६३.००८ पतन्तमद्रिशिखरात्कलुषे गोमये ह्रदे २.०६३.००९ प्लवमानश्च मे दृष्टः स तस्मिन् गोमयह्रदे २.०६३.००९ पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः २.०६३.०१० ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः २.०६३.०१० तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत २.०६३.०११ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि २.०६३.०११ सहसा चापि संशन्तं ज्वलितं जातवेदसं २.०६३.०१२ अवदीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् २.०६३.०१२ अहं पश्यामि विध्वस्तान् सधूमांश्चैव पार्वतान् २.०६३.०१३ पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं २.०६३.०१३ प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः २.०६३.०१४ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः २.०६३.०१४ रथेन खरयुक्तेन प्रयातो दक्षिणामुखः २.०६३.०१५ एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् २.०६३.०१५ अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति २.०६३.०१६ नरो यानेन यः स्वप्ने खरयुक्तेन याति हि २.०६३.०१६ अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते २.०६३.०१६ एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये २.०६३.०१७ शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः २.०६३.०१७ जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् २.०६३.०१८ इमां हि दुःस्वप्नगतिं निशाम्य ताम्॑ अनेकरूपामवितर्कितां पुरा २.०६३.०१८ भयं महत्तद्धृदयान्न याति मे॑ विचिन्त्य राजानमचिन्त्यदर्शनम् २.०६४.००१ भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः २.०६४.००१ प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् २.०६४.००२ समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः २.०६४.००२ राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः २.०६४.००३ पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः २.०६४.००३ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया २.०६४.००४ अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते २.०६४.००४ दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज २.०६४.००५ प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने २.०६४.००५ दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् २.०६४.००६ कच्चित्सुकुशली राजा पिता दशरथो मम २.०६४.००६ कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि २.०६४.००७ आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी २.०६४.००७ अरोगा चापि कौसल्या माता रामस्य धीमतः २.०६४.००८ कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या २.०६४.००८ शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा २.०६४.००९ आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी २.०६४.००९ अरोगा चापि कैकेयी माता मे किमुवाच ह २.०६४.०१० एवमुक्तास्तु ते दूता भरतेन महात्मना २.०६४.०१० ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा २.०६४.०१० कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि २.०६४.०११ भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत २.०६४.०११ आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम् २.०६४.०१२ एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः २.०६४.०१२ दूतैः संचोदितो वाक्यं मातामहमुवाच ह २.०६४.०१३ राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः २.०६४.०१३ पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि २.०६४.०१४ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा २.०६४.०१४ तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् २.०६४.०१५ गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया २.०६४.०१५ मातरं कुशलं ब्रूयाः पितरं च परंतप २.०६४.०१६ पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः २.०६४.०१६ तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ २.०६४.०१७ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च २.०६४.०१७ अभिसत्कृत्य कैकेयो भरताय धनं ददौ २.०६४.०१८ रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च २.०६४.०१८ सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत् २.०६४.०१९ तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् २.०६४.०१९ ददावश्वपतिः शीघ्रं भरतायानुयायिनः २.०६४.०२० ऐरावतानैन्द्रशिरान्नागान् वै प्रियदर्शनान् २.०६४.०२० खराञ्शीघ्रान् सुसंयुक्तान्मातुलोऽस्मै धनं ददौ २.०६४.०२१ अन्तःपुरेऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् २.०६४.०२१ दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ २.०६४.०२२ स मातामहमापृच्छ्य मातुलं च युधाजितम् २.०६४.०२२ रथमारुह्य भरतः शत्रुघ्नसहितो ययौ २.०६४.०२३ रथान्मण्डलचक्रांश्च योजयित्वा परःशतम् २.०६४.०२३ उष्ट्रगोऽश्वखरैर्भृत्या भरतं यान्तमन्वयुः २.०६४.०२४ बलेन गुप्तो भरतो महात्मा॑ सहार्यकस्यात्मसमैरमात्यैः २.०६४.०२४ आदाय शत्रुघ्नमपेतशत्रुर्॑ गृहाद्ययौ सिद्ध इवेन्द्रलोकात् २.०६५.००१ स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् २.०६५.००१ ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् २.०६५.००१ शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः २.०६५.००२ एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् २.०६५.००२ शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् २.०६५.००३ सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् २.०६५.००३ अत्ययात्स महाशैलान् वनं चैत्ररथं प्रति २.०६५.००४ वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् २.०६५.००४ यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा २.०६५.००५ शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः २.०६५.००५ तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् २.०६५.००६ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् २.०६५.००६ भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् २.०६५.००७ तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् २.०६५.००७ वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः २.०६५.००८ तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ २.०६५.००८ उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः २.०६५.००९ सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः २.०६५.००९ अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ २.०६५.०१० वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् २.०६५.०१० अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः २.०६५.०११ हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत २.०६५.०११ ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् २.०६५.०११ एकसाले स्थाणुमतीं विनते गोमतीं नदीम् २.०६५.०१२ कलिङ्ग नगरे चापि प्राप्य सालवनं तदा २.०६५.०१२ भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः २.०६५.०१३ वनं च समतीत्याशु शर्वर्यामरुणोदये २.०६५.०१३ अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह २.०६५.०१४ तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि २.०६५.०१४ अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत् २.०६५.०१५ एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी २.०६५.०१५ अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका २.०६५.०१६ यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः २.०६५.०१६ भूयिष्ठमृष्हैराकीर्णा राजर्षिवरपालिता २.०६५.०१७ अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् २.०६५.०१७ समन्तान्नरनारीणां तमद्य न शृणोम्यहम् २.०६५.०१८ उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः २.०६५.०१८ समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा २.०६५.०१९ तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः २.०६५.०१९ अरण्यभूतेव पुरी सारथे प्रतिभाति मे २.०६५.०२० न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः २.०६५.०२० निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् २.०६५.०२१ अनिष्टानि च पापानि पश्यामि विविधानि च २.०६५.०२१ निमित्तान्यमनोज्ञानि तेन सीदति ते मनः २.०६५.०२२ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः २.०६५.०२२ द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ २.०६५.०२३ स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् २.०६५.०२३ सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः २.०६५.०२४ श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने २.०६५.०२४ आकारास्तानहं सर्वानिह पश्यामि सारथे २.०६५.०२५ मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् २.०६५.०२५ सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे २.०६५.०२६ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः २.०६५.०२६ तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ २.०६५.०२७ तां शून्यशृङ्गाटकवेश्मरथ्यां॑ रजोऽरुणद्वारकपाटयन्त्राम् २.०६५.०२७ दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां॑ दुःखेन संपूर्णतरो बभूव २.०६५.०२८ बहूनि पश्यन्मनसोऽप्रियाणि॑ यान्यन्न्यदा नास्य पुरे बभूवुः २.०६५.०२८ अवाक्शिरा दीनमना नहृष्टः॑ पितुर्महात्मा प्रविवेश वेश्म २.०६६.००१ अपश्यंस्तु ततस्तत्र पितरं पितुरालये २.०६६.००१ जगाम भरतो द्रष्टुं मातरं मातुरालये २.०६६.००२ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् २.०६६.००२ उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं २.०६६.००३ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् २.०६६.००३ भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ २.०६६.००४ तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् २.०६६.००४ अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे २.०६६.००५ अद्य ते कति चिद्रात्र्यश्च्युतस्यार्यकवेश्मनः २.०६६.००५ अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव २.०६६.००६ आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव २.०६६.००६ प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि २.०६६.००७ एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः २.०६६.००७ आचष्ट भरतः सर्वं मात्रे राजीवलोचनः २.०६६.००८ अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः २.०६६.००८ अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे २.०६६.००९ यन्मे धनं च रत्नं च ददौ राजा परंतपः २.०६६.००९ परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः २.०६६.०१० राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः २.०६६.०१० यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि २.०६६.०११ शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः २.०६६.०११ न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे २.०६६.०१२ राजा भवति भूयिष्ठ्गमिहाम्बाया निवेशने २.०६६.०१२ तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः २.०६६.०१३ पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः २.०६६.०१३ आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने २.०६६.०१४ तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् २.०६६.०१४ अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता २.०६६.०१४ या गतिः सर्वभूतानां तां गतिं ते पिता गतः २.०६६.०१५ तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः २.०६६.०१५ पपात सहसा भूमौ पितृशोकबलार्दितः २.०६६.०१६ ततः शोकेन संवीतः पितुर्मरणदुःखितः २.०६६.०१६ विललाप महातेजा भ्रान्ताकुलितचेतनः २.०६६.०१७ एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा २.०६६.०१७ तदिदं न विभात्यद्य विहीनं तेन धीमता २.०६६.०१८ तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि २.०६६.०१८ उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् २.०६६.०१९ उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः २.०६६.०१९ त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः २.०६६.०२० स रुदत्या चिरं कालं भूमौ विपरिवृत्य च २.०६६.०२० जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः २.०६६.०२१ अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति २.०६६.०२१ इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् २.०६६.०२२ तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम २.०६६.०२२ पितरं यो न पश्यामि नित्यं प्रियहिते रतम् २.०६६.०२३ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते २.०६६.०२३ धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् २.०६६.०२४ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् २.०६६.०२४ उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् २.०६६.०२५ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः २.०६६.०२५ येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति २.०६६.०२६ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः २.०६६.०२६ तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः २.०६६.०२७ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः २.०६६.०२७ तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम २.०६६.०२८ आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः २.०६६.०२८ पश्चिमं साधुसंदेशमिच्छामि श्रोतुमात्मनः २.०६६.०२९ इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् २.०६६.०२९ रामेति राजा विलपन् हा सीते लक्ष्मणेति च २.०६६.०२९ स महात्मा परं लोकं गतो गतिमतां वरः २.०६६.०३० इमां तु पश्चिमां वाचं व्याजहार पिता तव २.०६६.०३० काल धर्मपरिक्षिप्तः पाशैरिव महागजः २.०६६.०३१ सिद्धार्थास्तु नरा राममागतं सीतया सह २.०६६.०३१ लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् २.०६६.०३२ तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् २.०६६.०३२ विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् २.०६६.०३३ क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः २.०६६.०३३ लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः २.०६६.०३४ तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे २.०६६.०३४ मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया २.०६६.०३५ स हि राजसुतः पुत्र चीरवासा महावनम् २.०६६.०३५ दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः २.०६६.०३६ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया २.०६६.०३६ स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे २.०६६.०३७ कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्य चित् २.०६६.०३७ कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः २.०६६.०३८ कच्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते २.०६६.०३८ कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः २.०६६.०३९ अथास्य चपला माता तत्स्वकर्म यथातथम् २.०६६.०३९ तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे २.०६६.०४० न ब्राह्मण धनं किंचिद्धृतं रामेण कस्य चित् २.०६६.०४० कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः २.०६६.०४० न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति २.०६६.०४१ मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् २.०६६.०४१ याचितस्ते पिता राज्यं रामस्य च विवासनम् २.०६६.०४२ स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् २.०६६.०४२ रामश्च सहसौमित्रिः प्रेषितः सह सीतया २.०६६.०४३ तमपश्यन् प्रियं पुत्रं महीपालो महायशाः २.०६६.०४३ पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् २.०६६.०४४ त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् २.०६६.०४४ त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् २.०६६.०४५ तत्पुत्र शीघ्रं विधिना विधिज्ञैर्॑ वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः २.०६६.०४५ संकाल्य राजानमदीनसत्त्वम्॑ आत्मानमुर्व्यामभिषेचयस्व २.०६७.००१ श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ २.०६७.००१ भरतो दुःखसंतप्त इदं वचनमब्रवीत् २.०६७.००२ किं नुण्कार्यं हतस्येह मम राज्येन शोचतः २.०६७.००२ विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च २.०६७.००३ दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः २.०६७.००३ राजानं प्रेतभावस्थं कृत्वा रामं च तापसं २.०६७.००४ कुलस्य त्वमभावाय कालरात्रिरिवागता २.०६७.००४ अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् २.०६७.००५ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते २.०६७.००५ दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम २.०६७.००६ ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् २.०६७.००६ वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते २.०६७.००७ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी २.०६७.००७ त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते २.०६७.००८ तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं २.०६७.००८ प्रस्थाप्य वनवासाय कथं पापे न शोचसि २.०६७.००९ अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् २.०६७.००९ प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् २.०६७.०१० लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति २.०६७.०१० तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम् २.०६७.०११ अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ २.०६७.०११ केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे २.०६७.०१२ तं हि नित्यं महाराजो बलवन्तं महाबलः २.०६७.०१२ अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा २.०६७.०१३ सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम् २.०६७.०१३ दम्यो धुरमिवासाद्य सहेयं केन चौजसा २.०६७.०१४ अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा २.०६७.०१४ सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् २.०६७.०१४ निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् २.०६७.०१५ इत्येवमुक्त्वा भरतो महात्मा॑ प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् २.०६७.०१५ शोकातुरश्चापि ननाद भूयः॑ सिंहो यथा पर्वतगह्वरस्थः २.०६८.००१ तां तथा गर्हयित्वा तु मातरं भरतस्तदा २.०६८.००१ रोषेण महताविष्टः पुनरेवाब्रवीद्वचः २.०६८.००२ राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि २.०६८.००२ परित्यक्ता च धर्मेण मा मृतं रुदती भव २.०६८.००३ किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः २.०६८.००३ ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ २.०६८.००४ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् २.०६८.००४ कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् २.०६८.००५ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा २.०६८.००५ सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् २.०६८.००६ त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः २.०६८.००६ अयशो जीवलोके च त्वयाहं प्रतिपादितः २.०६८.००७ मातृरूपे ममामित्रे नृशंसे राज्यकामुके २.०६८.००७ न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि २.०६८.००८ कौसल्या च सुमित्रा च याश्चान्या मम मातरः २.०६८.००८ दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् २.०६८.००९ न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः २.०६८.००९ राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः २.०६८.०१० यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः २.०६८.०१० वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः २.०६८.०११ यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते २.०६८.०११ भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये २.०६८.०१२ कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये २.०६८.०१२ कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी २.०६८.०१३ किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् २.०६८.०१३ ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् २.०६८.०१४ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते २.०६८.०१४ तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः २.०६८.०१५ अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता २.०६८.०१५ वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ २.०६८.०१६ तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले २.०६८.०१६ रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा २.०६८.०१७ अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः २.०६८.०१७ बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः २.०६८.०१८ तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम् २.०६८.०१८ इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः २.०६८.०१९ भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् २.०६८.०१९ कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि २.०६८.०२० एवमुक्ता तु सुरभिः सुरराजेन धीमता २.०६८.०२० पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा २.०६८.०२१ शान्तं पातं न वः किं चित्कुतश्चिदमराधिप २.०६८.०२१ अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ २.०६८.०२२ एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ २.०६८.०२२ वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप २.०६८.०२३ मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ २.०६८.०२३ यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः २.०६८.०२४ यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् २.०६८.०२४ किं पुनर्या विना रामं कौसल्या वर्तयिष्यति २.०६८.०२५ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता २.०६८.०२५ तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे २.०६८.०२६ अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् २.०६८.०२६ वर्धनं यशसश्चापि करिष्यामि न संशयः २.०६८.०२७ आनाययित्वा तनयं कौसल्याया महाद्युतिम् २.०६८.०२७ स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् २.०६८.०२८ इति नाग इवारण्ये तोमराङ्कुशचोदितः २.०६८.०२८ पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः २.०६८.०२९ संरक्तनेत्रः शिथिलाम्बरस्तदा॑ विधूतसर्वाभरणः परंतपः २.०६८.०२९ बभूव भूमौ पतितो नृपात्मजः॑ शचीपतेः केतुरिवोत्सवक्षये २.०६९.००१ तथैव क्रोशतस्तस्य भरतस्य महात्मनः २.०६९.००१ कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् २.०६९.००२ आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः २.०६९.००२ तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् २.०६९.००३ एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा २.०६९.००३ प्रतस्थे भरतो यत्र वेपमाना विचेतना २.०६९.००४ स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा २.०६९.००४ प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् २.०६९.००५ ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ २.०६९.००५ पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् २.०६९.००६ भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता २.०६९.००६ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् २.०६९.००६ संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा २.०६९.००७ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् २.०६९.००७ कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी २.०६९.००८ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति २.०६९.००८ हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः २.०६९.००९ अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् २.०६९.००९ अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः २.०६९.०१० कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि २.०६९.०१० यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः २.०६९.०११ इदं हि तव विस्तीर्णं धनधान्यसमाचितम् २.०६९.०११ हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया २.०६९.०१२ एवं विलपमानां तां भरतः प्राञ्जलिस्तदा २.०६९.०१२ कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् २.०६९.०१३ आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् २.०६९.०१३ विपुलां च मम प्रीतिं स्थिरां जानासि राघवे २.०६९.०१४ कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदा चन २.०६९.०१४ सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः २.०६९.०१५ प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु २.०६९.०१५ हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः २.०६९.०१६ कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् २.०६९.०१६ अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः २.०६९.०१७ परिपालयमानस्य राज्ञो भूतानि पुत्रवत् २.०६९.०१७ ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः २.०६९.०१८ बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः २.०६९.०१८ अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः २.०६९.०१९ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् २.०६९.०१९ तां विप्रलपतां पापं यस्यार्योऽनुमते गतः २.०६९.०२० हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले २.०६९.०२० मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः २.०६९.०२१ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता २.०६९.०२१ स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः २.०६९.०२२ पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः २.०६९.०२२ गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः २.०६९.०२३ पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः २.०६९.०२३ स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः २.०६९.०२४ राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते २.०६९.०२४ भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् २.०६९.०२५ उभे संध्ये शयानस्य यत्पापं परिकल्प्यते २.०६९.०२५ तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः २.०६९.०२६ यदग्निदायके पापं यत्पापं गुरुतल्पगे २.०६९.०२६ मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् २.०६९.०२७ देवतानां पितॄणां च माता पित्रोस्तथैव च २.०६९.०२७ मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः २.०६९.०२८ सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा २.०६९.०२८ भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः २.०६९.०२९ विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः २.०६९.०२९ एवमाश्वसयन्नेव दुःखार्तो निपपात ह २.०६९.०३० तथा तु शपथैः कष्टैः शपमानमचेतनम् २.०६९.०३० भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत् २.०६९.०३१ मम दुःखमिदं पुत्र भूयः समुपजायते २.०६९.०३१ शपथैः शपमानो हि प्राणानुपरुणत्सि मे २.०६९.०३२ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः २.०६९.०३२ वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि २.०६९.०३३ एवं विलपमानस्य दुःखार्तस्य महात्मनः २.०६९.०३३ मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः २.०६९.०३४ लालप्यमानस्य विचेतनस्य॑ प्रनष्टबुद्धेः पतितस्य भूमौ २.०६९.०३४ मुहुर्मुहुर्निःश्वसतश्च दीर्घं॑ सा तस्य शोकेन जगाम रात्रिः २.०७०.००१ तमेवं शोकसंतप्तं भरतं केकयीसुतम् २.०७०.००१ उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः २.०७०.००२ अलं शोकेन भद्रं ते राजपुत्र महायशः २.०७०.००२ प्राप्तकालं नरपतेः कुरु संयानमुत्तरम् २.०७०.००३ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः २.०७०.००३ प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् २.०७०.००४ उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम् २.०७०.००४ आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् २.०७०.००५ निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते २.०७०.००५ ततो दशरथं पुत्रो विललाप सुदुःखितः २.०७०.००६ किं ते व्यवसितं राजन् प्रोषिते मय्यनागते २.०७०.००६ विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् २.०७०.००७ क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् २.०७०.००७ हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा २.०७०.००८ योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे २.०७०.००८ त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते २.०७०.००९ विधवा पृथिवी राजंस्त्वया हीना न राजते २.०७०.००९ हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् २.०७०.०१० एवं विलपमानं तं भरतं दीनमानसं २.०७०.०१० अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः २.०७०.०११ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः २.०७०.०११ तान्यव्यग्रं महाबाहो क्रियतामविचारितम् २.०७०.०१२ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् २.०७०.०१२ ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः २.०७०.०१३ ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः २.०७०.०१३ ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि २.०७०.०१४ शिबिलायामथारोप्य राजानं गतचेतनम् २.०७०.०१४ बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः २.०७०.०१५ हिरण्यं च सुवर्णं च वासांसि विविधानि च २.०७०.०१५ प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः २.०७०.०१६ चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा २.०७०.०१६ देवदारूणि चाहृत्य चितां चक्रुस्तथापरे २.०७०.०१७ गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् २.०७०.०१७ ततः संवेशयामासुश्चितामध्ये तमृत्विजः २.०७०.०१८ तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः २.०७०.०१८ जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः २.०७०.०१९ शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः २.०७०.०१९ नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा २.०७०.०२० प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् २.०७०.०२० स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा २.०७०.०२१ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे २.०७०.०२१ आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः २.०७०.०२२ ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः २.०७०.०२२ यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः २.०७०.०२३ कृतोदकं ते भरतेन सार्धं॑ नृपाङ्गना मन्त्रिपुरोहिताश्च २.०७०.०२३ पुरं प्रविश्याश्रुपरीतनेत्रा॑ भूमौ दशाहं व्यनयन्त दुःखम् २.०७१.००१ ततो दशाहेऽतिगते कृतशौचो नृपात्मजः २.०७१.००१ द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् २.०७१.००२ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् २.०७१.००२ बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा २.०७१.००३ दासीदासं च यानं च वेश्मानि सुमहान्ति च २.०७१.००३ ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् २.०७१.००४ ततः प्रभातसमये दिवसेऽथ त्रयोदशे २.०७१.००४ विललाप महाबाहुर्भरतः शोकमूर्छितः २.०७१.००५ शब्दापिहितकण्ठश्च शोधनार्थमुपागतः २.०७१.००५ चितामूले पितुर्वाक्यमिदमाह सुदुःखितः २.०७१.००६ तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे २.०७१.००६ तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया २.०७१.००७ यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् २.०७१.००७ तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप २.०७१.००८ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् २.०७१.००८ पितुः शरीर निर्वाणं निष्टनन् विषसाद ह २.०७१.००९ स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले २.०७१.००९ उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः २.०७१.०१० अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् २.०७१.०१० अन्तकाले निपतितं ययातिमृषयो यथा २.०७१.०११ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् २.०७१.०११ विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् २.०७१.०१२ उन्मत्त इव निश्चेता विललाप सुदुःखितः २.०७१.०१२ स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा २.०७१.०१३ मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसंकुलः २.०७१.०१३ वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः २.०७१.०१४ सुकुमारं च बालं च सततं लालितं त्वया २.०७१.०१४ क्व तात भरतं हित्वा विलपन्तं गतो भवान् २.०७१.०१५ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च २.०७१.०१५ प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति २.०७१.०१६ अवदारण काले तु पृथिवी नावदीर्यते २.०७१.०१६ विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना २.०७१.०१७ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते २.०७१.०१७ किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् २.०७१.०१८ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् २.०७१.०१८ अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् २.०७१.०१९ तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् २.०७१.०१९ भृशमार्ततरा भूयः सर्व एवानुगामिनः २.०७१.०२० ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरतावुभौ २.०७१.०२० धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ २.०७१.०२१ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः २.०७१.०२१ वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह २.०७१.०२२ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः २.०७१.०२२ तेषु चापरिहार्येषु नैवं भवितुमर्हति २.०७१.०२३ सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च २.०७१.०२३ श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ २.०७१.०२४ उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ २.०७१.०२४ वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव २.०७१.०२५ अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ २.०७१.०२५ अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः २.०७२.००१ अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः २.०७२.००१ भरतं शोकसंतप्तमिदं वचनमब्रवीत् २.०७२.००२ गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः २.०७२.००२ स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् २.०७२.००३ बलवान् वीर्य संपन्नो लक्ष्मणो नाम योऽप्यसौ २.०७२.००३ किं न मोचयते रामं कृत्वापि पितृनिग्रहम् २.०७२.००४ पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ २.०७२.००४ उत्पथं यः समारूढो नार्या राजा वशं गतः २.०७२.००५ इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे २.०७२.००५ प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता २.०७२.००६ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती २.०७२.००६ मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी २.०७२.००७ तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् २.०७२.००७ गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् २.०७२.००८ यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता २.०७२.००८ सेयं पापा नृशंसा च तस्याः कुरु यथामति २.०७२.००९ शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः २.०७२.००९ अन्तःपुरचरान् सर्वानित्युवाच धृतव्रतः २.०७२.०१० तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः २.०७२.०१० यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् २.०७२.०११ एवमुक्ता च तेनाशु सखी जनसमावृता २.०७२.०११ गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् २.०७२.०१२ ततः सुभृश संतप्तस्तस्याः सर्वः सखीजनः २.०७२.०१२ क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः २.०७२.०१३ अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः २.०७२.०१३ यथायं समुपक्रान्तो निःशेषं नः करिष्यति २.०७२.०१४ सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् २.०७२.०१४ कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः २.०७२.०१५ स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः २.०७२.०१५ विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले २.०७२.०१६ तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः २.०७२.०१६ चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत २.०७२.०१७ तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् २.०७२.०१७ अशोभत तदा भूयः शारदं गगनं यथा २.०७२.०१८ स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः २.०७२.०१८ कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः २.०७२.०१९ तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता २.०७२.०१९ शत्रुघ्न भयसंत्रस्ता पुत्रं शरणमागता २.०७२.०२० तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् २.०७२.०२० अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति २.०७२.०२१ हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् २.०७२.०२१ यदि मां धार्मिको रामो नासूयेन्मातृघातकम् २.०७२.०२२ इमामपि हतां कुब्जां यदि जानाति राघवः २.०७२.०२२ त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् २.०७२.०२३ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः २.०७२.०२३ न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् २.०७२.०२४ सा पादमूले कैकेय्या मन्थरा निपपात ह २.०७२.०२४ निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च २.०७२.०२५ शत्रुघ्नविक्षेपविमूढसंज्ञां॑ समीक्ष्य कुब्जां भरतस्य माता २.०७२.०२५ शनैः समाश्वासयदार्तरूपां॑ क्रौञ्चीं विलग्नामिव वीक्षमाणाम् २.०७३.००१ ततः प्रभातसमये दिवसेऽथ चतुर्दशे २.०७३.००१ समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् २.०७३.००२ गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः २.०७३.००२ रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् २.०७३.००३ त्वमद्य भव नो राजा राजपुत्र महायशः २.०७३.००३ संगत्या नापराध्नोति राज्यमेतदनायकम् २.०७३.००४ आभिषेचनिकं सर्वमिदमादाय राघव २.०७३.००४ प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज २.०७३.००५ राज्यं गृहाण भरत पितृपैतामहं महत् २.०७३.००५ अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ २.०७३.००६ आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् २.०७३.००६ भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः २.०७३.००७ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः २.०७३.००७ नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः २.०७३.००८ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः २.०७३.००८ अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च २.०७३.००९ युज्यतां महती सेना चतुरङ्गमहाबला २.०७३.००९ आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् २.०७३.०१० आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् २.०७३.०१० पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति २.०७३.०११ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् २.०७३.०११ आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् २.०७३.०१२ न सकामा करिष्यामि स्वमिमां मातृगन्धिनीम् २.०७३.०१२ वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति २.०७३.०१३ क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च २.०७३.०१३ रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः २.०७३.०१४ एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् २.०७३.०१४ प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् २.०७३.०१५ एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् २.०७३.०१५ यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि २.०७३.०१६ अनुत्तमं तद्वचनं नृपात्मज॑ प्रभाषितं संश्रवणे निशम्य च २.०७३.०१६ प्रहर्षजास्तं प्रति बाष्पबिन्दवो॑ निपेतुरार्यानननेत्रसंभवाः २.०७३.०१७ ऊचुस्ते वचनमिदं निशम्य हृष्टाः॑ सामात्याः सपरिषदो वियातशोकाः २.०७३.०१७ पन्थानं नरवरभक्तिमाञ्जनश्च॑ व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः २.०७४.००१ अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः २.०७४.००१ स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा २.०७४.००२ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः २.०७४.००२ तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः २.०७४.००३ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा २.०७४.००३ समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे २.०७४.००४ स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् २.०७४.००४ अशोभत महावेगः सागरस्येव पर्वणि २.०७४.००५ ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः २.०७४.००५ करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे २.०७४.००६ लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च २.०७४.००६ जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् २.०७४.००७ अवृक्षेषु च देशेषु के चिद्वृक्षानरोपयन् २.०७४.००७ के चित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्व चित्क्व चित् २.०७४.००८ अपरे वीरणस्तम्बान् बलिनो बलवत्तराः २.०७४.००८ विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः २.०७४.००९ अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम् २.०७४.००९ निम्नभागांस्तथा के चित्समांश्चक्रुः समन्ततः २.०७४.०१० बबन्धुर्बन्धनीयांश्च क्षोद्यान् संचुक्षुदुस्तदा २.०७४.०१० बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा २.०७४.०११ अचिरेणैव कालेन परिवाहान् बहूदकान् २.०७४.०११ चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून् २.०७४.०११ उदपानान् बहुविधान् वेदिका परिमण्डितान् २.०७४.०१२ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः २.०७४.०१२ मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः २.०७४.०१३ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः २.०७४.०१३ बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः २.०७४.०१४ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः २.०७४.०१४ रमणीयेषु देशेषु बहुस्वादुफलेषु च २.०७४.०१५ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः २.०७४.०१५ भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् २.०७४.०१६ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः २.०७४.०१६ निवेशं स्थापयामासुर्भरतस्य महात्मनः २.०७४.०१७ बहुपांसुचयाश्चापि परिखापरिवारिताः २.०७४.०१७ तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः २.०७४.०१८ प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः २.०७४.०१८ पताका शोभिताः सर्वे सुनिर्मितमहापथाः २.०७४.०१९ विसर्पत्भिरिवाकाशे विटङ्काग्रविमानकैः २.०७४.०१९ समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः २.०७४.०२० जाह्नवीं तु समासाद्य विविधद्रुम काननाम् २.०७४.०२० शीतलामलपानीयां महामीनसमाकुलाम् २.०७४.०२१ सचन्द्रतारागणमण्डितं यथा॑ नभःक्षपायाममलं विराजते २.०७४.०२१ नरेन्द्रमार्गः स तथा व्यराजत॑ क्रमेण रम्यः शुभशिल्पिनिर्मितः २.०७५.००१ ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः २.०७५.००१ तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः २.०७५.००२ सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः २.०७५.००२ दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान् २.०७५.००३ स तूर्य घोषः सुमहान् दिवमापूरयन्निव २.०७५.००३ भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत् २.०७५.००४ ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च २.०७५.००४ नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् २.०७५.००५ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् २.०७५.००५ विसृज्य मयि दुःखानि राजा दशरथो गतः २.०७५.००६ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः २.०७५.००६ परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले २.०७५.००७ इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् २.०७५.००७ कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा २.०७५.००८ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् २.०७५.००८ सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः २.०७५.००९ शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् २.०७५.००९ सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत २.०७५.०१० स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् २.०७५.०१० अध्यास्त सर्ववेदज्ञो दूताननुशशास च २.०७५.०११ ब्राह्मणान् क्षत्रियान् योधानमात्यान् गणबल्लभान् २.०७५.०११ क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः २.०७५.०१२ ततो हलहलाशब्दो महान् समुदपद्यत २.०७५.०१२ रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् २.०७५.०१३ ततो भरतमायान्तं शतक्रतुमिवामराः २.०७५.०१३ प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा २.०७५.०१४ ह्रद इव तिमिनागसंवृतः॑ स्तिमितजलो मणिशङ्खशर्करः २.०७५.०१४ दशरथसुतशोभिता सभा॑ सदशरथेव बभौ यथा पुरा २.०७६.००१ तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम् २.०७६.००१ ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव २.०७६.००२ आसनानि यथान्यायमार्याणां विशतां तदा २.०७६.००२ अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी २.०७६.००३ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् २.०७६.००३ इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् २.०७६.००४ तात राजा दशरथः स्वर्गतो धर्ममाचरन् २.०७६.००४ धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव २.०७६.००५ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् २.०७६.००५ नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः २.०७६.००६ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् २.०७६.००६ तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय २.०७६.००७ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः २.०७६.००७ कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते २.०७६.००८ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः २.०७६.००८ जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया २.०७६.००९ स बाष्पकलया वाचा कलहंसस्वरो युवा २.०७६.००९ विललाप सभामध्ये जगर्हे च पुरोहितम् २.०७६.०१० चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः २.०७६.०१० धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् २.०७६.०११ कथं दशरथाज्जातो भवेद्राज्यापहारकः २.०७६.०११ राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि २.०७६.०१२ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः २.०७६.०१२ लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा २.०७६.०१३ अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि २.०७६.०१३ इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः २.०७६.०१४ यद्धि मात्रा कृतं पापं नाहं तदभिरोचये २.०७६.०१४ इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः २.०७६.०१५ राममेवानुगच्छामि स राजा द्विपदां वरः २.०७६.०१५ त्रयाणामपि लोकानां राघवो राज्यमर्हति २.०७६.०१६ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः २.०७६.०१६ हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः २.०७६.०१७ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् २.०७६.०१७ वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा २.०७६.०१८ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् २.०७६.०१८ समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् २.०७६.०१९ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः २.०७६.०१९ समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् २.०७६.०२० तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् २.०७६.०२० यात्रामाज्ञापय क्षिप्रं बलं चैव समानय २.०७६.०२१ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना २.०७६.०२१ प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत् २.०७६.०२२ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च २.०७६.०२२ श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने २.०७६.०२३ ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहेगृहे २.०७६.०२३ यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः २.०७६.०२४ ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः २.०७६.०२४ सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् २.०७६.०२५ सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ २.०७६.०२५ रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् २.०७६.०२६ भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः २.०७६.०२६ रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः २.०७६.०२७ स राघवः सत्यधृतिः प्रतापवान्॑ ब्रुवन् सुयुक्तं दृढसत्यविक्रमः २.०७६.०२७ गुरुं महारण्यगतं यशस्विनं॑ प्रसादयिष्यन् भरतोऽब्रवीत्तदा २.०७६.०२८ तूण समुत्थाय सुमन्त्र गच्छ॑ बलस्य योगाय बलप्रधानान् २.०७६.०२८ आनेतुमिच्छामि हि तं वनस्थं॑ प्रसाद्य रामं जगतो हिताय २.०७६.०२९ स सूतपुत्रो भरतेन सम्यग्॑ आज्ञापितः संपरिपूर्णकामः २.०७६.०२९ शशास सर्वान् प्रकृतिप्रधानान्॑ बलस्य मुख्यांश्च सुहृज्जनं च २.०७६.०३० ततः समुत्थाय कुले कुले ते॑ राजन्यवैश्या वृषलाश्च विप्राः २.०७६.०३० अयूयुजन्नुष्ट्ररथान् खरांश्च॑ नागान् हयांश्चैव कुलप्रसूतान् २.०७७.००१ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् २.०७७.००१ प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया २.०७७.००२ अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः २.०७७.००२ अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् २.०७७.००३ नवनागसहस्राणि कल्पितानि यथाविधि २.०७७.००३ अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम् २.०७७.००४ षष्ठी रथसहस्राणि धन्विनो विविधायुधाः २.०७७.००४ अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् २.०७७.००५ शतं सहस्राण्यश्वानां समारूढानि राघवम् २.०७७.००५ अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् २.०७७.००६ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी २.०७७.००६ रामानयनसंहृष्टा ययुर्यानेन भास्वता २.०७७.००७ प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् २.०७७.००७ तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः २.०७७.००८ मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् २.०७७.००८ कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् २.०७७.००९ दृष्ट एव हि नः शोकमपनेष्यति राघवः २.०७७.००९ तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः २.०७७.०१० इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः २.०७७.०१० परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा २.०७७.०११ ये च तत्रापरे सर्वे संमता ये च नैगमाः २.०७७.०११ रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा २.०७७.०१२ मणि काराश्च ये के चित्कुम्भकाराश्च शोभनाः २.०७७.०१२ सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः २.०७७.०१३ मायूरकाः क्राकचिका रोचका वेधकास्तथा २.०७७.०१३ दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः २.०७७.०१४ सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः २.०७७.०१४ स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा २.०७७.०१५ रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः २.०७७.०१५ शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा २.०७७.०१६ समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः २.०७७.०१६ गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः २.०७७.०१७ सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः २.०७७.०१७ सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः २.०७७.०१८ प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् २.०७७.०१८ व्यवतिष्ठत सा सेना भरतस्यानुयायिनी २.०७७.०१९ निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् २.०७७.०१९ भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः २.०७७.०२० निवेशयत मे सैन्यमभिप्रायेण सर्वशः २.०७७.०२० विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् २.०७७.०२१ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः २.०७७.०२१ और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम् २.०७७.०२२ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः २.०७७.०२२ न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक् २.०७७.०२३ निवेश्य गङ्गामनु तां महानदीं॑ चमूं विधानैः परिबर्ह शोभिनीम् २.०७७.०२३ उवास रामस्य तदा महात्मनो॑ विचिन्तयानो भरतो निवर्तनम् २.०७८.००१ ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् २.०७८.००१ निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितोऽब्रवीत् २.०७८.००२ महतीयमतः सेना सागराभा प्रदृश्यते २.०७८.००२ नास्यान्तमवगच्छामि मनसापि विचिन्तयन् २.०७८.००३ स एष हि महाकायः कोविदारध्वजो रथे २.०७८.००३ बन्धयिष्यति वा दाशानथ वास्मान् वधिष्यति २.०७८.००४ अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् २.०७८.००४ भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति २.०७८.००५ भर्ता चैव सखा चैव रामो दाशरथिर्मम २.०७८.००५ तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत २.०७८.००६ तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम् २.०७८.००६ बलयुक्ता नदीरक्षा मांसमूलफलाशनाः २.०७८.००७ नावां शतानां पञ्चानां कैवर्तानां शतं शतम् २.०७८.००७ संनद्धानां तथा यूनां तिष्ठन्त्वत्यभ्यचोदयत् २.०७८.००८ यदा तुष्टस्तु भरतो रामस्येह भविष्यति २.०७८.००८ सेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति २.०७८.००९ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च २.०७८.००९ अभिचक्राम भरतं निषादाधिपतिर्गुहः २.०७८.०१० तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् २.०७८.०१० भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् २.०७८.०११ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः २.०७८.०११ कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा २.०७८.०१२ तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः २.०७८.०१२ असंशयं विजानीते यत्र तौ रामलक्ष्मणौ २.०७८.०१३ एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् २.०७८.०१३ उवाच वचनं शीघ्रं गुहः पश्यतु मामिति २.०७८.०१४ लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः २.०७८.०१४ आगम्य भरतं प्रह्वो गुहो वचनमब्रवीइत् २.०७८.०१५ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् २.०७८.०१५ निवेदयामस्ते सर्वे स्वके दाशकुले वस २.०७८.०१६ अस्ति मूलं फलं चैव निषादैः समुपाहृतम् २.०७८.०१६ आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् २.०७८.०१७ आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् २.०७८.०१७ अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि २.०७९.००१ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् २.०७९.००१ प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् २.०७९.००२ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे २.०७९.००२ यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि २.०७९.००३ इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् २.०७९.००३ अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः २.०७९.००४ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह २.०७९.००४ गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः २.०७९.००५ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः २.०७९.००५ अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः २.०७९.००६ दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः २.०७९.००६ अहं चानुगमिष्यामि राजपुत्र महायशः २.०७९.००७ कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः २.०७९.००७ इयं ते महती सेना शङ्कां जनयतीव मे २.०७९.००८ तमेवमभिभाषन्तमाकाश इव निर्मलः २.०७९.००८ भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् २.०७९.००९ मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि २.०७९.००९ राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम २.०७९.०१० तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् २.०७९.०१० बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते २.०७९.०११ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् २.०७९.०११ पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः २.०७९.०१२ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले २.०७९.०१२ अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि २.०७९.०१३ शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति २.०७९.०१३ यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि २.०७९.०१४ एवं संभाषमाणस्य गुहस्य भरतं तदा २.०७९.०१४ बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत २.०७९.०१५ संनिवेश्य स तां सेनां गुहेन परितोषितः २.०७९.०१५ शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत् २.०७९.०१६ रामचिन्तामयः शोको भरतस्य महात्मनः २.०७९.०१६ उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः २.०७९.०१७ अन्तर्दाहेन दहनः संतापयति राघवम् २.०७९.०१७ वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम् २.०७९.०१८ प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः २.०७९.०१८ यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम् २.०७९.०१९ ध्याननिर्दरशैलेन विनिःश्वसितधातुना २.०७९.०१९ दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा २.०७९.०२० प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना २.०७९.०२० आक्रान्तो दुःखशैलेन महता कैकयीसुतः २.०७९.०२१ गुहेन सार्धं भरतः समागतो॑ महानुभावः सजनः समाहितः २.०७९.०२१ सुदुर्मनास्तं भरतं तदा पुनर्॑ गुहः समाश्वासयदग्रजं प्रति २.०८०.००१ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः २.०८०.००१ भरतायाप्रमेयाय गुहो गहनगोचरः २.०८०.००२ तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम् २.०८०.००२ भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् २.०८०.००३ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता २.०८०.००३ प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन २.०८०.००४ उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितः २.०८०.००४ धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् २.०८०.००५ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन २.०८०.००५ मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः २.०८०.००६ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः २.०८०.००६ धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् २.०८०.००७ सोऽहं प्रियसखं रामं शयानं सह सीतया २.०८०.००७ रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह २.०८०.००८ न हि मेऽविदितं किं चिद्वनेऽस्मिंश्चरतः सदा २.०८०.००८ चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि २.०८०.००९ एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना २.०८०.००९ अनुनीता वयं सर्वे धर्ममेवानुपश्यता २.०८०.०१० कथं दाशरथौ भूमौ शयाने सह सीतया २.०८०.०१० शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा २.०८०.०११ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि २.०८०.०११ तं पश्य गुह संविष्टं तृणेषु सह सीतया २.०८०.०१२ महता तपसा लब्धो विविधैश्च परिश्रमैः २.०८०.०१२ एको दशरथस्यैष पुत्रः सदृशलक्षणः २.०८०.०१३ अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति २.०८०.०१३ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति २.०८०.०१४ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः २.०८०.०१४ निर्घोषोपरतं नूनमद्य राजनिवेशनम् २.०८०.०१५ कौसल्या चैव राजा च तथैव जननी मम २.०८०.०१५ नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम् २.०८०.०१६ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया २.०८०.०१६ दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति २.०८०.०१७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् २.०८०.०१७ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति २.०८०.०१८ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते २.०८०.०१८ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् २.०८०.०१९ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् २.०८०.०१९ हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् २.०८०.०२० गजाश्वरथसंबाधां तूर्यनादविनादिताम् २.०८०.०२० सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् २.०८०.०२१ आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् २.०८०.०२१ सुखिता विचरिष्यन्ति राजधानीं पितुर्मम २.०८०.०२२ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् २.०८०.०२२ निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि २.०८०.०२३ परिदेवयमानस्य तस्यैवं सुमहात्मनः २.०८०.०२३ तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत २.०८०.०२४ प्रभाते विमले सूर्ये कारयित्वा जटा उभौ २.०८०.०२४ अस्मिन् भागीरथी तीरे सुखं संतारितौ मया २.०८०.०२५ जटाधरौ तौ द्रुमचीरवाससौ॑ महाबलौ कुञ्जरयूथपोपमौ २.०८०.०२५ वरेषुचापासिधरौ परंतपौ॑ व्यवेक्षमाणौ सह सीतया गतौ २.०८१.००१ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् २.०८१.००१ ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् २.०८१.००२ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः २.०८१.००२ पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः २.०८१.००३ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः २.०८१.००३ पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः २.०८१.००४ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः २.०८१.००४ परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः २.०८१.००५ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः २.०८१.००५ उपवास कृशा दीना भर्तृव्यसनकर्शिताः २.०८१.००६ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् २.०८१.००६ कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे २.०८१.००७ वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी २.०८१.००७ परिपप्रच्छ भरतं रुदन्ती शोकलालसा २.०८१.००८ पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते २.०८१.००८ अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् २.०८१.००९ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते २.०८१.००९ वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः २.०८१.०१० कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किं चिदप्रियम् २.०८१.०१० पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते २.०८१.०११ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः २.०८१.०११ कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् २.०८१.०१२ भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः २.०८१.०१२ अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे २.०८१.०१३ सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः २.०८१.०१३ यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ २.०८१.०१४ अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च २.०८१.०१४ रामायाभ्यवहारार्थं बहुचोपहृतं मया २.०८१.०१५ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः २.०८१.०१५ न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् २.०८१.०१६ न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा २.०८१.०१६ इति तेन वयं राजन्ननुनीता महात्मना २.०८१.०१७ लक्ष्मणेन समानीतं पीत्वा वारि महायशाः २.०८१.०१७ औपवास्यं तदाकार्षीद्राघवः सह सीतया २.०८१.०१८ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा २.०८१.०१८ वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः २.०८१.०१९ सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् २.०८१.०१९ स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् २.०८१.०२० तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया २.०८१.०२० प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः २.०८१.०२१ एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् २.०८१.०२१ यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ २.०८१.०२२ नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्॑ शरैः सुपूर्णाविषुधी परंतपः २.०८१.०२२ महद्धनुः सज्यमुपोह्य लक्ष्मणो॑ निशामतिष्ठत्परितोऽस्य केवलम् २.०८१.०२३ ततस्त्वहं चोत्तमबाणचापधृक्॑ स्थितोऽभवं तत्र स यत्र लक्ष्मणः २.०८१.०२३ अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्॑ महेन्द्रकल्पं परिपालयंस्तदा २.०८२.००१ तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः २.०८२.००१ इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् २.०८२.००२ अब्रवीज्जननीः सर्वा इह तेन महात्मना २.०८२.००२ शर्वरी शयिता भूमाविदमस्य विमर्दितम् २.०८२.००३ महाभागकुलीनेन महाभागेन धीमता २.०८२.००३ जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति २.०८२.००४ अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये २.०८२.००४ शयित्वा पुरुषव्याघ्रः कथं शेते महीतले २.०८२.००५ प्रासादाग्र विमानेषु वलभीषु च सर्वदा २.०८२.००५ हैमराजतभौमेषु वरास्तरणशालिषु २.०८२.००६ पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु २.०८२.००६ पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च २.०८२.००७ गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः २.०८२.००७ मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः २.०८२.००८ बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः २.०८२.००८ गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः २.०८२.००९ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा २.०८२.००९ मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः २.०८२.०१० न नूनं दैवतं किं चित्कालेन बलवत्तरम् २.०८२.०१० यत्र दाशरथी रामो भूमावेवं शयीत सः २.०८२.०११ विदेहराजस्य सुता सीता च प्रियदर्शना २.०८२.०११ दयिता शयिता भूमौ स्नुषा दशरथस्य च २.०८२.०१२ इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् २.०८२.०१२ स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् २.०८२.०१३ मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदा २.०८२.०१३ तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः २.०८२.०१४ उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा २.०८२.०१४ तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः २.०८२.०१५ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी २.०८२.०१५ सुकुमारी सती दुःखं न विजानाति मैथिली २.०८२.०१६ सार्वभौम कुले जातः सर्वलोकसुखावहः २.०८२.०१६ सर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम् २.०८२.०१७ कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः २.०८२.०१७ सुखभागी च दुःखार्हः शयितो भुवि राघवः २.०८२.०१८ सिद्धार्था खलु वैदेही पतिं यानुगता वनम् २.०८२.०१८ वयं संशयिताः सर्वे हीनास्तेन महात्मना २.०८२.०१९ अकर्णधारा पृथिवी शून्येव प्रतिभाति मा २.०८२.०१९ गते दशरथे स्वर्गे रामे चारण्यमाश्रिते २.०८२.०२० न च प्रार्थयते कश्चिन्मनसापि वसुंधराम् २.०८२.०२० वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् २.०८२.०२१ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् २.०८२.०२१ अपावृतपुरद्वारां राजधानीमरक्षिताम् २.०८२.०२२ अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् २.०८२.०२२ शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतानिव २.०८२.०२३ अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा २.०८२.०२३ फलमूलाशनो नित्यं जटाचीराणि धारयन् २.०८२.०२४ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने २.०८२.०२४ तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति २.०८२.०२५ वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति २.०८२.०२५ लक्ष्मणेन सह त्वार्यो अयोध्यां पालयिष्यति २.०८२.०२६ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः २.०८२.०२६ अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् २.०८२.०२७ प्रसाद्यमानः शिरसा मया स्वयं॑ बहुप्रकारं यदि न प्रपत्स्यते २.०८२.०२७ ततोऽनुवत्स्यामि चिराय राघवं॑ वने वसन्नार्हति मामुपेक्षितुम् २.०८३.००१ व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः २.०८३.००१ भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् २.०८३.००२ शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् २.०८३.००२ शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् २.०८३.००३ जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् २.०८३.००३ इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः २.०८३.००४ इति संवदतोरेवमन्योन्यं नरसिंहयोः २.०८३.००४ आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् २.०८३.००५ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् २.०८३.००५ कच्चिच्च सह सैन्यस्य तव सर्वमनामयम् २.०८३.००६ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् २.०८३.००६ रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् २.०८३.००७ सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् २.०८३.००७ गङ्गां तु नौभिर्बह्वीभिर्दाशाः संतारयन्तु नः २.०८३.००८ ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् २.०८३.००८ प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् २.०८३.००९ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा २.०८३.००९ नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् २.०८३.०१० ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् २.०८३.०१० पञ्च नावां शतान्येव समानिन्युः समन्ततः २.०८३.०११ अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः २.०८३.०११ शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः २.०८३.०१२ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् २.०८३.०१२ सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् २.०८३.०१३ तामारुरोह भरतः शत्रुघ्नश्च महाबलः २.०८३.०१३ कौसल्या च सुमित्रा च याश्चान्या राजयोषितः २.०८३.०१४ पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश्च ये २.०८३.०१४ अनन्तरं राजदारास्तथैव शकटापणाः २.०८३.०१५ आवासमादीपयतां तीर्थं चाप्यवगाहताम् २.०८३.०१५ भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् २.०८३.०१६ पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः २.०८३.०१६ वहन्त्यो जनमारूढं तदा संपेतुराशुगाः २.०८३.०१७ नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम् २.०८३.०१७ कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम् २.०८३.०१८ ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् २.०८३.०१८ निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः २.०८३.०१९ सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः २.०८३.०१९ तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः २.०८३.०२० नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे २.०८३.०२० अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः २.०८३.०२१ सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् २.०८३.०२१ मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् २.०८३.०२२ आश्वासयित्वा च चमूं महात्मा॑ निवेशयित्वा च यथोपजोषम् २.०८३.०२२ द्रष्टुं भरद्वाजमृषिप्रवर्यम्॑ ऋत्विग्वृतः सन् भरतः प्रतस्थे २.०८४.००१ भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः २.०८४.००१ बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः २.०८४.००२ पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः २.०८४.००२ वसानो वाससी क्षौमे पुरोधाय पुरोहितम् २.०८४.००३ ततः संदर्शने तस्य भरद्वाजस्य राघवः २.०८४.००३ मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् २.०८४.००४ वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः २.०८४.००४ संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् २.०८४.००५ समागम्य वसिष्ठेन भरतेनाभिवादितः २.०८४.००५ अबुध्यत महातेजाः सुतं दशरथस्य तम् २.०८४.००६ ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च २.०८४.००६ आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले २.०८४.००७ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु २.०८४.००७ जानन् दशरथं वृत्तं न राजानमुदाहरत् २.०८४.००८ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् २.०८४.००८ शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु २.०८४.००९ तथेति च प्रतिज्ञाय भरद्वाजो महातपाः २.०८४.००९ भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् २.०८४.०१० किमिहागमने कार्यं तव राज्यं प्रशासतः २.०८४.०१० एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः २.०८४.०११ सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् २.०८४.०११ भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् २.०८४.०१२ नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः २.०८४.०१२ वनवासी भवेतीह समाः किल चतुर्दश २.०८४.०१३ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि २.०८४.०१३ अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च २.०८४.०१४ एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह २.०८४.०१४ पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया २.०८४.०१५ हतोऽस्मि यदि मामेवं भगवानपि मन्यते २.०८४.०१५ मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि २.०८४.०१६ अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे २.०८४.०१६ नाहमेतेन तुष्टश्च न तद्वचनमाददे २.०८४.०१७ अहं तु तं नरव्याघ्रमुपयातः प्रसादकः २.०८४.०१७ प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् २.०८४.०१८ त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि २.०८४.०१८ शंस मे भगवन् रामः क्व संप्रति महीपतिः २.०८४.०१९ उवाच तं भरद्वाजः प्रसादाद्भरतं वचः २.०८४.०१९ त्वय्येतत्पुरुषव्याघ्रं युक्तं राघववंशजे २.०८४.०१९ गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता २.०८४.०२० जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति २.०८४.०२० अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् २.०८४.०२१ असौ वसति ते भ्राता चित्रकूटे महागिरौ २.०८४.०२१ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः २.०८४.०२१ एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद २.०८४.०२२ ततस्तथेत्येवमुदारदर्शनः॑ प्रतीतरूपो भरतोऽब्रवीद्वचः २.०८४.०२२ चकार बुद्धिं च तदा महाश्रमे॑ निशानिवासाय नराधिपात्मजः २.०८५.००१ कृतबुद्धिं निवासाय तथैव स मुनिस्तदा २.०८५.००१ भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् २.०८५.००२ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् २.०८५.००२ पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते २.०८५.००३ अथोवाच भरद्वाजो भरतं प्रहसन्निव २.०८५.००३ जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केन चित् २.०८५.००४ सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् २.०८५.००४ मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ २.०८५.००५ किमर्थं चापि निक्षिप्य दूरे बलमिहागतः २.०८५.००५ कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ २.०८५.००६ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् २.०८५.००६ ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् २.०८५.००७ वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः २.०८५.००७ प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् २.०८५.००८ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा २.०८५.००८ न हिंस्युरिति तेनाहमेक एवागतस्ततः २.०८५.००९ आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा २.०८५.००९ तथा तु चक्रे भरतः सेनायाः समुपागमम् २.०८५.०१० अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च २.०८५.०१० आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् २.०८५.०११ आह्वये विश्वकर्माणमहं त्वष्टारमेव च २.०८५.०११ आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् २.०८५.०१२ प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च २.०८५.०१२ पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः २.०८५.०१३ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् २.०८५.०१३ अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् २.०८५.०१४ आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् २.०८५.०१४ तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः २.०८५.०१५ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् २.०८५.०१५ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः २.०८५.०१५ सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः २.०८५.०१६ वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत् २.०८५.०१६ दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु २.०८५.०१७ इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् २.०८५.०१७ भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु २.०८५.०१८ विचित्राणि च माल्यानि पादपप्रच्युतानि च २.०८५.०१८ सुरादीनि च पेयानि मांसानि विविधानि च २.०८५.०१९ एवं समाधिना युक्तस्तेजसाप्रतिमेन च २.०८५.०१९ शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः २.०८५.०२० मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः २.०८५.०२० आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् २.०८५.०२१ मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः २.०८५.०२१ उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः २.०८५.०२२ ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः २.०८५.०२२ देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे २.०८५.०२३ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः २.०८५.०२३ प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् २.०८५.०२४ स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च २.०८५.०२४ विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः २.०८५.०२५ तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् २.०८५.०२५ ददर्श भारतं सैन्यं विधानं विश्वकर्मणः २.०८५.०२६ बभूव हि समा भूमिः समन्तात्पञ्चयोजनम् २.०८५.०२६ शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः २.०८५.०२७ तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः २.०८५.०२७ आमलक्यो बभूवुश्च चूताश्च फलभूषणाः २.०८५.०२८ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् २.०८५.०२८ आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता २.०८५.०२९ चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् २.०८५.०२९ हर्म्यप्रासादसंघातास्तोरणानि शुभानि च २.०८५.०३० सितमेघनिभं चापि राजवेश्म सुतोरणम् २.०८५.०३० शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् २.०८५.०३१ चतुरस्रमसंबाधं शयनासनयानवत् २.०८५.०३१ दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् २.०८५.०३२ उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् २.०८५.०३२ कॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् २.०८५.०३३ प्रविवेश महाबाहुरनुज्ञातो महर्षिणा २.०८५.०३३ वेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः २.०८५.०३४ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः २.०८५.०३४ बभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् २.०८५.०३५ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च २.०८५.०३५ भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् २.०८५.०३६ आसनं पूजयामास रामायाभिप्रणम्य च २.०८५.०३६ वालव्यजनमादाय न्यषीदत्सचिवासने २.०८५.०३७ आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः २.०८५.०३७ ततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः २.०८५.०३८ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः २.०८५.०३८ उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् २.०८५.०३९ तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः २.०८५.०३९ रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः २.०८५.०४० तेनैव च मुहूर्तेन दिव्याभरणभूषिताः २.०८५.०४० आगुर्विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः २.०८५.०४१ सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः २.०८५.०४१ आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः २.०८५.०४२ याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते २.०८५.०४२ आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः २.०८५.०४३ नारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः २.०८५.०४३ एते गन्धर्वराजानो भरतस्याग्रतो जगुः २.०८५.०४४ अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना २.०८५.०४४ उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् २.०८५.०४५ यानि माल्यानि देवेषु यानि चैत्ररथे वने २.०८५.०४५ प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् २.०८५.०४६ बिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः २.०८५.०४६ अश्वत्था नर्तकाश्चासन् भरद्वाजस्य तेजसा २.०८५.०४७ ततः सरलतालाश्च तिलका नक्तमालकाः २.०८५.०४७ प्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः २.०८५.०४८ शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः २.०८५.०४८ प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् २.०८५.०४९ सुरां सुरापाः पिबत पायसं च बुभुक्शिताः २.०८५.०४९ मांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ २.०८५.०५० उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु २.०८५.०५० अप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च २.०८५.०५१ संवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः २.०८५.०५१ परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः २.०८५.०५२ हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् २.०८५.०५२ इक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान् २.०८५.०५२ इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः २.०८५.०५३ नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः २.०८५.०५३ मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ २.०८५.०५४ तर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः २.०८५.०५४ अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् २.०८५.०५५ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् २.०८५.०५५ कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् २.०८५.०५६ इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः २.०८५.०५६ अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् २.०८५.०५७ संप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः २.०८५.०५७ भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् २.०८५.०५८ ततो भुक्तवतां तेषां तदन्नममृतोपमम् २.०८५.०५८ दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः २.०८५.०५९ प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः २.०८५.०५९ बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः २.०८५.०६० कुञ्जराश्च खरोष्ट्रश्च गोऽश्वाश्च मृगपक्षिणः २.०८५.०६० बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् २.०८५.०६१ नाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा २.०८५.०६१ रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत २.०८५.०६२ आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः २.०८५.०६२ फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः २.०८५.०६३ पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः २.०८५.०६३ ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः २.०८५.०६४ बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः २.०८५.०६४ ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः २.०८५.०६५ वाप्यो मैरेय पूर्णाश्च मृष्टमांसचयैर्वृताः २.०८५.०६५ प्रतप्त पिठरैश्चापि मार्गमायूरकौक्कुटैः २.०८५.०६६ पात्रीणां च सहस्राणि शातकुम्भमयानि च २.०८५.०६६ स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः २.०८५.०६६ यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः २.०८५.०६७ ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे २.०८५.०६७ बभूवुः पायसस्यान्ते शर्करायाश्च संचयाः २.०८५.०६८ कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च २.०८५.०६८ ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः २.०८५.०६९ शुक्लानंशुमतश्चापि दन्तधावनसंचयान् २.०८५.०६९ शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः २.०८५.०७० दर्पणान् परिमृष्टांश्च वाससां चापि संचयान् २.०८५.०७० पादुकोपानहां चैव युग्मान् यत्र सहस्रशः २.०८५.०७१ आञ्जनीः कङ्कतान् कूर्चांश्छत्राणि च धनूंषि च २.०८५.०७१ मर्मत्राणानि चित्राणि शयनान्यासनानि च २.०८५.०७२ प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् २.०८५.०७२ अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पल पुष्करान् २.०८५.०७३ नीलवैदूर्यवर्णांश्च मृदून् यवससंचयान् २.०८५.०७३ निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः २.०८५.०७४ व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् २.०८५.०७४ दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा २.०८५.०७५ इत्येवं रममाणानां देवानामिव नन्दने २.०८५.०७५ भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत २.०८५.०७६ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् २.०८५.०७६ भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः २.०८५.०७७ तथैव मत्ता मदिरोत्कटा नरास्॑ तथैव दिव्यागुरुचन्दनोक्षिताः २.०८५.०७७ तथैव दिव्या विविधाः स्रगुत्तमाः॑ पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः २.०८६.००१ ततस्तां रजनीमुष्य भरतः सपरिच्छदः २.०८६.००१ कृतातिथ्यो भरद्वाजं कामादभिजगाम ह २.०८६.००२ तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् २.०८६.००२ हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत २.०८६.००३ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता २.०८६.००३ समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ २.०८६.००४ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च २.०८६.००४ आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं २.०८६.००५ सुखोषितोऽस्मि भगवन् समग्रबलवाहनः २.०८६.००५ तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया २.०८६.००६ अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः २.०८६.००६ अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः २.०८६.००७ आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम २.०८६.००७ समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा २.०८६.००८ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः २.०८६.००८ आचक्ष्व कतमो मार्गः कियानिति च शंस मे २.०८६.००९ इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं २.०८६.००९ प्रत्युवाच महातेजा भरद्वाजो महातपाः २.०८६.०१० भरतार्धतृतीयेषु योजनेष्वजने वने २.०८६.०१० चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः २.०८६.०११ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी २.०८६.०११ पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना २.०८६.०१२ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः २.०८६.०१२ ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् २.०८६.०१३ दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च २.०८६.०१३ गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते २.०८६.०१३ वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् २.०८६.०१४ प्रयाणमिति च श्रुत्वा राजराजस्य योषितः २.०८६.०१४ हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् २.०८६.०१५ वेपमाना कृशा दीना सह देव्या सुमन्त्रिया २.०८६.०१५ कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः २.०८६.०१६ असमृद्धेन कामेन सर्वलोकस्य गर्हिता २.०८६.०१६ कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा २.०८६.०१७ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् २.०८६.०१७ अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा २.०८६.०१८ ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः २.०८६.०१८ विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव २.०८६.०१९ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः २.०८६.०१९ उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः २.०८६.०२० यामिमां भगवन् दीनां शोकानशनकर्शिताम् २.०८६.०२० पितुर्हि महिषीं देवीं देवतामिव पश्यसि २.०८६.०२१ एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् २.०८६.०२१ कौसल्या सुषुवे रामं धातारमदितिर्यथा २.०८६.०२२ अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः २.०८६.०२२ कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे २.०८६.०२३ एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ २.०८६.०२३ उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ २.०८६.०२४ यस्याः कृते नरयाघ्रौ जीवनाशमितो गतौ २.०८६.०२४ राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः २.०८६.०२५ ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् २.०८६.०२५ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् २.०८६.०२५ यतोमूलं हि पश्यामि व्यसनं महदात्मनः २.०८६.०२६ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा २.०८६.०२६ स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् २.०८६.०२७ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा २.०८६.०२७ प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् २.०८६.०२८ न दोषेणावगन्तव्या कैकेयी भरत त्वया २.०८६.०२८ रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति २.०८६.०२९ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् २.०८६.०२९ आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् २.०८६.०३० ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान् २.०८६.०३० अध्यारोहत्प्रयाणार्थी बहून् बहुविधो जनः २.०८६.०३१ गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः २.०८६.०३१ जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे २.०८६.०३२ विविधान्यपि यानानि महानि च लघूनि च २.०८६.०३२ प्रययुः सुमहार्हाणि पादैरेव पदातयः २.०८६.०३३ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः २.०८६.०३३ रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा २.०८६.०३४ स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् २.०८६.०३४ आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः २.०८६.०३५ सा प्रयाता महासेना गजवाजिरथाकुला २.०८६.०३५ दक्षिणां दिशमावृत्य महामेघ इवोत्थितः २.०८६.०३५ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः २.०८६.०३६ सा संप्रहृष्टद्विपवाजियोधा॑ वित्रासयन्ती मृगपक्षिसंघान् २.०८६.०३६ महद्वनं तत्प्रविगाहमाना॑ रराज सेना भरतस्य तत्र २.०८७.००१ तया महत्या यायिन्या ध्वजिन्या वनवासिनः २.०८७.००१ अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः २.०८७.००२ ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः २.०८७.००२ दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च २.०८७.००३ स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः २.०८७.००३ वृतो महत्या नादिन्या सेनया चतुरङ्गया २.०८७.००४ सागरौघनिभा सेना भरतस्य महात्मनः २.०८७.००४ महीं संछादयामास प्रावृषि द्यामिवाम्बुदः २.०८७.००५ तुरंगौघैरवतता वारणैश्च महाजवैः २.०८७.००५ अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः २.०८७.००६ स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः २.०८७.००६ उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् २.०८७.००७ यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया २.०८७.००७ व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् २.०८७.००८ अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी २.०८७.००८ एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् २.०८७.००९ गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति २.०८७.००९ वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः २.०८७.०१० मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु २.०८७.०१० नीला इवातपापाये तोयं तोयधरा घनाः २.०८७.०११ किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् २.०८७.०११ हयैः समन्तादाकीर्णं मकरैरिव सागरम् २.०८७.०१२ एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः २.०८७.०१२ वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे २.०८७.०१३ कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी २.०८७.०१३ मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः २.०८७.०१४ निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् २.०८७.०१४ अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा २.०८७.०१५ खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति २.०८७.०१५ तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् २.०८७.०१६ स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् २.०८७.०१६ एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने २.०८७.०१७ एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् २.०८७.०१७ एतमाविशतः शैलमधिवासं पतत्रिणाम् २.०८७.०१८ अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा २.०८७.०१८ तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा २.०८७.०१९ मृगा मृगीभिः सहिता बहवः पृषता वने २.०८७.०१९ मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः २.०८७.०२० साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् २.०८७.०२० यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ २.०८७.०२१ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः २.०८७.०२१ विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः २.०८७.०२२ ते समालोक्य धूमाग्रमूचुर्भरतमागताः २.०८७.०२२ नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ २.०८७.०२३ अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ २.०८७.०२३ अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः २.०८७.०२४ तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् २.०८७.०२४ सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः २.०८७.०२५ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः २.०८७.०२५ अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च २.०८७.०२६ एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः २.०८७.०२६ भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् २.०८७.०२७ व्यवस्थिता या भरतेन सा चमूर्॑ निरीक्षमाणापि च धूममग्रतः २.०८७.०२७ बभूव हृष्टा नचिरेण जानती॑ प्रियस्य रामस्य समागमं तदा २.०८८.००१ दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः २.०८८.००१ विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् २.०८८.००२ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् २.०८८.००२ भार्याममरसंकाशः शचीमिव पुरंदरः २.०८८.००३ न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः २.०८८.००३ मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् २.०८८.००४ पश्येममचलं भद्रे नानाद्विजगणायुतम् २.०८८.००४ शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् २.०८८.००५ के चिद्रजतसंकाशाः के चित्क्षतजसंनिभाः २.०८८.००५ पीतमाञ्जिष्ठवर्णाश्च के चिन्मणिवरप्रभाः २.०८८.००६ पुष्यार्ककेतुकाभाश्च के चिज्ज्योती रसप्रभाः २.०८८.००६ विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः २.०८८.००७ नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः २.०८८.००७ अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः २.०८८.००८ आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः २.०८८.००८ अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः २.०८८.००९ काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा २.०८८.००९ बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः २.०८८.०१० पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः २.०८८.०१० एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः २.०८८.०११ शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान् २.०८८.०११ किन्नरान् द्वंद्वशो भद्रे रममाणान्मनस्विनः २.०८८.०१२ शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च २.०८८.०१२ पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान् २.०८८.०१३ जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्व चित्क्व चित् २.०८८.०१३ स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः २.०८८.०१४ गुहासमीरणो गन्धान्नानापुष्पभवान् वहन् २.०८८.०१४ घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् २.०८८.०१५ यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते २.०८८.०१५ लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति २.०८८.०१६ बहुपुष्पफले रम्ये नानाद्विजगणायुते २.०८८.०१६ विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि २.०८८.०१७ अनेन वनवासेन मया प्राप्तं फलद्वयम् २.०८८.०१७ पितुश्चानृणता धर्मे भरतस्य प्रियं तथा २.०८८.०१८ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह २.०८८.०१८ पश्यन्ती विविधान् भावान्मनोवाक्कायसंयतान् २.०८८.०१९ इदमेवामृतं प्राहू राज्ञां राजर्षयः परे २.०८८.०१९ वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः २.०८८.०२० शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः २.०८८.०२० बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः २.०८८.०२१ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव २.०८८.०२१ ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः २.०८८.०२२ के चित्क्षयनिभा देशाः के चिदुद्यानसंनिभाः २.०८८.०२२ के चिदेकशिला भान्ति पर्वतस्यास्य भामिनि २.०८८.०२३ भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः २.०८८.०२३ चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः २.०८८.०२४ कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् २.०८८.०२४ कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् २.०८८.०२५ मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः २.०८८.०२५ कामिभिर्वनिते पश्य फलानि विविधानि च २.०८८.०२६ वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् २.०८८.०२६ पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः २.०८८.०२७ इमं तु कालं वनिते विजह्रिवांस्॑ त्वया च सीते सह लक्ष्मणेन च २.०८८.०२७ रतिं प्रपत्स्ये कुलधर्मवर्धिनीं॑ सतां पथि स्वैर्नियमैः परैः स्थितः २.०८९.००१ अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः २.०८९.००१ अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् २.०८९.००२ अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् २.०८९.००२ विदेहराजस्य सुतां रामो राजीवलोचनः २.०८९.००३ विचित्रपुलिनां रम्यां हंससारससेविताम् २.०८९.००३ कुसुमैरुपसंपन्नां पश्य मन्दाकिनीं नदीम् २.०८९.००४ नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः २.०८९.००४ राजन्तीं राजराजस्य नलिनीमिव सर्वतः २.०८९.००५ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् २.०८९.००५ तीर्थानि रमणीयानि रतिं संजनयन्ति मे २.०८९.००६ जटाजिनधराः काले वल्कलोत्तरवाससः २.०८९.००६ ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये २.०८९.००७ आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः २.०८९.००७ एतेऽपरे विशालाक्षि मुनयः संशितव्रताः २.०८९.००८ मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः २.०८९.००८ पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् २.०८९.००९ कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम् २.०८९.००९ कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् २.०८९.०१० निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान् २.०८९.०१० पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् २.०८९.०११ तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः २.०८९.०११ अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः २.०८९.०१२ दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने २.०८९.०१२ अधिकं पुरवासाच्च मन्ये च तव दर्शनात् २.०८९.०१३ विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः २.०८९.०१३ नित्यविक्षोभित जलां विहाहस्व मया सह २.०८९.०१४ सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम् २.०८९.०१४ कमलान्यवमज्जन्ती पुष्कराणि च भामिनि २.०८९.०१५ त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् २.०८९.०१५ मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् २.०८९.०१६ लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः २.०८९.०१६ त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम २.०८९.०१७ उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः २.०८९.०१७ नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह २.०८९.०१८ इमां हि रम्यां गजयूथलोलितां॑ निपीततोयां गजसिंहवानरैः २.०८९.०१८ सुपुष्पितैः पुष्पधरैरलंकृतां॑ न सोऽस्ति यः स्यान्न गतक्रमः सुखी २.०८९.०१९ इतीव रामो बहुसंगतं वचः॑ प्रिया सहायः सरितं प्रति ब्रुवन् २.०८९.०१९ चचार रम्यं नयनाञ्जनप्रभं॑ स चित्रकूटं रघुवंशवर्धनः २.०९०.००१ तथा तत्रासतस्तस्य भरतस्योपयायिनः २.०९०.००१ सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ २.०९०.००२ एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः २.०९०.००२ अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः २.०९०.००३ स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः २.०९०.००३ तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत २.०९०.००४ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् २.०९०.००४ उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं २.०९०.००५ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया २.०९०.००५ भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः २.०९०.००६ राजा वा राजमात्रो वा मृगयामटते वने २.०९०.००६ अन्यद्वा श्वापदं किं चित्सौमित्रे ज्ञातुमर्हसि २.०९०.००६ सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि २.०९०.००७ स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् २.०९०.००७ प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत २.०९०.००८ उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् २.०९०.००८ रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः २.०९०.००९ तामश्वगजसंपूर्णां रथध्वजविभूषिताम् २.०९०.००९ शशंस सेनां रामाय वचनं चेदमब्रवीत् २.०९०.०१० अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् २.०९०.०१० सज्यं कुरुष्व चापं च शरांश्च कवचं तथा २.०९०.०११ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह २.०९०.०११ अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् २.०९०.०१२ एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् २.०९०.०१२ दिधक्षन्निव तां सेनां रुषितः पावको यथा २.०९०.०१३ संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् २.०९०.०१३ आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः २.०९०.०१४ एष वै सुमहाञ्श्रीमान् विटपी संप्रकाशते २.०९०.०१४ विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे २.०९०.०१५ भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् २.०९०.०१५ एते भ्राजन्ति संहृष्टा जगानारुह्य सादिनः २.०९०.०१६ गृहीतधनुषौ चावां गिरिं वीर श्रयावहे २.०९०.०१६ अपि नौ वशमागच्छेत्कोविदारध्वजो रणे २.०९०.०१७ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् २.०९०.०१७ त्वया राघव संप्राप्तं सीतया च मया तथा २.०९०.०१८ यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतीम् २.०९०.०१८ संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे २.०९०.०१९ भरतस्य वधे दोषं नाहं पश्यामि राघव २.०९०.०१९ पूर्वापकरिणां त्यागे न ह्यधर्मो विधीयते २.०९०.०१९ एतस्मिन्न्निहते कृत्स्नामनुशाधि वसुंधराम् २.०९०.०२० अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका २.०९०.०२० मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् २.०९०.०२१ कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् २.०९०.०२१ कलुषेणाद्य महता मेदिनी परिमुच्यताम् २.०९०.०२२ अद्येमं संयतं क्रोधमसत्कारं च मानद २.०९०.०२२ मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् २.०९०.०२३ अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः २.०९०.०२३ भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् २.०९०.०२४ शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा २.०९०.०२४ श्वापदाः परिकर्षन्तु नराश्च निहतान्मया २.०९०.०२५ शराणां धनुषश्चाहमनृणोऽस्मि महावने २.०९०.०२५ ससैन्यं भरतं हत्वा भविष्यामि न संशयः २.०९१.००१ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् २.०९१.००१ रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् २.०९१.००२ किमत्र धनुषा कार्यमसिना वा सचर्मणा २.०९१.००२ महेष्वासे महाप्राज्ञे भरते स्वयमागते २.०९१.००३ प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति २.०९१.००३ अस्मासु मनसाप्येष नाहितं किं चिदाचरेत् २.०९१.००४ विप्रियं कृतपूर्वं ते भरतेन कदा न किम् २.०९१.००४ ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे २.०९१.००५ न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः २.०९१.००५ अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते २.०९१.००६ कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि २.०९१.००६ भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः २.०९१.००७ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे २.०९१.००७ वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् २.०९१.००८ उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः २.०९१.००८ राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति २.०९१.००९ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः २.०९१.००९ लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया २.०९१.०१० व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह २.०९१.०१० एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः २.०९१.०११ वनवासमनुध्याय गृहाय प्रतिनेष्यति २.०९१.०११ इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम् २.०९१.०१२ एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ २.०९१.०१२ वायुवेगसमौ वीर जवनौ तुरगोत्तमौ २.०९१.०१३ स एष सुमहाकायः कम्पते वाहिनीमुखे २.०९१.०१३ नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः २.०९१.०१४ अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः २.०९१.०१४ लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः २.०९१.०१५ भरतेनाथ संदिष्टा संमर्दो न भवेदिति २.०९१.०१५ समन्तात्तस्य शैलस्य सेनावासमकल्पयत् २.०९१.०१६ अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा २.०९१.०१६ पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला २.०९१.०१७ सा चित्रकूटे भरतेन सेना॑ धर्मं पुरस्कृत्य विधूय दर्पम् २.०९१.०१७ प्रसादनार्थं रघुनन्दनस्य॑ विरोचते नीतिमता प्रणीता २.०९२.००१ निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः २.०९२.००१ अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् २.०९२.००२ निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् २.०९२.००२ भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् २.०९२.००३ क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः २.०९२.००३ लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि २.०९२.००४ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् २.०९२.००४ वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति २.०९२.००५ यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम् २.०९२.००५ भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति २.०९२.००६ यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ २.०९२.००६ शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति २.०९२.००७ यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः २.०९२.००७ अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति २.०९२.००८ कृतकृत्या महाभागा वैदेही जनकात्मजा २.०९२.००८ भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति २.०९२.००९ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः २.०९२.००९ यस्मिन् वसति काकुत्स्थः कुबेर इवनन्दने २.०९२.०१० कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् २.०९२.०१० यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः २.०९२.०११ एवमुक्त्वा महातेजा भरतः पुरुषर्षभः २.०९२.०११ पद्भ्यामेव महातेजाः प्रविवेश महद्वनम् २.०९२.०१२ स तानि द्रुमजालानि जातानि गिरिसानुषु २.०९२.०१२ पुष्पिताग्राणि मध्येन जगाम वदतां वरः २.०९२.०१३ स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् २.०९२.०१३ रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् २.०९२.०१४ तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः २.०९२.०१४ अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः २.०९२.०१५ स चित्रकूटे तु गिरौ निशाम्य॑ रामाश्रमं पुण्यजनोपपन्नम् २.०९२.०१५ गुहेन सार्धं त्वरितो जगाम॑ पुनर्निवेश्यैव चमूं महात्मा २.०९३.००१ निविष्टायां तु सेनायामुत्सुको भरतस्तदा २.०९३.००१ जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् २.०९३.००२ ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय २.०९३.००२ इति तरितमग्रे स जागम गुरुवत्सलः २.०९३.००३ सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत २.०९३.००३ रामदार्शनजस्तर्षो भरतस्येव तस्य च २.०९३.००४ गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् २.०९३.००४ भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह २.०९३.००५ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा २.०९३.००५ काष्टानि चावभग्नानि पुष्पाण्यवचितानि च २.०९३.००६ ददर्श च वने तस्मिन्महतः संचयान् कृतान् २.०९३.००६ मृगाणां महिषाणां च करीषैः शीतकारणात् २.०९३.००७ गच्छनेव महाबाहुर्द्युतिमान् भरतस्तदा २.०९३.००७ शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः २.०९३.००८ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् २.०९३.००८ नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः २.०९३.००९ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् २.०९३.००९ अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता २.०९३.०१० इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् २.०९३.०१० शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् २.०९३.०११ यमेवाधातुमिच्छन्ति तापसाः सततं वने २.०९३.०११ तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः २.०९३.०१२ अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् २.०९३.०१२ आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् २.०९३.०१३ अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः २.०९३.०१३ मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् २.०९३.०१४ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः २.०९३.०१४ जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् २.०९३.०१५ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः २.०९३.०१५ सरान् कामान् परित्यज्य वने वसति राघवः २.०९३.०१६ इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् २.०९३.०१६ रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः २.०९३.०१७ एवं स विलपंस्तस्मिन् वने दशरथात्मजः २.०९३.०१७ ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् २.०९३.०१८ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् २.०९३.०१८ विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे २.०९३.०१९ शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः २.०९३.०१९ रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः २.०९३.०२० अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः २.०९३.०२० शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव २.०९३.०२१ महारजतवासोभ्यामसिभ्यां च विराजिताम् २.०९३.०२१ रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् २.०९३.०२२ गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः २.०९३.०२२ अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव २.०९३.०२३ प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् २.०९३.०२३ ददर्श भरतस्तत्र पुण्यां रामनिवेशने २.०९३.०२४ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् २.०९३.०२४ उटजे राममासीनां जटामण्डलधारिणम् २.०९३.०२५ तं तु कृष्णाजिनधरं चीरवल्कलवाससं २.०९३.०२५ ददर्श राममासीनमभितः पावकोपमम् २.०९३.०२६ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् २.०९३.०२६ पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् २.०९३.०२७ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् २.०९३.०२७ स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च २.०९३.०२८ तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः २.०९३.०२८ अभ्यधावत धर्मात्मा भरतः कैकयीसुतः २.०९३.०२९ दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा २.०९३.०२९ अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् २.०९३.०३० यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् २.०९३.०३० वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः २.०९३.०३१ वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः २.०९३.०३१ मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् २.०९३.०३२ अधारयद्यो विविधाश्चित्राः सुमनसस्तदा २.०९३.०३२ सोऽयं जटाभारमिमं सहते राघवः कथम् २.०९३.०३३ यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः २.०९३.०३३ शरीर क्लेशसंभूतं स धर्मं परिमार्गते २.०९३.०३४ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् २.०९३.०३४ मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते २.०९३.०३५ मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः २.०९३.०३५ धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् २.०९३.०३६ इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः २.०९३.०३६ पादावप्राप्य रामस्य पपात भरतो रुदन् २.०९३.०३७ दुःखाभितप्तो भरतो राजपुत्रो महाबलः २.०९३.०३७ उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किं चन २.०९३.०३८ बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् २.०९३.०३८ आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः २.०९३.०३९ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् २.०९३.०३९ तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् २.०९३.०४० ततः सुमन्त्रेण गुहेन चैव॑ समीयतू राजसुतावरण्ये २.०९३.०४० दिवाकरश्चैव निशाकरश्च॑ यथाम्बरे शुक्रबृहस्पतिभ्याम् २.०९३.०४१ तान् पार्थिवान् वारणयूथपाभान्॑ समागतांस्तत्र महत्यरण्ये २.०९३.०४१ वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्य्॑ अश्रूण्यमुञ्चन् प्रविहाय हर्षम् २.०९४.००१ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः २.०९४.००१ अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः २.०९४.००२ क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः २.०९४.००२ न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि २.०९४.००३ चिरस्य बत पश्यामि दूराद्भरतमागतम् २.०९४.००३ दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः २.०९४.००४ कच्चिद्दशरथो राजा कुशली सत्यसंगरः २.०९४.००४ राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः २.०९४.००५ स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः २.०९४.००५ इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते २.०९४.००६ तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती २.०९४.००६ सुखिनी कच्चिदार्या च देवी नन्दति कैकयी २.०९४.००७ कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः २.०९४.००७ अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः २.०९४.००८ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः २.०९४.००८ हुतं च होष्यमाणं च काले वेदयते सदा २.०९४.००९ इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् २.०९४.००९ सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे २.०९४.०१० कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः २.०९४.०१० कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः २.०९४.०११ मन्त्रो विजयमूलं हि राज्ञां भवति राघव २.०९४.०११ सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः २.०९४.०१२ कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे २.०९४.०१२ कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम् २.०९४.०१३ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह २.०९४.०१३ कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति २.०९४.०१४ कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् २.०९४.०१४ क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव २.०९४.०१५ कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः २.०९४.०१५ विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः २.०९४.०१६ कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः २.०९४.०१६ त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् २.०९४.०१७ कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् २.०९४.०१७ पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् २.०९४.०१८ सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः २.०९४.०१८ अथ वाप्ययुतान्येव नास्ति तेषु सहायता २.०९४.०१९ एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः २.०९४.०१९ राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् २.०९४.०२० कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः २.०९४.०२० जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः २.०९४.०२१ अमात्यानुपधातीतान् पितृपैतामहाञ्शुचीन् २.०९४.०२१ श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु २.०९४.०२२ कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा २.०९४.०२२ उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः २.०९४.०२३ उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् २.०९४.०२३ शूरमैश्वर्यकामं च यो न हन्ति स वध्यते २.०९४.०२४ कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः २.०९४.०२४ कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः २.०९४.०२५ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः २.०९४.०२५ दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः २.०९४.०२६ क चिद्बलस्य भक्तं च वेतनं च यथोचितम् २.०९४.०२६ संप्राप्तकालं दातव्यं ददासि न विलम्बसे २.०९४.०२७ कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः २.०९४.०२७ भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः २.०९४.०२८ कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः २.०९४.०२८ कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः २.०९४.०२९ कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् २.०९४.०२९ यथोक्तवादी दूतस्ते कृतो भरत पण्डितः २.०९४.०३० कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च २.०९४.०३० त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः २.०९४.०३१ कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा २.०९४.०३१ दुर्बलाननवज्ञाय वर्तसे रिपुसूदन २.०९४.०३२ कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे २.०९४.०३२ अनर्थ कुशला ह्येते बालाः पण्डितमानिनः २.०९४.०३३ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः २.०९४.०३३ बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते २.०९४.०३४ वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः २.०९४.०३४ सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् २.०९४.०३५ ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा २.०९४.०३५ जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः २.०९४.०३६ प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् २.०९४.०३६ कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि २.०९४.०३७ कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः २.०९४.०३७ देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः २.०९४.०३८ प्रहृष्टनरनारीकः समाजोत्सवशोभितः २.०९४.०३८ सुकृष्टसीमा पशुमान् हिंसाभिरभिवर्जितः २.०९४.०३९ अदेवमातृको रम्यः श्वापदैः परिवर्जितः २.०९४.०३९ कच्चिज्जनपदः स्फीतः सुखं वसति राघव २.०९४.०४० कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः २.०९४.०४० वार्तायां संश्रितस्तात लोको हि सुखमेधते २.०९४.०४१ तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् २.०९४.०४१ रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः २.०९४.०४२ कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः २.०९४.०४२ कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे २.०९४.०४३ कच्चिन्नाग वनं गुप्तं कुञ्जराणं च तृप्यसि २.०९४.०४३ कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् २.०९४.०४३ उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे २.०९४.०४४ कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः २.०९४.०४४ यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः २.०९४.०४५ आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः २.०९४.०४५ अपात्रेषु न ते कच्चित्कोशो गच्छति राघव २.०९४.०४६ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च २.०९४.०४६ योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः २.०९४.०४७ कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा २.०९४.०४७ अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः २.०९४.०४८ गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः २.०९४.०४८ कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ २.०९४.०४९ व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव २.०९४.०४९ अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः २.०९४.०५० यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव २.०९४.०५० तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः २.०९४.०५१ कच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव २.०९४.०५१ दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे २.०९४.०५२ कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् २.०९४.०५२ चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि २.०९४.०५३ कच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः २.०९४.०५३ उभौ वा प्रीतिलोभेन कामेन न विबाधसे २.०९४.०५४ कच्चिदर्थं च धर्मं च कामं च जयतां वर २.०९४.०५४ विभज्य काले कालज्ञ सर्वान् भरत सेवसे २.०९४.०५५ कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः २.०९४.०५५ आशंसन्ते महाप्राज्ञ पौरजानपदैः सह २.०९४.०५६ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् २.०९४.०५६ अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् २.०९४.०५७ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् २.०९४.०५७ निश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम् २.०९४.०५८ मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः २.०९४.०५८ कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश २.०९४.०५९ कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव २.०९४.०५९ कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि २.०९५.००१ रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह २.०९५.००१ किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति २.०९५.००२ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ २.०९५.००२ ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान् भवेन्नृपः २.०९५.००३ स समृद्धां मया सार्धमयोध्यां गच्छ राघव २.०९५.००३ अभिषेचय चात्मानं कुलस्यास्य भवाय नः २.०९५.००४ राजानं मानुषं प्राहुर्देवत्वे संमतो मम २.०९५.००४ यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् २.०९५.००५ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते २.०९५.००५ दिवमार्य गतो राजा यायजूकः सतां मतः २.०९५.००६ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः २.०९५.००६ अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ २.०९५.००७ प्रियेण किल दत्तं हि पितृलोकेषु राघव २.०९५.००७ अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः २.०९५.००८ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् २.०९५.००८ राघवो भरतेनोक्तां बभूव गतचेतनः २.०९५.००९ वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः २.०९५.००९ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः २.०९५.००९ वने परशुना कृत्तस्तथा भुवि पपात ह २.०९५.०१० तथा हि पतितं रामं जगत्यां जगतीपतिम् २.०९५.०१० कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् २.०९५.०११ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् २.०९५.०११ रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै २.०९५.०१२ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् २.०९५.०१२ उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् २.०९५.०१३ किं नु तस्य मया कार्यं दुर्जातेन महात्मना २.०९५.०१३ यो मृतो मम शोकेन न मया चापि संस्कृतः २.०९५.०१४ अहो भरत सिद्धार्थो येन राजा त्वयानघ २.०९५.०१४ शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः २.०९५.०१५ निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् २.०९५.०१५ निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे २.०९५.०१६ समाप्तवनवासं मामयोध्यायां परंतप २.०९५.०१६ को नु शासिष्यति पुनस्ताते लोकान्तरं गते २.०९५.०१७ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् २.०९५.०१७ वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् २.०९५.०१८ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः २.०९५.०१८ उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् २.०९५.०१९ सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण २.०९५.०१९ भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् २.०९५.०२० सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् २.०९५.०२० उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः २.०९५.०२१ आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् २.०९५.०२१ जलक्रियार्थं तातस्य गमिष्यामि महात्मनः २.०९५.०२२ सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज २.०९५.०२२ अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा २.०९५.०२३ ततो नित्यानुगस्तेषां विदितात्मा महामतिः २.०९५.०२३ मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् २.०९५.०२४ सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् २.०९५.०२४ अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् २.०९५.०२५ ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः २.०९५.०२५ नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् २.०९५.०२६ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् २.०९५.०२६ सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति २.०९५.०२७ प्रगृह्य च महीपालो जलपूरितमञ्जलिम् २.०९५.०२७ दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् २.०९५.०२८ एतत्ते राजशार्दूल विमलं तोयमक्षयम् २.०९५.०२८ पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु २.०९५.०२९ ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः २.०९५.०२९ पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह २.०९५.०३० ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे २.०९५.०३० न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत् २.०९५.०३१ इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम् २.०९५.०३१ यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः २.०९५.०३२ ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् २.०९५.०३२ आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् २.०९५.०३३ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः २.०९५.०३३ परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ २.०९५.०३४ तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ २.०९५.०३४ भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव २.०९५.०३५ विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः २.०९५.०३५ अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम् २.०९५.०३५ तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् २.०९५.०३६ अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम् २.०९५.०३६ अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः २.०९५.०३७ हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः २.०९५.०३७ सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः २.०९५.०३८ अचिरप्रोषितं रामं चिरविप्रोषितं यथा २.०९५.०३८ द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् २.०९५.०३९ भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् २.०९५.०३९ ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः २.०९५.०४० सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता २.०९५.०४० मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे २.०९५.०४१ तेन वित्रासिता नागाः करेणुपरिवारिताः २.०९५.०४१ आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः २.०९५.०४२ वराहमृगसिंहाश्च महिषाः सर्क्षवानराः २.०९५.०४२ व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह २.०९५.०४३ रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः २.०९५.०४३ तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः २.०९५.०४४ तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् २.०९५.०४४ मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा २.०९५.०४५ तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् २.०९५.०४५ पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः २.०९५.०४६ स तत्र कांश्चित्परिषस्वजे नरान्॑ नराश्च के चित्तु तमभ्यवादयन् २.०९५.०४६ चकार सर्वान् सवयस्यबान्धवान्॑ यथार्हमासाद्य तदा नृपात्मजः २.०९५.०४७ ततः स तेषां रुदतां महात्मनां॑ भुवं च खं चानुविनादयन् स्वनः २.०९५.०४७ गुहा गिरीणां च दिशश्च संततं॑ मृदङ्गघोषप्रतिमो विशुश्रुवे २.०९६.००१ वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च २.०९६.००१ अभिचक्राम तं देशं रामदर्शनतर्षितः २.०९६.००२ राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति २.०९६.००२ ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् २.०९६.००३ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता २.०९६.००३ सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः २.०९६.००४ इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् २.०९६.००४ वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः २.०९६.००५ इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः २.०९६.००५ स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् २.०९६.००६ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले २.०९६.००६ पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना २.०९६.००७ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा २.०९६.००७ उवाच देवी कौसल्या सर्वा दशरथस्त्रियः २.०९६.००८ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः २.०९६.००८ राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि २.०९६.००९ तस्य देवसमानस्य पार्थिवस्य महात्मनः २.०९६.००९ नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् २.०९६.०१० चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि २.०९६.०१० कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः २.०९६.०११ अतो दुःखतरं लोके न किं चित्प्रतिभाति मा २.०९६.०११ यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् २.०९६.०१२ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे २.०९६.०१२ कथं दुःखेन हृदयं न स्फोटति सहस्रधा २.०९६.०१३ एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा २.०९६.०१३ ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् २.०९६.०१४ सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः २.०९६.०१४ आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः २.०९६.०१५ तासां रामः समुत्थाय जग्राह चरणाञ्शुभान् २.०९६.०१५ मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः २.०९६.०१६ ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः २.०९६.०१६ प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः २.०९६.०१७ सौमित्रिरपि ताः सर्वा मातॄह्संप्रेक्ष्य दुःखितः २.०९६.०१७ अभ्यवादयतासक्तं शनै रामादनन्तरम् २.०९६.०१८ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः २.०९६.०१८ वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे २.०९६.०१९ सीतापि चरणांस्तासामुपसंगृह्य दुःखिता २.०९६.०१९ श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता २.०९६.०२० तां परिष्वज्य दुःखार्तां माता दुहितरं यथा २.०९६.०२० वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् २.०९६.०२१ विदेहराजस्य सुता स्नुषा दशरथस्य च २.०९६.०२१ रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने २.०९६.०२२ पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् २.०९६.०२२ काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः २.०९६.०२३ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् २.०९६.०२३ भृशं मनसि वैदेहि व्यसनारणिसंभवः २.०९६.०२४ ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः २.०९६.०२४ पादावासाद्य जग्राह वसिष्ठस्य स राघवः २.०९६.०२५ पुरोहितस्याग्निसमस्य तस्य वै॑ बृहस्पतेरिन्द्र इवामराधिपः २.०९६.०२५ प्रगृह्य पादौ सुसमृद्धतेजसः॑ सहैव तेनोपविवेश राघवः २.०९६.०२६ ततो जघन्यं सहितैः स मन्त्रिभिः॑ पुरप्रधानैश्च सहैव सैनिकैः २.०९६.०२६ जनेन धर्मज्ञतमेन धर्मवान्॑ उपोपविष्टो भरतस्तदाग्रजम् २.०९६.०२७ उपोपविष्टस्तु तदा स वीर्यवांस्॑ तपस्विवेषेण समीक्ष्य राघवम् २.०९६.०२७ श्रिया ज्वलन्तं भरतः कृताञ्जलिर्॑ यथा महेन्द्रः प्रयतः प्रजापतिम् २.०९६.०२८ किमेष वाक्यं भरतोऽद्य राघवं॑ प्रणम्य सत्कृत्य च साधु वक्ष्यति २.०९६.०२८ इतीव तस्यार्यजनस्य तत्त्वतो॑ बभूव कौतूहलमुत्तमं तदा २.०९६.०२९ स राघवः सत्यधृतिश्च लक्ष्मणो॑ महानुभावो भरतश्च धार्मिकः २.०९६.०२९ वृताः सुहृद्भिश्च विरेजुरध्वरे॑ यथा सदस्यैः सहितास्त्रयोऽग्नयः २.०९७.००१ तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् २.०९७.००१ लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे २.०९७.००२ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया २.०९७.००२ यस्मात्त्वमागतो देशमिमं चीरजटाजिनी २.०९७.००३ यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः २.०९७.००३ हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि २.०९७.००४ इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना २.०९७.००४ प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् २.०९७.००५ आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् २.०९७.००५ गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः २.०९७.००६ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप २.०९७.००६ चकार सुमहत्पापमिदमात्मयशोहरम् २.०९७.००७ सा राज्यफलमप्राप्य विधवा शोककर्शिता २.०९७.००७ पतिष्यति महाघोरे निरये जननी मम २.०९७.००८ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि २.०९७.००८ अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव २.०९७.००९ इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः २.०९७.००९ त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि २.०९७.०१० तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद २.०९७.०१० राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु २.०९७.०११ भवत्वविधवा भूमिः समग्रा पतिना त्वया २.०९७.०११ शशिना विमलेनेव शारदी रजनी यथा २.०९७.०१२ एभिश्च सचिवैः सार्धं शिरसा याचितो मया २.०९७.०१२ भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि २.०९७.०१३ तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् २.०९७.०१३ पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे २.०९७.०१४ एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः २.०९७.०१४ रामस्य शिरसा पादौ जग्राह भरतः पुनः २.०९७.०१५ तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः २.०९७.०१५ भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् २.०९७.०१६ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः २.०९७.०१६ राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः २.०९७.०१७ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन २.०९७.०१७ न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि २.०९७.०१८ यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते २.०९७.०१८ तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् २.०९७.०१९ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव २.०९७.०१९ माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे २.०९७.०२० त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् २.०९७.०२० वस्तव्यं दण्डकारण्ये मया वल्कलवाससा २.०९७.०२१ एवं कृत्वा महाराजो विभागं लोकसंनिधौ २.०९७.०२१ व्यादिश्य च महातेजा दिवं दशरथो गतः २.०९७.०२२ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव २.०९७.०२२ पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि २.०९७.०२३ चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः २.०९७.०२३ उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना २.०९७.०२४ यदब्रवीन्मां नरलोकसत्कृतः॑ पिता महात्मा विबुधाधिपोपमः २.०९७.०२४ तदेव मन्ये परमात्मनो हितं॑ न सर्वलोकेश्वरभावमव्ययम् २.०९८.००१ ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः २.०९८.००१ शोचतामेव रजनी दुःखेन व्यत्यवर्तत २.०९८.००२ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः २.०९८.००२ मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् २.०९८.००३ तूष्णीं ते समुपासीना न कश्चित्किं चिदब्रवीत् २.०९८.००३ भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् २.०९८.००४ सान्त्विता मामिका माता दत्तं राज्यमिदं मम २.०९८.००४ तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् २.०९८.००५ महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे २.०९८.००५ दुरावारं त्वदन्येन राज्यखण्डमिदं महत् २.०९८.००६ गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः २.०९८.००६ अनुगन्तुं न शक्तिर्मे गतिं तव महीपते २.०९८.००७ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते २.०९८.००७ राम तेन तु दुर्जीवं यः परानुपजीवति २.०९८.००८ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः २.०९८.००८ ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः २.०९८.००९ स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् २.०९८.००९ स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः २.०९८.०१० एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि २.०९८.०१० यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि २.०९८.०११ श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः २.०९८.०११ प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् २.०९८.०१२ तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः २.०९८.०१२ अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः २.०९८.०१३ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः २.०९८.०१३ भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः २.०९८.०१४ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् २.०९८.०१४ रामः कृतात्मा भरतं समाश्वासयदात्मवान् २.०९८.०१५ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः २.०९८.०१५ इतश्चेतरतश्चैनं कृतान्तः परिकर्षति २.०९८.०१६ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः २.०९८.०१६ संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् २.०९८.०१७ यथा फलानं पक्वानां नान्यत्र पतनाद्भयम् २.०९८.०१७ एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् २.०९८.०१८ यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति २.०९८.०१८ तथावसीदन्ति नरा जरामृत्युवशं गताः २.०९८.०१९ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह २.०९८.०१९ आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः २.०९८.०२० आत्मानमनुशोच त्वं किमन्यमनुशोचसि २.०९८.०२० आयुस्ते हीयते यस्य स्थितस्य च गतस्य च २.०९८.०२१ सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति २.०९८.०२१ गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते २.०९८.०२२ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः २.०९८.०२२ जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् २.०९८.०२३ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ २.०९८.०२३ आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् २.०९८.०२४ हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् २.०९८.०२४ ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः २.०९८.०२५ यथा काष्ठं च काष्ठं च समेयातां महार्णवे २.०९८.०२५ समेत्य च व्यपेयातां कालमासाद्य कं चन २.०९८.०२६ एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च २.०९८.०२६ समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः २.०९८.०२७ नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते २.०९८.०२७ तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः २.०९८.०२८ यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः २.०९८.०२८ अहमप्यागमिष्यामि पृष्ठतो भवतामिति २.०९८.०२९ एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः २.०९८.०२९ तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः २.०९८.०३० वयसः पतमानस्य स्रोतसो वानिवर्तिनः २.०९८.०३० आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः २.०९८.०३१ धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः २.०९८.०३१ धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः २.०९८.०३२ भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् २.०९८.०३२ अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः २.०९८.०३३ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् २.०९८.०३३ उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः २.०९८.०३४ स जीर्णं मानुषं देहं परित्यज्य पिता हि नः २.०९८.०३४ दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् २.०९८.०३५ तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति २.०९८.०३५ त्वद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः २.०९८.०३६ एते बहुविधाः शोका विलाप रुदिते तथा २.०९८.०३६ वर्जनीया हि धीरेण सर्वावस्थासु धीमता २.०९८.०३७ स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् २.०९८.०३७ तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर २.०९८.०३८ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा २.०९८.०३८ तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् २.०९८.०३९ न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम २.०९८.०३९ तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता २.०९८.०४० एवमुक्त्वा तु विरते रामे वचनमर्थवत् २.०९८.०४० उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः २.०९८.०४१ को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम २.०९८.०४१ न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् २.०९८.०४२ संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् २.०९८.०४२ यथा मृतस्तथा जीवन् यथासति तथा सति २.०९८.०४३ यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः २.०९८.०४३ स एवं व्यसनं प्राप्य न विषीदितुमर्हति २.०९८.०४४ अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः २.०९८.०४४ सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव २.०९८.०४५ न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् २.०९८.०४५ अविषह्यतमं दुःखमासादयितुमर्हति २.०९८.०४६ प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् २.०९८.०४६ क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम २.०९८.०४७ धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् २.०९८.०४७ हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् २.०९८.०४८ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः २.०९८.०४८ जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् २.०९८.०४९ गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च २.०९८.०४९ तातं न परिगर्हेयं दैवतं चेति संसदि २.०९८.०५० को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् २.०९८.०५० स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् २.०९८.०५१ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः २.०९८.०५१ राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता २.०९८.०५२ साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात् २.०९८.०५२ तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् २.०९८.०५३ पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते २.०९८.०५३ तदपत्यं मतं लोके विपरीतमतोऽन्यथा २.०९८.०५४ तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः २.०९८.०५४ अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् २.०९८.०५५ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः २.०९८.०५५ पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् २.०९८.०५६ क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् २.०९८.०५६ ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति २.०९८.०५७ अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि २.०९८.०५७ धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि २.०९८.०५८ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् २.०९८.०५८ आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि २.०९८.०५९ श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् २.०९८.०५९ स कथं पालयिष्यामि भूमिं भवति तिष्ठति २.०९८.०६० हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् २.०९८.०६० भवता च विना भूतो न वर्तयितुमुत्सहे २.०९८.०६१ इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् २.०९८.०६१ अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः २.०९८.०६२ इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः २.०९८.०६२ ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः २.०९८.०६३ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज २.०९८.०६३ विजित्य तरसा लोकान्मरुद्भिरिव वासवः २.०९८.०६४ ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन् २.०९८.०६४ सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् २.०९८.०६५ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने २.०९८.०६५ अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश २.०९८.०६६ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ २.०९८.०६६ अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् २.०९८.०६७ शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि २.०९८.०६७ बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः २.०९८.०६८ अथ वा पृष्ठतः कृत्वा वनमेव भवानितः २.०९८.०६८ गमिष्यति गमिष्यामि भवता सार्धमप्यहम् २.०९८.०६९ तथापि रामो भरतेन ताम्यत॑ प्रसाद्यमानः शिरसा महीपतिः २.०९८.०६९ न चैव चक्रे गमनाय सत्त्ववान्॑ मतिं पितुस्तद्वचने प्रतिष्ठितः २.०९८.०७० तदद्भुतं स्थैर्यमवेक्ष्य राघवे॑ समं जनो हर्षमवाप दुःखितः २.०९८.०७० न यात्ययोध्यामिति दुःखितोऽभवत्॑ स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः २.०९८.०७१ तमृत्विजो नैगमयूथवल्लभास्॑ तथा विसंज्ञाश्रुकलाश्च मातरः २.०९८.०७१ तथा ब्रुवाणं भरतं प्रतुष्टुवुः॑ प्रणम्य रामं च ययाचिरे सह २.०९९.००१ पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः २.०९९.००१ प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः २.०९९.००२ उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः २.०९९.००२ जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् २.०९९.००३ पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् २.०९९.००३ मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् २.०९९.००४ देवासुरे च संग्रामे जनन्यै तव पार्थिवः २.०९९.००४ संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः २.०९९.००५ ततः सा संप्रतिश्राव्य तव माता यशस्विनी २.०९९.००५ अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी २.०९९.००६ तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा २.०९९.००६ तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम् २.०९९.००७ तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ २.०९९.००७ चतुर्दश वने वासं वर्षाणि वरदानिकम् २.०९९.००८ सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः २.०९९.००८ शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः २.०९९.००९ भवानपि तथेत्येव पितरं सत्यवादिनम् २.०९९.००९ कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात् २.०९९.०१० ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् २.०९९.०१० पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय २.०९९.०११ श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विनी २.०९९.०११ गयेन यजमानेन गयेष्वेव पितॄन् प्रति २.०९९.०१२ पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः २.०९९.०१२ तस्मात्पुत्र इति प्रोक्तः पितॄन् यत्पाति वा सुतः २.०९९.०१३ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः २.०९९.०१३ तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् २.०९९.०१४ एवं राजर्षयः सर्वे प्रतीता राजनन्दन २.०९९.०१४ तस्मात्त्राहि नरश्रेष्ठ पितरं नरकात्प्रभो २.०९९.०१५ अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय २.०९९.०१५ शत्रुघ्न सहितो वीर सह सर्वैर्द्विजातिभिः २.०९९.०१६ प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् २.०९९.०१६ आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च २.०९९.०१७ त्वं राजा भव भरत स्वयं नराणां॑ वन्यानामहमपि राजराण्मृगाणाम् २.०९९.०१७ गच्छ त्वं पुरवरमद्य संप्रहृष्टः॑ संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये २.०९९.०१८ छायां ते दिनकरभाः प्रबाधमानं॑ वर्षत्रं भरत करोतु मूर्ध्नि शीताम् २.०९९.०१८ एतेषामहमपि काननद्रुमाणां॑ छायां तामतिशयिनीं सुखं श्रयिष्ये २.०९९.०१९ शत्रुघ्नः कुशलमतिस्तु ते सहायः॑ सौमित्रिर्मम विदितः प्रधानमित्रम् २.०९९.०१९ चत्वारस्तनयवरा वयं नरेन्द्रं॑ सत्यस्थं भरत चराम मा विषादम् २.१००.००१ आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः २.१००.००१ उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः २.१००.००२ साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका २.१००.००२ प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः २.१००.००३ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केन चित् २.१००.००३ यदेको जायते जन्तुरेक एव विनश्यति २.१००.००४ तस्मान्माता पिता चेति राम सज्जेत यो नरः २.१००.००४ उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्य चित् २.१००.००५ यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्व चिद्वसेत् २.१००.००५ उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि २.१००.००६ एवमेव मनुष्याणां पिता माता गृहं वसु २.१००.००६ आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः २.१००.००७ पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम २.१००.००७ आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् २.१००.००८ समृद्धायामयोध्यायामात्मानमभिषेचय २.१००.००८ एकवेणीधरा हि त्वां नगरी संप्रतीक्षते २.१००.००९ राजभोगाननुभवन्महार्हान् पार्थिवात्मज २.१००.००९ विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे २.१००.०१० न ते कश्चिद्दशरतःस्त्वं च तस्य न कश्चन २.१००.०१० अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते २.१००.०११ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै २.१००.०११ प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे २.१००.०१२ अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् २.१००.०१२ ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे २.१००.०१३ अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः २.१००.०१३ अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति २.१००.०१४ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति २.१००.०१४ दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् २.१००.०१५ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः २.१००.०१५ यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज २.१००.०१६ स नास्ति परमित्येव कुरु बुद्धिं महामते २.१००.०१६ प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु २.१००.०१७ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् २.१००.०१७ राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः २.१०१.००१ जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः २.१०१.००१ उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया २.१०१.००२ भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् २.१०१.००२ अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् २.१०१.००३ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः २.१०१.००३ मानं न लभते सत्सु भिन्नचारित्रदर्शनः २.१०१.००४ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् २.१०१.००४ चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् २.१०१.००५ अनारय्स्त्वार्य संकाशः शौचाद्धीनस्तथा शुचिः २.१०१.००५ लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव २.१०१.००६ अधर्मं धर्मवेषेण यदीमं लोकसंकरम् २.१०१.००६ अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् २.१०१.००७ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः २.१०१.००७ बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् २.१०१.००८ कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् २.१०१.००८ अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया २.१०१.००९ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते २.१०१.००९ यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः २.१०१.०१० सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् २.१०१.०१० तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः २.१०१.०११ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे २.१०१.०११ सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् २.१०१.०१२ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः २.१०१.०१२ धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते २.१०१.०१३ सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता २.१०१.०१३ सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् २.१०१.०१४ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च २.१०१.०१४ वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् २.१०१.०१५ एकः पालयते लोकमेकः पालयते कुलम् २.१०१.०१५ मज्जत्येको हि निरय एकः स्वर्गे महीयते २.१०१.०१६ सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये २.१०१.०१६ सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः २.१०१.०१७ नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः २.१०१.०१७ सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः २.१०१.०१८ असत्यसंधस्य सतश्चलस्यास्थिरचेतसः २.१०१.०१८ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् २.१०१.०१९ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् २.१०१.०१९ भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते २.१०१.०२० क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् २.१०१.०२० क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः २.१०१.०२१ कायेन कुरुते पापं मनसा संप्रधार्य च २.१०१.०२१ अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् २.१०१.०२२ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि २.१०१.०२२ स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् २.१०१.०२३ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् २.१०१.०२३ आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह २.१०१.०२४ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः २.१०१.०२४ भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः २.१०१.०२५ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ २.१०१.०२५ प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा २.१०१.०२६ वनवासं वसन्नेवं शुचिर्नियतभोजनः २.१०१.०२६ मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन् २.१०१.०२७ संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये २.१०१.०२७ अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः २.१०१.०२८ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् २.१०१.०२८ अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः २.१०१.०२९ शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः २.१०१.०२९ तपांस्युग्राणि चास्थाय दिवं याता महर्षयः २.१०१.०३० सत्यं च धर्मं च पराक्रमं च॑ भूतानुकम्पां प्रियवादितां च २.१०१.०३० द्विजातिदेवातिथिपूजनं च॑ पन्थानमाहुस्त्रिदिवस्य सन्तः २.१०१.०३१ धर्मे रताः सत्पुरुषैः समेतास्॑ तेजस्विनो दानगुणप्रधानाः २.१०१.०३१ अहिंसका वीतमलाश्च लोके॑ भवन्ति पूज्या मुनयः प्रधानाः २.१०२.००१ क्रुद्धमाज्ञाय राम तु वसिष्ठः प्रत्युवाच ह २.१०२.००१ जाबालिरपि जानीते लोकस्यास्य गतागतिम् २.१०२.००१ निवर्तयितु कामस्तु त्वामेतद्वाक्यमब्रवीत् २.१०२.००२ इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे २.१०२.००२ सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता २.१०२.००२ ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह २.१०२.००३ स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम् २.१०२.००३ असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः २.१०२.००४ आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः २.१०२.००४ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः २.१०२.००५ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्तवः स्मृतः २.१०२.००५ स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः २.१०२.००६ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही २.१०२.००६ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् २.१०२.००७ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः २.१०२.००७ कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत २.१०२.००८ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् २.१०२.००८ बाणस्य तु महाबाहुरनरण्यो महायशाः २.१०२.००९ नाना वृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे २.१०२.००९ अनरण्ये महाराजे तस्करो वापि कश्चन २.१०२.०१० अनरण्यान्महाबाहुः पृथू राजा बभूव ह २.१०२.०१० तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत २.१०२.०१० स सत्यवचनाद्वीरः सशरीरो दिवं गतः २.१०२.०११ त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः २.१०२.०११ धुन्धुमारान्महातेजा युवनाश्वो व्यजायत २.१०२.०१२ युवनाश्व सुतः श्रीमान्मान्धाता समपद्यत २.१०२.०१२ मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत २.१०२.०१३ सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् २.१०२.०१३ यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः २.१०२.०१४ भरतात्तु महाबाहोरसितो नाम जायत २.१०२.०१४ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः २.१०२.०१४ हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः २.१०२.०१५ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः २.१०२.०१५ स च शैलवरे रम्ये बभूवाभिरतो मुनिः २.१०२.०१५ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः २.१०२.०१६ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः २.१०२.०१६ तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् २.१०२.०१७ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि २.१०२.०१७ ततः सा गृहमागम्य देवी पुत्रं व्यजायत २.१०२.०१८ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया २.१०२.०१८ गरेण सह तेनैव जातः स सगरोऽभवत् २.१०२.०१९ स राजा सगरो नाम यः समुद्रमखानयत् २.१०२.०१९ इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः २.१०२.०२० असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् २.१०२.०२० जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् २.१०२.०२१ अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् २.१०२.०२१ दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः २.१०२.०२२ भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः २.१०२.०२२ ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः २.१०२.०२३ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः २.१०२.०२३ कल्माषपादः सौदास इत्येवं प्रथितो भुवि २.१०२.०२४ कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः २.१०२.०२४ यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् २.१०२.०२५ शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः २.१०२.०२५ सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः २.१०२.०२६ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः २.१०२.०२६ प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः २.१०२.०२७ अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः २.१०२.०२७ नहुषस्य च नाभागः पुत्रः परमधार्मिकः २.१०२.०२८ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ २.१०२.०२८ अजस्य चैव धर्मात्मा राजा दशरथः सुतः २.१०२.०२९ तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः २.१०२.०२९ तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप २.१०२.०३० इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः २.१०२.०३० पूर्वजेनावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते २.१०२.०३१ स राघवाणां कुलधर्ममात्मनः॑ सनातनं नाद्य विहातुमर्हसि २.१०२.०३१ प्रभूतरत्नामनुशाधि मेदिनीं॑ प्रभूतराष्ट्रां पितृवन्महायशाः २.१०३.००१ वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः २.१०३.००१ अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः २.१०३.००२ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः २.१०३.००२ आचार्यश्चैव काकुत्स्थ पिता माता च राघव २.१०३.००३ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ २.१०३.००३ प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते २.१०३.००४ स तेऽहं पितुराचार्यस्तव चैव परंतप २.१०३.००४ मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् २.१०३.००५ इमा हि ते परिषदः श्रेणयश्च समागताः २.१०३.००५ एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् २.१०३.००६ वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् २.१०३.००६ अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् २.१०३.००७ भरतस्य वचः कुर्वन् याचमानस्य राघव २.१०३.००७ आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम २.१०३.००८ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् २.१०३.००८ प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः २.१०३.००९ यन्मातापितरौ वृत्तं तनये कुरुतः सदा २.१०३.००९ न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् २.१०३.०१० यथाशक्ति प्रदानेन स्नापनाच्छादनेन च २.१०३.०१० नित्यं च प्रियवादेन तथा संवर्धनेन च २.१०३.०११ स हि राजा जनयिता पिता दशरथो मम २.१०३.०११ आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति २.१०३.०१२ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् २.१०३.०१२ उवाच परमोदारः सूतं परमदुर्मनाः २.१०३.०१३ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे २.१०३.०१३ आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति २.१०३.०१४ अनाहारो निरालोको धनहीनो यथा द्विजः २.१०३.०१४ शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति २.१०३.०१५ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः २.१०३.०१५ कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम् २.१०३.०१६ तमुवाच महातेजा रामो राजर्षिसत्तमाः २.१०३.०१६ किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि २.१०३.०१७ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति २.१०३.०१७ न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने २.१०३.०१८ उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् २.१०३.०१८ पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव २.१०३.०१९ आसीनस्त्वेव भरतः पौरजानपदं जनम् २.१०३.०१९ उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ २.१०३.०२० ते तमूचुर्महात्मानं पौरजानपदा जनाः २.१०३.०२० काकुत्स्थमभिजानीमः सम्यग्वदति राघवः २.१०३.०२१ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति २.१०३.०२१ अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा २.१०३.०२२ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् २.१०३.०२२ एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् २.१०३.०२३ एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव २.१०३.०२३ उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् २.१०३.०२४ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् २.१०३.०२४ शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा २.१०३.०२५ न याचे पितरं राज्यं नानुशासामि मातरम् २.१०३.०२५ आर्यं परमधर्मज्ञमभिजानामि राघवम् २.१०३.०२६ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः २.१०३.०२६ अहमेव निवत्स्यामि चतुर्दश वने समाः २.१०३.०२७ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः २.१०३.०२७ उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् २.१०३.०२८ विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम २.१०३.०२८ न तल्लोपयितुं शक्यं मया वा भरतेन वा २.१०३.०२९ उपधिर्न मया कार्यो वनवासे जुगुप्सितः २.१०३.०२९ युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् २.१०३.०३० जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् २.१०३.०३० सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि २.१०३.०३१ अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः २.१०३.०३१ भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः २.१०३.०३२ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् २.१०३.०३२ अनृतान्मोचयानेन पितरं तं महीपतिम् २.१०४.००१ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् २.१०४.००१ विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः २.१०४.००२ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः २.१०४.००२ तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे २.१०४.००३ स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ २.१०४.००३ श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे २.१०४.००४ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः २.१०४.००४ भरतं राजशार्दूलमित्यूचुः संगता वचः २.१०४.००५ कुले जात महाप्राज्ञ महावृत्त महायशः २.१०४.००५ ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे २.१०४.००६ सदानृणमिमं रामं वयमिच्छामहे पितुः २.१०४.००६ अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः २.१०४.००७ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः २.१०४.००७ राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः २.१०४.००८ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः २.१०४.००८ रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् २.१०४.००९ स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया २.१०४.००९ कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् २.१०४.०१० राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम् २.१०४.०१० कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् २.१०४.०११ रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे २.१०४.०११ पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा २.१०४.०१२ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः २.१०४.०१२ त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः २.१०४.०१३ इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि २.१०४.०१३ शक्तिमानसि काकुत्स्थ लोकस्य परिपालने २.१०४.०१४ इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा २.१०४.०१४ भृशं संप्रार्थयामास राममेवं प्रियं वदः २.१०४.०१५ तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् २.१०४.०१५ श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् २.१०४.०१६ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या २.१०४.०१६ भृशमुत्सहसे तात रक्षितुं पृथिवीमपि २.१०४.०१७ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः २.१०४.०१७ सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय २.१०४.०१८ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् २.१०४.०१८ अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः २.१०४.०१९ कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् २.१०४.०१९ न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् २.१०४.०२० एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् २.१०४.०२० तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् २.१०४.०२१ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते २.१०४.०२१ एते हि सर्वलोकस्य योगक्षेमं विधास्यतः २.१०४.०२२ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च २.१०४.०२२ प्रायच्छत्सुमहातेजा भरताय महात्मने २.१०४.०२३ स पादुके ते भरतः प्रतापवान्॑ स्वलंकृते संपरिगृह्य धर्मवित् २.१०४.०२३ प्रदक्षिणं चैव चकार राघवं॑ चकार चैवोत्तमनागमूर्धनि २.१०४.०२४ अथानुपूर्व्यात्प्रतिपूज्य तं जनं॑ गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ २.१०४.०२४ व्यसर्जयद्राघववंशवर्धनः॑ स्थितः स्वधर्मे हिमवानिवाचलः २.१०४.०२५ तं मातरो बाष्पगृहीतकण्ठो॑ दुःखेन नामन्त्रयितुं हि शेकुः २.१०४.०२५ स त्वेव मातॄरभिवाद्य सर्वा॑ रुदन् कुटीं स्वां प्रविवेश रामः २.१०५.००१ ततः शिरसि कृत्वा तु पादुके भरतस्तदा २.१०५.००१ आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः २.१०५.००२ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः २.१०५.००२ अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः २.१०५.००३ मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा २.१०५.००३ प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् २.१०५.००४ पश्यन् धातुसहस्राणि रम्याणि विविधानि च २.१०५.००४ प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा २.१०५.००५ अदूराच्चित्रकूटस्य ददर्श भरतस्तदा २.१०५.००५ आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः २.१०५.००६ स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् २.१०५.००६ अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः २.१०५.००७ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् २.१०५.००७ अपि कृत्यं कृतं तात रामेण च समागतम् २.१०५.००८ एवमुक्तस्तु भरतो भरद्वाजेन धीमता २.१०५.००८ प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः २.१०५.००९ स याच्यमानो गुरुणा मया च दृढविक्रमः २.१०५.००९ राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् २.१०५.०१० पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः २.१०५.०१० चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम २.१०५.०११ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह २.१०५.०११ वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् २.१०५.०१२ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते २.१०५.०१२ अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव २.१०५.०१३ एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः २.१०५.०१३ पादुके हेमविकृते मम राज्याय ते ददौ २.१०५.०१४ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना २.१०५.०१४ अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे २.१०५.०१५ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः २.१०५.०१५ भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् २.१०५.०१६ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर २.१०५.०१६ यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् २.१०५.०१७ अमृतः स महाबाहुः पिता दशरथस्तव २.१०५.०१७ यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः २.१०५.०१८ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः २.१०५.०१८ आमन्त्रयितुमारेभे चरणावुपगृह्य च २.१०५.०१९ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः २.१०५.०१९ भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः २.१०५.०२० यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः २.१०५.०२० पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी २.१०५.०२१ ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् २.१०५.०२१ ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् २.१०५.०२२ तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः २.१०५.०२२ शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः २.१०५.०२३ शृङ्गवेरपुराद्भूय अयोध्यां संददर्श ह २.१०५.०२३ भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् २.१०५.०२४ सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते २.१०५.०२४ निराकारा निरानन्दा दीना प्रतिहतस्वना २.१०६.००१ स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः २.१०६.००१ अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः २.१०६.००२ बिडालोलूकचरितामालीननरवारणाम् २.१०६.००२ तिमिराभ्याहतां कालीमप्रकाशां निशामिव २.१०६.००३ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् २.१०६.००३ ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् २.१०६.००४ अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् २.१०६.००४ लीनमीनझषग्राहां कृशां गिरिनदीमिव २.१०६.००५ विधूमामिव हेमाभामध्वराग्निसमुत्थिताम् २.१०६.००५ हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् २.१०६.००६ विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् २.१०६.००६ हतप्रवीरामापन्नां चमूमिव महाहवे २.१०६.००७ सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् २.१०६.००७ प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम् २.१०६.००८ त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः २.१०६.००८ सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव २.१०६.००९ गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम् २.१०६.००९ गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् २.१०६.०१० प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः २.१०६.०१० वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव २.१०६.०११ सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् २.१०६.०११ संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् २.१०६.०१२ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् २.१०६.०१२ द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव २.१०६.०१३ संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् २.१०६.०१३ प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् २.१०६.०१४ क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् २.१०६.०१४ हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् २.१०६.०१५ वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् २.१०६.०१५ उपयुक्तोदकां भग्नां प्रपां निपतितामिव २.१०६.०१६ विपुलां विततां चैव युक्तपाशां तरस्विनाम् २.१०६.०१६ भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् २.१०६.०१७ सहसा युद्धशौण्डेन हयारोहेण वाहिताम् २.१०६.०१७ निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् २.१०६.०१८ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् २.१०६.०१८ प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव २.१०६.०१९ भरतस्तु रथस्थः सञ्श्रीमान् दशरथात्मजः २.१०६.०१९ वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् २.१०६.०२० किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते २.१०६.०२० यथापुरमयोध्यायां गीतवादित्रनिःस्वनः २.१०६.०२१ वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः २.१०६.०२१ धूपितागरुगन्धश्च न प्रवाति समन्ततः २.१०६.०२२ यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः २.१०६.०२२ प्रमत्तगजनादश्च महांश्च रथनिःस्वनः २.१०६.०२२ नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते २.१०६.०२३ तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः २.१०६.०२३ संपतद्भिरयोध्यायां न विभान्ति महापथाः २.१०६.०२४ एवं बहुविधं जल्पन् विवेश वसतिं पितुः २.१०६.०२४ तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव २.१०७.००१ ततो निक्षिप्य मातॄह्स अयोध्यायां दृढव्रतः २.१०७.००१ भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत् २.१०७.००२ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः २.१०७.००२ तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना २.१०७.००३ गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम २.१०७.००३ रामं प्रतीक्षे राज्याय स हि राजा महायशाः २.१०७.००४ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः २.१०७.००४ अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः २.१०७.००५ सदृशं श्लाघनीयं च यदुक्तं भरत त्वया २.१०७.००५ वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् २.१०७.००६ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे २.१०७.००६ आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् २.१०७.००७ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् २.१०७.००७ अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति २.१०७.००८ प्रहृष्टवदनः सर्वा मातॄह्समभिवाद्य सः २.१०७.००८ आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः २.१०७.००९ आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ २.१०७.००९ ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः २.१०७.०१० अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः २.१०७.०१० प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् २.१०७.०११ बलं च तदनाहूतं गजाश्वरथसंकुलम् २.१०७.०११ प्रययौ भरते याते सर्वे च पुरवासिनः २.१०७.०१२ रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः २.१०७.०१२ नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके २.१०७.०१३ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः २.१०७.०१३ अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह २.१०७.०१४ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् २.१०७.०१४ योगक्षेमवहे चेमे पादुके हेमभूषिते २.१०७.०१४ तमिमं पालयिष्यामि राघवागमनं प्रति २.१०७.०१५ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् २.१०७.०१५ चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ २.१०७.०१६ ततो निक्षिप्तभारोऽहं राघवेण समागतः २.१०७.०१६ निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् २.१०७.०१७ राघवाय च संन्यासं दत्त्वेमे वरपादुके २.१०७.०१७ राज्यं चेदमयोध्यां च धूतपापो भवामि च २.१०७.०१८ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने २.१०७.०१८ प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् २.१०७.०१९ एवं तु विलपन् दीनो भरतः स महायशाः २.१०७.०१९ नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह २.१०७.०२० स वल्कलजटाधारी मुनिवेषधरः प्रभुः २.१०७.०२० नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा २.१०७.०२१ रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः २.१०७.०२१ भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा २.१०७.०२२ पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा २.१०७.०२२ भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् २.१०८.००१ प्रतिप्रयाते भरते वसन् रामस्तपोवने २.१०८.००१ लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् २.१०८.००२ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे २.१०८.००२ राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् २.१०८.००३ नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः २.१०८.००३ अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः २.१०८.००४ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः २.१०८.००४ कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः २.१०८.००५ न कच्चिद्भगवन् किं चित्पूर्ववृत्तमिदं मयि २.१०८.००५ दृश्यते विकृतं येन विक्रियन्ते तपस्विनः २.१०८.००६ प्रमादाच्चरितं कच्चित्किं चिन्नावरजस्य मे २.१०८.००६ लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः २.१०८.००७ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि २.१०८.००७ प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते २.१०८.००८ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः २.१०८.००८ वेपमान इवोवाच रामं भूतदयापरम् २.१०८.००९ कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा २.१०८.००९ चलनं तात वैदेह्यास्तपस्विषु विशेषतः २.१०८.०१० त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते २.१०८.०१० रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः २.१०८.०११ रावणावरजः कश्चित्खरो नामेह राक्षसः २.१०८.०११ उत्पाट्य तापसान् सर्वाञ्जनस्थाननिकेतनान् २.१०८.०१२ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः २.१०८.०१२ अवलिप्तश्च पापश्च त्वां च तात न मृष्यते २.१०८.०१३ त्वं यदा प्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे २.१०८.०१३ तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् २.१०८.०१४ दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि २.१०८.०१४ नाना रूपैर्विरूपैश्च रूपैरसुखदर्शनैः २.१०८.०१५ अप्रशस्तैरशुचिभिः संप्रयोज्य च तापसान् २.१०८.०१५ प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थितः २.१०८.०१६ तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च २.१०८.०१६ रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः २.१०८.०१७ अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा २.१०८.०१७ कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते २.१०८.०१८ तैर्दुरात्मभिराविष्टानाश्रमान् प्रजिहासवः २.१०८.०१८ गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् २.१०८.०१९ तत्पुरा राम शारीरामुपहिंसां तपस्विषु २.१०८.०१९ दर्शयति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् २.१०८.०२० बहुमूलफलं चित्रमविदूरादितो वनम् २.१०८.०२० पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः २.१०८.०२१ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते २.१०८.०२१ सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते २.१०८.०२२ सकलत्रस्य संदेहो नित्यं यत्तस्य राघव २.१०८.०२२ समर्थस्यापि हि सतो वासो दुःख इहाद्य ते २.१०८.०२३ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् २.१०८.०२३ न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् २.१०८.०२४ अभिनन्द्य समापृच्छ्य समाधाय च राघवम् २.१०८.०२४ स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह २.१०८.०२५ रामः संसाध्य त्वृषिगणमनुगमनाद्॑ देशात्तस्माच्चित्कुलपतिम् अभिवाद्यर्षिम् २.१०८.०२५ सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः॑ पुण्यं वासाय स्वनिलयम् उपसंपेदे २.१०८.०२६ आश्रमं त्वृषिविरहितं प्रभुः॑ क्षणमपि न जहौ स राघवः २.१०८.०२६ राघवं हि सततमनुगतास्॑ तापसाश्चर्षिचरितधृतगुणाः २.१०९.००१ राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् २.१०९.००१ न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा २.१०९.००२ इह मे भरतो दृष्टो मातरश्च सनागराः २.१०९.००२ सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः २.१०९.००३ स्कन्धावारनिवेशेन तेन तस्य महात्मनः २.१०९.००३ हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् २.१०९.००४ तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः २.१०९.००४ प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः २.१०९.००५ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः २.१०९.००५ तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत २.१०९.००६ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् २.१०९.००६ सौमित्रिं च महाभागां सीतां च समसान्त्वयत् २.१०९.००७ पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् २.१०९.००७ सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः २.१०९.००८ अनसूयां महाभागां तापसीं धर्मचारिणीम् २.१०९.००८ प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः २.१०९.००९ रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् २.१०९.००९ दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् २.१०९.०१० यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता २.१०९.०१० उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता २.१०९.०११ दशवर्षसहस्राणि यया तप्तं महत्तपः २.१०९.०११ अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः २.१०९.०१२ देवकार्यनिमित्तं च यया संत्वरमाणया २.१०९.०१२ दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ २.१०९.०१३ तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् २.१०९.०१३ अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा २.१०९.०१४ एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः २.१०९.०१४ सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् २.१०९.०१५ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् २.१०९.०१५ श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् २.१०९.०१६ अनसूयेति या लोके कर्मभिः क्यातिमागता २.१०९.०१६ तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम् २.१०९.०१७ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी २.१०९.०१७ तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली २.१०९.०१८ शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् २.१०९.०१८ सततं वेपमानाङ्गीं प्रवाते कदली यथा २.१०९.०१९ तां तु सीता महाभागामनसूयां पतिव्रताम् २.१०९.०१९ अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् २.१०९.०२० अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् २.१०९.०२० बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् २.१०९.०२१ ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् २.१०९.०२१ सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे २.१०९.०२२ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि २.१०९.०२२ अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि २.१०९.०२३ नगरस्थो वनस्थो वा पापो वा यदि वाशुभः २.१०९.०२३ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः २.१०९.०२४ दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः २.१०९.०२४ स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः २.१०९.०२५ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् २.१०९.०२५ सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् २.१०९.०२६ न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः २.१०९.०२६ कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः २.१०९.०२७ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि २.१०९.०२७ अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः २.१०९.०२८ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः २.१०९.०२८ स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा २.११०.००१ सा त्वेवमुक्ता वैदेही अनसूयानसूयया २.११०.००१ प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे २.११०.००२ नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे २.११०.००२ विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः २.११०.००३ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः २.११०.००३ अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् २.११०.००४ किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः २.११०.००४ स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः २.११०.००५ यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः २.११०.००५ तामेव नृपनारीणामन्यासामपि वर्तते २.११०.००६ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः २.११०.००६ मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् २.११०.००७ आगच्छन्त्याश्च विजनं वनमेवं भयावहम् २.११०.००७ समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम २.११०.००८ प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ २.११०.००८ अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् २.११०.००९ नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि २.११०.००९ पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते २.११०.०१० सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते २.११०.०१० तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् २.११०.०११ वरिष्ठा सर्वनारीणामेषा च दिवि देवता २.११०.०११ रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते २.११०.०१२ एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः २.११०.०१२ देवलोके महीयन्ते पुण्येन स्वेन कर्मणा २.११०.०१३ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः २.११०.०१३ शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत २.११०.०१४ नियमैर्विविधैराप्तं तपो हि महदस्ति मे २.११०.०१४ तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते २.११०.०१५ उपपन्नं च युक्तं च वचनं तव मैथिलि २.११०.०१५ प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे २.११०.०१५ कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् २.११०.०१६ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् २.११०.०१६ सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् २.११०.०१७ इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च २.११०.०१७ अङ्गरागं च वैदेहि महार्हमनुलेपनम् २.११०.०१८ मया दत्तमिदं सीते तव गात्राणि शोभयेत् २.११०.०१८ अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति २.११०.०१९ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे २.११०.०१९ शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् २.११०.०२० सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा २.११०.०२० मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् २.११०.०२१ प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी २.११०.०२१ श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् २.११०.०२२ तथा सीतामुपासीनामनसूया दृढव्रता २.११०.०२२ वचनं प्रष्टुमारेभे कथां कां चिदनुप्रियाम् २.११०.०२३ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना २.११०.०२३ राघवेणेति मे सीते कथा श्रुतिमुपागता २.११०.०२४ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि २.११०.०२४ यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि २.११०.०२५ एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् २.११०.०२५ श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् २.११०.०२६ मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् २.११०.०२६ क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् २.११०.०२७ तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् २.११०.०२७ अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता २.११०.०२८ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः २.११०.०२८ पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् २.११०.०२९ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् २.११०.०२९ ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः २.११०.०३० अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल २.११०.०३० एवमेतन्नरपते धर्मेण तनया तव २.११०.०३१ ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः २.११०.०३१ अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः २.११०.०३२ दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा २.११०.०३२ तया संभाविता चास्मि स्निग्धया मातृसौहृदात् २.११०.०३३ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता २.११०.०३३ चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः २.११०.०३४ सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् २.११०.०३४ प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि २.११०.०३५ तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः २.११०.०३५ चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ २.११०.०३६ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् २.११०.०३६ सदृशं चानुरूपं च महीपालः पतिं मम २.११०.०३७ तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् २.११०.०३७ स्वयं वरं तनूजायाः करिष्यामीति धीमतः २.११०.०३८ महायज्ञे तदा तस्य वरुणेन महात्मना २.११०.०३८ दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ २.११०.०३९ असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् २.११०.०३९ तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः २.११०.०४० तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना २.११०.०४० समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् २.११०.०४१ इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः २.११०.०४१ तस्य मे दुहिता भार्या भविष्यति न संशयः २.११०.०४२ तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् २.११०.०४२ अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने २.११०.०४३ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः २.११०.०४३ विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः २.११०.०४४ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः २.११०.०४४ विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः २.११०.०४५ प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ २.११०.०४५ सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ २.११०.०४५ इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् २.११०.०४६ निमेषान्तरमात्रेण तदानम्य स वीर्यवान् २.११०.०४६ ज्यां समारोप्य झटिति पूरयामास वीर्यवान् २.११०.०४७ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः २.११०.०४७ तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव २.११०.०४८ ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना २.११०.०४८ उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् २.११०.०४९ दीयमानां न तु तदा प्रतिजग्राह राघवः २.११०.०४९ अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः २.११०.०५० ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् २.११०.०५० मम पित्रा अहं दत्ता रामाय विदितात्मने २.११०.०५१ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना २.११०.०५१ भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् २.११०.०५२ एवं दत्तास्मि रामाय तदा तस्मिन् स्वयं वरे २.११०.०५२ अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् २.१११.००१ अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् २.१११.००१ पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् २.१११.००२ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया २.१११.००२ यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया २.१११.००३ रमेऽहं कथया ते तु दृष्ढं मधुरभाषिणि २.१११.००३ रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् २.१११.००४ दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् २.१११.००४ संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः २.१११.००५ एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः २.१११.००५ सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः २.१११.००६ ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् २.१११.००६ कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः २.१११.००७ अल्पपर्णा हि तरवो घनीभूताः समन्ततः २.१११.००७ विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः २.१११.००८ रजनी रससत्त्वानि प्रचरन्ति समन्ततः २.१११.००८ तपोवनमृगा ह्येते वेदितीर्थेषु शेरते २.१११.००९ संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता २.१११.००९ ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे २.१११.०१० गम्यतामनुजानामि रामस्यानुचरी भव २.१११.०१० कथयन्त्या हि मधुरं त्वयाहं परितोषिता २.१११.०११ अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि २.१११.०११ प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी २.१११.०१२ सा तदा समलंकृत्य सीता सुरसुतोपमा २.१११.०१२ प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ २.१११.०१३ तथा तु भूषितां सीतां ददर्श वदतां वरः २.१११.०१३ राघवः प्रीतिदानेन तपस्विन्या जहर्ष च २.१११.०१४ न्यवेदयत्ततः सर्वं सीता रामाय मैथिली २.१११.०१४ प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् २.१११.०१५ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः २.१११.०१५ मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् २.१११.०१६ ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः २.१११.०१६ अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः २.१११.०१७ तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् २.१११.०१७ आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् २.१११.०१८ तावूचुस्ते वनचरास्तापसा धर्मचारिणः २.१११.०१८ वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् २.१११.०१९ एष पन्था महर्षीणां फलान्याहरतां वने २.१११.०१९ अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् २.१११.०२० इतीव तैः प्राञ्जलिभिस्तपस्विभिर्॑ द्विजैः कृतस्वस्त्ययनः परंतपः २.१११.०२० वनं सभार्यः प्रविवेश राघवः॑ सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ३.००१.००१ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ३.००१.००१ ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ३.००१.००२ कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ३.००१.००२ यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् ३.००१.००३ शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा ३.००१.००३ पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः ३.००१.००४ विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ३.००१.००४ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ३.००१.००५ आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ३.००१.००५ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ३.००१.००६ पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ३.००१.००६ फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ३.००१.००७ सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ३.००१.००७ पुण्यैश नियताहारैः शोभितं परमर्षिभिः ३.००१.००८ तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ३.००१.००८ ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ३.००१.००९ तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ३.००१.००९ अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ३.००१.०१० दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ३.००१.०१० अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम् ३.००१.०११ ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ३.००१.०११ मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ३.००१.०१२ रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् ३.००१.०१२ ददृशुर्विस्मिताकारा रामस्य वनवासिनः ३.००१.०१३ वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ३.००१.०१३ आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ३.००१.०१४ अत्रैनं हि महाभागाः सर्वभूतहिते रताः ३.००१.०१४ अतिथिं पर्णशालायां राघवं संन्यवेशयन् ३.००१.०१५ ततो रामस्य सत्कृत्य विधिना पावकोपमाः ३.००१.०१५ आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ३.००१.०१६ मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ३.००१.०१६ निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ३.००१.०१७ धर्मपालो जनस्यास्य शरण्यश्च महायशाः ३.००१.०१७ पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ३.००१.०१८ इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव ३.००१.०१८ राजा तस्माद्वनान् भोगान् भुङ्क्ते लोकनमस्कृतः ३.००१.०१९ ते वयं भवता रक्ष्या भवद्विषयवासिनः ३.००१.०१९ नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ३.००१.०२० न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ३.००१.०२० रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ३.००१.०२१ एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् ३.००१.०२१ अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ३.००१.०२२ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः ३.००१.०२२ न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ३.००२.००१ कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ३.००२.००१ आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ३.००२.००२ नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ३.००२.००२ ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् ३.००२.००३ निष्कूजनानाशकुनि झिल्लिका गणनादितम् ३.००२.००३ लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ३.००२.००४ वनमध्ये तु काकुत्स्थस्तस्मिन् घोरमृगायुते ३.००२.००४ ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ३.००२.००५ गभीराक्षं महावक्त्रं विकटं विषमोदरम् ३.००२.००५ बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ३.००२.००६ वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् ३.००२.००६ त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ३.००२.००७ त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ३.००२.००७ सविषाणं वसादिग्धं गजस्य च शिरो महत् ३.००२.००८ अवसज्यायसे शूले विनदन्तं महास्वनम् ३.००२.००८ स रामो लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ३.००२.००९ अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः ३.००२.००९ स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ३.००२.०१० अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ३.००२.०१० युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ३.००२.०११ प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ३.००२.०११ कथं तापसयोर्वां च वासः प्रमदया सह ३.००२.०१२ अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ३.००२.०१२ अहं वनमिदं दुर्गं विराघो नाम राक्षसः ३.००२.०१३ चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ३.००२.०१३ इयं नारी वरारोहा मम भर्या भविष्यति ३.००२.०१३ युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ३.००२.०१४ तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ३.००२.०१४ श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा ३.००२.०१४ सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ३.००२.०१५ तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ३.००२.०१५ अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ३.००२.०१६ पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् ३.००२.०१६ मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ३.००२.०१६ अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् ३.००२.०१७ यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् ३.००२.०१७ कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ३.००२.०१८ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ३.००२.०१८ ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ३.००२.०१८ अद्येदानीं सकामा सा या माता मम मध्यमा ३.००२.०१९ परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ३.००२.०१९ पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा ३.००२.०२० इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ३.००२.०२० अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ३.००२.०२१ अनाथ इव भूतानां नाथस्त्वं वासवोपमः ३.००२.०२१ मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे ३.००२.०२२ शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ३.००२.०२२ विराधस्य गतासोर्हि मही पास्यति शोणितम् ३.००२.०२३ राज्यकामे मम क्रोधो भरते यो बभूव ह ३.००२.०२३ तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ३.००२.०२४ मम भुजबलवेगवेगितः॑ पततु शरोऽस्य महान्महोरसि ३.००२.०२४ व्यपनयतु तनोश्च जीवितं॑ पततु ततश्च महीं विघूर्णितः ३.००३.००१ अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् ३.००३.००१ आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ३.००३.००२ तमुवाच ततो रामो राक्षसं ज्वलिताननम् ३.००३.००२ पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ३.००३.००३ क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ ३.००३.००३ त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ३.००३.००४ तमुवाच विराधस्तु रामं सत्यपराक्रमम् ३.००३.००४ हन्त वक्ष्यामि ते राजन्निबोध मम राघव ३.००३.००५ पुत्रः किल जयस्याहं माता मम शतह्रदा ३.००३.००५ विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ३.००३.००६ तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ३.००३.००६ शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ३.००३.००७ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ३.००३.००७ त्वरमाणौ पालयेथां न वां जीवितमाददे ३.००३.००८ तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ३.००३.००८ राक्षसं विकृताकारं विराधं पापचेतसं ३.००३.००९ क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ३.००३.००९ रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ३.००३.०१० ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान् ३.००३.०१० सुशीघ्रमभिसंधाय राक्षसं निजघान ह ३.००३.०११ धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह ३.००३.०११ रुक्मपुङ्खान्महावेगान् सुपर्णानिलतुल्यगान् ३.००३.०१२ ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ३.००३.०१२ निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ३.००३.०१३ स विनद्य महानादं शूलं शक्रध्वजोपमम् ३.००३.०१३ प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ३.००३.०१४ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ३.००३.०१४ द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ३.००३.०१५ तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ३.००३.०१५ रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ३.००३.०१६ स भग्नबाहुः संविग्नो निपपाताशु राक्षसः ३.००३.०१६ धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ३.००३.०१६ इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ३.००३.०१७ कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया ३.००३.०१७ वैदेही च महाभागा लक्ष्मणश्च महायशाः ३.००३.०१८ अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् ३.००३.०१८ तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्वरणेन हि ३.००३.०१९ प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः ३.००३.०१९ यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ३.००३.०२० तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति ३.००३.०२० इति वैश्रवणो राजा रम्भासक्तमुवाच ह ३.००३.०२१ अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह ३.००३.०२१ तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात् ३.००३.०२१ भवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप ३.००३.०२२ इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ३.००३.०२२ अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः ३.००३.०२३ तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ३.००३.०२३ अवटे चापि मां राम निक्षिप्य कुशली व्रज ३.००३.०२४ रक्षसां गतसत्त्वानामेष धर्मः सनातनः ३.००३.०२४ अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ३.००३.०२५ एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ३.००३.०२५ बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ३.००३.०२६ तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् ३.००३.०२६ विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ३.००३.०२७ ततस्तु तौ काञ्चनचित्रकार्मुकौ॑ निहत्य रक्षः परिगृह्य मैथिलीम् ३.००३.०२७ विजह्रतुस्तौ मुदितौ महावने॑ दिवि स्थितौ चन्द्रदिवाकराविव ३.००४.००१ हत्वा तु तं भीमबलं विराधं राक्षसं वने ३.००४.००१ ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ३.००४.००१ अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं ३.००४.००२ कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः ३.००४.००२ अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ३.००४.००३ आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ३.००४.००४ तस्य देवप्रभावस्य तपसा भावितात्मनः ३.००४.००४ समीपे शरभङ्गस्य ददर्श महदद्भुतम् ३.००४.००५ विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ३.००४.००५ असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ३.००४.००६ सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् ३.००४.००६ तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ३.००४.००७ हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ३.००४.००७ ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् ३.००४.००८ पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ३.००४.००८ अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ३.००४.००९ चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ३.००४.००९ गृहीते वननारीभ्यां धूयमाने च मूर्धनि ३.००४.०१० गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ३.००४.०१० अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे ३.००४.०११ दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ३.००४.०११ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ३.००४.०११ अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ३.००४.०१२ इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् ३.००४.०१२ शतं शतं कुण्डलिनो युवानः खड्गपाणयः ३.००४.०१३ उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः ३.००४.०१३ रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ३.००४.०१४ एतद्धि किल देवानां वयो भवति नित्यदा ३.००४.०१४ यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ३.००४.०१५ इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ३.००४.०१५ यावज्जनाम्यहं व्यक्तं क एष द्युतिमान् रथे ३.००४.०१६ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ३.००४.०१६ अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ३.००४.०१७ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ३.००४.०१७ शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ३.००४.०१८ इहोपयात्यसौ रामो यावन्मां नाभिभाषते ३.००४.०१८ निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति ३.००४.०१९ जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ३.००४.०१९ कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ३.००४.०२० इति वज्री तमामन्त्र्य मानयित्वा च तापसं ३.००४.०२० रथेन हरियुक्तेन ययौ दिवमरिंदमः ३.००४.०२१ प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ३.००४.०२१ अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ३.००४.०२२ तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ३.००४.०२२ निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः ३.००४.०२३ ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः ३.००४.०२३ शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ३.००४.०२४ मामेष वरदो राम ब्रह्मलोकं निनीषति ३.००४.०२४ जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ३.००४.०२५ अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ३.००४.०२५ ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ३.००४.०२६ समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ३.००४.०२६ अक्षया नरशार्दूल जिता लोका मया शुभाः ३.००४.०२६ ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ३.००४.०२७ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ३.००४.०२७ ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ३.००४.०२८ अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने ३.००४.०२८ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ३.००४.०२९ राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ३.००४.०२९ शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ३.००४.०३० सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ३.००४.०३० रमणीये वनोद्देशे स ते वासं विधास्यति ३.००४.०३१ एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ३.००४.०३१ यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः ३.००४.०३२ ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् ३.००४.०३२ शरभङ्गो महातेजाः प्रविवेश हुताशनम् ३.००४.०३३ तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ३.००४.०३३ जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम् ३.००४.०३४ स च पावकसंकाशः कुमारः समपद्यत ३.००४.०३४ उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ३.००४.०३५ स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ३.००४.०३५ देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ३.००४.०३६ स पुण्यकर्मा भुवने द्विजर्षभः॑ पितामहं सानुचरं ददर्श ह ३.००४.०३६ पितामहश्चापि समीक्ष्य तं द्विजं॑ ननन्द सुस्वागतमित्युवाच ह ३.००५.००१ शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः ३.००५.००१ अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं ३.००५.००२ वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ३.००५.००२ अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः ३.००५.००३ दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे ३.००५.००३ मुनयः सलिलाहारा वायुभक्षास्तथापरे ३.००५.००४ आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ३.००५.००४ तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः ३.००५.००५ सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः ३.००५.००५ सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः ३.००५.००५ शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ३.००५.००६ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ३.००५.००६ ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः ३.००५.००७ त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः ३.००५.००७ प्रधानश्चासि नाथश्च देवानां मघवानिव ३.००५.००८ विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ३.००५.००८ पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः ३.००५.००९ त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ३.००५.००९ अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ३.००५.०१० अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः ३.००५.०१० यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत् ३.००५.०११ युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव ३.००५.०११ नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ३.००५.०१२ प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ३.००५.०१२ ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ३.००५.०१३ यत्करोति परं धर्मं मुनिर्मूलफलाशनः ३.००५.०१३ तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ३.००५.०१४ सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ३.००५.०१४ त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम् ३.००५.०१५ एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ३.००५.०१५ हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ३.००५.०१६ पम्पानदीनिवासानामनुमन्दाकिनीमपि ३.००५.०१६ चित्रकूटालयानां च क्रियते कदनं महत् ३.००५.०१७ एवं वयं न मृष्यामो विप्रकारं तपस्विनम् ३.००५.०१७ क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ३.००५.०१८ ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ३.००५.०१८ परिपालय नो राम वध्यमानान्निशाचरैः ३.००५.०१९ एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ३.००५.०१९ इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ३.००५.०१९ नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम् ३.००५.०२० भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ३.००५.०२० तस्य मेऽयं वने वासो भविष्यति महाफलः ३.००५.०२० तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् ३.००५.०२१ दत्त्वा वरं चापि तपोधनानां॑ धर्मे धृतात्मा सहलक्ष्मणेन ३.००५.०२१ तपोधनैश्चापि सहार्य वृत्तः॑ सुतीष्क्णमेवाभिजगाम वीरः ३.००६.००१ रामस्तु सहितो भ्रात्रा सीतया च परंतपः ३.००६.००१ सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ३.००६.००२ स गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः ३.००६.००२ ददर्श विपुलं शैलं महामेघमिवोन्नतम् ३.००६.००३ ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ३.००६.००३ काननं तौ विविशतुः सीतया सह राघवौ ३.००६.००४ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ३.००६.००४ ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ३.००६.००५ तत्र तापसमासीनं मलपङ्कजटाधरम् ३.००६.००५ रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ३.००६.००६ रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ३.००६.००६ तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ३.००६.००७ स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ३.००६.००७ समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ३.००६.००८ स्वागतं खलु ते वीर राम धर्मभृतां वर ३.००६.००८ आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ३.००६.००९ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ३.००६.००९ देवलोकमितो वीर देहं त्यक्त्वा महीतले ३.००६.०१० चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ३.००६.०१० इहोपयातः काकुत्स्थो देवराजः शतक्रतुः ३.००६.०१० सर्वांल्लोकाञ्जितानाह मम पुण्येन कर्मणा ३.००६.०११ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ३.००६.०११ मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ३.००६.०१२ तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ३.००६.०१२ प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः ३.००६.०१३ अहमेवाहरिष्यामि स्वयं लोकान्महामुने ३.००६.०१३ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ३.००६.०१४ भवान् सर्वत्र कुशलः सर्वभूतहिते रतः ३.००६.०१४ आख्यातः शरभङ्गेन गौतमेन महात्मना ३.००६.०१५ एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ३.००६.०१५ अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ३.००६.०१६ अयमेवाश्रमो राम गुणवान् रम्यतामिह ३.००६.०१६ ऋषिसंघानुचरितः सदा मूलफलैर्युतः ३.००६.०१७ इममाश्रममागम्य मृगसंघा महायशाः ३.००६.०१७ अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ३.००६.०१८ तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ३.००६.०१८ उवाच वचनं धीरो विकृष्य सशरं धनुः ३.००६.०१९ तानहं सुमहाभाग मृगसंघान् समागतान् ३.००६.०१९ हन्यां निशितधारेण शरेणाशनिवर्चसा ३.००६.०२० भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ३.००६.०२० एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ३.००६.०२१ तमेवमुक्त्वा वरदं रामः संध्यामुपागमत् ३.००६.०२१ अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ३.००६.०२२ ततः शुभं तापसभोज्यमन्नं॑ स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ३.००६.०२२ ताभ्यां सुसत्कृत्य ददौ महात्मा॑ संध्यानिवृत्तौ रजनीं समीक्ष्य ३.००७.००१ रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ३.००७.००१ परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत ३.००७.००२ उत्थाय तु यथाकालं राघवः सह सीतया ३.००७.००२ उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ३.००७.००३ अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ३.००७.००३ काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ३.००७.००४ उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः ३.००७.००४ सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ३.००७.००५ सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः ३.००७.००५ आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ३.००७.००६ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ३.००७.००६ ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ३.००७.००७ अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः ३.००७.००७ धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ३.००७.००८ अविषह्यातपो यावत्सूर्यो नातिविराजिते ३.००७.००८ अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ३.००७.००९ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ३.००७.००९ ववन्दे सहसौमित्रिः सीतया सह राघवः ३.००७.०१० तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः ३.००७.०१० गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ३.००७.०११ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ३.००७.०११ सीतया चानया सार्धं छाययेवानुवृत्तया ३.००७.०१२ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् ३.००७.०१२ एषां तपस्विनां वीर तपसा भावितात्मनाम् ३.००७.०१३ सुप्राज्यफलमूलानि पुष्पितानि वनानि च ३.००७.०१३ प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ३.००७.०१४ फुल्लपङ्कजषडानि प्रसन्नसलिलानि च ३.००७.०१४ कारण्डवविकीर्णानि तटाकानि सरांसि च ३.००७.०१५ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ३.००७.०१५ रमणीयान्यरण्यानि मयूराभिरुतानि च ३.००७.०१६ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ३.००७.०१६ आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम ३.००७.०१७ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः ३.००७.०१७ प्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे ३.००७.०१८ ततः शुभतरे तूणी धनुषी चायतेक्षणा ३.००७.०१८ ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ३.००७.०१९ आबध्य च शुभे तूणी चापे चादाय सस्वने ३.००७.०१९ निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ३.००८.००१ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ३.००८.००१ वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत् ३.००८.००२ अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् ३.००८.००२ निवृत्तेन च शक्योऽयं व्यसनात्कामजादिह ३.००८.००३ त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ३.००८.००३ मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ ३.००८.००३ परदाराभिगमनं विना वैरं च रौद्रता ३.००८.००४ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ३.००८.००४ कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ३.००८.००५ तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः ३.००८.००५ तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ३.००८.००६ तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ३.००८.००६ निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ३.००८.००७ प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ३.००८.००७ ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ३.००८.००८ एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ३.००८.००८ प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ३.००८.००९ ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ३.००८.००९ त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ३.००८.०१० न हि मे रोचते वीर गमनं दण्डकान् प्रति ३.००८.०१० कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ३.००८.०११ त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ३.००८.०११ दृष्ट्वा वनचरान् सर्वान् कच्चित्कुर्याः शरव्ययम् ३.००८.०१२ क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च ३.००८.०१२ समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ३.००८.०१३ पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः ३.००८.०१३ कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ३.००८.०१४ तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ३.००८.०१४ खड्गपाणिरथागच्छदाश्रमं भट रूपधृक् ३.००८.०१५ तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः ३.००८.०१५ स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ३.००८.०१६ स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ३.००८.०१६ वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः ३.००८.०१७ यत्र गच्छत्युपादातुं मूलानि च फलानि च ३.००८.०१७ न विना याति तं खड्गं न्यासरक्षणतत्परः ३.००८.०१८ नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः ३.००८.०१८ चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ३.००८.०१९ ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः ३.००८.०१९ तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ३.००८.०२० स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ३.००८.०२० न कथं चन सा कार्या हृहीतधनुषा त्वया ३.००८.०२१ बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् ३.००८.०२१ अपराधं विना हन्तुं लोकान् वीर न कामये ३.००८.०२२ क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् ३.००८.०२२ धनुषा कार्यमेतावदार्तानामभिरक्षणम् ३.००८.०२३ क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ३.००८.०२३ व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ३.००८.०२४ तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् ३.००८.०२४ पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ३.००८.०२५ अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम ३.००८.०२५ यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ३.००८.०२६ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ३.००८.०२६ धर्मेण लभते सर्वं धर्मसारमिदं जगत् ३.००८.०२७ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ३.००८.०२७ प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ३.००८.०२८ नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ३.००८.०२८ सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ३.००८.०२९ स्त्रीचापलादेतदुदाहृतं मे॑ धर्मं च वक्तुं तव कः समर्थः ३.००८.०२९ विचार्य बुद्ध्या तु सहानुजेन॑ यद्रोचते तत्कुरु माचिरेण ३.००९.००१ वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ३.००९.००१ श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ३.००९.००२ हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ३.००९.००२ कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ३.००९.००३ किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ३.००९.००३ क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ३.००९.००४ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ३.००९.००४ मां सीते स्वयमागम्य शरण्याः शरणं गताः ३.००९.००५ वसन्तो धर्मनिरता वने मूलफलाशनाः ३.००९.००५ न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ३.००९.००६ काले काले च निरता नियमैर्विविधैर्वने ३.००९.००६ भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ३.००९.००७ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ३.००९.००७ अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ३.००९.००८ मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ३.००९.००८ कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ३.००९.००९ प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला ३.००९.००९ यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ३.००९.००९ किं करोमीति च मया व्याहृतं द्विजसंनिधौ ३.००९.०१० सर्वैरेव समागम्य वागियं समुदाहृता ३.००९.०१० राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ३.००९.०१० अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति ३.००९.०११ होमकाले तु संप्राप्ते पर्वकालेषु चानघ ३.००९.०११ धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः ३.००९.०१२ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ३.००९.०१२ गतिं मृगयमाणानां भवान्नः परमा गतिः ३.००९.०१३ कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ३.००९.०१३ चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ३.००९.०१४ बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव ३.००९.०१४ तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ३.००९.०१५ तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः ३.००९.०१५ रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ३.००९.०१६ मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ३.००९.०१६ ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ३.००९.०१७ संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ३.००९.०१७ मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ३.००९.०१८ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ३.००९.०१८ न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ३.००९.०१९ तदवश्यं मया कार्यमृषीणां परिपालनम् ३.००९.०१९ अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ३.००९.०२० मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः ३.००९.०२० परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ३.००९.०२० सदृशं चानुरूपं च कुलस्य तव शोभने ३.००९.०२१ इत्येवमुक्त्वा वचनं महात्मा॑ सीतां प्रियां मैथिल राजपुत्रीम् ३.००९.०२१ रामो धनुष्मान् सहलक्ष्मणेन॑ जगाम रम्याणि तपोवनानि ३.०१०.००१ अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ३.०१०.००१ पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ३.०१०.००२ तौ पश्यमानौ विविधाञ्शैलप्रस्थान् वनानि च ३.०१०.००२ नदीश्च विविधा रम्या जग्मतुः सह सीतया ३.०१०.००३ सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ३.०१०.००३ सरांसि च सपद्मानि युतानि जलजैः खगैः ३.०१०.००४ यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः ३.०१०.००४ महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः ३.०१०.००५ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ३.०१०.००५ ददृशुः सहिता रम्यं तटाकं योजनायतम् ३.०१०.००६ पद्मपुष्करसंबाधं गजयूथैरलंकृतम् ३.०१०.००६ सारसैर्हंसकादम्बैः संकुलं जलचारिभिः ३.०१०.००७ प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे ३.०१०.००७ गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ३.०१०.००८ ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः ३.०१०.००८ मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ३.०१०.००९ इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ३.०१०.००९ कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ३.०१०.०१० तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ३.०१०.०१० प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे ३.०१०.०११ इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ३.०१०.०११ निर्मितं तपसा राम मुनिना माण्डकर्णिना ३.०१०.०१२ स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ३.०१०.०१२ दशवर्षसहस्राणि वायुभक्षो जलाश्रय ३.०१०.०१३ ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः ३.०१०.०१३ अब्रुवन् वचनं सर्वे परस्पर समागताः ३.०१०.०१३ अस्मकं कस्य चित्स्थानमेष प्रार्थयते मुनिः ३.०१०.०१४ ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः ३.०१०.०१४ प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः ३.०१०.०१५ अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ३.०१०.०१५ नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ३.०१०.०१६ ताश्चैवाप्सरसः पञ्चमुनेः पत्नीत्वमागताः ३.०१०.०१६ तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ३.०१०.०१७ तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् ३.०१०.०१७ रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ३.०१०.०१८ तासां संक्रीडमानानामेष वादित्रनिःस्वनः ३.०१०.०१८ श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ३.०१०.०१९ आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ३.०१०.०१९ राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ३.०१०.०२० एवं कथयमानस्य ददर्शाश्रममण्डलम् ३.०१०.०२० कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् ३.०१०.०२१ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ३.०१०.०२१ तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ३.०१०.०२२ उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः ३.०१०.०२२ जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ३.०१०.०२३ येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ३.०१०.०२३ क्व चित्परिदशान्मासानेकं संवत्सरं क्व चित् ३.०१०.०२४ क्व चिच्च चतुरो मासान् पञ्चषट्चापरान् क्व चित् ३.०१०.०२४ अपरत्राधिकान्मासानध्यर्धमधिकं क्व चित् ३.०१०.०२५ त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ३.०१०.०२५ तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ३.०१०.०२५ रमतश्चानुकुल्येन ययुः संवत्सरा दश ३.०१०.०२६ परिसृत्य च धर्मज्ञो राघवः सह सीतया ३.०१०.०२६ सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ३.०१०.०२७ स तमाश्रममागम्य मुनिभिः प्रतिपूजितः ३.०१०.०२७ तत्रापि न्यवसद्रामः कं चित्कालमरिंदमः ३.०१०.०२८ अथाश्रमस्थो विनयात्कदा चित्तं महामुनिम् ३.०१०.०२८ उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ३.०१०.०२९ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ३.०१०.०२९ वसतीति मया नित्यं कथाः कथयतां श्रुतम् ३.०१०.०३० न तु जानामि तं देशं वनस्यास्य महत्तया ३.०१०.०३० कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः ३.०१०.०३१ प्रसादात्तत्र भवतः सानुजः सह सीतया ३.०१०.०३१ अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ३.०१०.०३२ मनोरथो महानेष हृदि संपरिवर्तते ३.०१०.०३२ यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ३.०१०.०३३ इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ३.०१०.०३३ सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ३.०१०.०३४ अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ३.०१०.०३४ अगस्त्यमभिगच्छेति सीतया सह राघव ३.०१०.०३५ दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् ३.०१०.०३५ अहमाख्यासि ते वत्स यत्रागस्त्यो महामुनिः ३.०१०.०३६ योजनान्याश्रमात्तात याहि चत्वारि वै ततः ३.०१०.०३६ दक्षिणेन महाञ्श्रीमानगस्त्यभ्रातुराश्रमः ३.०१०.०३७ स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते ३.०१०.०३७ बहुपुष्पफले रम्ये नानाशकुनिनादिते ३.०१०.०३८ पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ३.०१०.०३८ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ३.०१०.०३९ तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम् ३.०१०.०३९ दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः ३.०१०.०४० तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ३.०१०.०४० रमणीये वनोद्देशे बहुपादप संवृते ३.०१०.०४० रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह ३.०१०.०४१ स हि रम्यो वनोद्देशो बहुपादपसंकुलः ३.०१०.०४१ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ३.०१०.०४१ अद्यैव गमने बुद्धिं रोचयस्व महायशः ३.०१०.०४२ इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ३.०१०.०४२ प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सह सीतया ३.०१०.०४३ पश्यन् वनानि चित्राणि पर्वपांश्चाभ्रसंनिभान् ३.०१०.०४३ सरांसि सरितश्चैव पथि मार्गवशानुगाः ३.०१०.०४४ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ३.०१०.०४४ इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ३.०१०.०४५ एतदेवाश्रमपदं नूनं तस्य महात्मनः ३.०१०.०४५ अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ३.०१०.०४६ यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः ३.०१०.०४६ संनताः फलभरेण पुष्पभारेण च द्रुमाः ३.०१०.०४७ पिप्पलीनां च पक्वानां वनादस्मादुपागतः ३.०१०.०४७ गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ३.०१०.०४८ तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः ३.०१०.०४८ लूनाश्च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः ३.०१०.०४९ एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ३.०१०.०४९ पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ३.०१०.०५० विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ३.०१०.०५० पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ३.०१०.०५१ तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ३.०१०.०५१ अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ३.०१०.०५२ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ३.०१०.०५२ यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा ३.०१०.०५३ इहैकदा किल क्रूरो वातापिरपि चेल्वलः ३.०१०.०५३ भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ३.०१०.०५४ धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ३.०१०.०५४ आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः ३.०१०.०५५ भ्रातरं संस्कृतं भ्राता ततस्तं मेषरूपिणम् ३.०१०.०५५ तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ३.०१०.०५६ ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ३.०१०.०५६ वातापे निष्क्रमस्वेति स्वरेण महता वदन् ३.०१०.०५७ ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ३.०१०.०५७ भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् ३.०१०.०५८ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ३.०१०.०५८ विनाशितानि संहत्य नित्यशः पिशिताशनैः ३.०१०.०५९ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ३.०१०.०५९ अनुभूय किल श्राद्धे भक्षितः स महासुरः ३.०१०.०६० ततः संपन्नमित्युक्त्वा दत्त्वा हस्तावसेचनम् ३.०१०.०६० भ्रातरं निष्क्रमस्वेति इल्वलः सोऽभ्यभाषत ३.०१०.०६१ तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् ३.०१०.०६१ अब्रवीत्प्रहसन् धीमानगस्त्यो मुनिसत्तमः ३.०१०.०६२ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ३.०१०.०६२ भ्रातुस्ते मेष रूपस्य गतस्य यमसादनम् ३.०१०.०६३ अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् ३.०१०.०६३ प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ३.०१०.०६४ सोऽभ्यद्रवद्द्विजेन्द्रं तं मुनिना दीप्ततेजसा ३.०१०.०६४ चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ३.०१०.०६५ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ३.०१०.०६५ विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ३.०१०.०६६ एवं कथयमानस्य तस्य सौमित्रिणा सह ३.०१०.०६६ रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ३.०१०.०६७ उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि ३.०१०.०६७ प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयन् ३.०१०.०६८ सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः ३.०१०.०६८ न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ३.०१०.०६९ तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ३.०१०.०६९ भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः ३.०१०.०७० अभिवादये त्वा भगवन् सुखमध्युषितो निशाम् ३.०१०.०७० आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ३.०१०.०७१ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ३.०१०.०७१ यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ३.०१०.०७२ नीवारान् पनसांस्तालांस्तिमिशान् वञ्जुलान् धवान् ३.०१०.०७२ चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् ३.०१०.०७३ पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ३.०१०.०७३ ददर्श रामः शतशस्तत्र कान्तारपादपान् ३.०१०.०७४ हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान् ३.०१०.०७४ मत्तैः शकुनिसंघैश्च शतशः प्रतिनादितान् ३.०१०.०७५ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ३.०१०.०७५ पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ३.०१०.०७६ स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ३.०१०.०७६ आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ३.०१०.०७७ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ३.०१०.०७७ आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः ३.०१०.०७८ प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ३.०१०.०७८ प्रशान्तमृगयूथश्च नानाशकुनिनादितः ३.०१०.०७९ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ३.०१०.०७९ दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ३.०१०.०८० तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ३.०१०.०८० दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ३.०१०.०८१ यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ३.०१०.०८१ तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः ३.०१०.०८२ नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ३.०१०.०८२ प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ३.०१०.०८३ मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः ३.०१०.०८३ संदेशं पालयंस्तस्य विन्ध्यशौलो न वर्धते ३.०१०.०८४ अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ३.०१०.०८४ अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः ३.०१०.०८५ एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् ३.०१०.०८५ अस्मानधिगतानेष श्रेयसा योजयिष्यति ३.०१०.०८६ आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ३.०१०.०८६ शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ३.०१०.०८७ अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ३.०१०.०८७ अगस्त्यं नियताहारं सततं पर्युपासते ३.०१०.०८८ नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ३.०१०.०८८ नृशंसः काम वृत्तो वा मुनिरेष तथाविधः ३.०१०.०८९ अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ३.०१०.०८९ वसन्ति नियताहारो धर्ममाराधयिष्णवः ३.०१०.०९० अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः ३.०१०.०९० त्यक्त्वा देहान्नवैर्देहैः स्वर्याताः परमर्षयः ३.०१०.०९१ यक्षत्वममरत्वं च राज्यानि विविधानि च ३.०१०.०९१ अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ३.०१०.०९२ आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ३.०१०.०९२ निवेदयेह मां प्राप्तमृषये सह सीतया ३.०११.००१ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ३.०११.००१ अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ३.०११.००२ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ३.०११.००२ रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ३.०११.००३ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ३.०११.००३ अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ३.०११.००४ ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ३.०११.००४ द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ३.०११.००५ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ३.०११.००५ तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ३.०११.००६ स प्रविश्य मुनि श्रेष्ठं तपसा दुष्प्रधर्षणम् ३.०११.००६ कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ३.०११.००७ पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ३.०११.००७ प्रविष्टावाश्रमपदं सीतया सह भार्यया ३.०११.००८ द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ ३.०११.००८ यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ३.०११.००९ ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ३.०११.००९ वैदेहीं च महाभागामिदं वचनमब्रवीत् ३.०११.०१० दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ३.०११.०१० मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ३.०११.०११ गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ३.०११.०११ प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ३.०११.०१२ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ३.०११.०१२ अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ३.०११.०१३ ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ३.०११.०१३ क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ३.०११.०१४ ततो गत्वाश्रमपदं शिष्येण सहलक्ष्मणः ३.०११.०१४ दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ३.०११.०१५ तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् ३.०११.०१५ प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम् ३.०११.०१६ प्रविवेश ततो रामः सीतया सहलक्ष्मणः ३.०११.०१६ प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ३.०११.०१७ स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ३.०११.०१७ विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ३.०११.०१८ सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ३.०११.०१८ धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ३.०११.०१९ ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ३.०११.०१९ तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं ३.०११.०१९ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ३.०११.०२० एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ३.०११.०२० औदार्येणावगच्छामि निधानं तपसामिमम् ३.०११.०२१ एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं ३.०११.०२१ जग्राह परमप्रीतस्तस्य पादौ परंतपः ३.०११.०२२ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ३.०११.०२२ सीतया सह वैदेह्या तदा राम सलक्ष्मणः ३.०११.०२३ प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः ३.०११.०२३ कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत् ३.०११.०२४ अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च ३.०११.०२४ वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ३.०११.०२५ प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः ३.०११.०२५ उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ३.०११.०२६ अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ३.०११.०२६ दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ३.०११.०२७ राजा सर्वस्य लोकस्य धर्मचारी महारथः ३.०११.०२७ पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ३.०११.०२८ एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् ३.०११.०२८ पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ३.०११.०२९ इदं दिव्यं महच्चापं हेमवज्रविभूषितम् ३.०११.०२९ वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ३.०११.०३० अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ३.०११.०३० दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ३.०११.०३१ संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ३.०११.०३१ महाराजत कोशोऽयमसिर्हेमविभूषितः ३.०११.०३२ अनेन धनुषा राम हत्वा संख्ये महासुरान् ३.०११.०३२ आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ३.०११.०३३ तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ३.०११.०३३ जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ३.०११.०३४ एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ३.०११.०३४ दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ३.०१२.००१ राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ३.०१२.००१ अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ३.०१२.००२ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ३.०१२.००२ व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ३.०१२.००३ एषा हि सुकुमारी च दुःखैश्च न विमानिता ३.०१२.००३ प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता ३.०१२.००४ यथैषा रमते राम इह सीता तथा कुरु ३.०१२.००४ दुष्करं कृतवत्येषा वने त्वामनुगच्छती ३.०१२.००५ एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ३.०१२.००५ समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ३.०१२.००६ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ३.०१२.००६ गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ३.०१२.००७ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः ३.०१२.००७ श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ३.०१२.००८ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह ३.०१२.००८ वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ३.०१२.००९ एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः ३.०१२.००९ उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ३.०१२.०१० धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ३.०१२.०१० गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ३.०१२.०११ किं तु व्यादिश मे देशं सोदकं बहुकाननम् ३.०१२.०११ यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ३.०१२.०१२ ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ३.०१२.०१२ ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ३.०१२.०१३ इतो द्वियोजने तात बहुमूलफलोदकः ३.०१२.०१३ देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ३.०१२.०१४ तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ३.०१२.०१४ रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ३.०१२.०१५ विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ३.०१२.०१५ तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ३.०१२.०१६ हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ३.०१२.०१६ इह वासं प्रतिज्ञाय मया सह तपोवने ३.०१२.०१७ अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ३.०१२.०१७ स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ३.०१२.०१८ स देशः श्लाघनीयश्च नातिदूरे च राघव ३.०१२.०१८ गोदावर्याः समीपे च मैथिली तत्र रंस्यते ३.०१२.०१९ प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः ३.०१२.०१९ विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ३.०१२.०२० भवानपि सदारश्च शक्तश्च परिरक्षणे ३.०१२.०२० अपि चात्र वसन् रामस्तापसान् पालयिष्यसि ३.०१२.०२१ एतदालक्ष्यते वीर मधुकानां महद्वनम् ३.०१२.०२१ उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ३.०१२.०२२ ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ३.०१२.०२२ ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ३.०१२.०२३ अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ३.०१२.०२३ सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ३.०१२.०२४ तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ३.०१२.०२४ तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ३.०१२.०२५ गृहीतचापौ तु नराधिपात्मजौ॑ विषक्ततूणी समरेष्वकातरौ ३.०१२.०२५ यथोपदिष्टेन पथा महर्षिणा॑ प्रजग्मतुः पञ्चवटीं समाहितौ ३.०१३.००१ अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ३.०१३.००१ आससाद महाकायं गृध्रं भीमपराक्रमम् ३.०१३.००२ तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ ३.०१३.००२ मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ३.०१३.००३ स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ३.०१३.००३ उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ३.०१३.००४ स तं पितृसखं बुद्ध्वा पूजयामास राघवः ३.०१३.००४ स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ३.०१३.००५ रामस्य वचनं श्रुत्वा कुलमात्मानमेव च ३.०१३.००५ आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् ३.०१३.००६ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ३.०१३.००६ तान्मे निगदतः सर्वानादितः शृणु राघव ३.०१३.००७ कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् ३.०१३.००७ शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ३.०१३.००८ स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः ३.०१३.००८ पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ३.०१३.००९ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव ३.०१३.००९ कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ३.०१३.०१० प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम् ३.०१३.०१० षष्टिर्दुहितरो राम यशस्विन्यो महायशः ३.०१३.०११ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ३.०१३.०११ अदितिं च दितिं चैव दनूमपि च कालकाम् ३.०१३.०१२ ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ३.०१३.०१२ तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ३.०१३.०१३ पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् ३.०१३.०१३ अदितिस्तन्मना राम दितिश्च दनुरेव च ३.०१३.०१४ कालका च महाबाहो शेषास्त्वमनसोऽभवन् ३.०१३.०१४ अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम ३.०१३.०१५ आदित्या वसवो रुद्रा अश्विनौ च परंतप ३.०१३.०१५ दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः ३.०१३.०१६ तेषामियं वसुमती पुरासीत्सवनार्णवा ३.०१३.०१६ दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम ३.०१३.०१७ नरकं कालकं चैव कालकापि व्यजायत ३.०१३.०१७ क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ३.०१३.०१८ ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ३.०१३.०१८ उलूकाञ्जनयत्क्रौञ्ची भासी भासान् व्यजायत ३.०१३.०१९ श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ३.०१३.०१९ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ३.०१३.०२० चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ३.०१३.०२० शुकी नतां विजज्ञे तु नताया विनता सुता ३.०१३.०२१ दशक्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः ३.०१३.०२१ मृगीं च मृगमन्दां च हरीं भद्रमदामपि ३.०१३.०२२ मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा ३.०१३.०२२ सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ३.०१३.०२३ अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ३.०१३.०२३ ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा ३.०१३.०२४ ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ३.०१३.०२४ तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ३.०१३.०२५ हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः ३.०१३.०२५ गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ३.०१३.०२६ मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ ३.०१३.०२६ दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम् ३.०१३.०२७ ततो दुहितरौ राम सुरभिर्देव्यजायत ३.०१३.०२७ रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ३.०१३.०२८ रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् ३.०१३.०२८ सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान् ३.०१३.०२९ मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः ३.०१३.०२९ ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्च मनुजर्षभ ३.०१३.०३० मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा ३.०१३.०३० ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ३.०१३.०३१ सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत ३.०१३.०३१ विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा ३.०१३.०३२ कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम् ३.०१३.०३२ द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ३.०१३.०३३ तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजः ३.०१३.०३३ जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ३.०१३.०३४ सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ३.०१३.०३४ सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ३.०१३.०३५ जटायुषं तु प्रतिपूज्य राघवो॑ मुदा परिष्वज्य च संनतोऽभवत् ३.०१३.०३५ पितुर्हि शुश्राव सखित्वमात्मवाञ्॑ जटायुषा संकथितं पुनः पुनः ३.०१३.०३६ स तत्र सीतां परिदाय मैथिलीं॑ सहैव तेनातिबलेन पक्षिणा ३.०१३.०३६ जगाम तां पञ्चवटीं सलक्ष्मणो॑ रिपून् दिधक्षञ्शलभानिवानलः ३.०१४.००१ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ३.०१४.००१ उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं ३.०१४.००२ आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ३.०१४.००२ अयं पञ्चवटी देशः सौम्य पुष्पितकाननः ३.०१४.००३ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ३.०१४.००३ आश्रमः कतरस्मिन्नो देशे भवति संमतः ३.०१४.००४ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ३.०१४.००४ तादृशो दृश्यतां देशः संनिकृष्टजलाशयः ३.०१४.००५ वनरामण्यकं यत्र जलरामण्यकं तथा ३.०१४.००५ संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् ३.०१४.००६ एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः ३.०१४.००६ सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत् ३.०१४.००७ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ३.०१४.००७ स्वयं तु रुचिरे देशे क्रियतामिति मां वद ३.०१४.००८ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः ३.०१४.००८ विमृशन् रोचयामास देशं सर्वगुणान्वितम् ३.०१४.००९ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ३.०१४.००९ हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ३.०१४.०१० अयं देशः समः श्रीमान् पुष्पितैर्तरुभिर्वृतः ३.०१४.०१० इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ३.०१४.०११ इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः ३.०१४.०११ अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ३.०१४.०१२ यथाख्यातमगस्त्येन मुनिना भावितात्मना ३.०१४.०१२ इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ३.०१४.०१३ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ३.०१४.०१३ नातिदूरे न चासन्ने मृगयूथनिपीडिता ३.०१४.०१४ मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ३.०१४.०१४ दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ३.०१४.०१५ सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः ३.०१४.०१५ गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ३.०१४.०१६ सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः ३.०१४.०१६ नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः ३.०१४.०१७ चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि ३.०१४.०१७ पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ३.०१४.०१८ चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि ३.०१४.०१८ धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ३.०१४.०१९ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ३.०१४.०१९ इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा ३.०१४.०२० एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ३.०१४.०२० अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ३.०१४.०२१ पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् ३.०१४.०२१ सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ३.०१४.०२२ स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा ३.०१४.०२२ स्नात्वा पद्मानि चादाय सफलः पुनरागतः ३.०१४.०२३ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि ३.०१४.०२३ दर्शयामास रामाय तदाश्रमपदं कृतम् ३.०१४.०२४ स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ३.०१४.०२४ राघवः पर्णशालायां हर्षमाहारयत्परम् ३.०१४.०२५ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ३.०१४.०२५ अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ३.०१४.०२६ प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ३.०१४.०२६ प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ३.०१४.०२७ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ३.०१४.०२७ त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ३.०१४.०२८ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ३.०१४.०२८ तस्मिन् देशे बहुफले न्यवसत्स सुखं वशी ३.०१४.०२९ कं चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ३.०१४.०२९ अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः ३.०१५.००१ वसतस्तस्य तु मुखं राघवस्य महात्मनः ३.०१५.००१ शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ३.०१५.००२ स कदा चित्प्रभातायां शर्वर्यां रघुनन्दनः ३.०१५.००२ प्रययावभिषेकार्थं रम्यं गोदावरीं नदीम् ३.०१५.००३ प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ३.०१५.००३ पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ३.०१५.००४ अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद ३.०१५.००४ अलंकृत इवाभाति येन संवत्सरः शुभः ३.०१५.००५ नीहारपरुषो लोकः पृष्हिवी सस्यमालिनी ३.०१५.००५ जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ३.०१५.००६ नवाग्रयण पूजाभिरभ्यर्च्य पितृदेवताः ३.०१५.००६ कृताग्रयणकाः काले सन्तो विगतकल्मषाः ३.०१५.००७ प्राज्यकामा जनपदाः संपन्नतरगोरसाः ३.०१५.००७ विचरन्ति महीपाला यात्रार्थं विजिगीषवः ३.०१५.००८ सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ३.०१५.००८ विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ३.०१५.००९ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् ३.०१५.००९ यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ३.०१५.०१० अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ३.०१५.०१० दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ३.०१५.०११ मृदुसूर्याः सनीहाराः पटुशीताः समारुताः ३.०१५.०११ शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ३.०१५.०१२ निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ३.०१५.०१२ शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ३.०१५.०१३ रविसंक्रान्तसौभाब्यस्तुषारारुणमण्डलः ३.०१५.०१३ निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ३.०१५.०१४ ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते ३.०१५.०१४ सीतेव चातप श्यामा लक्ष्यते न तु शोभते ३.०१५.०१५ प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् ३.०१५.०१५ प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ३.०१५.०१६ बाष्पच्छन्नानरण्यानि यवगोधूमवन्ति च ३.०१५.०१६ शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ३.०१५.०१७ खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ३.०१५.०१७ शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः ३.०१५.०१८ मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ३.०१५.०१८ दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ३.०१५.०१९ अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ३.०१५.०१९ संरक्तः किं चिदापाण्डुरातपः शोभते क्षितौ ३.०१५.०२० अवश्यायनिपातेन किं चित्प्रक्लिन्नशाद्वला ३.०१५.०२० वनानां शोभते भूमिर्निविष्टतरुणातपा ३.०१५.०२१ अवश्यायतमोनद्धा नीहारतमसावृताः ३.०१५.०२१ प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ३.०१५.०२२ बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ३.०१५.०२२ हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ३.०१५.०२३ तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ३.०१५.०२३ शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ३.०१५.०२४ जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः ३.०१५.०२४ नालशेषा हिमध्वस्ता न भान्ति कमलाकराः ३.०१५.०२५ अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः ३.०१५.०२५ तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ३.०१५.०२६ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून् ३.०१५.०२६ तपस्वी नियताहारः शेते शीते महीतले ३.०१५.०२७ सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ३.०१५.०२७ वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ३.०१५.०२८ अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः ३.०१५.०२८ कथं त्वपररात्रेषु सरयूमवगाहते ३.०१५.०२९ पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान् ३.०१५.०२९ धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ३.०१५.०३० प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः ३.०१५.०३० संत्यज्य विविधान् सौख्यानार्यं सर्वात्मनाश्रितः ३.०१५.०३१ जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना ३.०१५.०३१ वनस्थमपि तापस्ये यस्त्वामनुविधीयते ३.०१५.०३२ न पित्र्यमनुवर्न्तन्ते मातृकं द्विपदा इति ३.०१५.०३२ ख्यातो लोकप्रवादोऽयं भरतेनान्यथाकृतः ३.०१५.०३३ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ३.०१५.०३३ कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी ३.०१५.०३४ इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धर्मिके ३.०१५.०३४ परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत् ३.०१५.०३५ न तेऽम्बा मध्यमा तात गर्हितव्या कथं चन ३.०१५.०३५ तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ३.०१५.०३६ निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता ३.०१५.०३६ भरतस्नेहसंतप्ता बालिशी क्रियते पुनः ३.०१५.०३७ इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ३.०१५.०३७ चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ३.०१५.०३८ तर्पयित्वाथ सलिलैस्ते पितॄन् दैवतानि च ३.०१५.०३८ स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ३.०१५.०३९ कृताभिषेकः स रराज रामः॑ सीताद्वितीयः सह लक्ष्मणेन ३.०१५.०३९ कृताभिषेकस्त्वगराजपुत्र्या॑ रुद्रः सनन्दिर्भगवानिवेशः ३.०१६.००१ कृताभिषेको रामस्तु सीता सौमित्रिरेव च ३.०१६.००१ तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ३.०१६.००२ आश्रमं तमुपागम्य राघवः सहलक्ष्मणः ३.०१६.००२ कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ३.०१६.००३ स रामः पर्णशालायामासीनः सह सीतया ३.०१६.००३ विरराज महाबाहुश्चित्रया चन्द्रमा इव ३.०१६.००३ लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ३.०१६.००४ तदासीनस्य रामस्य कथासंसक्तचेतसः ३.०१६.००४ तं देशं राक्षसी का चिदाजगाम यदृच्छया ३.०१६.००५ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ३.०१६.००५ भगिनी राममासाद्य ददर्श त्रिदशोपमम् ३.०१६.००६ सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ३.०१६.००६ सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ३.०१६.००७ राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ३.०१६.००७ बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ३.०१६.००८ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ३.०१६.००८ विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ३.०१६.००९ प्रियरूपं विरूपा सा सुस्वरं भैरवस्नवा ३.०१६.००९ तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ३.०१६.०१० न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ३.०१६.०१० शरीरजसमाविष्टा राक्षसी राममब्रवीत् ३.०१६.०११ जटी तापसरूपेण सभार्यः शरचापधृक् ३.०१६.०११ आगतस्त्वमिमं देशं कथं राक्षससेवितम् ३.०१६.०१२ एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः ३.०१६.०१२ ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ३.०१६.०१३ आसीद्दशरथो नाम राजा त्रिदशविक्रमः ३.०१६.०१३ तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ३.०१६.०१४ भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः ३.०१६.०१४ इयं भार्या च वैदेही मम सीतेति विश्रुता ३.०१६.०१५ नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ३.०१६.०१५ धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ३.०१६.०१६ त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ३.०१६.०१६ इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः ३.०१६.०१७ साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता ३.०१६.०१७ श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ३.०१६.०१८ अहं शूर्पणखा नाम राक्षसी कामरूपिणी ३.०१६.०१८ अरण्यं विचरामीदमेका सर्वभयंकरा ३.०१६.०१९ रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः ३.०१६.०१९ प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ३.०१६.०२० विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ३.०१६.०२० प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ३.०१६.०२१ तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ३.०१६.०२१ समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ३.०१६.०२१ चिराय भव भर्ता मे सीतया किं करिष्यसि ३.०१६.०२२ विकृता च विरूपा च न सेयं सदृशी तव ३.०१६.०२२ अहमेवानुरूपा ते भार्या रूपेण पश्य माम् ३.०१६.०२३ इमां विरूपामसतीं करालां निर्णतोदरीम् ३.०१६.०२३ अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ३.०१६.०२४ ततः पर्वतशृङ्गाणि वनानि विविधानि च ३.०१६.०२४ पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ३.०१६.०२५ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ३.०१६.०२५ इदं वचनमारेभे वक्तुं वाक्यविशारदः ३.०१७.००१ तां तु शूर्पणखां रामः कामपाशावपाशिताम् ३.०१७.००१ स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ३.०१७.००२ कृतदारोऽस्मि भवति भार्येयं दयिता मम ३.०१७.००२ त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ३.०१७.००३ अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः ३.०१७.००३ श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ३.०१७.००४ अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ३.०१७.००४ अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ३.०१७.००५ एनं भज विशालाक्षि भर्तारं भ्रातरं मम ३.०१७.००५ असपत्ना वरारोहे मेरुमर्कप्रभा यथा ३.०१७.००६ इति रामेण सा प्रोक्ता राक्षसी काममोहिता ३.०१७.००६ विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ३.०१७.००७ अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ३.०१७.००७ मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ३.०१७.००८ एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ३.०१७.००८ ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ३.०१७.००९ कथं दासस्य मे दासी भार्या भवितुमिच्छसि ३.०१७.००९ सोऽहमार्येण परवान् भात्रा कमलवर्णिनी ३.०१७.०१० समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी ३.०१७.०१० आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ३.०१७.०११ एतां विरूपामसतीं करालां निर्णतोदरीम् ३.०१७.०११ भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ३.०१७.०१२ को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि ३.०१७.०१२ मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः ३.०१७.०१३ इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ३.०१७.०१३ मन्यते तद्वचः सत्यं परिहासाविचक्षणा ३.०१७.०१४ सा रामं पर्णशालायामुपविष्टं परंतपम् ३.०१७.०१४ सीतया सह दुर्धर्षमब्रवीत्काममोहिता ३.०१७.०१५ इमां विरूपामसतीं करालां निर्णतोदरीम् ३.०१७.०१५ वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे ३.०१७.०१६ अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ३.०१७.०१६ त्वया सह चरिष्यामि निःसपत्ना यथासुखम् ३.०१७.०१७ इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ३.०१७.०१७ अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ३.०१७.०१८ तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ३.०१७.०१८ निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ३.०१७.०१९ क्रूरैरनार्यैः सौमित्रे परिहासः कथं चन ३.०१७.०१९ न कार्यः पश्य वैदेहीं कथं चित्सौम्य जीवतीम् ३.०१७.०२० इमां विरूपामसतीमतिमत्तां महोदरीम् ३.०१७.०२० राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ३.०१७.०२१ इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः ३.०१७.०२१ उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः ३.०१७.०२२ निकृत्तकर्णनासा तु विस्वरं सा विनद्य च ३.०१७.०२२ यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ३.०१७.०२३ सा विरूपा महाघोरा राक्षसी शोणितोक्षिता ३.०१७.०२३ ननाद विविधान्नादान् यथा प्रावृषि तोयदः ३.०१७.०२४ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना ३.०१७.०२४ प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ३.०१७.०२५ ततस्तु सा राक्षससंघ संवृतं॑ खरं जनस्थानगतं विरूपिता ३.०१७.०२५ उपेत्य तं भ्रातरमुग्रतेजसं॑ पपात भूमौ गगनाद्यथाशनिः ३.०१७.०२६ ततः सभार्यं भयमोहमूर्छिता॑ सलक्ष्मणं राघवमागतं वनम् ३.०१७.०२६ विरूपणं चात्मनि शोणितोक्षिता॑ शशंस सर्वं भगिनी खरस्य सा ३.०१८.००१ तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ३.०१८.००१ भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ३.०१८.००२ बलविक्रमसंपन्ना कामगा कामरूपिणी ३.०१८.००२ इमामवस्थां नीता त्वं केनान्तकसमा गता ३.०१८.००३ देवगन्धर्वभूतानामृषीणां च महात्मनाम् ३.०१८.००३ कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह ३.०१८.००४ न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ३.०१८.००४ अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् ३.०१८.००५ अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ३.०१८.००५ सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ३.०१८.००६ निहतस्य मया संख्ये शरसंकृत्तमर्मणः ३.०१८.००६ सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ३.०१८.००७ कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः ३.०१८.००७ प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ३.०१८.००८ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ३.०१८.००८ मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे ३.०१८.००९ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि ३.०१८.००९ येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ३.०१८.०१० इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ३.०१८.०१० ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ३.०१८.०११ तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ ३.०१८.०११ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ३.०१८.०१२ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ३.०१८.०१२ देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ३.०१८.०१३ तरुणी रूपसंपन्ना सर्वाभरणभूषिता ३.०१८.०१३ दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ३.०१८.०१४ ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् ३.०१८.०१४ इमामवस्थां नीताहं यथानाथासती तथा ३.०१८.०१५ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ३.०१८.०१५ सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ३.०१८.०१६ एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ३.०१८.०१६ तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ३.०१८.०१७ इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ३.०१८.०१७ व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ३.०१८.०१८ मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ ३.०१८.०१८ प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ३.०१८.०१९ तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ ३.०१८.०१९ इयं च रुधिरं तेषां भगिनी मम पास्यति ३.०१८.०२० मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः ३.०१८.०२० शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा ३.०१८.०२१ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ३.०१८.०२१ तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ३.०१९.००१ ततः शूर्पणखा घोरा राघवाश्रममागता ३.०१९.००१ रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ३.०१९.००२ ते रामं पर्णशालायामुपविष्टं महाबलम् ३.०१९.००२ ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ३.०१९.००३ तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ३.०१९.००३ अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं ३.०१९.००४ मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ३.०१९.००४ इमानस्या वधिष्यामि पदवीमागतानिह ३.०१९.००५ वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः ३.०१९.००५ तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ३.०१९.००६ राघवोऽपि महच्चापं चामीकरविभूषितम् ३.०१९.००६ चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ३.०१९.००७ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ३.०१९.००७ प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ३.०१९.००८ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ३.०१९.००८ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ३.०१९.००९ युष्मान् पापात्मकान् हन्तुं विप्रकारान्महावने ३.०१९.००९ ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः ३.०१९.०१० तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ ३.०१९.०१० यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः ३.०१९.०११ तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ३.०१९.०११ ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः ३.०१९.०१२ संरक्तनयना घोरा रामं रक्तान्तलोचनम् ३.०१९.०१२ परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् ३.०१९.०१३ क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ३.०१९.०१३ त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ३.०१९.०१४ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ३.०१९.०१४ अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ३.०१९.०१५ एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ३.०१९.०१५ प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ३.०१९.०१६ इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश ३.०१९.०१६ उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ३.०१९.०१६ चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ३.०१९.०१७ तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ३.०१९.०१७ तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ३.०१९.०१८ ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान् ३.०१९.०१८ जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ३.०१९.०१९ गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ३.०१९.०१९ मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ३.०१९.०२० रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः ३.०१९.०२० अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः ३.०१९.०२१ ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ३.०१९.०२१ विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ३.०१९.०२२ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ३.०१९.०२२ निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ३.०१९.०२३ तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता ३.०१९.०२३ परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम् ३.०१९.०२४ सा नदन्ती महानादं जवाच्छूर्पणखा पुनः ३.०१९.०२४ उपगम्य खरं सा तु किं चित्संशुष्क शोणिता ३.०१९.०२४ पपात पुनरेवार्ता सनिर्यासेव वल्लरी ३.०१९.०२५ निपातितान् प्रेक्ष्य रणे तु राक्षसान्॑ प्रधाविता शूर्पणखा पुनस्ततः ३.०१९.०२५ वधं च तेषां निखिलेन रक्षसां॑ शशंस सर्वं भगिनी खरस्य सा ३.०२०.००१ स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ३.०२०.००१ उवाच व्यक्तता वाचा तामनर्थार्थमागताम् ३.०२०.००२ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ३.०२०.००२ त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ३.०२०.००३ भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ३.०२०.००३ घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ३.०२०.००४ किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः ३.०२०.००४ हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ ३.०२०.००५ अनाथवद्विलपसि किं नु नाथे मयि स्थिते ३.०२०.००५ उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह ३.०२०.००६ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ३.०२०.००६ विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ३.०२०.००७ प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश ३.०२०.००७ निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् ३.०२०.००८ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ३.०२०.००८ समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ३.०२०.००९ तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान् ३.०२०.००९ रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ३.०२०.०१० सास्मि भीता समुद्विग्ना विषण्णा च निशाचर ३.०२०.०१० शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ३.०२०.०११ विषादनक्राध्युषिते परित्रासोर्मिमालिनि ३.०२०.०११ किं मां न त्रायसे मग्नां विपुले शोकसागरे ३.०२०.०१२ एते च निहता भूमौ रामेण निशितैः शरैः ३.०२०.०१२ ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ३.०२०.०१३ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च ३.०२०.०१३ रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर ३.०२०.०१३ दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ३.०२०.०१४ यदि रामं ममामित्रमद्य त्वं न वधिष्यसि ३.०२०.०१४ तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ३.०२०.०१५ बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ३.०२०.०१५ स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे ३.०२०.०१६ शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ३.०२०.०१६ मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ३.०२०.०१७ अपयाहि जनस्थानात्त्वरितः सहबान्धवः ३.०२०.०१७ निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ३.०२०.०१८ रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ३.०२०.०१८ स हि तेजःसमायुक्तो रामो दशरथात्मजः ३.०२०.०१८ भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ३.०२१.००१ एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ३.०२१.००१ उवाच रक्षसां मध्ये खरः खरतरं वचः ३.०२१.००२ तवापमानप्रभवः क्रोधोऽयमतुलो मम ३.०२१.००२ न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ३.०२१.००३ न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् ३.०२१.००३ आत्मा दुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति ३.०२१.००४ बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम् ३.०२१.००४ अहं रामः सह भ्रात्रा नयामि यमसादनम् ३.०२१.००५ परश्वधहतस्याद्य मन्दप्राणस्य भूतले ३.०२१.००५ रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ३.०२१.००६ सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम् ३.०२१.००६ प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम् ३.०२१.००७ तया परुषितः पूर्वं पुनरेव प्रशंसितः ३.०२१.००७ अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ३.०२१.००८ चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ३.०२१.००८ रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम् ३.०२१.००९ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ३.०२१.००९ लोकसिंहाविहाराणां बलिनामुग्रतेजसाम् ३.०२१.०१० तेषां शार्दूलदर्पाणां महास्यानाअं महौजसाम् ३.०२१.०१० सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ३.०२१.०११ उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ३.०२१.०११ शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः ३.०२१.०१२ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ३.०२१.०१२ वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ३.०२१.०१३ इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ३.०२१.०१३ सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ३.०२१.०१४ तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ३.०२१.०१४ हेमचक्रमसंबाधं वैदूर्यमय कूबरम् ३.०२१.०१५ मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः ३.०२१.०१५ माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम् ३.०२१.०१६ ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् ३.०२१.०१६ सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः ३.०२१.०१७ निशाम्य तं रथगतं राअक्षसा भीमविक्रमाः ३.०२१.०१७ तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ३.०२१.०१८ खरस्तु तान्महेष्वासान् घोरचर्मायुधध्वजान् ३.०२१.०१८ निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान् ३.०२१.०१९ ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम् ३.०२१.०१९ निर्जगाम जनस्थानान्महानादं महाजवम् ३.०२१.०२० मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ३.०२१.०२० खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ३.०२१.०२१ शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैः ३.०२१.०२१ गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ३.०२१.०२२ राक्षसानां सुघोराणां सहस्राणि चतुर्दश ३.०२१.०२२ निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ३.०२१.०२३ तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् ३.०२१.०२३ खरस्यापि रथः किं चिज्जगाम तदनन्तरम् ३.०२१.०२४ ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् ३.०२१.०२४ खरस्य मतमाज्ञाय सारथिः समचोदयत् ३.०२१.०२५ स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः ३.०२१.०२५ शब्देनापूरयामास दिशश्च प्रतिशस्तथा ३.०२१.०२६ प्रवृद्धमन्युस्तु खरः खरस्वनो॑ रिपोर्वधार्थं त्वरितो यथान्तकः ३.०२१.०२६ अचूचुदत्सारथिमुन्नदन् पुनर्॑ महाबलो मेघ इवाश्मवर्षवान् ३.०२२.००१ तत्प्रयातं बलं घोरमशिवं शोणितोदकम् ३.०२२.००१ अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ३.०२२.००२ निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ३.०२२.००२ समे पुष्पचिते देशे राजमार्गे यदृच्छया ३.०२२.००३ श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ३.०२२.००३ अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ३.०२२.००४ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ३.०२२.००४ समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ३.०२२.००५ जनस्थानसमीपे च समाक्रम्य खरस्वनाः ३.०२२.००५ विस्वरान् विविधांश्चक्रुर्मांसादा मृगपक्षिणः ३.०२२.००६ व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम् ३.०२२.००६ अशिवा यातु दाहानां शिवा घोरा महास्वनाः ३.०२२.००७ प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः ३.०२२.००७ आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः ३.०२२.००८ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ३.०२२.००८ दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे ३.०२२.००९ क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ ३.०२२.००९ खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः ३.०२२.०१० नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ३.०२२.०१० नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ३.०२२.०११ कबन्धः परिघाभासो दृश्यते भास्करान्तिके ३.०२२.०११ जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ३.०२२.०१२ प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ३.०२२.०१२ उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ३.०२२.०१३ संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः ३.०२२.०१३ तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ३.०२२.०१४ उद्धूतश्च विना वातं रेणुर्जलधरारुणः ३.०२२.०१४ वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः ३.०२२.०१५ उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः ३.०२२.०१५ प्रचचाल मही चापि सशैलवनकानना ३.०२२.०१६ खरस्य च रथस्थस्य नर्दमानस्य धीमतः ३.०२२.०१६ प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत ३.०२२.०१७ सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ३.०२२.०१७ ललाटे च रुजा जाता न च मोहान्न्यवर्तत ३.०२२.०१८ तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् ३.०२२.०१८ अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा ३.०२२.०१९ महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ३.०२२.०१९ न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव ३.०२२.०२० तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ३.०२२.०२० मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ३.०२२.०२१ राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ३.०२२.०२१ अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ३.०२२.०२२ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ३.०२२.०२२ यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ३.०२२.०२३ न क्व चित्प्राप्तपूर्वो मे संयुगेषु पराजयः ३.०२२.०२३ युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ३.०२२.०२४ देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ३.०२२.०२४ वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ ३.०२२.०२५ सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ३.०२२.०२५ प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ३.०२२.०२६ समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ३.०२२.०२६ ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ३.०२२.०२७ समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः ३.०२२.०२७ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः ३.०२२.०२८ जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ३.०२२.०२८ चक्रा हस्तो यथा युद्धे सर्वानसुरपुंगवान् ३.०२२.०२९ एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ३.०२२.०२९ ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ३.०२२.०३० रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः ३.०२२.०३० तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः ३.०२२.०३१ श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ३.०२२.०३१ दुर्जयः करवीराक्षः परुषः कालकार्मुकः ३.०२२.०३२ मेघमाली महामाली सर्पास्यो रुधिराशनः ३.०२२.०३२ द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ३.०२२.०३३ महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ३.०२२.०३३ चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः ३.०२२.०३४ सा भीमवेगा समराभिकामा॑ सुदारुणा राक्षसवीर सेना ३.०२२.०३४ तौ राजपुत्रौ सहसाभ्युपेता॑ मालाग्रहाणामिव चन्द्रसूर्यौ ३.०२३.००१ आश्रमं प्रति याते तु खरे खरपराक्रमे ३.०२३.००१ तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह ३.०२३.००२ तानुत्पातान्महाघोरानुत्थितान् रोमहर्षणान् ३.०२३.००२ प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ३.०२३.००३ इमान् पश्य महाबाहो सर्वभूतापहारिणः ३.०२३.००३ समुत्थितान्महोत्पातान् संहर्तुं सर्वराक्षसान् ३.०२३.००४ अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् ३.०२३.००४ व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ३.०२३.००५ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः ३.०२३.००५ रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ३.०२३.००६ यादृशा इह कूजन्ति पक्षिणो वनचारिणः ३.०२३.००६ अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ३.०२३.००७ संप्रहारस्तु सुमहान् भविष्यति न संशयः ३.०२३.००७ अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ३.०२३.००८ संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् ३.०२३.००८ सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ३.०२३.००९ उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः ३.०२३.००९ निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ३.०२३.०१० अनागतविधानं तु कर्तव्यं शुभमिच्छता ३.०२३.०१० आपदं शङ्कमानेन पुरुषेण विपश्चिता ३.०२३.०११ तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ३.०२३.०११ गुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम् ३.०२३.०१२ प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ३.०२३.०१२ शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् ३.०२३.०१३ एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ३.०२३.०१३ शरानादाय चापं च गुहां दुर्गां समाश्रयत् ३.०२३.०१४ तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ३.०२३.०१४ हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ३.०२३.०१५ सा तेनाग्निनिकाशेन कवचेन विभूषितः ३.०२३.०१५ बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ३.०२३.०१६ स चापमुद्यम्य महच्छरानादाय वीर्यवान् ३.०२३.०१६ बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन् दिशः ३.०२३.०१७ ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः ३.०२३.०१७ ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम् ३.०२३.०१८ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ३.०२३.०१८ एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ३.०२३.०१९ ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् ३.०२३.०१९ अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ३.०२३.०२० सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ३.०२३.०२० चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः ३.०२३.०२१ विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ३.०२३.०२१ तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ३.०२३.०२२ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ३.०२३.०२२ दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् ३.०२३.०२३ तत्त्वनीकं महावेगं रामं समुपसर्पत ३.०२३.०२३ घृतनानाप्रहरणं गम्भीरं सागरोपमम् ३.०२३.०२४ रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ३.०२३.०२४ ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् ३.०२३.०२५ वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ३.०२३.०२५ क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ३.०२३.०२६ दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् ३.०२३.०२६ तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः ३.०२३.०२७ तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ३.०२३.०२७ दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ३.०२४.००१ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ३.०२४.००१ ददर्शाश्रममागम्य खरः सह पुरःसरैः ३.०२४.००२ तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् ३.०२४.००२ रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ३.०२४.००३ स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ३.०२४.००३ यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः ३.०२४.००४ तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ३.०२४.००४ नर्दमाना महानादं सचिवाः पर्यवारयन् ३.०२४.००५ स तेषां यातुधानानां मध्ये रतो गतः खरः ३.०२४.००५ बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ३.०२४.००६ ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ३.०२४.००६ रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ३.०२४.००७ मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः ३.०२४.००७ राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ३.०२४.००८ ते बलाहकसंकाशा महानादा महाबलाः ३.०२४.००८ अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः ३.०२४.००९ ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः ३.०२४.००९ शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः ३.०२४.०१० स तैः परिवृतो घोरै राघवो रक्षसां गणैः ३.०२४.०१० तिथिष्विव महादेवो वृतः पारिषदां गणैः ३.०२४.०११ तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ३.०२४.०११ प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ३.०२४.०१२ स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ३.०२४.०१२ रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ३.०२४.०१३ स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ३.०२४.०१३ बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः ३.०२४.०१४ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ३.०२४.०१४ एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ३.०२४.०१५ ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः ३.०२४.०१५ ससर्ज निशितान् बाणाञ्शतशोऽथ सहस्रशः ३.०२४.०१६ दुरावारान् दुर्विषहान् कालपाशोपमान् रणे ३.०२४.०१६ मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ३.०२४.०१७ ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ३.०२४.०१७ आददू रक्षसां प्राणान् पाशाः कालकृता इव ३.०२४.०१८ भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ३.०२४.०१८ अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ३.०२४.०१९ असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ३.०२४.०१९ विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः ३.०२४.०२० तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ३.०२४.०२० बहून् सहस्ताभरणानूरून् करिकरोपमान् ३.०२४.०२१ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ३.०२४.०२१ भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ३.०२४.०२२ तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ३.०२४.०२२ रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ३.०२४.०२३ के चिद्भीमबलाः शूराः शूलान् खड्गान् परश्वधान् ३.०२४.०२३ चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ३.०२४.०२४ तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः ३.०२४.०२४ जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ३.०२४.०२५ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ३.०२४.०२५ खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ३.०२४.०२६ तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ३.०२४.०२६ अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ३.०२४.०२७ निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ३.०२४.०२७ राममेवाभ्यधावन्त सालतालशिलायुधाः ३.०२४.०२८ तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ३.०२४.०२८ रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् ३.०२५.००१ तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ३.०२५.००१ प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ३.०२५.००२ प्रतिगृह्य च तद्वरं निमीलित इवर्षभः ३.०२५.००२ रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ३.०२५.००३ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ३.०२५.००३ शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम् ३.०२५.००४ ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ३.०२५.००४ जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ३.०२५.००५ वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् ३.०२५.००५ आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम् ३.०२५.००६ वज्राशनिसमस्पर्शं परगोपुरदारणम् ३.०२५.००६ तं महोरगसंकाशं प्रगृह्य परिघं रणे ३.०२५.००६ दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः ३.०२५.००७ तस्याभिपतमानस्य दूषणस्य स राघवः ३.०२५.००७ द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ३.०२५.००८ भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ३.०२५.००८ परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ३.०२५.००९ स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ३.०२५.००९ विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ३.०२५.०१० दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे ३.०२५.०१० साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ३.०२५.०११ एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ३.०२५.०११ संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ३.०२५.०११ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ३.०२५.०१२ महाकपालो विपुलं शूलमुद्यम्य राक्षसः ३.०२५.०१२ स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ३.०२५.०१३ दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः ३.०२५.०१३ तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ३.०२५.०१४ महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः ३.०२५.०१४ असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ३.०२५.०१५ स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ३.०२५.०१५ स पपात हतो भूमौ विटपीव महाद्रुमः ३.०२५.०१६ ततः पावकसंकाशैर्हेमवज्रविभूषितैः ३.०२५.०१६ जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः ३.०२५.०१७ ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः ३.०२५.०१७ निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ३.०२५.०१८ रक्षसां तु शतं रामः शतेनैकेन कर्णिना ३.०२५.०१८ सहस्रं च सहस्रेण जघान रणमूर्धनि ३.०२५.०१९ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ३.०२५.०१९ निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ३.०२५.०२० तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ३.०२५.०२० आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ३.०२५.०२१ क्षणेन तु महाघोरं वनं निहतराक्षसं ३.०२५.०२१ बभूव निरय प्रख्यं मांसशोणितकर्दमम् ३.०२५.०२२ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ३.०२५.०२२ हतान्येकेन रामेण मानुषेण पदातिना ३.०२५.०२३ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ३.०२५.०२३ राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ३.०२५.०२४ ततस्तु तद्भीमबलं महाहवे॑ समीक्ष्य रामेण हतं बलीयसा ३.०२५.०२४ रथेन रामं महता खरस्ततः॑ समाससादेन्द्र इवोद्यताशनिः ३.०२६.००१ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ३.०२६.००१ राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् ३.०२६.००२ मां नियोजय विक्रान्त संनिवर्तस्व साहसात् ३.०२६.००२ पश्य रामं महाबाहुं संयुगे विनिपातितम् ३.०२६.००३ प्रतिजानामि ते सत्यमायुधं चाहमालभे ३.०२६.००३ यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ३.०२६.००४ अहं वास्य रणे मृत्युरेष वा समरे मम ३.०२६.००४ विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव ३.०२६.००५ प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि ३.०२६.००५ मयि वा निहते रामं संयुगायोपयास्यसि ३.०२६.००६ खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ३.०२६.००६ गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ३.०२६.००७ त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ३.०२६.००७ अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ३.०२६.००८ शरधारा समूहान् स महामेघ इवोत्सृजन् ३.०२६.००८ व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः ३.०२६.००९ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ३.०२६.००९ धनुषा प्रतिजग्राह विधुन्वन् सायकाञ्शितान् ३.०२६.०१० स संप्रहारस्तुमुलो राम त्रिशिरसोर्महान् ३.०२६.०१० बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ३.०२६.०११ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ३.०२६.०११ अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् ३.०२६.०१२ अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ३.०२६.०१२ पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ३.०२६.०१२ ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् ३.०२६.०१३ एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ३.०२६.०१३ त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश ३.०२६.०१४ चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ३.०२६.०१४ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ३.०२६.०१५ अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ३.०२६.०१५ रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ३.०२६.०१६ ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् ३.०२६.०१६ बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ३.०२६.०१७ सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ३.०२६.०१७ शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः ३.०२६.०१८ स भूमौ शोणितोद्गारी रामबाणाभिपीडितः ३.०२६.०१८ न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः ३.०२६.०१९ हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ३.०२६.०१९ द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ३.०२६.०२० तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ३.०२६.०२० राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ३.०२७.००१ निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ३.०२७.००१ खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ३.०२७.००२ स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् ३.०२७.००२ हतमेकेन रामेण दूषणस्त्रिशिरा अपि ३.०२७.००३ तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ३.०२७.००३ आससाद खरो रामं नमुचिर्वासवं यथा ३.०२७.००४ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् ३.०२७.००४ खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ३.०२७.००५ ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् ३.०२७.००५ चचार समरे मार्गाञ्शरै रथगतः खरः ३.०२७.००६ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ३.०२७.००६ पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ३.०२७.००७ स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ३.०२७.००७ नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ३.०२७.००८ तद्बभूव शितैर्बाणैः खररामविसर्जितैः ३.०२७.००८ पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ३.०२७.००९ शरजालावृतः सूर्यो न तदा स्म प्रकाशते ३.०२७.००९ अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ३.०२७.०१० ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ३.०२७.०१० आजघान रणे रामं तोत्रैरिव महाद्विपम् ३.०२७.०११ तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ३.०२७.०११ ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ३.०२७.०१२ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ३.०२७.०१२ दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ३.०२७.०१३ ततः सूर्यनिकाशेन रथेन महता खरः ३.०२७.०१३ आससाद रणे रामं पतङ्ग इव पावकम् ३.०२७.०१४ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ३.०२७.०१४ खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ३.०२७.०१५ स पुनस्त्वपरान् सप्त शरानादाय वर्मणि ३.०२७.०१५ निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ३.०२७.०१६ ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ३.०२७.०१६ पपात कवचं भूमौ रामस्यादित्यवर्चसः ३.०२७.०१७ स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ३.०२७.०१७ रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ३.०२७.०१८ ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ३.०२७.०१८ चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ३.०२७.०१९ सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ३.०२७.०१९ वरं तद्धनुरुद्यम्य खरं समभिधावत ३.०२७.०२० ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः ३.०२७.०२० चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ३.०२७.०२१ स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः ३.०२७.०२१ जगाम धरणीं सूर्यो देवतानामिवाज्ञया ३.०२७.०२२ तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः ३.०२७.०२२ विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ३.०२७.०२३ स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः ३.०२७.०२३ विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ३.०२७.०२४ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ३.०२७.०२४ मुमोच परमेष्वासः षट्शरानभिलक्षितान् ३.०२७.०२५ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् ३.०२७.०२५ त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ३.०२७.०२६ ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ३.०२७.०२६ जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ३.०२७.०२७ ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ३.०२७.०२७ षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ३.०२७.०२८ त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ३.०२७.०२८ द्वादशेन तु बाणेन खरस्य सशरं धनुः ३.०२७.०२८ छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ३.०२७.०२८ त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ३.०२७.०२९ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ३.०२७.०२९ गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ३.०२७.०३० तत्कर्म रामस्य महारथस्य॑ समेत्य देवाश्च महर्षयश्च ३.०२७.०३० अपूजयन् प्राञ्जलयः प्रहृष्टास्॑ तदा विमानाग्रगताः समेताः ३.०२८.००१ खरं तु विरथं रामो गदापाणिमवस्थितम् ३.०२८.००१ मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ३.०२८.००२ गजाश्वरथसंबाधे बले महति तिष्ठता ३.०२८.००२ कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ३.०२८.००३ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ३.०२८.००३ त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ३.०२८.००४ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ३.०२८.००४ तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ३.०२८.००५ लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते ३.०२८.००५ भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ३.०२८.००६ वसतो दण्डकारण्ये तापसान् धर्मचारिणः ३.०२८.००६ किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ३.०२८.००७ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ३.०२८.००७ ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ३.०२८.००८ अवश्यं लभते कर्ता फलं पापस्य कर्मणः ३.०२८.००८ घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ३.०२८.००९ नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ३.०२८.००९ सविषाणामिवान्नानां भुक्तानां क्षणदाचर ३.०२८.०१० पापमाच्चरतां घोरं लोकस्याप्रियमिच्छताम् ३.०२८.०१० अहमासादितो राजा प्राणान् हन्तुं निशाचर ३.०२८.०११ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः ३.०२८.०११ विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ३.०२८.०१२ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ३.०२८.०१२ तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ३.०२८.०१३ अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः ३.०२८.०१३ निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ३.०२८.०१४ प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ३.०२८.०१४ अद्य ते पातयिष्यामि शिरस्तालफलं यथा ३.०२८.०१५ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ३.०२८.०१५ प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः ३.०२८.०१६ प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज ३.०२८.०१६ आत्मना कथमात्मानमप्रशस्यं प्रशंससि ३.०२८.०१७ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ३.०२८.०१७ कथयन्ति न ते किं चित्तेजसा स्वेन गर्विताः ३.०२८.०१८ प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ३.०२८.०१८ निरर्थकं विकत्थन्ते यथा राम विकत्थसे ३.०२८.०१९ कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति ३.०२८.०१९ मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ३.०२८.०२० सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् ३.०२८.०२० सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ३.०२८.०२१ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ३.०२८.०२१ धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ३.०२८.०२२ पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव ३.०२८.०२२ त्रयाणामपि लोकानां पाशहस्त इवान्तकः ३.०२८.०२३ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ३.०२८.०२३ अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ३.०२८.०२४ चतुर्दश सहस्राणि राक्षसानां हतानि ते ३.०२८.०२४ त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम् ३.०२८.०२५ इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम् ३.०२८.०२५ खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ३.०२८.०२६ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ३.०२८.०२६ भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ३.०२८.०२७ तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा ३.०२८.०२७ अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ३.०२८.०२८ सा विशीर्णा शरैर्भिन्ना पपात धरणीतले ३.०२८.०२८ गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता ३.०२९.००१ भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ३.०२९.००१ स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ३.०२९.००२ एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ३.०२९.००२ शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम् ३.०२९.००३ एषा बाणविनिर्भिन्ना गदा भूमितलं गता ३.०२९.००३ अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ३.०२९.००४ यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् ३.०२९.००४ राक्षसानां करोमीति मिथ्या तदपि ते वचः ३.०२९.००५ नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ३.०२९.००५ प्राणानपहरिष्यामि गरुत्मानमृतं यथा ३.०२९.००६ अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् ३.०२९.००६ विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ३.०२९.००७ पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ३.०२९.००७ स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव ३.०२९.००८ प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने ३.०२९.००८ भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ३.०२९.००९ जनस्थाने हतस्थाने तव राक्षसमच्छरैः ३.०२९.००९ निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ३.०२९.०१० अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ३.०२९.०१० बाष्पार्द्रवदना दीना भयादन्यभयावहाः ३.०२९.०११ अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचर ३.०२९.०११ अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ३.०२९.०१२ नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ३.०२९.०१२ त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ३.०२९.०१३ तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ३.०२९.०१३ खरो निर्भर्त्सयामास रोषात्खरतर स्वनः ३.०२९.०१४ दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ३.०२९.०१४ वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ३.०२९.०१५ कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ३.०२९.०१५ कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ३.०२९.०१६ एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः ३.०२९.०१६ स ददर्श महासालमविदूरे निशाचरः ३.०२९.०१७ रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ३.०२९.०१७ स तमुत्पाटयामास संदृश्य दशनच्छदम् ३.०२९.०१८ तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः ३.०२९.०१८ राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ३.०२९.०१९ तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् ३.०२९.०१९ रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ३.०२९.०२० जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ३.०२९.०२० निर्बिभेद सहस्रेण बाणानां समरे खरम् ३.०२९.०२१ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ३.०२९.०२१ गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ३.०२९.०२२ विह्वलः स कृतो बाणैः खरो रामेण संयुगे ३.०२९.०२२ मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ३.०२९.०२३ तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ३.०२९.०२३ अपसर्पत्प्रतिपदं किं चित्त्वरितविक्रमः ३.०२९.०२४ ततः पावकसंकाशं बधाय समरे शरम् ३.०२९.०२४ खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ३.०२९.०२५ स तद्दत्तं मघवता सुरराजेन धीमता ३.०२९.०२५ संदधे च स धर्मात्मा मुमोच च खरं प्रति ३.०२९.०२६ स विमुक्तो महाबाणो निर्घातसमनिःस्वनः ३.०२९.०२६ रामेण धनुरुद्यम्य खरस्योरसि चापतत् ३.०२९.०२७ स पपात खरो भूमौ दह्यमानः शराग्निना ३.०२९.०२७ रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः ३.०२९.०२८ स वृत्र इव वज्रेण फेनेन नमुचिर्यथाअ ३.०२९.०२८ बलो वेन्द्राशनिहतो निपपात हतः खरः ३.०२९.०२९ ततो राजर्षयः सर्वे संगताः परमर्षयः ३.०२९.०२९ सभाज्य मुदिता राममिदं वचनमब्रुवन् ३.०२९.०३० एतदर्थं महातेजा महेन्द्रः पाकशासनः ३.०२९.०३० शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः ३.०२९.०३१ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ३.०२९.०३१ एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ३.०२९.०३२ तदिदं नः कृतं कार्यं त्वया दशरथात्मज ३.०२९.०३२ सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ३.०२९.०३३ एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ३.०२९.०३३ गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ३.०२९.०३४ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ३.०२९.०३४ प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः ३.०२९.०३५ तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ३.०२९.०३५ बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ३.०३०.००१ ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ३.०३०.००१ हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ३.०३०.००२ दूषणं च खरं चैव हतं त्रिशिरसं रणे ३.०३०.००२ दृष्ट्वा पुनर्महानादं ननाद जलदोपमा ३.०३०.००३ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् ३.०३०.००३ जगाम परमौद्विग्ना लङ्कां रावणपालिताम् ३.०३०.००४ स ददर्श विमानाग्रे रावणं दीप्ततेजसं ३.०३०.००४ उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ३.०३०.००५ आसीनं सूर्यसंकाशे काञ्चने परमासने ३.०३०.००५ रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ३.०३०.००६ देवगन्धर्वभूतानामृषीणां च महात्मनाम् ३.०३०.००६ अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ३.०३०.००७ देवासुरविमर्देषु वज्राशनिकृतव्रणम् ३.०३०.००७ ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं ३.०३०.००८ विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ३.०३०.००८ विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् ३.०३०.००९ स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् ३.०३०.००९ सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ३.०३०.०१० विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ३.०३०.०१० आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ३.०३०.०११ अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ३.०३०.०११ क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् ३.०३०.०१२ उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ३.०३०.०१२ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ३.०३०.०१३ पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् ३.०३०.०१३ तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ३.०३०.०१४ कैलासं पर्वतं गत्वा विजित्य नरवाहनम् ३.०३०.०१४ विमानं पुष्पकं तस्य कामगं वै जहार यः ३.०३०.०१५ वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ३.०३०.०१५ विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ३.०३०.०१६ चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ ३.०३०.०१६ निवारयति बाहुभ्यां यः शैलशिखरोपमः ३.०३०.०१७ दशवर्षसहस्राणि तपस्तप्त्वा महावने ३.०३०.०१७ पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ३.०३०.०१८ देवदानवगन्धर्वपिशाचपतगोरगैः ३.०३०.०१८ अभयं यस्य संग्रामे मृत्युतो मानुषादृते ३.०३०.०१९ मन्त्ररभितुष्टं पुण्यमध्वरेषु द्विजातिभिः ३.०३०.०१९ हविर्धानेषु यः सोममुपहन्ति महाबलः ३.०३०.०२० आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ३.०३०.०२० कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ३.०३०.०२० रावणं सर्वभूतानां सर्वलोकभयावहम् ३.०३०.०२१ राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् ३.०३०.०२१ तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ३.०३०.०२१ राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् ३.०३०.०२२ तमब्रवीद्दीप्तविशाललोचनं॑ प्रदर्शयित्वा भयमोहमूर्छिता ३.०३०.०२२ सुदारुणं वाक्यमभीतचारिणी॑ महात्मना शूर्पणखा विरूपिता ३.०३१.००१ ततः शूर्पणखा दीना रावणं लोकरावणम् ३.०३१.००१ अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ३.०३१.००२ प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः ३.०३१.००२ समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ३.०३१.००३ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ३.०३१.००३ लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ३.०३१.००४ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ३.०३१.००४ स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ३.०३१.००५ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् ३.०३१.००५ वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ३.०३१.००६ ये न रक्षन्ति विषयमस्वाधीना नराधिपः ३.०३१.००६ ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ३.०३१.००७ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः ३.०३१.००७ अयुक्तचारश्चपलः कथं राजा भविष्यसि ३.०३१.००८ येषां चारश्च कोशश्च नयश्च जयतां वर ३.०३१.००८ अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ३.०३१.००९ यस्मात्पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः ३.०३१.००९ चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ३.०३१.०१० अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ३.०३१.०१० स्वजनं च जनस्थानं हतं यो नावबुध्यसे ३.०३१.०११ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ३.०३१.०११ हतान्येकेन रामेण खरश्च सहदूषणः ३.०३१.०१२ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ३.०३१.०१२ धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ३.०३१.०१३ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ३.०३१.०१३ विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ३.०३१.०१४ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ३.०३१.०१४ व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ३.०३१.०१५ अतिमानिनमग्राह्यमात्मसंभावितं नरम् ३.०३१.०१५ क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ३.०३१.०१६ नानुतिष्ठति कार्याणि भयेषु न बिभेति च ३.०३१.०१६ क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ३.०३१.०१७ शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः ३.०३१.०१७ न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ३.०३१.०१८ उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ३.०३१.०१८ एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः ३.०३१.०१९ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ३.०३१.०१९ कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ३.०३१.०२० नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा ३.०३१.०२० व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ३.०३१.०२१ त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः ३.०३१.०२१ यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः ३.०३१.०२२ परावमन्ता विषयेषु संगतो॑ नदेश कालप्रविभाग तत्त्ववित् ३.०३१.०२२ अयुक्तबुद्धिर्गुणदोषनिश्चये॑ विपन्नराज्यो न चिराद्विपत्स्यते ३.०३१.०२३ इति स्वदोषान् परिकीर्तितांस्तया॑ समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ३.०३१.०२३ धनेन दर्पेण बलेन चान्वितो॑ विचिन्तयामास चिरं स रावणः ३.०३२.००१ ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः ३.०३२.००१ अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ३.०३२.००२ कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः ३.०३२.००२ किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम् ३.०३२.००३ आयुधं किं च रामस्य निहता येन राक्षसाः ३.०३२.००३ खरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा ३.०३२.००४ इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ३.०३२.००४ ततो रामं यथान्यायमाख्यातुमुपचक्रमे ३.०३२.००५ दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ३.०३२.००५ कन्दर्पसमरूपश्च रामो दशरथात्मजः ३.०३२.००६ शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ३.०३२.००६ दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ३.०३२.००७ नाददानं शरान् घोरान्न मुञ्चन्तं महाबलम् ३.०३२.००७ न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ३.०३२.००८ हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ३.०३२.००८ इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ३.०३२.००९ रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश ३.०३२.००९ निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ३.०३२.०१० अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ३.०३२.०१० ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ३.०३२.०११ एका कथं चिन्मुक्ताहं परिभूय महात्मना ३.०३२.०११ स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ३.०३२.०१२ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ३.०३२.०१२ अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ३.०३२.०१३ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ३.०३२.०१३ रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः ३.०३२.०१४ रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी ३.०३२.०१४ सीता नाम वरारोहा वैदेही तनुमध्यमा ३.०३२.०१५ नैव देवी न गन्धर्वा न यक्षी न च किंनरी ३.०३२.०१५ तथारूपा मया नारी दृष्टपूर्वा महीतले ३.०३२.०१६ यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ३.०३२.०१६ अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् ३.०३२.०१७ सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि ३.०३२.०१७ तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः ३.०३२.०१८ तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् ३.०३२.०१८ भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ३.०३२.०१९ तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ३.०३२.०१९ मन्मथस्य शराणां च त्वं विधेयो भविष्यसि ३.०३२.०२० यदि तस्यामभिप्रायो भार्यार्थे तव जायते ३.०३२.०२० शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ३.०३२.०२१ कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ३.०३२.०२१ वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ३.०३२.०२२ तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ३.०३२.०२२ हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे ३.०३२.०२३ रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ३.०३२.०२३ क्रियतां निर्विशङ्केन वचनं मम राघव ३.०३२.०२४ निशम्य रामेण शरैरजिह्मगैर्॑ हताञ्जनस्थानगतान्निशाचरान् ३.०३२.०२४ खरं च बुद्ध्वा निहतं च दूषणं॑ त्वमद्य कृत्यं प्रतिपत्तुमर्हसि ३.०३३.००१ ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् ३.०३३.००१ सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ३.०३३.००२ तत्कार्यमनुगम्याथ यथावदुपलभ्य च ३.०३३.००२ दोषाणां च गुणानां च संप्रधार्य बलाबलम् ३.०३३.००३ इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ३.०३३.००३ स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ३.०३३.००४ यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः ३.०३३.००४ सूतं संचोदयामास रथः संयुज्यतामिति ३.०३३.००५ एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ३.०३३.००५ रथं संयोजयामास तस्याभिमतमुत्तमम् ३.०३३.००६ काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ३.०३३.००६ पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ३.०३३.००७ मेघप्रतिमनादेन स तेन धनदानुजः ३.०३३.००७ राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ३.०३३.००८ स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः ३.०३३.००८ स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः ३.०३३.००९ दशास्यो विंशतिभुजो दर्शनीय परिच्छदः ३.०३३.००९ त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ३.०३३.०१० कामगं रथमास्थाय शुशुभे राक्षसाधिपः ३.०३३.०१० विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे ३.०३३.०११ सशैलं सागरानूपं वीर्यवानवलोकयन् ३.०३३.०११ नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ३.०३३.०१२ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ३.०३३.०१२ विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् ३.०३३.०१३ कदल्याढकिसंबाधं नालिकेरोपशोभितम् ३.०३३.०१३ सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः ३.०३३.०१४ अत्यन्तनियताहारैः शोभितं परमर्षिभिः ३.०३३.०१४ नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः ३.०३३.०१५ जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम् ३.०३३.०१५ आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ३.०३३.०१६ दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ३.०३३.०१६ क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः ३.०३३.०१७ सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ३.०३३.०१७ देवदानवसंघैश्च चरितं त्वमृताशिभिः ३.०३३.०१८ हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् ३.०३३.०१८ वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ३.०३३.०१९ पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ३.०३३.०१९ तूर्यगीताभिजुष्टानि विमानानि समन्ततः ३.०३३.०२० तपसा जितलोकानां कामगान्यभिसंपतन् ३.०३३.०२० गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ३.०३३.०२१ निर्यासरसमूलानां चन्दनानां सहस्रशः ३.०३३.०२१ वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ३.०३३.०२२ अगरूणां च मुख्यानां वनान्युपवनानि च ३.०३३.०२२ तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ३.०३३.०२३ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ३.०३३.०२३ मुक्तानां च समूहानि शुष्यमाणानि तीरतः ३.०३३.०२४ शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ३.०३३.०२४ काञ्चनानि च शैलानि राजतानि च सर्वशः ३.०३३.०२५ प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ३.०३३.०२५ धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ३.०३३.०२६ हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ३.०३३.०२६ तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ३.०३३.०२७ अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ३.०३३.०२७ तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ३.०३३.०२८ समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ३.०३३.०२८ यस्य हस्तिनमादाय महाकायं च कच्चपम् ३.०३३.०२८ भक्षार्थं गरुडः शाखामाजगाम महाबलः ३.०३३.०२९ तस्य तां सहसा शाखां भारेण पतगोत्तमः ३.०३३.०२९ सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः ३.०३३.०३० तत्र वैखानसा माषा वालखिल्या मरीचिपाः ३.०३३.०३० अजा बभूवुर्धूम्राश्च संगताः परमर्षयः ३.०३३.०३१ तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ३.०३३.०३१ जगामादाय वेगेन तौ चोभौ गजकच्छपौ ३.०३३.०३२ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ३.०३३.०३२ निषादविषयं हत्वा शाखया पतगोत्तमः ३.०३३.०३२ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ३.०३३.०३३ स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ३.०३३.०३३ अमृतानयनार्थं वै चकार मतिमान्मतिम् ३.०३३.०३४ अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् ३.०३३.०३४ महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ३.०३३.०३५ तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ३.०३३.०३५ नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ३.०३३.०३६ तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ३.०३३.०३६ ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे ३.०३३.०३७ तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ३.०३३.०३७ ददर्श नियताहारं मारीचं नाम राक्षसं ३.०३३.०३८ स रावणः समागम्य विधिवत्तेन रक्षसा ३.०३३.०३८ ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ३.०३४.००१ मारीच श्रूयतां तात वचनं मम भाषतः ३.०३४.००१ आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ३.०३४.००२ जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम ३.०३४.००२ दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ३.०३४.००३ त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ३.०३४.००३ अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ३.०३४.००४ वसन्ति मन्नियोगेन अधिवासं च राक्षसः ३.०३४.००४ बाधमाना महारण्ये मुनीन् ये धर्मचारिणः ३.०३४.००५ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ३.०३४.००५ शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ३.०३४.००६ ते त्विदानीं जनस्थाने वसमाना महाबलाः ३.०३४.००६ संगताः परमायत्ता रामेण सह संयुगे ३.०३४.००७ तेन संजातरोषेण रामेण रणमूर्धनि ३.०३४.००७ अनुक्त्वा परुषं किं चिच्छरैर्व्यापारितं धनुः ३.०३४.००८ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ३.०३४.००८ निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ३.०३४.००९ खरश्च निहतः संख्ये दूषणश्च निपातितः ३.०३४.००९ हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः ३.०३४.०१० पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ३.०३४.०१० स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ३.०३४.०११ अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ३.०३४.०११ त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः ३.०३४.०१२ येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ३.०३४.०१२ कर्णनासापहारेण भगिनी मे विरूपिता ३.०३४.०१३ तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम् ३.०३४.०१३ आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ३.०३४.०१४ त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ३.०३४.०१४ भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ३.०३४.०१५ तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस ३.०३४.०१५ वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ३.०३४.०१६ एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ३.०३४.०१६ शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ३.०३४.०१७ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ३.०३४.०१७ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ३.०३४.०१८ त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् ३.०३४.०१८ गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ३.०३४.०१९ ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ३.०३४.०१९ निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ३.०३४.०२० ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ३.०३४.०२० विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना ३.०३४.०२१ तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ३.०३४.०२१ शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च ३.०३४.०२२ स रावणं त्रस्तविषण्णचेता॑ महावने रामपराक्रमज्ञः ३.०३४.०२२ कृताञ्जलिस्तत्त्वमुवाच वाक्यं॑ हितं च तस्मै हितमात्मनश्च ३.०३५.००१ तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ३.०३५.००१ प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ३.०३५.००२ सुलभाः पुरुषा राजन् सततं प्रियवादिनः ३.०३५.००२ अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ३.०३५.००३ न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ३.०३५.००३ अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ३.०३५.००४ अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ३.०३५.००४ अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसं ३.०३५.००५ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ३.०३५.००५ अपि सीता निमित्तं च न भवेद्व्यसनं महत् ३.०३५.००६ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ३.०३५.००६ न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ३.०३५.००७ त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ३.०३५.००७ आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ३.०३५.००८ न च पित्रा परित्यक्तो नामर्यादः कथं चन ३.०३५.००८ न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ३.०३५.००९ न च धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः ३.०३५.००९ न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः ३.०३५.०१० वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ३.०३५.०१० करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् ३.०३५.०११ कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ३.०३५.०११ हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ३.०३५.०१२ न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ३.०३५.०१२ अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि ३.०३५.०१३ रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ३.०३५.०१३ राजा सर्वस्य लोकस्य देवानामिव वासवः ३.०३५.०१४ कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ३.०३५.०१४ इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ३.०३५.०१५ शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ३.०३५.०१५ रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ३.०३५.०१६ धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ३.०३५.०१६ चापबाणधरं वीरं शत्रुसेनापहारिणम् ३.०३५.०१७ राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः ३.०३५.०१७ नात्यासादयितुं तात रामान्तकमिहार्हसि ३.०३५.०१८ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ३.०३५.०१८ न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ३.०३५.०१९ प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ३.०३५.०१९ दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ३.०३५.०२० किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप ३.०३५.०२० दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ३.०३५.०२० जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ३.०३५.०२१ स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ३.०३५.०२१ मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ३.०३५.०२२ दोषाणां च गुणानां च संप्रधार्य बलाबलम् ३.०३५.०२२ आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ३.०३५.०२२ हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ३.०३५.०२३ अहं तु मन्ये तव न क्षमं रणे॑ समागमं कोसलराजसूनुना ३.०३५.०२३ इदं हि भूयः शृणु वाक्यमुत्तमं॑ क्षमं च युक्तं च निशाचराधिप ३.०३६.००१ कदा चिदप्यहं वीर्यात्पर्यटन् पृथिवीमिमाम् ३.०३६.००१ बलं नागसहस्रस्य धारयन् पर्वतोपमः ३.०३६.००२ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः ३.०३६.००२ भयं लोकस्य जनयन् किरीटी परिघायुधः ३.०३६.००२ व्यचरं दण्डकारण्यमृषिमांसानि भक्षयन् ३.०३६.००३ विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ३.०३६.००३ स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ३.०३६.००४ अयं रक्षतु मां रामः पर्वकाले समाहितः ३.०३६.००४ मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ३.०३६.००५ इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ३.०३६.००५ प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ३.०३६.००६ ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः ३.०३६.००६ कामं तु मम यत्सैन्यं मया सह गमिष्यति ३.०३६.००६ बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् ३.०३६.००७ इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत् ३.०३६.००७ रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ३.०३६.००८ बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे ३.०३६.००८ गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः ३.०३६.००९ इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् ३.०३६.००९ जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ३.०३६.०१० तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् ३.०३६.०१० बभूवावस्थितो रामश्चित्रं विस्फारयन् धनुः ३.०३६.०११ अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः ३.०३६.०११ एकवस्त्रधरो धन्वी शिखी कनकमालया ३.०३६.०१२ शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा ३.०३६.०१२ अदृश्यत तदा रामो बालचन्द्र इवोदितः ३.०३६.०१३ ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः ३.०३६.०१३ बली दत्तवरो दर्पादाजगाम तदाश्रमम् ३.०३६.०१४ तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ३.०३६.०१४ मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह ३.०३६.०१५ अवजानन्नहं मोहाद्बालोऽयमिति राघवम् ३.०३६.०१५ विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः ३.०३६.०१६ तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ३.०३६.०१६ तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने ३.०३६.०१७ रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः ३.०३६.०१७ पातितोऽहं तदा तेन गम्भीरे सागराम्भसि ३.०३६.०१७ प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ३.०३६.०१८ एवमस्मि तदा मुक्तः सहायास्ते निपातिताः ३.०३६.०१८ अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ३.०३६.०१९ तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ३.०३६.०१९ करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि ३.०३६.०२० क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् ३.०३६.०२० रक्षसां चैव संतापमनर्थं चाहरिष्यसि ३.०३६.०२१ हर्म्यप्रासादसंबाधां नानारत्नविभूउषिताम् ३.०३६.०२१ द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ३.०३६.०२२ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ३.०३६.०२२ परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ३.०३६.०२३ दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् ३.०३६.०२३ द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान् ३.०३६.०२४ हृतदारान् सदारांश्च दशविद्रवतो दिशः ३.०३६.०२४ हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ३.०३६.०२५ शरजालपरिक्षिप्तामग्निज्वालासमावृताम् ३.०३६.०२५ प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम् ३.०३६.०२६ प्रमदानां सहस्राणि तव राजन् परिग्रहः ३.०३६.०२६ भव स्वदारनिरतः स्वकुलं रक्षराक्षस ३.०३६.०२७ मानं वृद्धिं च राज्यं च जीवितं चेष्टमिआत्मनः ३.०३६.०२७ यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् ३.०३६.०२८ निवार्यमाणः सुहृदा मया भृशं॑ प्रसह्य सीतां यदि धर्षयिष्यसि ३.०३६.०२८ गमिष्यसि क्षीणबलः सबान्धवो॑ यमक्षयं रामशरात्तजीवितः ३.०३७.००१ एवमस्मि तदा मुक्तः कथं चित्तेन संयुगे ३.०३७.००१ इदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम् ३.०३७.००२ राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ३.०३७.००२ सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ३.०३७.००३ दीप्तजिह्वो महाकायस्तीक्ष्णशृण्गो महाबलः ३.०३७.००३ व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः ३.०३७.००४ अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ३.०३७.००४ अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन् ३.०३७.००५ निहत्य दण्डकारण्ये तापसान् धर्मचारिणः ३.०३७.००५ रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ३.०३७.००६ ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् ३.०३७.००६ तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम् ३.०३७.००७ तदाहं दण्डकारण्ये विचरन् धर्मदूषकः ३.०३७.००७ आसादयं तदा रामं तापसं धर्ममाश्रितम् ३.०३७.००८ वैदेहीं च महाभागां लक्ष्मणं च महारथम् ३.०३७.००८ तापसं नियताहारं सर्वभूतहिते रतम् ३.०३७.००९ सोऽहं वनगतं रामं परिभूय महाबलम् ३.०३७.००९ तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ३.०३७.०१० अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ३.०३७.०१० जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ३.०३७.०११ तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ३.०३७.०११ विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः ३.०३७.०१२ ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः ३.०३७.०१२ आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ३.०३७.०१३ पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ३.०३७.०१३ समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ३.०३७.०१४ शरेण मुक्तो रामस्य कथं चित्प्राप्य जीवितम् ३.०३७.०१४ इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ३.०३७.०१५ वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् ३.०३७.०१५ गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ३.०३७.०१६ अपि रामसहस्राणि भीतः पश्यामि रावण ३.०३७.०१६ रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ३.०३७.०१७ राममेव हि पश्यामि रहिते राक्षसेश्वर ३.०३७.०१७ दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ३.०३७.०१८ रकारादीनि नामानि रामत्रस्तस्य रावण ३.०३७.०१८ रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे ३.०३७.०१९ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ३.०३७.०१९ रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस ३.०३७.०१९ न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ३.०३७.०२० इदं वचो बन्धुहितार्थिना मया॑ यथोच्यमानं यदि नाभिपत्स्यसे ३.०३७.०२० सबान्धवस्त्यक्ष्यसि जीवितं रणे॑ हतोऽद्य रामेण शरैरजिह्मगैः ३.०३८.००१ मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः ३.०३८.००१ उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ३.०३८.००२ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ३.०३८.००२ अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ३.०३८.००३ यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ३.०३८.००३ वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे ३.०३८.००४ त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ३.०३८.००४ पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ३.०३८.००५ यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ३.०३८.००५ स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ३.०३८.००६ अवश्यं तु मया तस्य संयुगे खरघातिनः ३.०३८.००६ प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ३.०३८.००७ एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ३.०३८.००७ न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ३.०३८.००८ दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि ३.०३८.००८ अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चने ३.०३८.००९ संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ३.०३८.००९ उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः ३.०३८.०१० वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् ३.०३८.०१० उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ३.०३८.०११ सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ३.०३८.०११ नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ३.०३८.०१२ पञ्चरूपाणि राजानो धारयन्त्यमितौजसः ३.०३८.०१२ अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ३.०३८.०१२ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ३.०३८.०१३ तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ३.०३८.०१३ त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ३.०३८.०१४ अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम् ३.०३८.०१४ गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ३.०३८.०१४ अस्मिंस्तु स भवान् कृत्ये साहार्य्यं कर्तुमर्हसि ३.०३८.०१५ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ३.०३८.०१५ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ३.०३८.०१६ त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया ३.०३८.०१६ आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ३.०३८.०१७ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ३.०३८.०१७ आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ३.०३८.०१८ एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ३.०३८.०१८ राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ३.०३८.०१९ गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ३.०३८.०१९ प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ३.०३८.०१९ लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ३.०३८.०२० एतत्कार्यमवश्यं मे बलादपि करिष्यसि ३.०३८.०२० राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ३.०३८.०२१ आसाद्या तं जीवितसंशयस्ते॑ मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ३.०३८.०२१ एतद्यथावत्परिगृह्य बुद्ध्या॑ यदत्र पथ्यं कुरु तत्तथा त्वम् ३.०३९.००१ आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः ३.०३९.००१ अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् ३.०३९.००२ केनायमुपदिष्टस्ते विनाशः पापकर्मणा ३.०३९.००२ सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ३.०३९.००३ कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् ३.०३९.००३ केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ३.०३९.००४ शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर ३.०३९.००४ इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ३.०३९.००५ केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ३.०३९.००५ यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ३.०३९.००६ वध्याः खलु न हन्यन्ते सचिवास्तव रावण ३.०३९.००६ ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ३.०३९.००७ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ३.०३९.००७ निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ३.०३९.००८ धर्ममर्थं च कामं च यशश्च जयतां वर ३.०३९.००८ स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर ३.०३९.००९ विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ३.०३९.००९ व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः ३.०३९.०१० राजमूलो हि धर्मश्च जयश्च जयतां वर ३.०३९.०१० तस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः ३.०३९.०११ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ३.०३९.०११ न चापि प्रतिकूलेन नाविनीतेन राक्षस ३.०३९.०१२ ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै ३.०३९.०१२ विषमेषु रथाः शीघ्रं मन्दसारथयो यथा ३.०३९.०१३ बहवः साधवो लोके युक्तधर्ममनुष्ठिताः ३.०३९.०१३ परेषामपराधेन विनष्टाः सपरिच्छदाः ३.०३९.०१४ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ३.०३९.०१४ रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ३.०३९.०१५ अवश्यं विनशिष्यन्ति सर्वे रावणराक्षसाः ३.०३९.०१५ येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ३.०३९.०१६ तदिदं काकतालीयं घोरमासादितं त्वया ३.०३९.०१६ अत्र किं शोभनं यत्त्वं ससैन्यो विनशिष्यसि ३.०३९.०१७ मां निहत्य तु रामोऽसौ नचिरात्त्वां वधिष्यति ३.०३९.०१७ अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ३.०३९.०१८ दर्शनादेव रामस्य हतं मामुपधारय ३.०३९.०१८ आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ३.०३९.०१९ आनयिष्यामि चेत्सीतामाश्रमात्सहितो मया ३.०३९.०१९ नैव त्वमसि नैवाहं नैव लङ्का न राक्षसाः ३.०३९.०२० निवार्यमाणस्तु मया हितैषिणा॑ न मृष्यसे वाक्यमिदं निशाचर ३.०३९.०२० परेतकल्पा हि गतायुषो नरा॑ हितं न गृह्णन्ति सुहृद्भिरीरितम् ३.०४०.००१ एवमुक्त्वा तु परुषं मारीचो रावणो ततः ३.०४०.००१ गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ३.०४०.००२ दृष्टाश्चाहं पुनस्तेन शरचापासिधारिणा ३.०४०.००२ मद्विधोद्यतशस्त्रेण विनष्टं जीवितं च मे ३.०४०.००३ किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि ३.०४०.००३ एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचरः ३.०४०.००४ प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः ३.०४०.००४ परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ३.०४०.००५ एतच्छौण्डीर्ययुक्तं ते मच्छब्दादिव भाषितम् ३.०४०.००५ इदानीमसि मारीचः पूर्वमन्यो निशाचरः ३.०४०.००६ आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः ३.०४०.००६ मया सह रथो युक्तः पिशाचवदनैः खरैः ३.०४०.००७ ततो रावणमारीचौ विमानमिव तं रथम् ३.०४०.००७ आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ३.०४०.००८ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ३.०४०.००८ गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ३.०४०.००९ समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ३.०४०.००९ ददर्श सहमरीचो रावणो राक्षसाधिपः ३.०४०.०१० अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ३.०४०.०१० हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ३.०४०.०११ एतद्रामाश्रमपदं दृश्यते कदलीवृतम् ३.०४०.०११ क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ३.०४०.०१२ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ३.०४०.०१२ मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह ३.०४०.०१३ मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ३.०४०.०१३ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ३.०४०.०१४ किं चिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः ३.०४०.०१४ मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः ३.०४०.०१५ वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः ३.०४०.०१५ इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ३.०४०.०१६ मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ३.०४०.०१६ क्षणेन राक्षसो जातो मृगः परमशोभनः ३.०४०.०१७ वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ३.०४०.०१७ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ३.०४०.०१८ प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ३.०४०.०१८ विचरन् गच्छते सम्यक्शाद्वलानि समन्ततः ३.०४०.०१९ रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः ३.०४०.०१९ विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह ३.०४०.०२० कदलीगृहकं गत्वा कर्णिकारानितस्ततः ३.०४०.०२० समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा ३.०४०.०२१ राजीवचित्रपृष्ठः स विरराज महामृगः ३.०४०.०२१ रामाश्रमपदाभ्याशे विचचार यथासुखम् ३.०४०.०२२ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ३.०४०.०२२ गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ३.०४०.०२३ विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति ३.०४०.०२३ आश्रमद्वारमागम्य मृगयूथानि गच्छति ३.०४०.०२४ मृगयूथैरनुगतः पुनरेव निवर्तते ३.०४०.०२४ सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः ३.०४०.०२५ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ३.०४०.०२५ समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः ३.०४०.०२६ उपगम्य समाघ्राय विद्रवन्ति दिशो दश ३.०४०.०२६ राक्षसः सोऽपि तान् वन्यान्मृगान्मृगवधे रतः ३.०४०.०२७ प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ३.०४०.०२७ तस्मिन्नेव ततः काले वैदेही शुभलोचना ३.०४०.०२८ कुसुमापचये व्यग्रा पादपानत्यवर्तत ३.०४०.०२८ कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा ३.०४०.०२९ कुसुमान्यपचिन्वन्ती चचार रुचिरानना ३.०४०.०२९ अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् ३.०४०.०२९ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ३.०४०.०३० तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् ३.०४०.०३० विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ३.०४०.०३१ स च तां राम दयितां पश्यन्मायामयो मृगः ३.०४०.०३१ विचचार ततस्तत्र दीपयन्निव तद्वनम् ३.०४०.०३२ अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् ३.०४०.०३२ विस्मयं परमं सीता जगाम जनकात्मजा ३.०४१.००१ सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ३.०४१.००१ हेमराजत वर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ३.०४१.००२ प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ३.०४१.००२ भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् ३.०४१.००३ तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ३.०४१.००३ वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ३.०४१.००४ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ३.०४१.००४ तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ३.०४१.००५ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ३.०४१.००५ अनेन निहता राम राजानः कामरूपिणा ३.०४१.००६ अस्य मायाविदो माया मृगरूपमिदं कृतम् ३.०४१.००६ भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ३.०४१.००७ मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ३.०४१.००७ जगत्यां जगतीनाथ मायैषा हि न संशयः ३.०४१.००८ एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ३.०४१.००८ उवाच सीता संहृष्टा छद्मना हृतचेतना ३.०४१.००९ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ३.०४१.००९ आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ३.०४१.०१० इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः ३.०४१.०१० मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा ३.०४१.०११ ऋक्षाः पृषतसंघाश्च वानराः किनरास्तथा ३.०४१.०११ विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः ३.०४१.०१२ न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा ३.०४१.०१२ तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ३.०४१.०१३ नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ३.०४१.०१३ द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः ३.०४१.०१४ अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना ३.०४१.०१४ मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे ३.०४१.०१५ यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ३.०४१.०१५ आश्चर्यभूतं भवति विस्मयं जनयिष्यति ३.०४१.०१६ समाप्तवनवासानां राज्यस्थानां च नः पुनः ३.०४१.०१६ अन्तःपुरविभूषार्थो मृग एष भविष्यति ३.०४१.०१७ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ३.०४१.०१७ मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ३.०४१.०१८ जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ३.०४१.०१८ अजिनं नरशार्दूल रुचिरं मे भविष्यति ३.०४१.०१९ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ३.०४१.०१९ शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ३.०४१.०२० कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ३.०४१.०२० वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ३.०४१.०२१ तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा ३.०४१.०२१ तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ३.०४१.०२१ बभूव राघवस्यापि मनो विस्मयमागतम् ३.०४१.०२२ एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् ३.०४१.०२२ उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ३.०४१.०२३ पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ३.०४१.०२३ रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ३.०४१.०२४ न वने नन्दनोद्देशे न चैत्ररथसंश्रये ३.०४१.०२४ कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ३.०४१.०२५ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ३.०४१.०२५ शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ३.०४१.०२६ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ३.०४१.०२६ जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ३.०४१.०२७ मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः ३.०४१.०२७ कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः ३.०४१.०२८ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमय प्रभम् ३.०४१.०२८ नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ३.०४१.०२९ मांसहेतोरपि मृगान् विहारार्थं च धन्विनः ३.०४१.०२९ घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ३.०४१.०३० धनानि व्यवसायेन विचीयन्ते महावने ३.०४१.०३० धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ३.०४१.०३१ तत्सारमखिलं नॄणां धनं निचयवर्धनम् ३.०४१.०३१ मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ३.०४१.०३२ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ३.०४१.०३२ तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण ३.०४१.०३३ एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ३.०४१.०३३ उपवेक्ष्यति वैदेही मया सह सुमध्यमा ३.०४१.०३४ न कादली न प्रियकी न प्रवेणी न चाविकी ३.०४१.०३४ भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ३.०४१.०३५ एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः ३.०४१.०३५ उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ३.०४१.०३६ यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण ३.०४१.०३६ मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ३.०४१.०३७ एतेन हि नृशंसेन मारीचेनाकृतात्मना ३.०४१.०३७ वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ३.०४१.०३८ उत्थाय बहवो येन मृगयायां जनाधिपाः ३.०४१.०३८ निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ३.०४१.०३९ पुरस्तादिह वातापिः परिभूय तपस्विनः ३.०४१.०३९ उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव ३.०४१.०४० स कदा चिच्चिराल्लोके आससाद महामुनिम् ३.०४१.०४० अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ३.०४१.०४१ समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ३.०४१.०४१ उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ३.०४१.०४२ त्वयाविगण्य वातापे परिभूताश्च तेजसा ३.०४१.०४२ जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ३.०४१.०४३ एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण ३.०४१.०४३ मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ३.०४१.०४४ भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः ३.०४१.०४४ इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् ३.०४१.०४५ अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ३.०४१.०४५ अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् ३.०४१.०४६ यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ३.०४१.०४६ पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ३.०४१.०४७ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ३.०४१.०४७ अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ३.०४१.०४८ यावत्पृषतमेकेन सायकेन निहन्म्यहम् ३.०४१.०४८ हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण ३.०४१.०४९ प्रदक्षिणेनातिबलेन पक्षिणा॑ जटायुषा बुद्धिमता च लक्ष्मण ३.०४१.०४९ भवाप्रमत्तः प्रतिगृह्य मैथिलीं॑ प्रतिक्षणं सर्वत एव शङ्कितः ३.०४२.००१ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ३.०४२.००१ बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ३.०४२.००२ ततस्त्रिविणतं चापमादायात्मविभूषणम् ३.०४२.००२ आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ३.०४२.००३ तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै ३.०४२.००३ बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत् ३.०४२.००४ बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ३.०४२.००४ तं स पश्यति रूपेण द्योतमानमिवाग्रतः ३.०४२.००५ अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने ३.०४२.००५ अतिवृत्तमिषोः पाताल्लोभयानं कदा चन ३.०४२.००६ शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ३.०४२.००६ दश्यमानमदृश्यं च नवोद्देशेषु केषु चित् ३.०४२.००७ छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् ३.०४२.००७ मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ३.०४२.००८ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् ३.०४२.००८ आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ३.०४२.००९ अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ३.०४२.००९ मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत ३.०४२.०१० दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ३.०४२.०१० संधाय सुदृढे चापे विकृष्य बलवद्बली ३.०४२.०११ तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम् ३.०४२.०११ मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम् ३.०४२.०१२ स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः ३.०४२.०१२ मारीचस्यैव हृदयं विभेदाशनिसंनिभः ३.०४२.०१३ तालमात्रमथोत्पत्य न्यपतत्स शरातुरः ३.०४२.०१३ व्यनदद्भैरवं नादं धरण्यामल्पजीवितः ३.०४२.०१३ म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ३.०४२.०१४ संप्राप्तकालमाज्ञाय चकार च ततः स्वरम् ३.०४२.०१४ सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ३.०४२.०१५ तेन मर्मणि निर्विद्धः शरेणानुपमेन हि ३.०४२.०१५ मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ३.०४२.०१५ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ३.०४२.०१६ ततो विचित्रकेयूरः सर्वाभरणभूषितः ३.०४२.०१६ हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ३.०४२.०१७ तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ३.०४२.०१७ जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ३.०४२.०१८ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम् ३.०४२.०१८ ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ३.०४२.०१९ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ३.०४२.०१९ इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ३.०४२.०२० तत्र रामं भयं तीव्रमाविवेश विषादजम् ३.०४२.०२० राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ३.०४२.०२१ निहत्य पृषतं चान्यं मांसमादाय राघवः ३.०४२.०२१ त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ३.०४३.००१ आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ३.०४३.००१ उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ३.०४३.००२ न हि मे जीवितं स्थाने हृदयं वावतिष्ठते ३.०४३.००२ क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ३.०४३.००३ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ३.०४३.००३ तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ३.०४३.००४ रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ३.०४३.००४ न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ३.०४३.००५ तमुवाच ततस्तत्र कुपिता जनकात्मजा ३.०४३.००५ सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ३.०४३.००६ यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे ३.०४३.००६ इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ३.०४३.००७ व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ३.०४३.००७ तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् ३.०४३.००८ किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ३.०४३.००८ कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ३.०४३.००९ इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम् ३.०४३.००९ अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ३.०४३.०१० देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ३.०४३.०१० राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च ३.०४३.०११ दानवेषु च घोरेषु न स विद्येत शोभने ३.०४३.०११ यो रामं प्रतियुध्येत समरे वासवोपमम् ३.०४३.०१२ अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ३.०४३.०१२ न त्वामस्मिन् वने हातुमुत्सहे राघवं विना ३.०४३.०१३ अनिवार्यं बलं तस्य बलैर्बलवतामपि ३.०४३.०१३ त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि ३.०४३.०१४ हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ३.०४३.०१४ आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ३.०४३.०१५ न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ३.०४३.०१५ गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ३.०४३.०१६ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ३.०४३.०१६ रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ३.०४३.०१७ कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ३.०४३.०१७ खरस्य निधने देवि जनस्थानवधं प्रति ३.०४३.०१८ राक्षसा विधिना वाचो विसृजन्ति महावने ३.०४३.०१८ हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ३.०४३.०१९ लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना ३.०४३.०१९ अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ३.०४३.०२० अनार्य करुणारम्भ नृशंस कुलपांसन ३.०४३.०२० अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे ३.०४३.०२१ नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् ३.०४३.०२१ त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ३.०४३.०२२ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ३.०४३.०२२ मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ३.०४३.०२३ कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ३.०४३.०२३ उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ३.०४३.०२४ समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ३.०४३.०२४ रामं विना क्षणमपि न हि जीवामि भूतले ३.०४३.०२५ इत्युक्तः परुषं वाक्यं सीतया सोमहर्षणम् ३.०४३.०२५ अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ३.०४३.०२६ उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ३.०४३.०२६ वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ३.०४३.०२७ स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ३.०४३.०२७ विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ३.०४३.०२८ उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ३.०४३.०२८ न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ३.०४३.०२९ धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ३.०४३.०२९ स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ३.०४३.०३० गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ३.०४३.०३० रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ३.०४३.०३१ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ३.०४३.०३१ अपि त्वां सह रामेण पश्येयं पुनरागतः ३.०४३.०३२ लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा ३.०४३.०३२ प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ३.०४३.०३३ गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ३.०४३.०३३ आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ३.०४३.०३४ पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ३.०४३.०३४ न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ३.०४३.०३५ इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ३.०४३.०३५ पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ३.०४३.०३६ तामार्तरूपां विमना रुदन्तीं॑ सौमित्रिरालोक्य विशालनेत्राम् ३.०४३.०३६ आश्वासयामास न चैव भर्तुस्॑ तं भ्रातरं किं चिदुवाच सीता ३.०४३.०३७ ततस्तु सीतामभिवाद्य लक्ष्मणः॑ कृताञ्जलिः किं चिदभिप्रणम्य ३.०४३.०३७ अवेक्षमाणो बहुशश्च मैथिलीं॑ जगाम रामस्य समीपमात्मवान् ३.०४४.००१ तया परुषमुक्तस्तु कुपितो राघवानुजः ३.०४४.००१ स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ३.०४४.००२ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ३.०४४.००२ अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ३.०४४.००३ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही ३.०४४.००३ वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ३.०४४.००३ परिव्राजकरूपेण वैदेहीं समुपागमत् ३.०४४.००४ तामाससादातिबलो भ्रातृभ्यां रहितां वने ३.०४४.००४ रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः ३.०४४.००५ तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम् ३.०४४.००५ रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः ३.०४४.००६ तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ३.०४४.००६ समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ३.०४४.००७ शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ३.०४४.००७ स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ३.०४४.००८ रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ३.०४४.००८ उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ३.०४४.००९ अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ३.०४४.००९ अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ३.०४४.०१० स पापो भव्यरूपेण तृणैः कूप इवावृतः ३.०४४.०१० अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ३.०४४.०११ शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् ३.०४४.०११ आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ३.०४४.०१२ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ३.०४४.०१२ अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ३.०४४.०१३ स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ३.०४४.०१३ अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ३.०४४.०१४ तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् ३.०४४.०१४ विभ्राजमानां वपुषा रावणः प्रशशंस ह ३.०४४.०१५ का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ३.०४४.०१५ कमलानां शुभां मालां पद्मिनीव च बिभ्रती ३.०४४.०१६ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने ३.०४४.०१६ भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ३.०४४.०१७ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव ३.०४४.०१७ विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ३.०४४.०१८ विशालं जघनं पीनमूरू करिकरोपमौ ३.०४४.०१८ एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ ३.०४४.०१९ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ ३.०४४.०१९ मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ३.०४४.०२० चारुस्मिते चारुदति चारुनेत्रे विलासिनि ३.०४४.०२० मनो हरसि मे रामे नदीकूलमिवाम्भसा ३.०४४.०२१ करान्तमितमध्यासि सुकेशी संहतस्तनी ३.०४४.०२१ नैव देवी न गन्धर्वी न यक्षी न च किंनरी ३.०४४.०२२ नैवंरूपा मया नारी दृष्टपूर्वा महीतले ३.०४४.०२२ इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे ३.०४४.०२३ सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ३.०४४.०२३ राक्षसानामयं वासो घोराणां कामरूपिणाम् ३.०४४.०२४ प्रासादाग्र्याणि रम्याणि नगरोपवनानि च ३.०४४.०२४ संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ३.०४४.०२५ वरं माल्यं वरं पानं वरं वस्त्रं च शोभने ३.०४४.०२५ भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ३.०४४.०२६ का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते ३.०४४.०२६ वसूनां वा वरारोहे देवता प्रतिभासि मे ३.०४४.०२७ नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः ३.०४४.०२७ राक्षसानामयं वासः कथं नु त्वमिहागता ३.०४४.०२८ इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ३.०४४.०२८ ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे ३.०४४.०२९ मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ३.०४४.०२९ कथमेका महारण्ये न बिभेषि वनानने ३.०४४.०३० कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् ३.०४४.०३० एका चरसि कल्याणि घोरान् राक्षससेवितान् ३.०४४.०३१ इति प्रशस्ता वैदेही रावणेन दुरात्मना ३.०४४.०३१ द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ३.०४४.०३१ सर्वैरतिथिसत्कारैः पूजयामास मैथिली ३.०४४.०३२ उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ३.०४४.०३२ अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ३.०४४.०३३ द्विजातिवेषेण समीक्ष्य मैथिली॑ तमागतं पात्रकुसुम्भधारिणम् ३.०४४.०३३ अशक्यमुद्द्वेष्टुमुपायदर्शनान्॑ न्यमन्त्रयद्ब्राह्मणवद् यथागतम् ३.०४४.०३४ इयं बृसी ब्राह्मण काममास्यताम्॑ इदं च पाद्यं प्रतिगृह्यतामिति ३.०४४.०३४ इदं च सिद्धं वनजातमुत्तमं॑ त्वदर्थमव्यग्रमिहोपभुज्यताम् ३.०४४.०३५ निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं॑ नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ३.०४४.०३५ प्रहस्य तस्या हरणे धृतं मनः॑ समर्पयामास वधाय रावणः ३.०४४.०३६ ततः सुवेषं मृगया गतं पतिं॑ प्रतीक्षमाणा सहलक्ष्मणं तदा ३.०४४.०३६ निरीक्षमाणा हरितं ददर्श तन्॑ महद्वनं नैव तु रामलक्ष्मणौ ३.०४५.००१ रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ३.०४५.००१ परिव्राजकरूपेण शशंसात्मानमात्मना ३.०४५.००२ ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् ३.०४५.००२ इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ३.०४५.००३ दुहिता जनकस्याहं मैथिलस्य महात्मनः ३.०४५.००३ सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ३.०४५.००४ संवत्सरं चाध्युषिता राघवस्य निवेशने ३.०४५.००४ भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ३.०४५.००५ ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम् ३.०४५.००५ अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ३.०४५.००६ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ३.०४५.००६ कैकेयी नाम भर्तारं ममार्या याचते वरम् ३.०४५.००७ प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ३.०४५.००७ मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ३.०४५.००७ द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ३.०४५.००८ नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदा चन ३.०४५.००८ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ३.०४५.००९ इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ३.०४५.००९ अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा ३.०४५.०१० मम भर्ता महातेजा वयसा पञ्चविंशकः ३.०४५.०१० रामेति प्रथितो लोके गुणवान् सत्यवाक्शुचिः ३.०४५.०१० विशालाक्षो महाबाहुः सर्वभूतहिते रतः ३.०४५.०११ अभिषेकाय तु पितुः समीपं राममागतम् ३.०४५.०११ कैकेयी मम भर्तारमित्युवाच द्रुतं वचः ३.०४५.०१२ तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ३.०४५.०१२ भरताय प्रदातव्यमिदं राज्यमकण्टकम् ३.०४५.०१३ त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च ३.०४५.०१३ वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ३.०४५.०१४ तथेत्युवाच तां रामः कैकेयीमकुतोभयः ३.०४५.०१४ चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ३.०४५.०१५ दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम् ३.०४५.०१५ एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम् ३.०४५.०१६ तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ३.०४५.०१६ रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ३.०४५.०१७ स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ३.०४५.०१७ अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ३.०४५.०१८ ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः ३.०४५.०१८ विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ३.०४५.०१९ समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ३.०४५.०१९ आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ३.०४५.०२० स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ३.०४५.०२० एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ३.०४५.०२१ एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः ३.०४५.०२१ प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ३.०४५.०२२ येन वित्रासिता लोकाः सदेवासुरपन्नगाः ३.०४५.०२२ अहं स रावणो नाम सीते रक्षोगणेश्वरः ३.०४५.०२३ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ३.०४५.०२३ रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ३.०४५.०२४ बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ३.०४५.०२४ सर्वासामेव भद्रं ते ममाग्रमहिषी भव ३.०४५.०२५ लङ्का नाम समुद्रस्य मध्ये मम महापुरी ३.०४५.०२५ सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ३.०४५.०२६ तत्र सीते मया सार्धं वनेषु विचरिष्यसि ३.०४५.०२६ न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ३.०४५.०२७ पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः ३.०४५.०२७ सीते परिचरिष्यन्ति भार्या भवसि मे यदि ३.०४५.०२८ रावणेनैवमुक्ता तु कुपिता जनकात्मजा ३.०४५.०२८ प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं ३.०४५.०२९ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ३.०४५.०२९ महोदधिमिवाक्षोभ्यमहं राममनुव्रता ३.०४५.०३० महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ३.०४५.०३० नृसिंहं सिंहसंकाशमहं राममनुव्रता ३.०४५.०३१ पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् ३.०४५.०३१ पृथुकीर्तिं महाबाहुमहं राममनुव्रता ३.०४५.०३२ त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् ३.०४५.०३२ नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ३.०४५.०३३ पादपान् काञ्चनान्नूनं बहून् पश्यसि मन्दभाक् ३.०४५.०३३ राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ३.०४५.०३४ क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः ३.०४५.०३४ आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ३.०४५.०३५ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ३.०४५.०३५ कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ३.०४५.०३६ अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ३.०४५.०३६ राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ३.०४५.०३७ अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ३.०४५.०३७ सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि ३.०४५.०३७ यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ३.०४५.०३८ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ३.०४५.०३८ कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ३.०४५.०३९ अयोमुखानां शूलानामग्रे चरितुमिच्छसि ३.०४५.०३९ रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ३.०४५.०४० यदन्तरं सिंहशृगालयोर्वने॑ यदन्तरं स्यन्दनिकासमुद्रयोः ३.०४५.०४० सुराग्र्यसौवीरकयोर्यदन्तरं॑ तदन्तरं दाशरथेस्तवैव च ३.०४५.०४१ यदन्तरं काञ्चनसीसलोहयोर्॑ यदन्तरं चन्दनवारिपङ्कयोः ३.०४५.०४१ यदन्तरं हस्तिबिडालयोर्वने॑ तदन्तरं दशरथेस्तवैव च ३.०४५.०४२ यदन्तरं वायसवैनतेययोर्॑ यदन्तरं मद्गुमयूरयोरपि ३.०४५.०४२ यदन्तरं सारसगृध्रयोर्वने॑ तदन्तरं दाशरथेस्तवैव च ३.०४५.०४३ तस्मिन् सहस्राक्षसमप्रभावे॑ रामे स्थिते कार्मुकबाणपाणौ ३.०४५.०४३ हृतापि तेऽहं न जरां गमिष्ये॑ वज्रं यथा मक्षिकयावगीर्णम् ३.०४५.०४४ इतीव तद्वाक्यमदुष्टभावा॑ सुदृष्टमुक्त्वा रजनीचरं तम् ३.०४५.०४४ गात्रप्रकम्पाद्व्यथिता बभूव॑ वातोद्धता सा कदलीव तन्वी ३.०४५.०४५ तां वेपमानामुपलक्ष्य सीतां॑ स रावणो मृत्युसमप्रभावः ३.०४५.०४५ कुलं बलं नाम च कर्म चात्मनः॑ समाचचक्षे भयकारणार्थम् ३.०४६.००१ एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् ३.०४६.००१ ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ३.०४६.००२ भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि ३.०४६.००२ रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ३.०४६.००३ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ३.०४६.००३ विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ३.०४६.००४ येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे ३.०४६.००४ द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ३.०४६.००५ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ३.०४६.००५ कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ३.०४६.००६ यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् ३.०४६.००६ वीर्यादावर्जितं भद्रे येन यामि विहायसं ३.०४६.००७ मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि ३.०४६.००७ विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ३.०४६.००८ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ३.०४६.००८ तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः ३.०४६.००९ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ३.०४६.००९ भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च ३.०४६.०१० मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ३.०४६.०१० संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ३.०४६.०११ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ३.०४६.०११ हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा ३.०४६.०१२ हस्त्यश्वरथसंभाधा तूर्यनादविनादिता ३.०४६.०१२ सर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता ३.०४६.०१३ तत्र त्वं वसती सीते राजपुत्रि मया सह ३.०४६.०१३ न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि ३.०४६.०१४ भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि ३.०४६.०१४ न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ३.०४६.०१५ स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः ३.०४६.०१५ मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ३.०४६.०१६ तेन किं भ्रष्टराज्येन रामेण गतचेतसा ३.०४६.०१६ करिष्यसि विशालाक्षि तापसेन तपस्विना ३.०४६.०१७ सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् ३.०४६.०१७ न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ३.०४६.०१८ प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ३.०४६.०१८ चरणेनाभिहत्येव पुरूरवसमुर्वशी ३.०४६.०१९ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना ३.०४६.०१९ अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ३.०४६.०२० कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ३.०४६.०२० भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ३.०४६.०२१ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ३.०४६.०२१ येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ३.०४६.०२२ अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् ३.०४६.०२२ न तु रामस्य भार्यां मामपनीयास्ति जीवितम् ३.०४६.०२३ जीवेच्चिरं वज्रधरस्य हस्ताच्॑ छचीं प्रधृष्याप्रतिरूपरूपाम् ३.०४६.०२३ न मादृशीं राक्षसधर्षयित्वा॑ पीतामृतस्यापि तवास्ति मोक्षः ३.०४७.००१ सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ३.०४७.००१ हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ३.०४७.००२ स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ३.०४७.००२ नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ३.०४७.००३ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ३.०४७.००३ आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ३.०४७.००४ अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् ३.०४७.००४ कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ३.०४७.००५ एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे ३.०४७.००५ क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ३.०४७.००६ सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ३.०४७.००६ स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ३.०४७.००७ संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ३.०४७.००७ दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ३.०४७.००८ स परिव्राजकच्छद्म महाकायो विहाय तत् ३.०४७.००८ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ३.०४७.००९ संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ३.०४७.००९ रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ३.०४७.०१० स तामसितकेशान्तां भास्करस्य प्रभामिव ३.०४७.०१० वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ३.०४७.०११ त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ३.०४७.०११ मामाश्रय वरारोहे तवाहं सदृशः पतिः ३.०४७.०१२ मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः ३.०४७.०१२ नैव चाहं क्व चिद्भद्रे करिष्ये तव विप्रियम् ३.०४७.०१२ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ३.०४७.०१३ राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ३.०४७.०१३ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ३.०४७.०१४ यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ३.०४७.०१४ अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ३.०४७.०१५ इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ३.०४७.०१५ जग्राह रावणः सीतां बुधः खे रोहिणीमिव ३.०४७.०१६ वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ३.०४७.०१६ ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ३.०४७.०१७ तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् ३.०४७.०१७ प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः ३.०४७.०१८ स च मायामयो दिव्यः खरयुक्तः खरस्वनः ३.०४७.०१८ प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ३.०४७.०१९ ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः ३.०४७.०१९ अङ्केनादाय वैदेहीं रथमारोपयत्तदा ३.०४७.०२० सा गृहीतातिचुक्रोश रावणेन यशस्विनी ३.०४७.०२० रामेति सीता दुःखार्ता रामं दूरगतं वने ३.०४७.०२१ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ३.०४७.०२१ विवेष्टमानामादाय उत्पपाथाथ रावणः ३.०४७.०२२ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ३.०४७.०२२ भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ३.०४७.०२३ हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ३.०४७.०२३ ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ३.०४७.०२४ जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ३.०४७.०२४ ह्रियमाणामधर्मेण मां राघव न पश्यसि ३.०४७.०२५ ननु नामाविनीतानां विनेतासि परंतप ३.०४७.०२५ कथमेवंविधं पापं न त्वं शाधि हि रावणम् ३.०४७.०२६ ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ३.०४७.०२६ कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ३.०४७.०२७ स कर्म कृतवानेतत्कालोपहतचेतनः ३.०४७.०२७ जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ३.०४७.०२८ हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह ३.०४७.०२८ ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ३.०४७.०२९ आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् ३.०४७.०२९ क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ३.०४७.०३० माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ३.०४७.०३० क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ३.०४७.०३१ हंससारससंघुष्टां वन्दे गोदावरीं नदीम् ३.०४७.०३१ क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ३.०४७.०३२ दैवतानि च यान्त्यस्मिन् वने विविधपादपे ३.०४७.०३२ नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ३.०४७.०३३ यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ३.०४७.०३३ सर्वाणि शरणं यामि मृगपक्षिगणानपि ३.०४७.०३४ ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ३.०४७.०३४ विवशापहृता सीता रावणेनेति शंसत ३.०४७.०३५ विदित्वा मां महाबाहुरमुत्रापि महाबलः ३.०४७.०३५ आनेष्यति पराक्रम्य वैवस्वतहृतामपि ३.०४७.०३६ रामाय तु यथातत्त्वं जटायो हरणं मम ३.०४७.०३६ लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ३.०४८.००१ तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे ३.०४८.००१ निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः ३.०४८.००२ ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ३.०४८.००२ वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ३.०४८.००३ दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः ३.०४८.००३ जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः ३.०४८.००४ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ३.०४८.००४ लोकानां च हिते युक्तो रामो दशरथात्मजः ३.०४८.००५ तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ३.०४८.००५ सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ३.०४८.००६ कथं राजा स्थितो धर्मे परदारान् परामृशेत् ३.०४८.००६ रक्षणीया विशेषेण राजदारा महाबलः ३.०४८.००६ निवर्तय मतिं नीचां परदाराभिमर्शनम् ३.०४८.००७ न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ३.०४८.००७ यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ३.०४८.००८ अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ३.०४८.००८ व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन ३.०४८.००९ राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ३.०४८.००९ धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ३.०४८.०१० पापस्वभावश्चपलः कथं त्वं रक्षसां वर ३.०४८.०१० ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती ३.०४८.०११ कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् ३.०४८.०११ न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ३.०४८.०१२ विषये वा पुरे वा ते यदा रामो महाबलः ३.०४८.०१२ नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ३.०४८.०१३ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ३.०४८.०१३ अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ३.०४८.०१४ अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः ३.०४८.०१४ यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ३.०४८.०१५ क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ३.०४८.०१५ दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा ३.०४८.०१६ सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे ३.०४८.०१६ ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ३.०४८.०१७ स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ३.०४८.०१७ तदन्नमुपभोक्तव्यं जीर्यते यदनामयम् ३.०४८.०१८ यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ३.०४८.०१८ शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत् ३.०४८.०१९ षष्टिवर्षसहस्राणि मम जातस्य रावण ३.०४८.०१९ पितृपैतामहं राज्यं यथावदनुतिष्ठतः ३.०४८.०२० वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी ३.०४८.०२० तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ३.०४८.०२१ न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ३.०४८.०२१ हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ३.०४८.०२२ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ३.०४८.०२२ शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा ३.०४८.०२३ असकृत्संयुगे येन निहता दैत्यदानवाः ३.०४८.०२३ नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति ३.०४८.०२४ किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ३.०४८.०२४ क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ३.०४८.०२५ न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ३.०४८.०२५ सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् ३.०४८.०२६ अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ३.०४८.०२६ जीवितेनापि रामस्य तथा दशरथस्य च ३.०४८.०२७ तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ३.०४८.०२७ युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ३.०४८.०२७ वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ३.०४९.००१ इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ३.०४९.००१ क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ३.०४९.००२ संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ३.०४९.००२ राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ३.०४९.००३ स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने ३.०४९.००३ बभूव वातोद्धतयोर्मेघयोर्गगने यथा ३.०४९.००४ तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ३.०४९.००४ सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ३.०४९.००५ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ३.०४९.००५ अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ३.०४९.००६ स तानि शरजालानि गृध्रः पत्ररथेश्वरः ३.०४९.००६ जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ३.०४९.००७ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ३.०४९.००७ चकार बहुधा गात्रे व्रणान् पतगसत्तमः ३.०४९.००८ अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् ३.०४९.००८ मृत्युदण्डनिभान् घोराञ्शत्रुमर्दनकाङ्क्षया ३.०४९.००९ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ३.०४९.००९ बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ३.०४९.०१० स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् ३.०४९.०१० अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत् ३.०४९.०११ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ३.०४९.०११ चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ३.०४९.०१२ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ३.०४९.०१२ पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः ३.०४९.०१३ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् ३.०४९.०१३ तांश्चास्य जवसंपन्नाञ्जघान समरे बली ३.०४९.०१४ वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् ३.०४९.०१४ मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ३.०४९.०१४ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ३.०४९.०१५ स भग्नधन्वा विरथो हताश्वो हतसारथिः ३.०४९.०१५ अङ्केनादाय वैदेहीं पपात भुवि रावणः ३.०४९.०१६ दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ३.०४९.०१६ साधु साध्विति भूतानि गृध्रराजमपूजयन् ३.०४९.०१७ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ३.०४९.०१७ उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ३.०४९.०१८ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ३.०४९.०१८ गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् ३.०४९.०१९ वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ३.०४९.०१९ अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ३.०४९.०२० समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ३.०४९.०२० विषपानं पिबस्येतत्पिपासित इवोदकम् ३.०४९.०२१ अनुबन्धमजानन्तः कर्मणामविचक्षणाः ३.०४९.०२१ शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ३.०४९.०२२ बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ३.०४९.०२२ वधाय बडिशं गृह्य सामिषं जलजो यथा ३.०४९.०२३ न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ३.०४९.०२३ धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ३.०४९.०२४ यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ३.०४९.०२४ तस्कराचरितो मार्गो नैष वीरनिषेवितः ३.०४९.०२५ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ३.०४९.०२५ शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ३.०४९.०२६ परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ३.०४९.०२६ विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ३.०४९.०२७ पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् ३.०४९.०२७ कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ३.०४९.०२८ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ३.०४९.०२८ निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ३.०४९.०२९ तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ३.०४९.०२९ अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् ३.०४९.०३० विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ३.०४९.०३० केशांश्चोत्पाटयामास नखपक्षमुखायुधः ३.०४९.०३१ स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ३.०४९.०३१ अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः ३.०४९.०३२ संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः ३.०४९.०३२ तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः ३.०४९.०३३ जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः ३.०४९.०३३ वामबाहून् दश तदा व्यपाहरदरिंदमः ३.०४९.०३४ ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान् ३.०४९.०३४ मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ३.०४९.०३५ ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः ३.०४९.०३५ राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ३.०४९.०३६ तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः ३.०४९.०३६ पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् ३.०४९.०३७ स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ३.०४९.०३७ निपपात हतो गृध्रो धरण्यामल्पजीवितः ३.०४९.०३८ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ३.०४९.०३८ अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ३.०४९.०३९ तं नीलजीमूतनिकाशकल्पं॑ सुपाण्डुरोरस्कमुदारवीर्यम् ३.०४९.०३९ ददर्श लङ्काधिपतिः पृथिव्यां॑ जटायुषं शान्तमिवाग्निदावम् ३.०४९.०४० ततस्तु तं पत्ररथं महीतले॑ निपातितं रावणवेगमर्दितम् ३.०४९.०४० पुनः परिष्वज्य शशिप्रभानना॑ रुरोद सीता जनकात्मजा तदा ३.०५०.००१ तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः ३.०५०.००१ ददर्श गृध्रं पतितं समीपे राघवाश्रमात् ३.०५०.००२ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् ३.०५०.००२ गृध्रराजं विनिहतं विललाप सुदुःखिता ३.०५०.००३ निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् ३.०५०.००३ अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ३.०५०.००४ न नूनं राम जानासि महद्व्यसनमात्मजः ३.०५०.००४ धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ३.०५०.००५ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ३.०५०.००५ सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ३.०५०.००६ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ३.०५०.००६ अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ३.०५०.००७ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् ३.०५०.००७ मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ३.०५०.००८ क्रोशन्तीं राम रामेति रामेण रहितां वने ३.०५०.००८ जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ३.०५०.००९ प्रधर्षितायां वैदेह्यां बभूव सचराचरम् ३.०५०.००९ जगत्सर्वममर्यादं तमसान्धेन संवृतम् ३.०५०.०१० दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ३.०५०.०१० कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ३.०५०.०११ प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः ३.०५०.०११ दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ३.०५०.०१२ स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ३.०५०.०१२ जगामाकाशमादाय रावणो राक्षसाधिपः ३.०५०.०१३ तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी ३.०५०.०१३ रराज राजपुत्री तु विद्युत्सौदामनी यथा ३.०५०.०१४ उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ३.०५०.०१४ अधिकं परिबभ्राज गिरिर्दीप इवाग्निना ३.०५०.०१५ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च ३.०५०.०१५ पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ३.०५०.०१६ तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् ३.०५०.०१६ बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ३.०५०.०१७ तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् ३.०५०.०१७ न रराज विना रामं विनालमिव पङ्कजम् ३.०५०.०१८ बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः ३.०५०.०१८ सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ३.०५०.०१८ शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् ३.०५०.०१९ रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् ३.०५०.०१९ सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम् ३.०५०.०२० राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम् ३.०५०.०२० शुशुभे न विना रामं दिवा चन्द्र इवोदितः ३.०५०.०२१ सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् ३.०५०.०२१ शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता ३.०५०.०२२ सा पद्मगौरी हेमाभा रावणं जनकात्मजा ३.०५०.०२२ विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ३.०५०.०२३ तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ३.०५०.०२३ बभूव विमलो नीलः सघोष इव तोयदः ३.०५०.०२४ उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः ३.०५०.०२४ सीताया ह्रियमाणायाः पपात धरणीतले ३.०५०.०२५ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः ३.०५०.०२५ समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ३.०५०.०२६ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ३.०५०.०२६ नक्षत्रमालाविमला मेरुं नगमिवोत्तमम् ३.०५०.०२७ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् ३.०५०.०२७ विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् ३.०५०.०२८ तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् ३.०५०.०२८ प्राशोभयत वैदेही गजं कष्येव काञ्चनी ३.०५०.०२९ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ३.०५०.०२९ जहाराकाशमाविश्य सीतां वैश्रवणानुजः ३.०५०.०३० तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ३.०५०.०३० सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ३.०५०.०३१ तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः ३.०५०.०३१ वैदेह्या निपतन् भाति गङ्गेव गगनाच्च्युता ३.०५०.०३२ उत्पात वाताभिहता नानाद्विज गणायुताः ३.०५०.०३२ मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ३.०५०.०३३ नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः ३.०५०.०३३ सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् ३.०५०.०३४ समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः ३.०५०.०३४ अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः ३.०५०.०३५ जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः ३.०५०.०३५ सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ३.०५०.०३६ ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः ३.०५०.०३६ प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः ३.०५०.०३७ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ३.०५०.०३७ यत्र रामस्य वैदेहीं भार्यां हरति रावणः ३.०५०.०३८ इति सर्वाणि भूतानि गणशः पर्यदेवयन् ३.०५०.०३८ वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ३.०५०.०३९ उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः ३.०५०.०३९ सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ३.०५०.०४० विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ३.०५०.०४० तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् ३.०५०.०४१ अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् ३.०५०.०४१ स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ३.०५०.०४१ जहारात्मविनाशाय दशग्रीवो मनस्विनाम् ३.०५०.०४२ ततस्तु सा चारुदती शुचिस्मिता॑ विनाकृता बन्धुजनेन मैथिली ३.०५०.०४२ अपश्यती राघवलक्ष्मणावुभौ॑ विवर्णवक्त्रा भयभारपीडिता ३.०५१.००१ खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ३.०५१.००१ दुःखिता परमोद्विग्ना भये महति वर्तिनी ३.०५१.००२ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ३.०५१.००२ रुदती करुणं सीता ह्रियमाणेदमब्रवीत् ३.०५१.००३ न व्यपत्रपसे नीच कर्मणानेन रावण ३.०५१.००३ ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ३.०५१.००४ त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ३.०५१.००४ ममापवाहितो भर्ता मृगरूपेण मायया ३.०५१.००४ यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ३.०५१.००५ परमं खलु ते वीर्यं दृश्यते राक्षसाधम ३.०५१.००५ विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया ३.०५१.००६ ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ३.०५१.००६ स्त्रियाश्च हरणं नीच रहिते च परस्य च ३.०५१.००७ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ३.०५१.००७ सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ३.०५१.००८ धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा ३.०५१.००८ कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ३.०५१.००९ किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि ३.०५१.००९ मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि ३.०५१.०१० न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः ३.०५१.०१० ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम् ३.०५१.०११ न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन ३.०५१.०११ वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ३.०५१.०१२ साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण ३.०५१.०१२ मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ३.०५१.०१२ विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ३.०५१.०१३ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ३.०५१.०१३ व्यवसायः स ते नीच भविष्यति निरर्थकः ३.०५१.०१४ न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ३.०५१.०१४ उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ३.०५१.०१५ न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ३.०५१.०१५ मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ३.०५१.०१६ मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ३.०५१.०१६ पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् ३.०५१.०१७ यथा चास्मिन् भयस्थाने न बिभेषे दशानन ३.०५१.०१७ व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् ३.०५१.०१८ नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् ३.०५१.०१८ खड्गपत्रवनं चैव भीमं पश्यसि रावण ३.०५१.०१९ तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ३.०५१.०१९ द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ३.०५१.०२० न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ३.०५१.०२० धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ३.०५१.०२१ बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ३.०५१.०२१ क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ३.०५१.०२२ निमेषान्तरमात्रेण विना भ्रातरमाहवे ३.०५१.०२२ राक्षसा निहता येन सहस्राणि चतुर्दश ३.०५१.०२३ स कथं राघवो वीरः सर्वास्त्रकुशलो बली ३.०५१.०२३ न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ३.०५१.०२४ एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ३.०५१.०२४ भयशोकसमाविष्टा करुणं विललाप ह ३.०५१.०२५ तथा भृशार्तां बहु चैव भाषिणीं॑ विललाप पूर्वं करुणं च भामिनीम् ३.०५१.०२५ जहार पापस्तरुणीं विवेष्टतीं॑ नृपात्मजामागतगात्रवेपथुम् ३.०५२.००१ ह्रियमाणा तु वैदेही कं चिन्नाथमपश्यती ३.०५२.००१ ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान् ३.०५२.००२ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ३.०५२.००२ उत्तरीयं वरारोहा शुभान्याभरणानि च ३.०५२.००२ मुमोच यदि रामाय शंसेयुरिति मैथिली ३.०५२.००३ वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम् ३.०५२.००३ संभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान् ३.०५२.००४ पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ३.०५२.००४ विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः ३.०५२.००५ स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ३.०५२.००५ जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः ३.०५२.००६ तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ३.०५२.००६ उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ३.०५२.००७ वनानि सरितः शैलान् सरांसि च विहायसा ३.०५२.००७ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ३.०५२.००८ तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ३.०५२.००८ सरितां शरणं गत्वा समतीयाय सागरम् ३.०५२.००९ संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ३.०५२.००९ वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ३.०५२.०१० अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ३.०५२.०१० एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् ३.०५२.०११ स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ३.०५२.०११ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ३.०५२.०१२ सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ३.०५२.०१२ संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् ३.०५२.०१३ तत्र तामसितापाङ्गीं शोकमोहपरायणाम् ३.०५२.०१३ निदधे रावणः सीतां मयो मायामिवासुरीम् ३.०५२.०१४ अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ३.०५२.०१४ यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसंमतः ३.०५२.०१५ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ३.०५२.०१५ यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ३.०५२.०१६ या च वक्ष्यति वैदेहीं वचनं किं चिदप्रियम् ३.०५२.०१६ अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ३.०५२.०१७ तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ३.०५२.०१७ निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ३.०५२.०१७ ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ३.०५२.०१८ स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः ३.०५२.०१८ उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ३.०५२.०१९ नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ३.०५२.०१९ जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ३.०५२.०२० तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ३.०५२.०२० पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ३.०५२.०२१ बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ३.०५२.०२१ सदूषणखरं युद्धे हतं तद्रामसायकैः ३.०५२.०२२ ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते ३.०५२.०२२ वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ३.०५२.०२३ निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ३.०५२.०२३ न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ३.०५२.०२४ तं त्विदानीमहं हत्वा खरदूषणघातिनम् ३.०५२.०२४ रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ३.०५२.०२५ जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ३.०५२.०२५ प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ३.०५२.०२६ अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः ३.०५२.०२६ कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ३.०५२.०२७ युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि ३.०५२.०२७ अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः ३.०५२.०२८ ततः प्रियं वाक्यमुपेत्य राक्षसा॑ महार्थमष्टावभिवाद्य रावणम् ३.०५२.०२८ विहाय लङ्कां सहिताः प्रतस्थिरे॑ यतो जनस्थानमलक्ष्यदर्शनाः ३.०५२.०२९ ततस्तु सीतामुपलभ्य रावणः॑ सुसंप्रहृष्टः परिगृह्य मैथिलीम् ३.०५२.०२९ प्रसज्य रामेण च वैरमुत्तमं॑ बभूव मोहान्मुदितः स राक्षसः ३.०५३.००१ संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् ३.०५३.००१ आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ३.०५३.००२ स चिन्तयानो वैदेहीं कामबाणसमर्पितः ३.०५३.००२ प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ३.०५३.००३ स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ३.०५३.००३ अपश्यद्राक्षसीमध्ये सीतां शोकपरायणम् ३.०५३.००४ अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् ३.०५३.००४ वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ३.०५३.००५ मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ३.०५३.००५ अधोमुखमुखीं दीनामभ्येत्य च निशाचरः ३.०५३.००६ तां तु शोकवशां दीनामवशां राक्षसाधिपः ३.०५३.००६ स बलाद्दर्शयामास गृहं देवगृहोपमम् ३.०५३.००७ हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् ३.०५३.००७ नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ३.०५३.००८ काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथा ३.०५३.००८ वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ३.०५३.००९ दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ३.०५३.००९ सोपानं काञ्चनं चित्रमारुरोह तया सह ३.०५३.०१० दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः ३.०५३.०१० हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ३.०५३.०११ सुधामणिविचित्राणि भूमिभागानि सर्वशः ३.०५३.०११ दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ३.०५३.०१२ दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः ३.०५३.०१२ रावणो दर्शयामास सीतां शोकपरायणाम् ३.०५३.०१३ दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् ३.०५३.०१३ उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् ३.०५३.०१४ दशराक्षसकोट्यश्च द्वाविंशतिरथापराः ३.०५३.०१४ वर्जयित्वा जरा वृद्धान् बालांश्च रजनीचरान् ३.०५३.०१५ तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ३.०५३.०१५ सहस्रमेकमेकस्य मम कार्यपुरःसरम् ३.०५३.०१६ यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ३.०५३.०१६ जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ३.०५३.०१७ बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः ३.०५३.०१७ तासां त्वमीश्वरी सीते मम भार्या भव प्रिये ३.०५३.०१८ साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम ३.०५३.०१८ भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि ३.०५३.०१९ परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना ३.०५३.०१९ नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ३.०५३.०२० न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु ३.०५३.०२० अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ३.०५३.०२१ राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ३.०५३.०२१ किं करिष्यसि रामेण मानुषेणाल्पतेजसा ३.०५३.०२२ भजस्व सीते मामेव भर्ताहं सदृशस्तव ३.०५३.०२२ यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ३.०५३.०२३ दर्शने मा कृथा बुद्धिं राघवस्य वरानने ३.०५३.०२३ कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ३.०५३.०२४ न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः ३.०५३.०२४ दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ३.०५३.०२५ त्रयाणामपि लोकानां न तं पश्यामि शोभने ३.०५३.०२५ विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ३.०५३.०२६ लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ३.०५३.०२६ अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ३.०५३.०२७ दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ३.०५३.०२७ यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ३.०५३.०२८ इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि ३.०५३.०२८ भूषणानि च मुख्यानि तानि सेव मया सह ३.०५३.०२९ पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ३.०५३.०२९ विमानं रमणीयं च तद्विमानं मनोजवम् ३.०५३.०३० तत्र सीते मया सार्धं विहरस्व यथासुखम् ३.०५३.०३० वदनं पद्मसंकाशं विमलं चारुदर्शनम् ३.०५३.०३१ शोकार्तं तु वरारोहे न भ्राजति वरानने ३.०५३.०३१ अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते ३.०५३.०३२ आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ३.०५३.०३२ एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ३.०५३.०३३ प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ३.०५३.०३३ नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ३.०५३.०३४ न चापि रावणः कां चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ३.०५३.०३४ एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ३.०५३.०३५ कृतान्तवशमापन्नो ममेयमिति मन्यते ३.०५४.००१ सा तथोक्ता तु वैदेही निर्भया शोककर्षिता ३.०५४.००१ तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ३.०५४.००२ राजा दशरथो नाम धर्मसेतुरिवाचलः ३.०५४.००२ सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ३.०५४.००३ रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ३.०५४.००३ दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ३.०५४.००४ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ३.०५४.००४ लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति ३.०५४.००५ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ३.०५४.००५ शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ३.०५४.००६ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ३.०५४.००६ राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ३.०५४.००७ तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ३.०५४.००७ शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ३.०५४.००८ असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण ३.०५४.००८ उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ३.०५४.००९ स ते जीवितशेषस्य राघवोऽन्तकरो बली ३.०५४.००९ पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ३.०५४.०१० यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा ३.०५४.०१० रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ३.०५४.०११ यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ३.०५४.०११ सागरं शोषयेद्वापि स सीतां मोचयेदिह ३.०५४.०१२ गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः ३.०५४.०१२ लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ३.०५४.०१३ न ते पापमिदं कर्म सुखोदर्कं भविष्यति ३.०५४.०१३ याहं नीता विना भावं पतिपार्श्वात्त्वया वनात् ३.०५४.०१४ स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ३.०५४.०१४ निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ३.०५४.०१५ स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ३.०५४.०१५ अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ३.०५४.०१६ यदा विनाशो भूतानां दृश्यते कालचोदितः ३.०५४.०१६ तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ३.०५४.०१७ मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम ३.०५४.०१७ आत्मनो राक्षसानां च वधायान्तःपुरस्य च ३.०५४.०१८ न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता ३.०५४.०१८ द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् ३.०५४.०१९ इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा ३.०५४.०१९ नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ३.०५४.०१९ न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ३.०५४.०२० एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः ३.०५४.०२० रावणं मैथिली तत्र पुनर्नोवाच किं चन ३.०५४.०२१ सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ३.०५४.०२१ प्रत्युवाच ततः सीतां भयसंदर्शनं वचः ३.०५४.०२२ शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि ३.०५४.०२२ कालेनानेन नाभ्येषि यदि मां चारुहासिनि ३.०५४.०२२ ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ३.०५४.०२३ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ३.०५४.०२३ राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ३.०५४.०२४ शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः ३.०५४.०२४ दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः ३.०५४.०२५ वचनादेव तास्तस्य विकृता घोरदर्शनाः ३.०५४.०२५ कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ३.०५४.०२६ स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ३.०५४.०२६ प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ३.०५४.०२७ अशोकवनिकामध्ये मैथिली नीयतामिति ३.०५४.०२७ तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता ३.०५४.०२८ तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ३.०५४.०२८ आनयध्वं वशं सर्वा वन्यां गजवधूमिव ३.०५४.०२९ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ३.०५४.०२९ अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम् ३.०५४.०३० सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ३.०५४.०३० सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ३.०५४.०३१ सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ३.०५४.०३१ राक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा ३.०५४.०३२ न विन्दते तत्र तु शर्म मैथिली॑ विरूपनेत्राभिरतीव तर्जिता ३.०५४.०३२ पतिं स्मरन्ती दयितं च देवरं॑ विचेतनाभूद्भयशोकपीडिता ३.०५५.००१ राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ३.०५५.००१ निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ३.०५५.००२ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ३.०५५.००२ क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः ३.०५५.००३ स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ३.०५५.००३ चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ३.०५५.००४ अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ३.०५५.००४ स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ३.०५५.००५ मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् ३.०५५.००५ विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ३.०५५.००६ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् ३.०५५.००६ तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ३.०५५.००७ राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ३.०५५.००७ काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ३.०५५.००८ दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः ३.०५५.००८ हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार ह ३.०५५.००९ अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने ३.०५५.००९ जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ३.०५५.००९ निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च ३.०५५.०१० इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ३.०५५.०१० आत्मनश्चापनयनं मृगरूपेण रक्षसा ३.०५५.०१० आजगाम जनस्थानं राघवः परिशङ्कितः ३.०५५.०११ तं दीनमानसं दीनमासेदुर्मृगपक्षिणः ३.०५५.०११ सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ३.०५५.०१२ तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ३.०५५.०१२ ततो लक्षणमायान्तं ददर्श विगतप्रभम् ३.०५५.०१३ ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ३.०५५.०१३ विषण्णः स विषण्णेन दुःखितो दुःखभागिना ३.०५५.०१४ संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम् ३.०५५.०१४ विहाय सीतां विजने वने राक्षससेविते ३.०५५.०१५ गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ३.०५५.०१५ उवाच मधुरोदर्कमिदं परुषमार्तवत् ३.०५५.०१६ अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् ३.०५५.०१६ सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति ३.०५५.०१७ न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ३.०५५.०१७ विनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः ३.०५५.०१८ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ३.०५५.०१८ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे ३.०५५.०१९ इदं हि रक्षोमृगसंनिकाशं॑ प्रलोभ्य मां दूरमनुप्रयातम् ३.०५५.०१९ हतं कथं चिन्महता श्रमेण॑ स राक्षसोऽभून्म्रियमाण एव ३.०५५.०२० मनश्च मे दीनमिहाप्रहृष्टं॑ चक्षुश्च सव्यं कुरुते विकारम् ३.०५५.०२० असंशयं लक्ष्मण नास्ति सीता॑ हृता मृता वा पथि वर्तते वा ३.०५६.००१ स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ३.०५६.००१ पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ३.०५६.००२ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ३.०५६.००२ क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ३.०५६.००३ राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ३.०५६.००३ क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ३.०५६.००४ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ३.०५६.००४ क्व सा प्राणसहाया मे सीता सुरसुतोपमा ३.०५६.००५ पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ३.०५६.००५ विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् ३.०५६.००६ कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ३.०५६.००६ कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ३.०५६.००७ सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ३.०५६.००७ कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ३.०५६.००८ सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ३.०५६.००८ उपस्थास्यति कौसल्या कच्चिन् सौम्य न कैकयीम् ३.०५६.००९ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ३.०५६.००९ सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ३.०५६.०१० यदि मामाश्रमगतं वैदेही नाभिभाषते ३.०५६.०१० पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ३.०५६.०११ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ३.०५६.०११ त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ३.०५६.०१२ सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ३.०५६.०१२ मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ३.०५६.०१३ सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ३.०५६.०१३ वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ३.०५६.०१४ श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम ३.०५६.०१४ त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ३.०५६.०१५ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ३.०५६.०१५ प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ३.०५६.०१६ दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ३.०५६.०१६ तैः सीता निहता घोरैर्भविष्यति न संशयः ३.०५६.०१७ अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन ३.०५६.०१७ किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ३.०५६.०१८ इति सीतां वरारोहां चिन्तयन्नेव राघवः ३.०५६.०१८ आजगाम जनस्थानं त्वरया सहलक्ष्मणः ३.०५६.०१९ विगर्हमाणोऽनुजमार्तरूपं॑ क्षुधा श्रमाच्चैव पिपासया च ३.०५६.०१९ विनिःश्वसञ्शुष्कमुखो विषण्णः॑ प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ३.०५६.०२० स्वमाश्रमं संप्रविगाह्य वीरो॑ विहारदेशाननुसृत्य कांश्चित् ३.०५६.०२० एतत्तदित्येव निवासभूमौ॑ प्रहृष्टरोमा व्यथितो बभूव ३.०५७.००१ अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः ३.०५७.००१ परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः ३.०५७.००२ तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ३.०५७.००२ यदा सा तव विश्वासाद्वने विहरिता मया ३.०५७.००३ दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ३.०५७.००३ शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ३.०५७.००४ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ३.०५७.००४ दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ३.०५७.००५ एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः ३.०५७.००५ भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ३.०५७.००६ न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ३.०५७.००६ प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ३.०५७.००७ आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च ३.०५७.००७ परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ३.०५७.००८ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ३.०५७.००८ गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ३.०५७.००९ प्रचोद्यमानेन मया गच्छेति बहुशस्तया ३.०५७.००९ प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ३.०५७.०१० न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ३.०५७.०१० निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ३.०५७.०११ विगर्हितं च नीचं च कथमार्योऽभिधास्यति ३.०५७.०११ त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ३.०५७.०१२ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ३.०५७.०१२ विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ३.०५७.०१२ न भवत्या व्यथा कार्या कुनारीजनसेविता ३.०५७.०१३ अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ३.०५७.०१३ न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे ३.०५७.०१३ जातो वा जायमानो वा संयुगे यः पराजयेत् ३.०५७.०१४ एवमुक्ता तु वैदेही परिमोहितचेतना ३.०५७.०१४ उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ३.०५७.०१५ भावो मयि तवात्यर्थं पाप एव निवेशितः ३.०५७.०१५ विनष्टे भ्रातरि प्राप्ते न च त्वं मामवाप्स्यसि ३.०५७.०१६ संकेताद्भरतेन त्वं रामं समनुगच्छसि ३.०५७.०१६ क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे ३.०५७.०१७ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ३.०५७.०१७ राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ३.०५७.०१८ एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ३.०५७.०१८ क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः ३.०५७.०१९ एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः ३.०५७.०१९ अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ३.०५७.०२० जानन्नपि समर्थं मां रक्षसां विनिवारणे ३.०५७.०२० अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् ३.०५७.०२१ न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ३.०५७.०२१ क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ३.०५७.०२२ सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ३.०५७.०२२ क्रोधस्य वशमागम्य नाकरोः शासनं मम ३.०५७.०२३ असौ हि राक्षसः शेते शरेणाभिहतो मया ३.०५७.०२३ मृगरूपेण येनाहमाश्रमादपवादितः ३.०५७.०२४ विकृष्य चापं परिधाय सायकं॑ सलील बाणेन च ताडितो मया ३.०५७.०२४ मार्गीं तनुं त्यज्य च विक्लवस्वरो॑ बभूव केयूरधरः स राक्षसः ३.०५७.०२५ शराहतेनैव तदार्तया गिरा॑ स्वरं ममालम्ब्य सुदूरसंश्रवम् ३.०५७.०२५ उदाहृतं तद्वचनं सुदारुणं॑ त्वमागतो येन विहाय मैथिलीम् ३.०५८.००१ भृशमाव्रजमानस्य तस्याधोवामलोचनम् ३.०५८.००१ प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते ३.०५८.००२ उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः ३.०५८.००२ अपि क्षेमं तु सीताया इति वै व्याजहार ह ३.०५८.००३ त्वरमाणो जगामाथ सीतादर्शनलालसः ३.०५८.००३ शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ३.०५८.००४ उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः ३.०५८.००४ तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ३.०५८.००५ ददर्श पर्णशालां च रहितां सीतया तदा ३.०५८.००५ श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ३.०५८.००६ रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ३.०५८.००६ श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् ३.०५८.००७ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् ३.०५८.००७ दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ३.०५८.००८ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ३.०५८.००८ निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता ३.०५८.००९ गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ३.०५८.००९ अथ वा पद्मिनीं याता जलार्थं वा नदीं गता ३.०५८.०१० यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ३.०५८.०१० शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ३.०५८.०११ वृक्षाद्वृक्षं प्रधावन् स गिरींश्चापि नदीन्नदीम् ३.०५८.०११ बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः ३.०५८.०१२ अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ३.०५८.०१२ कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ३.०५८.०१३ स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् ३.०५८.०१३ शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ३.०५८.०१४ अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ३.०५८.०१४ जनकस्य सुता भीरुर्यदि जीवति वा न वा ३.०५८.०१५ ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् ३.०५८.०१५ लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ३.०५८.०१६ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ३.०५८.०१६ एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ३.०५८.०१७ अशोकशोकापनुद शोकोपहतचेतसं ३.०५८.०१७ त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ३.०५८.०१८ यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ३.०५८.०१८ कथयस्व वरारोहां कारुष्यं यदि ते मयि ३.०५८.०१९ यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा ३.०५८.०१९ प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ३.०५८.०२० अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् ३.०५८.०२० मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ३.०५८.०२१ गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् ३.०५८.०२१ तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ३.०५८.०२२ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना ३.०५८.०२२ मैथिली मम विस्रब्धः कथयस्व न ते भयम् ३.०५८.०२३ किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे ३.०५८.०२३ वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे ३.०५८.०२४ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि ३.०५८.०२४ नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ३.०५८.०२५ पीतकौशेयकेनासि सूचिता वरवर्णिनि ३.०५८.०२५ धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ३.०५८.०२६ नैव सा नूनमथ वा हिंसिता चारुहासिनी ३.०५८.०२६ कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति ३.०५८.०२७ व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ३.०५८.०२७ विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ३.०५८.०२८ नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् ३.०५८.०२८ सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता ३.०५८.०२९ कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ३.०५८.०२९ नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ३.०५८.०३० भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ३.०५८.०३० मया विरहिता बाला रक्षसां भक्षणाय वै ३.०५८.०३१ सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ३.०५८.०३१ हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित् ३.०५८.०३२ हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ३.०५८.०३२ इत्येवं विलपन् रामः परिधावन् वनाद्वनम् ३.०५८.०३३ क्व चिदुद्भ्रमते वेगात्क्व चिद्विभ्रमते बलात् ३.०५८.०३३ क्व चिन्मत्त इवाभाति कान्तान् वेषणतत्परः ३.०५८.०३४ स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ३.०५८.०३४ काननानि च वेगेन भ्रमत्यपरिसंस्थितः ३.०५८.०३५ तथा स गत्वा विपुलं महद्वनं॑ परीत्य सर्वं त्वथ मैथिलीं प्रति ३.०५८.०३५ अनिष्ठिताशः स चकार मार्गणे॑ पुनः प्रियायाः परमं परिश्रमम् ३.०५९.००१ दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः ३.०५९.००१ रहितां पर्णशालां च विध्वस्तान्यासनानि च ३.०५९.००२ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः ३.०५९.००२ उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ३.०५९.००३ क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ३.०५९.००३ केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ३.०५९.००४ वृष्केणावार्य यदि मां सीते हसितुमिच्छसि ३.०५९.००४ अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ३.०५९.००५ यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ३.०५९.००५ एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ३.०५९.००६ मृतं शोकेन महता सीताहरणजेन माम् ३.०५९.००६ परलोके महाराजो नूनं द्रक्ष्यति मे पिता ३.०५९.००७ कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ३.०५९.००७ अपूरयित्वा तं कालं मत्सकाशमिहागतः ३.०५९.००८ कामवृत्तमनार्यं मां मृषावादिनमेव च ३.०५९.००८ धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ३.०५९.००९ विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ३.०५९.००९ मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ३.०५९.०१० क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे ३.०५९.०१० त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ३.०५९.०११ इतीव विलपन् रामः सीतादर्शनलालसः ३.०५९.०११ न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ३.०५९.०१२ अनासादयमानं तं सीतां दशरथात्मजम् ३.०५९.०१२ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ३.०५९.०१२ लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ३.०५९.०१३ मा विषादं महाबाहो कुरु यत्नं मया सह ३.०५९.०१३ इदं च हि वनं शूर बहुकन्दरशोभितम् ३.०५९.०१४ प्रियकाननसंचारा वनोन्मत्ता च मैथिली ३.०५९.०१४ सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ३.०५९.०१५ सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् ३.०५९.०१५ वित्रासयितुकामा वा लीना स्यात्कानने क्व चित् ३.०५९.०१५ जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ३.०५९.०१६ तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे ३.०५९.०१६ वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ३.०५९.०१६ मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ३.०५९.०१७ एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ३.०५९.०१७ सह सौमित्रिणा रामो विचेतुमुपचक्रमे ३.०५९.०१७ तौ वनानि गिरींश्चैव सरितश्च सरांसि च ३.०५९.०१८ निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ३.०५९.०१८ तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ३.०५९.०१९ निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः ३.०५९.०१९ विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ३.०५९.०२० नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे ३.०५९.०२० ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ३.०५९.०२१ विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं ३.०५९.०२१ प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ३.०५९.०२२ यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ३.०५९.०२२ एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः ३.०५९.०२३ उवाच दीनया वाचा दुःखाभिहतचेतनः ३.०५९.०२३ वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ३.०५९.०२४ गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ३.०५९.०२४ न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ३.०५९.०२५ एवं स विलपन् रामः सीताहरणकर्शितः ३.०५९.०२५ दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ३.०५९.०२६ स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः ३.०५९.०२६ विषसादातुरो दीनो निःश्वस्याशीतमायतम् ३.०५९.०२७ बहुशः स तु निःश्वस्य रामो राजीवलोचनः ३.०५९.०२७ हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ३.०५९.०२८ तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः ३.०५९.०२८ बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ३.०५९.०२९ अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम् ३.०५९.०२९ अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः ३.०६०.००१ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ३.०६०.००१ शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ३.०६०.००१ अपि गोदावरीं सीता पद्मान्यानयितुं गता ३.०६०.००२ एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ३.०६०.००२ नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ३.०६०.००३ तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ३.०६०.००३ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ३.०६०.००४ कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ३.०६०.००४ न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा ३.०६०.००५ लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ३.०६०.००५ रामः समभिचक्राम स्वयं गोदावरीं नदीम् ३.०६०.००६ स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ३.०६०.००७ भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि ३.०६०.००७ न तां शशंसू रामाय तथा गोदावरी नदी ३.०६०.००८ ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति ३.०६०.००८ न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता ३.०६०.००९ रावणस्य च तद्रूपं कर्माणि च दुरात्मनः ३.०६०.००९ ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ३.०६०.०१० निराशस्तु तया नद्या सीताया दर्शने कृतः ३.०६०.०१० उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ३.०६०.०११ किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ३.०६०.०११ मातरं चैव वैदेह्या विना तामहमप्रियम् ३.०६०.०१२ या मे राज्यविहीनस्य वने वन्येन जीवतः ३.०६०.०१२ सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता ३.०६०.०१३ ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ३.०६०.०१३ मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ३.०६०.०१४ गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् ३.०६०.०१४ सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ३.०६०.०१५ एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ ३.०६०.०१५ वसुंधरायां पतितं पुष्पमार्गमपश्यताम् ३.०६०.०१६ तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ३.०६०.०१६ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ३.०६०.०१७ अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण ३.०६०.०१७ अपिनद्धानि वैदेह्या मया दत्तानि कानने ३.०६०.०१८ एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ३.०६०.०१८ क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ३.०६०.०१९ तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ३.०६०.०१९ यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ३.०६०.०२० मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ३.०६०.०२० असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ३.०६०.०२१ इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ३.०६०.०२१ यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् ३.०६०.०२२ एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ३.०६०.०२२ ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ३.०६०.०२३ स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ३.०६०.०२३ संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ३.०६०.०२४ पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः ३.०६०.०२४ भूषणानां हि सौमित्रे माल्यानि विविधानि च ३.०६०.०२५ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ३.०६०.०२५ आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ३.०६०.०२६ मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ३.०६०.०२६ भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ३.०६०.०२७ तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः ३.०६०.०२७ बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ३.०६०.०२८ मुक्तामणिचितं चेदं तपनीयविभूषितम् ३.०६०.०२८ धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ३.०६०.०२९ तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ३.०६०.०२९ विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ३.०६०.०३० छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ३.०६०.०३० भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम् ३.०६०.०३१ काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ३.०६०.०३१ भीमरूपा महाकायाः कस्य वा निहता रणे ३.०६०.०३२ दीप्तपावकसंकाशो द्युतिमान् समरध्वजः ३.०६०.०३२ अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः ३.०६०.०३३ रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ३.०६०.०३३ कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ३.०६०.०३४ वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ३.०६०.०३४ सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ३.०६०.०३५ हृता मृता वा सीता हि भक्षिता वा तपस्विनी ३.०६०.०३५ न धर्मस्त्रायते सीतां ह्रियमाणां महावने ३.०६०.०३६ भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण ३.०६०.०३६ के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ३.०६०.०३७ कर्तारमपि लोकानां शूरं करुणवेदिनम् ३.०६०.०३७ अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ३.०६०.०३८ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ३.०६०.०३८ निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ३.०६०.०३९ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ३.०६०.०३९ अद्यैव सर्वभूतानां रक्षसामभवाय च ३.०६०.०३९ संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः ३.०६०.०४० नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः ३.०६०.०४० किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ३.०६०.०४१ ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण ३.०६०.०४१ निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ३.०६०.०४२ संनिरुद्धग्रहगणमावारितनिशाकरम् ३.०६०.०४२ विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ३.०६०.०४३ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ३.०६०.०४३ ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ३.०६०.०४४ न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ३.०६०.०४४ अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ३.०६०.०४५ नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ३.०६०.०४५ मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम् ३.०६०.०४६ अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ३.०६०.०४६ समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण ३.०६०.०४७ आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ३.०६०.०४७ करिष्ये मैथिलीहेतोरपिशाचमराक्षसं ३.०६०.०४८ मम रोषप्रयुक्तानां सायकानां बलं सुराः ३.०६०.०४८ द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् ३.०६०.०४९ नैव देवा न दैतेया न पिशाचा न राक्षसाः ३.०६०.०४९ भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ३.०६०.०५० देवदानवयक्षाणां लोका ये रक्षसामपि ३.०६०.०५० बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः ३.०६०.०५० निर्मर्यादानिमांल्लोकान् करिष्याम्यद्य सायकैः ३.०६०.०५१ यथा जरा यथा मृत्युर्यथाकालो यथाविधिः ३.०६०.०५१ नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ३.०६०.०५१ तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ३.०६०.०५२ पुरेव मे चारुदतीमनिन्दितां॑ दिशन्ति सीतां यदि नाद्य मैथिलीम् ३.०६०.०५२ सदेवगन्धर्वमनुष्य पन्नगं॑ जगत्सशैलं परिवर्तयाम्यहम् ३.०६१.००१ तप्यमानं तथा रामं सीताहरणकर्शितम् ३.०६१.००१ लोकानामभवे युक्तं साम्वर्तकमिवानलम् ३.०६१.००२ वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः ३.०६१.००२ हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा ३.०६१.००३ अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः ३.०६१.००३ अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ३.०६१.००४ पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ३.०६१.००४ न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ३.०६१.००५ चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ३.०६१.००५ एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ३.०६१.००६ न तु जानामि कस्यायं भग्नः सांग्रामिको रथः ३.०६१.००६ केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ३.०६१.००७ खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ३.०६१.००७ देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज ३.०६१.००८ एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ३.०६१.००८ न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ३.०६१.००९ नैकस्य तु कृते लोकान् विनाशयितुमर्हसि ३.०६१.००९ युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ३.०६१.०१० सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ३.०६१.०१० को नु दारप्रणाशं ते साधु मन्येत राघव ३.०६१.०११ सरितः सागराः शैला देवगन्धर्वदानवाः ३.०६१.०११ नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ३.०६१.०१२ येन राजन् हृता सीता तमन्वेषितुमर्हसि ३.०६१.०१२ मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ३.०६१.०१३ समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ३.०६१.०१३ गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह ३.०६१.०१४ देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ३.०६१.०१४ यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ३.०६१.०१५ न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ३.०६१.०१५ कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि ३.०६१.०१६ शीलेन साम्ना विनयेन सीतां॑ नयेन न प्राप्स्यसि चेन्नरेन्द्र ३.०६१.०१६ ततः समुत्सादय हेमपुङ्खैर्॑ महेन्द्रवज्रप्रतिमैः शरौघैः ३.०६२.००१ तं तथा शोकसंतप्तं विलपन्तमनाथवत् ३.०६२.००१ मोहेन महताविष्टं परिद्यूनमचेतनम् ३.०६२.००२ ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ३.०६२.००२ रामं संबोधयामास चरणौ चाभिपीडयन् ३.०६२.००३ महता तपसा राम महता चापि कर्मणा ३.०६२.००३ राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः ३.०६२.००४ तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ३.०६२.००४ राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ३.०६२.००५ यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे ३.०६२.००५ प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ३.०६२.००६ दुःखितो हि भवांल्लोकांस्तेजसा यदि धक्ष्यते ३.०६२.००६ आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् ३.०६२.००७ लोकस्वभाव एवैष ययातिर्नहुषात्मजः ३.०६२.००७ गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् ३.०६२.००८ महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितः ३.०६२.००८ अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ३.०६२.००९ या चेयं जगतो माता देवी लोकनमस्कृता ३.०६२.००९ अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ३.०६२.०१० यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम् ३.०६२.०१० आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ३.०६२.०११ सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ३.०६२.०११ न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ३.०६२.०१२ शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ ३.०६२.०१२ श्रूयेते नरशार्दूल न त्वं व्यथितुमर्हसि ३.०६२.०१३ नष्टायामपि वैदेह्यां हृतायामपि चानघ ३.०६२.०१३ शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा ३.०६२.०१४ त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः ३.०६२.०१४ सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः ३.०६२.०१५ तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय ३.०६२.०१५ बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ३.०६२.०१६ अदृष्टगुणदोषाणामधृतानां च कर्मणाम् ३.०६२.०१६ नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ३.०६२.०१७ मामेव हि पुरा वीर त्वमेव बहुषोऽन्वशाः ३.०६२.०१७ अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः ३.०६२.०१८ बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ३.०६२.०१८ शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम् ३.०६२.०१९ दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् ३.०६२.०१९ इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे ३.०६२.०२० किं ते सर्वविनाशेन कृतेन पुरुषर्षभ ३.०६२.०२० तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि ३.०६३.००१ पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ३.०६३.००१ सारग्राही महासारं प्रतिजग्राह राघवः ३.०६३.००२ संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः ३.०६३.००२ अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ३.०६३.००३ किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ३.०६३.००३ केनोपायेन पश्येयं सीतामिति विचिन्तय ३.०६३.००४ तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ३.०६३.००४ इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ३.०६३.००५ राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ३.०६३.००५ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ३.०६३.००६ गुहाश्च विविधा घोरा नानामृगगणाकुलाः ३.०६३.००६ आवासाः किंनराणां च गन्धर्वभवनानि च ३.०६३.००७ तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि ३.०६३.००७ त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ ३.०६३.००८ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ३.०६३.००८ इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ३.०६३.००९ क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ३.०६३.००९ ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ३.०६३.०१० ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ३.०६३.०१० तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ३.०६३.०१० अनेन सीता वैदेही भक्षिता नात्र संशयः ३.०६३.०११ गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् ३.०६३.०११ भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ३.०६३.०११ एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः ३.०६३.०१२ इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम् ३.०६३.०१२ क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ३.०६३.०१३ तं दीनदीनया वाचा सफेनं रुधिरं वमन् ३.०६३.०१३ अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ३.०६३.०१४ यामोषधिमिवायुष्मन्नन्वेषसि महावने ३.०६३.०१४ सा देवी मम च प्राणा रावणेनोभयं हृतम् ३.०६३.०१५ त्वया विरहिता देवी लक्ष्मणेन च राघव ३.०६३.०१५ ह्रियमाणा मया दृष्टा रावणेन बलीयसा ३.०६३.०१६ सीतामभ्यवपन्नोऽहं रावणश्च रणे मया ३.०६३.०१६ विध्वंसितरथच्छत्रः पातितो धरणीतले ३.०६३.०१७ एतदस्य धनुर्भग्नमेतदस्य शरावरम् ३.०६३.०१७ अयमस्य रणे राम भग्नः सांग्रामिको रथः ३.०६३.०१८ परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ३.०६३.०१८ सीतामादाय वैदेहीमुत्पपात विहायसं ३.०६३.०१८ रक्षसा निहतं पूर्व्म न मां हन्तुं त्वमर्हसि ३.०६३.०१९ रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् ३.०६३.०१९ गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः ३.०६३.०२० एकमेकायने दुर्गे निःश्वसन्तं कथं चन ३.०६३.०२० समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् ३.०६३.०२१ राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः ३.०६३.०२१ ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ३.०६३.०२२ संपूर्णमपि चेदद्य प्रतरेयं महोदधिम् ३.०६३.०२२ सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ३.०६३.०२३ नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे ३.०६३.०२३ येनेयं महती प्राप्ता मया व्यसनवागुरा ३.०६३.०२४ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ३.०६३.०२४ शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ३.०६३.०२५ इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ३.०६३.०२५ जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् ३.०६३.०२६ निकृत्तपक्षं रुधिरावसिक्तं॑ तं गृध्रराजं परिरभ्य रामः ३.०६३.०२६ क्व मैथिलि प्राणसमा ममेति॑ विमुच्य वाचं निपपात भूमौ ३.०६४.००१ रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् ३.०६४.००१ सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ३.०६४.००२ ममायं नूनमर्थेषु यतमानो विहंगमः ३.०६४.००२ राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान् ३.०६४.००३ अयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते ३.०६४.००३ तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ३.०६४.००४ जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ३.०६४.००४ सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ३.०६४.००५ किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया ३.०६४.००५ अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ३.०६४.००६ कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् ३.०६४.००६ सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ३.०६४.००७ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः ३.०६४.००७ क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ३.०६४.००८ तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ३.०६४.००८ वाचातिसन्नया रामं जटायुरिदमब्रवीत् ३.०६४.००९ सा हृता राक्षसेन्द्रेण रावणेन विहायसा ३.०६४.००९ मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ३.०६४.०१० परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः ३.०६४.०१० सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः ३.०६४.०११ उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव ३.०६४.०११ पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ३.०६४.०१२ येन याति मुहूर्तेन सीतामादाय रावणः ३.०६४.०१२ विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते ३.०६४.०१३ विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत् ३.०६४.०१३ झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ३.०६४.०१४ न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ३.०६४.०१४ वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ३.०६४.०१५ असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ३.०६४.०१५ आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ३.०६४.०१६ पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ३.०६४.०१६ इत्युक्त्वा दुर्लभान् प्राणान्मुमोच पतगेश्वरः ३.०६४.०१७ ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ३.०६४.०१७ त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं ३.०६४.०१८ स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ३.०६४.०१८ विक्षिप्य च शरीरं स्वं पपात धरणीतले ३.०६४.०१९ तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ३.०६४.०१९ रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ३.०६४.०२० बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ३.०६४.०२० अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा ३.०६४.०२१ अनेकवार्षिको यस्तु चिरकालं समुत्थितः ३.०६४.०२१ सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ३.०६४.०२२ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ३.०६४.०२२ सीतामभ्यवपन्नो वै रावणेन बलीयसा ३.०६४.०२३ गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ३.०६४.०२३ मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ३.०६४.०२४ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ३.०६४.०२४ शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ३.०६४.०२५ सीताहरणजं दुःखं न मे सौम्य तथागतम् ३.०६४.०२५ यथा विनाशो गृध्रस्य मत्कृते च परंतप ३.०६४.०२६ राजा दशरथः श्रीमान् यथा मम मया यशाः ३.०६४.०२६ पूजनीयश्च मान्यश्च तथायं पतगेश्वरः ३.०६४.०२७ सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ३.०६४.०२७ गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ३.०६४.०२८ नाथं पतगलोकस्य चितामारोपयाम्यहम् ३.०६४.०२८ इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ३.०६४.०२९ या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ३.०६४.०२९ अपरावर्तिनां या च या च भूमिप्रदायिनाम् ३.०६४.०३० मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ३.०६४.०३० गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ३.०६४.०३१ एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ३.०६४.०३१ ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ३.०६४.०३२ रामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान् ३.०६४.०३२ स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् ३.०६४.०३३ रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः ३.०६४.०३३ शकुनाय ददौ रामो रम्ये हरितशाद्वले ३.०६४.०३४ यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ३.०६४.०३४ तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह ३.०६४.०३५ ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ३.०६४.०३५ उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ३.०६४.०३६ स गृध्रराजः कृतवान् यशस्करं॑ सुदुष्करं कर्म रणे निपातितः ३.०६४.०३६ महर्षिकल्पेन च संस्कृतस्तदा॑ जगाम पुण्यां गतिमात्मनः शुभाम् ३.०६५.००१ कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा ३.०६५.००१ अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ३.०६५.००२ तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ ३.०६५.००२ अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ३.०६५.००३ गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ३.०६५.००३ आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ३.०६५.००४ व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् ३.०६५.००४ सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ३.०६५.००५ ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ ३.०६५.००५ क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ३.०६५.००६ नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ३.०६५.००६ नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् ३.०६५.००७ दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः ३.०६५.००७ तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ३.०६५.००८ लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः ३.०६५.००८ अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं ३.०६५.००९ स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ३.०६५.००९ प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ३.०६५.०१० तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ३.०६५.०१० ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ३.०६५.०११ एष वञ्चुलको नाम पक्षी परमदारुणः ३.०६५.०११ आवयोर्विजयं युद्धे शंसन्निव विनर्दति ३.०६५.०१२ तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ३.०६५.०१२ संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ३.०६५.०१३ संवेष्टितमिवात्यर्थं गहनं मातरिश्वना ३.०६५.०१३ वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव ३.०६५.०१४ तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ३.०६५.०१४ ददर्श सुमहाकायं राक्षसं विपुलोरसं ३.०६५.०१५ आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ३.०६५.०१५ विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ३.०६५.०१६ रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ३.०६५.०१६ नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ३.०६५.०१७ महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ३.०६५.०१७ एकेनोरसि घोरेण नयनेनाशुदर्शिना ३.०६५.०१८ महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ३.०६५.०१८ भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ३.०६५.०१९ घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ३.०६५.०१९ कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान्मृगान् ३.०६५.०२० आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् ३.०६५.०२० स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ३.०६५.०२१ अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः ३.०६५.०२१ महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ३.०६५.०२२ स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ३.०६५.०२२ जग्राह सहितावेव राघवौ पीडयन् बलात् ३.०६५.०२३ खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ ३.०६५.०२३ भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ३.०६५.०२४ तावुवाच महाबाहुः कबन्धो दानवोत्तमः ३.०६५.०२४ कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ३.०६५.०२५ घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ३.०६५.०२५ वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ३.०६५.०२६ इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ३.०६५.०२६ सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ३.०६५.०२६ ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः ३.०६५.०२७ तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ३.०६५.०२७ उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ३.०६५.०२८ कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ३.०६५.०२८ व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ३.०६५.०२९ कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ३.०६५.०२९ त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ३.०६५.०२९ नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण ३.०६५.०३० शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ३.०६५.०३० कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ३.०६५.०३१ इति ब्रुवाणो दृढसत्यविक्रमो॑ महायशा दाशरथिः प्रतापवान् ३.०६५.०३१ अवेक्ष्य सौमित्रिमुदग्रविक्रमं॑ स्थिरां तदा स्वां मतिमात्मनाकरोत् ३.०६६.००१ तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ३.०६६.००१ बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ३.०६६.००२ तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ३.०६६.००२ आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ ३.०६६.००३ तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ३.०६६.००३ उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः ३.०६६.००४ त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ३.०६६.००४ तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू ३.०६६.००५ ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ३.०६६.००५ अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः ३.०६६.००६ दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ३.०६६.००६ चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ३.०६६.००७ स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ३.०६६.००७ खं च गां च दिशश्चैव नादयञ्जलदो यथा ३.०६६.००८ स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ३.०६६.००८ दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ३.०६६.००९ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ३.०६६.००९ शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः ३.०६६.०१० अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ३.०६६.०१० अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ३.०६६.०११ अस्य देवप्रभावस्य वसतो विजने वने ३.०६६.०११ रक्षसापहृता भार्या यामिच्छन्ताविहागतौ ३.०६६.०१२ त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने ३.०६६.०१२ आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ३.०६६.०१३ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ३.०६६.०१३ उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ३.०६६.०१४ स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ३.०६६.०१४ दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ३.०६६.०१५ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ३.०६६.०१५ तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ३.०६७.००१ पुरा राम महाबाहो महाबलपराक्रम ३.०६७.००१ रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ३.०६७.००१ यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ३.०६७.००२ सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ३.०६७.००२ ऋषीन् वनगतान् राम त्रासयामि ततस्ततः ३.०६७.००३ ततः स्थूलशिरा नाम महर्षिः कोपितो मया ३.०६७.००३ संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ३.०६७.००४ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ३.०६७.००४ एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ३.०६७.००५ स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ३.०६७.००५ अभिशापकृतस्येति तेनेदं भाषितं वचः ३.०६७.००६ यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ३.०६७.००६ तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ३.०६७.००७ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ३.०६७.००७ इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ३.०६७.००८ अहं हि तपसोग्रेण पितामहमतोषयम् ३.०६७.००८ दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् ३.०६७.००९ दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ३.०६७.००९ इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ३.०६७.०१० तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ३.०६७.०१० सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम् ३.०६७.०११ स मया याच्यमानः सन्नानयद्यमसादनम् ३.०६७.०११ पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ३.०६७.०१२ अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ३.०६७.०१२ वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ३.०६७.०१३ एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ ३.०६७.०१३ प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ३.०६७.०१४ सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् ३.०६७.०१४ सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः ३.०६७.०१५ स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ३.०६७.०१५ छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ३.०६७.०१६ स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ३.०६७.०१६ शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ३.०६७.०१७ अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ३.०६७.०१७ मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ३.०६७.०१८ एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ३.०६७.०१८ इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ३.०६७.०१९ रावणेन हृता सीता मम भार्या यशस्विनी ३.०६७.०१९ निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ३.०६७.०२० नाममात्रं तु जानामि न रूपं तस्य रक्षसः ३.०६७.०२० निवासं वा प्रभावं वा वयं तस्य न विद्महे ३.०६७.०२१ शोकार्तानामनाथानामेवं विपरिधावताम् ३.०६७.०२१ कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ३.०६७.०२२ काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः ३.०६७.०२२ भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ३.०६७.०२३ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ३.०६७.०२३ कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ३.०६७.०२४ एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ३.०६७.०२४ प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ३.०६७.०२५ दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ३.०६७.०२५ यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ३.०६७.०२६ अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो ३.०६७.०२६ राक्षसं तं महावीर्यं सीता येन हृता तव ३.०६७.०२७ विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव ३.०६७.०२७ स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ३.०६७.०२८ किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ३.०६७.०२८ तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ३.०६७.०२९ दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन ३.०६७.०२९ वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं ३.०६७.०३० तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ३.०६७.०३० कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ३.०६७.०३१ न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव ३.०६७.०३१ सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे ३.०६८.००१ एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ ३.०६८.००१ गिरिप्रदरमासाद्य पावकं विससर्जतुः ३.०६८.००२ लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः ३.०६८.००२ चितामादीपयामास सा प्रजज्वाल सर्वतः ३.०६८.००३ तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ३.०६८.००३ मेदसा पच्यमानस्य मन्दं दहति पावक ३.०६८.००४ स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः ३.०६८.००४ अरजे वाससी विभ्रन्मालां दिव्यां महाबलः ३.०६८.००५ ततश्चिताया वेगेन भास्वरो विरजाम्बरः ३.०६८.००५ उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ३.०६८.००६ विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे ३.०६८.००६ प्रभया च महातेजा दिशो दश विराजयन् ३.०६८.००७ सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् ३.०६८.००७ शृणु राघव तत्त्वेन यथा सीमामवाप्स्यसि ३.०६८.००८ राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते ३.०६८.००८ परिमृष्टो दशान्तेन दशाभागेन सेव्यते ३.०६८.००९ दशाभागगतो हीनस्त्वं राम सहलक्ष्मणः ३.०६८.००९ यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ३.०६८.०१० तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर ३.०६८.०१० अकृत्वा न हि ते सिद्धिमहं पश्यामि चिन्तयन् ३.०६८.०११ श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ३.०६८.०११ भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ३.०६८.०१२ ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते ३.०६८.०१२ निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः ३.०६८.०१३ वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ३.०६८.०१३ अद्रोहाय समागम्य दीप्यमाने विभावसौ ३.०६८.०१४ न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः ३.०६८.०१४ कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ३.०६८.०१५ शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ३.०६८.०१५ कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति ३.०६८.०१६ स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ३.०६८.०१६ भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ३.०६८.०१७ संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम् ३.०६८.०१७ कुरु राघव सत्येन वयस्यं वनचारिणम् ३.०६८.०१८ स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः ३.०६८.०१८ नरमांसाशिनां लोके नैपुण्यादधिगच्छति ३.०६८.०१९ न तस्याविदितं लोके किं चिदस्ति हि राघव ३.०६८.०१९ यावत्सूर्यः प्रतपति सहस्रांशुररिंदम ३.०६८.०२० स नदीर्विपुलाञ्शैलान् गिरिदुर्गाणि कन्दरान् ३.०६८.०२० अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति ३.०६८.०२१ वानरांश्च महाकायान् प्रेषयिष्यति राघव ३.०६८.०२१ दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ३.०६८.०२२ स मेरुशृङ्गाग्रगतामनिन्दितां॑ प्रविश्य पातालतलेऽपि वाश्रिताम् ३.०६८.०२२ प्लवंगमानां प्रवरस्तव प्रियां॑ निहत्य रक्षांसि पुनः प्रदास्यति ३.०६९.००१ निदर्शयित्वा रामाय सीतायाः प्रतिपादने ३.०६९.००१ वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ३.०६९.००२ एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ३.०६९.००२ प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ३.०६९.००३ जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः ३.०६९.००३ अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ३.०६९.००४ तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् ३.०६९.००४ फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ३.०६९.००५ चङ्क्रमन्तौ वरान् देशाञ्शैलाच्छैलं वनाद्वनम् ३.०६९.००५ ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ३.०६९.००६ अशर्करामविभ्रंशां समतीर्थमशैवलाम् ३.०६९.००६ राम संजातवालूकां कमलोत्पलशोभिताम् ३.०६९.००७ तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ३.०६९.००७ वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः ३.०६९.००८ नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ३.०६९.००८ घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः ३.०६९.००९ रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव ३.०६९.००९ पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् ३.०६९.०१० निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ३.०६९.०१० तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ३.०६९.०११ भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये ३.०६९.०११ पद्मगन्धि शिवं वारि सुखशीतमनामयम् ३.०६९.०१२ उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् ३.०६९.०१२ अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ३.०६९.०१३ स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः ३.०६९.०१३ अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ३.०६९.०१३ रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ३.०६९.०१४ सायाह्ने विचरन् राम विटपी माल्यधारिणः ३.०६९.०१४ शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि ३.०६९.०१५ सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ३.०६९.०१५ उत्पलानि च फुल्लानि पङ्कजानि च राघव ३.०६९.०१६ न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ३.०६९.०१६ मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः ३.०६९.०१७ तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ३.०६९.०१७ ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः ३.०६९.०१८ तानि माल्यानि जातानि मुनीनां तपसा तदा ३.०६९.०१८ स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ३.०६९.०१९ तेषामद्यापि तत्रैव दृश्यते परिचारिणी ३.०६९.०१९ श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ३.०६९.०२० त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ३.०६९.०२० दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ३.०६९.०२१ ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् ३.०६९.०२१ आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ३.०६९.०२२ न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ३.०६९.०२२ ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् ३.०६९.०२३ तस्मिन्नन्दनसंकाशे देवारण्योपमे वने ३.०६९.०२३ नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः ३.०६९.०२४ ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः ३.०६९.०२४ सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ३.०६९.०२४ उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ३.०६९.०२५ शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ३.०६९.०२५ यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ३.०६९.०२६ न त्वेनं विषमाचारः पापकर्माधिरोहति ३.०६९.०२६ तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ३.०६९.०२७ ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान् ३.०६९.०२७ क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ३.०६९.०२८ सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः ३.०६९.०२८ प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ३.०६९.०२९ ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ३.०६९.०२९ निवृत्ताः संविगाहन्ते वनानि वनगोचराः ३.०६९.०३० राम तस्य तु शैलस्य महती शोभते गुहा ३.०६९.०३० शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ३.०६९.०३१ तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः ३.०६९.०३१ बहुमूलफलो रम्यो नानानगसमावृतः ३.०६९.०३२ तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ३.०६९.०३२ कदा चिच्छिखरे तस्य पर्वतस्यावतिष्ठते ३.०६९.०३३ कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ३.०६९.०३३ स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ३.०६९.०३४ तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ३.०६९.०३४ प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात् ३.०६९.०३५ गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः ३.०६९.०३५ सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ३.०६९.०३६ स तत्कबन्धः प्रतिपद्य रूपं॑ वृतः श्रिया भास्करतुल्यदेहः ३.०६९.०३६ निदर्शयन् राममवेक्ष्य खस्थः॑ सख्यं कुरुष्वेति तदाभ्युवाच ३.०७०.००१ तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ३.०७०.००१ आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ३.०७०.००२ तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलद्रुमान् ३.०७०.००२ वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ३.०७०.००३ कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ ३.०७०.००३ पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ३.०७०.००४ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ३.०७०.००४ अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ३.०७०.००५ तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ३.०७०.००५ सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ३.०७०.००६ तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ३.०७०.००६ पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ३.०७०.००७ तामुवाच ततो रामः श्रमणीं संशितव्रताम् ३.०७०.००७ कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ३.०७०.००८ कच्चित्ते नियतः कोप आहारश्च तपोधने ३.०७०.००८ कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ३.०७०.००८ कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ३.०७०.००९ रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता ३.०७०.००९ शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ३.०७०.०१० चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ३.०७०.०१० इतस्ते दिवमारूढा यानहं पर्यचारिषम् ३.०७०.०११ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ३.०७०.०११ आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ३.०७०.०१२ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः ३.०७०.०१२ तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि ३.०७०.०१३ मया तु विविधं वन्यं संचितं पुरुषर्षभ ३.०७०.०१३ तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् ३.०७०.०१४ एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ३.०७०.०१४ राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ३.०७०.०१५ दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः ३.०७०.०१५ श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे ३.०७०.०१६ एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् ३.०७०.०१६ शबरी दर्शयामास तावुभौ तद्वनं महत् ३.०७०.०१७ पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ३.०७०.०१७ मतङ्गवनमित्येव विश्रुतं रघुनन्दन ३.०७०.०१८ इह ते भावितात्मानो गुरवो मे महाद्युते ३.०७०.०१८ जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ३.०७०.०१९ इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः ३.०७०.०१९ पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ३.०७०.०२० तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम ३.०७०.०२० द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः ३.०७०.०२१ अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ३.०७०.०२१ चिन्तितेऽभ्यागतान् पश्य समेतान् सप्त सागरान् ३.०७०.०२२ कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ३.०७०.०२२ अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ३.०७०.०२३ कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ३.०७०.०२३ तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम् ३.०७०.०२४ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ३.०७०.०२४ मुनीनामाश्रंमो येषामहं च परिचारिणी ३.०७०.०२५ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ३.०७०.०२५ अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत् ३.०७०.०२६ अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ३.०७०.०२६ ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा ३.०७०.०२७ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ३.०७०.०२७ तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना ३.०७१.००१ दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा ३.०७१.००१ लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ३.०७१.००२ चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् ३.०७१.००२ हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ३.०७१.००३ दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ३.०७१.००३ विश्वस्तमृगशार्दूलो नानाविहगसेवितः ३.०७१.००४ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ३.०७१.००४ उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ३.०७१.००५ प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम् ३.०७१.००५ तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति ३.०७१.००६ हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ३.०७१.००६ तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ३.०७१.००७ ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ३.०७१.००७ यस्मिन् वसति धर्मात्मा सुग्रीवोऽंशुमतः सुतः ३.०७१.००७ नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः ३.०७१.००८ अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ३.०७१.००८ तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ३.०७१.००९ इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत् ३.०७१.००९ गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ३.०७१.०१० आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ३.०७१.०१० आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ३.०७१.०११ समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् ३.०७१.०११ कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः ३.०७१.०११ एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत् ३.०७१.०१२ स रामो विधिवान् वृक्षान् सरांसि विविधानि च ३.०७१.०१२ पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् ३.०७१.०१३ स तामासाद्य वै रामो दूरादुदकवाहिनीम् ३.०७१.०१३ मतङ्गसरसं नाम ह्रदं समवगाहत ३.०७१.०१४ स तु शोकसमाविष्टो रामो दशरथात्मजः ३.०७१.०१४ विवेश नलिनीं पम्पां पङ्कजैश्च समावृताम् ३.०७१.०१५ तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् ३.०७१.०१५ रम्योपवनसंबाधां पद्मसंपीडितोदकाम् ३.०७१.०१६ स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् ३.०७१.०१६ मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् ३.०७१.०१७ सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम् ३.०७१.०१७ किंनरोरगगन्धर्वयक्षराक्षससेविताम् ३.०७१.०१७ नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ३.०७१.०१८ पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ३.०७१.०१८ नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव ३.०७१.०१९ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ३.०७१.०१९ पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ३.०७१.०२० स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह ३.०७१.०२० विललाप च तेजस्वी कामाद्दशरथात्मजः ३.०७१.०२१ तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा ३.०७१.०२१ पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः ३.०७१.०२२ मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा ३.०७१.०२२ अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ३.०७१.०२२ अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम् ३.०७१.०२३ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ३.०७१.०२३ ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः ३.०७१.०२४ हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः ३.०७१.०२४ अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ३.०७१.०२५ सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ३.०७१.०२५ इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ३.०७१.०२६ ततो महद्वर्त्म च दूरसंक्रमं॑ क्रमेण गत्वा प्रविलोकयन् वनम् ३.०७१.०२६ ददर्श पम्पां शुभदर्श काननाम्॑ अनेकनानाविधपक्षिसंकुलाम् ४.००१.००१ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ४.००१.००१ रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ४.००१.००२ तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे ४.००१.००२ स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ४.००१.००३ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् ४.००१.००३ यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ४.००१.००४ मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै ४.००१.००४ भरतस्य च दुःखेन वैदेह्या हरणेन च ४.००१.००५ अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् ४.००१.००५ द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ४.००१.००६ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ४.००१.००६ गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ४.००१.००७ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ४.००१.००७ सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ४.००१.००८ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ४.००१.००८ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ४.००१.००९ मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः ४.००१.००९ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ४.००१.०१० गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ४.००१.०१० संसक्तशिखरा शैला विराजन्ति महाद्रुमैः ४.००१.०११ पुष्पिताग्रांश्च पश्येमान् कर्णिकारान् समन्ततः ४.००१.०११ हाटकप्रतिसंछन्नान्नरान् पीताम्बरानिव ४.००१.०१२ अयं वसन्तः सौमित्रे नानाविहगनादितः ४.००१.०१२ सीतया विप्रहीणस्य शोकसंदीपनो मम ४.००१.०१३ मां हि शोकसमाक्रान्तं संतापयति मन्मथः ४.००१.०१३ हृष्टः प्रवदमानश्च समाह्वयति कोकिलः ४.००१.०१४ एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे ४.००१.०१४ प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ४.००१.०१५ विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः ४.००१.०१५ भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ४.००१.०१६ मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् ४.००१.०१६ संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः ४.००१.०१७ शिखिनीभिः परिवृता मयूरा गिरिसानुषु ४.००१.०१७ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ४.००१.०१८ पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति ४.००१.०१८ शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ४.००१.०१९ मयूरस्य वने नूनं रक्षसा न हृता प्रिया ४.००१.०१९ मम त्वयं विना वासः पुष्पमासे सुदुःसहः ४.००१.०२० पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ४.००१.०२० पुष्पभारसमृद्धानां वनानां शिशिरात्यये ४.००१.०२१ वदन्ति रावं मुदिताः शकुनाः संघशः कलम् ४.००१.०२१ आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ४.००१.०२२ नूनं परवशा सीता सापि शोचत्यहं यथा ४.००१.०२२ श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया ४.००१.०२३ एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ४.००१.०२३ तां विचिन्तयतः कान्तां पावकप्रतिमो मम ४.००१.०२४ तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदा ४.००१.०२४ वायसः पादपगतः प्रहृष्टमभिनर्दति ४.००१.०२५ एष वै तत्र वैदेह्या विहगः प्रतिहारकः ४.००१.०२५ पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ४.००१.०२६ पश्य लक्ष्मण संनादं वने मदविवर्धनम् ४.००१.०२६ पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ४.००१.०२७ सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु ४.००१.०२७ नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ४.००१.०२८ एषा प्रसन्नसलिला पद्मनीलोत्पलायता ४.००१.०२८ हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ४.००१.०२९ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा ४.००१.०२९ मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ४.००१.०३० पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते ४.००१.०३० सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ४.००१.०३१ पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ४.००१.०३१ निःश्वास इव सीताया वाति वायुर्मनोहरः ४.००१.०३२ सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि ४.००१.०३२ पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ४.००१.०३३ अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः ४.००१.०३३ विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ४.००१.०३४ गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ४.००१.०३४ निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः ४.००१.०३५ पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः ४.००१.०३५ मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ४.००१.०३६ केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः ४.००१.०३६ माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ४.००१.०३७ चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा ४.००१.०३७ चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ४.००१.०३८ नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः ४.००१.०३८ अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः ४.००१.०३९ चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ४.००१.०३९ मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ४.००१.०४० केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः ४.००१.०४० शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा ४.००१.०४० तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा ४.००१.०४१ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ४.००१.०४१ विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ४.००१.०४२ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ४.००१.०४२ पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ४.००१.०४३ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ४.००१.०४३ चक्रवाकानुचरितां कारण्डवनिषेविताम् ४.००१.०४३ प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम् ४.००१.०४४ अधिकं शोभते पम्पाविकूजद्भिर्विहंगमैः ४.००१.०४५ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः ४.००१.०४५ श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ४.००१.०४६ पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान् ४.००१.०४६ मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् ४.००१.०४७ एवं स विलपंस्तत्र शोकोपहतचेतनः ४.००१.०४७ अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् ४.००१.०४८ निरीक्षमाणः सहसा महात्मा॑ सर्वं वनं निर्झरकन्दरं च ४.००१.०४८ उद्विग्नचेताः सह लक्ष्मणेन॑ विचार्य दुःखोपहतः प्रतस्थे ४.००१.०४९ तावृष्यमूकं सहितौ प्रयातौ॑ सुग्रीवशाखामृगसेवितं तम् ४.००१.०४९ त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्॑ महौजसौ राघवलक्ष्मणौ तौ ४.००२.००१ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ४.००२.००१ वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ४.००२.००२ उद्विग्नहृदयः सर्वा दिशः समवलोकयन् ४.००२.००२ न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः ४.००२.००३ नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ ४.००२.००३ कपेः परमभीतस्य चित्तं व्यवससाद ह ४.००२.००४ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ४.००२.००४ सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ४.००२.००५ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ४.००२.००५ शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ४.००२.००६ एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ४.००२.००६ छद्मना चीरवसनौ प्रचरन्ताविहागतौ ४.००२.००७ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ४.००२.००७ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ४.००२.००८ ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् ४.००२.००८ हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ४.००२.००९ एकमेकायनगताः प्लवमाना गिरेर्गिरिम् ४.००२.००९ प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च ४.००२.०१० ततः शाखामृगाः सर्वे प्लवमाना महाबलाः ४.००२.०१० बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान् ४.००२.०११ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ४.००२.०११ मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ४.००२.०१२ ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ४.००२.०१२ संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ४.००२.०१३ ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् ४.००२.०१३ उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ४.००२.०१४ यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव ४.००२.०१४ तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ४.००२.०१५ यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः ४.००२.०१५ स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ४.००२.०१६ अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम ४.००२.०१६ लघुचित्ततयात्मानं न स्थापयसि यो मतौ ४.००२.०१७ बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ४.००२.०१७ न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ४.००२.०१८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ४.००२.०१८ ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ४.००२.०१९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ४.००२.०१९ कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ ४.००२.०२० वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ ४.००२.०२० राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ४.००२.०२१ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः ४.००२.०२१ विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि ४.००२.०२२ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ४.००२.०२२ भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ४.००२.०२३ तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम ४.००२.०२३ शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च ४.००२.०२४ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ४.००२.०२४ विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः ४.००२.०२५ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव ४.००२.०२५ प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ४.००२.०२६ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम ४.००२.०२६ व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ४.००२.०२७ इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ४.००२.०२७ चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ४.००२.०२८ तथेति संपूज्य वचस्तु तस्य॑ कपेः सुभीतस्य दुरासदस्य ४.००२.०२८ महानुभावो हनुमान् ययौ तदा॑ स यत्र रामोऽतिबलश्च लक्ष्मणः ४.००३.००१ वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ४.००३.००१ पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ४.००३.००२ स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः ४.००३.००२ उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः ४.००३.००३ स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः ४.००३.००३ आबभाषे च तौ वीरौ यथावत्प्रशशंस च ४.००३.००४ राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ४.००३.००४ देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ४.००३.००५ त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ४.००३.००५ पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः ४.००३.००६ इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ४.००३.००६ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ४.००३.००७ सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ४.००३.००७ शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः ४.००३.००८ श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ४.००३.००८ हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ४.००३.००९ प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ४.००३.००९ राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ४.००३.०१० पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ४.००३.०१० अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ४.००३.०११ यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् ४.००३.०११ विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ४.००३.०१२ सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ ४.००३.०१२ आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः ४.००३.०१२ सर्वभूषणभूषार्हाः किमर्थं न विभूषितः ४.००३.०१३ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ४.००३.०१३ ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ४.००३.०१४ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ४.००३.०१४ प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ४.००३.०१५ संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः ४.००३.०१५ जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः ४.००३.०१६ महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ ४.००३.०१६ खड्गावेतौ विराजेते निर्मुक्तभुजगाविव ४.००३.०१७ एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ४.००३.०१८ सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ४.००३.०१८ वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ४.००३.०१९ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ४.००३.०१९ राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ४.००३.०२० युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ४.००३.०२० तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ४.००३.०२१ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ४.००३.०२१ ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ४.००३.०२२ एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ४.००३.०२२ वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किं चन ४.००३.०२३ एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् ४.००३.०२३ प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ४.००३.०२४ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ४.००३.०२४ तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ४.००३.०२५ तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ४.००३.०२५ वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम् ४.००४.००१ ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ४.००४.००१ श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ४.००४.००२ भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ४.००४.००२ यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ४.००४.००३ ततः परमसंहृष्टो हनूमान् प्लवगर्षभः ४.००४.००३ प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ४.००४.००४ किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ४.००४.००४ आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ४.००४.००५ तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ४.००४.००५ आचचक्षे महात्मानं रामं दशरथात्मजम् ४.००४.००६ राजा दशरथो नाम द्युतिमान् धर्मवत्सलः ४.००४.००६ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ४.००४.००७ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ४.००४.००७ वीरो दशरथस्यायं पुत्राणां गुणवत्तरः ४.००४.००८ राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ४.००४.००८ भार्यया च महातेजाः सीतयानुगतो वशी ४.००४.००८ दिनक्षये महातेजाः प्रभयेव दिवाकरः ४.००४.००९ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ४.००४.००९ कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ४.००४.०१० सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ४.००४.०१० ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च ४.००४.०११ रक्षसापहृता भार्या रहिते कामरूपिणा ४.००४.०११ तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ४.००४.०१२ दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः ४.००४.०१२ आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ४.००४.०१३ स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ४.००४.०१३ एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ४.००४.०१४ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ४.००४.०१४ अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ४.००४.०१५ एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ४.००४.०१५ लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ४.००४.०१६ शोकाभिभूते रामे तु शोकार्ते शरणं गते ४.००४.०१६ कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ४.००४.०१७ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ४.००४.०१७ हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ४.००४.०१८ ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ४.००४.०१८ द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ४.००४.०१९ स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना ४.००४.०१९ हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ४.००४.०२० करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ४.००४.०२० सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ४.००४.०२१ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा ४.००४.०२१ बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् ४.००४.०२२ एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः ४.००४.०२२ प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ४.००४.०२३ कपिः कथयते हृष्टो यथायं मारुतात्मजः ४.००४.०२३ कृत्यवान् सोऽपि संप्राप्तः कृतकृत्योऽसि राघव ४.००४.०२४ प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ४.००४.०२४ नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः ४.००४.०२५ ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः ४.००४.०२५ जगामादाय तौ वीरौ हरिराजाय राघवौ ४.००४.०२६ स तु विपुल यशाः कपिप्रवीरः॑ पवनसुतः कृतकृत्यवत्प्रहृष्टः ४.००४.०२६ गिरिवरमुरुविक्रमः प्रयातः॑ स शुभमतिः सह रामलक्ष्मणाभ्याम् ४.००५.००१ ऋश्यमूकात्तु हनुमान् गत्वा तं मलयं गिरम् ४.००५.००१ आचचक्षे तदा वीरौ कपिराजाय राघवौ ४.००५.००२ अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ४.००५.००२ लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ४.००५.००३ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ४.००५.००३ धर्मे निगदितश्चैव पितुर्निर्देशपालकः ४.००५.००४ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ४.००५.००४ रक्षसापहृता भार्या स त्वां शरणमागतः ४.००५.००५ राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ४.००५.००५ दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ४.००५.००६ तपसा सत्यवाक्येन वसुधा येन पालिता ४.००५.००६ स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ४.००५.००७ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ४.००५.००७ प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ ४.००५.००८ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ४.००५.००८ भयं स राघवाद्घोरं प्रजहौ विगतज्वरः ४.००५.००९ स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः ४.००५.००९ दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ४.००५.०१० भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ४.००५.०१० आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ४.००५.०११ तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ४.००५.०११ यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ४.००५.०१२ रोचते यदि वा सख्यं बाहुरेष प्रसारितः ४.००५.०१२ गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा ४.००५.०१३ एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् ४.००५.०१३ संप्रहृष्टमना हस्तं पीडयामास पाणिना ४.००५.०१३ हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ४.००५.०१४ ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः ४.००५.०१४ काष्ठयोः स्वेन रूपेण जनयामास पावकम् ४.००५.०१५ दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ४.००५.०१५ तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः ४.००५.०१६ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ४.००५.०१६ सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ४.००५.०१७ ततः सुप्रीत मनसौ तावुभौ हरिराघवौ ४.००५.०१७ अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ४.००५.०१८ ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् ४.००५.०१८ सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा ४.००६.००१ अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ४.००६.००१ हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ४.००६.००२ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ४.००६.००२ रक्षसापहृता भार्या मैथिली जनकात्मजा ४.००६.००३ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ४.००६.००३ अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ४.००६.००४ भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे ४.००६.००४ अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा ४.००६.००५ रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ४.००६.००५ अहमानीय दास्यामि तव भार्यामरिंदम ४.००६.००६ इदं तथ्यं मम वचस्त्वमवेहि च राघव ४.००६.००६ त्यज शोकं महाबाहो तां कान्तामानयामि ते ४.००६.००७ अनुमानात्तु जानामि मैथिली सा न संशयः ४.००६.००७ ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ४.००६.००८ क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ४.००६.००८ स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ४.००६.००९ आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ४.००६.००९ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ४.००६.०१० तान्यस्माभिर्गृहीतानि निहितानि च राघव ४.००६.०१० आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ४.००६.०११ तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ४.००६.०११ आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ४.००६.०१२ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ४.००६.०१२ प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ४.००६.०१३ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ४.००६.०१३ इदं पश्येति रामाय दर्शयामास वानरः ४.००६.०१४ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ४.००६.०१४ अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ४.००६.०१५ सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ४.००६.०१५ हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत्क्षितौ ४.००६.०१६ हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् ४.००६.०१६ निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ४.००६.०१७ अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ४.००६.०१७ परिदेवयितुं दीनं रामः समुपचक्रमे ४.००६.०१८ पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया ४.००६.०१८ उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ४.००६.०१९ शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ४.००६.०१९ उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ४.००६.०२० ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ४.००६.०२० रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया ४.००६.०२१ क्व वा वसति तद्रक्षो महद्व्यसनदं मम ४.००६.०२१ यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ४.००६.०२२ हरता मैथिलीं येन मां च रोषयता भृशम् ४.००६.०२२ आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ४.००६.०२३ मम दयिततमा हृता वनाद्॑ रजनिचरेण विमथ्य येन सा ४.००६.०२३ कथय मम रिपुं तमद्य वै॑ प्रवगपते यमसंनिधिं नयामि ४.००७.००१ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ४.००७.००१ अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ४.००७.००२ न जाने निलयं तस्य सर्वथा पापरक्षसः ४.००७.००२ सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ४.००७.००३ सत्यं तु प्रतिजानामि त्यज शोकमरिंदम ४.००७.००३ करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ४.००७.००४ रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ४.००७.००४ तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ४.००७.००५ अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ४.००७.००५ त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ४.००७.००६ मयापि व्यसनं प्राप्तं भार्या हरणजं महत् ४.००७.००६ न चाहमेवं शोचामि न च धैर्यं परित्यजे ४.००७.००७ नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ४.००७.००७ महात्मा च विनीतश्चा किं पुनर्धृतिमान् भवान् ४.००७.००८ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ४.००७.००८ मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ४.००७.००९ व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ४.००७.००९ विमृशन् वै स्वया बुद्ध्या धृतिमान्नावसीदति ४.००७.०१० बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ४.००७.०१० स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ४.००७.०११ एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ४.००७.०११ पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ४.००७.०१२ ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ४.००७.०१२ तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ४.००७.०१३ हितं वयस्य भावेन ब्रूहि नोपदिशामि ते ४.००७.०१३ वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ४.००७.०१४ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ४.००७.०१४ मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ४.००७.०१५ प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ४.००७.०१५ संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ४.००७.०१६ कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ४.००७.०१६ अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ४.००७.०१७ एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे ४.००७.०१७ दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ४.००७.०१८ किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ४.००७.०१८ राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ४.००७.०१९ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ४.००७.०१९ वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव ४.००७.०२० मया च यदिदं वाक्यमभिमानात्समीरितम् ४.००७.०२० तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ४.००७.०२१ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन ४.००७.०२१ एतत्ते प्रतिजानामि सत्येनैव शपामि ते ४.००७.०२२ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ४.००७.०२२ राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ४.००७.०२३ महानुभावस्य वचो निशम्य॑ हरिर्नराणामृषभस्य तस्य ४.००७.०२३ कृतं स मेने हरिवीर मुख्यस्॑ तदा स्वकार्यं हृदयेन विद्वान् ४.००८.००१ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ४.००८.००१ लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् ४.००८.००२ सर्वथाहमनुग्राह्यो देवतानामसंशयः ४.००८.००२ उपपन्नगुणोपेतः सखा यस्य भवान्मम ४.००८.००३ शक्यं खलु भवेद्राम सहायेन त्वयानघ ४.००८.००३ सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ४.००८.००४ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव ४.००८.००४ यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ४.००८.००५ अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ४.००८.००५ न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ४.००८.००६ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ४.००८.००६ निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ४.००८.००७ रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा ४.००८.००७ अविभक्तानि साधूनामवगच्छन्ति साधवः ४.००८.००८ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ४.००८.००८ निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ४.००८.००९ धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः ४.००८.००९ वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ४.००८.०१० तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ४.००८.०१० लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ४.००८.०११ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ४.००८.०११ सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ४.००८.०१२ स ददर्श ततः सालमविदूरे हरीश्वरः ४.००८.०१२ सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ४.००८.०१३ तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ४.००८.०१३ सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ४.००८.०१४ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ४.००८.०१४ सालशाखां समुत्पाट्य विनीतमुपवेशयत् ४.००८.०१५ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ४.००८.०१५ उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ४.००८.०१६ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ४.००८.०१६ ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ४.००८.०१७ सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ४.००८.०१७ वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ४.००८.०१८ वालिनो मे भयार्तस्य सर्वलोकाभयंकर ४.००८.०१८ ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ४.००८.०१९ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ४.००८.०१९ प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ४.००८.०२० उपकारफलं मित्रमपकारोऽरिलक्षणम् ४.००८.०२० अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ४.००८.०२१ इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः ४.००८.०२१ कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ४.००८.०२२ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ४.००८.०२२ सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव ४.००८.०२३ भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् ४.००८.०२३ शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ४.००८.०२४ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ४.००८.०२४ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ४.००८.०२५ रामशोकाभिभूतोऽहं शोकार्तानां भवान् गतिः ४.००८.०२५ वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ४.००८.०२६ त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः ४.००८.०२६ कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् ४.००८.०२७ वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् ४.००८.०२७ दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः ४.००८.०२८ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ४.००८.०२८ बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ४.००८.०२९ बाष्पवेगं तु सहसा नदीवेगमिवागतम् ४.००८.०२९ धारयामास धैर्येण सुग्रीवो रामसंनिधौ ४.००८.०३० संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ४.००८.०३० विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ४.००८.०३१ पुराहं वलिना राम राज्यात्स्वादवरोपितः ४.००८.०३१ परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ४.००८.०३२ हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ४.००८.०३२ सुहृदश्च मदीया ये संयता बन्धनेषु ते ४.००८.०३३ यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ४.००८.०३३ बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ४.००८.०३४ शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव ४.००८.०३४ नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ४.००८.०३५ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे ४.००८.०३५ अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्र गतोऽपि सन् ४.००८.०३६ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ४.००८.०३६ सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ४.००८.०३७ संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते ४.००८.०३७ स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ४.००८.०३८ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ४.००८.०३८ सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ४.००८.०३९ एष मे राम शोकान्तः शोकार्तेन निवेदितः ४.००८.०३९ दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः ४.००८.०४० श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् ४.००८.०४० किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ४.००८.०४१ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ४.००८.०४१ आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् ४.००८.०४२ बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् ४.००८.०४२ वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ४.००८.०४३ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ४.००८.०४३ सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ४.००८.०४४ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ४.००८.०४४ प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ४.००८.०४५ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे ४.००८.०४५ वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ४.००९.००१ वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ४.००९.००१ पितुर्बहुमतो नित्यं मम चापि तथा पुरा ४.००९.००२ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः ४.००९.००२ कपीनामीश्वरो राज्ये कृतः परमसंमतः ४.००९.००३ राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ४.००९.००३ अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ४.००९.००४ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ४.००९.००४ तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ४.००९.००५ स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः ४.००९.००५ नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ४.००९.००६ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ४.००९.००६ श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ४.००९.००७ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ४.००९.००७ वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ४.००९.००८ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ४.००९.००८ ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ४.००९.००९ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ४.००९.००९ असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् ४.००९.०१० तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ ४.००९.०१० प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ४.००९.०११ स तृणैरावृतं दुर्गं धरण्या विवरं महत् ४.००९.०११ प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ४.००९.०१२ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ४.००९.०१२ मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ४.००९.०१३ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ४.००९.०१३ यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ४.००९.०१४ मया त्वेतद्वचः श्रुत्वा याचितः स परंतप ४.००९.०१४ शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा ४.००९.०१५ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ४.००९.०१५ स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ४.००९.०१६ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः ४.००९.०१६ भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः ४.००९.०१७ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् ४.००९.०१७ सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ४.००९.०१८ नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ४.००९.०१८ निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः ४.००९.०१९ अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ४.००९.०१९ पिधाय च बिलद्वारं शिलया गिरिमात्रया ४.००९.०१९ शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ४.००९.०२० गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ४.००९.०२० ततोऽहं तैः समागम्य समेतैरभिषेचितः ४.००९.०२१ राज्यं प्रशासतस्तस्य न्यायतो मम राघव ४.००९.०२१ आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ४.००९.०२२ अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः ४.००९.०२२ मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ४.००९.०२३ निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ४.००९.०२३ न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता ४.००९.०२४ मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ४.००९.०२४ उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना ४.०१०.००१ ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ४.०१०.००१ अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया ४.०१०.००२ दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ४.०१०.००२ अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ४.०१०.००३ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ४.०१०.००३ छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ४.०१०.००४ त्वमेव राजा मानार्हः सदा चाहं यथापुरा ४.०१०.००४ न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ४.०१०.००५ मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ४.०१०.००५ याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ४.०१०.००६ बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ४.०१०.००६ राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ४.०१०.००७ स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ४.०१०.००७ धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ४.०१०.००८ प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् ४.०१०.००८ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ४.०१०.००९ विदितं वो यथा रात्रौ मायावी स महासुरः ४.०१०.००९ मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः ४.०१०.०१० तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् ४.०१०.०१० अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ४.०१०.०११ स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ४.०१०.०११ प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ ४.०१०.०११ अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् ४.०१०.०१२ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ४.०१०.०१२ अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ४.०१०.०१३ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ४.०१०.०१३ बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ४.०१०.०१४ स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ४.०१०.०१४ तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ४.०१०.०१५ स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ४.०१०.०१५ निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ४.०१०.०१६ तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ४.०१०.०१६ पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ४.०१०.०१७ सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् ४.०१०.०१७ निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ४.०१०.०१८ विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ४.०१०.०१८ यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ४.०१०.०१९ पादप्रहारैस्तु मया बहुशस्तद्विदारितम् ४.०१०.०१९ ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः ४.०१०.०२० तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः ४.०१०.०२० सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ४.०१०.०२१ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ४.०१०.०२१ तदा निर्वासयामास वाली विगतसाध्वसः ४.०१०.०२२ तेनाहमपविद्धश्च हृतदारश्च राघव ४.०१०.०२२ तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा ४.०१०.०२३ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ४.०१०.०२३ प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ४.०१०.०२४ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ४.०१०.०२४ अनागसा मया प्राप्तं व्यसनं पश्य राघव ४.०१०.०२५ वालिनस्तु भयार्तस्य सर्वलोकाभयंकर ४.०१०.०२५ कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ४.०१०.०२६ एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् ४.०१०.०२६ वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ४.०१०.०२७ अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः ४.०१०.०२७ तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ४.०१०.०२८ यावत्तं न हि पश्येयं तव भार्यापहारिणम् ४.०१०.०२८ तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ४.०१०.०२९ आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे ४.०१०.०२९ त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ४.०११.००१ रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ४.०११.००१ सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च ४.०११.००२ असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ४.०११.००२ त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ४.०११.००३ वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ४.०११.००३ तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ४.०११.००४ समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ४.०११.००४ क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ४.०११.००५ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ४.०११.००५ ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ४.०११.००६ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ४.०११.००६ वालिना तरसा भग्ना बलं प्रथयतात्मनः ४.०११.००७ महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ४.०११.००७ बलं नागसहस्रस्य धारयामास वीर्यवान् ४.०११.००८ वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ४.०११.००८ जगाम स महाकायः समुद्रं सरितां पतिम् ४.०११.००९ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् ४.०११.००९ मम युद्धं प्रयच्छेति तमुवाच महार्णवम् ४.०११.०१० ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ४.०११.०१० अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ४.०११.०११ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ४.०११.०११ श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति ४.०११.०१२ शैलराजो महारण्ये तपस्विशरणं परम् ४.०११.०१२ शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ४.०११.०१३ गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः ४.०११.०१३ स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ४.०११.०१४ तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः ४.०११.०१४ हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ४.०११.०१५ ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ४.०११.०१५ चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ४.०११.०१६ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ४.०११.०१६ हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ४.०११.०१७ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ४.०११.०१७ रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ४.०११.०१८ तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ४.०११.०१८ उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ४.०११.०१९ यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ४.०११.०१९ तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ४.०११.०२० हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ४.०११.०२० अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ४.०११.०२१ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः ४.०११.०२१ अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम् ४.०११.०२२ स समर्थो महाप्राज्ञस्तव युद्धविशारदः ४.०११.०२२ द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ४.०११.०२३ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ४.०११.०२३ स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ४.०११.०२४ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ४.०११.०२४ जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ४.०११.०२५ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ४.०११.०२५ प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ४.०११.०२६ ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ४.०११.०२६ ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा ४.०११.०२७ समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः ४.०११.०२७ विषाणेनोल्लेखन् दर्पात्तद्द्वारं द्विरदो यथा ४.०११.०२८ अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ४.०११.०२८ निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ४.०११.०२९ मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् ४.०११.०२९ हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ४.०११.०३० किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि ४.०११.०३० दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ४.०११.०३१ तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ४.०११.०३१ उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ४.०११.०३२ न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि ४.०११.०३२ मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् ४.०११.०३३ अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् ४.०११.०३३ गृह्यतामुदयः स्वैरं कामभोगेषु वानर ४.०११.०३४ यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ४.०११.०३४ हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ४.०११.०३५ स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ४.०११.०३५ विसृज्य ताः स्त्रियः सर्वास्तारा प्रभिऋतिकास्तदा ४.०११.०३६ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे ४.०११.०३६ मदोऽयं संप्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ४.०११.०३७ तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ४.०११.०३७ पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ४.०११.०३८ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् ४.०११.०३८ वाली व्यापातयां चक्रे ननर्द च महास्वनम् ४.०११.०३९ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ४.०११.०३९ श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ४.०११.०३९ पपात च महाकायः क्षितौ पञ्चत्वमागतः ४.०११.०४० तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ४.०११.०४० चिक्षेप वेगवान् वाली वेगेनैकेन योजनम् ४.०११.०४१ तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः ४.०११.०४१ प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ४.०११.०४२ तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः ४.०११.०४२ उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ४.०११.०४२ इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् ४.०११.०४३ स महर्षिं समासाद्य याचते स्म कृताञ्जलिः ४.०११.०४४ ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ४.०११.०४४ प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ४.०११.०४५ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ४.०११.०४५ विचरामि सहामात्यो विषादेन विवर्जितः ४.०११.०४६ एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते ४.०११.०४६ वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् ४.०११.०४७ इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ४.०११.०४७ यत्रैकं घटते वाली निष्पत्रयितुमोजसा ४.०११.०४८ एतदस्यासमं वीर्यं मया राम प्रकाशितम् ४.०११.०४८ कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ४.०११.०४९ यदि भिन्द्याद्भवान् सालानिमांस्त्वेकेषुणा ततः ४.०११.०४९ जानीयां त्वां महाबाहो समर्थं वालिनो वधे ४.०११.०५० तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ४.०११.०५० राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ४.०११.०५० तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ४.०११.०५१ क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ४.०११.०५१ लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ४.०११.०५२ आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे ४.०११.०५२ लघुः संप्रति निर्मांसस्तृणभूतश्च राघव ४.०११.०५२ नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ४.०१२.००१ एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ४.०१२.००१ प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ४.०१२.००२ स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ४.०१२.००२ सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ४.०१२.००३ स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ४.०१२.००३ भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ४.०१२.००४ प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः ४.०१२.००४ निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ४.०१२.००५ तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ४.०१२.००५ रामस्य शरवेगेन विस्मयं परमं गतः ४.०१२.००६ स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ४.०१२.००६ सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ४.०१२.००७ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ४.०१२.००७ रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ४.०१२.००८ सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ ४.०१२.००८ समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ४.०१२.००९ येन सप्त महासाला गिरिर्भूमिश्च दारिताः ४.०१२.००९ बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ४.०१२.०१० अद्य मे विगतः शोकः प्रीतिरद्य परा मम ४.०१२.०१० सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ४.०१२.०११ तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ४.०१२.०११ वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ४.०१२.०१२ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ४.०१२.०१२ प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ४.०१२.०१३ अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ४.०१२.०१३ गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ४.०१२.०१४ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ४.०१२.०१४ वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ४.०१२.०१५ सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् ४.०१२.०१५ गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ४.०१२.०१६ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ४.०१२.०१६ निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ४.०१२.०१७ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ४.०१२.०१७ गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ४.०१२.०१८ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ४.०१२.०१८ जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ४.०१२.०१९ ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ४.०१२.०१९ अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ४.०१२.०२० यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ४.०१२.०२० ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ४.०१२.०२१ एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ४.०१२.०२१ अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ४.०१२.०२२ क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ४.०१२.०२२ वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् ४.०१२.०२३ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः ४.०१२.०२३ मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ४.०१२.०२४ राघवोऽपि सह भ्रात्रा सह चैव हनूमता ४.०१२.०२४ तदेव वनमागच्छत्सुग्रीवो यत्र वानरः ४.०१२.०२५ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ४.०१२.०२५ ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ४.०१२.०२६ आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ४.०१२.०२६ वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ४.०१२.०२७ तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ४.०१२.०२७ वालिनं न निहन्मीति ततो नाहमितो व्रजे ४.०१२.०२८ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ४.०१२.०२८ करुणं दीनया वाचा राघवः पुनरब्रवीत् ४.०१२.०२९ सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् ४.०१२.०२९ कारणं येन बाणोऽयं न मया स विसर्जितः ४.०१२.०३० अलंकारेण वेषेण प्रमाणेन गतेन च ४.०१२.०३० त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ४.०१२.०३१ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ४.०१२.०३१ विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ४.०१२.०३२ ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ४.०१२.०३२ नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ४.०१२.०३३ एतन्मुहूर्ते तु मया पश्य वालिनमाहवे ४.०१२.०३३ निरस्तमिषुणैकेन वेष्टमानं महीतले ४.०१२.०३४ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ४.०१२.०३४ येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ४.०१२.०३५ गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ४.०१२.०३५ कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ४.०१२.०३६ ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् ४.०१२.०३६ लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ४.०१२.०३७ स तथा शुशुभे श्रीमांल्लतया कण्ठसक्तया ४.०१२.०३७ मालयेव बलाकानां ससंध्य इव तोयदः ४.०१२.०३८ विभ्राजमानो वपुषा रामवाक्यसमाहितः ४.०१२.०३८ जगाम सह रामेण किष्किन्धां वालिपालिताम् ४.०१३.००१ ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ४.०१३.००१ जगाम सहसुग्रीवो वालिविक्रमपालिताम् ४.०१३.००२ समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ४.०१३.००२ शरांश्चादित्य संकाशान् गृहीत्वा रणसाधकान् ४.०१३.००३ अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ४.०१३.००३ सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ४.०१३.००४ पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः ४.०१३.००४ तारश्चैव महातेजा हरियूथप यूथपाः ४.०१३.००५ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ४.०१३.००५ प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः ४.०१३.००६ कन्दराणि च शैलांश्च निर्झराणि गुहास्तथा ४.०१३.००६ शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ४.०१३.००७ वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः ४.०१३.००७ शोभितान् सजलान्मार्गे तटाकांश्च व्यलोकयन् ४.०१३.००८ कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः ४.०१३.००८ चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् ४.०१३.००९ मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् ४.०१३.००९ चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान् ४.०१३.०१० तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ४.०१३.०१० घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ४.०१३.०११ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान् ४.०१३.०११ पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ४.०१३.०१२ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ४.०१३.०१२ द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ४.०१३.०१३ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ४.०१३.०१३ मेघसंघातविपुलः पर्यन्तकदलीवृतः ४.०१३.०१४ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम ४.०१३.०१४ कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ४.०१३.०१५ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ४.०१३.०१५ गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ४.०१३.०१६ एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ४.०१३.०१६ उद्यानवनसंपन्नं स्वादुमूलफलोदकम् ४.०१३.०१७ अत्र सप्तजना नाम मुनयः संशितव्रताः ४.०१३.०१७ सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ४.०१३.०१८ सप्तरात्रकृताहारा वायुना वनवासिनः ४.०१३.०१८ दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ४.०१३.०१९ तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम् ४.०१३.०१९ आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ४.०१३.०२० पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ४.०१३.०२० विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः ४.०१३.०२१ विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः ४.०१३.०२१ तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव ४.०१३.०२२ त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते ४.०१३.०२२ वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ४.०१३.०२३ कुरु प्रणामं धर्मात्मंस्तान् समुद्दिश्य राघवः ४.०१३.०२३ लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ४.०१३.०२४ प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् ४.०१३.०२४ न तेषामशुभं किं चिच्छरीरे राम दृश्यते ४.०१३.०२५ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ४.०१३.०२५ समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ४.०१३.०२६ अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ४.०१३.०२६ सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ४.०१३.०२७ ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ४.०१३.०२७ ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ४.०१४.००१ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् ४.०१४.००१ वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ४.०१४.००२ विचार्य सर्वतो दृष्टिं कानने काननप्रियः ४.०१४.००२ सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ४.०१४.००३ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ४.०१४.००३ परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ४.०१४.००४ अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा ४.०१४.००४ दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ४.०१४.००५ हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम् ४.०१४.००५ प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ४.०१४.००६ प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा ४.०१४.००६ सफलां तां कुरु क्षिप्रं लतां काल इवागतः ४.०१४.००७ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ४.०१४.००७ तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ४.०१४.००८ कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वया ४.०१४.००८ विपरीत इवाकाशे सूर्यो नक्षत्र मालया ४.०१४.००९ अद्य वालिसमुत्थं ते भयं वैरं च वानर ४.०१४.००९ एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ४.०१४.०१० मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् ४.०१४.०१० वाली विनिहतो यावद्वने पांसुषु वेष्टते ४.०१४.०११ यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते ४.०१४.०११ ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान् ४.०१४.०१२ प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः ४.०१४.०१२ ततो वेत्सि बलेनाद्य बालिनं निहतं मया ४.०१४.०१३ अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता ४.०१४.०१३ धर्मलोभपरीतेन न च वक्ष्ये कथं चन ४.०१४.०१४ सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ४.०१४.०१४ प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ४.०१४.०१५ तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ४.०१४.०१५ सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ४.०१४.०१६ जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् ४.०१४.०१६ निष्पतिष्यत्यसंगेन वाली स प्रियसंयुगः ४.०१४.०१७ रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे ४.०१४.०१७ जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ४.०१४.०१८ स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ४.०१४.०१८ ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ४.०१४.०१९ तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ४.०१४.०१९ राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ४.०१४.०२० द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः ४.०१४.०२० पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ४.०१४.०२१ ततः स जीमूतगणप्रणादो॑ नादं व्यमुञ्चत्त्वरया प्रतीतः ४.०१४.०२१ सूर्यात्मजः शौर्यविवृद्धतेजाः॑ सरित्पतिर्वानिलचञ्चलोर्मिः ४.०१५.००१ अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ४.०१५.००१ शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ४.०१५.००२ श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ४.०१५.००२ मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ४.०१५.००३ स तु रोषपरीताङ्गो वाली संध्यातपप्रभः ४.०१५.००३ उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ४.०१५.००४ वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः ४.०१५.००४ भात्युत्पतितपद्माभः समृणाल इव ह्रदः ४.०१५.००५ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ४.०१५.००५ वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ४.०१५.००६ तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा ४.०१५.००६ उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः ४.०१५.००७ साधु क्रोधमिमं वीर नदी वेगमिवागतम् ४.०१५.००७ शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ४.०१५.००८ सहसा तव निष्क्रामो मम तावन्न रोचते ४.०१५.००८ श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे ४.०१५.००९ पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ४.०१५.००९ निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ४.०१५.०१० त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ४.०१५.०१० इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ४.०१५.०११ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ४.०१५.०११ निनादस्य च संरम्भो नैतदल्पं हि कारणम् ४.०१५.०१२ नासहायमहं मन्ये सुग्रीवं तमिहागतम् ४.०१५.०१२ अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ४.०१५.०१३ प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ४.०१५.०१३ अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ४.०१५.०१४ पूर्वमेव मया वीर श्रुतं कथयतो वचः ४.०१५.०१४ अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ४.०१५.०१५ तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ४.०१५.०१५ रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ४.०१५.०१६ निवासवृक्षः साधूनामापन्नानां परा गतिः ४.०१५.०१६ आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ४.०१५.०१७ ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः ४.०१५.०१७ धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ४.०१५.०१८ तत्क्षमं न विरोधस्ते सह तेन महात्मना ४.०१५.०१८ दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ४.०१५.०१९ शूर वक्ष्यामि ते किं चिन्न चेच्छाम्यभ्यसूयितुम् ४.०१५.०१९ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ४.०१५.०२० यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ४.०१५.०२० विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा ४.०१५.०२१ अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् ४.०१५.०२१ सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ४.०१५.०२२ लालनीयो हि ते भ्राता यवीयानेष वानरः ४.०१५.०२२ तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ४.०१५.०२३ यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ४.०१५.०२३ याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ४.०१६.००१ तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ४.०१६.००१ वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ४.०१६.००२ गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ४.०१६.००२ मर्षयिष्याम्यहं केन कारणेन वरानने ४.०१६.००३ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ४.०१६.००३ धर्षणामर्षणं भीरु मरणादतिरिच्यते ४.०१६.००४ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ४.०१६.००४ सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ४.०१६.००५ न च कार्यो विषादस्ते राघवं प्रति मत्कृते ४.०१६.००५ धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ४.०१६.००६ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ४.०१६.००६ सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ४.०१६.००७ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ४.०१६.००७ दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते ४.०१६.००८ शापितासि मम प्राणैर्निवर्तस्व जयेन च ४.०१६.००८ अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे ४.०१६.००९ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ४.०१६.००९ चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ४.०१६.०१० ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ४.०१६.०१० अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ४.०१६.०११ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ४.०१६.०११ नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ४.०१६.०१२ स निःश्वस्य महावेगो वाली परमरोषणः ४.०१६.०१२ सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ४.०१६.०१३ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ४.०१६.०१३ सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ४.०१६.०१४ स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ४.०१६.०१४ गाढं परिदधे वासो वाली परमरोषणः ४.०१६.०१५ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ४.०१६.०१५ सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ४.०१६.०१६ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ४.०१६.०१६ सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ४.०१६.०१७ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ४.०१६.०१७ आपतन्तं महावेगमिदं वचनमब्रवीत् ४.०१६.०१८ एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः ४.०१६.०१८ मया वेगविमुक्तस्ते प्राणानादाय यास्यति ४.०१६.०१९ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ४.०१६.०१९ तवैव च हरन् प्राणान्मुष्टिः पततु मूर्धनि ४.०१६.०२० ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः ४.०१६.०२० अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ४.०१६.०२१ सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा ४.०१६.०२१ गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ४.०१६.०२२ स तु वाली प्रचरितः सालताडनविह्वलः ४.०१६.०२२ गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् ४.०१६.०२३ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ४.०१६.०२३ प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ४.०१६.०२४ वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ४.०१६.०२४ वालिनं प्रति सामर्षो दर्शयामास लाघवम् ४.०१६.०२५ ततो धनुषि संधाय शरमाशीविषोपमम् ४.०१६.०२५ राघवेण महाबाणो वालिवक्षसि पातितः ४.०१६.०२६ वेगेनाभिहतो वाली निपपात महीतले ४.०१६.०२७ अथोक्षितः शोणिततोयविस्रवैः ॑ सुपुष्पिताशोक इवानिलोद्धतः ४.०१६.०२७ विचेतनो वासवसूनुराहवे॑ प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ४.०१७.००१ ततः शरेणाभिहतो रामेण रणकर्कशः ४.०१७.००१ पपात सहसा वाली निकृत्त इव पादपः ४.०१७.००२ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ४.०१७.००२ अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ४.०१७.००३ तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे ४.०१७.००३ नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ४.०१७.००४ भूमौ निपतितस्यापि तस्य देहं महात्मनः ४.०१७.००४ न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ४.०१७.००५ शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता ४.०१७.००५ दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ४.०१७.००६ स तया मालया वीरो हैमया हरियूथपः ४.०१७.००६ संध्यानुगतपर्यन्तः पयोधर इवाभवत् ४.०१७.००७ तस्य माला च देहश्च मर्मघाती च यः शरः ४.०१७.००७ त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ४.०१७.००८ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ४.०१७.००८ रामबाणासनक्षिप्तमावहत्परमां गतिम् ४.०१७.००९ तं तथा पतितं संख्ये गतार्चिषमिवानलम् ४.०१७.००९ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ४.०१७.०१० आदित्यमिव कालेन युगान्ते भुवि पातितम् ४.०१७.०१० महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् ४.०१७.०११ महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ४.०१७.०११ सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ४.०१७.०११ लक्ष्मणानुगतो रामो ददर्शोपससर्प च ४.०१७.०१२ स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ४.०१७.०१२ अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ४.०१७.०१३ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ४.०१७.०१३ यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः ४.०१७.०१४ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ४.०१७.०१४ रामः करुणवेदी च प्रजानां च हिते रतः ४.०१७.०१५ सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ४.०१७.०१५ इति ते सर्वभूतानि कथयन्ति यशो भुवि ४.०१७.०१६ तान् गुणान् संप्रधार्याहमग्र्यं चाभिजनं तव ४.०१७.०१६ तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः ४.०१७.०१७ न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि ४.०१७.०१७ इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ४.०१७.०१८ न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ४.०१७.०१८ जाने पापसमाचारं तृणैः कूपमिवावृतम् ४.०१७.०१९ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ४.०१७.०१९ नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् ४.०१७.०२० विषये वा पुरे वा ते यदा नापकरोम्यहम् ४.०१७.०२० न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् ४.०१७.०२१ फलमूलाशनं नित्यं वानरं वनगोचरम् ४.०१७.०२१ मामिहाप्रतियुध्यन्तमन्येन च समागतम् ४.०१७.०२२ त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ४.०१७.०२२ लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम् ४.०१७.०२३ कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ४.०१७.०२३ धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् ४.०१७.०२४ राम राजकुले जातो धर्मवानिति विश्रुतः ४.०१७.०२४ अभव्यो भव्यरूपेण किमर्थं परिधावसि ४.०१७.०२५ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ४.०१७.०२५ पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ४.०१७.०२६ वयं वनचरा राम मृगा मूलफलाशनाः ४.०१७.०२६ एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ४.०१७.०२७ भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च ४.०१७.०२७ तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ४.०१७.०२८ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ४.०१७.०२८ राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ४.०१७.०२९ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ४.०१७.०२९ राजवृत्तैश्च संकीर्णः शरासनपरायणः ४.०१७.०३० न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ४.०१७.०३० इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ४.०१७.०३१ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ४.०१७.०३१ किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ४.०१७.०३२ राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ४.०१७.०३२ नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ४.०१७.०३३ अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ४.०१७.०३३ अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ४.०१७.०३४ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ४.०१७.०३४ शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ४.०१७.०३५ चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः ४.०१७.०३५ अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ४.०१७.०३६ त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ४.०१७.०३६ प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा ४.०१७.०३७ शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः ४.०१७.०३७ कथं दशरथेन त्वं जातः पापो महात्मना ४.०१७.०३८ छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना ४.०१७.०३८ त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ४.०१७.०३९ दृश्यमानस्तु युध्येथा मया युधि नृपात्मज ४.०१७.०३९ अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ४.०१७.०४० त्वयादृश्येन तु रणे निहतोऽहं दुरासदः ४.०१७.०४० प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ४.०१७.०४१ सुग्रीवप्रियकामेन यदहं निहतस्त्वया ४.०१७.०४१ कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे ४.०१७.०४२ न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ४.०१७.०४२ जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव ४.०१७.०४३ युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ४.०१७.०४३ अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ४.०१७.०४४ काममेवंविधं लोकः कालेन विनियुज्यते ४.०१७.०४४ क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ४.०१७.०४५ इत्येवमुक्त्वा परिशुष्कवक्त्रः॑ शराभिघाताद्व्यथितो महात्मा ४.०१७.०४५ समीक्ष्य रामं रविसंनिकाशं॑ तूष्णीं बभूवामरराजसूनुः ४.०१८.००१ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ४.०१८.००१ परुषं वालिना रामो निहतेन विचेतसा ४.०१८.००२ तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ४.०१८.००२ उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ४.०१८.००३ धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् ४.०१८.००३ अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ४.०१८.००४ धर्ममर्थं च कामं च समयं चापि लौकिकम् ४.०१८.००४ अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ४.०१८.००५ अपृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसंमतान् ४.०१८.००५ सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि ४.०१८.००६ इक्ष्वाकूणामियं भूमिः सशैलवनकानना ४.०१८.००६ मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि ४.०१८.००७ तां पालयति धर्मात्मा भरतः सत्यवागृजुः ४.०१८.००७ धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ४.०१८.००८ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् ४.०१८.००८ विक्रमश्च यथा दृष्टः स राजा देशकालवित् ४.०१८.००९ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः ४.०१८.००९ चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ४.०१८.०१० तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले ४.०१८.०१० पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ४.०१८.०११ ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः ४.०१८.०११ भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ४.०१८.०१२ त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः ४.०१८.०१२ कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ४.०१८.०१३ ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ४.०१८.०१३ त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ४.०१८.०१४ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ४.०१८.०१४ पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ४.०१८.०१५ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम ४.०१८.०१५ हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ४.०१८.०१६ चपलश्चपलैः सार्धं वानरैरकृतात्मभिः ४.०१८.०१६ जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम् ४.०१८.०१७ अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ४.०१८.०१७ न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ४.०१८.०१८ तदेतत्कारणं पश्य यदर्थं त्वं मया हतः ४.०१८.०१८ भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ४.०१८.०१९ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ४.०१८.०१९ रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ४.०१८.०२० तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ४.०१८.०२० भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः ४.०१८.०२१ न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ४.०१८.०२१ दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ४.०१८.०२२ औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ४.०१८.०२२ प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ४.०१८.०२३ भरतस्तु महीपालो वयं त्वादेशवर्तिनः ४.०१८.०२३ त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् ४.०१८.०२४ गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ४.०१८.०२४ भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ४.०१८.०२५ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर ४.०१८.०२५ त्वद्विधान् भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ४.०१८.०२६ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ४.०१८.०२६ दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ४.०१८.०२७ प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ ४.०१८.०२७ प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ४.०१८.०२८ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ४.०१८.०२८ शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ४.०१८.०२९ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ४.०१८.०२९ वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ४.०१८.०३० राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ४.०१८.०३० निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ४.०१८.०३१ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ४.०१८.०३१ श्रमणेन कृते पापे यथा पापं कृतं त्वया ४.०१८.०३२ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ४.०१८.०३२ प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ४.०१८.०३३ तदलं परितापेन धर्मतः परिकल्पितः ४.०१८.०३३ वधो वानरशार्दूल न वयं स्ववशे स्थिताः ४.०१८.०३४ वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ४.०१८.०३४ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् ४.०१८.०३४ प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान् ४.०१८.०३५ प्रमत्तानप्रमत्तान् वा नरा मांसार्थिनो भृशम् ४.०१८.०३५ विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ४.०१८.०३६ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ४.०१८.०३६ तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ४.०१८.०३६ अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि ४.०१८.०३७ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ४.०१८.०३७ राजानो वानरश्रेष्ठ प्रदातारो न संशयः ४.०१८.०३८ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ४.०१८.०३८ देवा मानुषरूपेण चरन्त्येते महीतले ४.०१८.०३९ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ४.०१८.०३९ प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ४.०१८.०४० एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ४.०१८.०४० प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ४.०१८.०४१ यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ४.०१८.०४१ प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ४.०१८.०४२ यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् ४.०१८.०४२ तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ४.०१८.०४३ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ४.०१८.०४३ कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ४.०१८.०४४ मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् ४.०१८.०४४ धर्मसंहितया वाचा धर्मज्ञ परिपालय ४.०१८.०४५ बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः ४.०१८.०४५ उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः ४.०१८.०४६ न त्वात्मानमहं शोचे न तारां नापि बान्धवान् ४.०१८.०४६ यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ४.०१८.०४७ स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ४.०१८.०४७ तटाक इव पीताम्बुरुपशोषं गमिष्यति ४.०१८.०४८ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ४.०१८.०४८ त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ४.०१८.०४९ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ४.०१८.०४९ सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ४.०१८.०५० मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ४.०१८.०५० सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ४.०१८.०५१ त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् ४.०१८.०५१ त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ४.०१८.०५२ स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ४.०१८.०५३ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ४.०१८.०५३ वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ४.०१८.०५४ दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ४.०१८.०५४ कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ४.०१८.०५५ तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः ४.०१८.०५५ गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना ४.०१८.०५६ स तस्य वाक्यं मधुरं महात्मनः॑ समाहितं धर्मपथानुवर्तिनः ४.०१८.०५६ निशम्य रामस्य रणावमर्दिनो॑ वचः सुयुक्तं निजगाद वानरः ४.०१८.०५७ शराभितप्तेन विचेतसा मया॑ प्रदूषितस्त्वं यदजानता प्रभो ४.०१८.०५७ इदं महेन्द्रोपमभीमविक्रम॑ प्रसादितस्त्वं क्षम मे महीश्वर ४.०१९.००१ स वानरमहाराजः शयानः शरविक्षतः ४.०१९.००१ प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ४.०१९.००२ अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् ४.०१९.००२ रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ४.०१९.००३ तं भार्याबाणमोक्षेण रामदत्तेन संयुगे ४.०१९.००३ हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ४.०१९.००४ सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् ४.०१९.००४ निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् ४.०१९.००५ ये त्वङ्गदपरीवारा वानरा हि महाबलाः ४.०१९.००५ ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ४.०१९.००६ सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम् ४.०१९.००६ यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् ४.०१९.००७ तानुवाच समासाद्य दुःखितान् दुःखिता सती ४.०१९.००७ राम वित्रासितान् सर्वाननुबद्धानिवेषुभिः ४.०१९.००८ वानरा राजसिंहस्य यस्य यूयं पुरःसराः ४.०१९.००८ तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः ४.०१९.००९ राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः ४.०१९.००९ रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः ४.०१९.०१० कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः ४.०१९.०१० प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् ४.०१९.०११ जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् ४.०१९.०११ अन्तको राम रूपेण हत्वा नयति वालिनम् ४.०१९.०१२ क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च शिलास्तथा ४.०१९.०१२ वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः ४.०१९.०१३ अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ४.०१९.०१३ अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ४.०१९.०१४ रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् ४.०१९.०१४ पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ४.०१९.०१५ अथ वा रुचिरं स्थानमिह ते रुचिरानने ४.०१९.०१५ आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः ४.०१९.०१६ अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः ४.०१९.०१६ लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् ४.०१९.०१७ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना ४.०१९.०१७ आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ४.०१९.०१८ पुत्रेण मम किं कार्यं किं राज्येन किमात्मना ४.०१९.०१८ कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ४.०१९.०१९ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ४.०१९.०१९ योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ४.०१९.०२० एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता ४.०१९.०२० शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ४.०१९.०२१ आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ४.०१९.०२१ हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ४.०१९.०२२ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् ४.०१९.०२२ महावातसमाविष्टं महामेघौघनिःस्वनम् ४.०१९.०२३ शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् ४.०१९.०२३ नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ४.०१९.०२४ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ४.०१९.०२४ अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ४.०१९.०२५ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ४.०१९.०२५ अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् ४.०१९.०२६ रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ४.०१९.०२६ तानतीत्य समासाद्य भर्तारं निहतं रणे ४.०१९.०२७ समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ४.०१९.०२७ सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती ४.०१९.०२८ रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः ४.०१९.०२८ तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव ४.०१९.०२९ विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ४.०२०.००१ रामचापविसृष्टेन शरेणान्तकरेण तम् ४.०२०.००१ दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ४.०२०.००२ सा समासाद्य भर्तारं पर्यष्वजत भामिनी ४.०२०.००२ इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ४.०२०.००३ वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा ४.०२०.००३ तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ४.०२०.००४ रणे दारुणविक्रान्त प्रवीर प्लवतां वर ४.०२०.००४ किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ४.०२०.००५ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ४.०२०.००५ नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ४.०२०.००६ अतीव खलु ते कान्ता वसुधा वसुधाधिप ४.०२०.००६ गतासुरपि यां गात्रैर्मां विहाय निषेवसे ४.०२०.००७ व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता ४.०२०.००७ किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ४.०२०.००८ यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ४.०२०.००८ विहृतानि त्वया काले तेषामुपरमः कृतः ४.०२०.००९ निरानन्दा निराशाहं निमग्ना शोकसागरे ४.०२०.००९ त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ४.०२०.०१० हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि ४.०२०.०१० यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ४.०२०.०११ सुग्रीवस्य त्वया भार्या हृता स च विवासितः ४.०२०.०११ यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ४.०२०.०१२ निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ४.०२०.०१२ यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी ४.०२०.०१३ कालो निःसंशयो नूनं जीवितान्तकरस्तव ४.०२०.०१३ बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ४.०२०.०१४ वैधव्यं शोकसंतापं कृपणं कृपणा सती ४.०२०.०१४ अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ४.०२०.०१५ लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ४.०२०.०१५ वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ४.०२०.०१६ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ४.०२०.०१६ दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति ४.०२०.०१७ समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च ४.०२०.०१७ मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ४.०२०.०१८ रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता ४.०२०.०१८ आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे ४.०२०.०१९ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ४.०२०.०१९ भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ४.०२०.०२० किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे ४.०२०.०२० इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ४.०२०.०२१ तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः ४.०२०.०२१ परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ४.०२०.०२२ किमङ्गदं साङ्गद वीर बाहो॑ विहाय यास्यद्य चिरप्रवासं ४.०२०.०२२ न युक्तमेवं गुणसंनिकृष्टं॑ विहाय पुत्रं प्रियपुत्र गन्तुम् ४.०२०.०२३ किमप्रियं ते प्रियचारुवेष॑ कृतं मया नाथ सुतेन वा ते ४.०२०.०२३ सहायिनीमद्य विहाय वीर॑ यमक्षयं गच्छसि दुर्विनीतम् ४.०२०.०२४ यद्यप्रियं किं चिदसंप्रधार्य॑ कृतं मया स्यात्तव दीर्घबाहो ४.०२०.०२४ क्षमस्व मे तद्धरिवंश नाथ॑ व्रजामि मूर्ध्ना तव वीर पादौ ४.०२०.०२५ तथा तु तारा करुणं रुदन्ती॑ भर्तुः समीपे सह वानरीभिः ४.०२०.०२५ व्यवस्यत प्रायमनिन्द्यवर्णा॑ उपोपवेष्टुं भुवि यत्र वाली ४.०२१.००१ ततो निपतितां तारां च्युतां तारामिवाम्बरात् ४.०२१.००१ शनैराश्वासयामास हनूमान् हरियूथपः ४.०२१.००२ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् ४.०२१.००२ अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ४.०२१.००३ शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे ४.०२१.००३ कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ४.०२१.००४ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ४.०२१.००४ आयत्या च विधेयानि समर्थान्यस्य चिन्तय ४.०२१.००५ जानास्यनियतामेवं भूतानामागतिं गतिम् ४.०२१.००५ तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ४.०२१.००६ यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च ४.०२१.००६ वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ४.०२१.००७ यदयं न्यायदृष्टार्थः सामदानक्षमापरः ४.०२१.००७ गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ४.०२१.००८ सर्वे च हरिशार्दूल पुत्रश्चायं तवाङ्गदः ४.०२१.००८ हर्यृष्कपतिराज्यं च त्वत्सनाथमनिन्दिते ४.०२१.००९ ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ४.०२१.००९ त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ४.०२१.०१० संततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम् ४.०२१.०१० राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः ४.०२१.०११ संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् ४.०२१.०११ सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ४.०२१.०१२ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ४.०२१.०१२ अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ४.०२१.०१३ अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम् ४.०२१.०१३ हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ४.०२१.०१४ न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ४.०२१.०१४ पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ४.०२१.०१५ न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति ४.०२१.०१५ पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ४.०२१.०१६ न हि मम हरिराजसंश्रयात्॑ क्षमतरमस्ति परत्र चेह वा ४.०२१.०१६ अभिमुखहतवीरसेवितं॑ शयनमिदं मम सेवितुं क्षमम् ४.०२२.००१ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ४.०२२.००१ आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ४.०२२.००२ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् ४.०२२.००२ आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ४.०२२.००३ सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् ४.०२२.००३ कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ४.०२२.००४ युगपद्विहितं तात न मन्ये सुखमावयोः ४.०२२.००४ सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा ४.०२२.००५ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ४.०२२.००५ मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ४.०२२.००६ जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ४.०२२.००६ प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ४.०२२.००७ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ४.०२२.००७ यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ४.०२२.००८ सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ४.०२२.००८ बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ४.०२२.००९ मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं ४.०२२.००९ मया हीनमहीनार्थं सर्वतः परिपालय ४.०२२.०१० त्वमप्यस्य हि दाता च परित्राता च सर्वतः ४.०२२.०१० भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ४.०२२.०११ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ४.०२२.०११ रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ४.०२२.०१२ अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ४.०२२.०१२ करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ४.०२२.०१३ सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ४.०२२.०१३ औत्पातिके च विविधे सर्वतः परिनिष्ठिता ४.०२२.०१४ यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् ४.०२२.०१४ न हि तारामतं किं चिदन्यथा परिवर्तते ४.०२२.०१५ राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ४.०२२.०१५ स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ४.०२२.०१६ इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् ४.०२२.०१६ उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ४.०२२.०१७ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ४.०२२.०१७ हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ४.०२२.०१८ तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः ४.०२२.०१८ जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ४.०२२.०१९ तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् ४.०२२.०१९ संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत् ४.०२२.०२० देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ४.०२२.०२० सुखदुःखसहः काले सुग्रीववशगो भव ४.०२२.०२१ यथा हि त्वं महाबाहो लालितः सततं मया ४.०२२.०२१ न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ४.०२२.०२२ मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम ४.०२२.०२२ भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ४.०२२.०२३ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ४.०२२.०२३ उभयं हि महादोषं तस्मादन्तरदृग्भव ४.०२२.०२४ इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् ४.०२२.०२४ विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ४.०२२.०२५ हते तु वीरे प्लवगाधिपे तदा॑ प्लवंगमास्तत्र न शर्म लेभिरे ४.०२२.०२५ वनेचराः सिंहयुते महावने॑ यथा हि गावो निहते गवां पतौ ४.०२२.०२६ ततस्तु तारा व्यसनार्णव प्लुता॑ मृतस्या भर्तुर्वदनं समीक्ष्य सा ४.०२२.०२६ जगाम भूमिं परिरभ्य वालिनं॑ महाद्रुमं छिन्नमिवाश्रिता लता ४.०२३.००१ ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ४.०२३.००१ पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ४.०२३.००२ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ४.०२३.००२ उपलोपचिते वीर सुदुःखे वसुधातले ४.०२३.००३ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ४.०२३.००३ शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ४.०२३.००४ सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय ४.०२३.००४ ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते ४.०२३.००५ एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ४.०२३.००५ मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ४.०२३.००६ इदं तच्छूरशयनं यत्र शेषे हतो युधि ४.०२३.००६ शायिता निहता यत्र त्वयैव रिपवः पुरा ४.०२३.००७ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ४.०२३.००७ मामनाथां विहायैकां गतस्त्वमसि मानद ४.०२३.००८ शूराय न प्रदातव्या कन्या खलु विपश्चिता ४.०२३.००८ शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ४.०२३.००९ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ४.०२३.००९ अगाधे च निमग्नास्मि विपुले शोकसागरे ४.०२३.०१० अश्मसारमयं नूनमिदं मे हृदयं दृढम् ४.०२३.०१० भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ४.०२३.०११ सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः ४.०२३.०११ आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ४.०२३.०१२ पतिहीना तु या नारी कामं भवतु पुत्रिणी ४.०२३.०१२ धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः ४.०२३.०१३ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ४.०२३.०१३ कृमिरागपरिस्तोमे त्वमेवं शयने यथा ४.०२३.०१४ रेणुशोणितसंवीतं गात्रं तव समन्ततः ४.०२३.०१४ परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ४.०२३.०१५ कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ४.०२३.०१५ यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ४.०२३.०१६ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ४.०२३.०१६ वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ४.०२३.०१७ उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ४.०२३.०१७ गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ४.०२३.०१८ तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ४.०२३.०१८ अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ४.०२३.०१९ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ४.०२३.०१९ ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ४.०२३.०२० अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ४.०२३.०२० अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ४.०२३.०२१ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ४.०२३.०२१ उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ४.०२३.०२२ अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ४.०२३.०२२ संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ४.०२३.०२३ बालसूर्योदयतनुं प्रयान्तं यमसादनम् ४.०२३.०२३ अभिवादय राजानं पितरं पुत्र मानदम् ४.०२३.०२४ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ४.०२३.०२४ भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन् ४.०२३.०२५ अभिवादयमानं त्वामङ्गदं त्वं यथापुरा ४.०२३.०२५ दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ४.०२३.०२६ अहं पुत्रसहाया त्वामुपासे गतचेतनम् ४.०२३.०२६ सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ४.०२३.०२७ इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा ४.०२३.०२७ अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ४.०२३.०२८ या दत्ता देवराजेन तव तुष्टेन संयुगे ४.०२३.०२८ शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ४.०२३.०२९ राजश्रीर्न जहाति त्वां गतासुमपि मानद ४.०२३.०२९ सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ४.०२३.०३० न मे वचः पथ्यमिदं त्वया कृतं॑ न चास्मि शक्ता हि निवारणे तव ४.०२३.०३० हता सपुत्रास्मि हतेन संयुगे॑ सह त्वया श्रीर्विजहाति मामिह ४.०२४.००१ गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम् ४.०२४.००१ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः ४.०२४.००२ न शोकपरितापेन श्रेयसा युज्यते मृतः ४.०२४.००२ यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ४.०२४.००३ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ४.०२४.००३ न कालादुत्तरं किं चित्कर्म शक्यमुपासितुम् ४.०२४.००४ नियतः कारणं लोके नियतिः कर्मसाधनम् ४.०२४.००४ नियतिः सर्वभूतानां नियोगेष्विह कारणम् ४.०२४.००५ न कर्ता कस्य चित्कश्चिन्नियोगे चापि नेश्वरः ४.०२४.००५ स्वभावे वर्तते लोकस्तस्य कालः परायणम् ४.०२४.००६ न कालः कालमत्येति न कालः परिहीयते ४.०२४.००६ स्वभावं वा समासाद्य न कश्चिदतिवर्तते ४.०२४.००७ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ४.०२४.००७ न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ४.०२४.००८ किं तु काल परीणामो द्रष्टव्यः साधु पश्यता ४.०२४.००८ धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ४.०२४.००९ इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् ४.०२४.००९ धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर ४.०२४.०१० स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ४.०२४.०१० स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ४.०२४.०११ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ४.०२४.०११ तदलं परितापेन प्राप्तकालमुपास्यताम् ४.०२४.०१२ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ४.०२४.०१२ अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं ४.०२४.०१३ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ४.०२४.०१३ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ४.०२४.०१४ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ४.०२४.०१४ चन्दनानि च दिव्यानि वालिसंस्कारकारणात् ४.०२४.०१५ समाश्वासय चैनं त्वमङ्गदं दीनचेतसं ४.०२४.०१५ मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ४.०२४.०१६ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ४.०२४.०१६ घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम् ४.०२४.०१७ त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात् ४.०२४.०१७ त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः ४.०२४.०१८ सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः ४.०२४.०१८ समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ४.०२४.०१९ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ४.०२४.०१९ तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ४.०२४.०२० लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः ४.०२४.०२० प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ४.०२४.०२१ आदाय शिबिकां तारः स तु पर्यापयत्पुनः ४.०२४.०२१ वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ४.०२४.०२२ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ४.०२४.०२२ आरोपयत विक्रोशन्नङ्गदेन सहैव तु ४.०२४.०२३ आरोप्य शिबिकां चैव वालिनं गतजीवितम् ४.०२४.०२३ अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ४.०२४.०२४ आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः ४.०२४.०२४ और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः ४.०२४.०२५ विश्राणयन्तो रत्नानि विविधानि बहूनि च ४.०२४.०२५ अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् ४.०२४.०२६ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः ४.०२४.०२६ तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् ४.०२४.०२७ अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा ४.०२४.०२७ क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ४.०२४.०२८ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः ४.०२४.०२८ अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ४.०२४.०२९ तासां रुदितशब्देन वानरीणां वनान्तरे ४.०२४.०२९ वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ४.०२४.०३० पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ४.०२४.०३० चितां चक्रुः सुबहवो वानरा वनचारिणः ४.०२४.०३१ अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ४.०२४.०३१ तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ४.०२४.०३२ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ४.०२४.०३२ आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ४.०२४.०३३ जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ४.०२४.०३३ प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद ४.०२४.०३३ अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ४.०२४.०३४ एष त्वां रामरूपेण कालः कर्षति वानर ४.०२४.०३४ येन स्म विधवाः सर्वाः कृता एकेषुणा रणे ४.०२४.०३५ इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा ४.०२४.०३५ पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे ४.०२४.०३६ तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ४.०२४.०३६ इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् ४.०२४.०३७ एते हि सचिवा राजंस्तारप्रभृतयस्तव ४.०२४.०३७ पुरवासिजनश्चायं परिवार्यासतेऽनघ ४.०२४.०३८ विसर्जयैनान् प्रवलान् यथोचितमरिंदम ४.०२४.०३८ ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः ४.०२४.०३९ एवं विलपतीं तारां पतिशोकपरिप्लुताम् ४.०२४.०३९ उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ४.०२४.०४० सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् ४.०२४.०४० चितामारोपयामास शोकेनाभिहतेन्द्रियः ४.०२४.०४१ ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह ४.०२४.०४१ पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ४.०२४.०४२ संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः ४.०२४.०४२ आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् ४.०२४.०४३ ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः ४.०२४.०४३ सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ४.०२४.०४४ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ४.०२४.०४४ समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ४.०२५.००१ ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् ४.०२५.००१ शाखामृगमहामात्राः परिवार्योपतस्थिरे ४.०२५.००२ अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ४.०२५.००२ स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ४.०२५.००३ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ४.०२५.००३ अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ४.०२५.००४ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ४.०२५.००४ वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ४.०२५.००५ भवता समनुज्ञातः प्रविश्य नगरं शुभम् ४.०२५.००५ संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ४.०२५.००६ स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ४.०२५.००६ अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ४.०२५.००७ इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ४.०२५.००७ कुरुष्व स्वामि संबन्धं वानरान् संप्रहर्षयन् ४.०२५.००८ एवमुक्तो हनुमता राघवः परवीरहा ४.०२५.००८ प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः ४.०२५.००९ चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् ४.०२५.००९ न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ४.०२५.०१० सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ४.०२५.०१० प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ४.०२५.०११ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ४.०२५.०११ इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ४.०२५.०१२ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ४.०२५.०१२ प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः ४.०२५.०१३ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ४.०२५.०१३ अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ४.०२५.०१४ इयं गिरिगुहा रम्या विशाला युक्तमारुता ४.०२५.०१४ प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ४.०२५.०१५ कार्तिके समनुप्राप्ते त्वं रावणवधे यत ४.०२५.०१५ एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ४.०२५.०१५ अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय ४.०२५.०१६ इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः ४.०२५.०१६ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ४.०२५.०१७ तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ४.०२५.०१७ अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् ४.०२५.०१८ ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ४.०२५.०१८ प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ४.०२५.०१९ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् ४.०२५.०१९ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ४.०२५.०२० प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् ४.०२५.०२० अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ४.०२५.०२१ तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ४.०२५.०२१ शुक्ले च बालव्यजने हेमदण्डे यशस्करे ४.०२५.०२२ तथा सर्वाणि रत्नानि सर्वबीजौषधानि च ४.०२५.०२२ सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ४.०२५.०२३ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ४.०२५.०२३ सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ४.०२५.०२४ चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् ४.०२५.०२४ अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ४.०२५.०२५ दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ ४.०२५.०२५ समालम्भनमादाय रोचनां समनःशिलाम् ४.०२५.०२५ आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ४.०२५.०२६ ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ४.०२५.०२६ रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ४.०२५.०२७ ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं ४.०२५.०२७ मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ४.०२५.०२८ ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ४.०२५.०२८ प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ४.०२५.०२९ प्राङ्मुखं विविधिअर्मन्त्रैः स्थापयित्वा वरासने ४.०२५.०२९ नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ४.०२५.०३० आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ४.०२५.०३० अपः कनककुम्भेषु निधाय विमलाः शुभाः ४.०२५.०३१ शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ४.०२५.०३१ शास्त्रदृष्टेन विधिना महर्षिविहितेन च ४.०२५.०३२ गजो गवाक्षो गवयः शरभो गन्धमादनः ४.०२५.०३२ मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः ४.०२५.०३३ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ४.०२५.०३३ सलिलेन सहस्राक्षं वसवो वासवं यथा ४.०२५.०३४ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ४.०२५.०३४ प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ४.०२५.०३५ रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुंगवः ४.०२५.०३५ अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत् ४.०२५.०३६ अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ४.०२५.०३६ साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ४.०२५.०३७ हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ४.०२५.०३७ बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे ४.०२५.०३८ निवेद्य रामाय तदा महात्मने॑ महाभिषेकं कपिवाहिनीपतिः ४.०२५.०३८ रुमां च भार्यां प्रतिलभ्य वीर्यवान्॑ अवाप राज्यं त्रिदशाधिपो यथा ४.०२६.००१ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ४.०२६.००१ आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ४.०२६.००२ शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् ४.०२६.००२ नानागुल्मलतागूढं बहुपादपसंकुलम् ४.०२६.००३ ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ४.०२६.००३ मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ४.०२६.००४ तस्य शैलस्य शिखरे महतीमायतां गुहाम् ४.०२६.००४ प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ४.०२६.००५ अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः ४.०२६.००५ बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ ४.०२६.००६ सुसुखेऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे ४.०२६.००६ वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ४.०२६.००६ हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ४.०२६.००७ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ४.०२६.००७ आविवेश न तं निद्रा निशासु शयनं गतम् ४.०२६.००८ तत्समुत्थेन शोकेन बाष्पोपहतचेतसं ४.०२६.००८ तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ४.०२६.००८ तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन् वचः ४.०२६.००९ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ४.०२६.००९ शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते ४.०२६.०१० भवान् क्रियापरो लोके भवान् देवपरायणः ४.०२६.०१० आस्तिको धर्मशीलश्च व्यवसायी च राघव ४.०२६.०११ न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः ४.०२६.०११ समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ४.०२६.०१२ समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ४.०२६.०१२ ततः सपरिवारं तं निर्मूलं कुरु राक्षसं ४.०२६.०१३ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ४.०२६.०१३ परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ४.०२६.०१४ अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ४.०२६.०१४ दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ४.०२६.०१५ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ४.०२६.०१५ राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ४.०२६.०१६ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ४.०२६.०१६ सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया ४.०२६.०१७ एष शोकः परित्यक्तः सर्वकार्यावसादकः ४.०२६.०१७ विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ४.०२६.०१८ शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता ४.०२६.०१८ ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् ४.०२६.०१९ तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः ४.०२६.०१९ पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः ४.०२६.०२० एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण ४.०२६.०२० इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः ४.०२६.०२१ विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि ४.०२६.०२१ एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च ४.०२६.०२२ तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् ४.०२६.०२२ वर्षारात्रमनुप्राप्तमतिक्रामय राघव ४.०२६.०२३ नियम्य कोपं प्रतिपाल्यतां शरत्॑ क्षमस्व मासांश्चतुरो मया सह ४.०२६.०२३ वसाचलेऽस्मिन्मृगराजसेविते॑ संवर्धयञ्शत्रुवधे समुद्यतः ४.०२७.००१ स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च ४.०२७.००१ वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत् ४.०२७.००२ अयं स कालः संप्राप्तः समयोऽद्य जलागमः ४.०२७.००२ संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः ४.०२७.००३ नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः ४.०२७.००३ पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ४.०२७.००४ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ४.०२७.००४ कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम् ४.०२७.००५ संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः ४.०२७.००५ स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम् ४.०२७.००६ मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् ४.०२७.००६ आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ४.०२७.००७ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता ४.०२७.००७ सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति ४.०२७.००८ मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः ४.०२७.००८ शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ४.०२७.००९ एष फुल्लार्जुनः शैलः केतकैरधिवासितः ४.०२७.००९ सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ४.०२७.०१० मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ४.०२७.०१० मारुतापूरितगुहाः प्राधीता इव पर्वताः ४.०२७.०११ कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् ४.०२७.०११ अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ४.०२७.०१२ नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे ४.०२७.०१२ स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ४.०२७.०१३ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः ४.०२७.०१३ अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ४.०२७.०१४ क्व चिद्बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् ४.०२७.०१४ कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु ४.०२७.०१४ मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् ४.०२७.०१५ रजः प्रशान्तं सहिमोऽद्य वायुर्॑ निदाघदोषप्रसराः प्रशान्ताः ४.०२७.०१५ स्थिता हि यात्रा वसुधाधिपानां॑ प्रवासिनो यान्ति नराः स्वदेशान् ४.०२७.०१६ संप्रस्थिता मानसवासलुब्धाः॑ प्रियान्विताः संप्रति चक्रवाकः ४.०२७.०१६ अभीक्ष्णवर्षोदकविक्षतेषु॑ यानानि मार्गेषु न संपतन्ति ४.०२७.०१७ क्व चित्प्रकाशं क्व चिदप्रकाशं॑ नभः प्रकीर्णाम्बुधरं विभाति ४.०२७.०१७ क्व चित्क्व चित्पर्वतसंनिरुद्धं॑ रूपं यथा शान्तमहार्णवस्य ४.०२७.०१८ व्यामिश्रितं सर्जकदम्बपुष्पैर्॑ नवं जलं पर्वतधातुताम्रम् ४.०२७.०१८ मयूरकेकाभिरनुप्रयातं॑ शैलापगाः शीघ्रतरं वहन्ति ४.०२७.०१९ रसाकुलं षट्पदसंनिकाशं॑ प्रभुज्यते जम्बुफलं प्रकामम् ४.०२७.०१९ अनेकवर्णं पवनावधूतं॑ भूमौ पतत्याम्रफलं विपक्वम् ४.०२७.०२० विद्युत्पताकाः सबलाक मालाः॑ शैलेन्द्रकूटाकृतिसंनिकाशाः ४.०२७.०२० गर्जन्ति मेघाः समुदीर्णनादा॑ मत्तगजेन्द्रा इव संयुगस्थः ४.०२७.०२१ मेघाभिकामी परिसंपतन्ती॑ संमोदिता भाति बलाकपङ्क्तिः ४.०२७.०२१ वातावधूता वरपौण्डरीकी॑ लम्बेव माला रचिताम्बरस्य ४.०२७.०२२ निद्रा शनैः केशवमभ्युपैति॑ द्रुतं नदी सागरमभ्युपैति ४.०२७.०२२ हृष्टा बलाका घनमभ्युपैति॑ कान्ता सकामा प्रियमभ्युपैति ४.०२७.०२३ जाता वनान्ताः शिखिसुप्रनृत्ता॑ जाताः कदम्बाः सकदम्बशाखाः ४.०२७.०२३ जाता वृषा गोषु समानकामा॑ जाता मही सस्यवनाभिरामा ४.०२७.०२४ वहन्ति वर्षन्ति नदन्ति भान्ति॑ ध्यायन्ति नृत्यन्ति समाश्वसन्ति ४.०२७.०२४ नद्यो घना मत्तगजा वनान्ताः॑ प्रियाविनीहाः शिखिनः प्लवंगाः ४.०२७.०२५ प्रहर्षिताः केतकपुष्पगन्धम्॑ आघ्राय हृष्टा वननिर्झरेषु ४.०२७.०२५ प्रपात शब्दाकुलिता गजेन्द्राः॑ सार्धं मयूरैः समदा नदन्ति ४.०२७.०२६ धारानिपातैरभिहन्यमानाः॑ कदम्बशाखासु विलम्बमानाः ४.०२७.०२६ क्षणार्जितं पुष्परसावगाढं॑ शनैर्मदं षट्चरणास्त्यजन्ति ४.०२७.०२७ अङ्गारचूर्णोत्करसंनिकाशैः॑ फलैः सुपर्याप्त रसैः समृद्धैः ४.०२७.०२७ जम्बूद्रुमाणां प्रविभान्ति शाखा॑ निलीयमाना इव षट्पदौघैः ४.०२७.०२८ तडित्पताकाभिरलंकृतानाम्॑ उदीर्णगम्भीरमहारवाणाम् ४.०२७.०२८ विभान्ति रूपाणि बलाहकानां॑ रणोद्यतानामिव वारणानाम् ४.०२७.०२९ मार्गानुगः शैलवनानुसारी॑ संप्रस्थितो मेघरवं निशम्य ४.०२७.०२९ युद्धाभिकामः प्रतिनागशङ्की॑ मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ४.०२७.०३० मुक्तासकाशं सलिलं पतद्वै॑ सुनिर्मलं पत्रपुटेषु लग्नम् ४.०२७.०३० हृष्टा विवर्णच्छदना विहंगाः॑ सुरेन्द्रदत्तं तृषिताः पिबन्ति ४.०२७.०३१ नीलेषु नीला नववारिपूर्णा॑ मेघेषु मेघाः प्रविभान्ति सक्ताः ४.०२७.०३१ दवाग्निदग्धेषु दवाग्निदग्धाः॑ शैलेषु शैला इव बद्धमूलाः ४.०२७.०३२ मत्ता गजेन्द्रा मुदिता गवेन्द्रा॑ वनेषु विश्रान्ततरा मृगेन्द्राः ४.०२७.०३२ रम्या नगेन्द्रा निभृता नगेन्द्राः॑ प्रक्रीडितो वारिधरैः सुरेन्द्रः ४.०२७.०३३ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ४.०२७.०३३ वैराणि चैव मार्गाश्च सलिलेन समीकृताः ४.०२७.०३४ मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ४.०२७.०३४ अयमध्यायसमयः सामगानामुपस्थितः ४.०२७.०३५ निवृत्तकर्मायतनो नूनं संचितसंचयः ४.०२७.०३५ आषाढीमभ्युपगतो भरतः कोषकाधिपः ४.०२७.०३६ नूनमापूर्यमाणायाः सरय्वा वधते रयः ४.०२७.०३६ मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ४.०२७.०३७ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते ४.०२७.०३७ विजितारिः सदारश्च राज्ये महति च स्थितः ४.०२७.०३८ अहं तु हृतदारश्च राज्याच्च महतश्च्युतः ४.०२७.०३८ नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ४.०२७.०३९ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ४.०२७.०३९ रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे ४.०२७.०४० अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् ४.०२७.०४० प्रणते चैव सुग्रीवे न मया किं चिदीरितम् ४.०२७.०४१ अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ४.०२७.०४१ आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ४.०२७.०४२ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ४.०२७.०४२ उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ४.०२७.०४३ तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ४.०२७.०४३ सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ४.०२७.०४४ उपकारेण वीरो हि प्रतिकारेण युज्यते ४.०२७.०४४ अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ४.०२७.०४५ अथैवमुक्तः प्रणिधाय लक्ष्मणः॑ कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ४.०२७.०४५ उवाच रामं स्वभिराम दर्शनं॑ प्रदर्शयन् दर्शनमात्मनः शुभम् ४.०२७.०४६ यथोक्तमेतत्तव सर्वमीप्सितं॑ नरेन्द्र कर्ता नचिराद्धरीश्वरः ४.०२७.०४६ शरत्प्रतीक्षः क्षमतामिमं भवाञ्॑ जलप्रपातं रिपुनिग्रहे धृतः ४.०२८.००१ समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ४.०२८.००१ सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ४.०२८.००२ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् ४.०२८.००२ अत्यर्थमसतां मार्गमेकान्तगतमानसं ४.०२८.००३ निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ४.०२८.००३ प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ४.०२८.००४ स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् ४.०२८.००४ विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् ४.०२८.००५ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ४.०२८.००५ मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ४.०२८.००६ उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् ४.०२८.००६ निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ४.०२८.००७ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ४.०२८.००७ वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ४.०२८.००८ हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ४.०२८.००८ प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ४.०२८.००८ हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ४.०२८.००९ राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता ४.०२८.००९ मित्राणां संग्रहः शेषस्तद्भवान् कर्तुमर्हति ४.०२८.०१० यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ४.०२८.०१० तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ४.०२८.०११ यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ४.०२८.०११ समवेतानि सर्वाणि स राज्यं महदश्नुते ४.०२८.०१२ तद्भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये ४.०२८.०१२ मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ४.०२८.०१३ यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ४.०२८.०१३ स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ४.०२८.०१४ क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ४.०२८.०१४ तदिदं वीर कार्यं ते कालातीतमरिंदम ४.०२८.०१५ न च कालमतीतं ते निवेदयति कालवित् ४.०२८.०१५ त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः ४.०२८.०१६ कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः ४.०२८.०१६ अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ४.०२८.०१७ तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ४.०२८.०१७ हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि ४.०२८.०१८ न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ४.०२८.०१८ चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ४.०२८.०१९ अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ४.०२८.०१९ किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ४.०२८.०२० शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर ४.०२८.०२० कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे ४.०२८.०२१ कामं खलु शरैर्शक्तः सुरासुरमहोरगान् ४.०२८.०२१ वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ४.०२८.०२२ प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ४.०२८.०२२ तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ४.०२८.०२३ न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ४.०२८.०२३ न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ४.०२८.०२४ तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा ४.०२८.०२४ रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ४.०२८.०२५ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ४.०२८.०२५ कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ४.०२८.०२६ तदाज्ञापय कः किं ते कृते वसतु कुत्र चित् ४.०२८.०२६ हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ४.०२८.०२७ तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् ४.०२८.०२७ सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम् ४.०२८.०२८ स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् ४.०२८.०२८ दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ४.०२८.०२९ यथा सेना समग्रा मे यूथपालाश्च सर्वशः ४.०२८.०२९ समागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु ४.०२८.०३० ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ४.०२८.०३० समानयन्तु ते सैन्यं त्वरिताः शासनान्मम ४.०२८.०३० स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ४.०२८.०३१ त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ४.०२८.०३१ तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ४.०२८.०३२ हरींश्च वृद्धानुपयातु साङ्गदो॑ भवान्ममाज्ञामधिकृत्य निश्चिताम् ४.०२८.०३२ इति व्यवस्थां हरिपुंगवेश्वरो॑ विधाय वेश्म प्रविवेश वीर्यवान् ४.०२९.००१ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ४.०२९.००१ वर्षरात्रोषितो रामः कामशोकाभिपीडितः ४.०२९.००२ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ४.०२९.००२ शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ४.०२९.००३ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ४.०२९.००३ बुद्ध्वा कालमतीतं च मुमोह परमातुरः ४.०२९.००४ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः ४.०२९.००४ मनःस्थामपि वैदेहीं चिन्तयामास राघवः ४.०२९.००५ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ४.०२९.००५ शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् ४.०२९.००६ दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ४.०२९.००६ सारसारवसंघुष्टं विललापार्तया गिरा ४.०२९.००७ सारसारवसंनादैः सारसारवनादिनी ४.०२९.००७ याश्रमे रमते बाला साद्य मे रमते कथम् ४.०२९.००८ पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् ४.०२९.००८ कथं स रमते बाला पश्यन्ती मामपश्यती ४.०२९.००९ या पुरा कलहंसानां स्वरेण कलभाषिणी ४.०२९.००९ बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् ४.०२९.०१० निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ४.०२९.०१० पुण्डरीकविशालाक्षी कथमेषा भविष्यति ४.०२९.०११ सरांसि सरितो वापीः काननानि वनानि च ४.०२९.०११ तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ४.०२९.०१२ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ४.०२९.०१२ न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ४.०२९.०१३ एवमादि नरश्रेष्ठो विललाप नृपात्मजः ४.०२९.०१३ विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् ४.०२९.०१४ ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ४.०२९.०१४ ददर्श पर्युपावृत्तो लक्ष्मीवांल्लक्ष्मणोऽग्रजम् ४.०२९.०१५ तं चिन्तया दुःसहया परीतं॑ विसंज्ञमेकं विजने मनस्वी ४.०२९.०१५ भ्रातुर्विषादात्परितापदीनः॑ समीक्ष्य सौमित्रिरुवाच रामम् ४.०२९.०१६ किमार्य कामस्य वशंगतेन॑ किमात्मपौरुष्यपराभवेन ४.०२९.०१६ अयं सदा संहृइयते समाधिः॑ किमत्र योगेन निवर्तितेन ४.०२९.०१७ क्रियाभियोगं मनसः प्रसादं॑ समाधियोगानुगतं च कालम् ४.०२९.०१७ सहायसामर्थ्यमदीनसत्त्व॑ स्वकर्महेतुं च कुरुष्व हेतुम् ४.०२९.०१८ न जानकी मानववंशनाथ॑ त्वया सनाथा सुलभा परेण ४.०२९.०१८ न चाग्निचूडां ज्वलितामुपेत्य॑ न दह्यते वीरवरार्ह कश्चित् ४.०२९.०१९ सलक्ष्मणं लक्ष्मणमप्रधृष्यं॑ स्वभावजं वाक्यमुवाच रामः ४.०२९.०१९ हितं च पथ्यं च नयप्रसक्तं॑ ससामधर्मार्थसमाहितं च ४.०२९.०२० निःसंशयं कार्यमवेक्षितव्यं॑ क्रियाविशेषो ह्यनुवर्तितव्यः ४.०२९.०२० ननु प्रवृत्तस्य दुरासदस्य॑ कुमारकार्यस्य फलं न चिन्त्यम् ४.०२९.०२१ अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् ४.०२९.०२१ उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ४.०२९.०२२ तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ४.०२९.०२२ निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ४.०२९.०२३ स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ४.०२९.०२३ विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ४.०२९.०२४ नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश ४.०२९.०२४ विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ४.०२९.०२५ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ४.०२९.०२५ चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ४.०२९.०२६ घनानां वारणानां च मयूराणां च लक्ष्मण ४.०२९.०२६ नादः प्रस्रवणानां च प्रशान्तः सहसानघ ४.०२९.०२७ अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ४.०२९.०२७ अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ४.०२९.०२८ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ४.०२९.०२८ नवसंगमसव्रीडा जघनानीव योषितः ४.०२९.०२९ प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ४.०२९.०२९ चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ४.०२९.०३० अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ४.०२९.०३० उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ४.०२९.०३१ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ४.०२९.०३१ न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ४.०२९.०३२ चत्वारो वार्षिका मासा गता वर्षशतोपमाः ४.०२९.०३२ मम शोकाभितप्तस्य सौम्य सीतामपश्यतः ४.०२९.०३३ प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ४.०२९.०३३ कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ४.०२९.०३४ अनाथो हृतराज्योऽयं रावणेन च धर्षितः ४.०२९.०३४ दीनो दूरगृहः कामी मां चैव शरणं गतः ४.०२९.०३५ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ४.०२९.०३५ अहं वानरराजस्य परिभूतः परंतप ४.०२९.०३६ स कालं परिसंख्याय सीतायाः परिमार्गणे ४.०२९.०३६ कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ४.०२९.०३७ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् ४.०२९.०३७ मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम ४.०२९.०३८ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ४.०२९.०३८ आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ४.०२९.०३९ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ४.०२९.०३९ सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ४.०२९.०४० कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ४.०२९.०४० तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते ४.०२९.०४१ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ४.०२९.०४१ द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् ४.०२९.०४२ घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ४.०२९.०४२ निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ४.०२९.०४३ काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे ४.०२९.०४३ त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ४.०२९.०४४ यदर्थमयमारम्भः कृतः परपुरंजय ४.०२९.०४४ समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ४.०२९.०४५ वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ४.०२९.०४५ व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते ४.०२९.०४६ सामात्यपरिषत्क्रीडन् पानमेवोपसेवते ४.०२९.०४६ शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ४.०२९.०४७ उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ४.०२९.०४७ मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ४.०२९.०४८ न च संकुचितः पन्था येन वाली हतो गतः ४.०२९.०४८ समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः ४.०२९.०४९ एक एव रणे वाली शरेण निहतो मया ४.०२९.०४९ त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ४.०२९.०५० तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ४.०२९.०५० तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ४.०२९.०५१ कुरुष्व सत्यं मयि वानरेश्वर॑ प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ४.०२९.०५१ मा वालिनं प्रेत्य गतो यमक्षयं॑ त्वमद्य पश्येर्मम चोदितैः शरैः ४.०२९.०५२ स पूर्वजं तीव्रविवृद्धकोपं॑ लालप्यमानं प्रसमीक्ष्य दीनम् ४.०२९.०५२ चकार तीव्रां मतिमुग्रतेजा॑ हरीश्वरमानववंशनाथः ४.०३०.००१ स कामिनं दीनमदीनसत्त्वः॑ शोकाभिपन्नं समुदीर्णकोपम् ४.०३०.००१ नरेन्द्रसूनुर्नरदेवपुत्रं॑ रामानुजः पूर्वजमित्युवाच ४.०३०.००२ न वानरः स्थास्यति साधुवृत्ते॑ न मंस्यते कार्यफलानुषङ्गान् ४.०३०.००२ न भक्ष्यते वानरराज्यलक्ष्मीं॑ तथा हि नाभिक्रमतेऽस्य बुद्धिः ४.०३०.००३ मतिक्षयाद्ग्राम्यसुखेषु सक्तस्॑ तव प्रसादाप्रतिकारबुद्धिः ४.०३०.००३ हतोऽग्रजं पश्यतु वालिनं स॑ न राज्यमेवं विगुणस्य देयम् ४.०३०.००४ न धारये कोपमुदीर्णवेगं॑ निहन्मि सुग्रीवमसत्यमद्य ४.०३०.००४ हरिप्रवीरैः सह वालिपुत्रो॑ नरेन्द्रपत्न्या विचयं करोतु ४.०३०.००५ तमात्तबाणासनमुत्पतन्तं॑ निवेदितार्थं रणचण्डकोपम् ४.०३०.००५ उवच रामः परवीरहन्ता॑ स्ववेक्षितं सानुनयं च वाक्यम् ४.०३०.००६ न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ४.०३०.००६ पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ४.०३०.००७ नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ४.०३०.००७ तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ४.०३०.००८ सामोपहितया वाचा रूक्षाणि परिवर्जयन् ४.०३०.००८ वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ४.०३०.००९ सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ४.०३०.००९ प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ४.०३०.०१० ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ४.०३०.०१० लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ४.०३०.०११ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ४.०३०.०११ प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ४.०३०.०१२ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ४.०३०.०१२ बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा ४.०३०.०१३ कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ४.०३०.०१३ प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ४.०३०.०१४ सालतालाश्वकर्णांश्च तरसा पातयन् बहून् ४.०३०.०१४ पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः ४.०३०.०१५ शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः ४.०३०.०१५ दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ४.०३०.०१६ तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ४.०३०.०१६ दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे ४.०३०.०१७ रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः ४.०३०.०१७ ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् ४.०३०.०१८ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ४.०३०.०१८ जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ४.०३०.०१९ तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः ४.०३०.०१९ बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ४.०३०.०२० तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः ४.०३०.०२० कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ४.०३०.०२१ ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः ४.०३०.०२१ क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ४.०३०.०२२ तारया सहितः कामी सक्तः कपिवृषो रहः ४.०३०.०२२ न तेषां कपिवीराणां शुश्राव वचनं तदा ४.०३०.०२३ ततः सचिवसंदिष्टा हरयो रोमहर्षणाः ४.०३०.०२३ गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ४.०३०.०२४ नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ४.०३०.०२४ सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ४.०३०.०२५ दशनागबलाः के चित्के चिद्दशगुणोत्तराः ४.०३०.०२५ के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ४.०३०.०२६ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ४.०३०.०२६ अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् ४.०३०.०२७ ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् ४.०३०.०२७ निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ४.०३०.०२८ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ४.०३०.०२८ बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ४.०३०.०२९ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ४.०३०.०२९ बभूव नरशार्दूलसधूम इव पावकः ४.०३०.०३० बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ४.०३०.०३० स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः ४.०३०.०३१ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ४.०३०.०३१ समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् ४.०३०.०३२ सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः ४.०३०.०३२ सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ४.०३०.०३३ एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः ४.०३०.०३३ भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ४.०३०.०३४ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ४.०३०.०३४ पितुः समीपमागम्य सौमित्रिरयमागतः ४.०३०.०३५ ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ४.०३०.०३५ सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ४.०३०.०३६ तेन शब्देन महता प्रत्यबुध्यत वानरः ४.०३०.०३६ मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ४.०३०.०३७ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ४.०३०.०३७ मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ ४.०३०.०३८ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ४.०३०.०३८ वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ४.०३०.०३९ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ४.०३०.०३९ आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ४.०३०.०४० सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ ४.०३०.०४० वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ ४.०३०.०४१ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ४.०३०.०४१ यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः ४.०३०.०४२ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ४.०३०.०४२ व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् ४.०३०.०४३ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः ४.०३०.०४३ राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ४.०३१.००१ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ४.०३१.००१ लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ४.०३१.००२ सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् ४.०३१.००२ मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः ४.०३१.००३ न मे दुर्व्याहृतं किं चिन्नापि मे दुरनुष्ठितम् ४.०३१.००३ लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ४.०३१.००४ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ४.०३१.००४ मम दोषानसंभूताञ्श्रावितो राघवानुजः ४.०३१.००५ अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि ४.०३१.००५ भवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः ४.०३१.००६ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ४.०३१.००६ मित्रं त्वस्थान कुपितं जनयत्येव संभ्रमम् ४.०३१.००७ सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ४.०३१.००७ अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते ४.०३१.००८ अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना ४.०३१.००८ यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ४.०३१.००९ सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुंगवः ४.०३१.००९ उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ४.०३१.०१० सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर ४.०३१.०१० न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ४.०३१.०११ राघवेण तु शूरेण भयमुत्सृज्य दूरतः ४.०३१.०११ त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ४.०३१.०१२ सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः ४.०३१.०१२ भ्रातरं स प्रहितवांल्लक्ष्मणं लक्ष्मिवर्धनम् ४.०३१.०१३ त्वं प्रमत्तो न जानीषे कालं कलविदां वर ४.०३१.०१३ फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ४.०३१.०१४ निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका ४.०३१.०१४ प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ४.०३१.०१५ प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव ४.०३१.०१५ त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ४.०३१.०१६ आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ४.०३१.०१६ वचनं मर्षणीयं ते राघवस्य महात्मनः ४.०३१.०१७ कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ४.०३१.०१७ अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ४.०३१.०१८ नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम् ४.०३१.०१८ अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ४.०३१.०१९ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ४.०३१.०१९ सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ४.०३१.०२० न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् ४.०३१.०२० पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ४.०३१.०२१ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ४.०३१.०२१ राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ४.०३१.०२२ न रामरामानुजशासनं त्वया॑ कपीन्द्रयुक्तं मनसाप्यपोहितुम् ४.०३१.०२२ मनो हि ते ज्ञास्यति मानुषं बलं॑ सराघवस्यास्य सुरेन्द्रवर्चसः ४.०३२.००१ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ४.०३२.००१ प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् ४.०३२.००२ द्वारस्था हरयस्तत्र महाकाया महाबलाः ४.०३२.००२ बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ४.०३२.००३ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ४.०३२.००३ बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ४.०३२.००४ स तं रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् ४.०३२.००४ रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ४.०३२.००५ हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ४.०३२.००५ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ४.०३२.००६ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः ४.०३२.००६ दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः ४.०३२.००७ चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् ४.०३२.००७ मैरेयाणां मधूनां च संमोदितमहापथाम् ४.०३२.००८ विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः ४.०३२.००८ ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ४.०३२.००९ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च ४.०३२.००९ गवयस्य गवाक्षस्य गजस्य शरभस्य च ४.०३२.०१० विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः ४.०३२.०१० वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ४.०३२.०११ कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा ४.०३२.०११ दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ४.०३२.०१२ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ४.०३२.०१२ ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ४.०३२.०१३ पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ४.०३२.०१३ प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ४.०३२.०१४ पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् ४.०३२.०१४ वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ४.०३२.०१५ शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः ४.०३२.०१५ सर्वकामफलैर्वृक्षैः पुष्टितैरुपशोभितम् ४.०३२.०१६ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः ४.०३२.०१६ दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ४.०३२.०१७ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ४.०३२.०१७ दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ४.०३२.०१८ सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ४.०३२.०१८ अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ४.०३२.०१९ स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः ४.०३२.०१९ प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत् ४.०३२.०२० हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः ४.०३२.०२० महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ४.०३२.०२१ प्रविशन्नेव सततं शुश्राव मधुरस्वरम् ४.०३२.०२१ तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् ४.०३२.०२२ बह्वीश्च विविधाकारा रूपयौवनगर्विताः ४.०३२.०२२ स्त्रियः सुग्रीवभवने ददर्श स महाबलः ४.०३२.०२३ दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः ४.०३२.०२३ वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ४.०३२.०२४ नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान् ४.०३२.०२४ सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ४.०३२.०२५ ततः सुग्रीवमासीनं काञ्चने परमासने ४.०३२.०२५ महार्हास्तरणोपेते ददर्शादित्यसंनिभम् ४.०३२.०२६ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् ४.०३२.०२६ दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ४.०३२.०२६ दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ४.०३२.०२७ रुमां तु वीरः परिरभ्य गाढं॑ वरासनस्थो वरहेमवर्णः ४.०३२.०२७ ददर्श सौमित्रिमदीनसत्त्वं॑ विशालनेत्रः सुविशालनेत्रम् ४.०३३.००१ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ४.०३३.००१ सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ४.०३३.००२ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ४.०३३.००२ भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ४.०३३.००३ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ४.०३३.००३ महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ४.०३३.००४ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ४.०३३.००४ सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव ४.०३३.००५ संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः ४.०३३.००५ बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ४.०३३.००६ रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ४.०३३.००६ अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ४.०३३.००७ सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ४.०३३.००७ कृतज्ञः सत्यवादी च राजा लोके महीयते ४.०३३.००८ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ४.०३३.००८ मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः ४.०३३.००९ शतमश्वानृते हन्ति सहस्रं तु गवानृते ४.०३३.००९ आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ४.०३३.०१० पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ४.०३३.०१० कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ४.०३३.०११ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ४.०३३.०११ दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम ४.०३३.०१२ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ४.०३३.०१२ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ४.०३३.०१३ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ४.०३३.०१३ पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ४.०३३.०१४ ननु नाम कृतार्थेन त्वया रामस्य वानर ४.०३३.०१४ सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ४.०३३.०१५ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ४.०३३.०१५ न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ४.०३३.०१६ महाभागेन रामेण पापः करुणवेदिना ४.०३३.०१६ हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ४.०३३.०१७ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ४.०३३.०१७ सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ४.०३३.०१८ न च संकुचितः पन्था येन वाली हतो गतः ४.०३३.०१८ समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ४.०३३.०१९ न नूनमिक्ष्वाकुवरस्य कार्मुकाच्॑ च्युताञ्शरान् पश्यसि वज्रसंनिभान् ४.०३३.०१९ ततः सुखं नाम निषेवसे सुखी॑ न रामकार्यं मनसाप्यवेक्षसे ४.०३४.००१ तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ४.०३४.००१ अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ४.०३४.००२ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ४.०३४.००२ हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ४.०३४.००३ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ४.०३४.००३ नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ४.०३४.००४ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ४.०३४.००४ रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ४.०३४.००५ रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ४.०३४.००५ प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ४.०३४.००६ सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् ४.०३४.००६ प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ४.०३४.००७ घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ४.०३४.००७ अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ४.०३४.००८ स हि प्राप्तं न जानीते कालं कालविदां वरः ४.०३४.००८ विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ४.०३४.००९ देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ४.०३४.००९ अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ४.०३४.०१० न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ४.०३४.०१० निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ४.०३४.०११ सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ४.०३४.०११ अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ४.०३४.०१२ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ४.०३४.०१२ महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ४.०३४.०१३ रुमां मां कपिराज्यं च धनधान्यवसूनि च ४.०३४.०१३ रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ४.०३४.०१४ समानेष्व्यति सुग्रीवः सीतया सह राघवम् ४.०३४.०१४ शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे ४.०३४.०१५ शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ४.०३४.०१५ अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ४.०३४.०१६ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ४.०३४.०१६ न शक्यो रावणो हन्तुं येन सा मैथिली हृता ४.०३४.०१७ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ४.०३४.०१७ रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ४.०३४.०१८ एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ४.०३४.०१८ आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् ४.०३४.०१९ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः ४.०३४.०१९ आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ४.०३४.०२० तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् ४.०३४.०२० राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ४.०३४.०२१ कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा ४.०३४.०२१ अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः ४.०३४.०२२ ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ४.०३४.०२२ अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ४.०३४.०२२ कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ४.०३४.०२३ तव हि मुखमिदं निरीक्ष्य कोपात्॑ क्षतजनिभे नयने निरीक्षमाणाः ४.०३४.०२३ हरिवरवनिता न यान्ति शान्तिं॑ प्रथमभयस्य हि शङ्किताः स्म सर्वाः ४.०३५.००१ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ४.०३५.००१ मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ४.०३५.००२ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ४.०३५.००२ लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ४.०३५.००३ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ४.०३५.००३ चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ४.०३५.००४ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ४.०३५.००४ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ४.०३५.००५ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ४.०३५.००५ रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ४.०३५.००६ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ४.०३५.००६ तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम ४.०३५.००७ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ४.०३५.००७ सहायमात्रेण मया राघवः स्वेन तेजसा ४.०३५.००८ सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः ४.०३५.००८ शैलश्च वसुधा चैव बाणेनैकेन दारिताः ४.०३५.००९ धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण ४.०३५.००९ सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै ४.०३५.०१० अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ ४.०३५.०१० गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ४.०३५.०११ यदि किं चिदतिक्रान्तं विश्वासात्प्रणयेन वा ४.०३५.०११ प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ४.०३५.०१२ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ४.०३५.०१२ अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह ४.०३५.०१३ सर्वथा हि मम भ्राता सनाथो वानरेश्वर ४.०३५.०१३ त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ४.०३५.०१४ यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम् ४.०३५.०१४ अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ४.०३५.०१५ सहायेन च सुग्रीव त्वया रामः प्रतापवान् ४.०३५.०१५ वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ४.०३५.०१६ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ४.०३५.०१६ उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ४.०३५.०१७ दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ४.०३५.०१७ वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ४.०३५.०१८ सदृशश्चासि रामस्य विक्रमेण बलेन च ४.०३५.०१८ सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ४.०३५.०१९ किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह ४.०३५.०१९ सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ४.०३५.०२० यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ४.०३५.०२० मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ४.०३६.००१ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ४.०३६.००१ हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् ४.०३६.००२ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ४.०३६.००२ मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ४.०३६.००३ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः ४.०३६.००३ पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ४.०३६.००४ आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे ४.०३६.००४ पद्मतालवनं भीमं संश्रिता हरिपुंगवाः ४.०३६.००५ अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः ४.०३६.००५ अञ्जने परते चैव ये वसन्ति प्लवंगमाः ४.०३६.००६ मनःशिला गुहावासा वानराः कनकप्रभाः ४.०३६.००६ मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ४.०३६.००७ तरुणादित्यवर्णाश्च पर्वते ये महारुणे ४.०३६.००७ पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः ४.०३६.००८ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ४.०३६.००८ तापसानां च रम्येषु वनान्तेषु समन्ततः ४.०३६.००९ तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ४.०३६.००९ सामदानादिभिः कल्पैराशु प्रेषय वानरान् ४.०३६.०१० प्रेषिताः प्रथमं ये च मया दूता महाजवाः ४.०३६.०१० त्वरणार्थं तु भूयस्त्वं हरीन् संप्रेषयापरान् ४.०३६.०११ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ४.०३६.०११ इहानयस्व तान् सर्वाञ्शीघ्रं तु मम शासनात् ४.०३६.०१२ अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ४.०३६.०१२ हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ४.०३६.०१३ शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ४.०३६.०१३ प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ४.०३६.०१४ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् ४.०३६.०१४ घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ४.०३६.०१५ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ४.०३६.०१५ आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ४.०३६.०१६ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ४.०३६.०१६ दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ४.०३६.०१७ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ४.०३६.०१७ प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ४.०३६.०१८ ते समुद्रेषु गिरिषु वनेषु च सरित्सु च ४.०३६.०१८ वानरा वानरान् सर्वान् रामहेतोरचोदयन् ४.०३६.०१९ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ४.०३६.०१९ सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ४.०३६.०२० ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ४.०३६.०२० तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ४.०३६.०२१ अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः ४.०३६.०२१ तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः ४.०३६.०२२ कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् ४.०३६.०२२ ततः कोटिसहस्राणि वानराणामुपागमन् ४.०३६.०२३ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ४.०३६.०२३ तेषां कोटिसहस्राणां सहस्रं समवर्तत ४.०३६.०२४ अङ्गारक समानानां भीमानां भीमकर्मणाम् ४.०३६.०२४ विन्ध्याद्वानरकोटीनां सहस्राण्यपतन् द्रुतम् ४.०३६.०२५ क्षीरोदवेलानिलयास्तमालवनवासिनः ४.०३६.०२५ नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ४.०३६.०२६ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः ४.०३६.०२६ आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ४.०३६.०२७ ये तु त्वरयितुं याता वानराः सर्ववानरान् ४.०३६.०२७ ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ४.०३६.०२८ तस्मिन् गिरिवरे रम्ये यज्ञो महेश्वरः पुरा ४.०३६.०२८ सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ४.०३६.०२९ अन्नविष्यन्दजातानि मूलानि च फलानि च ४.०३६.०२९ अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ४.०३६.०३० तदन्न संभवं दिव्यं फलं मूलं मनोहरम् ४.०३६.०३० यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ४.०३६.०३१ तानि मूलानि दिव्यानि फलानि च फलाशनाः ४.०३६.०३१ औषधानि च दिव्यानि जगृहुर्हरियूथपाः ४.०३६.०३२ तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ४.०३६.०३२ आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ४.०३६.०३३ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ४.०३६.०३३ संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ४.०३६.०३४ ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः ४.०३६.०३४ किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ४.०३६.०३५ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ४.०३६.०३५ तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ४.०३६.०३६ सर्वे परिगताः शैलाः समुद्राश्च वनानि च ४.०३६.०३६ पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ४.०३६.०३७ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ४.०३६.०३७ प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ४.०३७.००१ प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् ४.०३७.००१ वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ४.०३७.००२ विसर्जयित्वा स हरीञ्शूरांस्तान् कृतकर्मणः ४.०३७.००२ मेने कृतार्थमात्मानं राघवं च महाबलम् ४.०३७.००३ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ४.०३७.००३ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ४.०३७.००३ किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ४.०३७.००४ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ४.०३७.००४ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ४.०३७.००५ एवं भवतु गच्छामः स्थेयं त्वच्छासने मया ४.०३७.००५ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् ४.०३७.००६ विसर्जयामास तदा तारामन्याश्च योषितः ४.०३७.००६ एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् ४.०३७.००७ तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ४.०३७.००७ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ४.०३७.००८ तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः ४.०३७.००८ उपस्थापयत क्षिप्रं शिबिकां मम वानराः ४.०३७.००९ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ४.०३७.००९ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ४.०३७.०१० तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ४.०३७.०१० लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ४.०३७.०११ इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ४.०३७.०११ बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ४.०३७.०१२ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ४.०३७.०१२ शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः ४.०३७.०१३ शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ४.०३७.०१३ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ४.०३७.०१४ स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः ४.०३७.०१४ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ४.०३७.०१५ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ४.०३७.०१५ अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ४.०३७.०१६ आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ४.०३७.०१६ कृताञ्जलौ स्थिते तस्मिन् वानराश्चभवंस्तथा ४.०३७.०१७ तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ४.०३७.०१७ वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ४.०३७.०१८ पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ४.०३७.०१८ प्रेंणा च बहुमानाच्च राघवः परिषस्वजे ४.०३७.०१९ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ४.०३७.०१९ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ४.०३७.०२० धर्ममर्थं च कामं च काले यस्तु निषेवते ४.०३७.०२० विभज्य सततं वीर स राजा हरिसत्तम ४.०३७.०२१ हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ४.०३७.०२१ स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ४.०३७.०२२ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ४.०३७.०२२ त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ४.०३७.०२३ उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ४.०३७.०२३ संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ४.०३७.०२४ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ४.०३७.०२५ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ४.०३७.०२५ त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ४.०३७.०२६ तव देवप्रसदाच्च भ्रातुश्च जयतां वर ४.०३७.०२६ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ४.०३७.०२७ एते वानरमुख्याश्च शतशः शत्रुसूदन ४.०३७.०२७ प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ४.०३७.०२८ ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ४.०३७.०२८ कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः ४.०३७.०२९ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ४.०३७.०२९ स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ४.०३७.०३० शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाः ४.०३७.०३० अयुतैश्चावृता वीरा शङ्कुभिश्च परंतप ४.०३७.०३१ अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ४.०३७.०३१ समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ४.०३७.०३२ आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ४.०३७.०३२ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः ४.०३७.०३३ ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ४.०३७.०३३ निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ४.०३७.०३४ ततस्तमुद्योगमवेक्ष्य बुद्धिमान्॑ हरिप्रवीरस्य निदेशवर्तिनः ४.०३७.०३४ बभूव हर्षाद्वसुधाधिपात्मजः॑ प्रबुद्धनीलोत्पलतुल्यदर्शनः ४.०३८.००१ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ४.०३८.००१ बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ४.०३८.००२ यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि ४.०३८.००२ आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ४.०३८.००३ चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ४.०३८.००३ त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप ४.०३८.००४ एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ४.०३८.००४ जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ४.०३८.००५ त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् ४.०३८.००५ त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ४.०३८.००६ जहारात्मविनाशाय वैदेहीं राक्षसाधमः ४.०३८.००६ वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ४.०३८.००७ नचिरात्तं हनिष्यामि रावणं निशितैः शरैः ४.०३८.००७ पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा ४.०३८.००८ एतस्मिन्नन्तरे चैव रजः समभिवर्तत ४.०३८.००८ उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ४.०३८.००९ दिशः पर्याकुलाश्चासन् रजसा तेन मूर्छिताः ४.०३८.००९ चचाल च मही सर्वा सशैलवनकानना ४.०३८.०१० ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः ४.०३८.०१० कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ४.०३८.०११ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ४.०३८.०११ कोटीशतपरीवारैः कामरूपिभिरावृता ४.०३८.०१२ नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ४.०३८.०१२ हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ४.०३८.०१३ तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ४.०३८.०१३ पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ४.०३८.०१४ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा ४.०३८.०१४ वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ४.०३८.०१५ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता ४.०३८.०१५ अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ४.०३८.०१६ पद्मकेसरसंकाशस्तरुणार्कनिभाननः ४.०३८.०१६ बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ४.०३८.०१७ अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ४.०३८.०१७ पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ४.०३८.०१८ गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ४.०३८.०१८ वृतः कोटिसहस्रेण वानराणामदृश्यत ४.०३८.०१९ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ४.०३८.०१९ वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ४.०३८.०२० महाचलनिभैर्घोरैः पनसो नाम यूथपः ४.०३८.०२० आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ४.०३८.०२१ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ४.०३८.०२१ अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ४.०३८.०२२ दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा ४.०३८.०२२ वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ४.०३८.०२३ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ ४.०३८.०२३ कोटिकोटिसहस्रेण वानराणामदृश्यताम् ४.०३८.०२४ ततः कोटिसहस्राणां सहस्रेण शतेन च ४.०३८.०२४ पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ४.०३८.०२५ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ४.०३८.०२५ युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ४.०३८.०२६ ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ४.०३८.०२६ पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ४.०३८.०२७ इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ४.०३८.०२७ एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ४.०३८.०२८ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः ४.०३८.०२८ अयुतेन वृतश्चैव सहस्रेण शतेन च ४.०३८.०२९ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ४.०३८.०२९ प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ४.०३८.०३० कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ४.०३८.०३० वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत ४.०३८.०३१ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ४.०३८.०३१ कोटीशतेन संप्राप्तः सहस्रेण शतेन च ४.०३८.०३२ शरभः कुमुदो वह्निर्वानरो रम्भ एव च ४.०३८.०३२ एते चान्ये च बहवो वानराः कामरूपिणः ४.०३८.०३३ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ४.०३८.०३३ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ४.०३८.०३३ अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ४.०३८.०३४ कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः ४.०३८.०३४ शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ४.०३८.०३५ अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् ४.०३८.०३५ सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ४.०३८.०३६ सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् ४.०३८.०३६ निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ४.०३८.०३७ यथा सुखं पर्वतनिर्झरेषु॑ वनेषु सर्वेषु च वानरेन्द्राः ४.०३८.०३७ निवेशयित्वा विधिवद्बलानि॑ बलं बलज्ञः प्रतिपत्तुमीष्टे ४.०३९.००१ अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ४.०३९.००१ उवाच नरशार्दूलं रामं परबलार्दनम् ४.०३९.००२ आगता विनिविष्टाश्च बलिनः कामरूपिणः ४.०३९.००२ वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ४.०३९.००३ त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः ४.०३९.००३ आगता वानरा घोरा दैत्यदानवसंनिभाः ४.०३९.००४ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ४.०३९.००४ पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ४.०३९.००५ पृथिव्यम्बुचरा राम नानानगनिवासिनः ४.०३९.००५ कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः ४.०३९.००६ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ४.०३९.००६ अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ४.०३९.००७ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ४.०३९.००७ तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ४.०३९.००८ काममेषामिदं कार्यं विदितं मम तत्त्वतः ४.०३९.००८ तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि ४.०३९.००९ तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ४.०३९.००९ बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ४.०३९.०१० ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा ४.०३९.०१० स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ४.०३९.०११ अधिगम्य च वैदेहीं निलयं रावणस्य च ४.०३९.०११ प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ४.०३९.०१२ नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः ४.०३९.०१२ त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ४.०३९.०१३ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ४.०३९.०१३ त्वं हि जानासि यत्कार्यं मम वीर न संशयः ४.०३९.०१४ सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ४.०३९.०१४ भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ४.०३९.०१५ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ४.०३९.०१५ अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः ४.०३९.०१५ शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् ४.०३९.०१६ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ४.०३९.०१६ देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ४.०३९.०१७ वृतः शतसहस्रेण वानराणां तरस्विनाम् ४.०३९.०१७ अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ४.०३९.०१८ तत्र सीतां च वैदेहीं निलयं रावणस्य च ४.०३९.०१८ मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ४.०३९.०१९ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ४.०३९.०१९ कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ४.०३९.०२० सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ४.०३९.०२० महीं कालमहीं चैव शैलकाननशोभिताम् ४.०३९.०२१ ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् ४.०३९.०२१ मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गांस्तथैव च ४.०३९.०२२ पत्तनं कोशकाराणां भूमिं च रजताकराम् ४.०३९.०२२ सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः ४.०३९.०२३ रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् ४.०३९.०२३ समुद्रमवगाढांश्च पर्वतान् पत्तनानि च ४.०३९.०२४ मन्दरस्य च ये कोटिं संश्रिताः के चिदायताम् ४.०३९.०२४ कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ४.०३९.०२५ घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः ४.०३९.०२५ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ४.०३९.०२६ किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ४.०३९.०२६ आममीनाशनास्तत्र किराता द्वीपवासिनः ४.०३९.०२७ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ४.०३९.०२७ एतेषामालयाः सर्वे विचेयाः काननौकसः ४.०३९.०२८ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ४.०३९.०२८ रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ४.०३९.०२९ सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ४.०३९.०२९ यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ४.०३९.०३० दिवं स्पृशति शृङ्गेण देवदानवसेवितः ४.०३९.०३० एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च ४.०३९.०३१ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०३९.०३१ ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ४.०३९.०३२ तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ४.०३९.०३२ ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ४.०३९.०३३ तं कालमेघप्रतिमं महोरगनिषेवितम् ४.०३९.०३३ अभिगम्य महानादं तीर्थेनैव महोदधिम् ४.०३९.०३४ ततो रक्तजलं भीमं लोहितं नाम सागरम् ४.०३९.०३४ गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ४.०३९.०३५ गृहं च वैनतेयस्य नानारत्नविभूषितम् ४.०३९.०३५ तत्र कैलाससंकाशं विहितं विश्वकर्मणा ४.०३९.०३६ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ४.०३९.०३६ शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ४.०३९.०३७ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ४.०३९.०३७ अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ४.०३९.०३८ ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् ४.०३९.०३८ गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः ४.०३९.०३९ तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः ४.०३९.०३९ दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः ४.०३९.०४० सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ४.०३९.०४० नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ४.०३९.०४१ विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः ४.०३९.०४१ हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ४.०३९.०४२ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ४.०३९.०४२ जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ४.०३९.०४३ तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ४.०३९.०४३ अस्याहुस्तन्महावेगमोदनं सचराचरम् ४.०३९.०४४ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ४.०३९.०४४ श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् ४.०३९.०४५ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ४.०३९.०४५ जातरूपशिलो नाम महान् कनकपर्वतः ४.०३९.०४६ आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ४.०३९.०४६ सहस्रशिरसं देवमनन्तं नीलवाससं ४.०३९.०४७ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ४.०३९.०४७ स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ४.०३९.०४८ पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः ४.०३९.०४८ ततः परं हेममयः श्रीमानुदयपर्वतः ४.०३९.०४९ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ४.०३९.०४९ जातरूपमयी दिव्या विराजति सवेदिका ४.०३९.०५० सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ४.०३९.०५० जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ४.०३९.०५१ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ४.०३९.०५१ शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ४.०३९.०५२ तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ४.०३९.०५२ द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः ४.०३९.०५३ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ४.०३९.०५३ दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ४.०३९.०५४ तत्र वैखानसा नाम वालखिल्या महर्षयः ४.०३९.०५४ प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ४.०३९.०५५ अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ४.०३९.०५५ यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि ४.०३९.०५६ शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च ४.०३९.०५६ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०३९.०५७ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ४.०३९.०५७ आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ४.०३९.०५८ ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता ४.०३९.०५८ रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ४.०३९.०५९ शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ४.०३९.०५९ य च नोक्ता मया देशा विचेया तेषु जानकी ४.०३९.०६० एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ४.०३९.०६० अभास्करममर्यादं न जानीमस्ततः परम् ४.०३९.०६१ अधिगम्य तु वैदेहीं निलयं रावणस्य च ४.०३९.०६१ मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ४.०३९.०६२ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ४.०३९.०६२ सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ४.०३९.०६३ महेन्द्रकान्तां वनषण्ड मण्डितां॑ दिशं चरित्वा निपुणेन वानराः ४.०३९.०६३ अवाप्य सीतां रघुवंशजप्रियां॑ ततो निवृत्ताः सुखितो भविष्यथ ४.०४०.००१ ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ४.०४०.००१ दक्षिणां प्रेषयामास वानरानभिलक्षितान् ४.०४०.००२ नीलमग्निसुतं चैव हनुमन्तं च वानरम् ४.०४०.००२ पितामहसुतं चैव जाम्बवन्तं महाकपिम् ४.०४०.००३ सुहोत्रं च शरीरं च शरगुल्मं तथैव च ४.०४०.००३ गजं गवाक्षं गवयं सुषेणमृषभं तथा ४.०४०.००४ मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ४.०४०.००४ उल्कामुखमसङ्गं च हुताशन सुतावुभौ ४.०४०.००५ अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ४.०४०.००५ वेगविक्रमसंपन्नान् संदिदेश विशेषवित् ४.०४०.००६ तेषामग्रेषरं चैव महद्बलमसंगगम् ४.०४०.००६ विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ४.०४०.००७ ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः ४.०४०.००७ कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ४.०४०.००८ सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ४.०४०.००८ नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ४.०४०.००९ ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् ४.०४०.००९ वरदां च महाभागां महोरगनिषेविताम् ४.०४०.०१० मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ४.०४०.०१० अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ४.०४०.०११ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ४.०४०.०११ तथा बङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ४.०४०.०१२ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ४.०४०.०१२ नदीं गोदावरीं चैव सर्वमेवानुपश्यत ४.०४०.०१३ तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ४.०४०.०१३ अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ४.०४०.०१४ विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ४.०४०.०१४ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ४.०४०.०१५ ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ४.०४०.०१५ तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ४.०४०.०१६ तस्यासीनं नगस्याग्रे मलयस्य महौजसं ४.०४०.०१६ द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ४.०४०.०१७ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ४.०४०.०१७ ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ४.०४०.०१८ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ४.०४०.०१८ कान्तेव युवतिः कान्तं समुद्रमवगाहते ४.०४०.०१९ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ४.०४०.०१९ युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ४.०४०.०२० ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ४.०४०.०२० अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ४.०४०.०२१ चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ४.०४०.०२१ जातरूपमयः श्रीमानवगाढो महार्णवम् ४.०४०.०२२ नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ४.०४०.०२२ देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ४.०४०.०२३ सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ४.०४०.०२३ तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ४.०४०.०२४ द्वीपस्तस्यापरे पारे शतयोजनमायतः ४.०४०.०२४ अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ४.०४०.०२४ तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ४.०४०.०२५ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ४.०४०.०२५ राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ४.०४०.०२६ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ४.०४०.०२६ अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ४.०४०.०२७ तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ४.०४०.०२७ गिरिः पुष्पितको नाम सिद्धचारणसेवितः ४.०४०.०२८ चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ४.०४०.०२८ भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ४.०४०.०२९ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ४.०४०.०२९ श्वेतं राजतमेकं च सेवते यं निशाकरः ४.०४०.०३० न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ४.०४०.०३० प्रणम्य शिरसा शैलं तं विमार्गत वानराः ४.०४०.०३१ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ४.०४०.०३१ अध्वना दुर्विगाहेन योजनानि चतुर्दश ४.०४०.०३२ ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ४.०४०.०३२ सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ४.०४०.०३३ तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ४.०४०.०३३ मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ४.०४०.०३४ तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ४.०४०.०३४ अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ४.०४०.०३५ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ४.०४०.०३५ शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ४.०४०.०३६ तत्र भोगवती नाम सर्पाणामालयः पुरी ४.०४०.०३६ विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ४.०४०.०३६ रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ४.०४०.०३७ सर्पराजो महाघोरो यस्यां वसति वासुकिः ४.०४०.०३७ निर्याय मार्गितव्या च सा च भोगवती पुरी ४.०४०.०३८ तं च देशमतिक्रम्य महानृषभसंस्थितः ४.०४०.०३८ सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ४.०४०.०३९ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ४.०४०.०३९ दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ४.०४०.०४० न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन ४.०४०.०४० रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ४.०४०.०४१ तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ४.०४०.०४१ शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ४.०४०.०४२ अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ४.०४०.०४२ ततः परं न वः सेव्यः पितृलोकः सुदारुणः ४.०४०.०४२ राजधानी यमस्यैषा कष्टेन तमसावृता ४.०४०.०४३ एतावदेव युष्माभिर्वीरा वानरपुंगवाः ४.०४०.०४३ शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ४.०४०.०४४ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ४.०४०.०४४ गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ ४.०४०.०४५ यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ४.०४०.०४५ मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ४.०४०.०४६ ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ४.०४०.०४६ कृतापराधो बहुशो मम बन्धुर्भविष्यति ४.०४०.०४७ अमितबलपराक्रमा भवन्तो॑ विपुलगुणेषु कुलेषु च प्रसूताः ४.०४०.०४७ मनुजपतिसुतां यथा लभध्वं॑ तदधिगुणं पुरुषार्थम् आरभध्वम् ४.०४१.००१ ततः प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम् ४.०४१.००१ बुद्धिविक्रमसंपन्नान् वायुवेगसमाञ्जवे ४.०४१.००२ अथाहूय महातेजाः सुषेणं नाम यूथपम् ४.०४१.००२ तारायाः पितरं राजा श्वशुरभीमविक्रमम् ४.०४१.००३ अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ४.०४१.००३ साहाय्यं कुरु रामस्य कृत्येऽस्मिन् समुपस्थिते ४.०४१.००४ वृतः शतसहस्रेण वानराणां तरस्विनाम् ४.०४१.००४ अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो ४.०४१.००५ सुराष्ट्रान् सह बाह्लीकाञ्शूराभीरांस्तथैव च ४.०४१.००५ स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च ४.०४१.००६ पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् ४.०४१.००६ तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ४.०४१.००७ प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ४.०४१.००७ तापसानामरण्यानि कान्तारा गिरयश्च ये ४.०४१.००८ गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ४.०४१.००८ ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ४.०४१.००८ तिमि नक्रायुत जलमक्षोभ्यमथ वानरः ४.०४१.००९ ततः केतकषण्डेषु तमालगहनेषु च ४.०४१.००९ कपयो विहरिष्यन्ति नारिकेलवनेषु च ४.०४१.०१० तत्र सीतां च मार्गध्वं निलयं रावणस्य च ४.०४१.०१० मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् ४.०४१.०११ अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ४.०४१.०११ राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ४.०४१.०१२ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ४.०४१.०१२ महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ४.०४१.०१३ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ४.०४१.०१३ तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ४.०४१.०१४ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ४.०४१.०१४ दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ४.०४१.०१४ विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ४.०४१.०१५ तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ४.०४१.०१५ सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ४.०४१.०१६ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् ४.०४१.०१६ दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः ४.०४१.०१७ कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ४.०४१.०१७ वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ४.०४१.०१८ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ४.०४१.०१८ नादेयं च फलं तस्माद्देशात्किं चित्प्लवंगमैः ४.०४१.०१९ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ४.०४१.०१९ फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ४.०४१.०२० तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ४.०४१.०२० न हि तेभ्यो भयं किं चित्कपित्वमनुवर्तताम् ४.०४१.०२१ चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ४.०४१.०२१ तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ४.०४१.०२२ तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ४.०४१.०२२ आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ४.०४१.०२३ तस्य सानुषु चित्रेषु विशालासु गुहासु च ४.०४१.०२३ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०४१.०२४ योजनानि चतुःषष्टिर्वराहो नाम पर्वतः ४.०४१.०२४ सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ४.०४१.०२५ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ४.०४१.०२५ यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च ४.०४१.०२६ तस्य सानुषु चित्रेषु विशालासु गुहासु च ४.०४१.०२६ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०४१.०२७ तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ४.०४१.०२७ पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः ४.०४१.०२८ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ४.०४१.०२८ अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ४.०४१.०२९ तस्मिन् हरिहयः श्रीमान्महेन्द्रः पाकशासनः ४.०४१.०२९ अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ४.०४१.०३० तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ४.०४१.०३० षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ४.०४१.०३१ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ४.०४१.०३१ जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ४.०४१.०३२ तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः ४.०४१.०३२ आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ४.०४१.०३३ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ४.०४१.०३३ मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः ४.०४१.०३४ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ४.०४१.०३४ ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ४.०४१.०३५ आदित्या वसवो रुद्रा मरुतश्च दिवौकसः ४.०४१.०३५ आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ४.०४१.०३६ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ४.०४१.०३६ अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ४.०४१.०३७ योजनानां सहस्राणि दशतानि दिवाकरः ४.०४१.०३७ मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ४.०४१.०३८ शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् ४.०४१.०३८ प्रासादगुणसंबाधं विहितं विश्वकर्मणा ४.०४१.०३९ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ४.०४१.०३९ निकेतं पाशहस्तस्य वरुणस्य महात्मनः ४.०४१.०४० अन्तरा मेरुमस्तं च तालो दशशिरा महान् ४.०४१.०४० जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ४.०४१.०४१ तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च ४.०४१.०४१ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०४१.०४२ यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः ४.०४१.०४२ मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ४.०४१.०४३ प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः ४.०४१.०४३ प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ४.०४१.०४४ एतावज्जीवलोकस्य भास्करो रजनीक्षये ४.०४१.०४४ कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ४.०४१.०४५ एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ४.०४१.०४५ अभास्करममर्यादं न जानीमस्ततः परम् ४.०४१.०४६ अधिगम्य तु वैदेहीं निलयं रावणस्य च ४.०४१.०४६ अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ४.०४१.०४७ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ४.०४१.०४७ सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ४.०४१.०४८ श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः ४.०४१.०४८ गुरुरेष महाबाहुः श्वशुरो मे महाबलः ४.०४१.०४९ भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ४.०४१.०४९ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ४.०४१.०५० दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः ४.०४१.०५० कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ४.०४१.०५१ अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत् ४.०४१.०५१ संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ४.०४१.०५२ ततः सुषेण प्रमुखाः प्लवंगमाः॑ सुग्रीववाक्यं निपुणं निशम्य ४.०४१.०५२ आमन्त्र्य सर्वे प्लवगाधिपं ते॑ जग्मुर्दिशं तां वरुणाभिगुप्ताम् ४.०४२.००१ ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ४.०४२.००१ वीरं शतबलिं नाम वानरं वानरर्षभः ४.०४२.००२ उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् ४.०४२.००२ वाक्यमात्महितं चैव रामस्य च हितं तथा ४.०४२.००३ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ४.०४२.००३ वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ४.०४२.००४ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ४.०४२.००४ सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ४.०४२.००५ अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ४.०४२.००५ ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ४.०४२.००६ कृतं हि प्रियमस्माकं राघवेण महात्मना ४.०४२.००६ तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ४.०४२.००७ एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ४.०४२.००७ तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ४.०४२.००८ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ४.०४२.००८ अस्मासु चागतप्रीती रामः परपुरंजयः ४.०४२.००९ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ४.०४२.००९ भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा ४.०४२.०१० तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथाइव च ४.०४२.०१० प्रस्थालान् भरतांश्चैव कुरूंश्च सह मद्रकैः ४.०४२.०११ काम्बोजान् यवनांश्चैव शकानारट्टकानपि ४.०४२.०११ बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ४.०४२.०१२ चीनान् परमचीनांश्च नीहारांश्च पुनः पुनः ४.०४२.०१२ अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ४.०४२.०१३ लोध्रपद्मकषण्डेषु देवदारुवनेषु च ४.०४२.०१३ रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः ४.०४२.०१४ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ४.०४२.०१४ कालं नाम महासानुं पर्वतं तं गमिष्यथ ४.०४२.०१५ महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च ४.०४२.०१५ विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् ४.०४२.०१६ तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् ४.०४२.०१६ ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ४.०४२.०१७ तस्य काननषण्डेषु निर्दरेषु गुहासु च ४.०४२.०१७ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०४२.०१८ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ४.०४२.०१८ अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् ४.०४२.०१९ तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ४.०४२.०१९ कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ४.०४२.०२० तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ४.०४२.०२० कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ४.०४२.०२१ विशाला नलिनी यत्र प्रभूतकमलोत्पला ४.०४२.०२१ हंसकारण्डवाकीर्णा अप्सरोगणसेविता ४.०४२.०२२ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ४.०४२.०२२ धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ४.०४२.०२३ तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च ४.०४२.०२३ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ४.०४२.०२४ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ४.०४२.०२४ अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ४.०४२.०२५ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ४.०४२.०२५ देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ४.०४२.०२६ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ४.०४२.०२६ निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ४.०४२.०२७ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ४.०४२.०२७ अवृक्षं कामशैलं च मानसं विहगालयम् ४.०४२.०२८ न गतिस्तत्र भूतानां देवदानवरक्षसाम् ४.०४२.०२८ स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ४.०४२.०२९ क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ४.०४२.०२९ मयस्य भवनं तत्र दानवस्य स्वयं कृतम् ४.०४२.०३० मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ४.०४२.०३० स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ४.०४२.०३१ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ४.०४२.०३१ सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ४.०४२.०३२ वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः ४.०४२.०३२ प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः ४.०४२.०३३ हेमपुष्करसंछन्नं तत्र वैखानसं सरः ४.०४२.०३३ तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ४.०४२.०३४ औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ४.०४२.०३४ गजः पर्येति तं देशं सदा सह करेणुभिः ४.०४२.०३५ तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् ४.०४२.०३५ अनक्षत्रगणं व्योम निष्पयोदमनाअदिमत् ४.०४२.०३६ गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ४.०४२.०३६ विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः ४.०४२.०३७ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ४.०४२.०३७ उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः ४.०४२.०३८ ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ४.०४२.०३८ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः ४.०४२.०३९ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ४.०४२.०३९ नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ४.०४२.०४० रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ४.०४२.०४० तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ४.०४२.०४१ महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः ४.०४२.०४१ नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः ४.०४२.०४२ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ४.०४२.०४२ उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ४.०४२.०४३ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ४.०४२.०४३ जातरूपमयैश्चापि हुताशनसमप्रभैः ४.०४२.०४४ नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः ४.०४२.०४४ दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ४.०४२.०४५ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ४.०४२.०४५ मुक्तावैदूर्यचित्राणि भूषणानि तथैव च ४.०४२.०४६ स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ४.०४२.०४६ सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ४.०४२.०४७ महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ४.०४२.०४७ शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च ४.०४२.०४८ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ४.०४२.०४८ पानानि च महार्हाणि भक्ष्याणि विविधानि च ४.०४२.०४९ स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ४.०४२.०४९ गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा ४.०४२.०४९ रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ४.०४२.०५० सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ४.०४२.०५० सर्वे कामार्थसहिता वसन्ति सह योषितः ४.०४२.०५१ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ४.०४२.०५१ श्रूयते सततं तत्र सर्वभूतमनोहरः ४.०४२.०५२ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ४.०४२.०५२ अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ४.०४२.०५३ समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः ४.०४२.०५३ तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ४.०४२.०५४ इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ४.०४२.०५४ देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् ४.०४२.०५५ स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ४.०४२.०५५ सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता ४.०४२.०५६ भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ४.०४२.०५६ ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ४.०४२.०५७ न कथं चन गन्तव्यं कुरूणामुत्तरेण वः ४.०४२.०५७ अन्येषामपि भूतानां नातिक्रामति वै गतिः ४.०४२.०५८ सा हि सोमगिरिर्नाम देवानामपि दुर्गमः ४.०४२.०५८ तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ४.०४२.०५९ एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ४.०४२.०५९ अभास्करममर्यादं न जानीमस्ततः परम् ४.०४२.०६० सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ४.०४२.०६० यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ४.०४२.०६१ ततः कृतं दाशरथेर्महत्प्रियं॑ महत्तरं चापि ततो मम प्रियम् ४.०४२.०६१ कृतं भविष्यत्यनिलानलोपमा॑ विदेहजा दर्शनजेन कर्मणा ४.०४२.०६२ ततः कृतार्थाः सहिताः सबान्धवा॑ मयार्चिताः सर्वगुणैर्मनोरमैः ४.०४२.०६२ चरिष्यथोर्वीं प्रतिशान्तशत्रवः॑ सहप्रिया भूतधराः प्लवंगमाः ४.०४३.००१ विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ४.०४३.००१ स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ४.०४३.००२ न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ४.०४३.००२ नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव ४.०४३.००३ सासुराः सहगन्धर्वाः सनागनरदेवताः ४.०४३.००३ विदिताः सर्वलोकास्ते ससागरधराधराः ४.०४३.००४ गतिर्वेगश्च तेजश्च लाघवं च महाकपे ४.०४३.००४ पितुस्ते सदृशं वीर मारुतस्य महौजसः ४.०४३.००५ तेजसा वापि ते भूतं समं भुवि न विद्यते ४.०४३.००५ तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ४.०४३.००६ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ४.०४३.००६ देशकालानुवृत्तश्च नयश्च नयपण्डित ४.०४३.००७ ततः कार्यसमासंगमवगम्य हनूमति ४.०४३.००७ विदित्वा हनुमन्तं च चिन्तयामास राघवः ४.०४३.००८ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ४.०४३.००८ निश्चितार्थतरश्चापि हनूमान् कार्यसाधने ४.०४३.००९ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ४.०४३.००९ भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ४.०४३.०१० तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ४.०४३.०१० कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ४.०४३.०११ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ४.०४३.०११ अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ४.०४३.०१२ अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ४.०४३.०१२ मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ४.०४३.०१३ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ४.०४३.०१३ सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ४.०४३.०१४ स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ४.०४३.०१४ वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ४.०४३.०१५ स तत्प्रकर्षन् हरिणां बलं महद्॑ बभूव वीरः पवनात्मजः कपि ४.०४३.०१५ गताम्बुदे व्योम्नि विशुद्धमण्डलः॑ शशीव नक्षत्रगणोपशोभितः ४.०४३.०१६ अतिबलबलमाश्रितस्तवाहं॑ हरिवरविक्रमविक्रमैरनल्पैः ४.०४३.०१६ पवनसुत यथाभिगम्यते सा॑ जनकसुता हनुमंस्तथा कुरुष्व ४.०४४.००१ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ४.०४४.००१ शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ४.०४४.००२ रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः ४.०४४.००२ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ४.०४४.००३ उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ४.०४४.००३ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ४.०४४.००४ पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ४.०४४.००५ ताराङ्गदादि सहितः प्लवगः पवनात्मजः ४.०४४.००५ अगस्त्यचरितामाशां दक्षिणां हरियूथपः ४.०४४.००६ पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः ४.०४४.००६ प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ४.०४४.००७ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ४.०४४.००७ कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम् ४.०४४.००८ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ४.०४४.००८ स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ४.०४४.००९ नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः ४.०४४.००९ क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः ४.०४४.००९ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ४.०४४.०१० अहमेको हनिष्यामि प्राप्तं रावणमाहवे ४.०४४.०१० ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ४.०४४.०११ वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति ४.०४४.०११ एक एवाहरिष्यामि पातालादपि जानकीम् ४.०४४.०१२ विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् ४.०४४.०१२ धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ४.०४४.०१३ अहं योजनसंख्यायाः प्लविता नात्र संशयः ४.०४४.०१३ शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ४.०४४.०१४ भूतले सागरे वापि शैलेषु च वनेषु च ४.०४४.०१४ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ४.०४४.०१५ इत्येकैकं तदा तत्र वानरा बलदर्पिताः ४.०४४.०१५ ऊचुश्च वचनं तस्मिन् हरिराजस्य संनिधौ ४.०४५.००१ गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् ४.०४५.००१ कथं भवान् विनाजीते सर्वं वै मण्डलं भुवः ४.०४५.००२ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ४.०४५.००२ श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ४.०४५.००३ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ४.०४५.००३ परिकालयते वाली मलयं प्रति पर्वतम् ४.०४५.००४ तदा विवेश महिषो मलयस्य गुहां प्रति ४.०४५.००४ विवेश वाली तत्रापि मलयं तज्जिघांसया ४.०४५.००५ ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत् ४.०४५.००५ न च निष्क्रमते वाली तदा संवत्सरे गते ४.०४५.००६ ततः क्षतजवेगेन आपुपूरे तदा बिलम् ४.०४५.००६ तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ४.०४५.००७ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ४.०४५.००७ शिलापर्वतसंकाशा बिलद्वारि मया कृता ४.०४५.००७ अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ४.०४५.००८ ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ४.०४५.००८ राज्यं च सुमहत्प्राप्तं तारा च रुमया सह ४.०४५.००८ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ४.०४५.००९ आजगाम ततो वाली हत्वां तं दानवर्षभम् ४.०४५.००९ ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ४.०४५.०१० स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ४.०४५.०१० परिलाकयते क्रोधाद्धावन्तं सचिवैः सह ४.०४५.०११ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ४.०४५.०११ नदीश्च विविधाः पश्यन् वनानि नगराणि च ४.०४५.०१२ आदर्शतलसंकाशा ततो वै पृथिवी मया ४.०४५.०१२ अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ४.०४५.०१३ ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः ४.०४५.०१३ दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः ४.०४५.०१३ उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत् ४.०४५.०१४ इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ४.०४५.०१४ मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ४.०४५.०१५ प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत् ४.०४५.०१५ तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ४.०४५.०१६ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज ४.०४५.०१६ न विवेश तदा वाली मतङ्गस्य भयात्तदा ४.०४५.०१७ एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् ४.०४५.०१७ पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः ४.०४६.००१ दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ४.०४६.००१ व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ४.०४६.००२ सरांसि सरितः कक्षानाकाशं नगराणि च ४.०४६.००२ नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ४.०४६.००३ सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः ४.०४६.००३ प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ४.०४६.००४ विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः ४.०४६.००४ समायान्ति स्म मेदिन्यां निशाकालेशु वानराः ४.०४६.००५ सर्वर्तुकांश्च देशेषु वानराः सफलान् द्रुमान् ४.०४६.००५ आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ४.०४६.००६ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ४.०४६.००६ कपिराजेन संगम्य निराशाः कपियूथपाः ४.०४६.००७ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ४.०४६.००७ अदृष्ट्वा विनतः सीतामाजगाम महाबलः ४.०४६.००८ उत्तरां तु दिशं सर्वां विचित्य स महाकपिः ४.०४६.००८ आगतः सह सैन्येन वीरः शतबलिस्तदा ४.०४६.००९ सुषेणः पश्चिमामाशां विचित्य सह वानरैः ४.०४६.००९ समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ४.०४६.०१० तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ४.०४६.०१० आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ४.०४६.०११ विचिताः पर्वताः सर्वे वनानि नगराणि च ४.०४६.०११ निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा ४.०४६.०१२ गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः ४.०४६.०१२ विचिताश्च महागुल्मा लताविततसंतताः ४.०४६.०१३ गहनेषु च देशेषु दुर्गेषु विषमेषु च ४.०४६.०१३ सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ४.०४६.०१३ ये चैव गहना देशा विचितास्ते पुनः पुनः ४.०४६.०१४ उदारसत्त्वाभिजनो महात्मा॑ स मैथिलीं द्रक्ष्यति वानरेन्द्रः ४.०४६.०१४ दिशं तु यामेव गता तु सीता॑ तामास्थितो वायुसुतो हनूमान् ४.०४७.००१ सहताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः ४.०४७.००१ सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ४.०४७.००२ स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ४.०४७.००२ विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ४.०४७.००३ पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान् ४.०४७.००३ वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ४.०४७.००४ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ४.०४७.००४ न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ४.०४७.००५ ते भक्षयन्तो मूलानि फलानि विविधानि च ४.०४७.००५ अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ४.०४७.००५ स तु देशो दुरन्वेषो गुहागहनवान्महान् ४.०४७.००६ त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ४.०४७.००६ देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ४.०४७.००७ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ४.०४७.००७ निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ४.०४७.००८ न सन्ति महिषा यत्र न मृगा न च हस्तिनः ४.०४७.००८ शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ४.०४७.००९ स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ४.०४७.००९ प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ४.०४७.०१० कण्डुर्नाम महाभागः सत्यवादी तपोधनः ४.०४७.०१० महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ४.०४७.०११ तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः ४.०४७.०११ प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ४.०४७.०१२ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ४.०४७.०१२ अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ४.०४७.०१३ तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ४.०४७.०१३ प्रभवानि नदीनांच विचिन्वन्ति समाहिताः ४.०४७.०१४ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ४.०४७.०१४ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ४.०४७.०१५ ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् ४.०४७.०१५ ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ४.०४७.०१६ तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् ४.०४७.०१६ गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ४.०४७.०१७ सोऽपि तान् वानरान् सर्वान्नष्टाः स्थेत्यब्रवीद्बली ४.०४७.०१७ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् ४.०४७.०१८ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा ४.०४७.०१९ रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ४.०४७.०१९ स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ४.०४७.०२० असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः ४.०४७.०२० ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ४.०४७.०२० व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ४.०४७.०२१ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ४.०४७.०२१ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ४.०४७.०२२ ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः ४.०४७.०२२ एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ४.०४८.००१ अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ४.०४८.००१ परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ४.०४८.००२ वनानि गिरयो नद्यो दुर्गाणि गहनानि च ४.०४८.००२ दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः ४.०४८.००३ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ४.०४८.००३ तद्वा रक्षो हृता येन सीता सुरसुतोपमा ४.०४८.००४ कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः ४.०४८.००४ तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ४.०४८.००५ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ४.०४८.००५ विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ४.०४८.००६ अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ४.०४८.००६ कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् ४.०४८.००७ अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ४.०४८.००७ खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् ४.०४८.००८ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ४.०४८.००८ अलं निर्वेदमागम्य न हि नो मलिनं क्षमम् ४.०४८.००९ सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ४.०४८.००९ भेतव्यं तस्य सततं रामस्य च महात्मनः ४.०४८.०१० हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ४.०४८.०१० उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ४.०४८.०११ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ४.०४८.०११ उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया ४.०४८.०१२ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ४.०४८.०१२ हितं चैवानुकूलं च क्रियतामस्य भाषितम् ४.०४८.०१३ पुनर्मार्गामहे शैलान् कन्दरांश्च दरीस्तथा ४.०४८.०१३ काननानि च शून्यानि गिरिप्रस्रवणानि च ४.०४८.०१४ यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ४.०४८.०१४ विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ४.०४८.०१५ ततः समुत्थाय पुनर्वानरास्ते महाबलाः ४.०४८.०१५ विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ४.०४८.०१६ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ४.०४८.०१६ शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ४.०४८.०१७ तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ४.०४८.०१७ विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः ४.०४८.०१८ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ४.०४८.०१८ न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ४.०४८.०१९ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् ४.०४८.०१९ अवारोहन्त हरयो वीक्षमाणाः समन्ततः ४.०४८.०२० अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ४.०४८.०२० स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ४.०४८.०२१ ते मुहूर्तं समाश्वस्ताः किं चिद्भग्नपरिश्रमाः ४.०४८.०२१ पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ४.०४८.०२२ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ४.०४८.०२२ विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः ४.०४९.००१ सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः ४.०४९.००१ विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ४.०४९.००२ सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा ४.०४९.००२ विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ४.०४९.००३ तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ४.०४९.००४ स हि देशो दुरन्वेषो गुहा गहनवान्महान् ४.०४९.००४ तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ४.०४९.००५ परस्परेण रहिता अन्योन्यस्याविदूरतः ४.०४९.००५ गजो गवाक्षो गवयः शरभो गन्धमादनः ४.०४९.००६ मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि ४.०४९.००६ अङ्गदो युवराजश्च तारश्च वनगोचरः ४.०४९.००७ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् ४.०४९.००७ क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः ४.०४९.००७ अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ४.०४९.००८ ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ४.०४९.००८ जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ४.०४९.००९ ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् ४.०४९.००९ विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ४.०४९.०१० संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः ४.०४९.०१० अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः ४.०४९.०११ ततः पर्वतकूटाभो हनुमान्मारुतात्मजः ४.०४९.०११ अब्रवीद्वानरान् सर्वान् कान्तार वनकोविदः ४.०४९.०१२ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् ४.०४९.०१२ वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् ४.०४९.०१३ अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ४.०४९.०१३ जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ४.०४९.०१४ नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ४.०४९.०१४ तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ४.०४९.०१५ इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् ४.०४९.०१५ अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ४.०४९.०१६ ततस्तस्मिन् बिले दुर्गे नानापादपसंकुले ४.०४९.०१६ अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ४.०४९.०१७ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः ४.०४९.०१७ परिपेतुर्बिले तस्मिन् कं चित्कालमतन्द्रिताः ४.०४९.०१८ ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः ४.०४९.०१८ आलोकं ददृशुर्वीरा निराशा जीविते तदा ४.०४९.०१९ ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ४.०४९.०१९ ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ४.०४९.०२० सालांस्तालांश्च पुंनागान् ककुभान् वञ्जुलान् धवान् ४.०४९.०२० चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ४.०४९.०२१ तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् ४.०४९.०२१ नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः ४.०४९.०२२ महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः ४.०४९.०२२ जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ४.०४९.०२३ नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ४.०४९.०२३ काञ्चनानि विमानानि राजतानि तथैव च ४.०४९.०२४ तपनीयगवाक्षाणि मुक्ताजालावृतानि च ४.०४९.०२४ हैमराजतभौमानि वैदूर्यमणिमन्ति च ४.०४९.०२५ ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः ४.०४९.०२५ पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् ४.०४९.०२६ काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ४.०४९.०२६ मणिकाञ्चनचित्राणि शयनान्यासनानि च ४.०४९.०२७ महार्हाणि च यानानि ददृशुस्ते समन्ततः ४.०४९.०२७ हैमराजतकांस्यानां भाजनानां च संचयान् ४.०४९.०२८ अगरूणां च दिव्यानां चन्दनानां च संचयान् ४.०४९.०२८ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ४.०४९.०२९ महार्हाणि च पानानि मधूनि रसवन्ति च ४.०४९.०२९ दिव्यानामम्बराणां च महार्हाणां च संचयान् ४.०४९.०२९ कम्बलानां च चित्राणामजिनानां च संचयान् ४.०४९.०३० तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः ४.०४९.०३० ददृशुर्वानराः शूराः स्त्रियं कां चिददूरतः ४.०४९.०३१ तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम् ४.०४९.०३१ तापसीं नियताहारां ज्वलन्तीमिव तेजसा ४.०४९.०३२ ततो हनूमान् गिरिसंनिकाशः॑ कृताञ्जलिस्तामभिवाद्य वृद्धाम् ४.०४९.०३२ पप्रच्छ का त्वं भवनं बिलं च॑ रत्नानि चेमानि वदस्व कस्य ४.०५०.००१ इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् ४.०५०.००१ अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ४.०५०.००२ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ४.०५०.००२ क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः ४.०५०.००३ महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः ४.०५०.००३ इमांस्त्वेवं विधान् भावान् विविधानद्भुतोपमान् ४.०५०.००३ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः ४.०५०.००४ कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः ४.०५०.००४ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ४.०५०.००५ काञ्चनानि विमानानि राजतानि गृहाणि च ४.०५०.००५ तपनीय गवाक्षाणि मणिजालावृतानि च ४.०५०.००६ पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः ४.०५०.००६ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ४.०५०.००७ काञ्चनानि च पद्मानि जातानि विमले जले ४.०५०.००७ कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः ४.०५०.००८ आत्मानमनुभावं च कस्य चैतत्तपोबलम् ४.०५०.००८ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ४.०५०.००९ एवमुक्ता हनुमता तापसी धर्मचारिणी ४.०५०.००९ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ४.०५०.०१० मयो नाम महातेजा मायावी दानवर्षभः ४.०५०.०१० तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ४.०५०.०११ पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ४.०५०.०११ येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ४.०५०.०१२ स तु वर्षसहस्राणि तपस्तप्त्वा महावने ४.०५०.०१२ पितामहाद्वरं लेभे सर्वमौशसनं धनम् ४.०५०.०१३ विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ४.०५०.०१३ उवास सुखितः कालं कं चिदस्मिन्महावने ४.०५०.०१४ तमप्सरसि हेमायां सक्तं दानवपुंगवम् ४.०५०.०१४ विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः ४.०५०.०१५ इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ४.०५०.०१५ शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ४.०५०.०१६ दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा ४.०५०.०१६ इदं रक्षामि भवनं हेमाया वानरोत्तम ४.०५०.०१७ मम प्रियसखी हेमा नृत्तगीतविशारदा ४.०५०.०१७ तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ४.०५०.०१८ किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ४.०५०.०१८ कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ४.०५०.०१९ इमान्यभ्यवहार्याणि मूलानि च फलानि च ४.०५०.०१९ भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ४.०५१.००१ अथ तानब्रवीत्सर्वान् विश्रान्तान् हरियूथपान् ४.०५१.००१ इदं वचनमेकाग्रा तापसी धर्मचारिणी ४.०५१.००२ वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ४.०५१.००२ यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ४.०५१.००३ तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः ४.०५१.००३ आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ४.०५१.००४ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ४.०५१.००४ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ४.०५१.००५ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ४.०५१.००५ तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ४.०५१.००६ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ४.०५१.००६ राजा वानरमुख्यानां येन प्रस्थापिता वयम् ४.०५१.००७ अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ४.०५१.००७ सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ४.०५१.००८ रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ४.०५१.००८ सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ४.०५१.००९ विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ४.०५१.००९ बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ४.०५१.०१० विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ४.०५१.०१० नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ४.०५१.०११ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् ४.०५१.०११ लतापादपसंछन्नं तिमिरेण समावृतम् ४.०५१.०१२ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः ४.०५१.०१२ कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः ४.०५१.०१२ साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः ४.०५१.०१३ तेषामपि हि सर्वेषामनुमानमुपागतम् ४.०५१.०१३ गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः ४.०५१.०१४ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ४.०५१.०१४ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ४.०५१.०१५ एतन्नः कायमेतेन कृत्येन वयमागताः ४.०५१.०१५ त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ४.०५१.०१६ आतिथ्यधर्मदत्तानि मूलानि च फलानि च ४.०५१.०१६ अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ४.०५१.०१७ यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ४.०५१.०१७ ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ४.०५१.०१८ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा ४.०५१.०१८ प्रत्युवाच ततः सर्वानिदं वानरयूथपम् ४.०५१.०१९ सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ४.०५१.०१९ चरन्त्या मम धर्मेण न कार्यमिह केन चित् ४.०५२.००१ एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ४.०५२.००१ उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ४.०५२.००२ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ४.०५२.००२ यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ४.०५२.००२ स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ४.०५२.००३ सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ४.०५२.००४ तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः ४.०५२.००४ त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् ४.०५२.००५ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ४.०५२.००५ तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ४.०५२.००६ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ४.०५२.००६ जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ४.०५२.००७ तपसस्तु प्रभावेन नियमोपार्जितेन च ४.०५२.००७ सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ४.०५२.००८ निमीलयत चक्षूंषि सर्वे वानरपुंगवाः ४.०५२.००८ न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ४.०५२.००९ ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ४.०५२.००९ सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः ४.०५२.०१० वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ४.०५२.०१० निमेषान्तरमात्रेण बिलादुत्तारितास्तया ४.०५२.०११ ततस्तान् वानरान् सर्वांस्तापसी धर्मचारिणी ४.०५२.०११ निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ४.०५२.०१२ एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः ४.०५२.०१२ एष प्रसवणः शैलः सागरोऽयं महोदधिः ४.०५२.०१३ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ४.०५२.०१३ इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा ४.०५२.०१४ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ४.०५२.०१४ अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ४.०५२.०१५ मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् ४.०५२.०१५ तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ४.०५२.०१६ विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे ४.०५२.०१६ उपविश्य महाभागाश्चिन्तामापेदिरे तदा ४.०५२.०१७ ततः पुष्पातिभाराग्रांल्लताशतसमावृतान् ४.०५२.०१७ द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ४.०५२.०१८ ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ४.०५२.०१८ नष्टसंदेशकालार्था निपेतुर्धरणीतले ४.०५२.०१९ स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः ४.०५२.०१९ युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ४.०५२.०२० शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ४.०५२.०२० मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ४.०५२.०२१ तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ४.०५२.०२१ प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ४.०५२.०२२ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ४.०५२.०२२ न क्षमिष्यति नः सर्वानपराधकृतो गतान् ४.०५२.०२३ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ४.०५२.०२३ तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ४.०५२.०२४ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ४.०५२.०२४ यावन्न घातयेद्राजा सर्वान् प्रतिगतानितः ४.०५२.०२४ वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ४.०५२.०२५ न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ४.०५२.०२५ नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ४.०५२.०२६ स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ४.०५२.०२६ घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ४.०५२.०२७ किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ४.०५२.०२७ इहैव प्रायमासिष्ये पुण्ये सागररोधसि ४.०५२.०२८ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ४.०५२.०२८ सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ४.०५२.०२९ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ४.०५२.०२९ अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् ४.०५२.०३० राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ४.०५२.०३० न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ४.०५२.०३१ प्लवंगमानां तु भयार्दितानां॑ श्रुत्वा वचस्तार इदं बभाषे ४.०५२.०३१ अलं विषादेन बिलं प्रविश्य॑ वसाम सर्वे यदि रोचते वः ४.०५२.०३२ इदं हि माया विहितं सुदुर्गमं॑ प्रभूतवृक्षोदकभोज्यपेयम् ४.०५२.०३२ इहास्ति नो नैव भयं पुरंदरान्॑ न राघवाद्वानरराजतोऽपि वा ४.०५२.०३३ श्रुत्वाङ्गदस्यापि वचोऽनुकूलम्॑ ऊचुश्च सर्वे हरयः प्रतीताः ४.०५२.०३३ यथा न हन्येम तथाविधानम्॑ असक्तमद्यैव विधीयतां नः ४.०५३.००१ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ४.०५३.००१ अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ४.०५३.००२ बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ४.०५३.००२ चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ४.०५३.००३ आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ४.०५३.००३ शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ४.०५३.००४ बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ४.०५३.००४ शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ४.०५३.००५ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम् ४.०५३.००५ अभिसंधातुमारेभे हनुमानङ्गदं ततः ४.०५३.००६ स चतुर्णामुपायानां तृतीयमुपवर्णयन् ४.०५३.००६ भेदयामास तान् सर्वान् वानरान् वाक्यसंपदा ४.०५३.००७ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ४.०५३.००७ भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ४.०५३.००८ त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ४.०५३.००८ दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ४.०५३.००९ नित्यमस्थिरचित्ता हि कपयो हरिपुंगव ४.०५३.००९ नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ४.०५३.०१० त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ४.०५३.०१० यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ४.०५३.०११ न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ४.०५३.०११ दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ४.०५३.०१२ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ४.०५३.०१२ आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ४.०५३.०१३ यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ४.०५३.०१३ एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ४.०५३.०१४ स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ४.०५३.०१४ लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा ४.०५३.०१४ लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः ४.०५३.०१५ अवस्थाने यदैव त्वमासिष्यसि परंतप ४.०५३.०१५ तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ४.०५३.०१६ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ४.०५३.०१६ खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ४.०५३.०१७ स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ४.०५३.०१७ तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ४.०५३.०१८ न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ४.०५३.०१८ अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ४.०५३.०१९ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ४.०५३.०१९ आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ४.०५३.०२० धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ४.०५३.०२० शुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति ४.०५३.०२१ प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ४.०५३.०२१ तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ४.०५४.००१ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ४.०५४.००१ स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ४.०५४.००२ स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम् ४.०५४.००२ विक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते ४.०५४.००३ भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् ४.०५४.००३ धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ४.०५४.००४ कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना ४.०५४.००४ युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ४.०५४.००५ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ४.०५४.००५ विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ४.०५४.००६ लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ४.०५४.००६ आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ४.०५४.००७ तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ४.०५४.००७ आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ४.०५४.००८ राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा ४.०५४.००८ कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ४.०५४.००९ भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ४.०५४.००९ किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ४.०५४.०१० उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ४.०५४.०१० शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ४.०५४.०११ बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् ४.०५४.०११ अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः ४.०५४.०१२ अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् ४.०५४.०१२ इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ४.०५४.०१३ अभिवादनपूर्वं तु राजा कुशलमेव च ४.०५४.०१३ वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः ४.०५४.०१४ आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ४.०५४.०१४ मातरं चैव मे तारामाश्वासयितुमर्हथ ४.०५४.०१५ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ४.०५४.०१५ विनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम् ४.०५४.०१६ एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च ४.०५४.०१६ संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ४.०५४.०१७ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ४.०५४.०१७ नयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः ४.०५४.०१८ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ४.०५४.०१८ परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायमासितुम् ४.०५४.०१९ मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ४.०५४.०१९ उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् ४.०५४.०१९ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ४.०५४.०२० स संविशद्भिर्बहुभिर्महीधरो॑ महाद्रिकूटप्रमितैः प्लवंगमैः ४.०५४.०२१ बभूव संनादितनिर्झरान्तरो॑ भृशं नदद्भिर्जलदैरिवोल्बणैः ४.०५५.००१ उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले ४.०५५.००१ हरयो गृध्रराजश्च तं देशमुपचक्रमे ४.०५५.००२ साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः ४.०५५.००२ भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ४.०५५.००३ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ४.०५५.००३ उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ४.०५५.००४ विधिः किल नरं लोके विधानेनानुवर्तते ४.०५५.००४ यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ४.०५५.००५ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् ४.०५५.००५ उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान् ४.०५५.००६ तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः ४.०५५.००६ अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ४.०५५.००७ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ४.०५५.००७ इमं देशमनुप्राप्तो वानराणां विपत्तये ४.०५५.००८ रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ४.०५५.००८ हरीणामियमज्ञाता विपत्तिः सहसागता ४.०५५.००९ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ४.०५५.००९ गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ४.०५५.०१० तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ४.०५५.०१० प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ४.०५५.०११ राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ४.०५५.०११ कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ४.०५५.०१२ स सुखी गृध्रराजस्तु रावणेन हतो रणे ४.०५५.०१२ मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ४.०५५.०१३ जटायुषो विनाशेन राज्ञो दशरथस्य च ४.०५५.०१३ हरणेन च वैदेह्याः संशयं हरयो गताः ४.०५५.०१४ रामलक्ष्मणयोर्वासामरण्ये सह सीतया ४.०५५.०१४ राघवस्य च बाणेन वालिनश्च तथा वधः ४.०५५.०१५ रामकोपादशेषाणां राक्षसानां तथा वधः ४.०५५.०१५ कैकेय्या वरदानेन इदं हि विकृतं कृतम् ४.०५५.०१६ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ४.०५५.०१६ अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ४.०५५.०१७ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे ४.०५५.०१७ जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ४.०५५.०१८ कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ४.०५५.०१८ नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ४.०५५.०१९ यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ४.०५५.०१९ तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ४.०५५.०२० भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ४.०५५.०२० तस्यैव च मम भ्रातुः सखा दशरथः कथम् ४.०५५.०२० यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ४.०५५.०२१ सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् ४.०५५.०२१ इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः ४.०५६.००१ शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ४.०५६.००१ श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ४.०५६.००२ ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः ४.०५६.००२ चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ४.०५६.००३ सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ४.०५६.००३ कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ४.०५६.००४ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ४.०५६.००४ अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा ४.०५६.००५ बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान् ४.०५६.००५ ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ ४.०५६.००६ सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ ४.०५६.००६ लोके विश्रुतकर्माभूद्राजा वाली पिता मम ४.०५६.००७ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ४.०५६.००७ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ४.०५६.००८ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ४.०५६.००८ पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ४.०५६.००८ तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ४.०५६.००९ रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् ४.०५६.००९ ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ४.०५६.०१० रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ४.०५६.०१० परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ४.०५६.०११ एवं गृध्रो हतस्तेन रावणेन बहीयसा ४.०५६.०११ संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ४.०५६.०१२ ततो मम पितृव्येण सुग्रीवेण महात्मना ४.०५६.०१२ चकार राघवः सख्यं सोऽवधीत्पितरं मम ४.०५६.०१३ माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ४.०५६.०१३ निहत्य वालिनं रामस्ततस्तमभिषेचयत् ४.०५६.०१४ स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः ४.०५६.०१४ राजा वानरमुख्यानां येन प्रस्थापिता वयम् ४.०५६.०१५ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ४.०५६.०१५ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ४.०५६.०१६ ते वयं दण्दकारण्यं विचित्य सुसमाहिताः ४.०५६.०१६ अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ४.०५६.०१७ मयस्य माया विहितं तद्बिलं च विचिन्वताम् ४.०५६.०१७ व्यतीतस्तत्र नो मासो यो राज्ञा सामयः कृतः ४.०५६.०१८ ते वयं कपिराजस्य सर्वे वचनकारिणः ४.०५६.०१८ कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ४.०५६.०१९ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ४.०५६.०१९ गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ४.०५७.००१ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ४.०५७.००१ सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ४.०५७.००२ यवीयान्मम स भ्राता जटायुर्नाम वानराः ४.०५७.००२ यमाख्यात हतं युद्धे रावणेन बलीयसा ४.०५७.००३ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ४.०५७.००३ न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे ४.०५७.००४ पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ ४.०५७.००४ आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ४.०५७.००५ आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् ४.०५७.००५ मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति ४.०५७.००६ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ४.०५७.००६ पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम् ४.०५७.००७ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः ४.०५७.००७ अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये ४.०५७.००८ जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ४.०५७.००८ युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ४.०५७.००९ जटायुषो यदि भ्राता श्रुतं ते गदितं मया ४.०५७.००९ आख्याहि यदि जानासि निलयं तस्य रक्षसः ४.०५७.०१० अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् ४.०५७.०१० अन्तिके यदि वा दूरे यदि जानासि शंस नः ४.०५७.०११ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ४.०५७.०११ आत्मानुरूपं वचनं वानरान् संप्रहर्षयन् ४.०५७.०१२ निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः ४.०५७.०१२ वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ४.०५७.०१३ जानामि वारुणाल्लोकान् विष्णोस्त्रैविक्रमानपि ४.०५७.०१३ देवासुरविमर्दांश्च अमृतस्य च मन्थनम् ४.०५७.०१४ रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ४.०५७.०१४ जरया च हृतं तेजः प्राणाश्च शिथिला मम ४.०५७.०१५ तरुणी रूपसंपन्ना सर्वाभरणभूषिता ४.०५७.०१५ ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ४.०५७.०१६ क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ४.०५७.०१६ भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ४.०५७.०१७ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ४.०५७.०१७ असिते राक्षसे भाति यथा वा तडिदम्बुदे ४.०५७.०१८ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ४.०५७.०१८ श्रूयतां मे कथयतो निलयं तस्य रक्षसः ४.०५७.०१९ पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ४.०५७.०१९ अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः ४.०५७.०२० इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने ४.०५७.०२० तस्मिंल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ४.०५७.०२१ तस्यां वसति वैदेही दीना कौशेयवासिनी ४.०५७.०२१ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ४.०५७.०२२ जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् ४.०५७.०२२ लङ्कायामथ गुप्तायां सागरेण समन्ततः ४.०५७.०२३ संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् ४.०५७.०२३ आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् ४.०५७.०२४ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः ४.०५७.०२४ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ४.०५७.०२५ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ४.०५७.०२५ द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ४.०५७.०२६ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ४.०५७.०२६ श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ४.०५७.०२७ बलवीर्योपपन्नानां रूपयौवनशालिनाम् ४.०५७.०२७ षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ४.०५७.०२७ वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ४.०५७.०२८ गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः ४.०५७.०२८ इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ४.०५७.०२९ अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ४.०५७.०२९ तस्मादाहारवीर्येण निसर्गेण च वानराः ४.०५७.०२९ आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ४.०५७.०३० अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः ४.०५७.०३० विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ४.०५७.०३१ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ४.०५७.०३१ अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ४.०५७.०३२ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ४.०५७.०३२ प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ४.०५७.०३३ ततो नीत्वा तु तं देशं तीरे नदनदीपतेः ४.०५७.०३३ निर्दग्धपक्षं संपातिं वानराः सुमहौजसः ४.०५७.०३४ पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् ४.०५७.०३४ बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ४.०५८.००१ ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ४.०५८.००१ निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः ४.०५८.००२ जाम्बवान् वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः ४.०५८.००२ भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ४.०५८.००३ क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ४.०५८.००३ तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ४.०५८.००४ को दाशरथिबाणानां वज्रवेगनिपातिनाम् ४.०५८.००४ स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ४.०५८.००५ स हरीन् प्रीतिसंयुक्तान् सीता श्रुतिसमाहितान् ४.०५८.००५ पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ४.०५८.००६ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ४.०५८.००६ येन चापि ममाख्यातं यत्र चायतलोचना ४.०५८.००७ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ४.०५८.००७ चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ४.०५८.००८ तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः ४.०५८.००८ आहारेण यथाकालं बिभर्ति पततां वरः ४.०५८.००९ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजंगमाः ४.०५८.००९ मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ४.०५८.०१० स कदा चित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः ४.०५८.०१० गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ४.०५८.०११ स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ४.०५८.०११ क्षुत्पिपासा परीतेन कुमारः पततां वरः ४.०५८.०१२ स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः ४.०५८.०१२ अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ४.०५८.०१३ अहं तात यथाकालमामिषार्थी खमाप्लुतः ४.०५८.०१३ महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ४.०५८.०१४ तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ४.०५८.०१४ पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ४.०५८.०१५ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ४.०५८.०१५ स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः ४.०५८.०१६ सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ४.०५८.०१६ तेन साम्ना विनीतेन पन्थानमभियाचितः ४.०५८.०१७ न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् ४.०५८.०१७ नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ४.०५८.०१८ स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ४.०५८.०१८ अथाहं खे चरैर्भूतैरभिगम्य सभाजितः ४.०५८.०१९ दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः ४.०५८.०१९ कथं चित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ४.०५८.०२० एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ४.०५८.०२० स च मे रावणो राजा रक्षसां प्रतिवेदितः ४.०५८.०२१ हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् ४.०५८.०२१ भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ४.०५८.०२२ रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ४.०५८.०२२ एष कालात्ययस्तावदिति वाक्यविदां वरः ४.०५८.०२३ एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ४.०५८.०२३ तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्का चित्पराक्रमे ४.०५८.०२४ अपक्षो हि कथं पक्षी कर्म किं चिदुपक्रमेत् ४.०५८.०२४ यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ४.०५८.०२५ श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ४.०५८.०२५ वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः ४.०५८.०२५ यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ४.०५८.०२६ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ४.०५८.०२६ सहिताः कपिराजेन देवैरपि दुरासदाः ४.०५८.०२७ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ४.०५८.०२७ त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ४.०५८.०२८ कामं खलु दशग्रीवस्तेजोबलसमन्वितः ४.०५८.०२८ भवतां तु समर्थानां न किं चिदपि दुष्करम् ४.०५८.०२९ तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः ४.०५८.०२९ न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ४.०५९.००१ ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ४.०५९.००१ उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ४.०५९.००२ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ४.०५९.००२ जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् ४.०५९.००३ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ४.०५९.००३ तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ४.०५९.००४ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने ४.०५९.००४ सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ४.०५९.००५ लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ४.०५९.००५ वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन ४.०५९.००६ ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च ४.०५९.००६ वनान्यटविदेशांश्च समीक्ष्य मतिरागमत् ४.०५९.००७ हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ४.०५९.००७ दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ४.०५९.००८ आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ४.०५९.००८ ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् ४.०५९.००९ अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ४.०५९.००९ वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ४.०५९.०१० अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ४.०५९.०१० तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ४.०५९.०११ तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् ४.०५९.०११ जटायुषा मया चैव बहुशोऽभिगतो हि सः ४.०५९.०१२ तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ४.०५९.०१२ वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ४.०५९.०१३ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ४.०५९.०१३ द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् ४.०५९.०१४ अथापश्यमदूरस्थमृषिं ज्वलिततेजसं ४.०५९.०१४ कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ४.०५९.०१५ तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः ४.०५९.०१५ परिवार्योपगच्छन्ति दातारं प्राणिनो यथा ४.०५९.०१६ ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ४.०५९.०१६ प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ४.०५९.०१७ ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः ४.०५९.०१७ मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ४.०५९.०१८ सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते ४.०५९.०१८ अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ४.०५९.०१९ द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ४.०५९.०१९ गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ४.०५९.०२० ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव ४.०५९.०२० मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ४.०५९.०२१ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ४.०५९.०२१ दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः ४.०६०.००१ ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ४.०६०.००१ आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा ४.०६०.००२ भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः ४.०६०.००२ परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् ४.०६०.००३ अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ ४.०६०.००३ आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम् ४.०६०.००४ कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ४.०६०.००४ रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ४.०६०.००५ अथावां युगपत्प्राप्तावपश्याव महीतले ४.०६०.००५ रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ४.०६०.००६ क्व चिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव ४.०६०.००६ गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ४.०६०.००७ तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ ४.०६०.००७ आवामालोकयावस्तद्वनं शाद्वलसंस्थितम् ४.०६०.००८ उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः ४.०६०.००८ आपगाभिश्च संवीता सूत्रैरिव वसुंधरा ४.०६०.००९ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः ४.०६०.००९ भूतले संप्रकाशन्ते नागा इव जलाशये ४.०६०.०१० तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः ४.०६०.०१० समाविशत मोहश्च मोहान्मूर्छा च दारुणा ४.०६०.०११ न दिग्विज्ञायते याम्या नागेन्या न च वारुणी ४.०६०.०११ युगान्ते नियतो लोको हतो दग्ध इवाग्निना ४.०६०.०१२ यत्नेन महता भूयो रविः समवलोकितः ४.०६०.०१२ तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ४.०६०.०१३ जटायुर्मामनापृच्छ्य निपपात महीं ततः ४.०६०.०१३ तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ४.०६०.०१४ पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत ४.०६०.०१४ प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ४.०६०.०१५ आशङ्के तं निपतितं जनस्थाने जटायुषम् ४.०६०.०१५ अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ४.०६०.०१६ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ४.०६०.०१६ सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ४.०६१.००१ एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ४.०६१.००१ अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ४.०६१.००२ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ४.०६१.००२ चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते ४.०६१.००३ पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् ४.०६१.००३ दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ४.०६१.००४ राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ४.०६१.००४ तस्य पुत्रो महातेजा रामो नाम भविष्यति ४.०६१.००५ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ४.०६१.००५ तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ४.०६१.००६ नैरृतो रावणो नाम तस्या भार्यां हरिष्यति ४.०६१.००६ राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ४.०६१.००७ सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ४.०६१.००७ न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी ४.०६१.००८ परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ४.०६१.००८ यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ४.०६१.००९ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ४.०६१.००९ अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ४.०६१.०१० यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ४.०६१.०१० देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति ४.०६१.०११ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः ४.०६१.०११ आख्येया राममहिषी त्वया तेभ्यो विहंगम ४.०६१.०१२ सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि ४.०६१.०१२ देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ४.०६१.०१३ उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ४.०६१.०१३ इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ४.०६१.०१४ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ४.०६१.०१४ ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ४.०६१.०१५ इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ ४.०६१.०१५ नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ४.०६२.००१ एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ४.०६२.००१ मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् ४.०६२.००२ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः ४.०६२.००२ अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ४.०६२.००३ अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ४.०६२.००३ देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ४.०६२.००४ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ४.०६२.००४ मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् ४.०६२.००५ उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये ४.०६२.००५ बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु ४.०६२.००५ सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ४.०६२.००६ बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ४.०६२.००६ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ४.०६२.००७ तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ ४.०६२.००७ न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् ४.०६२.००८ तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह ४.०६२.००८ उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ४.०६२.००९ स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ४.०६२.००९ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ४.०६२.०१० निशाकरस्य महर्षेः प्रभावादमितात्मनः ४.०६२.०१० आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ४.०६२.०११ यौवने वर्तमानस्य ममासीद्यः पराक्रमः ४.०६२.०११ तमेवाद्यावगच्छामि बलं पौरुषमेव च ४.०६२.०१२ सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ४.०६२.०१२ पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः ४.०६२.०१३ इत्युक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः ४.०६२.०१३ उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ४.०६२.०१४ तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ४.०६२.०१४ बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ४.०६२.०१५ अथ पवनसमानविक्रमाः॑ प्लवगवराः प्रतिलब्ध पौरुषाः ४.०६२.०१५ अभिजिदभिमुखां दिशं ययुर्॑ जनकसुता परिमार्गणोन्मुखाः ४.०६३.००१ आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः ४.०६३.००१ संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ४.०६३.००२ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ४.०६३.००२ हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ४.०६३.००३ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ४.०६३.००३ कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ४.०६३.००४ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ४.०६३.००४ संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः ४.०६३.००५ सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ४.०६३.००५ व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् ४.०६३.००६ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ४.०६३.००६ क्व चित्पर्वतमात्रैश्च जलराशिभिरावृतम् ४.०६३.००७ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ४.०६३.००७ रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ४.०६३.००८ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ४.०६३.००८ विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ४.०६३.००९ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ४.०६३.००९ आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ४.०६३.०१० न निषादेन नः कार्यं विषादो दोषवत्तरः ४.०६३.०१० विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ४.०६३.०११ विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते ४.०६३.०११ तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ४.०६३.०१२ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ४.०६३.०१२ हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ४.०६३.०१३ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ४.०६३.०१३ वासवं परिवार्येव मरुतां वाहिनी स्थिता ४.०६३.०१४ कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ४.०६३.०१४ अन्यत्र वालितनयादन्यत्र च हनूमतः ४.०६३.०१५ ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः ४.०६३.०१५ अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ४.०६३.०१६ क इदानीं महातेजा लङ्घयिष्यति सागरम् ४.०६३.०१६ कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ४.०६३.०१७ को वीरो योजनशतं लङ्घयेत प्लवंगमाः ४.०६३.०१७ इमांश्च यूथपान् सर्वान्मोचयेत्को महाभयात् ४.०६३.०१८ कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च ४.०६३.०१८ इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ४.०६३.०१९ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ४.०६३.०१९ अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ४.०६३.०२० यदि कश्चित्समर्थो वः सागरप्लवने हरिः ४.०६३.०२० स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ४.०६३.०२१ अङ्गदस्य वचः श्रुत्वा न कश्चित्किं चिदब्रवीत् ४.०६३.०२१ स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी ४.०६३.०२२ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ४.०६३.०२२ सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ४.०६३.०२३ व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः ४.०६३.०२३ न हि वो गमने संगः कदा चिदपि कस्य चित् ४.०६३.०२४ ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः ४.०६४.००१ ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः ४.०६४.००१ स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ४.०६४.००२ गजो गवाक्षो गवयः शरभो गन्धमादनः ४.०६४.००२ मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ४.०६४.००३ आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ४.०६४.००३ गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ४.०६४.००४ गवयो वानरस्तत्र वानरांस्तानुवाच ह ४.०६४.००४ त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः ४.०६४.००५ शरभो वानरस्तत्र वानरांस्तानुवाच ह ४.०६४.००५ चत्वारिंशद्गमिष्यामि योजनानां न संशयः ४.०६४.००६ वानरांस्तु महातेजा अब्रवीद्गन्धमादनः ४.०६४.००६ योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ४.०६४.००७ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ४.०६४.००७ योजनानां परं षष्टिमहं प्लवितुमुत्सहे ४.०६४.००८ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ४.०६४.००८ गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ४.०६४.००९ सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् ४.०६४.००९ अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः ४.०६४.०१० तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ४.०६४.०१० ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ४.०६४.०११ पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ४.०६४.०११ ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ४.०६४.०१२ किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ४.०६४.०१२ यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ४.०६४.०१३ साम्प्रतं कालभेदेन या गतिस्तां निबोधत ४.०६४.०१३ नवतिं योजनानां तु गमिष्यामि न संशयः ४.०६४.०१४ तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत् ४.०६४.०१४ न खल्वेतावदेवासीद्गमने मे पराक्रमः ४.०६४.०१५ मया महाबलैश्चैव यज्ञे विष्णुः सनातनः ४.०६४.०१५ प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः ४.०६४.०१६ स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ४.०६४.०१६ यौवने च तदासीन्मे बलमप्रतिमं परैः ४.०६४.०१७ संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ४.०६४.०१७ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ४.०६४.०१८ अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ४.०६४.०१८ अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् ४.०६४.०१९ अहमेतद्गमिष्यामि योजनानां शतं महत् ४.०६४.०१९ निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ४.०६४.०२० तमुवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः ४.०६४.०२० ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ४.०६४.०२१ कामं शतसहस्रं वा न ह्येष विधिरुच्यते ४.०६४.०२१ योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ४.०६४.०२२ न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन ४.०६४.०२२ भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ४.०६४.०२३ भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः ४.०६४.०२३ स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ४.०६४.०२४ तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ४.०६४.०२४ अपि चैतस्य कार्यस्य भवान्मूलमरिंदम ४.०६४.०२५ मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ४.०६४.०२५ मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः ४.०६४.०२६ तद्भवानस्या कार्यस्य साधने सत्यविक्रमः ४.०६४.०२६ बुद्धिविक्रमसंपन्नो हेतुरत्र परंतपः ४.०६४.०२७ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ४.०६४.०२७ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ४.०६४.०२८ उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ४.०६४.०२८ प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ४.०६४.०२९ यदि नाहं गमिष्यामि नान्यो वानरपुंगवः ४.०६४.०२९ पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ४.०६४.०३० न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः ४.०६४.०३० तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ४.०६४.०३१ स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ४.०६४.०३१ अतीत्य तस्य संदेशं विनाशो गमने भवेत् ४.०६४.०३२ तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ४.०६४.०३२ तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति ४.०६४.०३३ सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ४.०६४.०३३ जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ४.०६४.०३४ अस्य ते वीर कार्यस्य न किं चित्परिहीयते ४.०६४.०३४ एष संचोदयाम्येनं यः कार्यं साधयिष्यति ४.०६४.०३५ ततः प्रतीतं प्लवतां वरिष्ठम्॑ एकान्तमाश्रित्य सुखोपविष्टम् ४.०६४.०३५ संचोदयामास हरिप्रवीरो॑ हरिप्रवीरं हनुमन्तमेव ४.०६५.००१ अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ४.०६५.००१ जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ४.०६५.००२ वीर वानरलोकस्य सर्वशास्त्रमथाब्रवीत् ४.०६५.००२ तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ४.०६५.००३ हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ४.०६५.००३ रामलक्ष्मणयोश्चापि तेजसा च बलेन च ४.०६५.००४ अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः ४.०६५.००४ गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् ४.०६५.००५ बहुशो हि मया दृष्टः सागरे स महाबलः ४.०६५.००५ भुजगानुद्धरन् पक्षी महावेगो महायशाः ४.०६५.००६ पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ४.०६५.००६ विक्रमश्चापि वेगश्च न ते तेनापहीयते ४.०६५.००७ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम ४.०६५.००७ विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ४.०६५.००८ अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ४.०६५.००८ अज्ञनेति परिख्याता पत्नी केसरिणो हरेः ४.०६५.००९ अभिशापादभूत्तात वानरी कामरूपिणी ४.०६५.००९ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ४.०६५.०१० कपित्वे चारुसर्वाङ्गी कदा चित्कामरूपिणी ४.०६५.०१० मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी ४.०६५.०११ अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे ४.०६५.०११ विचित्रमाल्याभरणा महार्हक्षौमवासिनी ४.०६५.०१२ तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ४.०६५.०१२ स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ४.०६५.०१३ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ४.०६५.०१३ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ४.०६५.०१४ तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ४.०६५.०१४ दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः ४.०६५.०१५ स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः ४.०६५.०१५ मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ४.०६५.०१६ सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ४.०६५.०१६ एकपत्नीव्रतमिदं को नाशयितुमिच्छति ४.०६५.०१७ अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ४.०६५.०१७ न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ४.०६५.०१८ मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि ४.०६५.०१८ वीर्यवान् बुद्धिसंपन्नः पुत्रस्तव भविष्यति ४.०६५.०१९ अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ४.०६५.०१९ फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् ४.०६५.०२० शतानि त्रीणि गत्वाथ योजनानां महाकपे ४.०६५.०२० तेजसा तस्य निर्धूतो न विषादं ततो गतः ४.०६५.०२१ तावदापततस्तूर्णमन्तरिक्षं महाकपे ४.०६५.०२१ क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ४.०६५.०२२ ततः शैलाग्रशिखरे वामो हनुरभज्यत ४.०६५.०२२ ततो हि नामधेयं ते हनुमानिति कीर्त्यते ४.०६५.०२३ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ४.०६५.०२३ त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ४.०६५.०२४ संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ४.०६५.०२४ प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ४.०६५.०२५ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ४.०६५.०२५ अशस्त्रवध्यतां तात समरे सत्यविक्रम ४.०६५.०२६ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ४.०६५.०२६ सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ४.०६५.०२७ स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ४.०६५.०२७ स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ४.०६५.०२८ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ४.०६५.०२८ त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ४.०६५.०२९ वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् ४.०६५.०२९ दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः ४.०६५.०३० त्रिविक्रमे मया तात सशैलवनकानना ४.०६५.०३० त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ४.०६५.०३१ तदा चौषधयोऽस्माभिः संचिता देवशासनात् ४.०६५.०३१ निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ४.०६५.०३२ स इदानीमहं वृद्धः परिहीनपराक्रमः ४.०६५.०३२ साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ४.०६५.०३३ तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ४.०६५.०३३ त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी ४.०६५.०३४ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ४.०६५.०३४ परा हि सर्वभूतानां हनुमन् या गतिस्तव ४.०६५.०३५ विषाण्णा हरयः सर्वे हनुमन् किमुपेक्षसे ४.०६५.०३५ विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ४.०६५.०३६ ततस्तु वै जाम्बवताभिचोदितः॑ प्रतीतवेगः पवनात्मजः कपिः ४.०६५.०३६ प्रहर्षयंस्तां हरिवीर वाहिनीं॑ चकार रूपं महदात्मनस्तदा ४.०६६.००१ संस्तूयमानो हनुमान् व्यवर्धत महाबलः ४.०६६.००१ समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ४.०६६.००२ तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ४.०६६.००२ तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ४.०६६.००३ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ४.०६६.००३ मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते ४.०६६.००४ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ४.०६६.००४ अम्बरीषोपमं दीप्तं विधूम इव पावकः ४.०६६.००५ हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः ४.०६६.००५ अभिवाद्य हरीन् वृद्धान् हनुमानिदमब्रवीत् ४.०६६.००६ अरुजन् पर्वताग्राणि हुताशनसखोऽनिलः ४.०६६.००६ बलवानप्रमेयश्च वायुराकाशगोचरः ४.०६६.००७ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ४.०६६.००७ मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः ४.०६६.००८ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ४.०६६.००८ मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः ४.०६६.००९ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ४.०६६.००९ समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ४.०६६.०१० ममोरुजङ्घावेगेन भविष्यति समुत्थितः ४.०६६.०१० संमूर्छितमहाग्राहः समुद्रो वरुणालयः ४.०६६.०११ पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् ४.०६६.०११ वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ४.०६६.०१२ उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ४.०६६.०१२ अनस्तमितमादित्यमभिगन्तुं समुत्सहे ४.०६६.०१३ ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ४.०६६.०१३ प्रवेगेनैव महता भीमेन प्लवगर्षभाः ४.०६६.०१४ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ४.०६६.०१४ सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ४.०६६.०१५ पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः ४.०६६.०१५ हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् ४.०६६.०१६ लतानां वीरुधां पुष्पं पादपानां च सर्वशः ४.०६६.०१६ अनुयास्यति मामद्य प्लवमानं विहायसा ४.०६६.०१६ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ४.०६६.०१७ चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च ४.०६६.०१७ द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ४.०६६.०१८ महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः ४.०६६.०१८ दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ४.०६६.०१९ विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ४.०६६.०१९ सागरं क्षोभयिष्यामि प्लवमानः समाहितः ४.०६६.०२० वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ४.०६६.०२० ऋते सुपर्णराजानं मारुतं वा महाबलम् ४.०६६.०२० न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् ४.०६६.०२१ निमेषान्तरमात्रेण निरालम्भनमम्बरम् ४.०६६.०२१ सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ४.०६६.०२२ भविष्यति हि मे रूपं प्लवमानस्य सागरम् ४.०६६.०२२ विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव ४.०६६.०२३ बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ४.०६६.०२३ अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ४.०६६.०२४ मारुतस्य समो वेगे गरुडस्य समो जवे ४.०६६.०२४ अयुतं योजनानां तु गमिष्यामीति मे मतिः ४.०६६.०२५ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ४.०६६.०२५ विक्रम्य सहसा हस्तादमृतं तदिहानये ४.०६६.०२५ लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ४.०६६.०२६ तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं ४.०६६.०२६ उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमः ४.०६६.०२७ वीर केसरिणः पुत्र वेगवन्मारुतात्मज ४.०६६.०२७ ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः ४.०६६.०२८ तव कल्याणरुचयः कपिमुख्याः समागताः ४.०६६.०२८ मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ४.०६६.०२९ ऋषीणां च प्रसादेन कपिवृद्धमतेन च ४.०६६.०२९ गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ४.०६६.०३० स्थास्यामश्चैकपादेन यावदागमनं तव ४.०६६.०३० त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ४.०६६.०३१ ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ४.०६६.०३१ नेयं मम मही वेगं प्लवने धारयिष्यति ४.०६६.०३२ एतानि हि नगस्यास्य शिलासंकटशालिनः ४.०६६.०३२ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ४.०६६.०३३ एतानि मम निष्पेषं पादयोः पततां वराः ४.०६६.०३३ प्लवतो धारयिष्यन्ति योजनानामितः शतम् ४.०६६.०३४ ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ४.०६६.०३४ आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ४.०६६.०३५ वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ४.०६६.०३५ लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ४.०६६.०३६ सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ४.०६६.०३६ मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ४.०६६.०३७ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ४.०६६.०३७ विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ४.०६६.०३८ पादाभ्यां पीडितस्तेन महाशैलो महात्मना ४.०६६.०३८ ररास सिंहाभिहतो महान्मत्त इव द्विपः ४.०६६.०३९ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ४.०६६.०३९ वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ४.०६६.०४० नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ४.०६६.०४० उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ४.०६६.०४१ त्यज्यमानमहासानुः संनिलीनमहोरगः ४.०६६.०४१ शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ४.०६६.०४२ निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः ४.०६६.०४२ सपताक इवाभाति स तदा धरणीधरः ४.०६६.०४३ ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः ४.०६६.०४३ सीदन्महति कान्तारे सार्थहीन इवाध्वगः ४.०६६.०४४ स वेगवान् वेगसमाहितात्मा॑ हरिप्रवीरः परवीरहन्ता ४.०६६.०४४ मनः समाधाय महानुभावो॑ जगाम लङ्कां मनसा मनस्वी ५.००१.००१ ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ५.००१.००१ इयेष पदमन्वेष्टुं चारणाचरिते पथि ५.००१.००२ अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः ५.००१.००२ धीरः सलिलकल्पेषु विचचार यथासुखम् ५.००१.००३ द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ५.००१.००३ मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ५.००१.००४ नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः ५.००१.००४ स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ५.००१.००५ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ५.००१.००५ यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः ५.००१.००६ स तस्य गिरिवर्यस्य तले नागवरायुते ५.००१.००६ तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ५.००१.००७ स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ५.००१.००७ भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ५.००१.००८ अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये ५.००१.००८ ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ५.००१.००९ प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ५.००१.००९ ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ५.००१.०१० निष्प्रमाण शरीरः संल्लिलङ्घयिषुरर्णवम् ५.००१.०१० बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ५.००१.०११ स चचालाचलाश्चारु मुहूर्तं कपिपीडितः ५.००१.०११ तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ५.००१.०१२ तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ५.००१.०१२ सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ५.००१.०१३ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ५.००१.०१३ सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ५.००१.०१४ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ५.००१.०१४ रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ५.००१.०१४ मुमोच च शिलाः शैलो विशालाः समनःशिलाः ५.००१.०१५ गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ५.००१.०१५ गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ५.००१.०१६ स महासत्त्वसंनादः शैलपीडानिमित्तजः ५.००१.०१६ पृथिवीं पूरयामास दिशश्चोपवनानि च ५.००१.०१७ शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ५.००१.०१७ वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ५.००१.०१८ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ५.००१.०१८ जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा ५.००१.०१९ यानि चौषधजालानि तस्मिञ्जातानि पर्वते ५.००१.०१९ विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ५.००१.०२० भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ५.००१.०२० त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ५.००१.०२१ पानभूमिगतं हित्वा हैममासनभाजनम् ५.००१.०२१ पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ५.००१.०२२ लेह्यानुच्चावचान् भक्ष्यान्मांसानि विविधानि च ५.००१.०२२ आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ५.००१.०२३ कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ५.००१.०२३ रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ५.००१.०२४ हारनूपुरकेयूर पारिहार्य धराः स्त्रियः ५.००१.०२४ विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ५.००१.०२५ दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ५.००१.०२५ सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ५.००१.०२६ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ५.००१.०२६ चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ५.००१.०२७ एष पर्वतसंकाशो हनूमान्मारुतात्मजः ५.००१.०२७ तितीर्षति महावेगं समुद्रं मकरालयम् ५.००१.०२८ रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ५.००१.०२८ समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ५.००१.०२९ दुधुवे च स रोमाणि चकम्पे चाचलोपमः ५.००१.०२९ ननाद च महानादं सुमहानिव तोयदः ५.००१.०३० आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम् ५.००१.०३० उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ५.००१.०३१ तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः ५.००१.०३१ ददृशे गरुडेनेव ह्रियमाणो महोरगः ५.००१.०३२ बाहू संस्तम्भयामास महापरिघसंनिभौ ५.००१.०३२ ससाद च कपिः कट्यां चरणौ संचुकोप च ५.००१.०३३ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ५.००१.०३३ तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ५.००१.०३४ मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः ५.००१.०३४ रुरोध हृदये प्राणानाकाशमवलोकयन् ५.००१.०३५ पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ५.००१.०३५ निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ५.००१.०३५ वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ५.००१.०३६ यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ५.००१.०३६ गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ५.००१.०३७ न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ५.००१.०३७ अनेनैव हि वेगेन गमिष्यामि सुरालयम् ५.००१.०३८ यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ५.००१.०३८ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ५.००१.०३९ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ५.००१.०३९ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ५.००१.०४० एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ५.००१.०४० उत्पपाताथ वेगेन वेगवानविचारयन् ५.००१.०४१ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ५.००१.०४१ संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ५.००१.०४२ स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ५.००१.०४२ उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ५.००१.०४३ ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ५.००१.०४३ प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ५.००१.०४४ तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ५.००१.०४४ अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ५.००१.०४५ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ५.००१.०४५ हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ५.००१.०४६ सारवन्तोऽथ ये वृक्षा न्यमज्जंल्लवणाम्भसि ५.००१.०४६ भयादिव महेन्द्रस्य पर्वता वरुणालये ५.००१.०४७ स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ५.००१.०४७ शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ५.००१.०४८ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ५.००१.०४८ अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ५.००१.०४९ लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ५.००१.०४९ द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ५.००१.०५० पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ५.००१.०५० बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः ५.००१.०५१ तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत ५.००१.०५१ ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ५.००१.०५२ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ५.००१.०५२ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ५.००१.०५३ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् ५.००१.०५३ पिपासुरिव चाकाशं ददृशे स महाकपिः ५.००१.०५४ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ५.००१.०५४ नयने विप्रकाशेते पर्वतस्थाविवानलौ ५.००१.०५५ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ५.००१.०५५ चक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौ ५.००१.०५६ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ५.००१.०५६ संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ५.००१.०५७ लाङ्गलं च समाविद्धं प्लवमानस्य शोभते ५.००१.०५७ अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ५.००१.०५८ लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः ५.००१.०५८ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ५.००१.०५९ स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ५.००१.०५९ महता दारितेनेव गिरिर्गैरिकधातुना ५.००१.०६० तस्य वानरसिंहस्य प्लवमानस्य सागरम् ५.००१.०६० कक्षान्तरगतो वायुर्जीमूत इव गर्जति ५.००१.०६१ खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता ५.००१.०६१ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ५.००१.०६२ पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः ५.००१.०६२ प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया ५.००१.०६३ उपरिष्टाच्छरीरेण छायया चावगाढया ५.००१.०६३ सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ५.००१.०६४ यं यं देशं समुद्रस्य जगाम स महाकपिः ५.००१.०६४ स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ५.००१.०६५ सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ५.००१.०६५ अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ५.००१.०६६ कपिवातश्च बलवान्मेघवातश्च निःसृतः ५.००१.०६६ सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ५.००१.०६७ विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ५.००१.०६७ अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ५.००१.०६८ प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ५.००१.०६८ व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे ५.००१.०६९ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ५.००१.०६९ छाया वानरसिंहस्य जले चारुतराभवत् ५.००१.०७० श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ५.००१.०७० तस्य सा शुशुभे छाया वितता लवणाम्भसि ५.००१.०७१ प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ५.००१.०७१ ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः ५.००१.०७२ तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् ५.००१.०७२ सिषेवे च तदा वायू रामकार्यार्थसिद्धये ५.००१.०७३ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ५.००१.०७३ जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं ५.००१.०७४ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ५.००१.०७४ प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् ५.००१.०७५ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ५.००१.०७५ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ५.००१.०७६ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ५.००१.०७६ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ५.००१.०७७ अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ५.००१.०७७ इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ५.००१.०७८ तथा मया विधातव्यं विश्रमेत यथा कपिः ५.००१.०७८ शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ५.००१.०७९ इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ५.००१.०७९ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ५.००१.०८० त्वमिहासुरसंघानां पातालतलवासिनाम् ५.००१.०८० देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ५.००१.०८१ त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् ५.००१.०८१ पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ५.००१.०८२ तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् ५.००१.०८२ तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम ५.००१.०८३ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ५.००१.०८३ हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ५.००१.०८४ तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ५.००१.०८४ मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ५.००१.०८५ कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ५.००१.०८५ कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ५.००१.०८६ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ५.००१.०८६ अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ५.००१.०८७ चामीकरमहानाभ देवगन्धर्वसेवित ५.००१.०८७ हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ५.००१.०८८ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ५.००१.०८८ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ५.००१.०८९ हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ५.००१.०८९ उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ५.००१.०९० स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा ५.००१.०९० यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ५.००१.०९१ शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः ५.००१.०९१ आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ५.००१.०९२ तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ५.००१.०९२ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ५.००१.०९३ जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः ५.००१.०९३ आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ५.००१.०९४ तमुत्थितमसंगेन हनूमानग्रतः स्थितम् ५.००१.०९४ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ५.००१.०९५ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ५.००१.०९५ उरसा पातयामास जीमूतमिव मारुतः ५.००१.०९६ स तदा पातितस्तेन कपिना पर्वतोत्तमः ५.००१.०९६ बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ५.००१.०९७ तमाकाशगतं वीरमाकाशे समवस्थितम् ५.००१.०९७ प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ५.००१.०९७ मानुषं धरयन् रूपमात्मनः शिखरे स्थितः ५.००१.०९८ दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ५.००१.०९८ निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ५.००१.०९९ राघावस्य कुले जातैरुदधिः परिवर्धितः ५.००१.०९९ स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ५.००१.१०० कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ५.००१.१०० सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ५.००१.१०१ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ५.००१.१०१ योजनानां शतं चापि कपिरेष समाप्लुतः ५.००१.१०१ तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ५.००१.१०२ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ५.००१.१०२ तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ५.००१.१०२ तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि ५.००१.१०३ अस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वै ५.००१.१०३ प्रख्यतस्त्रिषु लोकेषु महागुणपरिग्रहः ५.००१.१०४ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ५.००१.१०४ तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ५.००१.१०५ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ५.००१.१०५ धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ५.००१.१०६ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ५.००१.१०६ पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ५.००१.१०७ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ५.००१.१०७ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ५.००१.१०८ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ५.००१.१०८ तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ५.००१.१०९ ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः ५.००१.१०९ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ५.००१.११० ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ५.००१.११० पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः ५.००१.१११ स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ५.००१.१११ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ५.००१.११२ अस्मिंल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ५.००१.११२ गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ५.००१.११३ ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ५.००१.११३ त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ५.००१.११४ अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ५.००१.११४ प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे ५.००१.११५ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ५.००१.११५ प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ५.००१.११६ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ५.००१.११६ प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ५.००१.११७ त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ५.००१.११७ प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ५.००१.११८ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः ५.००१.११८ जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ५.००१.११९ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ५.००१.११९ पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ५.००१.१२० अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ५.००१.१२० पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ५.००१.१२१ भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ५.००१.१२१ वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ५.००१.१२२ तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ५.००१.१२२ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ५.००१.१२३ देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ५.००१.१२३ काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ५.००१.१२४ उवाच वचनं धीमान् परितोषात्सगद्गदम् ५.००१.१२४ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ५.००१.१२५ हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् ५.००१.१२५ अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ५.००१.१२६ साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ५.००१.१२६ क्रमतो योजनशतं निर्भयस्य भये सति ५.००१.१२७ रामस्यैष हि दौत्येन याति दाशरथेर्हरिः ५.००१.१२७ सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया ५.००१.१२८ ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः ५.००१.१२८ देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ५.००१.१२९ स वै दत्तवरः शैलो बभूवावस्थितस्तदा ५.००१.१२९ हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ५.००१.१३० ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ५.००१.१३० अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् ५.००१.१३१ अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ५.००१.१३१ हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ५.००१.१३२ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ५.००१.१३२ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् ५.००१.१३३ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ५.००१.१३३ त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति ५.००१.१३४ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ५.००१.१३४ समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ५.००१.१३५ विकृतं च विरूपं च सर्वस्य च भयावहम् ५.००१.१३५ प्लवमानं हनूमन्तमावृत्येदमुवाच ह ५.००१.१३६ मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ५.००१.१३६ अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ५.००१.१३७ एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ५.००१.१३७ प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ५.००१.१३८ रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ५.००१.१३८ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ५.००१.१३९ अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः ५.००१.१३९ तस्य सीता हृता भार्या रावणेन यशस्विनी ५.००१.१४० तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ५.००१.१४० कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ५.००१.१४१ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ५.००१.१४१ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ५.००१.१४२ एवमुक्ता हनुमता सुरसा कामरूपिणी ५.००१.१४२ अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ५.००१.१४३ एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ५.००१.१४३ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ५.००१.१४४ इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ५.००१.१४४ दशयोजनविस्तारो बभूव हनुमांस्तदा ५.००१.१४५ तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ५.००१.१४५ चकार सुरसाप्यास्यं विंशद्योजनमायतम् ५.००१.१४६ हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ५.००१.१४६ चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ५.००१.१४७ बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः ५.००१.१४७ चकार सुरसा वक्त्रं षष्टियोजनमायतम् ५.००१.१४८ तथैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः ५.००१.१४८ चकार सुरसा वक्त्रमशीतिं योजनायतम् ५.००१.१४९ हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः ५.००१.१४९ चकार सुरसा वक्त्रं शतयोजनमायतम् ५.००१.१५० तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् ५.००१.१५० दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ५.००१.१५१ स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः ५.००१.१५१ तस्मिन्मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः ५.००१.१५२ सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ५.००१.१५२ अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ५.००१.१५३ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ५.००१.१५३ गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव ५.००१.१५४ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ५.००१.१५४ अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ५.००१.१५५ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ५.००१.१५५ समानय च वैदेहीं राघवेण महात्मना ५.००१.१५६ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ५.००१.१५६ साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ५.००१.१५७ स सागरमनाधृष्यमभ्येत्य वरुणालयम् ५.००१.१५७ जगामाकाशमाविश्य वेगेन गरुणोपमः ५.००१.१५८ सेविते वारिधारिभिः पतगैश्च निषेविते ५.००१.१५८ चरिते कैशिकाचार्यैरैरावतनिषेविते ५.००१.१५९ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ५.००१.१५९ विमानैः संपतद्भिश्च विमलैः समलंकृते ५.००१.१६० वज्राशनिसमाघातैः पावकैरुपशोभिते ५.००१.१६० कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ५.००१.१६१ बहता हव्यमत्यन्तं सेविते चित्रभानुना ५.००१.१६१ ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ५.००१.१६२ महर्षिगणगन्धर्वनागयक्षसमाकुले ५.००१.१६२ विविक्ते विमले विश्वे विश्वावसुनिषेविते ५.००१.१६३ देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ५.००१.१६३ विताने जीवलोकस्य विततो ब्रह्मनिर्मिते ५.००१.१६४ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ५.००१.१६४ कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ५.००१.१६५ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ५.००१.१६५ प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा ५.००१.१६६ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ५.००१.१६६ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ५.००१.१६७ अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ५.००१.१६७ इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ५.००१.१६८ इति संचिन्त्य मनसा छायामस्य समक्षिपत् ५.००१.१६८ छायायां संगृहीतायां चिन्तयामास वानरः ५.००१.१६९ समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ५.००१.१६९ प्रतिलोमेन वातेन महानौरिव सागरे ५.००१.१७० तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ५.००१.१७० ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ५.००१.१७१ कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् ५.००१.१७१ छायाग्राहि महावीर्यं तदिदं नात्र संशयः ५.००१.१७२ स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः ५.००१.१७२ व्यवर्धत महाकायः प्रावृषीव बलाहकः ५.००१.१७३ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ५.००१.१७३ वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् ५.००१.१७४ स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् ५.००१.१७४ कायमात्रं च मेधावी मर्माणि च महाकपिः ५.००१.१७५ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ५.००१.१७५ संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ५.००१.१७६ आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ५.००१.१७६ ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ५.००१.१७७ ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ५.००१.१७७ उत्पपाताथ वेगेन मनःसंपातविक्रमः ५.००१.१७८ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ५.००१.१७८ भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् ५.००१.१७९ भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ५.००१.१७९ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ५.००१.१८० यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ५.००१.१८० धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ५.००१.१८१ स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ५.००१.१८१ जगामाकाशमाविश्य पन्नगाशनवत्कपिः ५.००१.१८२ प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् ५.००१.१८२ योजनानां शतस्यान्ते वनराजिं ददर्श सः ५.००१.१८३ ददर्श च पतन्नेव विविधद्रुमभूषितम् ५.००१.१८३ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ५.००१.१८४ सागरं सागरानूपान् सागरानूपजान् द्रुमान् ५.००१.१८४ सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ५.००१.१८५ स महामेघसंकाशं समीक्ष्यात्मानमात्मना ५.००१.१८५ निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ५.००१.१८६ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ५.००१.१८६ मयि कौतूहलं कुर्युरिति मेने महाकपिः ५.००१.१८७ ततः शरीरं संक्षिप्य तन्महीधरसंनिभम् ५.००१.१८७ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ५.००१.१८८ स चारुनानाविधरूपधारी॑ परं समासाद्य समुद्रतीरम् ५.००१.१८८ परैरशक्यप्रतिपन्नरूपः॑ समीक्षितात्मा समवेक्षितार्थः ५.००१.१८९ ततः स लम्बस्य गिरेः समृद्धे॑ विचित्रकूटे निपपात कूटे ५.००१.१८९ सकेतकोद्दालकनालिकेरे॑ महाद्रिकूटप्रतिमो महात्मा ५.००१.१९० स सागरं दानवपन्नगायुतं॑ बलेन विक्रम्य महोर्मिमालिनम् ५.००१.१९० निपत्य तीरे च महोदधेस्तदा॑ ददर्श लङ्काममरावतीमिव ५.००२.००१ स सागरमनाधृष्यमतिक्रम्य महाबलः ५.००२.००१ त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ५.००२.००२ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ५.००२.००२ अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ५.००२.००३ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ५.००२.००३ अनिश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ५.००२.००४ शतान्यहं योजनानां क्रमेयं सुबहून्यपि ५.००२.००४ किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ५.००२.००५ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ५.००२.००५ जगाम वेगवांल्लङ्कां लङ्घयित्वा महोदधिम् ५.००२.००६ शाद्वलानि च नीलानि गन्धवन्ति वनानि च ५.००२.००६ गण्डवन्ति च मध्येन जगाम नगवन्ति च ५.००२.००७ शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः ५.००२.००७ अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ५.००२.००८ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च ५.००२.००८ स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ५.००२.००९ सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ५.००२.००९ प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि ५.००२.०१० प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ५.००२.०१० असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ५.००२.०११ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ५.००२.०११ पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ५.००२.०१२ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ५.००२.०१२ आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ५.००२.०१३ संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ५.००२.०१३ उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ५.००२.०१४ समासाद्य च लक्ष्मीवांल्लङ्कां रावणपालिताम् ५.००२.०१४ परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ५.००२.०१५ सीतापहरणार्थेन रावणेन सुरक्षिताम् ५.००२.०१५ समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ५.००२.०१६ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ५.००२.०१६ अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ५.००२.०१७ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ५.००२.०१७ ददर्श हनुमांल्लङ्कां दिवि देवपुरीमिव ५.००२.०१८ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ५.००२.०१८ ददर्श स कपिः श्रीमान् पुरमाकाशगं यथा ५.००२.०१९ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ५.००२.०१९ प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ५.००२.०२० संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ५.००२.०२० अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ५.००२.०२१ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः ५.००२.०२१ रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि ५.००२.०२२ वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ५.००२.०२२ शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ५.००२.०२३ द्वारमुत्तरमासाद्य चिन्तयामास वानरः ५.००२.०२३ कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् ५.००२.०२३ ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ५.००२.०२४ तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ५.००२.०२४ रावणं च रिपुं घोरं चिन्तयामास वानरः ५.००२.०२५ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ५.००२.०२५ न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ५.००२.०२६ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ५.००२.०२६ प्राप्यापि स महाबाहुः किं करिष्यति राघवः ५.००२.०२७ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते ५.००२.०२७ न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ५.००२.०२८ चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ५.००२.०२८ वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ५.००२.०२९ यावज्जानामि वैदेहीं यदि जीवति वा न वा ५.००२.०२९ तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ५.००२.०३० ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ५.००२.०३० गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ५.००२.०३१ अनेन रूपेण मया न शक्या रक्षसां पुरी ५.००२.०३१ प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ५.००२.०३२ उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः ५.००२.०३२ वञ्चनीया मया सर्वे जानकीं परिमार्गिता ५.००२.०३३ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ५.००२.०३३ प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ५.००२.०३४ तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ५.००२.०३४ हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ५.००२.०३५ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ५.००२.०३५ अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ५.००२.०३६ न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ५.००२.०३६ एकामेकश्च पश्येयं रहिते जनकात्मजाम् ५.००२.०३७ भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः ५.००२.०३७ विक्लवं दूतमासाद्य तमः सूर्योदये यथा ५.००२.०३८ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ५.००२.०३८ घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ५.००२.०३९ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ५.००२.०३९ लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ५.००२.०४० मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ५.००२.०४० भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ५.००२.०४१ न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः ५.००२.०४१ अपि राक्षसरूपेण किमुतान्येन केन चित् ५.००२.०४२ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ५.००२.०४२ न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम् ५.००२.०४३ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ५.००२.०४३ विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ५.००२.०४४ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ५.००२.०४४ लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ५.००२.०४५ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ५.००२.०४५ विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ५.००२.०४६ इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ५.००२.०४६ आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः ५.००२.०४६ पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ५.००२.०४७ प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् ५.००२.०४७ प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् ५.००२.०४८ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ५.००२.०४८ शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ५.००२.०४९ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ५.००२.०४९ तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः ५.००२.०५० वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ५.००२.०५० तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ५.००२.०५१ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ५.००२.०५१ लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ५.००२.०५२ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ५.००२.०५२ आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ५.००२.०५३ स पाण्डुरोद्विद्धविमानमालिनीं॑ महार्हजाम्बूनदजालतोरणाम् ५.००२.०५३ यशस्विनां रावणबाहुपालितां॑ क्षपाचरैर्भीमबलैः समावृताम् ५.००२.०५४ चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्॑ तारागणैर्मध्यगतो विराजन् ५.००२.०५४ ज्योत्स्नावितानेन वितत्य लोकम्॑ उत्तिष्ठते नैकसहस्ररश्मिः ५.००२.०५५ शङ्खप्रभं क्षीरमृणालवर्णम्॑ उद्गच्छमानं व्यवभासमानम् ५.००२.०५५ ददर्श चन्द्रं स कपिप्रवीरः॑ पोप्लूयमानं सरसीव हंसं ५.००३.००१ स लम्बशिखरे लम्बे लम्बतोयदसंनिभे ५.००३.००१ सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ५.००३.००२ निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ५.००३.००२ रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ५.००३.००३ शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ५.००३.००३ सागरोपमनिर्घोषां सागरानिलसेविताम् ५.००३.००४ सुपुष्टबलसंगुप्तां यथैव विटपावतीम् ५.००३.००४ चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ५.००३.००५ भुजगाचरितां गुप्तां शुभां भोगवतीमिव ५.००३.००५ तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ५.००३.००६ चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् ५.००३.००६ शातकुम्भेन महता प्राकारेणाभिसंवृताम् ५.००३.००७ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् ५.००३.००७ आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ५.००३.००८ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ५.००३.००८ जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ५.००३.००९ मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः ५.००३.००९ तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ५.००३.०१० वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः ५.००३.०१० चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ५.००३.०११ क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः ५.००३.०११ तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ५.००३.०१२ वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः ५.००३.०१२ खमिवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः ५.००३.०१३ तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् ५.००३.०१३ अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ५.००३.०१४ नेयमन्येन नगरी शक्या धर्षयितुं बलात् ५.००३.०१४ रक्षिता रावणबलैरुद्यतायुधधारिभिः ५.००३.०१५ कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ५.००३.०१५ प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ५.००३.०१६ विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ५.००३.०१६ ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ५.००३.०१७ समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् ५.००३.०१७ लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः ५.००३.०१८ तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ५.००३.०१८ यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ५.००३.०१९ तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ५.००३.०१९ नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ५.००३.०२० प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ५.००३.०२० स महापथमास्थाय मुक्तापुष्पविराजितम् ५.००३.०२१ हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः ५.००३.०२१ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ५.००३.०२१ गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ५.००३.०२२ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः ५.००३.०२२ सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ५.००३.०२२ वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः ५.००३.०२३ तां चित्रमाल्याभरणां कपिराजहितंकरः ५.००३.०२३ राघवार्थं चरञ्श्रीमान् ददर्श च ननन्द च ५.००३.०२४ शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ५.००३.०२४ स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ५.००३.०२५ शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् ५.००३.०२५ सोपाननिनदांश्चैव भवनेषु महात्मनम् ५.००३.०२५ आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः ५.००३.०२६ स्वाध्याय निरतांश्चैव यातुधानान् ददर्श सः ५.००३.०२६ रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ५.००३.०२७ राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ५.००३.०२७ ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ५.००३.०२८ दीक्षिताञ्जटिलान्मुण्डान् गोऽजिनाम्बरवाससः ५.००३.०२८ दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ५.००३.०२९ कूटमुद्गरपाणींश्च दण्डायुधधरानपि ५.००३.०२९ एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् ५.००३.०३० करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ५.००३.०३० धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् ५.००३.०३० परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ५.००३.०३१ नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ५.००३.०३१ विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ५.००३.०३२ शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ५.००३.०३२ क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ५.००३.०३३ स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ५.००३.०३३ तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ५.००३.०३४ शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ५.००३.०३४ प्राकारावृतमत्यन्तं ददर्श स महाकपिः ५.००३.०३५ त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ५.००३.०३५ वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ५.००३.०३६ रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः ५.००३.०३६ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ५.००३.०३७ भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ५.००३.०३७ राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ५.००४.००१ ततः स मध्यं गतमंशुमन्तं॑ ज्योत्स्नावितानं महदुद्वमन्तम् ५.००४.००१ ददर्श धीमान् दिवि भानुमन्तं॑ गोष्ठे वृषं मत्तमिव भ्रमन्तम् ५.००४.००२ लोकस्य पापानि विनाशयन्तं॑ महोदधिं चापि समेधयन्तम् ५.००४.००२ भूतानि सर्वाणि विराजयन्तं॑ ददर्श शीतांशुमथाभियान्तम् ५.००४.००३ या भाति लक्ष्मीर्भुवि मन्दरस्था॑ तथा प्रदोषेषु च सागरस्था ५.००४.००३ तथैव तोयेषु च पुष्करस्था॑ रराज सा चारुनिशाकरस्था ५.००४.००४ हंसो यथा राजतपञ्जुरस्थः॑ सिंहो यथा मन्दरकन्दरस्थः ५.००४.००४ वीरो यथा गर्वितकुञ्जरस्थश्॑ चन्द्रोऽपि बभ्राज तथाम्बरस्थः ५.००४.००५ स्थितः ककुद्मानिव तीक्ष्णशृङ्गो॑ महाचलः श्वेत इवोच्चशृङ्गः ५.००४.००५ हस्तीव जाम्बूनदबद्धशृङ्गो॑ विभाति चन्द्रः परिपूर्णशृङ्गः ५.००४.००६ प्रकाशचन्द्रोदयनष्टदोषः॑ प्रवृद्धरक्षः पिशिताशदोषः ५.००४.००६ रामाभिरामेरितचित्तदोषः॑ स्वर्गप्रकाशो भगवान् प्रदोषः ५.००४.००७ तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः॑ स्वपन्ति नार्यः पतिभिः सुवृत्ताः ५.००४.००७ नक्तंचराश्चापि तथा प्रवृत्ता॑ विहर्तुमत्यद्भुतरौद्रवृत्ताः ५.००४.००८ मत्तप्रमत्तानि समाकुलानि॑ रथाश्वभद्रासनसंकुलानि ५.००४.००८ वीरश्रिया चापि समाकुलानि॑ ददर्श धीमान् स कपिः कुलानि ५.००४.००९ परस्परं चाधिकमाक्षिपन्ति॑ भुजांश्च पीनानधिविक्षिपन्ति ५.००४.००९ मत्तप्रलापानधिविक्षिपन्ति॑ मत्तानि चान्योन्यमधिक्षिपन्ति ५.००४.०१० रक्षांसि वक्षांसि च विक्षिपन्ति॑ गात्राणि कान्तासु च विक्षिपन्ति ५.००४.०१० ददर्श कान्ताश्च समालपन्ति॑ तथापरास्तत्र पुनः स्वपन्ति ५.००४.०११ महागजैश्चापि तथा नदद्भिः॑ सूपूजितैश्चापि तथा सुसद्भिः ५.००४.०११ रराज वीरैश्च विनिःश्वसद्भिर्॑ ह्रदो भुजङ्गैरिव निःश्वसद्भिः ५.००४.०१२ बुद्धिप्रधानान् रुचिराभिधानान्॑ संश्रद्दधानाञ्जगतः प्रधानान् ५.००४.०१२ नानाविधानान् रुचिराभिधानान्॑ ददर्श तस्यां पुरि यातुधानान् ५.००४.०१३ ननन्द दृष्ट्वा स च तान् सुरूपान्॑ नानागुणानात्मगुणानुरूपान् ५.००४.०१३ विद्योतमानान् स च तान् सुरूपान्॑ ददर्श कांश्चिच्च पुनर्विरूपान् ५.००४.०१४ ततो वरार्हाः सुविशुद्धभावास्॑ तेषां स्त्रियस्तत्र महानुभावाः ५.००४.०१४ प्रियेषु पानेषु च सक्तभावा॑ ददर्श तारा इव सुप्रभावाः ५.००४.०१५ श्रिया ज्वलन्तीस्त्रपयोपगूढा॑ निशीथकाले रमणोपगूढाः ५.००४.०१५ ददर्श काश्चित्प्रमदोपगूढा॑ यथा विहंगाः कुसुमोपगूडाः ५.००४.०१६ अन्याः पुनर्हर्म्यतलोपविष्टास्॑ तत्र प्रियाङ्केषु सुखोपविष्टाः ५.००४.०१६ भर्तुः प्रिया धर्मपरा निविष्टा॑ ददर्श धीमान्मनदाभिविष्टाः ५.००४.०१७ अप्रावृताः काञ्चनराजिवर्णाः॑ काश्चित्परार्ध्यास्तपनीयवर्णाः ५.००४.०१७ पुनश्च काश्चिच्छशलक्ष्मवर्णाः॑ कान्तप्रहीणा रुचिराङ्गवर्णाः ५.००४.०१८ ततः प्रियान् प्राप्य मनोऽभिरामान्॑ सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ५.००४.०१८ गृहेषु हृष्टाः परमाभिरामा॑ हरिप्रवीरः स ददर्श रामाः ५.००४.०१९ चन्द्रप्रकाशाश्च हि वक्त्रमाला॑ वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ५.००४.०१९ विभूषणानां च ददर्श मालाः॑ शतह्रदानामिव चारुमालाः ५.००४.०२० न त्वेव सीतां परमाभिजातां॑ पथि स्थिते राजकुले प्रजाताम् ५.००४.०२० लतां प्रफुल्लामिव साधुजातां॑ ददर्श तन्वीं मनसाभिजाताम् ५.००४.०२१ सनातने वर्त्मनि संनिविष्टां॑ रामेक्षणीं तां मदनाभिविष्टाम् ५.००४.०२१ भर्तुर्मनः श्रीमदनुप्रविष्टां॑ स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ५.००४.०२२ उष्णार्दितां सानुसृतास्रकण्ठीं॑ पुरा वरार्होत्तमनिष्ककण्ठीम् ५.००४.०२२ सुजातपक्ष्मामभिरक्तकण्ठीं॑ वने प्रवृत्तामिव नीलकण्ठीम् ५.००४.०२३ अव्यक्तलेखामिव चन्द्रलेखां॑ पांसुप्रदिग्धामिव हेमलेखाम् ५.००४.०२३ क्षतप्ररूढामिव बाणलेखां॑ वायुप्रभिन्नामिव मेघलेखाम् ५.००४.०२४ सीतामपश्यन्मनुजेश्वरस्य॑ रामस्य पत्नीं वदतां वरस्य ५.००४.०२४ बभूव दुःखाभिहतश्चिरस्य॑ प्लवंगमो मन्द इवाचिरस्य ५.००५.००१ स निकामं विनामेषु विचरन् कामरूपधृक् ५.००५.००१ विचचार कपिर्लङ्कां लाघवेन समन्वितः ५.००५.००२ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ५.००५.००२ प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ५.००५.००३ रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् ५.००५.००३ समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ५.००५.००४ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ५.००५.००४ विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ५.००५.००५ गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ५.००५.००५ उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ५.००५.००६ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ५.००५.००६ घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ५.००५.००७ बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् ५.००५.००७ महारथसमावासं महारथमहासनम् ५.००५.००८ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ५.००५.००८ विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ५.००५.००९ विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ५.००५.००९ मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ५.००५.०१० मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् ५.००५.०१० वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् ५.००५.०११ तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः ५.००५.०११ भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ५.००५.०१२ नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ५.००५.०१२ समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ५.००५.०१३ महात्मानो महद्वेश्म महारत्नपरिच्छदम् ५.००५.०१३ महाजनसमाकीर्णं ददर्श स महाकपिः ५.००५.०१४ विराजमानं वपुषा गजाश्वरथसंकुलम् ५.००५.०१४ लङ्काभरणमित्येव सोऽमन्यत महाकपिः ५.००५.०१५ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ५.००५.०१५ वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ५.००५.०१६ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ५.००५.०१६ ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ५.००५.०१७ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ५.००५.०१७ विभीषणस्य च तथा पुप्लुवे स महाकपिः ५.००५.०१८ महोदरस्य च तथा विरूपाक्षस्य चैव हि ५.००५.०१८ विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ५.००५.०१८ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ५.००५.०१९ शुकस्य च महावेगः सारणस्य च धीमतः ५.००५.०१९ तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ५.००५.०२० जम्बुमालेः सुमालेश्च जगाम हरियूथपः ५.००५.०२० रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ५.००५.०२१ धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ५.००५.०२१ विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ५.००५.०२२ शुकनाभस्य वक्रस्य शठस्य विकटस्य च ५.००५.०२२ ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ५.००५.०२३ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ५.००५.०२३ विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ५.००५.०२४ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ५.००५.०२४ क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः ५.००५.०२५ तेषु तेषु महार्हेषु भवनेषु महायशाः ५.००५.०२५ तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ५.००५.०२६ सर्वेषां समतिक्रम्य भवनानि समन्ततः ५.००५.०२६ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ५.००५.०२७ रावणस्योपशायिन्यो ददर्श हरिसत्तमः ५.००५.०२७ विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ५.००५.०२७ शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः ५.००५.०२८ ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ५.००५.०२९ रक्ताञ्श्वेतान् सितांश्चैव हरींश्चैव महाजवान् ५.००५.०२९ कुलीनान् रूपसंपन्नान् गजान् परगजारुजान् ५.००५.०३० निष्ठितान् गजशिखायामैरावतसमान् युधि ५.००५.०३० निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः ५.००५.०३१ क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ५.००५.०३१ मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ५.००५.०३२ सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ५.००५.०३२ हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः ५.००५.०३३ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ५.००५.०३३ शिबिका विविधाकाराः स कपिर्मारुतात्मजः ५.००५.०३४ लतागृहाणि चित्राणि चित्रशालागृहाणि च ५.००५.०३४ क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ५.००५.०३५ कामस्य गृहकं रम्यं दिवागृहकमेव च ५.००५.०३५ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ५.००५.०३६ स मन्दरतलप्रख्यं मयूरस्थानसंकुलम् ५.००५.०३६ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ५.००५.०३७ अनन्तरत्ननिचयं निधिजालं समन्ततः ५.००५.०३७ धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ५.००५.०३८ अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ५.००५.०३८ विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ५.००५.०३९ जाम्बूनदमयान्येव शयनान्यासनानि च ५.००५.०३९ भाजनानि च शुभ्राणि ददर्श हरियूथपः ५.००५.०४० मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ५.००५.०४० मनोरममसंबाधं कुबेरभवनं यथा ५.००५.०४१ नूपुराणां च घोषेण काञ्चीनां निनदेन च ५.००५.०४१ मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् ५.००५.०४२ प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ५.००५.०४२ सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ५.००६.००१ स वेश्मजालं बलवान् ददर्श॑ व्यासक्तवैदूर्यसुवर्णजालम् ५.००६.००१ यथा महत्प्रावृषि मेघजालं॑ विद्युत्पिनद्धं सविहंगजालम् ५.००६.००२ निवेशनानां विविधाश्च शालाः॑ प्रधानशङ्खायुधचापशालाः ५.००६.००२ मनोहराश्चापि पुनर्विशाला॑ ददर्श वेश्माद्रिषु चन्द्रशालाः ५.००६.००३ गृहाणि नानावसुराजितानि॑ देवासुरैश्चापि सुपूजितानि ५.००६.००३ सर्वैश्च दोषैः परिवर्जितानि॑ कपिर्ददर्श स्वबलार्जितानि ५.००६.००४ तानि प्रयत्नाभिसमाहितानि॑ मयेन साक्षादिव निर्मितानि ५.००६.००४ महीतले सर्वगुणोत्तराणि॑ ददर्श लङ्काधिपतेर्गृहाणि ५.००६.००५ ततो ददर्शोच्छ्रितमेघरूपं॑ मनोहरं काञ्चनचारुरूपम् ५.००६.००५ रक्षोऽधिपस्यात्मबलानुरूपं॑ गृहोत्तमं ह्यप्रतिरूपरूपम् ५.००६.००६ महीतले स्वर्गमिव प्रकीर्णं॑ श्रिया ज्वलन्तं बहुरत्नकीर्णम् ५.००६.००६ नानातरूणां कुसुमावकीर्णं॑ गिरेरिवाग्रं रजसावकीर्णम् ५.००६.००७ नारीप्रवेकैरिव दीप्यमानं॑ तडिद्भिरम्भोदवदर्च्यमानम् ५.००६.००७ हंसप्रवेकैरिव वाह्यमानं॑ श्रिया युतं खे सुकृतां विमानम् ५.००६.००८ यथा नगाग्रं बहुधातुचित्रं॑ यथा नभश्च ग्रहचन्द्रचित्रम् ५.००६.००८ ददर्श युक्तीकृतमेघचित्रं॑ विमानरत्नं बहुरत्नचित्रम् ५.००६.००९ मही कृता पर्वतराजिपूर्णा॑ शैलाः कृता वृक्षवितानपूर्णाः ५.००६.००९ वृक्षाः कृताः पुष्पवितानपूर्णाः॑ पुष्पं कृतं केसरपत्रपूर्णम् ५.००६.०१० कृतानि वेश्मानि च पाण्डुराणि॑ तथा सुपुष्पा अपि पुष्करिण्यः ५.००६.०१० पुनश्च पद्मानि सकेसराणि॑ धन्यानि चित्राणि तथा वनानि ५.००६.०११ पुष्पाह्वयं नाम विराजमानं॑ रत्नप्रभाभिश्च विवर्धमानम् ५.००६.०११ वेश्मोत्तमानामपि चोच्चमानं॑ महाकपिस्तत्र महाविमानम् ५.००६.०१२ कृताश्च वैदूर्यमया विहंगा॑ रूप्यप्रवालैश्च तथा विहंगाः ५.००६.०१२ चित्राश्च नानावसुभिर्भुजंगा॑ जात्यानुरूपास्तुरगाः शुभाङ्गाः ५.००६.०१३ प्रवालजाम्बूनदपुष्पपक्षाः॑ सलीलमावर्जितजिह्मपक्षाः ५.००६.०१३ कामस्य साक्षादिव भान्ति पक्षाः॑ कृता विहंगाः सुमुखाः सुपक्षाः ५.००६.०१४ नियुज्यमानाश्च गजाः सुहस्ताः॑ सकेसराश्चोत्पलपत्रहस्ताः ५.००६.०१४ बभूव देवी च कृता सुहस्ता॑ लक्ष्मीस्तथा पद्मिनि पद्महस्ता ५.००६.०१५ इतीव तद्गृहमभिगम्य शोभनं॑ सविस्मयो नगमिव चारुशोभनम् ५.००६.०१५ पुनश्च तत्परमसुगन्धि सुन्दरं॑ हिमात्यये नगमिव चारुकन्दरम् ५.००६.०१६ ततः स तां कपिरभिपत्य पूजितां॑ चरन् पुरीं दशमुखबाहुपालिताम् ५.००६.०१६ अदृश्य तां जनकसुतां सुपूजितां॑ सुदुःखितां पतिगुणवेगनिर्जिताम् ५.००६.०१७ ततस्तदा बहुविधभावितात्मनः॑ कृतात्मनो जनकसुतां सुवर्त्मनः ५.००६.०१७ अपश्यतोऽभवदतिदुःखितं मनः॑ सुचक्षुषः प्रविचरतो महात्मनः ५.००७.००१ तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् ५.००७.००१ ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः ५.००७.००२ अर्धयोजनविस्तीर्णमायतं योजनं हि तत् ५.००७.००२ भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ५.००७.००३ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ५.००७.००३ सर्वतः परिचक्राम हनूमानरिसूदनः ५.००७.००४ चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ५.००७.००४ परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ५.००७.००५ राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ५.००७.००५ आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ५.००७.००६ तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् ५.००७.००६ वायुवेगसमाधूतं पन्नगैरिव सागरम् ५.००७.००७ या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने ५.००७.००७ सा रावणगृहे सर्वा नित्यमेवानपायिनी ५.००७.००८ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ५.००७.००८ तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह ५.००७.००९ तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ५.००७.००९ बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः ५.००७.०१० ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा ५.००७.०१० विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ५.००७.०११ परेण तपसा लेभे यत्कुबेरः पितामहात् ५.००७.०११ कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ५.००७.०१२ ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः ५.००७.०१२ सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ५.००७.०१३ मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ५.००७.०१३ कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ५.००७.०१४ ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ५.००७.०१४ हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ५.००७.०१५ जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि ५.००७.०१५ इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ५.००७.०१५ विमानं पुष्पकं दिव्यमारुरोह महाकपिः ५.००७.०१६ तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् ५.००७.०१६ दिव्यं संमूर्छितं जिघ्रन् रूपवन्तमिवानिलम् ५.००७.०१७ स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ५.००७.०१७ इत एहीत्युवाचेव तत्र यत्र स रावणः ५.००७.०१८ ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ५.००७.०१८ रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ५.००७.०१९ मणिसोपानविकृतां हेमजालविराजिताम् ५.००७.०१९ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ५.००७.०२० मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ५.००७.०२० विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ५.००७.०२१ समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ५.००७.०२१ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ५.००७.०२२ महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया ५.००७.०२२ पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ५.००७.०२३ नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ५.००७.०२३ परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् ५.००७.०२४ धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ५.००७.०२४ चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ५.००७.०२५ मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् ५.००७.०२५ तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ५.००७.०२६ इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ५.००७.०२६ तर्पयामास मातेव तदा रावणपालिता ५.००७.०२७ स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ५.००७.०२७ सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ५.००७.०२८ प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ५.००७.०२८ धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ५.००७.०२९ दीपानां च प्रकाशेन तेजसा रावणस्य च ५.००७.०२९ अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ५.००७.०३० ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् ५.००७.०३० सहस्रं वरनारीणां नानावेषविभूषितम् ५.००७.०३१ परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ५.००७.०३१ क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ५.००७.०३२ तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् ५.००७.०३२ निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ५.००७.०३३ तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः ५.००७.०३३ अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ५.००७.०३४ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ५.००७.०३४ पुनःसंवृतपत्राणि रात्राविव बभुस्तदा ५.००७.०३५ इमानि मुखपद्मानि नियतं मत्तषट्पदाः ५.००७.०३५ अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ५.००७.०३६ इति वामन्यत श्रीमानुपपत्त्या महाकपिः ५.००७.०३६ मेने हि गुणतस्तानि समानि सलिलोद्भवैः ५.००७.०३७ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ५.००७.०३७ शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ५.००७.०३८ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ५.००७.०३८ यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ५.००७.०३९ याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः ५.००७.०३९ इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा ५.००७.०४० ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ५.००७.०४० प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ५.००७.०४१ व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ५.००७.०४१ पानव्यायामकालेषु निद्रापहृतचेतसः ५.००७.०४२ व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ५.००७.०४२ पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ५.००७.०४३ मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः ५.००७.०४३ व्याविद्धरशना दामाः किशोर्य इव वाहिताः ५.००७.०४४ सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः ५.००७.०४४ गजेन्द्रमृदिताः फुल्ला लता इव महावने ५.००७.०४५ चन्द्रांशुकिरणाभाश्च हाराः कासां चिदुत्कटाः ५.००७.०४५ हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ५.००७.०४६ अपरासां च वैदूर्याः कादम्बा इव पक्षिणः ५.००७.०४६ हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ५.००७.०४७ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ५.००७.०४७ आपगा इव ता रेजुर्जघनैः पुलिनैरिव ५.००७.०४८ किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः ५.००७.०४८ भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ५.००७.०४९ मृदुष्वङ्गेषु कासां चित्कुचाग्रेषु च संस्थिताः ५.००७.०४९ बभूवुर्भूषणानीव शुभा भूषणराजयः ५.००७.०५० अंशुकान्ताश्च कासां चिन्मुखमारुतकम्पिताः ५.००७.०५० उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ५.००७.०५१ ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः ५.००७.०५१ नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ५.००७.०५२ ववल्गुश्चात्र कासां चित्कुण्डलानि शुभार्चिषाम् ५.००७.०५२ मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ५.००७.०५३ शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः ५.००७.०५३ तासां वदननिःश्वासः सिषेवे रावणं तदा ५.००७.०५४ रावणाननशङ्काश्च काश्चिद्रावणयोषितः ५.००७.०५४ मुखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः ५.००७.०५५ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ५.००७.०५५ अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ५.००७.०५६ बाहूनुपनिधायान्याः पारिहार्य विभूषिताः ५.००७.०५६ अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ५.००७.०५७ अन्या वक्षसि चान्यस्यास्तस्याः का चित्पुनर्भुजम् ५.००७.०५७ अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ५.००७.०५८ ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः ५.००७.०५८ परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ५.००७.०५९ अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ५.००७.०५९ एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ५.००७.०६० अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा ५.००७.०६० मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ५.००७.०६१ लतानां माधवे मासि फुल्लानां वायुसेवनात् ५.००७.०६१ अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ५.००७.०६२ व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् ५.००७.०६२ आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ५.००७.०६३ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ५.००७.०६३ विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ५.००७.०६४ रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ५.००७.०६४ ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ५.००७.०६५ राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ५.००७.०६५ रक्षसां चाभवन् कन्यास्तस्य कामवशं गताः ५.००७.०६६ न तत्र का चित्प्रमदा प्रसह्य॑ वीर्योपपन्नेन गुणेन लब्धा ५.००७.०६६ न चान्यकामापि न चान्यपूर्वा॑ विना वरार्हां जनकात्मजां तु ५.००७.०६७ न चाकुलीना न च हीनरूपा॑ नादक्षिणा नानुपचार युक्ता ५.००७.०६७ भार्याभवत्तस्य न हीनसत्त्वा॑ न चापि कान्तस्य न कामनीया ५.००७.०६८ बभूव बुद्धिस्तु हरीश्वरस्य॑ यदीदृशी राघवधर्मपत्नी ५.००७.०६८ इमा यथा राक्षसराजभार्याः॑ सुजातमस्येति हि साधुबुद्धेः ५.००७.०६९ पुनश्च सोऽचिन्तयदार्तरूपो॑ ध्रुवं विशिष्टा गुणतो हि सीता ५.००७.०६९ अथायमस्यां कृतवान्महात्मा॑ लङ्केश्वरः कष्टमनार्यकर्म ५.००८.००१ तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ५.००८.००१ अवेक्षमाणो हनुमान् ददर्श शयनासनम् ५.००८.००२ तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् ५.००८.००२ ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ५.००८.००३ बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ५.००८.००३ गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ५.००८.००४ परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ५.००८.००४ दामभिर्वरमाल्यानां समन्तादुपशोभितम् ५.००८.००५ तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् ५.००८.००५ लोहिताक्षं महाबाहुं महारजतवाससं ५.००८.००६ लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ५.००८.००६ संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ५.००८.००७ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ५.००८.००७ सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ५.००८.००८ क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ५.००८.००८ प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ५.००८.००९ पीत्वाप्युपरतं चापि ददर्श स महाकपिः ५.००८.००९ भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् ५.००८.०१० निःश्वसन्तं यथा नागं रावणं वानरोत्तमः ५.००८.०१० आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् ५.००८.०११ अथारोहणमासाद्य वेदिकान्तरमाश्रितः ५.००८.०११ सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ५.००८.०१२ शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् ५.००८.०१२ गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् ५.००८.०१३ काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः ५.००८.०१३ विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ५.००८.०१४ ऐरावतविषाणाग्रैरापीडितकृतव्रणौ ५.००८.०१४ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ ५.००८.०१५ पीनौ समसुजातांसौ संगतौ बलसंयुतौ ५.००८.०१५ सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ५.००८.०१६ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ५.००८.०१६ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ५.००८.०१७ शशक्षतजकल्पेन सुशीतेन सुगन्धिना ५.००८.०१७ चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ५.००८.०१८ उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ ५.००८.०१८ यक्षपन्नगगन्धर्वदेवदानवराविणौ ५.००८.०१९ ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ५.००८.०१९ मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव ५.००८.०२० ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः ५.००८.०२० शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ५.००८.०२१ चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः ५.००८.०२१ मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ५.००८.०२२ तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् ५.००८.०२२ शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ५.००८.०२३ मुक्तामणिविचित्रेण काञ्चनेन विराजता ५.००८.०२३ मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ५.००८.०२४ रक्तचन्दनदिग्धेन तथा हारेण शोभिता ५.००८.०२४ पीनायतविशालेन वक्षसाभिविराजितम् ५.००८.०२५ पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ५.००८.०२५ महार्हेण सुसंवीतं पीतेनोत्तमवाससा ५.००८.०२६ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ५.००८.०२६ गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् ५.००८.०२७ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् ५.००८.०२७ प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ५.००८.०२८ पादमूलगताश्चापि ददर्श सुमहात्मनः ५.००८.०२८ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ५.००८.०२९ शशिप्रकाशवदना वरकुण्डलभूषिताः ५.००८.०२९ अम्लानमाल्याभरणा ददर्श हरियूथपः ५.००८.०३० नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ५.००८.०३० वराभरणधारिण्यो निषन्ना ददृशे कपिः ५.००८.०३१ वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् ५.००८.०३१ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ५.००८.०३२ तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ५.००८.०३२ विरराज विमानं तन्नभस्तारागणैरिव ५.००८.०३३ मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ५.००८.०३३ तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ५.००८.०३४ का चिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ५.००८.०३४ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ५.००८.०३५ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ५.००८.०३५ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ५.००८.०३६ पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ५.००८.०३६ चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ५.००८.०३७ का चिदंशं परिष्वज्य सुप्ता कमललोचना ५.००८.०३७ निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ५.००८.०३८ अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः ५.००८.०३८ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ५.००८.०३९ भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी ५.००८.०३९ पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ५.००८.०४० डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ५.००८.०४० प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ५.००८.०४१ का चिदाडम्बरं नारी भुजसंभोगपीडितम् ५.००८.०४१ कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ५.००८.०४२ कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी ५.००८.०४२ वसन्ते पुष्पशबला मालेव परिमार्जिता ५.००८.०४३ पाणिभ्यां च कुचौ का चित्सुवर्णकलशोपमौ ५.००८.०४३ उपगूह्याबला सुप्ता निद्राबलपराजिता ५.००८.०४४ अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ५.००८.०४४ अन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला ५.००८.०४५ आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ५.००८.०४५ निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ५.००८.०४६ तासामेकान्तविन्यस्ते शयानां शयने शुभे ५.००८.०४६ ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् ५.००८.०४७ मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् ५.००८.०४७ विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ५.००८.०४८ गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् ५.००८.०४८ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ५.००८.०४९ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ५.००८.०४९ तर्कयामास सीतेति रूपयौवनसंपदा ५.००८.०४९ हर्षेण महता युक्तो ननन्द हरियूथपः ५.००८.०५० आस्ह्पोटयामास चुचुम्ब पुच्छं॑ ननन्द चिक्रीड जगौ जगाम ५.००८.०५० स्तम्भानरोहन्निपपात भूमौ॑ निदर्शयन् स्वां प्रकृतिं कपीनाम् ५.००९.००१ अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ५.००९.००१ जगाम चापरां चिन्तां सीतां प्रति महाकपिः ५.००९.००२ न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ५.००९.००२ न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ५.००९.००३ नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ५.००९.००३ न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ५.००९.००३ अन्येयमिति निश्चित्य पानभूमौ चचार सः ५.००९.००४ क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः ५.००९.००४ नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ५.००९.००५ मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ५.००९.००५ तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः ५.००९.००६ अङ्गनानां सहस्रेण भूषितेन विभूषणैः ५.००९.००६ रूपसंलापशीलेन युक्तगीतार्थभाषिणा ५.००९.००७ देशकालाभियुक्तेन युक्तवाक्याभिधायिना ५.००९.००७ रताभिरतसंसुप्तं ददर्श हरियूथपः ५.००९.००८ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ५.००९.००८ गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ५.००९.००९ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ५.००९.००९ करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः ५.००९.०१० सर्वकामैरुपेतां च पानभूमिं महात्मनः ५.००९.०१० ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ५.००९.०११ मृगाणां महिषाणां च वराहाणां च भागशः ५.००९.०११ तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ५.००९.०१२ रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् ५.००९.०१२ ददर्श कपिशार्दूल मयूरान् कुक्कुटांस्तथा ५.००९.०१३ वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ५.००९.०१३ शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत ५.००९.०१४ कृकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान् ५.००९.०१४ महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् ५.००९.०१४ लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च ५.००९.०१५ तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः ५.००९.०१५ हार नूपुरकेयूरैरपविद्धैर्महाधनैः ५.००९.०१६ पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ५.००९.०१६ कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ५.००९.०१७ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ५.००९.०१७ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ५.००९.०१८ बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ५.००९.०१८ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ५.००९.०१९ दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ५.००९.०१९ शर्करासवमाध्वीकाः पुष्पासवफलासवाः ५.००९.०१९ वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् ५.००९.०२० संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ५.००९.०२० हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि ५.००९.०२० जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ५.००९.०२१ राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ५.००९.०२१ पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ५.००९.०२२ सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ५.००९.०२२ राजतानि च पूर्णानि भाजनानि महाकपिः ५.००९.०२३ क्व चिदर्धावशेषाणि क्व चित्पीतानि सर्वशः ५.००९.०२३ क्व चिन्नैव प्रपीतानि पानानि स ददर्श ह ५.००९.०२४ क्व चिद्भक्ष्यांश्च विविधान् क्व चित्पानानि भागशः ५.००९.०२४ क्व चिदन्नावशेषाणि पश्यन् वै विचचार ह ५.००९.०२५ क्व चित्प्रभिन्नैः करकैः क्व चिदालोडितैर्घटैः ५.००९.०२५ क्व चित्संपृक्तमाल्यानि जलानि च फलानि च ५.००९.०२६ शयनान्यत्र नारीणां शून्यानि बहुधा पुनः ५.००९.०२६ परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ५.००९.०२७ का चिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च ५.००९.०२७ उपगम्याबला सुप्ता निद्राबलपराजिता ५.००९.०२८ तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ५.००९.०२८ नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ५.००९.०२९ चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ५.००९.०२९ विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ५.००९.०३० बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ५.००९.०३० स्नानानां चन्दनानां च धूपानां चैव मूर्छितः ५.००९.०३० प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ५.००९.०३१ श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ५.००९.०३१ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ५.००९.०३२ तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् ५.००९.०३२ पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ५.००९.०३३ एवं सर्वमशेषेण रावणान्तःपुरं कपिः ५.००९.०३३ ददर्श सुमहातेजा न ददर्श च जानकीम् ५.००९.०३४ निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः ५.००९.०३४ जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ५.००९.०३५ परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ५.००९.०३५ इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ५.००९.०३६ न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ५.००९.०३६ अयं चात्र मया दृष्टः परदारपरिग्रहः ५.००९.०३७ तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः ५.००९.०३७ निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ५.००९.०३८ कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः ५.००९.०३८ न तु मे मनसः किं चिद्वैकृत्यमुपपद्यते ५.००९.०३९ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते ५.००९.०३९ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ५.००९.०४० नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ५.००९.०४० स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे ५.००९.०४१ यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ५.००९.०४१ न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ५.००९.०४२ तदिदं मार्गितं तावच्छुद्धेन मनसा मया ५.००९.०४२ रावणान्तःपुरं सरं दृश्यते न च जानकी ५.००९.०४३ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ५.००९.०४३ अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ५.००९.०४४ तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ५.००९.०४४ अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ५.०१०.००१ स तस्य मध्ये भवनस्य वानरो॑ लतागृहांश्चित्रगृहान्निशागृहान् ५.०१०.००१ जगाम सीतां प्रति दर्शनोत्सुको॑ न चैव तां पश्यति चारुदर्शनाम् ५.०१०.००२ स चिन्तयामास ततो महाकपिः॑ प्रियामपश्यन् रघुनन्दनस्य ताम् ५.०१०.००२ ध्रुवं नु सीता म्रियते यथा न मे॑ विचिन्वतो दर्शनमेति मैथिली ५.०१०.००३ सा राक्षसानां प्रवरेण बाला॑ स्वशीलसंरक्षण तत्परा सती ५.०१०.००३ अनेन नूनं प्रतिदुष्टकर्मणा॑ हता भवेदार्यपथे परे स्थिता ५.०१०.००४ विरूपरूपा विकृता विवर्चसो॑ महानना दीर्घविरूपदर्शनाः ५.०१०.००४ समीक्ष्य सा राक्षसराजयोषितो॑ भयाद्विनष्टा जनकेश्वरात्मजा ५.०१०.००५ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं॑ विहृत्य कालं सह वानरैश्चिरम् ५.०१०.००५ न मेऽस्ति सुग्रीवसमीपगा गतिः॑ सुतीक्ष्णदण्डो बलवांश्च वानरः ५.०१०.००६ दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः ५.०१०.००६ न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ५.०१०.००७ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ५.०१०.००७ गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ५.०१०.००८ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ५.०१०.००८ ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने ५.०१०.००९ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ५.०१०.००९ गतं पारं समुद्रस्य वानराश्च समागताः ५.०१०.०१० अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ५.०१०.०१० भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः ५.०१०.०११ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ५.०१०.०११ करोति सफलं जन्तोः कर्म यच्च करोति सः ५.०१०.०१२ तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् ५.०१०.०१२ अदृष्टांश्च विचेष्यामि देशान् रावणपालितान् ५.०१०.०१३ आपानशालाविचितास्तथा पुष्पगृहाणि च ५.०१०.०१३ चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ५.०१०.०१४ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ५.०१०.०१४ इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे ५.०१०.०१५ भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि ५.०१०.०१५ उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः क्व चित् ५.०१०.०१६ अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् ५.०१०.०१६ प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ५.०१०.०१६ सर्वमप्यवकाशं स विचचार महाकपिः ५.०१०.०१७ चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते ५.०१०.०१७ रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ५.०१०.०१८ प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः ५.०१०.०१८ श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ५.०१०.०१९ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ५.०१०.०१९ दृष्टा हनूमता तत्र न तु सा जनकात्मजा ५.०१०.०२० रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः ५.०१०.०२० दृटा हनूमता तत्र न तु राघवनन्दिनी ५.०१०.०२१ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः ५.०१०.०२१ दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ५.०१०.०२२ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ५.०१०.०२२ दृष्टा हनूमता तत्र न सा जनकनन्दिनी ५.०१०.०२३ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ५.०१०.०२३ विषसाद महाबाहुर्हनूमान्मारुतात्मजः ५.०१०.०२४ उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च ५.०१०.०२४ व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ५.०१०.०२५ अवतीर्य विमानाच्च हनूमान्मारुतात्मजः ५.०१०.०२५ चिन्तामुपजगामाथ शोकोपहतचेतनः ५.०११.००१ विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ५.०११.००१ हनूमान् वेगवानासीद्यथा विद्युद्घनान्तरे ५.०११.००२ संपरिक्रम्य हनुमान् रावणस्य निवेशनान् ५.०११.००२ अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ५.०११.००३ भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् ५.०११.००३ न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ५.०११.००४ पल्वलानि तटाकानि सरांसि सरितस्तथा ५.०११.००४ नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ५.०११.००४ लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ५.०११.००५ इह संपातिना सीता रावणस्य निवेशने ५.०११.००५ आख्याता गृध्रराजेन न च पश्यामि तामहम् ५.०११.००६ किं नु सीताथ वैदेही मैथिली जनकात्मजा ५.०११.००६ उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ५.०११.००७ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ५.०११.००७ बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ५.०११.००८ अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते ५.०११.००८ मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ५.०११.००९ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ५.०११.००९ तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ५.०११.०१० उपर्युपरि वा नूनं सागरं क्रमतस्तदा ५.०११.०१० विवेष्टमाना पतिता समुद्रे जनकात्मजा ५.०११.०११ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः ५.०११.०११ अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ५.०११.०१२ अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ५.०११.०१२ अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ५.०११.०१३ संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ५.०११.०१३ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ५.०११.०१४ हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली ५.०११.०१४ विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ५.०११.०१५ अथ वा निहिता मन्ये रावणस्य निवेशने ५.०११.०१५ नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका ५.०११.०१६ जनकस्य कुले जाता रामपत्नी सुमध्यमा ५.०११.०१६ कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ५.०११.०१७ विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा ५.०११.०१७ रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ५.०११.०१८ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ५.०११.०१८ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ५.०११.०१९ अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम् ५.०११.०१९ भवेदिति मतिं भूयो हनुमान् प्रविचारयन् ५.०११.०२० यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ५.०११.०२० गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ५.०११.०२१ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ५.०११.०२१ प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् ५.०११.०२२ किं वा वक्ष्यति सुग्रीवो हरयो व समागताः ५.०११.०२२ किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ ५.०११.०२३ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ५.०११.०२३ न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् ५.०११.०२४ परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ५.०११.०२४ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ५.०११.०२५ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं ५.०११.०२५ भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ५.०११.०२६ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ५.०११.०२६ भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ५.०११.०२७ पुत्रान्मृतान् समीक्ष्याथ न भविष्यन्ति मातरः ५.०११.०२७ कौसल्या च सुमित्रा च कैकेयी च न संशयः ५.०११.०२८ कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः ५.०११.०२८ रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् ५.०११.०२९ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ५.०११.०२९ पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ५.०११.०३० वालिजेन तु दुःखेन पीडिता शोककर्शिता ५.०११.०३० पञ्चत्वगमने राज्ञस्तारापि न भविष्यति ५.०११.०३१ मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च ५.०११.०३१ कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ५.०११.०३२ भर्तृजेन तु शोकेन अभिभूता वनौकसः ५.०११.०३२ शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ५.०११.०३३ सान्त्वेनानुप्रदानेन मानेन च यशस्विना ५.०११.०३३ लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ५.०११.०३४ न वनेषु न शैलेषु न निरोधेषु वा पुनः ५.०११.०३४ क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ५.०११.०३५ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ५.०११.०३५ शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ५.०११.०३६ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ५.०११.०३६ उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ५.०११.०३७ घोरमारोदनं मन्ये गते मयि भविष्यति ५.०११.०३७ इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ५.०११.०३८ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ५.०११.०३८ न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ५.०११.०३९ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ५.०११.०३९ आशया तौ धरिष्येते वनराश्च मनस्विनः ५.०११.०४० हस्तादानो मुखादानो नियतो वृक्षमूलिकः ५.०११.०४० वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् ५.०११.०४१ सागरानूपजे देशे बहुमूलफलोदके ५.०११.०४१ चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ५.०११.०४२ उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः ५.०११.०४२ शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ५.०११.०४३ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः ५.०११.०४३ सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ५.०११.०४४ सुजातमूला सुभगा कीर्तिमालायशस्विनी ५.०११.०४४ प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ५.०११.०४५ तापसो वा भविष्यामि नियतो वृक्षमूलिकः ५.०११.०४५ नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ५.०११.०४६ यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ५.०११.०४६ अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति ५.०११.०४७ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ५.०११.०४७ तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवति संगमः ५.०११.०४८ एवं बहुविधं दुःखं मनसा धारयन्मुहुः ५.०११.०४८ नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ५.०११.०४९ रावणं वा वधिष्यामि दशग्रीवं महाबलम् ५.०११.०४९ काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ५.०११.०५० अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ५.०११.०५० रामायोपहरिष्यामि पशुं पशुपतेरिव ५.०११.०५१ इति चिन्ता समापन्नः सीतामनधिगम्य ताम् ५.०११.०५१ ध्यानशोका परीतात्मा चिन्तयामास वानरः ५.०११.०५२ यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् ५.०११.०५२ तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ५.०११.०५३ संपाति वचनाच्चापि रामं यद्यानयाम्यहम् ५.०११.०५३ अपश्यन् राघवो भार्यां निर्दहेत्सर्ववानरान् ५.०११.०५४ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ५.०११.०५४ न मत्कृते विनश्येयुः सर्वे ते नरवानराः ५.०११.०५५ अशोकवनिका चापि महतीयं महाद्रुमा ५.०११.०५५ इमामभिगमिष्यामि न हीयं विचिता मया ५.०११.०५६ वसून् रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च ५.०११.०५६ नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ५.०११.०५७ जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम् ५.०११.०५७ संप्रदास्यामि रामाया यथासिद्धिं तपस्विने ५.०११.०५८ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः ५.०११.०५८ उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः ५.०११.०५९ नमोऽस्तु रामाय सलक्ष्मणाय॑ देव्यै च तस्यै जनकात्मजायै ५.०११.०५९ नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो॑ नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ५.०११.०६० स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः ५.०११.०६० दिशः सर्वाः समालोक्य अशोकवनिकां प्रति ५.०११.०६१ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ५.०११.०६१ उत्तरं चिन्तयामास वानरो मारुतात्मजः ५.०११.०६२ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ५.०११.०६२ अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ५.०११.०६३ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ५.०११.०६३ भगवानपि सर्वात्मा नातिक्षोभं प्रवायति ५.०११.०६४ संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च ५.०११.०६४ सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ५.०११.०६५ ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे ५.०११.०६५ सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् ५.०११.०६६ वरुणः पाशहस्तश्च सोमादित्यै तथैव च ५.०११.०६६ अश्विनौ च महात्मानौ मरुतः सर्व एव च ५.०११.०६७ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ५.०११.०६७ दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः ५.०११.०६८ तदुन्नसं पाण्डुरदन्तमव्रणं॑ शुचिस्मितं पद्मपलाशलोचनम् ५.०११.०६८ द्रक्ष्ये तदार्यावदनं कदा न्वहं॑ प्रसन्नताराधिपतुल्यदर्शनम् ५.०११.०६९ क्षुद्रेण पापेन नृशंसकर्मणा॑ सुदारुणालांकृतवेषधारिणा ५.०११.०६९ बलाभिभूता अबला तपस्विनी॑ कथं नु मे दृष्टपथेऽद्य सा भवेत् ५.०१२.००१ स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् ५.०१२.००१ अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ५.०१२.००२ स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ५.०१२.००२ पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ५.०१२.००३ सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् ५.०१२.००३ उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि ५.०१२.००४ अथाम्रवणसंछन्नां लताशतसमावृताम् ५.०१२.००४ ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ५.०१२.००५ स प्रविष्य विचित्रां तां विहगैरभिनादिताम् ५.०१२.००५ राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् ५.०१२.००६ विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ५.०१२.००६ उदितादित्यसंकाशां ददर्श हनुमान् कपिः ५.०१२.००७ वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ५.०१२.००७ कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ५.०१२.००८ प्रहृष्टमनुजे कले मृगपक्षिसमाकुले ५.०१२.००८ मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ५.०१२.००९ मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ५.०१२.००९ सुखप्रसुप्तान् विहगान् बोधयामास वानरः ५.०१२.०१० उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ५.०१२.०१० अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ५.०१२.०११ पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ५.०१२.०११ अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ५.०१२.०१२ दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् ५.०१२.०१२ दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ५.०१२.०१३ वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ५.०१२.०१३ रराज वसुधा तत्र प्रमदेव विभूषिता ५.०१२.०१४ तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ५.०१२.०१४ कुसुमानि विचित्राणि ससृजुः कपिना तदा ५.०१२.०१५ निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ५.०१२.०१५ निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ५.०१२.०१६ हनूमता वेगवता कम्पितास्ते नगोत्तमाः ५.०१२.०१६ पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ५.०१२.०१७ विहंगसंघैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ५.०१२.०१७ बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ५.०१२.०१८ विधूतकेशी युवतिर्यथा मृदितवर्णिका ५.०१२.०१८ निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता ५.०१२.०१९ तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता ५.०१२.०१९ बभूवाशोकवनिका प्रभग्नवरपादपा ५.०१२.०२० महालतानां दामानि व्यधमत्तरसा कपिः ५.०१२.०२० यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ५.०१२.०२१ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ५.०१२.०२१ तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः ५.०१२.०२२ वापीश्च विविधाकाराः पूर्णाः परमवारिणा ५.०१२.०२२ महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ५.०१२.०२३ मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः ५.०१२.०२३ काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ५.०१२.०२४ फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ५.०१२.०२४ नत्यूहरुतसंघुष्टा हंससारसनादिताः ५.०१२.०२५ दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ५.०१२.०२५ अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ५.०१२.०२६ लताशतैरवतताः सन्तानकसमावृताः ५.०१२.०२६ नानागुल्मावृतवनाः करवीरकृतान्तराः ५.०१२.०२७ ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् ५.०१२.०२७ विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ५.०१२.०२८ शिलागृहैरवततं नानावृक्षैः समावृतम् ५.०१२.०२८ ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ५.०१२.०२९ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ५.०१२.०२९ अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ५.०१२.०३० जले निपतिताग्रैश्च पादपैरुपशोभिताम् ५.०१२.०३० वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ५.०१२.०३१ पुनरावृत्ततोयां च ददर्श स महाकपिः ५.०१२.०३१ प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ५.०१२.०३२ तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ५.०१२.०३२ ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः ५.०१२.०३३ कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ५.०१२.०३३ मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ५.०१२.०३४ विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ५.०१२.०३४ प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ५.०१२.०३४ काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ५.०१२.०३५ ये के चित्पादपास्तत्र पुष्पोपगफलोपगाः ५.०१२.०३५ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ५.०१२.०३६ लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ५.०१२.०३६ काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः ५.०१२.०३७ सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ५.०१२.०३७ सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान् ५.०१२.०३८ तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः ५.०१२.०३८ अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ५.०१२.०३९ तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ५.०१२.०३९ किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ५.०१२.०४० सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ५.०१२.०४० तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ५.०१२.०४१ इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् ५.०१२.०४१ इतश्चेतश्च दुःखार्तां संपतन्तीं यदृच्छया ५.०१२.०४२ अशोकवनिका चेयं दृढं रम्या दुरात्मनः ५.०१२.०४२ चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ५.०१२.०४३ इयं च नलिनी रम्या द्विजसंघनिषेविता ५.०१२.०४३ इमां सा राममहिषी नूनमेष्यति जानकी ५.०१२.०४४ सा राम राममहिषी राघवस्य प्रिया सदा ५.०१२.०४४ वनसंचारकुशला नूनमेष्यति जानकी ५.०१२.०४५ अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा ५.०१२.०४५ वनमेष्यति सा चेह रामचिन्तानुकर्शिता ५.०१२.०४६ रामशोकाभिसंतप्ता सा देवी वामलोचना ५.०१२.०४६ वनवासरता नित्यमेष्यते वनचारिणी ५.०१२.०४७ वनेचराणां सततं नूनं स्पृहयते पुरा ५.०१२.०४७ रामस्य दयिता भार्या जनकस्य सुता सती ५.०१२.०४८ संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ५.०१२.०४८ नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी ५.०१२.०४९ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ५.०१२.०४९ शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ५.०१२.०५० यदि जिवति सा देवी ताराधिपनिभानना ५.०१२.०५० आगमिष्यति सावश्यमिमां शिवजलां नदीम् ५.०१२.०५१ एवं तु मत्वा हनुमान्महात्मा॑ प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ५.०१२.०५१ अवेक्षमाणश्च ददर्श सर्वं॑ सुपुष्पिते पर्णघने निलीनः ५.०१३.००१ स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ५.०१३.००१ अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ५.०१३.००२ सन्तान कलताभिश्च पादपैरुपशोभिताम् ५.०१३.००२ दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् ५.०१३.००३ तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ५.०१३.००३ हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् ५.०१३.००४ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ५.०१३.००४ बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ५.०१३.००५ सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः ५.०१३.००५ पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ५.०१३.००६ प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ५.०१३.००६ निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ५.०१३.००६ विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ५.०१३.००७ आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ५.०१३.००७ पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ५.०१३.००८ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ५.०१३.००८ स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ५.०१३.००९ पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ५.०१३.००९ विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः ५.०१३.०१० शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः ५.०१३.०१० नीलाञ्जननिभाः के चित्तत्राशोकाः सहस्रशः ५.०१३.०११ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ५.०१३.०११ अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ५.०१३.०१२ द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ५.०१३.०१२ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ५.०१३.०१३ सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ५.०१३.०१३ नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ५.०१३.०१४ अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ५.०१३.०१४ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ५.०१३.०१५ अशोकवनिकायां तु तस्यां वानरपुंगवः ५.०१३.०१५ स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् ५.०१३.०१६ मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ५.०१३.०१६ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ५.०१३.०१७ मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ५.०१३.०१७ विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ५.०१३.०१८ ततो मलिनसंवीतां राक्षसीभिः समावृताम् ५.०१३.०१८ उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः ५.०१३.०१८ ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ५.०१३.०१९ मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् ५.०१३.०१९ पिनद्धां धूमजालेन शिखामिव विभावसोः ५.०१३.०२० पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ५.०१३.०२० सपङ्कामनलंकारां विपद्मामिव पद्मिनीम् ५.०१३.०२१ व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ५.०१३.०२१ ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् ५.०१३.०२२ अश्रुपूर्णमुखीं दीनां कृशामननशेन च ५.०१३.०२२ शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ५.०१३.०२३ प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ५.०१३.०२३ स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ५.०१३.०२४ नीलनागाभया वेण्या जघनं गतयैकया ५.०१३.०२४ सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम् ५.०१३.०२५ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ५.०१३.०२५ तर्कयामास सीतेति कारणैरुपपादिभिः ५.०१३.०२६ ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ५.०१३.०२६ यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ५.०१३.०२७ पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ५.०१३.०२७ कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ५.०१३.०२८ तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् ५.०१३.०२८ सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ५.०१३.०२९ इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ५.०१३.०२९ भूमौ सुतनुमासीनां नियतामिव तापसीम् ५.०१३.०३० निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ५.०१३.०३० शोकजालेन महता विततेन न राजतीम् ५.०१३.०३१ संसक्तां धूमजालेन शिखामिव विभावसोः ५.०१३.०३१ तां स्मृतीमिव संदिघ्दामृद्धिं निपतितामिव ५.०१३.०३२ विहतामिव च श्रद्धामाशां प्रतिहतामिव ५.०१३.०३२ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ५.०१३.०३३ अभूतेनापवादेन कीर्तिं निपतितामिव ५.०१३.०३३ रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ५.०१३.०३४ अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ५.०१३.०३४ बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा ५.०१३.०३४ वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ५.०१३.०३५ मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ५.०१३.०३५ प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ५.०१३.०३६ तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ५.०१३.०३६ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ५.०१३.०३७ दुःखेन बुबुधे सीतां हनुमाननलंकृताम् ५.०१३.०३७ संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् ५.०१३.०३८ तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ५.०१३.०३८ तर्कयामास सीतेति कारणैरुपपादयन् ५.०१३.०३९ वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ५.०१३.०३९ तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ५.०१३.०४० सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ५.०१३.०४० मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ५.०१३.०४१ श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ५.०१३.०४१ तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् ५.०१३.०४२ तत्र यान्यवहीनानि तान्यहं नोपलक्षये ५.०१३.०४२ यान्यस्या नावहीनानि तानीमानि न संशयः ५.०१३.०४३ पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ५.०१३.०४३ उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः ५.०१३.०४४ भूषणानि च मुख्यानि दृष्टानि धरणीतले ५.०१३.०४४ अनयैवापविद्धानि स्वनवन्ति महान्ति च ५.०१३.०४५ इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ५.०१३.०४५ तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ५.०१३.०४६ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ५.०१३.०४६ प्रनष्टापि सती यस्य मनसो न प्रणश्यति ५.०१३.०४७ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ५.०१३.०४७ कारुण्येनानृशंस्येन शोकेन मदनेन च ५.०१३.०४८ स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ५.०१३.०४८ पत्नी नष्टेति शोकेन प्रियेति मदनेन च ५.०१३.०४९ अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ५.०१३.०४९ रामस्य च यथारूपं तस्येयमसितेक्षणा ५.०१३.०५० अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ५.०१३.०५० तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ५.०१३.०५१ दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ५.०१३.०५१ सीतां विना महाबाहुर्मुहूर्तमपि जीवति ५.०१३.०५२ एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ५.०१३.०५२ जगाम मनसा रामं प्रशशंस च तं प्रभुम् ५.०१४.००१ प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः ५.०१४.००१ गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ५.०१४.००२ स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ५.०१४.००२ सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ५.०१४.००३ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ५.०१४.००३ यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ५.०१४.००४ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ५.०१४.००४ नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ५.०१४.००५ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ५.०१४.००५ राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ५.०१४.००६ तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् ५.०१४.००६ जगाम मनसा रामं वचनं चेदमब्रवीत् ५.०१४.००७ अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ५.०१४.००७ रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ५.०१४.००८ विराधश्च हतः संख्ये राक्षसो भीमविक्रमः ५.०१४.००८ वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ५.०१४.००९ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ५.०१४.००९ निहतानि जनस्थाने शरैरग्निशिखोपमैः ५.०१४.०१० खरश्च निहतः संख्ये त्रिशिराश्च निपातितः ५.०१४.०१० दूषणश्च महातेजा रामेण विदितात्मना ५.०१४.०११ ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् ५.०१४.०११ अस्या निमित्ते सुग्रीवः प्राप्तवांल्लोकसत्कृतम् ५.०१४.०१२ सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ५.०१४.०१२ अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ५.०१४.०१३ यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ५.०१४.०१३ अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ५.०१४.०१४ राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ५.०१४.०१४ त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ५.०१४.०१५ इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ५.०१४.०१५ सुता जनकराजस्य सीता भर्तृदृढव्रता ५.०१४.०१६ उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ५.०१४.०१६ पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ५.०१४.०१७ विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ५.०१४.०१७ स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ५.०१४.०१८ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ५.०१४.०१८ इयं सा दयिता भार्या राक्षसी वशमागता ५.०१४.०१९ सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता ५.०१४.०१९ अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ५.०१४.०२० संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता ५.०१४.०२० या परां भजते प्रीतिं वनेऽपि भवने यथा ५.०१४.०२१ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ५.०१४.०२१ सहते यातनामेतामनर्थानामभागिनी ५.०१४.०२२ इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः ५.०१४.०२२ रावणेन प्रमथितां प्रपामिव पिपासितः ५.०१४.०२३ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ५.०१४.०२३ राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ५.०१४.०२४ कामभोगैः परित्यक्ता हीना बन्धुजनेन च ५.०१४.०२४ धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ५.०१४.०२५ नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् ५.०१४.०२५ एकस्थहृदया नूनं राममेवानुपश्यति ५.०१४.०२६ भर्ता नाम परं नार्या भूषणं भूषणादपि ५.०१४.०२६ एषा हि रहिता तेन शोभनार्हा न शोभते ५.०१४.०२७ दुष्करं कुरुते रामो हीनो यदनया प्रभुः ५.०१४.०२७ धारयत्यात्मनो देहं न दुःखेनावसीदति ५.०१४.०२८ इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ५.०१४.०२८ सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ५.०१४.०२९ क्षितिक्षमा पुष्करसंनिभाक्षी॑ या रक्षिता राघवलक्ष्मणाभ्याम् ५.०१४.०२९ सा राक्षसीभिर्विकृतेक्षणाभिः॑ संरक्ष्यते संप्रति वृक्षमूले ५.०१४.०३० हिमहतनलिनीव नष्टशोभा॑ व्यसनपरम्परया निपीड्यमाना ५.०१४.०३० सहचररहितेव चक्रवाकी॑ जनकसुता कृपणां दशां प्रपन्ना ५.०१४.०३१ अस्या हि पुष्पावनताग्रशाखाः॑ शोकं दृढं वै जनयत्यशोकाः ५.०१४.०३१ हिमव्यपायेन च मन्दरश्मिर्॑ अभ्युत्थितो नैकसहस्ररश्मिः ५.०१४.०३२ इत्येवमर्थं कपिरन्ववेक्ष्य॑ सीतेयमित्येव निविष्टबुद्धिः ५.०१४.०३२ संश्रित्य तस्मिन्निषसाद वृक्षे॑ बली हरीणामृषभस्तरस्वी ५.०१५.००१ ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् ५.०१५.००१ प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ५.०१५.००२ साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ५.०१५.००२ चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ५.०१५.००३ स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ५.०१५.००३ शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ५.०१५.००४ दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः ५.०१५.००४ स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ५.०१५.००५ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ५.०१५.००५ अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ५.०१५.००६ अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ५.०१५.००६ ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ५.०१५.००७ लम्बकर्णललाटां च लम्बोदरपयोधराम् ५.०१५.००७ लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् ५.०१५.००८ ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा ५.०१५.००८ करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् ५.०१५.००९ विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ५.०१५.००९ कालायसमहाशूलकूटमुद्गरधारिणीः ५.०१५.०१० वराहमृगशार्दूलमहिषाजशिवा मुखाः ५.०१५.०१० गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः ५.०१५.०११ एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ५.०१५.०११ गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ५.०१५.०१२ अनासा अतिनासाश्च तिर्यन्नासा विनासिकाः ५.०१५.०१२ गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ५.०१५.०१३ हस्तिपादा महापादा गोपादाः पादचूलिकाः ५.०१५.०१३ अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ५.०१५.०१४ अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा ५.०१५.०१४ अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ५.०१५.०१५ हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ५.०१५.०१५ शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ५.०१५.०१६ कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः ५.०१५.०१६ पिबन्तीः सततं पानं सदा मांससुराप्रियाः ५.०१५.०१७ मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ५.०१५.०१७ ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ५.०१५.०१८ स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ५.०१५.०१८ तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ५.०१५.०१९ लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम् ५.०१५.०१९ निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ५.०१५.०२० क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ५.०१५.०२० चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ५.०१५.०२१ भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् ५.०१५.०२१ राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ५.०१५.०२२ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ५.०१५.०२२ चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम् ५.०१५.०२३ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ५.०१५.०२३ सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ५.०१५.०२४ अशोकवनिकामध्ये शोकसागरमाप्लुताम् ५.०१५.०२४ ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ५.०१५.०२५ ददर्श हनुमान् देवीं लतामकुसुमामिव ५.०१५.०२५ सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ५.०१५.०२६ मृणाली पङ्कदिघ्देव विभाति च न भाति च ५.०१५.०२६ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ५.०१५.०२७ संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ५.०१५.०२७ तां देवीं दीनवदनामदीनां भर्तृतेजसा ५.०१५.०२८ रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ५.०१५.०२८ तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ५.०१५.०२९ मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ५.०१५.०२९ दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ५.०१५.०३० संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ५.०१५.०३० तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ५.०१५.०३१ प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ५.०१५.०३१ हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ५.०१५.०३२ मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ५.०१५.०३२ नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ५.०१५.०३३ सीतादर्शनसंहृष्टो हनूमान् संवृतोऽभवत् ५.०१६.००१ तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ५.०१६.००१ विचिन्वतश्च वैदेहीं किं चिच्छेषा निशाभवत् ५.०१६.००२ षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ५.०१६.००२ शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ५.०१६.००३ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ५.०१६.००३ प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ५.०१६.००४ विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् ५.०१६.००४ स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ५.०१६.००५ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ५.०१६.००५ न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ५.०१६.००६ स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ५.०१६.००६ तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ५.०१६.००७ वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ५.०१६.००७ सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ५.०१६.००८ ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः ५.०१६.००८ वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ५.०१६.००९ नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ५.०१६.००९ अशोकवनिकामेव प्राविशत्संततद्रुमाम् ५.०१६.०१० अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ५.०१६.०१० महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ५.०१६.०११ दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ५.०१६.०११ बालव्यजनहस्ताश्च तालवृन्तानि चापराः ५.०१६.०१२ काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ५.०१६.०१२ मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः ५.०१६.०१३ का चिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी ५.०१६.०१३ दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ५.०१६.०१४ राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ५.०१६.०१४ सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ५.०१६.०१५ निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः ५.०१६.०१५ अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ५.०१६.०१६ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ५.०१६.०१६ शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ५.०१६.०१७ तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ५.०१६.०१७ द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ५.०१६.०१८ दीपिकाभिरनेकाभिः समन्तादवभासितम् ५.०१६.०१८ गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ५.०१६.०१९ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ५.०१६.०१९ समक्षमिव कन्दर्पमपविद्ध शरासनम् ५.०१६.०२० मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ५.०१६.०२० सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ५.०१६.०२१ तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ५.०१६.०२१ समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे ५.०१६.०२२ अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः ५.०१६.०२२ रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ५.०१६.०२३ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ५.०१६.०२३ तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ५.०१६.०२४ क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ५.०१६.०२४ तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ५.०१६.०२५ वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ५.०१६.०२५ तं ददर्श महातेजास्तेजोवन्तं महाकपिः ५.०१६.०२६ रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ५.०१६.०२६ अवप्लुतो महातेजा हनूमान्मारुतात्मजः ५.०१६.०२७ स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ५.०१६.०२७ पत्रगुह्यान्तरे सक्तो हनूमान् संवृतोऽभवत् ५.०१६.०२८ स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ५.०१६.०२८ दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ५.०१७.००१ तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ५.०१७.००१ रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ५.०१७.००२ ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ५.०१७.००२ प्रावेपत वरारोहा प्रवाते कदली यथा ५.०१७.००३ ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ ५.०१७.००३ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ५.०१७.००४ दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ५.०१७.००४ ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे ५.०१७.००५ असंवृतायामासीनां धरण्यां संशितव्रताम् ५.०१७.००५ छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ५.०१७.००५ मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् ५.०१७.००६ समीपं राजसिंहस्य रामस्य विदितात्मनः ५.०१७.००६ संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ५.०१७.००७ शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् ५.०१७.००७ दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ५.०१७.००८ वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव ५.०१७.००८ धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ५.०१७.००९ वृत्तशीले कुले जातामाचारवति धार्मिके ५.०१७.००९ पुनः संस्कारमापन्नां जातमिव च दुष्कुले ५.०१७.०१० सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ५.०१७.०१० प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ५.०१७.०११ आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ५.०१७.०११ दीप्तामिव दिशं काले पूजामपहृतामिव ५.०१७.०१२ पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ५.०१७.०१२ प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम् ५.०१७.०१३ वेदीमिव परामृष्टां शान्तामग्निशिखामिव ५.०१७.०१३ पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ५.०१७.०१४ उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् ५.०१७.०१४ हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ५.०१७.०१५ पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ५.०१७.०१५ परया मृजया हीनां कृष्णपक्षे निशामिव ५.०१७.०१६ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ५.०१७.०१६ तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ५.०१७.०१७ गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ५.०१७.०१७ निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ५.०१७.०१८ एकया दीर्घया वेण्या शोभमानामयत्नतः ५.०१७.०१८ नीलया नीरदापाये वनराज्या महीमिव ५.०१७.०१९ उपवासेन शोकेन ध्यानेन च भयेन च ५.०१७.०१९ परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ५.०१७.०२० आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ५.०१७.०२० भावेन रघुमुख्यस्य दशग्रीवपराभवम् ५.०१७.०२१ समीक्षमाणां रुदतीमनिन्दितां॑ सुपक्ष्मताम्रायतशुक्ललोचनाम् ५.०१७.०२१ अनुव्रतां राममतीव मैथिलीं॑ प्रलोभयामास वधाय रावणः ५.०१८.००१ स तां परिवृतां दीनां निरानन्दां तपस्विनीम् ५.०१८.००१ साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ५.०१८.००२ मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् ५.०१८.००२ अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ५.०१८.००३ कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ५.०१८.००३ सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ५.०१८.००४ नेह के चिन्मनुष्या वा राक्षसाः कामरूपिणः ५.०१८.००४ व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ५.०१८.००५ स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः ५.०१८.००५ गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ५.०१८.००६ एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि ५.०१८.००६ कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ५.०१८.००७ देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ५.०१८.००७ प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ५.०१८.००८ एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ५.०१८.००८ अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ५.०१८.००९ विचित्राणि च माल्यानि चन्दनान्यगरूणि च ५.०१८.००९ विविधानि च वासांसि दिव्यान्याभरणानि च ५.०१८.०१० महार्हाणि च पानानि यानानि शयनानि च ५.०१८.०१० गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ५.०१८.०११ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ५.०१८.०११ मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे ५.०१८.०१२ इदं ते चारुसंजातं यौवनं व्यतिवर्तते ५.०१८.०१२ यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ५.०१८.०१३ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् ५.०१८.०१३ न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ५.०१८.०१४ त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ५.०१८.०१४ कः पुमानतिवर्तेत साक्षादपि पितामहः ५.०१८.०१५ यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ५.०१८.०१५ तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ५.०१८.०१६ भव मैथिलि भार्या मे मोहमेनं विसर्जय ५.०१८.०१६ बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ५.०१८.०१७ लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे ५.०१८.०१७ तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते ५.०१८.०१८ विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ५.०१८.०१८ जनकाय प्रदास्यामि तव हेतोर्विलासिनि ५.०१८.०१९ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ५.०१८.०१९ पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ५.०१८.०२० असकृत्संयुगे भग्ना मया विमृदितध्वजाः ५.०१८.०२० अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ५.०१८.०२१ इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ५.०१८.०२१ सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च ५.०१८.०२१ साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ५.०१८.०२२ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ५.०१८.०२२ भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ५.०१८.०२२ यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ५.०१८.०२३ ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ५.०१८.०२३ मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव ५.०१८.०२४ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ५.०१८.०२४ किं करिष्यसि रामेण सुभगे चीरवाससा ५.०१८.०२५ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ५.०१८.०२५ व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ५.०१८.०२६ न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ५.०१८.०२६ पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ५.०१८.०२७ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ५.०१८.०२७ हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ५.०१८.०२८ चारुस्मिते चारुदति चारुनेत्रे विलासिनि ५.०१८.०२८ मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ५.०१८.०२९ क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् ५.०१८.०२९ तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ५.०१८.०३० अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ५.०१८.०३० यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ५.०१८.०३१ मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ५.०१८.०३१ तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ५.०१८.०३२ यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ५.०१८.०३२ तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ५.०१८.०३३ न रामस्तपसा देवि न बलेन न विक्रमैः ५.०१८.०३३ न धनेन मया तुल्यस्तेजसा यशसापि वा ५.०१८.०३४ पिब विहर रमस्व भुङ्क्ष्व भोगान्॑ धननिचयं प्रदिशामि मेदिनीं च ५.०१८.०३४ मयि लल ललने यथासुखं त्वं॑ त्वयि च समेत्य ललन्तु बान्धवास्ते ५.०१८.०३५ कुसुमिततरुजालसंततानि॑ भ्रमरयुतानि समुद्रतीरजानि ५.०१८.०३५ कनकविमलहारभूषिताङ्गी॑ विहर मया सह भीरु काननानि ५.०१९.००१ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ५.०१९.००१ आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ५.०१९.००२ दुःखार्ता रुदती सीता वेपमाना तपस्विनी ५.०१९.००२ चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ५.०१९.००३ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ५.०१९.००३ निवर्तय मनो मत्तः स्वजने क्रियतां मनः ५.०१९.००४ न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ५.०१९.००४ अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ५.०१९.००४ कुलं संप्राप्तया पुण्यं कुले महति जातया ५.०१९.००५ एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ५.०१९.००५ राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ५.०१९.००६ नाहमौपयिकी भार्या परभार्या सती तव ५.०१९.००६ साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ५.०१९.००७ यथा तव तथान्येषां रक्ष्या दारा निशाचर ५.०१९.००७ आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ५.०१९.००८ अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ५.०१९.००८ नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ५.०१९.००९ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ५.०१९.००९ वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ५.०१९.०१० अकृतात्मानमासाद्य राजानमनये रतम् ५.०१९.०१० समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ५.०१९.०११ तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला ५.०१९.०११ अपराधात्तवैकस्य नचिराद्विनशिष्यति ५.०१९.०१२ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ५.०१९.०१२ अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ५.०१९.०१३ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ५.०१९.०१३ दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ५.०१९.०१४ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ५.०१९.०१४ अनन्या राघवेणाहं भास्करेण प्रभा यथा ५.०१९.०१५ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ५.०१९.०१५ कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ५.०१९.०१६ अहमौपयिकी भार्या तस्यैव वसुधापतेः ५.०१९.०१६ व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ५.०१९.०१७ साधु रावण रामेण मां समानय दुःखिताम् ५.०१९.०१७ वने वाशितया सार्धं करेण्वेव गजाधिपम् ५.०१९.०१८ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ५.०१९.०१८ वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ५.०१९.०१९ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ५.०१९.०१९ त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः ५.०१९.०२० रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ५.०१९.०२० शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ५.०१९.०२१ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ५.०१९.०२१ इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ५.०१९.०२२ रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ५.०१९.०२२ असंपातं करिष्यन्ति पतन्तः कङ्कवाससः ५.०१९.०२३ राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् ५.०१९.०२३ उद्धरिष्यति वेगेन वैनतेय इवोरगान् ५.०१९.०२४ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः ५.०१९.०२४ असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ५.०१९.०२५ जनस्थाने हतस्थाने निहते रक्षसां बले ५.०१९.०२५ अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ५.०१९.०२६ आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ५.०१९.०२६ गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ५.०१९.०२७ न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ५.०१९.०२७ शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ५.०१९.०२८ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ५.०१९.०२८ वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ५.०१९.०२९ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ५.०१९.०२९ तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ५.०१९.०३० गिरिं कुबेरस्य गतोऽथवालयं॑ सभां गतो वा वरुणस्य राज्ञः ५.०१९.०३० असंशयं दाशरथेर्न मोक्ष्यसे॑ महाद्रुमः कालहतोऽशनेरिव ५.०२०.००१ सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ५.०२०.००१ प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ५.०२०.००२ यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ५.०२०.००२ यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ५.०२०.००३ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ५.०२०.००३ द्रवतो मार्गमासाद्य हयानिव सुसारथिः ५.०२०.००४ वामः कामो मनुष्याणां यस्मिन् किल निबध्यते ५.०२०.००४ जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ५.०२०.००५ एतस्मात्कारणान्न तां घतयामि वरानने ५.०२०.००५ वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ५.०२०.००६ परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ५.०२०.००६ तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ५.०२०.००७ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ५.०२०.००७ क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ५.०२०.००८ द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ५.०२०.००८ ततः शयनमारोह मम त्वं वरवर्णिनि ५.०२०.००९ द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ५.०२०.००९ मम त्वां प्रातराशार्थमारभन्ते महानसे ५.०२०.०१० तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ५.०२०.०१० देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ५.०२०.०११ ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ५.०२०.०११ सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ५.०२०.०१२ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ५.०२०.०१२ उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ५.०२०.०१३ नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ५.०२०.०१३ निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ५.०२०.०१४ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ५.०२०.०१४ त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ५.०२०.०१५ राक्षसाधम रामस्य भार्याममिततेजसः ५.०२०.०१५ उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ५.०२०.०१६ यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने ५.०२०.०१६ तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ५.०२०.०१७ स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ५.०२०.०१७ चक्षुषो विषयं तस्य न तावदुपगच्छसि ५.०२०.०१८ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ५.०२०.०१८ क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ५.०२०.०१९ तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ५.०२०.०१९ कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ५.०२०.०२० असंदेशात्तु रामस्य तपसश्चानुपालनात् ५.०२०.०२० न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ५.०२०.०२१ नापहर्तुमहं शक्या तस्य रामस्य धीमतः ५.०२०.०२१ विधिस्तव वधार्थाय विहितो नात्र संशयः ५.०२०.०२२ शूरेण धनदभ्राता बलैः समुदितेन च ५.०२०.०२२ अपोह्य रामं कस्माद्धि दारचाउर्यं त्वया कृतम् ५.०२०.०२३ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ५.०२०.०२३ विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ५.०२०.०२४ नीलजीमूतसंकाशो महाभुजशिरोधरः ५.०२०.०२४ सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः ५.०२०.०२५ चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ५.०२०.०२५ रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ५.०२०.०२६ श्रोणीसूत्रेण महता मेककेन सुसंवृतः ५.०२०.०२६ अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः ५.०२०.०२७ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ५.०२०.०२७ रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ५.०२०.०२८ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ५.०२०.०२८ उवाच रावणः सीतां भुजंग इव निःश्वसन् ५.०२०.०२९ अनयेनाभिसंपन्नमर्थहीनमनुव्रते ५.०२०.०२९ नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ५.०२०.०३० इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ५.०२०.०३० संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ५.०२०.०३१ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ५.०२०.०३१ गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ५.०२०.०३२ हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ५.०२०.०३२ एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ५.०२०.०३३ अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ५.०२०.०३३ अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ५.०२०.०३३ अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ५.०२०.०३४ यथा मद्वशगा सीता क्षिप्रं भवति जानकी ५.०२०.०३४ तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ५.०२०.०३५ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ५.०२०.०३५ आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ५.०२०.०३६ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ५.०२०.०३६ काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ५.०२०.०३७ उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ५.०२०.०३७ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ५.०२०.०३८ मया क्रीड महाराजसीतया किं तवानया ५.०२०.०३८ अकामां कामयानस्य शरीरमुपतप्यते ५.०२०.०३८ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ५.०२०.०३९ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ५.०२०.०३९ ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ५.०२०.०४० देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ५.०२०.०४० परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ५.०२०.०४१ स मैथिलीं धर्मपरामवस्थितां॑ प्रवेपमानां परिभर्त्स्य रावणः ५.०२०.०४१ विहाय सीतां मदनेन मोहितः॑ स्वमेव वेश्म प्रविवेश भास्वरम् ५.०२१.००१ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ५.०२१.००१ संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ५.०२१.००२ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ५.०२१.००२ राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ५.०२१.००३ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ५.०२१.००३ परं परुषया वाचा वैदेहीमिदमब्रुवन् ५.०२१.००४ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ५.०२१.००४ दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ५.०२१.००५ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ५.०२१.००५ आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ५.०२१.००६ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ५.०२१.००६ मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ५.०२१.००७ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ५.०२१.००७ नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ५.०२१.००८ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ५.०२१.००८ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ५.०२१.००८ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ५.०२१.००९ ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ५.०२१.००९ विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ५.०२१.०१० येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ५.०२१.०१० तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ५.०२१.०११ वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः ५.०२१.०११ बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ५.०२१.०१२ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ५.०२१.०१२ सर्वासां च महाभागां त्वामुपैष्यति रावणः ५.०२१.०१३ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ५.०२१.०१३ अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ५.०२१.०१४ असकृद्देवता युद्धे नागगन्धर्वदानवाः ५.०२१.०१४ निर्जिताः समरे येन स ते पार्श्वमुपागतः ५.०२१.०१५ तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ५.०२१.०१५ किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ५.०२१.०१६ यस्य सूर्यो न तपति भीतो यस्य च मारुतः ५.०२१.०१६ न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ५.०२१.०१७ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ५.०२१.०१७ शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति ५.०२१.०१८ तस्य नैरृतराजस्य राजराजस्य भामिनि ५.०२१.०१८ किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ५.०२१.०१९ साधु ते तत्त्वतो देवि कथितं साधु भामिनि ५.०२१.०१९ गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ५.०२२.००१ ततः सीतामुपागम्य राक्षस्यो विकृताननाः ५.०२२.००१ परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ५.०२२.००२ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ५.०२२.००२ महार्हशयनोपेते न वासमनुमन्यसे ५.०२२.००३ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ५.०२२.००३ प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ५.०२२.००४ मानुषी मानुषं तं तु राममिच्छसि शोभने ५.०२२.००४ राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ५.०२२.००५ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ५.०२२.००५ नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ५.०२२.००६ यदिदं लोकविद्विष्टमुदाहरथ संगताः ५.०२२.००६ नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ५.०२२.००७ न मानुषी राक्षसस्य भार्या भवितुमर्हति ५.०२२.००७ कामं खादत मां सर्वा न करिष्यामि वो वचः ५.०२२.००७ दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ५.०२२.००८ सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ५.०२२.००८ भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ५.०२२.००९ अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ५.०२२.००९ सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ५.०२२.०१० तामभिक्रम्य संरब्धा वेपमानां समन्ततः ५.०२२.०१० भृशं संलिलिहुर्दीप्तान् प्रलम्बदशनच्छदान् ५.०२२.०११ ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ५.०२२.०११ नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ५.०२२.०१२ सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ५.०२२.०१२ सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ५.०२२.०१३ ततस्तां शिंशपां सीता राक्षसीभिः समावृता ५.०२२.०१३ अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ५.०२२.०१४ तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ५.०२२.०१४ भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ५.०२२.०१५ ततस्तां विनता नाम राक्षसी भीमदर्शना ५.०२२.०१५ अब्रवीत्कुपिताकारा कराला निर्णतोदरी ५.०२२.०१६ सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः ५.०२२.०१६ सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ५.०२२.०१७ परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ५.०२२.०१७ ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ५.०२२.०१८ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ५.०२२.०१८ विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ५.०२२.०१९ दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् ५.०२२.०१९ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ५.०२२.०२० दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ५.०२२.०२० अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ५.०२२.०२० अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ५.०२२.०२१ किं ते रामेण वैदेहि कृपणेन गतायुषा ५.०२२.०२२ एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ५.०२२.०२२ अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ५.०२२.०२३ अन्या तु विकटा नाम लम्बमानपयोधरा ५.०२२.०२३ अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ५.०२२.०२४ बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ५.०२२.०२४ अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ५.०२२.०२४ न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ५.०२२.०२५ आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ५.०२२.०२५ रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ५.०२२.०२६ रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ५.०२२.०२६ न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः ५.०२२.०२७ कुरुष्व हितवादिन्या वचनं मम मैथिलि ५.०२२.०२७ अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ५.०२२.०२८ भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ५.०२२.०२८ सीते राक्षसराजेन सह क्रीड यथासुखम् ५.०२२.०२९ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ५.०२२.०२९ यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ५.०२२.०३० उद्यानानि च रम्याणि पर्वतोपवनानि च ५.०२२.०३० सह राक्षसराजेन चर त्वं मदिरेक्षणे ५.०२२.०३१ स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ५.०२२.०३१ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ५.०२२.०३२ उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ५.०२२.०३२ यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ५.०२२.०३३ ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ५.०२२.०३३ भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ५.०२२.०३४ इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ५.०२२.०३४ रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ५.०२२.०३५ यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ५.०२२.०३५ अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ५.०२२.०३६ ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ५.०२२.०३६ कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ५.०२२.०३७ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ५.०२२.०३७ नात्र कश्चन संदेहः खादतेति स वक्ष्यति ५.०२२.०३८ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ५.०२२.०३८ विशस्येमां ततः सर्वान् समान् कुरुत पीलुकान् ५.०२२.०३९ विभजाम ततः सर्वा विवादो मे न रोचते ५.०२२.०३९ पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ५.०२२.०४० ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ५.०२२.०४० अजामुखा यदुक्तं हि तदेव मम रोचते ५.०२२.०४१ सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ५.०२२.०४१ मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ५.०२२.०४२ एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ५.०२२.०४२ राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ५.०२३.००१ तथा तासां वदन्तीनां परुषं दारुणं बहु ५.०२३.००१ राक्षसीनामसौम्यानां रुरोद जनकात्मजा ५.०२३.००२ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ५.०२३.००२ उवाच परमत्रस्ता बाष्पगद्गदया गिरा ५.०२३.००३ न मानुषी राक्षसस्य भार्या भवितुमर्हति ५.०२३.००३ कामं खादत मां सर्वा न करिष्यामि वो वचः ५.०२३.००४ सा राक्षसी मध्यगता सीता सुरसुतोपमा ५.०२३.००४ न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ५.०२३.००५ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ५.०२३.००५ वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ५.०२३.००६ सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ५.०२३.००६ चिन्तयामास शोकेन भर्तारं भग्नमानसा ५.०२३.००७ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ५.०२३.००७ चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ५.०२३.००८ सा वेपमाना पतिता प्रवाते कदली यथा ५.०२३.००८ राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ५.०२३.००९ तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ५.०२३.००९ ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ५.०२३.०१० सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ५.०२३.०१० आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ५.०२३.०११ हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ५.०२३.०११ हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ५.०२३.०१२ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ५.०२३.०१२ अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ५.०२३.०१३ यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ५.०२३.०१३ जीवामि हीना रामेण मुहूर्तमपि दुःखिता ५.०२३.०१४ एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ५.०२३.०१४ समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ५.०२३.०१५ भर्तारं तमपश्यन्ती राक्षसीवशमागता ५.०२३.०१५ सीदामि खलु शोकेन कूलं तोयहतं यथा ५.०२३.०१६ तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ५.०२३.०१६ धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ५.०२३.०१७ सर्वथा तेन हीनाया रामेण विदितात्मना ५.०२३.०१७ तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ५.०२३.०१८ कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ५.०२३.०१८ येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ५.०२३.०१९ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ५.०२३.०१९ राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ५.०२३.०२० धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ५.०२३.०२० न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ५.०२४.००१ प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ५.०२४.००१ अधोमुखमुखी बाला विलप्तुमुपचक्रमे ५.०२४.००२ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ५.०२४.००२ उपावृत्ता किशोरीव विवेष्टन्ती महीतले ५.०२४.००३ राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा ५.०२४.००३ रावणेन प्रमथ्याहमानीता क्रोशती बलात् ५.०२४.००४ राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् ५.०२४.००४ चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ५.०२४.००५ न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ५.०२४.००५ वसन्त्या राक्षसी मध्ये विना रामं महारथम् ५.०२४.००६ धिङ्मामनार्यामसतीं याहं तेन विना कृता ५.०२४.००६ मुहूर्तमपि रक्षामि जीवितं पापजीविता ५.०२४.००७ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ५.०२४.००७ भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ५.०२४.००८ भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ५.०२४.००८ न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ५.०२४.००९ चरणेनापि सव्येन न स्पृशेयं निशाचरम् ५.०२४.००९ रावणं किं पुनरहं कामयेयं विगर्हितम् ५.०२४.०१० प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ५.०२४.०१० यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ५.०२४.०११ छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता ५.०२४.०११ रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ५.०२४.०१२ ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ५.०२४.०१२ सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ५.०२४.०१३ राक्षसानां जनस्थाने सहस्राणि चतुर्दश ५.०२४.०१३ येनैकेन निरस्तानि स मां किं नाभिपद्यते ५.०२४.०१४ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ५.०२४.०१४ समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ५.०२४.०१५ विराधो दण्डकारण्ये येन राक्षसपुंगवः ५.०२४.०१५ रणे रामेण निहतः स मां किं नाभिपद्यते ५.०२४.०१६ कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ५.०२४.०१६ न तु राघवबाणानां गतिरोधी ह विद्यते ५.०२४.०१७ किं नु तत्कारणं येन रामो दृढपराक्रमः ५.०२४.०१७ रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ५.०२४.०१८ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ५.०२४.०१८ जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ५.०२४.०१९ हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ५.०२४.०१९ गृध्रराजोऽपि स रणे रावणेन निपातितः ५.०२४.०२० कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ५.०२४.०२० तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ५.०२४.०२१ यदि मामिह जानीयाद्वर्तमानां स राघवः ५.०२४.०२१ अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ५.०२४.०२२ विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ५.०२४.०२२ रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ५.०२४.०२३ ततो निहतनथानां राक्षसीनां गृहे गृहे ५.०२४.०२३ यथाहमेवं रुदती तथा भूयो न संशयः ५.०२४.०२३ अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ५.०२४.०२४ न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ५.०२४.०२४ चिता धूमाकुलपथा गृध्रमण्डलसंकुला ५.०२४.०२४ अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ५.०२४.०२५ अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ५.०२४.०२५ दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ५.०२४.०२६ यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ५.०२४.०२६ अचिरेणैव कालेन भविष्यति हतप्रभा ५.०२४.०२७ नूनं लङ्का हते पापे रावणे राक्षसाधिपे ५.०२४.०२७ शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ५.०२४.०२८ पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा ५.०२४.०२८ भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ५.०२४.०२९ नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ५.०२४.०२९ श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ५.०२४.०३० सान्धकारा हतद्योता हतराक्षसपुंगवा ५.०२४.०३० भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ५.०२४.०३१ यदि नाम स शूरो मां रामो रक्तान्तलोचनः ५.०२४.०३१ जानीयाद्वर्तमानां हि रावणस्य निवेशने ५.०२४.०३२ अनेन तु नृशंसेन रावणेनाधमेन मे ५.०२४.०३२ समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ५.०२४.०३३ अकार्यं ये न जानन्ति नैरृताः पापकारिणः ५.०२४.०३३ अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ५.०२४.०३४ नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ५.०२४.०३४ ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ५.०२४.०३५ साहं कथं करिष्यामि तं विना प्रियदर्शनम् ५.०२४.०३५ रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ५.०२४.०३६ यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ५.०२४.०३६ क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ५.०२४.०३७ नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ५.०२४.०३७ जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ५.०२४.०३८ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ५.०२४.०३८ देवलोकमितो यातस्त्यक्त्वा देहं महीतले ५.०२४.०३९ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ५.०२४.०३९ मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ५.०२४.०४० अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ५.०२४.०४० मया रामस्य राजर्षेर्भार्यया परमात्मनः ५.०२४.०४१ दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः ५.०२४.०४१ नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ५.०२४.०४२ किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे ५.०२४.०४२ याहं सीता वरार्हेण हीना रामेण भामिनी ५.०२४.०४३ श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना ५.०२४.०४३ रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ५.०२४.०४४ अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ ५.०२४.०४४ भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ५.०२४.०४५ अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना ५.०२४.०४५ छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ५.०२४.०४६ साहमेवंगते काले मर्तुमिच्छामि सर्वथा ५.०२४.०४६ न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति ५.०२४.०४७ धन्याः खलु महात्मानो मुनयः सत्यसंमताः ५.०२४.०४७ जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ५.०२४.०४८ प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ५.०२४.०४८ ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ५.०२४.०४९ साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ५.०२४.०४९ प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ५.०२५.००१ इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः ५.०२५.००१ काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ५.०२५.००२ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ५.०२५.००२ पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ५.०२५.००३ हन्तेदानीं तवानार्ये सीते पापविनिश्चये ५.०२५.००३ राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ५.०२५.००४ सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा ५.०२५.००४ राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् ५.०२५.००५ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ५.०२५.००५ जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ५.०२५.००६ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ५.०२५.००६ राक्षसानामभावाय भर्तुरस्या भवाय च ५.०२५.००७ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ५.०२५.००७ सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ५.०२५.००८ कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि ५.०२५.००९ तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् ५.०२५.००९ उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् ५.०२५.०१० गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ५.०२५.०१० युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः ५.०२५.०११ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ५.०२५.०११ सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता ५.०२५.०११ रामेण संगता सीता भास्करेण प्रभा यथा ५.०२५.०१२ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ५.०२५.०१२ आरूढः शैलसंकाशं चचार सहलक्ष्मणः ५.०२५.०१३ ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ५.०२५.०१३ शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ५.०२५.०१४ ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः ५.०२५.०१४ भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ५.०२५.०१५ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ५.०२५.०१५ चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती ५.०२५.०१६ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ५.०२५.०१६ सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ५.०२५.०१७ पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ५.०२५.०१७ शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः ५.०२५.०१७ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ५.०२५.०१८ विमानात्पुष्पकादद्य रावणः पतितो भुवि ५.०२५.०१८ कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ५.०२५.०१९ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ५.०२५.०१९ प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम् ५.०२५.०२० कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ५.०२५.०२० काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ५.०२५.०२१ वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ५.०२५.०२१ उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ५.०२५.०२२ समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः ५.०२५.०२२ पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ५.०२५.०२३ लङ्का चेयं पुरी रम्या सवाजिरथसंकुला ५.०२५.०२३ सागरे पतिता दृष्टा भग्नगोपुरतोरणा ५.०२५.०२४ पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ५.०२५.०२४ लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ५.०२५.०२५ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः ५.०२५.०२५ रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ५.०२५.०२६ अपगच्छत नश्यध्वं सीतामाप्नोति राघवः ५.०२५.०२६ घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ५.०२५.०२७ प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ५.०२५.०२७ भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ५.०२५.०२८ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ५.०२५.०२८ अभियाचाम वैदेहीमेतद्धि मम रोचते ५.०२५.०२९ यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते ५.०२५.०२९ सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ५.०२५.०३० भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ५.०२५.०३० राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ५.०२५.०३१ प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा ५.०२५.०३१ अलमेषा परित्रातुं राक्षस्यो महतो भयात् ५.०२५.०३२ अपि चास्या विशालाक्ष्या न किं चिदुपलक्षये ५.०२५.०३२ विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् ५.०२५.०३३ छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् ५.०२५.०३३ अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ५.०२५.०३४ अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ५.०२५.०३४ राक्षसेन्द्रविनाशं च विजयं राघवस्य च ५.०२५.०३५ निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् ५.०२५.०३५ दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ५.०२५.०३६ ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ५.०२५.०३६ अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ५.०२५.०३७ करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ५.०२५.०३७ वेपन् सूचयतीवास्या राघवं पुरतः स्थितम् ५.०२५.०३८ पक्षी च शाखा निलयं प्रविष्टः॑ पुनः पुनश्चोत्तमसान्त्ववादी ५.०२५.०३८ सुखागतां वाचमुदीरयाणः॑ पुनः पुनश्चोदयतीव हृष्टः ५.०२६.००१ सा राक्षसेन्द्रस्य वचो निशम्य॑ तद्रावणस्याप्रियमप्रियार्ता ५.०२६.००१ सीता वितत्रास यथा वनान्ते॑ सिंहाभिपन्ना गजराजकन्या ५.०२६.००२ सा राक्षसी मध्यगता च भीरुर्॑ वाग्भिर्भृशं रावणतर्जिता च ५.०२६.००२ कान्तारमध्ये विजने विसृष्टा॑ बालेव कन्या विललाप सीता ५.०२६.००३ सत्यं बतेदं प्रवदन्ति लोके॑ नाकालमृत्युर्भवतीति सन्तः ५.०२६.००३ यत्राहमेवं परिभर्त्स्यमाना॑ जीवामि किं चित्क्षणमप्यपुण्या ५.०२६.००४ सुखाद्विहीनं बहुदुःखपूर्णम्॑ इदं तु नूनं हृदयं स्थिरं मे ५.०२६.००४ विदीर्यते यन्न सहस्रधाद्य॑ वज्राहतं शृङ्गमिवाचलस्य ५.०२६.००५ नैवास्ति नूनं मम दोषमत्र॑ वध्याहमस्याप्रियदर्शनस्य ५.०२६.००५ भावं न चास्याहमनुप्रदातुम्॑ अलं द्विजो मन्त्रमिवाद्विजाय ५.०२६.००६ नूनं ममाङ्गान्यचिरादनार्यः॑ शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ५.०२६.००६ तस्मिन्ननागच्छति लोकनाथे॑ गर्भस्थजन्तोरिव शल्यकृन्तः ५.०२६.००७ दुःखं बतेदं मम दुःखिताया॑ मासौ चिरायाभिगमिष्यतो द्वौ ५.०२६.००७ बद्धस्य वध्यस्य यथा निशान्ते॑ राजापराधादिव तस्करस्य ५.०२६.००८ हा राम हा लक्ष्मण हा सुमित्रे॑ हा राम मातः सह मे जनन्या ५.०२६.००८ एषा विपद्याम्यहमल्पभाग्या॑ महार्णवे नौरिव मूढ वाता ५.०२६.००९ तरस्विनौ धारयता मृगस्य॑ सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ५.०२६.००९ नूनं विशस्तौ मम कारणात्तौ॑ सिंहर्षभौ द्वाविव वैद्युतेन ५.०२६.०१० नूनं स कालो मृगरूपधारी॑ मामल्पभाग्यां लुलुभे तदानीम् ५.०२६.०१० यत्रार्यपुत्रं विससर्ज मूढा॑ रामानुजं लक्ष्मणपूर्वकं च ५.०२६.०११ हा राम सत्यव्रत दीर्घवाहो॑ हा पूर्णचन्द्रप्रतिमानवक्त्र ५.०२६.०११ हा जीवलोकस्य हितः प्रियश्च॑ वध्यां न मां वेत्सि हि राक्षसानाम् ५.०२६.०१२ अनन्यदेवत्वमियं क्षमा च॑ भूमौ च शय्या नियमश्च धर्मे ५.०२६.०१२ पतिव्रतात्वं विफलं ममेदं॑ कृतं कृतघ्नेष्विव मानुषाणाम् ५.०२६.०१३ मोघो हि धर्मश्चरितो ममायं॑ तथैकपत्नीत्वमिदं निरर्थम् ५.०२६.०१३ या त्वां न पश्यामि कृशा विवर्णा॑ हीना त्वया संगमने निराशा ५.०२६.०१४ पितुर्निर्देशं नियमेन कृत्वा॑ वनान्निवृत्तश्चरितव्रतश्च ५.०२६.०१४ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः॑ संरंस्यसे वीतभयः कृतार्थः ५.०२६.०१५ अहं तु राम त्वयि जातकामा॑ चिरं विनाशाय निबद्धभावा ५.०२६.०१५ मोघं चरित्वाथ तपोव्रतं च॑ त्यक्ष्यामि धिग्जीवितमल्पभाग्या ५.०२६.०१६ सा जीवितं क्षिप्रमहं त्यजेयं॑ विषेण शस्त्रेण शितेन वापि ५.०२६.०१६ विषस्य दाता न तु मेऽस्ति कश्चिच्॑ छस्त्रस्य वा वेश्मनि राक्षसस्य ५.०२६.०१७ शोकाभितप्ता बहुधा विचिन्त्य॑ सीताथ वेण्युद्ग्रथनं गृहीत्वा ५.०२६.०१७ उद्बध्य वेण्युद्ग्रथनेन शीघ्रम्॑ अहं गमिष्यामि यमस्य मूलम् ५.०२६.०१८ इतीव सीता बहुधा विलप्य॑ सर्वात्मना राममनुस्मरन्ती ५.०२६.०१८ प्रवेपमाना परिशुष्कवक्त्रा॑ नगोत्तमं पुष्पितमाससाद ५.०२६.०१९ उपस्थिता सा मृदुर्सर्वगात्री॑ शाखां गृहीत्वाथ नगस्य तस्य ५.०२६.०१९ तस्यास्तु रामं प्रविचिन्तयन्त्या॑ रामानुजं स्वं च कुलं शुभाङ्ग्याः ५.०२६.०२० शोकानिमित्तानि तदा बहूनि॑ धैर्यार्जितानि प्रवराणि लोके ५.०२६.०२० प्रादुर्निमित्तानि तदा बभूवुः॑ पुरापि सिद्धान्युपलक्षितानि ५.०२७.००१ तथागतां तां व्यथितामनिन्दितां॑ व्यपेतहर्षां परिदीनमानसाम् ५.०२७.००१ शुभां निमित्तानि शुभानि भेजिरे॑ नरं श्रिया जुष्टमिवोपजीविनः ५.०२७.००२ तस्याः शुभं वाममरालपक्ष्म॑ राजीवृतं कृष्णविशालशुक्लम् ५.०२७.००२ प्रास्पन्दतैकं नयनं सुकेश्या॑ मीनाहतं पद्ममिवाभिताम्रम् ५.०२७.००३ भुजश्च चार्वञ्चितपीनवृत्तः॑ परार्ध्य कालागुरुचन्दनार्हः ५.०२७.००३ अनुत्तमेनाध्युषितः प्रियेण॑ चिरेण वामः समवेपताशु ५.०२७.००४ गजेन्द्रहस्तप्रतिमश्च पीनस्॑ तयोर्द्वयोः संहतयोः सुजातः ५.०२७.००४ प्रस्पन्दमानः पुनरूरुरस्या॑ रामं पुरस्तात्स्थितमाचचक्षे ५.०२७.००५ शुभं पुनर्हेमसमानवर्णम्॑ ईषद्रजोध्वस्तमिवामलाक्ष्याः ५.०२७.००५ वासः स्थितायाः शिखराग्रदन्त्याः॑ किं चित्परिस्रंसत चारुगात्र्याः ५.०२७.००६ एतैर्निमित्तैरपरैश्च सुभ्रूः॑ संबोधिता प्रागपि साधुसिद्धैः ५.०२७.००६ वातातपक्लान्तमिव प्रनष्टं॑ वर्षेण बीजं प्रतिसंजहर्ष ५.०२७.००७ तस्याः पुनर्बिम्बफलोपमौष्ठं॑ स्वक्षिभ्रुकेशान्तमरालपक्ष्म ५.०२७.००७ वक्त्रं बभासे सितशुक्लदंष्ट्रं॑ राहोर्मुखाच्चन्द्र इव प्रमुक्तः ५.०२७.००८ सा वीतशोका व्यपनीततन्द्री॑ शान्तज्वरा हर्षविबुद्धसत्त्वा ५.०२७.००८ अशोभतार्या वदनेन शुक्ले॑ शीतान्शुना रात्रिरिवोदितेन ५.०२८.००१ हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ५.०२८.००१ सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ५.०२८.००२ अवेक्षमाणस्तां देवीं देवतामिव नन्दने ५.०२८.००२ ततो बहुविधां चिन्तां चिन्तयामास वानरः ५.०२८.००३ यां कपीनां सहस्राणि सुबहून्ययुतानि च ५.०२८.००३ दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ५.०२८.००४ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता ५.०२८.००४ गूढेन चरता तावदवेक्षितमिदं मया ५.०२८.००५ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ५.०२८.००५ राक्षसाधिपतेरस्य प्रभावो रावणस्य च ५.०२८.००६ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ५.०२८.००६ समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ५.०२८.००७ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ५.०२८.००७ अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ५.०२८.००८ यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् ५.०२८.००८ अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ५.०२८.००९ गते हि मयि तत्रेयं राजपुत्री यशस्विनी ५.०२८.००९ परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ५.०२८.०१० मया च स महाबाहुः पूर्णचन्द्रनिभाननः ५.०२८.०१० समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ५.०२८.०११ निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् ५.०२८.०११ कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् ५.०२८.०१२ अनेन रात्रिशेषेण यदि नाश्वास्यते मया ५.०२८.०१२ सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ५.०२८.०१३ रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ५.०२८.०१३ किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् ५.०२८.०१४ सीतासंदेशरहितं मामितस्त्वरया गतम् ५.०२८.०१४ निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ५.०२८.०१५ यदि चेद्योजयिष्यामि भर्तारं रामकारणात् ५.०२८.०१५ व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ५.०२८.०१६ अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ५.०२८.०१६ शनैराश्वासयिष्यामि संतापबहुलामिमाम् ५.०२८.०१७ अहं ह्यतितनुश्चैव वनरश्च विशेषतः ५.०२८.०१७ वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ५.०२८.०१८ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ५.०२८.०१८ रावणं मन्यमाना मां सीता भीता भविष्यति ५.०२८.०१९ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ५.०२८.०१९ मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ५.०२८.०२० सेयमालोक्य मे रूपं जानकी भाषितं तथा ५.०२८.०२० रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ५.०२८.०२१ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ५.०२८.०२१ जानमाना विशालाक्षी रावणं कामरूपिणम् ५.०२८.०२२ सीतया च कृते शब्दे सहसा राक्षसीगणः ५.०२८.०२२ नानाप्रहरणो घोरः समेयादन्तकोपमः ५.०२८.०२३ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ५.०२८.०२३ वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ५.०२८.०२४ तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ५.०२८.०२४ दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ५.०२८.०२५ मम रूपं च संप्रेक्ष्य वनं विचरतो महत् ५.०२८.०२५ राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ५.०२८.०२६ ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ५.०२८.०२६ राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ५.०२८.०२७ ते शूलशरनिस्त्रिंश विविधायुधपाणयः ५.०२८.०२७ आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः ५.०२८.०२८ संक्रुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ५.०२८.०२८ शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः ५.०२८.०२९ मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ५.०२८.०२९ स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ५.०२८.०३० हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ५.०२८.०३० विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ५.०२८.०३१ उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ५.०२८.०३१ सागरेण परिक्षिप्ते गुप्ते वसति जानकी ५.०२८.०३२ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ५.०२८.०३२ नान्यं पश्यामि रामस्य सहायं कार्यसाधने ५.०२८.०३३ विमृशंश्च न पश्यामि यो हते मयि वानरः ५.०२८.०३३ शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ५.०२८.०३४ कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ५.०२८.०३४ न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ५.०२८.०३५ असत्यानि च युद्धानि संशयो मे न रोचते ५.०२८.०३५ कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ५.०२८.०३६ एष दोषो महान् हि स्यान्मम सीताभिभाषणे ५.०२८.०३६ प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ५.०२८.०३७ भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ५.०२८.०३७ विक्लवं दूतमासाद्य तमः सूर्योदये यथा ५.०२८.०३८ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ५.०२८.०३८ घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ५.०२८.०३९ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ५.०२८.०३९ लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ५.०२८.०४० कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च ५.०२८.०४० इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम् ५.०२८.०४१ राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ५.०२८.०४१ नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ५.०२८.०४२ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ५.०२८.०४२ शुभानि धर्मयुक्तानि वचनानि समर्पयन् ५.०२८.०४३ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ५.०२८.०४३ श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ५.०२८.०४४ इति स बहुविधं महानुभावो॑ जगतिपतेः प्रमदामवेक्षमाणः ५.०२८.०४४ मधुरमवितथं जगाद वाक्यं॑ द्रुमविटपान्तरमास्थितो हनूमान् ५.०२९.००१ एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः ५.०२९.००१ संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ५.०२९.००२ राजा दशरथो नाम रथकुञ्जरवाजिनाम् ५.०२९.००२ पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः ५.०२९.००२ चक्रवर्तिकुले जातः पुरंदरसमो बले ५.०२९.००३ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः ५.०२९.००३ मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवांल्लक्ष्मिवर्धनः ५.०२९.००४ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ५.०२९.००४ पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी ५.०२९.००५ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ५.०२९.००५ रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ५.०२९.००६ रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता ५.०२९.००६ रक्षिता जीवलोकस्य धर्मस्य च परंतपः ५.०२९.००७ तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः ५.०२९.००७ सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् ५.०२९.००८ तेन तत्र महारण्ये मृगयां परिधावता ५.०२९.००८ जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ५.०२९.००८ ततस्त्वमर्षापहृता जानकी रावणेन तु ५.०२९.००९ यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् ५.०२९.००९ अश्रौषं राघवस्याहं सेयमासादिता मया ५.०२९.०१० विररामैवमुक्त्वासौ वाचं वानरपुंगवः ५.०२९.०१० जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ५.०२९.०११ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ५.०२९.०११ उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत ५.०२९.०१२ सा तिर्यगूर्ध्वं च तथाप्यधस्तान्॑ निरीक्षमाणा तमचिन्त्य बुद्धिम् ५.०२९.०१२ ददर्श पिङ्गाधिपतेरमात्यं॑ वातात्मजं सूर्यमिवोदयस्थम् ५.०३०.००१ ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ५.०३०.००१ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ५.०३०.००२ सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ५.०३०.००२ मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ५.०३०.००३ सा तं समीक्ष्यैव भृशं विसंज्ञा॑ गतासुकल्पेव बभूव सीता ५.०३०.००३ चिरेण संज्ञां प्रतिलभ्य चैव॑ विचिन्तयामास विशालनेत्रा ५.०३०.००४ स्वप्नो मयायं विकृतोऽद्य दृष्टः॑ शाखामृगः शास्त्रगणैर्निषिद्धः ५.०३०.००४ स्वस्त्यस्तु रामाय सलक्ष्मणाय॑ तथा पितुर्मे जनकस्य राज्ञः ५.०३०.००५ स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा॑ शोकेन दुःखेन च पीडितायाः ५.०३०.००५ सुखं हि मे नास्ति यतोऽस्मि हीना॑ तेनेन्दुपूर्णप्रतिमाननेन ५.०३०.००६ अहं हि तस्याद्य मनो भवेन॑ संपीडिता तद्गतसर्वभावा ५.०३०.००६ विचिन्तयन्ती सततं तमेव॑ तथैव पश्यामि तथा शृणोमि ५.०३०.००७ मनोरथः स्यादिति चिन्तयामि॑ तथापि बुद्ध्या च वितर्कयामि ५.०३०.००७ किं कारणं तस्य हि नास्ति रूपं॑ सुव्यक्तरूपश्च वदत्ययं माम् ५.०३०.००८ नमोऽस्तु वाचस्पतये सवज्रिणे॑ स्वयम्भुवे चैव हुताशनाय ५.०३०.००८ अनेन चोक्तं यदिदं ममाग्रतो॑ वनौकसा तच्च तथास्तु नान्यथा ५.०३१.००१ तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ५.०३१.००१ शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ५.०३१.००२ का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी ५.०३१.००२ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता ५.०३१.००३ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ५.०३१.००३ पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ५.०३१.००४ सुराणामसुराणां च नागगन्धर्वरक्षसाम् ५.०३१.००४ यक्षाणां किंनराणां च का त्वं भवसि शोभने ५.०३१.००५ का त्वं भवसि रुद्राणां मरुतां वा वरानने ५.०३१.००५ वसूनां वा वरारोहे देवता प्रतिभासि मे ५.०३१.००६ किं नु चन्द्रमसा हीना पतिता विबुधालयात् ५.०३१.००६ रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ५.०३१.००७ कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा ५.०३१.००७ वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ५.०३१.००८ को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे ५.०३१.००८ अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ५.०३१.००९ व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये ५.०३१.००९ महिषी भूमिपालस्य राजकन्यासि मे मता ५.०३१.०१० रावणेन जनस्थानाद्बलादपहृता यदि ५.०३१.०१० सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ५.०३१.०११ सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ५.०३१.०११ उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ५.०३१.०१२ दुहिता जनकस्याहं वैदेहस्य महात्मनः ५.०३१.०१२ सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ५.०३१.०१३ समा द्वादश तत्राहं राघवस्य निवेशने ५.०३१.०१३ भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ५.०३१.०१४ ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ५.०३१.०१४ अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ५.०३१.०१५ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ५.०३१.०१५ कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ५.०३१.०१६ न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ५.०३१.०१६ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ५.०३१.०१७ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ५.०३१.०१७ तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ५.०३१.०१८ स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ५.०३१.०१८ मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ५.०३१.०१९ ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः ५.०३१.०१९ ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ५.०३१.०२० स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ५.०३१.०२० मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ५.०३१.०२१ दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किं चिदप्रियम् ५.०३१.०२१ अपि जीवितहेतोर्हि रामः सत्यपराक्रमः ५.०३१.०२२ स विहायोत्तरीयाणि महार्हाणि महायशाः ५.०३१.०२२ विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ५.०३१.०२३ साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ५.०३१.०२३ न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ५.०३१.०२४ प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ५.०३१.०२४ पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः ५.०३१.०२५ ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः ५.०३१.०२५ प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम् ५.०३१.०२६ वसतो दण्डकारण्ये तस्याहममितौजसः ५.०३१.०२६ रक्षसापहृता भार्या रावणेन दुरात्मना ५.०३१.०२७ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ५.०३१.०२७ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ५.०३२.००१ तस्यास्तद्वचनं श्रुत्वा हनूमान् हरियूथपः ५.०३२.००१ दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् ५.०३२.००२ अहं रामस्य संदेशाद्देवि दूतस्तवागतः ५.०३२.००२ वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ५.०३२.००३ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ५.०३२.००३ स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ५.०३२.००४ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ५.०३२.००४ कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम् ५.०३२.००५ सा तयोः कुशलं देवी निशम्य नरसिंहयोः ५.०३२.००५ प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् ५.०३२.००६ कल्याणी बत गथेयं लौकिकी प्रतिभाति मे ५.०३२.००६ एहि जीवन्तमानदो नरं वर्षशतादपि ५.०३२.००७ तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता ५.०३२.००७ परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ५.०३२.००८ तस्यास्तद्वचनं श्रुत्वा हनूमान् हरियूथपः ५.०३२.००८ सीतायाः शोकदीनायाः समीपमुपचक्रमे ५.०३२.००९ यथा यथा समीपं स हनूमानुपसर्पति ५.०३२.००९ तथा तथा रावणं सा तं सीता परिशङ्कते ५.०३२.०१० अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे ५.०३२.०१० रूपान्तरमुपागम्य स एवायं हि रावणः ५.०३२.०११ तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ५.०३२.०११ तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ५.०३२.०१२ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ५.०३२.०१२ सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ५.०३२.०१३ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ५.०३२.०१३ अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ५.०३२.०१४ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ५.०३२.०१४ उत्पादयसि मे भूयः संतापं तन्न शोभनम् ५.०३२.०१५ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ५.०३२.०१५ जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ५.०३२.०१६ उपवासकृशां दीनां कामरूप निशाचर ५.०३२.०१६ संतापयसि मां भूयः संतापं तन्न शोभनम् ५.०३२.०१७ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ५.०३२.०१७ पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे ५.०३२.०१८ गुणान् रामस्य कथय प्रियस्य मम वानर ५.०३२.०१८ चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ५.०३२.०१९ अहो स्वप्नस्य सुखता याहमेवं चिराहृता ५.०३२.०१९ प्रेषितं नाम पश्यामि राघवेण वनौकसं ५.०३२.०२० स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ५.०३२.०२० पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ५.०३२.०२१ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ५.०३२.०२१ न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ५.०३२.०२२ किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ५.०३२.०२२ उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ५.०३२.०२३ अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः ५.०३२.०२३ संबुध्ये चाहमात्मानमिमं चापि वनौकसं ५.०३२.०२४ इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ५.०३२.०२४ रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ५.०३२.०२५ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ५.०३२.०२५ न प्रतिव्याजहाराथ वानरं जनकात्मजा ५.०३२.०२६ सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः ५.०३२.०२६ श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् ५.०३२.०२७ आदित्य इव तेजस्वी लोककान्तः शशी यथा ५.०३२.०२७ राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ५.०३२.०२८ विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ५.०३२.०२८ सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ५.०३२.०२९ रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ५.०३२.०२९ स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः ५.०३२.०२९ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ५.०३२.०३० अपकृष्याश्रमपदान्मृगरूपेण राघवम् ५.०३२.०३० शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ५.०३२.०३१ नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् ५.०३२.०३१ रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ५.०३२.०३२ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ५.०३२.०३२ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ५.०३२.०३३ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ५.०३२.०३३ अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् ५.०३२.०३४ रामस्य च सखा देवि सुग्रीवो नाम वानरः ५.०३२.०३४ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ५.०३२.०३५ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ५.०३२.०३५ दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता ५.०३२.०३६ नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ५.०३२.०३६ मध्ये वानरकोटीनां सुग्रीवं चामितौजसं ५.०३२.०३७ अहं सुग्रीवसचिवो हनूमान्नाम वानरः ५.०३२.०३७ प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ५.०३२.०३८ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ५.०३२.०३८ त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ५.०३२.०३९ नाहमस्मि तथा देवि यथा मामवगच्छसि ५.०३२.०३९ विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ५.०३३.००१ तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् ५.०३३.००१ उवाच वचनं सान्त्वमिदं मधुरया गिरा ५.०३३.००२ क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ५.०३३.००२ वानराणां नराणां च कथमासीत्समागमः ५.०३३.००३ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ५.०३३.००३ तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ५.०३३.००४ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ५.०३३.००४ कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ५.०३३.००५ एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः ५.०३३.००५ ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ५.०३३.००६ जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ५.०३३.००६ भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च ५.०३३.००७ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ५.०३३.००७ लक्षितानि विशालाक्षि वदतः शृणु तानि मे ५.०३३.००८ रामः कमलपत्राक्षः सर्वभूतमनोहरः ५.०३३.००८ रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ५.०३३.००९ तेजसादित्यसंकाशः क्षमया पृथिवीसमः ५.०३३.००९ बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ५.०३३.०१० रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता ५.०३३.०१० रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ५.०३३.०११ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ५.०३३.०११ मर्यादानां च लोकस्य कर्ता कारयिता च सः ५.०३३.०१२ अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ५.०३३.०१२ साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ५.०३३.०१३ राजविद्याविनीतश्च ब्राह्मणानामुपासिता ५.०३३.०१३ श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः ५.०३३.०१४ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ५.०३३.०१४ धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ५.०३३.०१५ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ५.०३३.०१५ गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ५.०३३.०१६ दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ५.०३३.०१६ समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ५.०३३.०१७ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ५.०३३.०१७ त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ५.०३३.०१८ चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ५.०३३.०१८ चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ५.०३३.०१९ महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ५.०३३.०१९ दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ५.०३३.०१९ षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ५.०३३.०२० सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ५.०३३.०२० देशकालविभागज्ञः सर्वलोकप्रियंवदः ५.०३३.०२१ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ५.०३३.०२१ अनुरागेण रूपेण गुणैश्चैव तथाविधः ५.०३३.०२२ त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम् ५.०३३.०२२ ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ५.०३३.०२३ ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले ५.०३३.०२३ भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् ५.०३३.०२४ वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् ५.०३३.०२४ परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ५.०३३.०२५ ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ५.०३३.०२५ ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ५.०३३.०२६ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ५.०३३.०२६ अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः ५.०३३.०२७ ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ५.०३३.०२७ तयोः समीपं मामेव प्रेषयामास सत्वरः ५.०३३.०२८ तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ५.०३३.०२८ रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ५.०३३.०२९ तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ५.०३३.०२९ पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ५.०३३.०३० निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ५.०३३.०३० तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत ५.०३३.०३१ तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ ५.०३३.०३१ परस्परकृताश्वासौ कथया पूर्ववृत्तया ५.०३३.०३२ तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ५.०३३.०३२ स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा ५.०३३.०३३ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ५.०३३.०३३ लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ५.०३३.०३४ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ५.०३३.०३४ तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ५.०३३.०३५ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ५.०३३.०३५ यान्याभरणजालानि पातितानि महीतले ५.०३३.०३६ तानि सर्वाणि रामाय आनीय हरियूथपाः ५.०३३.०३६ संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ५.०३३.०३७ तानि रामाय दत्तानि मयैवोपहृतानि च ५.०३३.०३७ स्वनवन्त्यवकीर्णन्ति तस्मिन् विहतचेतसि ५.०३३.०३८ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः ५.०३३.०३८ तेन देवप्रकाशेन देवेन परिदेवितम् ५.०३३.०३९ पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः ५.०३३.०३९ प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ५.०३३.०४० शयितं च चिरं तेन दुःखार्तेन महात्मना ५.०३३.०४० मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ५.०३३.०४१ तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः ५.०३३.०४१ राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् ५.०३३.०४२ स तवादर्शनादार्ये राघवः परितप्यते ५.०३३.०४२ महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ५.०३३.०४३ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ५.०३३.०४३ तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ५.०३३.०४४ तवादर्शनशोकेन राघवः प्रविचाल्यते ५.०३३.०४४ महता भूमिकम्पेन महानिव शिलोच्चयः ५.०३३.०४५ कानानानि सुरम्याणि नदीप्रस्रवणानि च ५.०३३.०४५ चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे ५.०३३.०४६ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ५.०३३.०४६ समित्रबान्धवं हत्वा रावणं जनकात्मजे ५.०३३.०४७ सहितौ रामसुग्रीवावुभावकुरुतां तदा ५.०३३.०४७ समयं वालिनं हन्तुं तव चान्वेषणं तथा ५.०३३.०४८ ततो निहत्य तरसा रामो वालिनमाहवे ५.०३३.०४८ सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् ५.०३३.०४९ रामसुग्रीवयोरैक्यं देव्येवं समजायत ५.०३३.०४९ हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ५.०३३.०५० स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् ५.०३३.०५० त्वदर्थं प्रेषयामास दिशो दश महाबलान् ५.०३३.०५१ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः ५.०३३.०५१ अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ५.०३३.०५२ अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ५.०३३.०५२ प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ५.०३३.०५३ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ५.०३३.०५३ भृशं शोकपरीतनामहोरात्रगणा गताः ५.०३३.०५४ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ५.०३३.०५४ भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ५.०३३.०५५ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ५.०३३.०५५ अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ५.०३३.०५६ भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ५.०३३.०५६ तव नाशं च वैदेहि वालिनश्च तथा वधम् ५.०३३.०५६ प्रायोपवेशमस्माकं मरणं च जटायुषः ५.०३३.०५७ तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् ५.०३३.०५७ कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ५.०३३.०५८ गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् ५.०३३.०५८ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ५.०३३.०५९ यवीयान् केन मे भ्राता हतः क्व च विनाशितः ५.०३३.०५९ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ५.०३३.०६० अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ५.०३३.०६० रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ५.०३३.०६१ जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ५.०३३.०६१ त्वामाह स वरारोहे वसन्तीं रावणालये ५.०३३.०६२ तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ५.०३३.०६२ अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् ५.०३३.०६२ त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः ५.०३३.०६३ अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः ५.०३३.०६३ व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ५.०३३.०६४ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ५.०३३.०६४ रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता ५.०३३.०६५ एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ५.०३३.०६५ अभिभाषस्व मां देवि दूतो दाशरथेरहम् ५.०३३.०६६ त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ५.०३३.०६६ सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् ५.०३३.०६७ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ५.०३३.०६७ गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ५.०३३.०६८ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ५.०३३.०६८ अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ५.०३३.०६९ मयेयमसहायेन चरता कामरूपिणा ५.०३३.०६९ दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ५.०३३.०७० दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ५.०३३.०७० अपनेष्यामि संतापं तवाभिगमशंसनात् ५.०३३.०७१ दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् ५.०३३.०७१ प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ५.०३३.०७२ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ५.०३३.०७२ समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ५.०३३.०७३ कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः ५.०३३.०७३ ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ५.०३३.०७४ स च देवर्षिभिर्दृष्टः पिता मम महाकपिः ५.०३३.०७४ तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ५.०३३.०७५ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ५.०३३.०७५ हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ५.०३३.०७५ विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ५.०३३.०७६ एवं विश्वासिता सीता हेतुभिः शोककर्शिता ५.०३३.०७६ उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ५.०३३.०७७ अतुलं च गता हर्षं प्रहर्षेण तु जानकी ५.०३३.०७७ नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ५.०३३.०७८ चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् ५.०३३.०७८ अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ५.०३३.०७८ हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ५.०३३.०७९ अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ५.०३३.०८० हतेऽसुरे संयति शम्बसादने॑ कपिप्रवीरेण महर्षिचोदनात् ५.०३३.०८० ततोऽस्मि वायुप्रभवो हि मैथिलि॑ प्रभावतस्तत्प्रतिमश्च वानरः ५.०३४.००१ भूय एव महातेजा हनूमान्मारुतात्मजः ५.०३४.००१ अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ५.०३४.००२ वानरोऽहं महाभागे दूतो रामस्य धीमतः ५.०३४.००२ रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ५.०३४.००२ समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ५.०३४.००३ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ५.०३४.००३ भर्तारमिव संप्राप्ता जानकी मुदिताभवत् ५.०३४.००४ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ५.०३४.००४ बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् ५.०३४.००५ ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता ५.०३४.००५ परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् ५.०३४.००६ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ५.०३४.००६ येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ५.०३४.००७ शतयोजनविस्तीर्णः सागरो मकरालयः ५.०३४.००७ विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ५.०३४.००८ न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ ५.०३४.००८ यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ५.०३४.००९ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ५.०३४.००९ यद्यसि प्रेषितस्तेन रामेण विदितात्मना ५.०३४.०१० प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् ५.०३४.०१० पराक्रममविज्ञाय मत्सकाशं विशेषतः ५.०३४.०११ दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः ५.०३४.०११ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ५.०३४.०१२ कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ५.०३४.०१२ महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ५.०३४.०१३ अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे ५.०३४.०१३ ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ५.०३४.०१४ कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते ५.०३४.०१४ उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ५.०३४.०१५ कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति ५.०३४.०१५ कच्चिन् पुरुषकार्याणि कुरुते नृपतेः सुतः ५.०३४.०१६ द्विविधं त्रिविधोपायमुपायमपि सेवते ५.०३४.०१६ विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः ५.०३४.०१७ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ५.०३४.०१७ कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ५.०३४.०१८ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ५.०३४.०१८ कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ५.०३४.०१९ कच्चिन्न विगतस्नेहो विवासान्मयि राघवः ५.०३४.०१९ कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः ५.०३४.०२० सुखानामुचितो नित्यमसुखानामनूचितः ५.०३४.०२० दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ५.०३४.०२१ कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च ५.०३४.०२१ अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ५.०३४.०२२ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ५.०३४.०२२ कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ५.०३४.०२३ कच्चिदक्षाउहिणीं भीमां भरतो भ्रातृवत्सलः ५.०३४.०२३ ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ५.०३४.०२४ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ५.०३४.०२४ मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ५.०३४.०२५ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ५.०३४.०२५ अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ५.०३४.०२६ रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे ५.०३४.०२६ द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ५.०३४.०२७ कच्चिन्न तद्धेमसमानवर्णं॑ तस्याननं पद्मसमानगन्धि ५.०३४.०२७ मया विना शुष्यति शोकदीनं॑ जलक्षये पद्ममिवातपेन ५.०३४.०२८ धर्मापदेशात्त्यजतश्च राज्यां॑ मां चाप्यरण्यं नयतः पदातिम् ५.०३४.०२८ नासीद्व्यथा यस्य न भीर्न शोकः॑ कच्चित्स धैर्यं हृदये करोति ५.०३४.०२९ न चास्य माता न पिता न चान्यः॑ स्नेहाद्विशिष्टोऽस्ति मया समो वा ५.०३४.०२९ तावद्ध्यहं दूतजिजीविषेयं॑ यावत्प्रवृत्तिं शृणुयां प्रियस्य ५.०३४.०३० इतीव देवी वचनं महार्थं॑ तं वानरेन्द्रं मधुरार्थमुक्त्वा ५.०३४.०३० श्रोतुं पुनस्तस्य वचोऽभिरामं॑ रामार्थयुक्तं विरराम रामा ५.०३४.०३१ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ५.०३४.०३१ शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ५.०३४.०३२ न त्वामिहस्थां जानीते रामः कमललोचनः ५.०३४.०३२ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ५.०३४.०३३ चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम् ५.०३४.०३३ विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ५.०३४.०३३ करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ५.०३४.०३४ तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ५.०३४.०३४ स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ५.०३४.०३५ तवादर्शनजेनार्ये शोकेन स परिप्लुतः ५.०३४.०३५ न शर्म लभते रामः सिंहार्दित इव द्विपः ५.०३४.०३६ दर्दरेण च ते देवि शपे मूलफलेन च ५.०३४.०३६ मलयेन च विन्ध्येन मेरुणा मन्दरेण च ५.०३४.०३७ यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् ५.०३४.०३७ मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ५.०३४.०३८ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ५.०३४.०३८ शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ५.०३४.०३९ न मांसं राघवो भुङ्क्ते न चापि मधुसेवते ५.०३४.०३९ वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ५.०३४.०४० नैव दंशान्न मशकान्न कीटान्न सरीसृपान् ५.०३४.०४० राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना ५.०३४.०४१ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ५.०३४.०४१ नान्यच्चिन्तयते किं चित्स तु कामवशं गतः ५.०३४.०४२ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः ५.०३४.०४२ सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ५.०३४.०४३ दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् ५.०३४.०४३ बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ५.०३४.०४४ स देवि नित्यं परितप्यमानस्॑ त्वामेव सीतेत्यभिभाषमाणः ५.०३४.०४४ धृतव्रतो राजसुतो महात्मा॑ तवैव लाभाय कृतप्रयत्नः ५.०३४.०४५ सा रामसंकीर्तनवीतशोका॑ रामस्य शोकेन समानशोका ५.०३४.०४५ शरन्मुखेनाम्बुदशेषचन्द्रा॑ निशेव वैदेहसुता बभूव ५.०३५.००१ सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ५.०३५.००१ हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ५.०३५.००२ अमृतं विषसंसृष्टं त्वया वानरभाषितम् ५.०३५.००२ यच्च नान्यमना रामो यच्च शोकपरायणः ५.०३५.००३ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ५.०३५.००३ रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ५.०३५.००४ विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ५.०३५.००४ सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ५.०३५.००५ शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ५.०३५.००५ प्लवमानः परिश्रान्तो हतनौः सागरे यथा ५.०३५.००६ राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् ५.०३५.००६ लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ५.०३५.००७ स वाच्यः संत्वरस्वेति यावदेव न पूर्यते ५.०३५.००७ अयं संवत्सरः कालस्तावद्धि मम जीवितम् ५.०३५.००८ वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम ५.०३५.००८ रावणेन नृशंसेन समयो यः कृतो मम ५.०३५.००९ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ५.०३५.००९ अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ५.०३५.०१० मम प्रतिप्रदानं हि रावणस्य न रोचते ५.०३५.०१० रावणं मार्गते संख्ये मृत्युः कालवशं गतम् ५.०३५.०११ ज्येष्ठा कन्यानला नम विभीषणसुता कपे ५.०३५.०११ तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् ५.०३५.०१२ अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुंगवः ५.०३५.०१२ धृतिमाञ्शीलवान् वृद्धो रावणस्य सुसंमतः ५.०३५.०१३ रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ५.०३५.०१३ न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् ५.०३५.०१४ आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ५.०३५.०१४ अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ५.०३५.०१५ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ५.०३५.०१५ विक्रमश्च प्रभावश्च सन्ति वानरराघवे ५.०३५.०१६ चतुर्दशसहस्राणि राक्षसानां जघान यः ५.०३५.०१६ जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ५.०३५.०१७ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ५.०३५.०१७ अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ५.०३५.०१८ शरजालांशुमाञ्शूरः कपे रामदिवाकरः ५.०३५.०१८ शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ५.०३५.०१९ इति संजल्पमानां तां रामार्थे शोककर्शिताम् ५.०३५.०१९ अश्रुसंपूर्णवदनामुवाच हनुमान् कपिः ५.०३५.०२० श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ५.०३५.०२० चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् ५.०३५.०२१ अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् ५.०३५.०२१ अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ५.०३५.०२२ त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ५.०३५.०२२ शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ५.०३५.०२३ अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ५.०३५.०२३ प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ५.०३५.०२४ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् ५.०३५.०२४ व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा ५.०३५.०२५ त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ५.०३५.०२५ पुरंदरमिवासीनं नागराजस्य मूर्धनि ५.०३५.०२६ पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ५.०३५.०२६ योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ५.०३५.०२७ कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला ५.०३५.०२७ मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् ५.०३५.०२८ न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने ५.०३५.०२८ अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ५.०३५.०२९ यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् ५.०३५.०२९ यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं ५.०३५.०३० मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ५.०३५.०३० हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ५.०३५.०३१ हनूमन् दूरमध्वनं कथं मां वोढुमिच्छसि ५.०३५.०३१ तदेव खलु ते मन्ये कपित्वं हरियूथप ५.०३५.०३२ कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ५.०३५.०३२ सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ५.०३५.०३३ सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः ५.०३५.०३३ चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ५.०३५.०३४ न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा ५.०३५.०३४ तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ५.०३५.०३५ इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः ५.०३५.०३५ दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ५.०३५.०३६ स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ५.०३५.०३६ ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ५.०३५.०३७ मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः ५.०३५.०३७ अग्रतो व्यवतस्थे च सीताया वानरर्षभः ५.०३५.०३८ हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः ५.०३५.०३८ वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ५.०३५.०३९ सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् ५.०३५.०३९ लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे ५.०३५.०४० तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया ५.०३५.०४० विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ५.०३५.०४१ तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा ५.०३५.०४१ पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ५.०३५.०४२ तव सत्त्वं बलं चैव विजानामि महाकपे ५.०३५.०४२ वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् ५.०३५.०४३ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ५.०३५.०४३ उदधेरप्रमेयस्य पारं वानरपुंगव ५.०३५.०४४ जानामि गमने शक्तिं नयने चापि ते मम ५.०३५.०४४ अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः ५.०३५.०४५ अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह ५.०३५.०४५ वायुवेगसवेगस्य वेगो मां मोहयेत्तव ५.०३५.०४६ अहमाकाशमासक्ता उपर्युपरि सागरम् ५.०३५.०४६ प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ५.०३५.०४७ पतिता सागरे चाहं तिमिनक्रझषाकुले ५.०३५.०४७ भयेयमाशु विवशा यादसामन्नमुत्तमम् ५.०३५.०४८ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ५.०३५.०४८ कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम् ५.०३५.०४९ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ५.०३५.०४९ अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ५.०३५.०५० तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः ५.०३५.०५० भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ५.०३५.०५१ सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ५.०३५.०५१ कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ५.०३५.०५२ युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः ५.०३५.०५२ प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम ५.०३५.०५३ अथ रक्षांसि भीमानि महान्ति बलवन्ति च ५.०३५.०५३ कथं चित्साम्पराये त्वां जयेयुः कपिसत्तम ५.०३५.०५४ अथ वा युध्यमानस्य पतेयं विमुखस्य ते ५.०३५.०५४ पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ५.०३५.०५५ मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा ५.०३५.०५५ अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ५.०३५.०५६ अहं वापि विपद्येयं रक्षोभिरभितर्जिता ५.०३५.०५६ त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ५.०३५.०५७ कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् ५.०३५.०५७ राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ५.०३५.०५८ अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् ५.०३५.०५८ यत्र ते नाभिजानीयुर्हरयो नापि राघवः ५.०३५.०५९ आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ५.०३५.०५९ त्वया हि सह रामस्य महानागमने गुणः ५.०३५.०६० मयि जीवितमायत्तं राघवस्य महात्मनः ५.०३५.०६० भ्रातॄणां च महाबाहो तव राजकुलस्य च ५.०३५.०६१ तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ ५.०३५.०६१ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ५.०३५.०६२ भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ५.०३५.०६२ नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम ५.०३५.०६३ यदहं गात्रसंस्पर्शं रावणस्य गता बलात् ५.०३५.०६३ अनीशा किं करिष्यामि विनाथा विवशा सती ५.०३५.०६४ यदि रामो दशग्रीवमिह हत्वा सराक्षसं ५.०३५.०६४ मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ५.०३५.०६५ श्रुता हि दृष्टाश्च मया पराक्रमा॑ महात्मनस्तस्य रणावमर्दिनः ५.०३५.०६५ न देवगन्धर्वभुजंगराक्षसा॑ भवन्ति रामेण समा हि संयुगे ५.०३५.०६६ समीक्ष्य तं संयति चित्रकार्मुकं॑ महाबलं वासवतुल्यविक्रमम् ५.०३५.०६६ सलक्ष्मणं को विषहेत राघवं॑ हुताशनं दीप्तमिवानिलेरितम् ५.०३५.०६७ सलक्ष्मणं राघवमाजिमर्दनं॑ दिशागजं मत्तमिव व्यवस्थितम् ५.०३५.०६७ सहेत को वानरमुख्य संयुगे॑ युगान्तसूर्यप्रतिमं शरार्चिषम् ५.०३५.०६८ स मे हरिश्रेष्ठ सलक्ष्मणं पतिं॑ सयूथपं क्षिप्रमिहोपपादय ५.०३५.०६८ चिराय रामं प्रति शोककर्शितां॑ कुरुष्व मां वानरमुख्य हर्षिताम् ५.०३६.००१ ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः ५.०३६.००१ सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ५.०३६.००२ युक्तरूपं त्वया देवि भाषितं शुभदर्शने ५.०३६.००२ सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ५.०३६.००३ स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ५.०३६.००३ मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ५.०३६.००४ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ५.०३६.००४ रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ५.०३६.००५ एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ५.०३६.००५ का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ५.०३६.००६ श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ५.०३६.००६ चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ५.०३६.००७ कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया ५.०३६.००७ स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ५.०३६.००८ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ५.०३६.००८ सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् ५.०३६.००९ इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ५.०३६.००९ गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ५.०३६.०१० यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ५.०३६.०१० अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ५.०३६.०११ एवमुक्ता हनुमता सीता सुरसुतोपमा ५.०३६.०११ उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ५.०३६.०१२ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ५.०३६.०१२ शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ५.०३६.०१३ तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ५.०३६.०१३ तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः ५.०३६.०१४ तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ५.०३६.०१४ विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ५.०३६.०१५ पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ५.०३६.०१६ ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ५.०३६.०१६ तमहं लोष्टमुद्यम्य वारयामि स्म वायसं ५.०३६.०१७ दारयन् स च मां काकस्तत्रैव परिलीयते ५.०३६.०१७ न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः ५.०३६.०१८ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे ५.०३६.०१८ स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ५.०३६.०१९ त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा ५.०३६.०१९ भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता ५.०३६.०२० आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ५.०३६.०२० क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ५.०३६.०२१ बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ५.०३६.०२१ लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ५.०३६.०२२ आशीविष इव क्रुद्धः श्वसान् वाक्यमभाषथाः ५.०३६.०२२ केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ५.०३६.०२२ कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ५.०३६.०२३ वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः ५.०३६.०२३ नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ५.०३६.०२४ पुत्रः किल स शक्रस्य वायसः पततां वरः ५.०३६.०२४ धरान्तरचरः शीघ्रं पवनस्य गतौ समः ५.०३६.०२५ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ५.०३६.०२५ वायसे कृतवान् क्रूरां मतिं मतिमतां वर ५.०३६.०२६ स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः ५.०३६.०२६ स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ५.०३६.०२७ चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति ५.०३६.०२७ अनुसृष्टस्तदा कालो जगाम विविधां गतिम् ५.०३६.०२७ त्राणकाम इमं लोकं सर्वं वै विचचार ह ५.०३६.०२८ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः ५.०३६.०२८ त्रींल्लोकान् संपरिक्रम्य त्वामेव शरणं गतः ५.०३६.०२९ तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ५.०३६.०२९ वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ५.०३६.०२९ न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः ५.०३६.०३० परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् ५.०३६.०३० मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ५.०३६.०३१ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ५.०३६.०३२ स ते तदा नमस्कृत्वा राज्ञे दशरथाय च ५.०३६.०३२ त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् ५.०३६.०३३ मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ५.०३६.०३३ कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ५.०३६.०३४ स कुरुष्व महोत्साहं कृपां मयि नरर्षभ ५.०३६.०३४ आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ५.०३६.०३५ जानामि त्वां महावीर्यं महोत्साहं महाबलम् ५.०३६.०३५ अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् ५.०३६.०३५ भर्तारं ससमुद्राया धरण्या वासवोपमम् ५.०३६.०३६ एवमस्त्रविदां श्रेष्ठः सत्त्ववान् बलवानपि ५.०३६.०३६ किमर्थमस्त्रं रक्षःसु न योजयसि राघव ५.०३६.०३७ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ५.०३६.०३७ रामस्य समरे वेगं शक्ताः प्रति समाधितुम् ५.०३६.०३८ तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ५.०३६.०३८ किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ५.०३६.०३९ भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ५.०३६.०३९ कस्य हेतोर्न मां वीरः परित्राति महाबलः ५.०३६.०४० यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ ५.०३६.०४० सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः ५.०३६.०४१ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः ५.०३६.०४१ समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ५.०३६.०४२ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ५.०३६.०४२ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ५.०३६.०४३ स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ५.०३६.०४३ ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ५.०३६.०४४ पितरं मातरं चैव संमान्याभिप्रसाद्य च ५.०३६.०४४ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ५.०३६.०४४ आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ५.०३६.०४५ अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ५.०३६.०४५ सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ५.०३६.०४६ पितृवद्वर्तते रामे मातृवन्मां समाचरन् ५.०३६.०४६ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ५.०३६.०४७ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता ५.०३६.०४७ राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ५.०३६.०४८ मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ५.०३६.०४८ नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ५.०३६.०४९ यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् ५.०३६.०४९ स ममार्थाय कुशलं वक्तव्यो वचनान्मम ५.०३६.०४९ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ५.०३६.०५० इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ५.०३६.०५० जीवितं धारयिष्यामि मासं दशरथात्मज ५.०३६.०५० ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ५.०३६.०५१ रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ५.०३६.०५१ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ५.०३६.०५२ ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ५.०३६.०५२ प्रदेयो राघवायेति सीता हनुमते ददौ ५.०३६.०५३ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ५.०३६.०५३ अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः ५.०३६.०५४ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ५.०३६.०५४ सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ५.०३६.०५५ हर्षेण महता युक्तः सीतादर्शनजेन सः ५.०३६.०५५ हृदयेन गतो रामं शरीरेण तु विष्ठितः ५.०३६.०५६ मणिवरमुपगृह्य तं महार्हं॑ जनकनृपात्मजया धृतं प्रभावात् ५.०३६.०५६ गिरिवरपवनावधूतमुक्तः॑ सुखितमनाः प्रतिसंक्रमं प्रपेदे ५.०३७.००१ मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् ५.०३७.००१ अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ५.०३७.००२ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ५.०३७.००२ वीरो जनन्या मम च राज्ञो दशरथस्य च ५.०३७.००३ स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ५.०३७.००३ अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ५.०३७.००४ त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ५.०३७.००४ तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ५.०३७.००५ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ५.०३७.००५ शिरसावन्द्य वैदेहीं गमनायोपचक्रमे ५.०३७.००६ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ५.०३७.००६ बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ५.०३७.००७ कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ५.०३७.००७ सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान् ५.०३७.००८ यथा च स महाबाहुर्मां तारयति राघवः ५.०३७.००८ अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ५.०३७.००९ जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् ५.०३७.००९ तत्त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ५.०३७.०१० नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः ५.०३७.०१० वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ५.०३७.०११ मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ५.०३७.०११ पराक्रमविधिं वीरो विधिवत्संविधास्यति ५.०३७.०१२ सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः ५.०३७.०१२ शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ५.०३७.०१३ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ५.०३७.०१३ यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ५.०३७.०१४ न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा ५.०३७.०१४ यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः ५.०३७.०१५ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ५.०३७.०१५ स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः ५.०३७.०१६ स हि सागरपर्यन्तां महीं शासितुमीहते ५.०३७.०१६ त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ५.०३७.०१७ तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ५.०३७.०१७ जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ५.०३७.०१८ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ५.०३७.०१८ भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ५.०३७.०१९ यदि वा मन्यसे वीर वसैकाहमरिंदम ५.०३७.०१९ कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ५.०३७.०२० मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् ५.०३७.०२० अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ५.०३७.०२१ गते हि हरिशार्दूल पुनरागमनाय तु ५.०३७.०२१ प्राणानामपि संदेहो मम स्यान्नात्र संशयः ५.०३७.०२२ तवादर्शनजः शोको भूयो मां परितापयेत् ५.०३७.०२२ दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ५.०३७.०२३ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ५.०३७.०२३ सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ५.०३७.०२४ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ५.०३७.०२४ तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ५.०३७.०२५ त्रयाणामेव भूतानां सागरस्येह लङ्घने ५.०३७.०२५ शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ५.०३७.०२६ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ५.०३७.०२६ किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ५.०३७.०२७ काममस्य त्वमेवैकः कार्यस्य परिसाधने ५.०३७.०२७ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ५.०३७.०२८ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे ५.०३७.०२८ विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् ५.०३७.०२९ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ५.०३७.०२९ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ५.०३७.०३० तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ५.०३७.०३० भवेदाहव शूरस्य तथा त्वमुपपादय ५.०३७.०३१ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ५.०३७.०३१ निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ५.०३७.०३२ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ५.०३७.०३२ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ५.०३७.०३३ स वानरसहस्राणां कोटीभिरभिसंवृतः ५.०३७.०३३ क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ५.०३७.०३४ तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः ५.०३७.०३४ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ५.०३७.०३५ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ५.०३७.०३५ न च कर्मसु सीदन्ति महत्स्वमिततेजसः ५.०३७.०३६ असकृत्तैर्महोत्सहैः ससागरधराधरा ५.०३७.०३६ प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ५.०३७.०३७ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ५.०३७.०३७ मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ५.०३७.०३८ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ५.०३७.०३८ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ५.०३७.०३९ तदलं परितापेन देवि शोको व्यपैतु ते ५.०३७.०३९ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ५.०३७.०४० मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ५.०३७.०४० त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ५.०३७.०४१ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ५.०३७.०४१ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ५.०३७.०४२ सगणं रावणं हत्वा राघवो रघुनन्दनः ५.०३७.०४२ त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ५.०३७.०४३ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ५.०३७.०४३ नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् ५.०३७.०४४ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे ५.०३७.०४४ त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ५.०३७.०४५ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ५.०३७.०४५ रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ५.०३७.०४६ एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः ५.०३७.०४६ गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ५.०३७.०४७ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ५.०३७.०४७ लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ५.०३७.०४८ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ५.०३७.०४८ वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ५.०३७.०४९ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ५.०३७.०४९ नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ५.०३७.०५० स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ५.०३७.०५० न शर्म लभते रामः सिंहार्दित इव द्विपः ५.०३७.०५१ मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् ५.०३७.०५१ शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि ५.०३७.०५२ रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ५.०३७.०५२ अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ५.०३७.०५३ नास्मिंश्चिरं वत्स्यसि देवि देशे॑ रक्षोगणैरध्युषितोऽतिरौद्रे ५.०३७.०५३ न ते चिरादागमनं प्रियस्य॑ क्षमस्व मत्संगमकालमात्रम् ५.०३८.००१ श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ५.०३८.००१ उवाचात्महितं वाक्यं सीता सुरसुतोपमा ५.०३८.००२ त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ५.०३८.००२ अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ५.०३८.००३ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ५.०३८.००३ संस्पृशेयं सकामाहं तथा कुरु दयां मयि ५.०३८.००४ अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम ५.०३८.००४ क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् ५.०३८.००५ मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः ५.०३८.००५ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ५.०३८.००६ स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ५.०३८.००६ वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ५.०३८.००७ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ५.०३८.००७ एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ५.०३८.००८ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ५.०३८.००८ अतः परं न शक्ष्यामि जीवितुं शोकलालसा ५.०३८.००९ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ५.०३८.००९ राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ५.०३८.०१० धारयिष्यामि मासं तु जीवितं शत्रुसूदन ५.०३८.०१० मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ५.०३८.०११ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ५.०३८.०११ त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ५.०३८.०१२ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ५.०३८.०१२ अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ५.०३८.०१३ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ५.०३८.०१३ रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ५.०३८.०१४ दृष्टा कथं चिद्भवती न कालः परिशोचितुम् ५.०३८.०१४ इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ५.०३८.०१५ तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ ५.०३८.०१५ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ५.०३८.०१६ हत्वा तु समरे क्रूरं रावणं सह बान्धवम् ५.०३८.०१६ राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ५.०३८.०१७ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ५.०३८.०१७ प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ५.०३८.०१८ साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम् ५.०३८.०१८ एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ५.०३८.०१८ श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ५.०३८.०१९ स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ५.०३८.०१९ प्रणम्य शिरसा देवीं गमनायोपचक्रमे ५.०३८.०२० तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम् ५.०३८.०२० वर्धमानं महावेगमुवाच जनकात्मजा ५.०३८.०२० अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ५.०३८.०२१ हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ ५.०३८.०२१ सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् ५.०३८.०२२ यथा च स महाबाहुर्मां तारयति राघवः ५.०३८.०२२ अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ५.०३८.०२३ इमं च तीव्रं मम शोकवेगं॑ रक्षोभिरेभिः परिभर्त्सनं च ५.०३८.०२३ ब्रूयास्तु रामस्य गतः समीपं॑ शिवश्च तेऽध्वास्तु हरिप्रवीर ५.०३८.०२४ स राजपुत्र्या प्रतिवेदितार्थः॑ कपिः कृतार्थः परिहृष्टचेताः ५.०३८.०२४ तदल्पशेषं प्रसमीक्ष्य कार्यं॑ दिशं ह्युदीचीं मनसा जगाम ५.०३९.००१ स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया ५.०३९.००१ तस्माद्देशादपक्रम्य चिन्तयामास वानरः ५.०३९.००२ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ५.०३९.००२ त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ५.०३९.००३ न साम रक्षःसु गुणाय कल्पते॑ न दनमर्थोपचितेषु वर्तते ५.०३९.००३ न भेदसाध्या बलदर्पिता जनाः॑ पराक्रमस्त्वेष ममेह रोचते ५.०३९.००४ न चास्य कार्यस्य पराक्रमादृते॑ विनिश्चयः कश्चिदिहोपपद्यते ५.०३९.००४ हृतप्रवीरास्तु रणे हि राक्षसाः॑ कथं चिदीयुर्यदिहाद्य मार्दवम् ५.०३९.००५ कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् ५.०३९.००५ पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति ५.०३९.००६ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ५.०३९.००६ यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ५.०३९.००७ इहैव तावत्कृतनिश्चयो ह्यहं॑ यदि व्रजेयं प्लवगेश्वरालयम् ५.०३९.००७ परात्मसंमर्द विशेषतत्त्ववित्॑ ततः कृतं स्यान्मम भर्तृशासनम् ५.०३९.००८ कथं नु खल्वद्य भवेत्सुखागतं॑ प्रसह्य युद्धं मम राक्षसैः सह ५.०३९.००८ तथैव खल्वात्मबलं च सारवत्॑ समानयेन्मां च रणे दशाननः ५.०३९.००९ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ५.०३९.००९ वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ५.०३९.०१० इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ५.०३९.०१० अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः ५.०३९.०११ ततो महत्साश्वमहारथद्विपं॑ बलं समानेष्वपि राक्षसाधिपः ५.०३९.०११ त्रिशूलकालायसपट्टिशायुधं॑ ततो महद्युद्धमिदं भविष्यति ५.०३९.०१२ अहं तु तैः संयति चण्डविक्रमैः॑ समेत्य रक्षोभिरसंगविक्रमः ५.०३९.०१२ निहत्य तद्रावणचोदितं बलं॑ सुखं गमिष्यामि कपीश्वरालयम् ५.०३९.०१३ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः ५.०३९.०१३ ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ५.०३९.०१४ ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम् ५.०३९.०१४ मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ५.०३९.०१५ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ५.०३९.०१५ चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ५.०३९.०१६ लतागृहैश्चित्रगृहैश्च नाशितैर्॑ महोरगैर्व्यालमृगैश्च निर्धुतैः ५.०३९.०१६ शिलागृहैरुन्मथितैस्तथा गृहैः॑ प्रनष्टरूपं तदभून्महद्वनम् ५.०३९.०१७ स तस्य कृत्वार्थपतेर्महाकपिर्॑ महद्व्यलीकं मनसो महात्मनः ५.०३९.०१७ युयुत्सुरेको बहुभिर्महाबलैः॑ श्रिया ज्वलंस्तोरणमाश्रितः कपिः ५.०४०.००१ ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ५.०४०.००१ बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ५.०४०.००२ विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः ५.०४०.००२ रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ५.०४०.००३ ततो गतायां निद्रायां राक्षस्यो विकृताननाः ५.०४०.००३ तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ५.०४०.००४ स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः ५.०४०.००४ चकार सुमहद्रूपं राक्षसीनां भयावहम् ५.०४०.००५ ततस्तं गिरिसंकाशमतिकायं महाबलम् ५.०४०.००५ राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ५.०४०.००६ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः ५.०४०.००६ कथं त्वया सहानेन संवादः कृत इत्युत ५.०४०.००७ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ५.०४०.००७ संवादमसितापाङ्गे त्वया किं कृतवानयम् ५.०४०.००८ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना ५.०४०.००८ रक्षसां कामरूपाणां विज्ञाने मम का गतिः ५.०४०.००९ यूयमेवास्य जानीत योऽयं यद्वा करिष्यति ५.०४०.००९ अहिरेव अहेः पादान् विजानाति न संशयः ५.०४०.०१० अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् ५.०४०.०१० वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ५.०४०.०११ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् ५.०४०.०११ स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ५.०४०.०१२ रावणस्य समीपे तु राक्षस्यो विकृताननाः ५.०४०.०१२ विरूपं वानरं भीममाख्यतुमुपचक्रमुः ५.०४०.०१३ अशोकवनिका मध्ये राजन् भीमवपुः कपिः ५.०४०.०१३ सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ५.०४०.०१४ न च तं जानकी सीता हरिं हरिणलोचणा ५.०४०.०१४ अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ५.०४०.०१५ वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ५.०४०.०१५ प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ५.०४०.०१६ तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम् ५.०४०.०१६ नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ५.०४०.०१७ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ५.०४०.०१७ यत्र सा जानकी सीता स तेन न विनाशितः ५.०४०.०१८ जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ५.०४०.०१८ अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता ५.०४०.०१९ चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता ५.०४०.०१९ प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ५.०४०.०२० तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि ५.०४०.०२० सीता संभाषिता येन तद्वनं च विनाशितम् ५.०४०.०२१ मनःपरिगृहीतां तां तव रक्षोगणेश्वर ५.०४०.०२१ कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ५.०४०.०२२ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ५.०४०.०२२ हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः ५.०४०.०२३ आत्मनः सदृशाञ्शूरान् किंकरान्नाम राक्षसान् ५.०४०.०२३ व्यादिदेश महातेजा निग्रहार्थं हनूमतः ५.०४०.०२४ तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् ५.०४०.०२४ निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ५.०४०.०२५ महोदरा महादंष्ट्रा घोररूपा महाबलाः ५.०४०.०२५ युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः ५.०४०.०२६ ते कपिं तं समासाद्य तोरणस्थमवस्थितम् ५.०४०.०२६ अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ५.०४०.०२७ ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ५.०४०.०२७ आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ५.०४०.०२८ हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः ५.०४०.०२८ क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ५.०४०.०२९ तस्य संनादशब्देन तेऽभवन् भयशङ्किताः ५.०४०.०२९ ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ५.०४०.०३० स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् ५.०४०.०३० चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ५.०४०.०३१ स तैः परिवृतः शूरैः सर्वतः स महाबलः ५.०४०.०३१ आससादायसं भीमं परिघं तोरणाश्रितम् ५.०४०.०३२ स तं परिघमादाय जघान रजनीचरान् ५.०४०.०३३ स पन्नगमिवादाय स्फुरन्तं विनतासुतः ५.०४०.०३३ विचचाराम्बरे वीरः परिगृह्य च मारुतिः ५.०४०.०३४ स हत्वा राक्षसान् वीरः किंकरान्मारुतात्मजः ५.०४०.०३४ युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः ५.०४०.०३५ ततस्तस्माद्भयान्मुक्ताः कति चित्तत्र राक्षसाः ५.०४०.०३५ निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् ५.०४०.०३६ स राक्षसानां निहतं महाबलं॑ निशम्य राजा परिवृत्तलोचनः ५.०४०.०३६ समादिदेशाप्रतिमं पराक्रमे॑ प्रहस्तपुत्रं समरे सुदुर्जयम् ५.०४१.००१ ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः ५.०४१.००१ वनं भग्नं मया चैत्यप्रासादो न विनाशितः ५.०४१.००१ तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् ५.०४१.००२ इति संचिन्त्य हनुमान्मनसा दर्शयन् बलम् ५.०४१.००२ चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ५.०४१.००२ आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः ५.०४१.००३ संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम् ५.०४१.००३ हनूमान् प्रज्वलंल्लक्ष्म्या पारियात्रोपमोऽभवत् ५.०४१.००४ स भूत्वा तु महाकायो हनूमान्मारुतात्मजः ५.०४१.००४ धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ५.०४१.००५ तस्यास्फोटितशब्देन महता श्रोत्रघातिना ५.०४१.००५ पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत् ५.०४१.००६ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ५.०४१.००६ राजा जयति सुग्रीवो राघवेणाभिपालितः ५.०४१.००७ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ५.०४१.००७ हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ५.०४१.००८ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ५.०४१.००८ शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ५.०४१.००९ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ५.०४१.००९ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ५.०४१.०१० एवमुक्त्वा विमानस्थश्चैत्यस्थान् हरिपुंगवः ५.०४१.०१० ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ५.०४१.०११ तेन शब्देन महता चैत्यपालाः शतं ययुः ५.०४१.०११ गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ५.०४१.०११ विसृजन्तो महाक्षया मारुतिं पर्यवारयन् ५.०४१.०१२ आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ५.०४१.०१२ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ५.०४१.०१३ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ५.०४१.०१४ प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् ५.०४१.०१४ उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः ५.०४१.०१४ ततस्तं भ्रामयामास शतधारं महाबलः ५.०४१.०१५ स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ५.०४१.०१५ अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ५.०४१.०१६ मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ५.०४१.०१६ बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ५.०४१.०१७ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ५.०४१.०१७ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ५.०४१.०१८ नेयमस्ति पुरी लङ्का न यूयं न च रावणः ५.०४१.०१८ यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ५.०४२.००१ संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ५.०४२.००१ जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ५.०४२.००२ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ५.०४२.००२ महान् विवृत्तनयनश्चण्डः समरदुर्जयः ५.०४२.००३ धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ५.०४२.००३ विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ५.०४२.००४ तस्य विस्फारघोषेण धनुषो महता दिशः ५.०४२.००४ प्रदिशश्च नभश्चैव सहसा समपूर्यत ५.०४२.००५ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ५.०४२.००५ हनूमान् वेगसंपन्नो जहर्ष च ननाद च ५.०४२.००६ तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् ५.०४२.००६ जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ५.०४२.००७ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ५.०४२.००७ बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ५.०४२.००८ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ५.०४२.००८ शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ५.०४२.००९ चुकोप बाणाभिहतो राक्षसस्य महाकपिः ५.०४२.००९ ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ५.०४२.०१० तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ५.०४२.०१० तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ५.०४२.०११ विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः ५.०४२.०११ सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ५.०४२.०१२ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ५.०४२.०१२ चिक्षेप सुबहून् बाणाञ्जम्बुमाली महाबलः ५.०४२.०१३ सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे ५.०४२.०१३ उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ५.०४२.०१४ स शरैः पूरिततनुः क्रोधेन महता वृतः ५.०४२.०१४ तमेव परिघं गृह्य भ्रामयामास वेगितः ५.०४२.०१५ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ५.०४२.०१५ परिघं पातयामास जम्बुमालेर्महोरसि ५.०४२.०१६ तस्य चैव शिरो नास्ति न बाहू न च जानुनी ५.०४२.०१६ न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ५.०४२.०१७ स हतस्तरसा तेन जम्बुमाली महारथः ५.०४२.०१७ पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ५.०४२.०१८ जम्बुमालिं च निहतं किंकरांश्च महाबलान् ५.०४२.०१८ चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ५.०४२.०१९ स रोषसंवर्तितताम्रलोचनः॑ प्रहस्तपुत्रे निहते महाबले ५.०४२.०१९ अमात्यपुत्रानतिवीर्यविक्रमान्॑ समादिदेशाशु निशाचरेश्वरः ५.०४३.००१ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ५.०४३.००१ निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ५.०४३.००२ महाबलपरीवारा धनुष्मन्तो महाबलाः ५.०४३.००२ कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ५.०४३.००३ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ५.०४३.००३ तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ५.०४३.००४ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ५.०४३.००४ विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ५.०४३.००५ जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान् ५.०४३.००५ बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः ५.०४३.००६ ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः ५.०४३.००६ अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ५.०४३.००७ सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ५.०४३.००७ वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः ५.०४३.००८ अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः ५.०४३.००८ अभवत्संवृताकारः शैलराडिव वृष्टिभिः ५.०४३.००९ स शरान् वञ्चयामास तेषामाशुचरः कपिः ५.०४३.००९ रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे ५.०४३.०१० स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ५.०४३.०१० धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ५.०४३.०११ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ५.०४३.०११ चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् ५.०४३.०१२ तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परंतपः ५.०४३.०१२ मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ५.०४३.०१३ प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ५.०४३.०१३ के चित्तस्यैव नादेन तत्रैव पतिता भुवि ५.०४३.०१४ ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च ५.०४३.०१४ तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम् ५.०४३.०१५ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ५.०४३.०१५ भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः ५.०४३.०१६ स तान् प्रवृद्धान् विनिहत्य राक्षसान्॑ महाबलश्चण्डपराक्रमः कपिः ५.०४३.०१६ युयुत्सुरन्यैः पुनरेव राक्षसैस्॑ तदेव वीरोऽभिजगाम तोरणम् ५.०४४.००१ हतान्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ५.०४४.००१ रावणः संवृताकारश्चकार मतिमुत्तमाम् ५.०४४.००२ स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं ५.०४४.००२ प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ५.०४४.००३ संदिदेश दशग्रीवो वीरान्नयविशारदान् ५.०४४.००३ हनूमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि ५.०४४.००४ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ५.०४४.००४ सवाजिरथमातङ्गाः स कपिः शास्यतामिति ५.०४४.००५ यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ५.०४४.००५ कर्म चापि समाधेयं देशकालविरोधितम् ५.०४४.००६ न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ५.०४४.००६ सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ५.०४४.००६ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ५.०४४.००७ सनागयक्षगन्धर्वा देवासुरमहर्षयः ५.०४४.००७ युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ५.०४४.००८ तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः ५.०४४.००८ तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् ५.०४४.००९ नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः ५.०४४.००९ दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः ५.०४४.०१० वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ५.०४४.०१० नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ५.०४४.०११ नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ५.०४४.०११ न मतिर्न बलोत्साहो न रूपपरिकल्पनम् ५.०४४.०१२ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ५.०४४.०१२ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ५.०४४.०१३ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ५.०४४.०१३ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ५.०४४.०१४ तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ५.०४४.०१४ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ५.०४४.०१५ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ५.०४४.०१५ समुत्पेतुर्महावेगा हुताशसमतेजसः ५.०४४.०१६ रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ५.०४४.०१६ शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ५.०४४.०१७ ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ५.०४४.०१७ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ५.०४४.०१८ तोरणस्थं महावेगं महासत्त्वं महाबलम् ५.०४४.०१८ महामतिं महोत्साहं महाकायं महाबलम् ५.०४४.०१९ तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ५.०४४.०१९ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ५.०४४.०२० तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः ५.०४४.०२० शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः ५.०४४.०२१ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ५.०४४.०२१ उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ५.०४४.०२२ ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः ५.०४४.०२२ किरञ्शरशतैर्नैकैरभिपेदे महाबलः ५.०४४.०२३ स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ५.०४४.०२३ वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ५.०४४.०२४ अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ५.०४४.०२४ चकार निनदं भूयो व्यवर्धत च वेगवान् ५.०४४.०२५ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ५.०४४.०२५ निपपात महावेगो विद्युद्राशिर्गिराविव ५.०४४.०२६ ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् ५.०४४.०२६ विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ५.०४४.०२७ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ५.०४४.०२७ संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ ५.०४४.०२८ स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे ५.०४४.०२८ मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ५.०४४.०२९ तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ५.०४४.०२९ निपपात पुनर्भूमौ सुपर्णसमविक्रमः ५.०४४.०३० स सालवृक्षमासाद्य समुत्पाट्य च वानरः ५.०४४.०३० तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ५.०४४.०३१ ततस्तांस्त्रीन् हताञ्ज्ञात्वा वानरेण तरस्विना ५.०४४.०३१ अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ५.०४४.०३२ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ५.०४४.०३२ एकतः कपिशार्दूलं यशस्विनमवस्थितौ ५.०४४.०३३ पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् ५.०४४.०३३ भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ५.०४४.०३४ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ५.०४४.०३४ अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ५.०४४.०३५ समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ५.०४४.०३५ जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ५.०४४.०३६ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ५.०४४.०३६ बलं तदवशेषं तु नाशयामास वानरः ५.०४४.०३७ अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ५.०४४.०३७ स कपिर्नाशयामास सहस्राक्ष इवासुरान् ५.०४४.०३८ हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ५.०४४.०३८ हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ५.०४४.०३९ ततः कपिस्तान् ध्वजिनीपतीन् रणे॑ निहत्य वीरान् सबलान् सवाहनान् ५.०४४.०३९ तदेव वीरः परिगृह्य तोरणं॑ कृतक्षणः काल इव प्रजाक्षये ५.०४५.००१ सेनापतीन् पञ्च स तु प्रमापितान्॑ हनूमता सानुचरान् सवाहनान् ५.०४५.००१ समीक्ष्य राजा समरोद्धतोन्मुखं॑ कुमारमक्षं प्रसमैक्षताक्षतम् ५.०४५.००२ स तस्य दृष्ट्यर्पणसंप्रचोदितः॑ प्रतापवान् काञ्चनचित्रकार्मुकः ५.०४५.००२ समुत्पपाताथ सदस्युदीरितो॑ द्विजातिमुख्यैर्हविषेव पावकः ५.०४५.००३ ततो महद्बालदिवाकरप्रभं॑ प्रतप्तजाम्बूनदजालसंततम् ५.०४५.००३ रथां समास्थाय ययौ स वीर्यवान्॑ महाहरिं तं प्रति नैरृतर्षभः ५.०४५.००४ ततस्तपःसंग्रहसंचयार्जितं॑ प्रतप्तजाम्बूनदजालशोभितम् ५.०४५.००४ पताकिनं रत्नविभूषितध्वजं॑ मनोजवाष्टाश्ववरैः सुयोजितम् ५.०४५.००५ सुरासुराधृष्यमसंगचारिणं॑ रविप्रभं व्योमचरं समाहितम् ५.०४५.००५ सतूणमष्टासिनिबद्धबन्धुरं॑ यथाक्रमावेशितशक्तितोमरम् ५.०४५.००६ विराजमानं प्रतिपूर्णवस्तुना॑ सहेमदाम्ना शशिसूर्यवर्वसा ५.०४५.००६ दिवाकराभं रथमास्थितस्ततः॑ स निर्जगामामरतुल्यविक्रमः ५.०४५.००७ स पूरयन् खं च महीं च साचलां॑ तुरंगमतङ्गमहारथस्वनैः ५.०४५.००७ बलैः समेतैः स हि तोरणस्थितं॑ समर्थमासीनमुपागमत्कपिम् ५.०४५.००८ स तं समासाद्य हरिं हरीक्षणो॑ युगान्तकालाग्निमिव प्रजाक्षये ५.०४५.००८ अवस्थितं विस्मितजातसंभ्रमः॑ समैक्षताक्षो बहुमानचक्षुषा ५.०४५.००९ स तस्य वेगं च कपेर्महात्मनः॑ पराक्रमं चारिषु पार्ह्तिवात्मजः ५.०४५.००९ विचारयन् खं च बलं महाबलो॑ हिमक्षये सूर्य इवाभिवर्धते ५.०४५.०१० स जातमन्युः प्रसमीक्ष्य विक्रमं॑ स्थिरः स्थितः संयति दुर्निवारणम् ५.०४५.०१० समाहितात्मा हनुमन्तमाहवे॑ प्रचोदयामास शरैस्त्रिभिः शितैः ५.०४५.०११ ततः कपिं तं प्रसमीक्ष्य गर्वितं॑ जितश्रमं शत्रुपराजयोर्जितम् ५.०४५.०११ अवैक्षताक्षः समुदीर्णमानसः॑ सबाणपाणिः प्रगृहीतकार्मुकः ५.०४५.०१२ स हेमनिष्काङ्गदचारुकुण्डलः॑ समाससादाशु पराक्रमः कपिम् ५.०४५.०१२ तयोर्बभूवाप्रतिमः समागमः॑ सुरासुराणामपि संभ्रमप्रदः ५.०४५.०१३ ररास भूमिर्न तताप भानुमान्॑ ववौ न वायुः प्रचचाल चाचलः ५.०४५.०१३ कपेः कुमारस्य च वीक्ष्य संयुगं॑ ननाद च द्यौरुदधिश्च चुक्षुभे ५.०४५.०१४ ततः स वीरः सुमुखान् पतत्रिणः॑ सुवर्णपुङ्खान् सविषानिवोरगान् ५.०४५.०१४ समाधिसंयोगविमोक्षतत्त्वविच्॑ छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ५.०४५.०१५ स तैः शरैर्मूर्ध्नि समं निपातितैः॑ क्षरन्नसृग्दिग्धविवृत्तलोचनः ५.०४५.०१५ नवोदितादित्यनिभः शरांशुमान्॑ व्यराजतादित्य इवांशुमालिकः ५.०४५.०१६ ततः स पिङ्गाधिपमन्त्रिसत्तमः॑ समीक्ष्य तं राजवरात्मजं रणे ५.०४५.०१६ उदग्रचित्रायुधचित्रकार्मुकं॑ जहर्ष चापूर्यत चाहवोन्मुखः ५.०४५.०१७ स मन्दराग्रस्थ इवांशुमाली॑ विवृद्धकोपो बलवीर्यसंयुतः ५.०४५.०१७ कुमारमक्षं सबलं सवाहनं॑ ददाह नेत्राग्निमरीचिभिस्तदा ५.०४५.०१८ ततः स बाणासनशक्रकार्मुकः॑ शरप्रवर्षो युधि राक्षसाम्बुदः ५.०४५.०१८ शरान्मुमोचाशु हरीश्वराचले॑ बलाहको वृष्टिमिवाचलोत्तमे ५.०४५.०१९ ततः कपिस्तं रणचण्डविक्रमं॑ विवृद्धतेजोबलवीर्यसायकम् ५.०४५.०१९ कुमारमक्षं प्रसमीक्ष्य संयुगे॑ ननाद हर्षाद्घनतुल्यविक्रमः ५.०४५.०२० स बालभावाद्युधि वीर्यदर्पितः॑ प्रवृद्धमन्युः क्षतजोपमेक्षणः ५.०४५.०२० समाससादाप्रतिमं रणे कपिं॑ गजो महाकूपमिवावृतं तृणैः ५.०४५.०२१ स तेन बाणैः प्रसभं निपातितैश्॑ चकार नादं घननादनिःस्वनः ५.०४५.०२१ समुत्पपाताशु नभः स मारुतिर्॑ भुजोरुविक्षेपण घोरदर्शनः ५.०४५.०२२ समुत्पतन्तं समभिद्रवद्बली॑ स राक्षसानां प्रवरः प्रतापवान् ५.०४५.०२२ रथी रथश्रेष्ठतमः किरञ्शरैः॑ पयोधरः शैलमिवाश्मवृष्टिभिः ५.०४५.०२३ स ताञ्शरांस्तस्य विमोक्षयन् कपिश्॑ चचार वीरः पथि वायुसेविते ५.०४५.०२३ शरान्तरे मारुतवद्विनिष्पतन्॑ मनोजवः संयति चण्डविक्रमः ५.०४५.०२४ तमात्तबाणासनमाहवोन्मुखं॑ खमास्तृणन्तं विविधैः शरोत्तमैः ५.०४५.०२४ अवैक्षताक्षं बहुमानचक्षुषा॑ जगाम चिन्तां च स मारुतात्मजः ५.०४५.०२५ ततः शरैर्भिन्नभुजान्तरः कपिः॑ कुमारवर्येण महात्मना नदन् ५.०४५.०२५ महाभुजः कर्मविशेषतत्त्वविद्॑ विचिन्तयामास रणे पराक्रमम् ५.०४५.०२६ अबालवद्बालदिवाकरप्रभः॑ करोत्ययं कर्म महन्महाबलः ५.०४५.०२६ न चास्य सर्वाहवकर्मशोभिनः॑ प्रमापणे मे मतिरत्र जायते ५.०४५.०२७ अयं महात्मा च महांश्च वीर्यतः॑ समाहितश्चातिसहश्च संयुगे ५.०४५.०२७ असंशयं कर्मगुणोदयादयं॑ सनागयक्षैर्मुनिभिश्च पूजितः ५.०४५.०२८ पराक्रमोत्साहविवृद्धमानसः॑ समीक्षते मां प्रमुखागतः स्थितः ५.०४५.०२८ पराक्रमो ह्यस्य मनांसि कम्पयेत्॑ सुरासुराणामपि शीघ्रकारिणः ५.०४५.०२९ न खल्वयं नाभिभवेदुपेक्षितः॑ पराक्रमो ह्यस्य रणे विवर्धते ५.०४५.०२९ प्रमापणं त्वेव ममास्य रोचते॑ न वर्धमानोऽग्निरुपेक्षितुं क्षमः ५.०४५.०३० इति प्रवेगं तु परस्य तर्कयन्॑ स्वकर्मयोगं च विधाय वीर्यवान् ५.०४५.०३० चकार वेगं तु महाबलस्तदा॑ मतिं च चक्रेऽस्य वधे महाकपिः ५.०४५.०३१ स तस्य तानष्टहयान्महाजवान्॑ समाहितान् भारसहान् विवर्तने ५.०४५.०३१ जघान वीरः पथि वायुसेविते॑ तलप्रहालैः पवनात्मजः कपिः ५.०४५.०३२ ततस्तलेनाभिहतो महारथः॑ स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ५.०४५.०३२ स भग्ननीडः परिमुक्तकूबरः॑ पपात भूमौ हतवाजिरम्बरात् ५.०४५.०३३ स तं परित्यज्य महारथो रथं॑ सकार्मुकः खड्गधरः खमुत्पतत् ५.०४५.०३३ तपोऽभियोगादृषिरुग्रवीर्यवान्॑ विहाय देहं मरुतामिवालयम् ५.०४५.०३४ ततः कपिस्तं विचरन्तमम्बरे॑ पतत्रिराजानिलसिद्धसेविते ५.०४५.०३४ समेत्य तं मारुतवेगविक्रमः॑ क्रमेण जग्राह च पादयोर्दृढम् ५.०४५.०३५ स तं समाविध्य सहस्रशः कपिर्॑ महोरगं गृह्य इवाण्डजेश्वरः ५.०४५.०३५ मुमोच वेगात्पितृतुल्यविक्रमो॑ महीतले संयति वानरोत्तमः ५.०४५.०३६ स भग्नबाहूरुकटीशिरो धरः॑ क्षरन्नसृन्निर्मथितास्थिलोचनः ५.०४५.०३६ स भिन्नसंधिः प्रविकीर्णबन्धनो॑ हतः क्षितौ वायुसुतेन राक्षसः ५.०४५.०३७ महाकपिर्भूमितले निपीड्य तं॑ चकार रक्षोऽधिपतेर्महद्भयम् ५.०४५.०३८ महर्षिभिश्चक्रचरैर्महाव्रतैः॑ समेत्य भूतैश्च सयक्षपन्नगैः ५.०४५.०३८ सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्॑ हते कुमारे स कपिर्निरीक्षितः ५.०४५.०३९ निहत्य तं वज्रसुतोपमप्रभं॑ कुमारमक्षं क्षतजोपमेक्षणम् ५.०४५.०३९ तदेव वीरोऽभिजगाम तोरणं॑ कृतक्षणः काल इव प्रजाक्षये ५.०४६.००१ ततस्तु रक्षोऽधिपतिर्महात्मा॑ हनूमताक्षे निहते कुमारे ५.०४६.००१ मनः समाधाय तदेन्द्रकल्पं॑ समादिदेशेन्द्रजितं स रोषात् ५.०४६.००२ त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः॑ सुरासुराणामपि शोकदाता ५.०४६.००२ सुरेषु सेन्द्रेषु च दृष्टकर्मा॑ पितामहाराधनसंचितास्त्रः ५.०४६.००३ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ५.०४६.००३ न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः ५.०४६.००४ भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ५.०४६.००४ देशकालविभागज्ञस्त्वमेव मतिसत्तमः ५.०४६.००५ न तेऽस्त्यशक्यं समरेषु कर्मणा॑ न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ५.०४६.००५ न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै॑ न वेद यस्तेऽस्त्रबलं बलं च ते ५.०४६.००६ ममानुरूपं तपसो बलं च ते॑ पराक्रमश्चास्त्रबलं च संयुगे ५.०४६.००६ न त्वां समासाद्य रणावमर्दे॑ मनः श्रमं गच्छति निश्चितार्थम् ५.०४६.००७ निहता इंकराः सर्वे जम्बुमाली च राक्षसः ५.०४६.००७ अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ५.०४६.००८ सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ५.०४६.००८ न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ५.०४६.००९ इदं हि दृष्ट्वा मतिमन्महद्बलं॑ कपेः प्रभावं च पराक्रमं च ५.०४६.००९ त्वमात्मनश्चापि समीक्ष्य सारं॑ कुरुष्व वेगं स्वबलानुरूपम् ५.०४६.०१० बलावमर्दस्त्वयि संनिकृष्टे॑ यथा गते शाम्यति शान्तशत्रौ ५.०४६.०१० तथा समीक्ष्यात्मबलं परं च॑ समारभस्वास्त्रविदां वरिष्ठ ५.०४६.०११ न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ५.०४६.०११ इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ५.०४६.०१२ नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम ५.०४६.०१२ अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ५.०४६.०१३ ततः पितुस्तद्वचनं निशम्य॑ प्रदक्षिणं दक्षसुतप्रभावः ५.०४६.०१३ चकार भर्तारमदीनसत्त्वो॑ रणाय वीरः प्रतिपन्नबुद्धिः ५.०४६.०१४ ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः ५.०४६.०१४ युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत ५.०४६.०१५ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ५.०४६.०१५ निर्जगाम महातेजाः समुद्र इव पर्वसु ५.०४६.०१६ स पक्षि राजोपमतुल्यवेगैर्॑ व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ५.०४६.०१६ रथं समायुक्तमसंगवेगं॑ समारुरोहेन्द्रजिदिन्द्रकल्पः ५.०४६.०१७ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ५.०४६.०१७ रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ५.०४६.०१८ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ५.०४६.०१८ निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् ५.०४६.०१९ सुमहच्चापमादाय शितशल्यांश्च सायकान् ५.०४६.०१९ हनूमन्तमभिप्रेत्य जगाम रणपण्डितः ५.०४६.०२० तस्मिंस्ततः संयति जातहर्षे॑ रणाय निर्गच्छति बाणपाणौ ५.०४६.०२० दिशश्च सर्वाः कलुषा बभूवुर्॑ मृगाश्च रौद्रा बहुधा विनेदुः ५.०४६.०२१ समागतास्तत्र तु नागयक्षा॑ महर्षयश्चक्रचराश्च सिद्धाः ५.०४६.०२१ नभः समावृत्य च पक्षिसंघा॑ विनेदुरुच्चैः परमप्रहृष्टाः ५.०४६.०२२ आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ५.०४६.०२२ विननाद महानादं व्यवर्धत च वेगवान् ५.०४६.०२३ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ५.०४६.०२३ धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ५.०४६.०२४ ततः समेतावतितीक्ष्णवेगौ॑ महाबलौ तौ रणनिर्विशङ्कौ ५.०४६.०२४ कपिश्च रक्षोऽधिपतेश्च पुत्रः॑ सुरासुरेन्द्राविव बद्धवैरौ ५.०४६.०२५ स तस्य वीरस्य महारथस्या॑ धनुष्मतः संयति संमतस्य ५.०४६.०२५ शरप्रवेगं व्यहनत्प्रवृद्धश्॑ चचार मार्गे पितुरप्रमेयः ५.०४६.०२६ ततः शरानायततीक्ष्णशल्यान्॑ सुपत्रिणः काञ्चनचित्रपुङ्खान् ५.०४६.०२६ मुमोच वीरः परवीरहन्ता॑ सुसंततान् वज्रनिपातवेगान् ५.०४६.०२७ स तस्य तत्स्यन्दननिःस्वनं च॑ मृदङ्गभेरीपटहस्वनं च ५.०४६.०२७ विकृष्यमाणस्य च कार्मुकस्य॑ निशम्य घोषं पुनरुत्पपात ५.०४६.०२८ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ५.०४६.०२८ हरिस्तस्याभिलक्षस्य मोक्षयंल्लक्ष्यसंग्रहम् ५.०४६.०२९ शराणामग्रतस्तस्य पुनः समभिवर्तत ५.०४६.०२९ प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ५.०४६.०३० तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ५.०४६.०३० सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ५.०४६.०३१ हनूमतो वेद न राक्षसोऽन्तरं॑ न मारुतिस्तस्य महात्मनोऽन्तरम् ५.०४६.०३१ परस्परं निर्विषहौ बभूवतुः॑ समेत्य तौ देवसमानविक्रमौ ५.०४६.०३२ ततस्तु लक्ष्ये स विहन्यमाने॑ शरेषु मोघेषु च संपतत्सु ५.०४६.०३२ जगाम चिन्तां महतीं महात्मा॑ समाधिसंयोगसमाहितात्मा ५.०४६.०३३ ततो मतिं राक्षसराजसूनुश्॑ चकार तस्मिन् हरिवीरमुख्ये ५.०४६.०३३ अवध्यतां तस्य कपेः समीक्ष्य॑ कथं निगच्छेदिति निग्रहार्थम् ५.०४६.०३४ ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः ५.०४६.०३४ संदधे सुमहातेजास्तं हरिप्रवरं प्रति ५.०४६.०३५ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ५.०४६.०३५ निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ५.०४६.०३६ तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ५.०४६.०३६ अभवन्निर्विचेष्टश्च पपात च महीतले ५.०४६.०३७ ततोऽथ बुद्ध्वा स तदास्त्रबन्धं॑ प्रभोः प्रभावाद्विगताल्पवेगः ५.०४६.०३७ पितामहानुग्रहमात्मनश्च॑ विचिन्तयामास हरिप्रवीरः ५.०४६.०३८ ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ५.०४६.०३८ हनूमांश्चिन्तयामास वरदानं पितामहात् ५.०४६.०३९ न मेऽस्त्रबन्धस्य च शक्तिरस्ति॑ विमोक्षणे लोकगुरोः प्रभावात् ५.०४६.०३९ इत्येवमेवंविहितोऽस्त्रबन्धो॑ मयात्मयोनेरनुवर्तितव्यः ५.०४६.०४० स वीर्यमस्त्रस्य कपिर्विचार्य॑ पितामहानुग्रहमात्मनश्च ५.०४६.०४० विमोक्षशक्तिं परिचिन्तयित्वा॑ पितामहाज्ञामनुवर्तते स्म ५.०४६.०४१ अस्त्रेणापि हि बद्धस्य भयं मम न जायते ५.०४६.०४१ पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ५.०४६.०४२ ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् ५.०४६.०४२ राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ५.०४६.०४३ स निश्चितार्थः परवीरहन्ता॑ समीक्ष्य करी विनिवृत्तचेष्टः ५.०४६.०४३ परैः प्रसह्याभिगतैर्निगृह्य॑ ननाद तैस्तैः परिभर्त्स्यमानः ५.०४६.०४४ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् ५.०४६.०४४ बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ५.०४६.०४५ स रोचयामास परैश्च बन्धनं॑ प्रसह्य वीरैरभिनिग्रहं च ५.०४६.०४५ कौतूहलान्मां यदि राक्षसेन्द्रो॑ द्रष्टुं व्यवस्येदिति निश्चितार्थः ५.०४६.०४६ स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ५.०४६.०४६ अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ५.०४६.०४७ अथेन्द्रजित्तं द्रुमचीरबन्धं॑ विचार्य वीरः कपिसत्तमं तम् ५.०४६.०४७ विमुक्तमस्त्रेण जगाम चिन्ताम्॑ अन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ५.०४६.०४८ अहो महत्कर्म कृतं निरर्थकं॑ न राक्षसैर्मन्त्रगतिर्विमृष्टा ५.०४६.०४८ पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्॑ प्रवर्तते संशयिताः स्म सर्वे ५.०४६.०४९ अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते ५.०४६.०४९ कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ५.०४६.०५० हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ५.०४६.०५० समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ५.०४६.०५१ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तम्॑ अस्त्रेण बद्धं द्रुमचीरसूत्रैः ५.०४६.०५१ व्यदर्शयत्तत्र महाबलं तं॑ हरिप्रवीरं सगणाय राज्ञे ५.०४६.०५२ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ५.०४६.०५२ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ५.०४६.०५३ कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः ५.०४६.०५३ इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ५.०४६.०५४ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ५.०४६.०५४ राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ५.०४६.०५५ अतीत्य मार्गं सहसा महात्मा॑ स तत्र रक्षोऽधिपपादमूले ५.०४६.०५५ ददर्श राज्ञः परिचारवृद्धान्॑ गृहं महारत्नविभूषितं च ५.०४६.०५६ स ददर्श महातेजा रावणः कपिसत्तमम् ५.०४६.०५६ रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ५.०४६.०५७ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ५.०४६.०५७ तेजोबलसमायुक्तं तपन्तमिव भास्करम् ५.०४६.०५८ स रोषसंवर्तितताम्रदृष्टिर्॑ दशाननस्तं कपिमन्ववेक्ष्य ५.०४६.०५८ अथोपविष्टान् कुलशीलवृद्धान्॑ समादिशत्तं प्रति मन्त्रमुख्यान् ५.०४६.०५९ यथाक्रमं तैः स कपिश्च पृष्टः॑ कार्यार्थमर्थस्य च मूलमादौ ५.०४६.०५९ निवेदयामास हरीश्वरस्य॑ दूतः सकाशादहमागतोऽस्मि ५.०४७.००१ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ५.०४७.००१ हनुमान् रोषताम्राक्षो रक्षोऽधिपमवैक्षत ५.०४७.००२ भाजमानं महार्हेण काञ्चनेन विराजता ५.०४७.००२ मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ५.०४७.००३ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ५.०४७.००३ हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ५.०४७.००४ महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ५.०४७.००४ स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः ५.०४७.००५ विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः ५.०४७.००५ दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ५.०४७.००६ शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं ५.०४७.००६ नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ५.०४७.००७ नीलाञ्जनचय प्रख्यं हारेणोरसि राजता ५.०४७.००७ पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ५.०४७.००८ बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ५.०४७.००८ भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः ५.०४७.००९ महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ५.०४७.००९ उत्तमास्तरणास्तीर्णे उपविष्टं वरासने ५.०४७.०१० अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ५.०४७.०१० वालव्यजनहस्ताभिरारात्समुपसेवितम् ५.०४७.०११ दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ५.०४७.०११ मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ५.०४७.०१२ उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ५.०४७.०१२ कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः ५.०४७.०१३ मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ५.०४७.०१३ अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ५.०४७.०१४ अपश्यद्राक्षसपतिं हनूमानतितेजसं ५.०४७.०१४ विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ५.०४७.०१५ स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः ५.०४७.०१५ विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ५.०४७.०१६ भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ५.०४७.०१६ मनसा चिन्तयामास तेजसा तस्य मोहितः ५.०४७.०१७ अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ५.०४७.०१७ अहो राक्षसराजस्य सर्वलक्षणयुक्तता ५.०४७.०१८ यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ५.०४७.०१८ स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ५.०४७.०१९ तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ५.०४७.०१९ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ५.०४७.०२० इति चिन्तां बहुविधामकरोन्मतिमान् कपिः ५.०४७.०२० दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ५.०४८.००१ तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ५.०४८.००१ रोषेण महताविष्टो रावणो लोकरावणः ५.०४८.००२ स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ५.०४८.००२ कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ५.०४८.००३ दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् ५.०४८.००३ वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ५.०४८.००४ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ५.०४८.००४ समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ५.०४८.००५ यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ५.०४८.००५ तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे ५.०४८.००६ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ५.०४८.००६ चारुरूपमिदं कृत्वा यमस्य वरुणस्य च ५.०४८.००७ विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ५.०४८.००७ न हि ते वानरं तेजो रूपमात्रं तु वानरम् ५.०४८.००८ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ५.०४८.००८ अनृतं वदतश्चापि दुर्लभं तव जीवितम् ५.०४८.००९ अथ वा यन्निमित्तस्ते प्रवेशो रावणालये ५.०४८.०१० एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ५.०४८.०१० अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ५.०४८.०११ धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ५.०४८.०११ जातिरेव मम त्वेषा वानरोऽहमिहागतः ५.०४८.०१२ दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ५.०४८.०१२ वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ५.०४८.०१३ ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ५.०४८.०१३ रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ५.०४८.०१४ अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ५.०४८.०१४ पितामहादेव वरो ममाप्येषोऽभ्युपागतः ५.०४८.०१५ राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ५.०४८.०१५ विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः ५.०४८.०१६ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ५.०४८.०१६ श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ५.०४९.००१ तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ५.०४९.००१ वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ५.०४९.००२ अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् ५.०४९.००२ राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ५.०४९.००३ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ५.०४९.००३ धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ५.०४९.००४ राजा दशरथो नाम रथकुञ्जरवाजिमान् ५.०४९.००४ पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ५.०४९.००५ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ५.०४९.००५ पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ५.०४९.००६ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ५.०४९.००६ रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ५.०४९.००७ तस्य भार्या वने नष्टा सीता पतिमनुव्रता ५.०४९.००७ वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ५.०४९.००८ स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ५.०४९.००८ ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः ५.०४९.००९ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ५.०४९.००९ सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ५.०४९.०१० ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ५.०४९.०१० सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ५.०४९.०११ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः ५.०४९.०११ हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ५.०४९.०१२ तां हरीणां सहस्राणि शतानि नियुतानि च ५.०४९.०१२ दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे ५.०४९.०१३ वैनतेय समाः के चित्के चित्तत्रानिलोपमाः ५.०४९.०१३ असंगगतयः शीघ्रा हरिवीरा महाबलाः ५.०४९.०१४ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ५.०४९.०१४ सीतायास्तु कृते तूर्णं शतयोजनमायतम् ५.०४९.०१४ समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ५.०४९.०१५ तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ५.०४९.०१५ परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ५.०४९.०१६ न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ५.०४९.०१६ मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ५.०४९.०१७ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ५.०४९.०१७ शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ५.०४९.०१८ न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ५.०४९.०१८ राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ५.०४९.०१९ तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ५.०४९.०१९ मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ५.०४९.०२० दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ५.०४९.०२० उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ५.०४९.०२१ लक्षितेयं मया सीता तथा शोकपरायणा ५.०४९.०२१ गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ५.०४९.०२२ नेयं जरयितुं शक्या सासुरैरमरैरपि ५.०४९.०२२ विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ५.०४९.०२३ तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः ५.०४९.०२३ न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ५.०४९.०२४ अवध्यतां तपोभिर्यां भवान् समनुपश्यति ५.०४९.०२४ आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ५.०४९.०२५ सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः ५.०४९.०२५ न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः ५.०४९.०२६ मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ५.०४९.०२६ तस्मात्प्राणपरित्राणं कथं राजन् करिष्यसि ५.०४९.०२७ न तु धर्मोपसंहारमधर्मफलसंहितम् ५.०४९.०२७ तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ५.०४९.०२८ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ५.०४९.०२८ फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ५.०४९.०२९ जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ५.०४९.०२९ रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ५.०४९.०३० कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ५.०४९.०३० लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः ५.०४९.०३१ रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ ५.०४९.०३१ उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ५.०४९.०३२ अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः ५.०४९.०३२ न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ५.०४९.०३३ यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ५.०४९.०३३ कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ५.०४९.०३४ तदलं कालपाशेन सीता विग्रहरूपिणा ५.०४९.०३४ स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ५.०४९.०३५ सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ५.०४९.०३५ दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् ५.०४९.०३६ स सौष्ठवोपेतमदीनवादिनः॑ कपेर्निशम्याप्रतिमोऽप्रियं वचः ५.०४९.०३६ दशाननः कोपविवृत्तलोचनः॑ समादिशत्तस्य वधं महाकपेः ५.०५०.००१ तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ५.०५०.००१ आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः ५.०५०.००२ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ५.०५०.००२ निवेदितवतो दौत्यं नानुमेने विभीषणः ५.०५०.००३ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ५.०५०.००३ विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ५.०५०.००४ निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् ५.०५०.००४ उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ५.०५०.००५ राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ५.०५०.००५ तव चासदृशं वीर कपेरस्य प्रमापणम् ५.०५०.००६ असंशयं शत्रुरयं प्रवृद्धः॑ कृतं ह्यनेनाप्रियमप्रमेयम् ५.०५०.००६ न दूतवध्यां प्रवदन्ति सन्तो॑ दूतस्य दृष्टा बहवो हि दण्डाः ५.०५०.००७ वैरूप्यामङ्गेषु कशाभिघातो॑ मौण्ड्यं तथा लक्ष्मणसंनिपातः ५.०५०.००७ एतान् हि दूते प्रवदन्ति दण्डान्॑ वधस्तु दूतस्य न नः श्रुतोऽपि ५.०५०.००८ कथं च धर्मार्थविनीतबुद्धिः॑ परावरप्रत्ययनिश्चितार्थः ५.०५०.००८ भवद्विधः कोपवशे हि तिष्ठेत्॑ कोपं नियच्छन्ति हि सत्त्ववन्तः ५.०५०.००९ न धर्मवादे न च लोकवृत्ते॑ न शास्त्रबुद्धिग्रहणेषु वापि ५.०५०.००९ विद्येत कश्चित्तव वीरतुल्यस्॑ त्वं ह्युत्तमः सर्वसुरासुराणाम् ५.०५०.०१० न चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम् ५.०५०.०१० तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ५.०५०.०११ साधुर्वा यदि वासाधुर्परैरेष समर्पितः ५.०५०.०११ ब्रुवन् परार्थं परवान्न दूतो वधमर्हति ५.०५०.०१२ अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम् ५.०५०.०१२ इह यः पुनरागच्छेत्परं पारं महोदधिः ५.०५०.०१३ तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय ५.०५०.०१३ भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ५.०५०.०१४ अस्मिन् विनष्टे न हि दूतमन्यं॑ पश्यामि यस्तौ नरराजपुत्रौ ५.०५०.०१४ युद्धाय युद्धप्रियदुर्विनीताव्॑ उद्योजयेद्दीर्घपथावरुद्धौ ५.०५०.०१५ पराक्रमोत्साहमनस्विनां च॑ सुरासुराणामपि दुर्जयेन ५.०५०.०१५ त्वया मनोनन्दन नैरृतानां॑ युद्धायतिर्नाशयितुं न युक्ता ५.०५०.०१६ हिताश्च शूराश्च समाहिताश्च॑ कुलेषु जाताश्च महागुणेषु ५.०५०.०१६ मनस्विनः शस्त्रभृतां वरिष्ठाः॑ कोट्यग्रशस्ते सुभृताश्च योधाः ५.०५०.०१७ तदेकदेशेन बलस्य तावत्॑ के चित्तवादेशकृतोऽपयान्तु ५.०५०.०१७ तौ राजपुत्रौ विनिगृह्य मूढौ॑ परेषु ते भावयितुं प्रभावम् ५.०५१.००१ तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ५.०५१.००१ देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् ५.०५१.००२ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ५.०५१.००२ अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ५.०५१.००३ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ५.०५१.००३ तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ५.०५१.००४ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ५.०५१.००४ समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ५.०५१.००५ आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ५.०५१.००५ लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ५.०५१.००६ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः ५.०५१.००६ वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ५.०५१.००७ संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ५.०५१.००७ शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ५.०५१.००८ तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् ५.०५१.००९ लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ५.०५१.००९ रोषामर्षपरीतात्मा बालसूर्यसमाननः ५.०५१.०१० स भूयः संगतैः क्रूरै राकसैर्हरिसत्तमः ५.०५१.०१० निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ५.०५१.०११ कामं खलु न मे शक्ता निबधस्यापि राक्षसाः ५.०५१.०११ छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ५.०५१.०१२ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ५.०५१.०१२ किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ५.०५१.०१३ लङ्का चरयितव्या मे पुनरेव भवेदिति ५.०५१.०१३ रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ५.०५१.०१३ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ५.०५१.०१४ कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च ५.०५१.०१४ पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ५.०५१.०१५ ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ५.०५१.०१५ परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ५.०५१.०१६ शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ५.०५१.०१६ राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ५.०५१.०१७ हनुमांश्चारयामास राक्षसानां महापुरीम् ५.०५१.०१७ अथापश्यद्विमानानि विचित्राणि महाकपिः ५.०५१.०१८ संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ५.०५१.०१८ रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च ५.०५१.०१९ चत्वरेषु चतुष्केषु राजमार्गे तथैव च ५.०५१.०१९ घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ५.०५१.०२० दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ५.०५१.०२० राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ५.०५१.०२१ यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ५.०५१.०२१ लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ५.०५१.०२२ श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ५.०५१.०२२ वैदेही शोकसंतप्ता हुताशनमुपागमत् ५.०५१.०२३ मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ५.०५१.०२३ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ५.०५१.०२४ यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ५.०५१.०२४ यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ५.०५१.०२५ यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ५.०५१.०२५ यदि वा भाग्यशेषं मे शीतो भव हनूमतः ५.०५१.०२६ यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ५.०५१.०२६ स विजानाति धर्मात्मा शीतो भव हनूमतः ५.०५१.०२७ यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरः ५.०५१.०२७ अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः ५.०५१.०२८ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ५.०५१.०२८ जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ५.०५१.०२९ दह्यमाने च लाङ्गूले चिन्तयामास वानरः ५.०५१.०२९ प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ५.०५१.०३० दृश्यते च महाज्वालः करोति च न मे रुजम् ५.०५१.०३० शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः ५.०५१.०३१ अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ५.०५१.०३१ रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ५.०५१.०३२ यदि तावत्समुद्रस्य मैनाकस्य च धीमथ ५.०५१.०३२ रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति ५.०५१.०३३ सीतायाश्चानृशंस्येन तेजसा राघवस्य च ५.०५१.०३३ पितुश्च मम सख्येन न मां दहति पावकः ५.०५१.०३४ भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ५.०५१.०३४ उत्पपाताथ वेगेन ननाद च महाकपिः ५.०५१.०३५ पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् ५.०५१.०३५ विभक्तरक्षःसंबाधमाससादानिलात्मजः ५.०५१.०३६ स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ५.०५१.०३६ ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ५.०५१.०३७ विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः ५.०५१.०३७ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ५.०५१.०३८ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ५.०५१.०३८ रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ५.०५१.०३९ स तान्निहत्वा रणचण्डविक्रमः॑ समीक्षमाणः पुनरेव लङ्काम् ५.०५१.०३९ प्रदीप्तलाङ्गूलकृतार्चिमाली॑ प्रकाशतादित्य इवांशुमाली ५.०५२.००१ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ५.०५२.००१ वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ५.०५२.००२ किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम् ५.०५२.००२ यदेषां रक्षसां भूयः संतापजननं भवेत् ५.०५२.००३ वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ५.०५२.००३ बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ५.०५२.००४ दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् ५.०५२.००४ अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः ५.०५२.००५ यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ५.०५२.००५ अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ५.०५२.००६ ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ५.०५२.००६ भवनाग्रेषु लङ्काया विचचार महाकपिः ५.०५२.००७ मुमोच हनुमानग्निं कालानलशिखोपमम् ५.०५२.००८ श्वसनेन च संयोगादतिवेगो महाबलः ५.०५२.००८ कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ५.०५२.००९ प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत् ५.०५२.०१० तानि काञ्चनजालानि मुक्तामणिमयानि च ५.०५२.०१० भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ५.०५२.०११ तानि भग्नविमानानि निपेतुर्वसुधातले ५.०५२.०११ भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये ५.०५२.०१२ वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् ५.०५२.०१२ विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः ५.०५२.०१३ नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ५.०५२.०१३ हनूमान् राक्षसेन्द्राणां वधे किं चिन्न तृप्यति ५.०५२.०१४ हुताशनज्वालसमावृता सा॑ हतप्रवीरा परिवृत्तयोधा ५.०५२.०१४ हनूमातः क्रोधबलाभिभूता॑ बभूव शापोपहतेव लङ्का ५.०५२.०१५ ससंभ्रमं त्रस्तविषण्णराक्षसां॑ समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ५.०५२.०१५ ददर्श लङ्कां हनुमान्महामनाः॑ स्वयम्भुकोपोपहतामिवावनिम् ५.०५२.०१६ स राक्षसांस्तान् सुबहूंश्च हत्वा॑ वनं च भङ्क्त्वा बहुपादपं तत् ५.०५२.०१६ विसृज्य रक्षो भवनेषु चाग्निं॑ जगाम रामं मनसा महात्मा ५.०५२.०१७ लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः ५.०५२.०१७ निर्वापयामास तदा समुद्रे हरिसत्तमः ५.०५३.००१ संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् ५.०५३.००१ अवेक्ष्य हानुमांल्लङ्कां चिन्तयामास वानरः ५.०५३.००२ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ५.०५३.००२ लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ५.०५३.००३ धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम् ५.०५३.००३ निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ५.०५३.००४ यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ५.०५३.००४ दग्धा तेन मया भर्तुर्हतं कार्यमजानता ५.०५३.००५ यदर्थमयमारम्भस्तत्कार्यमवसादितम् ५.०५३.००५ मया हि दहता लङ्कां न सीता परिरक्षिता ५.०५३.००६ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ५.०५३.००६ तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ५.०५३.००७ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ५.०५३.००७ लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ५.०५३.००८ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् ५.०५३.००८ इहैव प्राणसंन्यासो ममापि ह्यतिरोचते ५.०५३.००९ किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे ५.०५३.००९ शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ५.०५३.०१० कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ५.०५३.०१० तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ५.०५३.०११ मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् ५.०५३.०११ प्रथितं त्रिषु लोकेषु कपितमनवस्थितम् ५.०५३.०१२ धिगस्तु राजसं भावमनीशमनवस्थितम् ५.०५३.०१२ ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ५.०५३.०१३ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ५.०५३.०१३ तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ५.०५३.०१४ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ५.०५३.०१४ धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ५.०५३.०१५ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ५.०५३.०१५ भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ५.०५३.०१६ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ५.०५३.०१६ रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ५.०५३.०१७ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे ५.०५३.०१७ पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ५.०५३.०१८ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ५.०५३.०१८ न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ५.०५३.०१९ न हि धर्मान्मनस्तस्य भार्याममिततेजसः ५.०५३.०१९ स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ५.०५३.०२० नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ५.०५३.०२० यन्मां दहनकर्मायं नादहद्धव्यवाहनः ५.०५३.०२१ त्रयाणां भरतादीनां भ्रातॄणां देवता च या ५.०५३.०२१ रामस्य च मनःकान्ता सा कथं विनशिष्यति ५.०५३.०२२ यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः ५.०५३.०२२ न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ५.०५३.०२३ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ५.०५३.०२३ अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ५.०५३.०२४ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ५.०५३.०२४ शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ५.०५३.०२५ अहो खलु कृतं कर्म दुर्विषह्यं हनूमता ५.०५३.०२५ अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि ५.०५३.०२६ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा ५.०५३.०२६ जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ५.०५३.०२७ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ५.०५३.०२७ ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ५.०५३.०२८ ततः कपिः प्राप्तमनोरथार्थस्॑ तामक्षतां राजसुतां विदित्वा ५.०५३.०२८ प्रत्यक्षतस्तां पुनरेव दृष्ट्वा॑ प्रतिप्रयाणाय मतिं चकार ५.०५४.००१ ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् ५.०५४.००१ अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ५.०५४.००२ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ५.०५४.००२ भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ५.०५४.००३ काममस्य त्वमेवैकः कार्यस्य परिसाधने ५.०५४.००३ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ५.०५४.००४ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ५.०५४.००४ मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत् ५.०५४.००५ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ५.०५४.००५ भवत्याहवशूरस्य तत्त्वमेवोपपादय ५.०५४.००६ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ५.०५४.००६ निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ५.०५४.००७ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ५.०५४.००७ यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ५.०५४.००८ एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः ५.०५४.००८ गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ५.०५४.००९ ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ५.०५४.००९ आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ५.०५४.०१० तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ५.०५४.०१० सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ५.०५४.०११ लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ५.०५४.०११ नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ५.०५४.०१२ बहुप्रस्रवणोपेतं शिलासंचयसंकटम् ५.०५४.०१२ महर्षियक्षगन्धर्वकिंनरोरगसेवितम् ५.०५४.०१३ लतापादपसंबाधं सिंहाकुलितकन्दरम् ५.०५४.०१३ व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् ५.०५४.०१४ तमारुरोहातिबलः पर्वतं प्लवगोत्तमः ५.०५४.०१४ रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ५.०५४.०१५ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ५.०५४.०१५ सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ५.०५४.०१६ स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ५.०५४.०१६ दक्षिणादुत्तरं पारं प्रार्थयंल्लवणाम्भसः ५.०५४.०१७ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ५.०५४.०१७ ददर्श सागरं भीमं मीनोरगनिषेवितम् ५.०५४.०१८ स मारुत इवाकाशं मारुतस्यात्मसंभवः ५.०५४.०१८ प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ५.०५४.०१९ स तदा पीडितस्तेन कपिना पर्वतोत्तमः ५.०५४.०१९ ररास सह तैर्भूतैः प्राविशद्वसुधातलम् ५.०५४.०१९ कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ५.०५४.०२० तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः ५.०५४.०२० निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ५.०५४.०२१ कन्दरोदरसंस्थानां पीडितानां महौजसाम् ५.०५४.०२१ सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ५.०५४.०२२ स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा ५.०५४.०२२ विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ५.०५४.०२३ अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ५.०५४.०२३ निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ५.०५४.०२४ किंनरोरगगन्धर्वयक्षविद्याधरास्तथा ५.०५४.०२४ पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ५.०५४.०२५ स च भूमिधरः श्रीमान् बलिना तेन पीडितः ५.०५४.०२५ सवृक्षशिखरोदग्राः प्रविवेश रसातलम् ५.०५४.०२६ दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ५.०५४.०२६ धरण्यां समतां यातः स बभूव धराधरः ५.०५५.००१ सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ५.०५५.००१ तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् ५.०५५.००२ पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् ५.०५५.००२ ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् ५.०५५.००३ वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् ५.०५५.००३ भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ५.०५५.००४ ग्रसमान इवाकाशं ताराधिपमिवालिखन् ५.०५५.००४ हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ५.०५५.००५ मारुतस्यालयं श्रीमान् कपिर्व्योमचरो महान् ५.०५५.००५ हनूमान्मेघजालानि विकर्षन्निव गच्छति ५.०५५.००६ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ५.०५५.००६ हरितारुणवर्णानि महाभ्राणि चकाशिरे ५.०५५.००७ प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः ५.०५५.००७ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ५.०५५.००८ नदन्नादेन महता मेघस्वनमहास्वनः ५.०५५.००८ आजगाम महातेजाः पुनर्मध्येन सागरम् ५.०५५.००९ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ५.०५५.००९ ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ५.०५५.०१० स किं चिदनुसंप्राप्तः समालोक्य महागिरिम् ५.०५५.०१० महेन्द्रमेघसंकाशं ननाद हरिपुंगवः ५.०५५.०११ निशम्य नदतो नादं वानरास्ते समन्ततः ५.०५५.०११ बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ५.०५५.०१२ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ५.०५५.०१२ उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ५.०५५.०१३ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ५.०५५.०१३ न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ५.०५५.०१४ तस्या बाहूरुवेगं च निनादं च महात्मनः ५.०५५.०१४ निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ५.०५५.०१५ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ५.०५५.०१५ प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ५.०५५.०१६ ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः ५.०५५.०१६ वासांसीव प्रकाशानि समाविध्यन्त वानराः ५.०५५.०१७ तमभ्रघनसंकाशमापतन्तं महाकपिम् ५.०५५.०१७ दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ५.०५५.०१८ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ५.०५५.०१८ निपपात महेन्द्रस्य शिखरे पादपाकुले ५.०५५.०१९ ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः ५.०५५.०१९ हनूमन्तं महात्मानं परिवार्योपतस्थिरे ५.०५५.०२० परिवार्य च ते सर्वे परां प्रीतिमुपागताः ५.०५५.०२० प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ५.०५५.०२१ उपायनानि चादाय मूलानि च फलानि च ५.०५५.०२१ प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ५.०५५.०२२ विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा ५.०५५.०२२ हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ५.०५५.०२३ हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा ५.०५५.०२३ कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ५.०५५.०२४ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ५.०५५.०२४ दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ५.०५५.०२५ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ५.०५५.०२५ रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ५.०५५.०२६ हनूमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ५.०५५.०२६ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ५.०५५.०२७ रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ५.०५५.०२७ एकवेणीधरा बाला रामदर्शनलालसा ५.०५५.०२७ उपवासपरिश्रान्ता मलिना जटिला कृशा ५.०५५.०२८ ततो दृष्टेति वचनं महार्थममृतोपमम् ५.०५५.०२८ निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ५.०५५.०२९ क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ५.०५५.०२९ चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे ५.०५५.०३० के चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ५.०५५.०३० अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः ५.०५५.०३१ अपरे तु हनूमन्तं वानरा वारणोपमम् ५.०५५.०३१ आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ५.०५५.०३२ उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ५.०५५.०३२ सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् ५.०५५.०३३ सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते ५.०५५.०३३ यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ५.०५५.०३४ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ५.०५५.०३४ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् ५.०५५.०३५ ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ५.०५५.०३५ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ५.०५५.०३६ श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ५.०५५.०३६ दर्शनं चापि लङ्कायाः सीताया रावणस्य च ५.०५५.०३६ तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ५.०५५.०३७ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ५.०५५.०३७ उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ५.०५५.०३८ हनूमता कीर्तिमता यशस्विना॑ तथाङ्गदेनाङ्गदबद्धबाहुना ५.०५५.०३८ मुदा तदाध्यासितमुन्नतं महन्॑ महीधराग्रं ज्वलितं श्रियाभवत् ५.०५६.००१ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ५.०५६.००१ हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ५.०५६.००२ तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् ५.०५६.००२ जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम् ५.०५६.००३ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ५.०५६.००३ तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ५.०५६.००४ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ५.०५६.००४ श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ५.०५६.००५ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ५.०५६.००५ रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ५.०५६.००६ स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ५.०५६.००६ नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत ५.०५६.००७ प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः ५.०५६.००७ उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ५.०५६.००८ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ५.०५६.००८ काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ५.०५६.००९ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ५.०५६.०१० उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् ५.०५६.०१० कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ५.०५६.०११ प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ५.०५६.०११ शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ५.०५६.०१२ व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः ५.०५६.०१२ पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव ५.०५६.०१३ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ५.०५६.०१३ मैनाकमिति विख्यातं निवसन्तं महोदधौ ५.०५६.०१४ पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ५.०५६.०१४ छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ५.०५६.०१५ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ५.०५६.०१५ चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ५.०५६.०१६ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ५.०५६.०१६ मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ५.०५६.०१७ रामस्य च मया साह्ये वर्तितव्यमरिंदम ५.०५६.०१७ रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ५.०५६.०१८ एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ५.०५६.०१८ कार्यमावेद्य तु गिरेरुद्धतं च मनो मम ५.०५६.०१९ तेन चाहमनुज्ञातो मैनाकेन महात्मना ५.०५६.०१९ उत्तमं जवमास्थाय शेषमध्वानमास्थितः ५.०५६.०२० ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ५.०५६.०२० ततः पश्याम्यहं देवीं सुरसां नागमातरम् ५.०५६.०२१ समुद्रमध्ये सा देवी वचनं मामभाषत ५.०५६.०२१ मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् ५.०५६.०२१ ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ५.०५६.०२२ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ५.०५६.०२२ विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ५.०५६.०२३ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ५.०५६.०२३ लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ५.०५६.०२४ तस्य सीता हृता भार्या रावणेन दुरात्मना ५.०५६.०२४ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ५.०५६.०२५ कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ५.०५६.०२६ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ५.०५६.०२६ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे ५.०५६.०२७ एवमुक्ता मया सा तु सुरसा कामरूपिणी ५.०५६.०२७ अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ५.०५६.०२८ एवमुक्तः सुरसया दशयोजनमायतः ५.०५६.०२८ ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ५.०५६.०२९ मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया ५.०५६.०२९ तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः ५.०५६.०३० तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ५.०५६.०३० अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ५.०५६.०३१ अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ५.०५६.०३१ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ५.०५६.०३२ समानय च वैदेहीं राघवेण महात्मना ५.०५६.०३२ सुखी भव महाबाहो प्रीतास्मि तव वानर ५.०५६.०३३ ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ५.०५६.०३३ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ५.०५६.०३४ छाया मे निगृहीता च न च पश्यामि किं चन ५.०५६.०३४ सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ५.०५६.०३४ न किं चित्तत्र पश्यामि येन मेऽपहृता गतिः ५.०५६.०३५ ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम ५.०५६.०३५ ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ५.०५६.०३६ अधो भागेन मे दृष्टिः शोचता पातिता मया ५.०५६.०३६ ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् ५.०५६.०३७ प्रहस्य च महानादमुक्तोऽहं भीमया तया ५.०५६.०३७ अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् ५.०५६.०३८ क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ५.०५६.०३८ भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ५.०५६.०३९ बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ५.०५६.०३९ आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ५.०५६.०४० तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ५.०५६.०४० न च मां सा तु बुबुधे मम वा विकृतं कृतम् ५.०५६.०४१ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ५.०५६.०४१ तस्या हृदयमादाय प्रपतामि नभस्तलम् ५.०५६.०४२ सा विसृष्टभुजा भीमा पपात लवणाम्भसि ५.०५६.०४२ मया पर्वतसंकाशा निकृत्तहृदया सती ५.०५६.०४३ शृणोमि खगतानां च सिद्धानां चारणैः सह ५.०५६.०४३ राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता ५.०५६.०४४ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ५.०५६.०४४ गत्वा च महदध्वानं पश्यामि नगमण्डितम् ५.०५६.०४४ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ५.०५६.०४५ अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ५.०५६.०४५ प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ५.०५६.०४६ तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् ५.०५६.०४६ रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ५.०५६.०४७ ततः सीतामपश्यंस्तु रावणस्य निवेशने ५.०५६.०४७ शोकसागरमासाद्य न पारमुपलक्षये ५.०५६.०४८ शोचता च मया दृष्टं प्राकारेण समावृतम् ५.०५६.०४८ काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ५.०५६.०४९ स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ५.०५६.०५० अशोकवनिकामध्ये शिंशपापादपो महान् ५.०५६.०५० तमारुह्य च पश्यामि काञ्चनं कदली वनम् ५.०५६.०५१ अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् ५.०५६.०५१ श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ५.०५६.०५२ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ५.०५६.०५२ मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ५.०५६.०५३ तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् ५.०५६.०५३ तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ५.०५६.०५४ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ५.०५६.०५४ शृणोम्यधिकगम्भीरं रावणस्य निवेशने ५.०५६.०५५ ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् ५.०५६.०५५ अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ५.०५६.०५६ ततो रावणदाराश्च रावणश्च महाबलः ५.०५६.०५६ तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ५.०५६.०५७ तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ५.०५६.०५७ संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ५.०५६.०५८ तामुवाच दशग्रीवः सीतां परमदुःखिताम् ५.०५६.०५८ अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति ५.०५६.०५९ यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते ५.०५६.०५९ द्विमासानन्तरं सीते पास्यामि रुधिरं तव ५.०५६.०६० एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ५.०५६.०६० उवाच परमक्रुद्धा सीता वचनमुत्तमम् ५.०५६.०६१ राक्षसाधम रामस्य भार्याममिततेजसः ५.०५६.०६१ इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ५.०५६.०६१ अवाच्यं वदतो जिह्वा कथं न पतिता तव ५.०५६.०६२ किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ५.०५६.०६२ अपहृत्यागतः पाप तेनादृष्टो महात्मना ५.०५६.०६३ न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे ५.०५६.०६३ यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः ५.०५६.०६४ जानक्या परुषं वाक्यमेवमुक्तो दशाननः ५.०५६.०६४ जज्वाल सहसा कोपाच्चितास्थ इव पावकः ५.०५६.०६५ विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ५.०५६.०६५ मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ५.०५६.०६६ स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ५.०५६.०६६ वरा मन्दोदरी नाम तया स प्रतिषेधितः ५.०५६.०६७ उक्तश्च मधुरां वाणीं तया स मदनार्दितः ५.०५६.०६७ सीतया तव किं कार्यं महेन्द्रसमविक्रम ५.०५६.०६७ मया सह रमस्वाद्य मद्विशिष्टा न जानकी ५.०५६.०६८ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ५.०५६.०६८ सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ५.०५६.०६९ ततस्ताभिः समेताभिर्नारीभिः स महाबलः ५.०५६.०६९ उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ५.०५६.०७० याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ५.०५६.०७० सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ५.०५६.०७१ तृणवद्भाषितं तासां गणयामास जानकी ५.०५६.०७१ तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ५.०५६.०७२ वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ५.०५६.०७२ रावणाय शशंसुस्ताः सीताव्यवसितं महत् ५.०५६.०७३ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ५.०५६.०७३ परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ५.०५६.०७४ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ५.०५६.०७४ विलप्य करुणं दीना प्रशुशोच सुदुःखिता ५.०५६.०७५ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ५.०५६.०७५ चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः ५.०५६.०७६ संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः ५.०५६.०७६ इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः ५.०५६.०७७ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ५.०५६.०७७ प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ५.०५६.०७८ कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव ५.०५६.०७८ का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ५.०५६.०७९ तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः ५.०५६.०७९ देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ५.०५६.०७९ सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः ५.०५६.०८० तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् ५.०५६.०८० भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ५.०५६.०८१ इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ५.०५६.०८१ अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ५.०५६.०८२ तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् ५.०५६.०८२ रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ५.०५६.०८३ एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ५.०५६.०८३ आह रावणमुत्साद्य राघवो मां नयत्विति ५.०५६.०८४ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ५.०५६.०८४ राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ५.०५६.०८५ एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् ५.०५६.०८५ प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ह ५.०५६.०८६ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ५.०५६.०८६ प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ५.०५६.०८७ उत्तरं पुनरेवाह निश्चित्य मनसा तदा ५.०५६.०८७ हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ५.०५६.०८८ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ५.०५६.०८८ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ५.०५६.०८९ यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ५.०५६.०८९ न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ५.०५६.०९० तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ५.०५६.०९० उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ५.०५६.०९१ ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः ५.०५६.०९१ युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ५.०५६.०९२ तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ५.०५६.०९२ प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ५.०५६.०९३ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ५.०५६.०९३ ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ५.०५६.०९४ राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ५.०५६.०९४ वानरेण ह्यविज्ञाय तव वीर्यं महाबल ५.०५६.०९५ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ५.०५६.०९५ वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ५.०५६.०९६ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ५.०५६.०९६ राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः ५.०५६.०९७ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ५.०५६.०९७ मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ५.०५६.०९८ तेषां तु हतशेषा ये ते गता लघुविक्रमाः ५.०५६.०९८ निहतं च मया सैन्यं रावणायाचचक्षिरे ५.०५६.०९९ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ५.०५६.१०० तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ५.०५६.१०० ललाम भूतो लङ्काया मया विध्वंसितो रुषा ५.०५६.१०१ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ५.०५६.१०२ तमहं बलसंपन्नं राक्षसं रणकोविदम् ५.०५६.१०२ परिघेणातिघोरेण सूदयामि सहानुगम् ५.०५६.१०३ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ५.०५६.१०३ पदातिबलसंपन्नान् प्रेषयामास रावणः ५.०५६.१०३ परिघेणैव तान् सर्वान्नयामि यमसादनम् ५.०५६.१०४ मन्त्रिपुत्रान् हताञ्श्रुत्वा समरे लघुविक्रमान् ५.०५६.१०४ पञ्चसेनाग्रगाञ्शूरान् प्रेषयामास रावणः ५.०५६.१०४ तानहं सह सैन्यान् वै सर्वानेवाभ्यसूदयम् ५.०५६.१०५ ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ५.०५६.१०५ बहुभी राकसैः सार्धं प्रेषयामास संयुगे ५.०५६.१०६ तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् ५.०५६.१०६ सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ५.०५६.१०६ चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ५.०५६.१०७ तमक्षमागतं भग्नं निशम्य स दशाननः ५.०५६.१०७ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ५.०५६.१०७ व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ५.०५६.१०८ तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम् ५.०५६.१०८ नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ५.०५६.१०९ महता हि महाबाहुः प्रत्ययेन महाबलः ५.०५६.१०९ प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः ५.०५६.११० ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः ५.०५६.११० रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः ५.०५६.१११ रावणस्य समीपं च गृहीत्वा मामुपानयन् ५.०५६.१११ दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना ५.०५६.११२ पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् ५.०५६.११२ तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ५.०५६.११३ अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो ५.०५६.११३ मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ५.०५६.११४ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ५.०५६.११४ सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः ५.०५६.११५ शृणु चापि समादेशं यदहं प्रब्रवीमि ते ५.०५६.११५ राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ५.०५६.११५ धर्मार्थकामसहितं हितं पथ्यमिवाशनम् ५.०५६.११६ वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे ५.०५६.११६ राघवो रणविक्रान्तो मित्रत्वं समुपागतः ५.०५६.११७ तेन मे कथितं राजन् भार्या मे रक्षसा हृता ५.०५६.११७ तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ५.०५६.११८ वालिना हृतराज्येन सुग्रीवेण सह प्रभुः ५.०५६.११८ चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः ५.०५६.११९ तेन वालिनमुत्साद्य शरेणैकेन संयुगे ५.०५६.११९ वानराणां महाराजः कृतः संप्लवतां प्रभुः ५.०५६.१२० तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ५.०५६.१२० तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ५.०५६.१२१ क्षिप्रमानीयतां सीता दीयतां राघवस्य च ५.०५६.१२१ यावन्न हरयो वीरा विधमन्ति बलं तव ५.०५६.१२२ वानराणां प्रभवो हि न केन विदितः पुरा ५.०५६.१२२ देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ५.०५६.१२३ इति वानरराजस्त्वामाहेत्यभिहितो मया ५.०५६.१२३ मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ५.०५६.१२४ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ५.०५६.१२५ ततो विभीषणो नाम तस्य भ्राता महामतिः ५.०५६.१२५ तेन राक्षसराजोऽसौ याचितो मम कारणात् ५.०५६.१२६ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ५.०५६.१२६ दूतेन वेदितव्यं च यथार्थं हितवादिना ५.०५६.१२७ सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ५.०५६.१२७ विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः ५.०५६.१२८ विभीषणेनैवमुक्तो रावणः संदिदेश तान् ५.०५६.१२८ राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ५.०५६.१२९ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ५.०५६.१२९ वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा ५.०५६.१३० राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः ५.०५६.१३० तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ५.०५६.१३१ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ५.०५६.१३१ न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा ५.०५६.१३२ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ५.०५६.१३२ अघोषयन् राजमार्गे नगरद्वारमागताः ५.०५६.१३३ ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ५.०५६.१३३ विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः ५.०५६.१३४ आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ५.०५६.१३४ ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ५.०५६.१३५ पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ५.०५६.१३५ दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः ५.०५६.१३६ दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत ५.०५६.१३६ दहता च मया लङ्कां दघ्दा सीता न संशयः ५.०५६.१३७ अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ५.०५६.१३७ जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ५.०५६.१३८ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ५.०५६.१३८ पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः ५.०५६.१३९ राघवस्य प्रभावेन भवतां चैव तेजसा ५.०५६.१३९ सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ५.०५६.१४० एतत्सर्वं मया तत्र यथावदुपपादितम् ५.०५६.१४० अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ५.०५७.००१ एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः ५.०५७.००१ भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ५.०५७.००२ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ५.०५७.००२ शीलमासाद्य सीताया मम च प्लवनं महत् ५.०५७.००३ आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ५.०५७.००३ तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि ५.०५७.००४ सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ५.०५७.००४ यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ५.०५७.००५ न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ५.०५७.००५ जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता ५.०५७.००६ अशोकवनिकामध्ये रावणस्य दुरात्मनः ५.०५७.००६ अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता ५.०५७.००७ राक्षसीभिः परिवृता शोकसंतापकर्शिता ५.०५७.००७ मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ५.०५७.००८ अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ५.०५७.००८ पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ५.०५७.००९ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ५.०५७.००९ अनन्यचित्ता रामे च पौलोमीव पुरंदरे ५.०५७.०१० तदेकवासःसंवीता रजोध्वस्ता तथैव च ५.०५७.०१० शोकसंतापदीनाङ्गी सीता भर्तृहिते रता ५.०५७.०११ सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः ५.०५७.०११ राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने ५.०५७.०१२ एकवेणीधरा दीना भर्तृचिन्तापरायणा ५.०५७.०१२ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ५.०५७.०१३ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ५.०५७.०१३ कथं चिन्मृगशावाक्षी विश्वासमुपपादिता ५.०५७.०१४ ततः संभाषिता चैव सर्वमर्थं च दर्शिता ५.०५७.०१४ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ५.०५७.०१५ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ५.०५७.०१६ यन्न हन्ति दशग्रीवं स महात्मा दशाननः ५.०५७.०१६ निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ५.०५७.०१७ एवमास्ते महाभागा सीता शोकपरायणा ५.०५७.०१७ यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम् ५.०५८.००१ तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ५.०५८.००१ जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन् ५.०५८.००२ अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ५.०५८.००२ न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ५.०५८.००३ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ५.०५८.००३ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ५.०५८.००४ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ५.०५८.००४ कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ५.०५८.००५ अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् ५.०५८.००५ सपुत्रं विधमिष्यामि सहोदरयुतं युधि ५.०५८.००६ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ५.०५८.००६ यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे ५.०५८.००६ तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् ५.०५८.००७ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ५.०५८.००८ मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ५.०५८.००८ देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् ५.०५८.००९ सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ५.०५८.००९ न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ५.०५८.०१० सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः ५.०५८.०१० अलमेको विनाशाय वीरो वायुसुतः कपिः ५.०५८.०११ पनसस्योरुवेगेन नीलस्य च महात्मनः ५.०५८.०११ मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ५.०५८.०१२ सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु ५.०५८.०१२ मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ५.०५८.०१३ अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ ५.०५८.०१३ पितामहवरोत्सेकात्परमं दर्पमास्थितौ ५.०५८.०१४ अश्विनोर्माननार्थं हि सर्वलोकपितामहः ५.०५८.०१४ सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ५.०५८.०१५ वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ५.०५८.०१५ सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ ५.०५८.०१६ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ५.०५८.०१६ लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ५.०५८.०१७ अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः ५.०५८.०१७ समीपं गन्तुमस्माभी राघवस्य महात्मनः ५.०५८.०१८ दृष्टा देवी न चानीता इति तत्र निवेदनम् ५.०५८.०१८ अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ५.०५८.०१९ न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे ५.०५८.०१९ तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ५.०५८.०२० तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ५.०५८.०२० किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ५.०५८.०२१ तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः ५.०५८.०२१ उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ५.०५८.०२२ न तावदेषा मतिरक्षमा नो॑ यथा भवान् पश्यति राजपुत्र ५.०५८.०२२ यथा तु रामस्य मतिर्निविष्टा॑ तथा भवान् पश्यतु कार्यसिद्धिम् ५.०५९.००१ ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ५.०५९.००१ अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ५.०५९.००२ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः ५.०५९.००२ महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः ५.०५९.००३ मेरुमन्दरसंकाशा मत्ता इव महागजाः ५.०५९.००३ छादयन्त इवाकाशं महाकाया महाबलाः ५.०५९.००४ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ५.०५९.००४ हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ५.०५९.००५ राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः ५.०५९.००५ समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ५.०५९.००६ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ५.०५९.००६ सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ५.०५९.००७ प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः ५.०५९.००७ नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ५.०५९.००८ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ५.०५९.००८ अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ५.०५९.००९ यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ५.०५९.००९ मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ५.०५९.०१० ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ५.०५९.०१० वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ५.०५९.०११ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ५.०५९.०११ कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ५.०५९.०१२ ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ५.०५९.०१२ अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ५.०५९.०१३ ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः ५.०५९.०१३ मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ५.०५९.०१४ गायन्ति के चित्प्रणमन्ति के चिन्॑ नृत्यन्ति के चित्प्रहसन्ति के चित् ५.०५९.०१४ पतन्ति के चिद्विचरन्ति के चित्॑ प्लवन्ति के चित्प्रलपन्ति के चित् ५.०५९.०१५ परस्परं के चिदुपाश्रयन्ते॑ परस्परं के चिदतिब्रुवन्ते ५.०५९.०१५ द्रुमाद्द्रुमं के चिदभिप्लवन्ते॑ क्षितौ नगाग्रान्निपतन्ति के चित् ५.०५९.०१६ महीतलात्के चिदुदीर्णवेगा॑ महाद्रुमाग्राण्यभिसंपतन्ते ५.०५९.०१६ गायन्तमन्यः प्रहसन्नुपैति॑ हसन्तमन्यः प्रहसन्नुपैति ५.०५९.०१७ रुदन्तमन्यः प्ररुदन्नुपैति॑ नुदन्तमन्यः प्रणुदन्नुपैति ५.०५९.०१७ समाकुलं तत्कपिसैन्यमासीन्॑ मधुप्रपानोत्कट सत्त्वचेष्टम् ५.०५९.०१७ न चात्र कश्चिन्न बभूव मत्तो॑ न चात्र कश्चिन्न बभूव तृप्तो ५.०५९.०१८ ततो वनं तत्परिभक्ष्यमाणं॑ द्रुमांश्च विध्वंसितपत्रपुष्पान् ५.०५९.०१८ समीक्ष्य कोपाद्दधिवक्त्रनामा॑ निवारयामास कपिः कपींस्तान् ५.०५९.०१९ स तैः प्रवृद्धैः परिभर्त्स्यमानो॑ वनस्य गोप्ता हरिवीरवृद्धः ५.०५९.०१९ चकार भूयो मतिमुग्रतेजा॑ वनस्य रक्षां प्रति वानरेभ्यः ५.०५९.०२० उवाच कांश्चित्परुषाणि धृष्टम्॑ असक्तमन्यांश्च तलैर्जघान ५.०५९.०२० समेत्य कैश्चित्कलहं चकार॑ तथैव साम्नोपजगाम कांश्चित् ५.०५९.०२१ स तैर्मदाच्चाप्रतिवार्य वेगैर्॑ बलाच्च तेनाप्रतिवार्यमाणैः ५.०५९.०२१ प्रधर्षितस्त्यक्तभयैः समेत्य॑ प्रकृष्यते चाप्यनवेक्ष्य दोषम् ५.०५९.०२२ नखैस्तुदन्तो दशनैर्दशन्तस्॑ तलैश्च पादैश्च समाप्नुवन्तः ५.०५९.०२२ मदात्कपिं तं कपयः समग्रा॑ महावनं निर्विषयं च चक्रुः ५.०६०.००१ तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः ५.०६०.००१ अव्यग्रमनसो यूयं मधु सेवत वानराः ५.०६०.००२ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ५.०६०.००२ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ५.०६०.००३ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ५.०६०.००३ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ५.०६०.००४ अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ५.०६०.००४ साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ५.०६०.००५ पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ५.०६०.००५ जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् ५.०६०.००६ ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः ५.०६०.००६ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ५.०६०.००७ उत्पत्य च ततः सर्वे वनपालान् समागताः ५.०६०.००७ ताडयन्ति स्म शतशः सक्तान्मधुवने तदा ५.०६०.००८ मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते ५.०६०.००८ घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे ५.०६०.००९ के चित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ५.०६०.००९ मधूच्चिष्टेन के चिच्च जघ्नुरन्योन्यमुत्कटाः ५.०६०.०१० अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः ५.०६०.०१० अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ५.०६०.०११ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ५.०६०.०११ क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे ५.०६०.०१२ के चित्क्ष्वेडान् प्रकुर्वन्ति के चित्कूजन्ति हृष्टवत् ५.०६०.०१२ हरयो मधुना मत्ताः के चित्सुप्ता महीतले ५.०६०.०१३ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ५.०६०.०१३ तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ५.०६०.०१४ जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः ५.०६०.०१४ अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ५.०६०.०१५ हनूमता दत्तवरैर्हतं मधुवनं बलात् ५.०६०.०१५ वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ५.०६०.०१६ ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ५.०६०.०१६ हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ५.०६०.०१७ एतागच्छत गच्छामो वानरानतिदर्पितान् ५.०६०.०१७ बलेनावारयिष्यामो मधु भक्षयतो वयम् ५.०६०.०१८ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ५.०६०.०१८ पुनर्वीरा मधुवनं तेनैव सहिता ययुः ५.०६०.०१९ मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् ५.०६०.०१९ समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः ५.०६०.०२० ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः ५.०६०.०२० गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः ५.०६०.०२१ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ५.०६०.०२१ त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ५.०६०.०२२ वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ५.०६०.०२२ अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः ५.०६०.०२३ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः ५.०६०.०२३ अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा ५.०६०.०२४ तं सवृक्षं महाबाहुमापतन्तं महाबलम् ५.०६०.०२४ आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ५.०६०.०२५ मदान्धश न वेदैनमार्यकोऽयं ममेति सः ५.०६०.०२५ अथैनं निष्पिपेषाशु वेगवद्वसुधातले ५.०६०.०२६ स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः ५.०६०.०२६ मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ५.०६०.०२७ स कथं चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ५.०६०.०२७ उवाचैकान्तमागम्य भृत्यांस्तान् समुपागतान् ५.०६०.०२८ एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ५.०६०.०२८ सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ५.०६०.०२९ सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव ५.०६०.०२९ अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ५.०६०.०३० इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः ५.०६०.०३० पितृपैतामहं दिव्यं देवैरपि दुरासदम् ५.०६०.०३१ स वानरानिमान् सर्वान्मधुलुब्धान् गतायुषः ५.०६०.०३१ घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ५.०६०.०३२ वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः ५.०६०.०३२ अमर्षप्रभवो रोषः सफलो नो भविष्यति ५.०६०.०३३ एवमुक्त्वा दधिमुखो वनपालान्महाबलः ५.०६०.०३३ जगाम सहसोत्पत्य वनपालैः समन्वितः ५.०६०.०३४ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ५.०६०.०३४ सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ५.०६०.०३५ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ५.०६०.०३५ समप्रतिष्ठां जगतीमाकाशान्निपपात ह ५.०६०.०३६ स निपत्य महावीर्यः सर्वैस्तैः परिवारितः ५.०६०.०३६ हरिर्दधिमुखः पालैः पालानां परमेश्वरः ५.०६०.०३७ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ५.०६०.०३७ सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ५.०६१.००१ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ५.०६१.००१ दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ५.०६१.००२ उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ५.०६१.००२ अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् ५.०६१.००३ स तु विश्वासितस्तेन सुग्रीवेण महात्मना ५.०६१.००३ उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ५.०६१.००४ नैवर्क्षरजसा राजन्न त्वया नापि वालिना ५.०६१.००४ वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः ५.०६१.००५ एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः ५.०६१.००५ मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ५.०६१.००६ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे ५.०६१.००६ निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ५.०६१.००७ इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ५.०६१.००७ वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः ५.०६१.००८ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः ५.०६१.००८ संरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः ५.०६१.००९ पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः ५.०६१.००९ प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ५.०६१.०१० एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ५.०६१.०१० कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ५.०६१.०११ एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् ५.०६१.०११ अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ५.०६१.०१२ किमयं वानरो राजन् वनपः प्रत्युपस्थितः ५.०६१.०१२ कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ५.०६१.०१३ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ५.०६१.०१३ लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ५.०६१.०१४ आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ५.०६१.०१४ अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः ५.०६१.०१५ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ५.०६१.०१५ वनं यथाभिपन्नं तैः साधितं कर्म वानरैः ५.०६१.०१६ दृष्टा देवी न संदेहो न चान्येन हनूमता ५.०६१.०१६ न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ५.०६१.०१७ कार्यसिद्धिर्हनुमति मतिश्च हरिपुंगव ५.०६१.०१७ व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ५.०६१.०१८ जाम्बवान् यत्र नेता स्यादङ्गदस्य बलेश्वरः ५.०६१.०१८ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ५.०६१.०१९ अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ५.०६१.०१९ विचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः ५.०६१.०२० आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः ५.०६१.०२० धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ५.०६१.०२० वारिताः सहिताः पालास्तथा जानुभिराहताः ५.०६१.०२१ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ५.०६१.०२१ नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ५.०६१.०२२ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ५.०६१.०२२ अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ५.०६१.०२३ न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ५.०६१.०२३ वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः ५.०६१.०२४ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ५.०६१.०२४ श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ५.०६१.०२५ प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः ५.०६१.०२५ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ५.०६१.०२५ वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ५.०६१.०२६ प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः ५.०६१.०२६ मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ५.०६१.०२७ इच्छामि शीघ्रं हनुमत्प्रधानान्॑ शाखामृगांस्तान्मृगराजदर्पान् ५.०६१.०२७ द्रष्टुं कृतार्थान् सह राघवाभ्यां॑ श्रोतुं च सीताधिगमे प्रयत्नम् ५.०६२.००१ सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ५.०६२.००१ राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ५.०६२.००२ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ५.०६२.००२ वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ५.०६२.००३ स यथैवागतः पूर्वं तथैव त्वरितो गतः ५.०६२.००३ निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ५.०६२.००४ स प्रविष्टो मधुवनं ददर्श हरियूथपान् ५.०६२.००४ विमदानुद्धतान् सर्वान्मेहमानान्मधूदकम् ५.०६२.००५ स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ५.०६२.००५ उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ५.०६२.००६ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ५.०६२.००६ अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ५.०६२.००७ युवराजस्त्वमीशश्च वनस्यास्य महाबल ५.०६२.००७ मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान् क्षन्तुमर्हति ५.०६२.००८ यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः ५.०६२.००८ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ५.०६२.००९ आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ५.०६२.००९ इहोपयानं सर्वेषामेतेषां वनचारिणाम् ५.०६२.०१० स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ५.०६२.०१० प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ५.०६२.०११ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ५.०६२.०११ शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ५.०६२.०१२ श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः ५.०६२.०१२ अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ५.०६२.०१३ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ५.०६२.०१३ तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ५.०६२.०१४ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ५.०६२.०१४ किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ५.०६२.०१५ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ५.०६२.०१५ तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ५.०६२.०१६ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ५.०६२.०१६ अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ५.०६२.०१७ ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् ५.०६२.०१७ प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ५.०६२.०१८ एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ५.०६२.०१८ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ५.०६२.०१९ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् ५.०६२.०१९ संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् ५.०६२.०२० सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ५.०६२.०२० स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ५.०६२.०२१ त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ५.०६२.०२१ क्व चिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ५.०६२.०२२ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ५.०६२.०२२ बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् ५.०६२.०२३ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ५.०६२.०२३ कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः ५.०६२.०२४ तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः ५.०६२.०२४ विनदन्तो महानादं घना वातेरिता यथा ५.०६२.०२५ अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः ५.०६२.०२५ उवाच शोकोपहतं रामं कमललोचनम् ५.०६२.०२६ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ५.०६२.०२६ नागन्तुमिह शक्यं तैरतीते समये हि नः ५.०६२.०२७ न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ५.०६२.०२७ युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ५.०६२.०२८ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ५.०६२.०२८ भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः ५.०६२.०२९ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ५.०६२.०२९ न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ५.०६२.०३० कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ५.०६२.०३० दृष्टा देवी न संदेहो न चान्येन हनूमता ५.०६२.०३० न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् ५.०६२.०३१ हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ५.०६२.०३१ व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ५.०६२.०३२ जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ५.०६२.०३२ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ५.०६२.०३३ मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम ५.०६२.०३४ ततः किल किला शब्दं शुश्रावासन्नमम्बरे ५.०६२.०३४ हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् ५.०६२.०३४ किष्किन्धामुपयातानां सिद्धिं कथयतामिव ५.०६२.०३५ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ५.०६२.०३५ आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः ५.०६२.०३६ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ५.०६२.०३६ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ५.०६२.०३७ तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ५.०६२.०३७ निपेतुर्हरिराजस्य समीपे राघवस्य च ५.०६२.०३८ हनूमांश्च महाबहुः प्रणम्य शिरसा ततः ५.०६२.०३८ नियतामक्षतां देवीं राघवाय न्यवेदयत् ५.०६२.०३९ निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे ५.०६२.०३९ लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ५.०६२.०४० प्रीत्या च रममाणोऽथ राघवः परवीरहा ५.०६२.०४० बहु मानेन महता हनूमन्तमवैक्षत ५.०६३.००१ ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ५.०६३.००१ प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ५.०६३.००२ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ५.०६३.००२ प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः ५.०६३.००३ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ५.०६३.००३ रामे समनुरागं च यश्चापि समयः कृतः ५.०६३.००४ एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ ५.०६३.००४ वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ५.०६३.००५ क्व सीता वर्तते देवी कथं च मयि वर्तते ५.०६३.००५ एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ५.०६३.००६ रामस्य गदितं श्रुत्व हरयो रामसंनिधौ ५.०६३.००६ चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ५.०६३.००७ श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः ५.०६३.००७ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ५.०६३.००८ समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ५.०६३.००८ अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ५.०६३.००९ तत्र लङ्केति नगरी रावणस्य दुरात्मनः ५.०६३.००९ दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ५.०६३.०१० तत्र दृष्टा मया सीता रावणान्तःपुरे सती ५.०६३.०१० संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ५.०६३.०११ दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः ५.०६३.०११ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ५.०६३.०१२ दुःखमापद्यते देवी तवादुःखोचिता सती ५.०६३.०१२ रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता ५.०६३.०१३ एकवेणीधरा दीना त्वयि चिन्तापरायणा ५.०६३.०१३ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ५.०६३.०१४ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ५.०६३.०१४ देवी कथं चित्काकुत्स्थ त्वन्मना मार्गिता मया ५.०६३.०१५ इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ५.०६३.०१५ स मया नरशार्दूल विश्वासमुपपादिता ५.०६३.०१६ ततः संभाषिता देवी सर्वमर्थं च दर्शिता ५.०६३.०१६ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ५.०६३.०१७ नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ५.०६३.०१७ एवं मया महाभागा दृष्टा जनकनन्दिनी ५.०६३.०१७ उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ५.०६३.०१८ अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके ५.०६३.०१८ चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ५.०६३.०१९ विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वया ५.०६३.०१९ अखिलेनेह यद्दृष्टमिति मामाह जानकी ५.०६३.०२० इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम् ५.०६३.०२० ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ५.०६३.०२१ एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः ५.०६३.०२१ मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत् ५.०६३.०२२ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ५.०६३.०२२ एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ५.०६३.०२३ जीवितं धारयिष्यामि मासं दशरथात्मज ५.०६३.०२३ ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ५.०६३.०२४ इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी ५.०६३.०२४ रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ५.०६३.०२५ एतदेव मयाख्यातं सर्वं राघव यद्यथा ५.०६३.०२५ सर्वथा सागरजले संतारः प्रविधीयताम् ५.०६३.०२६ तौ जाताश्वासौ राजपुत्रौ विदित्वा॑ तच्चाभिज्ञानं राघवाय प्रदाय ५.०६३.०२६ देव्या चाख्यातं सर्वमेवानुपूर्व्याद्॑ वाचा संपूर्णं वायुपुत्रः शशंस ५.०६४.००१ एवमुक्तो हनुमता रामो दशरथात्मजः ५.०६४.००१ तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ५.०६४.००२ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ५.०६४.००२ नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ५.०६४.००३ यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ५.०६४.००३ तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ५.०६४.००४ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ५.०६४.००४ वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ५.०६४.००५ अयं हि जलसंभूतो मणिः प्रवरपूजितः ५.०६४.००५ यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ५.०६४.००६ इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् ५.०६४.००६ अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ५.०६४.००७ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ५.०६४.००७ अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ५.०६४.००८ किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ५.०६४.००८ परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ५.०६४.००९ इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ५.०६४.००९ मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ५.०६४.०१० चिरं जीवति वैदेही यदि मासं धरिष्यति ५.०६४.०१० क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ५.०६४.०११ नय मामपि तं देशं यत्र दृष्टा मम प्रिया ५.०६४.०११ न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ५.०६४.०१२ कथं सा मम सुश्रोणि भीरु भीरुः सती तदा ५.०६४.०१२ भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ५.०६४.०१३ शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः ५.०६४.०१३ आवृतं वदनं तस्या न विराजति राक्षसैः ५.०६४.०१४ किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे ५.०६४.०१४ एतेन खलु जीविष्ये भेषजेनातुरो यथा ५.०६४.०१५ मधुरा मधुरालापा किमाह मम भामिनी ५.०६४.०१५ मद्विहीना वरारोहा हनुमन् कथयस्व मे ५.०६४.०१५ दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी ५.०६५.००१ एवमुक्तस्तु हनुमान् राघवेण महात्मना ५.०६५.००१ सीताया भाषितं सर्वं न्यवेदयत राघवे ५.०६५.००२ इदमुक्तवती देवी जानकी पुरुषर्षभ ५.०६५.००२ पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् ५.०६५.००३ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ५.०६५.००३ वायसः सहसोत्पत्य विरराद स्तनान्तरे ५.०६५.००४ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ५.०६५.००४ पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ५.०६५.००५ ततः पुनरुपागम्य विरराद भृशं किल ५.०६५.००५ ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ५.०६५.००६ वायसेन च तेनैव सततं बाध्यमानया ५.०६५.००६ बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप ५.०६५.००७ तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे ५.०६५.००७ आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ५.०६५.००८ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ५.०६५.००८ कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ५.०६५.००९ निरीक्षमाणः सहसा वायसं समवैक्षताः ५.०६५.००९ नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ५.०६५.०१० सुतः किल स शक्रस्य वायसः पततां वरः ५.०६५.०१० धरान्तरचरः शीघ्रं पवनस्य गतौ समः ५.०६५.०११ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ५.०६५.०११ वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर ५.०६५.०१२ स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः ५.०६५.०१२ स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ५.०६५.०१३ स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ५.०६५.०१३ ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ५.०६५.०१४ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः ५.०६५.०१४ त्रींल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ५.०६५.०१५ तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ५.०६५.०१५ वधार्हमपि काकुत्स्थ कृपया परिपालयः ५.०६५.०१६ मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ५.०६५.०१६ ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् ५.०६५.०१७ राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च ५.०६५.०१७ विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ५.०६५.०१८ एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि ५.०६५.०१८ किमर्थमस्त्रं रक्षःसु न योजयसि राघव ५.०६५.०१९ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ५.०६५.०१९ तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् ५.०६५.०२० तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः ५.०६५.०२० क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ५.०६५.०२१ भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ५.०६५.०२१ स किमर्थं नरवरो न मां रक्षति राघवः ५.०६५.०२२ शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ५.०६५.०२२ सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ५.०६५.०२३ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः ५.०६५.०२३ समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ ५.०६५.०२४ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ५.०६५.०२४ पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ५.०६५.०२५ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ५.०६५.०२५ रामे दुःखाभिभूते च लक्ष्मणः परितप्यते ५.०६५.०२६ कथं चिद्भवती दृष्टा न कालः परिशोचितुम् ५.०६५.०२६ इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ५.०६५.०२७ तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ ५.०६५.०२७ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ५.०६५.०२८ हत्वा च समरे रौद्रं रावणं सह बान्धवम् ५.०६५.०२८ राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् ५.०६५.०२९ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ५.०६५.०२९ प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि ५.०६५.०३० साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ५.०६५.०३० मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ५.०६५.०३१ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम ५.०६५.०३१ शिरसा संप्रणम्यैनामहमागमने त्वरे ५.०६५.०३२ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ५.०६५.०३२ विवर्धमानं च हि मामुवाच जनकात्मजा ५.०६५.०३२ अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ५.०६५.०३३ हनुमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ ५.०६५.०३३ सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् ५.०६५.०३४ यथा च स महाबाहुर्मां तारयति राघवः ५.०६५.०३४ अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ५.०६५.०३५ इमं च तीव्रं मम शोकवेगं॑ रक्षोभिरेभिः परिभर्त्सनं च ५.०६५.०३५ ब्रूयास्तु रामस्य गतः समीपं॑ शिवश्च तेऽध्वास्तु हरिप्रवीर ५.०६५.०३६ एतत्तवार्या नृपराजसिंह॑ सीता वचः प्राह विषादपूर्वम् ५.०६५.०३६ एतच्च बुद्ध्वा गदितं मया त्वं॑ श्रद्धत्स्व सीतां कुशलां समग्राम् ५.०६६.००१ अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम् ५.०६६.००१ तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च ५.०६६.००२ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ५.०६६.००२ यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ५.०६६.००३ यदि वा मन्यसे वीर वसैकाहमरिंदम ५.०६६.००३ कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ५.०६६.००४ मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर ५.०६६.००४ अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ५.०६६.००५ गते हि त्वयि विक्रान्ते पुनरागमनाय वै ५.०६६.००५ प्राणानामपि संदेहो मम स्यान्नात्र संशयः ५.०६६.००६ तवादर्शनजः शोको भूयो मां परितापयेत् ५.०६६.००६ दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ५.०६६.००७ अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतः ५.०६६.००७ सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः ५.०६६.००८ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ५.०६६.००८ तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ५.०६६.००९ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ५.०६६.००९ शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ५.०६६.०१० तदस्मिन् कार्यनियोगे वीरैवं दुरतिक्रमे ५.०६६.०१० किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ५.०६६.०११ काममस्य त्वमेवैकः कार्यस्य परिसाधने ५.०६६.०११ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ५.०६६.०१२ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ५.०६६.०१२ विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ५.०६६.०१३ यथाहं तस्य वीरस्य वनादुपधिना हृता ५.०६६.०१३ रक्षसा तद्भयादेव तथा नार्हति राघवः ५.०६६.०१४ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ५.०६६.०१४ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ५.०६६.०१५ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ५.०६६.०१५ भवत्याहवशूरस्य तथा त्वमुपपादय ५.०६६.०१६ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ५.०६६.०१६ निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ५.०६६.०१७ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ५.०६६.०१७ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ५.०६६.०१८ तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः ५.०६६.०१८ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ५.०६६.०१९ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ५.०६६.०१९ न च कर्मसु सीदन्ति महत्स्वमिततेजसः ५.०६६.०२० असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः ५.०६६.०२० प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ५.०६६.०२१ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ५.०६६.०२१ मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ५.०६६.०२२ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ५.०६६.०२२ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ५.०६६.०२३ तदलं परितापेन देवि मन्युर्व्यपैतु ते ५.०६६.०२३ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ५.०६६.०२४ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ५.०६६.०२४ त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ५.०६६.०२५ अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ५.०६६.०२५ लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् ५.०६६.०२६ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ५.०६६.०२६ वानरान् वानरेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ५.०६६.०२७ शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु ५.०६६.०२७ नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् ५.०६६.०२८ निवृत्तवनवासं च त्वया सार्धमरिंदमम् ५.०६६.०२८ अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ५.०६६.०२९ ततो मया वाग्भिरदीनभाषिणी॑ शिवाभिरिष्टाभिरभिप्रसादिता ५.०६६.०२९ जगाम शान्तिं मम मैथिलात्मजा॑ तवापि शोकेन तथाभिपीडिता ६.००१.००१ श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ६.००१.००१ रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ६.००१.००२ कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् ६.००१.००२ मनसापि यदन्येन न शक्यं धरणीतले ६.००१.००३ न हि तं परिपश्यामि यस्तरेत महार्णवम् ६.००१.००३ अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः ६.००१.००४ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ६.००१.००४ अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ६.००१.००५ प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत् ६.००१.००५ को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ६.००१.००५ यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः ६.००१.००६ भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् ६.००१.००६ एवं विधाय स्वबलं सदृशं विक्रमस्य च ६.००१.००७ यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ६.००१.००७ कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ६.००१.००८ नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः ६.००१.००८ भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ६.००१.००९ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ६.००१.००९ न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ६.००१.०१० अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ६.००१.०१० वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ६.००१.०११ इदं तु मम दीनस्या मनो भूयः प्रकर्षति ६.००१.०११ यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ६.००१.०१२ एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः ६.००१.०१२ मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ६.००१.०१३ सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् ६.००१.०१३ सागरं तु समासाद्य पुनर्नष्टं मनो मम ६.००१.०१४ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः ६.००१.०१४ हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ६.००१.०१५ यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ६.००१.०१५ समुद्रपारगमने हरीणां किमिवोत्तरम् ६.००१.०१६ इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः ६.००१.०१६ हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ६.००२.००१ तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ६.००२.००१ उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ६.००२.००२ किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा ६.००२.००२ मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ६.००२.००३ संतापस्य च ते स्थानं न हि पश्यामि राघव ६.००२.००३ प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ६.००२.००४ धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ६.००२.००४ त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् ६.००२.००५ समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ६.००२.००५ लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ६.००२.००६ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ६.००२.००६ सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ६.००२.००७ इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः ६.००२.००७ त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ६.००२.००८ एषां हर्षेण जानामि तर्कश्चास्मिन् दृढो मम ६.००२.००८ विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ६.००२.००९ सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् ६.००२.००९ तस्य राक्षसराजस्य तथा त्वं कुरु राघव ६.००२.०१० दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ६.००२.०१० हतं च रावणं युद्धे दर्शनादुपधारय ६.००२.०११ सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः ६.००२.०११ सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् ६.००२.०१२ इमे हि समरे शूरा हरयः कामरूपिणः ६.००२.०१२ तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशनी ६.००२.०१३ पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः ६.००२.०१३ यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता ६.००२.०१३ शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ६.००२.०१४ विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ६.००२.०१४ त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ६.००२.०१५ मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि ६.००२.०१५ न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव ६.००२.०१६ गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ६.००२.०१६ वानरेषु समासक्तं न ते कार्यं विपत्स्यते ६.००२.०१७ अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ६.००२.०१७ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ६.००२.०१८ निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ६.००२.०१८ लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः ६.००२.०१९ सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ६.००२.०१९ इमे हि समरे शूरा हरयः कामरूपिणः ६.००२.०२० तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः ६.००२.०२० कथं चित्परिपश्यामस्ते वयं वरुणालयम् ६.००२.०२१ किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ६.००३.००१ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ६.००३.००१ प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ६.००३.००२ तरसा सेतुबन्धेन सागरोच्छोषणेन वा ६.००३.००२ सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ६.००३.००३ कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे ६.००३.००३ ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ६.००३.००४ बलस्य परिमाणं च द्वारदुर्गक्रियामपि ६.००३.००४ गुप्ति कर्म च लङ्काया रक्षसां सदनानि च ६.००३.००५ यथासुखं यथावच्च लङ्कायामसि दृष्टवान् ६.००३.००५ सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ६.००३.००६ श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ६.००३.००६ वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ६.००३.००७ श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः ६.००३.००७ गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ६.००३.००८ परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ६.००३.००८ विभागं च बलौघस्य निर्देशं वाहनस्य च ६.००३.००९ प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला ६.००३.००९ महती रथसंपूर्णा रक्षोगणसमाकुला ६.००३.०१० दृढबद्धकवाटानि महापरिघवन्ति च ६.००३.०१० द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ६.००३.०११ वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च ६.००३.०११ आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते ६.००३.०१२ द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ६.००३.०१२ शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ६.००३.०१३ सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ६.००३.०१३ मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः ६.००३.०१४ सर्वतश्च महाभीमाः शीततोया महाशुभाः ६.००३.०१४ अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ६.००३.०१५ द्वारेषु तासां चत्वारः संक्रमाः परमायताः ६.००३.०१५ यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः ६.००३.०१६ त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति ६.००३.०१६ यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ६.००३.०१७ एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः ६.००३.०१७ काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ६.००३.०१८ स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः ६.००३.०१८ उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ६.००३.०१९ लङ्का पुरी निरालम्बा देवदुर्गा भयावहा ६.००३.०१९ नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् ६.००३.०२० स्थिता पारे समुद्रस्य दूरपारस्य राघव ६.००३.०२० नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः ६.००३.०२१ शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ६.००३.०२१ वाजिवारणसंपूर्णा लङ्का परमदुर्जया ६.००३.०२२ परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ६.००३.०२२ शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ६.००३.०२३ अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ६.००३.०२३ शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ६.००३.०२४ नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ६.००३.०२४ चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ६.००३.०२५ प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ६.००३.०२५ चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ६.००३.०२६ अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ६.००३.०२६ रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ६.००३.०२७ शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् ६.००३.०२७ यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ६.००३.०२८ ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः ६.००३.०२८ दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ६.००३.०२९ येन केन तु मार्गेण तराम वरुणालयम् ६.००३.०२९ हतेति नगरी लङ्कां वानरैरवधार्यताम् ६.००३.०३० अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ६.००३.०३० नीलः सेनापतिश्चैव बलशेषेण किं तव ६.००३.०३१ प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ६.००३.०३१ सप्रकारां सभवनामानयिष्यन्ति मैथिलीम् ६.००३.०३२ एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् ६.००३.०३२ मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ६.००४.००१ श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः ६.००४.००१ ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ६.००४.००२ यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ६.००४.००२ क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ६.००४.००३ अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये ६.००४.००३ युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ६.००४.००४ उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ६.००४.००४ अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ६.००४.००५ निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे ६.००४.००५ निहत्य रावणं सीतामानयिष्यामि जानकीम् ६.००४.००६ उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ६.००४.००६ विजयं समनुप्राप्तं शंसतीव मनोरथम् ६.००४.००७ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ६.००४.००७ वृतः शतसहस्रेण वानराणां तरस्विनाम् ६.००४.००८ फलमूलवता नील शीतकाननवारिणा ६.००४.००८ पथा मधुमता चाशु सेनां सेनापते नय ६.००४.००९ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् ६.००४.००९ राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ६.००४.०१० निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ६.००४.०१० अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ६.००४.०११ सागरौघनिभं भीममग्रानीकं महाबलाः ६.००४.०११ कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ६.००४.०१२ गजश्च गिरिसंकाशो गवयश्च महाबलः ६.००४.०१२ गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ६.००४.०१३ यातु वानरवाहिन्या वानरः प्लवतां पतिः ६.००४.०१३ पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ६.००४.०१४ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ६.००४.०१४ यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ६.००४.०१५ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ६.००४.०१५ अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ६.००४.०१६ अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः ६.००४.०१६ सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ६.००४.०१७ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ६.००४.०१७ ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ६.००४.०१८ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ६.००४.०१८ व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ६.००४.०१९ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः ६.००४.०१९ गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ६.००४.०२० ततो वानरराजेन लक्ष्मणेन च पूजितः ६.००४.०२० जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ६.००४.०२१ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ६.००४.०२१ वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ६.००४.०२२ तं यान्तमनुयाति स्म महती हरिवाहिनी ६.००४.०२३ हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ६.००४.०२३ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ६.००४.०२३ क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ६.००४.०२४ भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ६.००४.०२४ उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ६.००४.०२५ अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ६.००४.०२५ पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ६.००४.०२६ रावणो नो निहन्तव्यः सर्वे च रजनीचराः ६.००४.०२६ इति गर्जन्ति हरयो राघवस्य समीपतः ६.००४.०२७ पुरस्तादृषभो वीरो नीलः कुमुद एव च ६.००४.०२७ पथानं शोधयन्ति स्म वानरैर्बहुभिः सह ६.००४.०२८ मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ६.००४.०२८ बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ६.००४.०२९ हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः ६.००४.०२९ सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ६.००४.०३० कोटीशतपरीवारः केसरी पनसो गजः ६.००४.०३० अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ६.००४.०३१ सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः ६.००४.०३१ सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ६.००४.०३२ तेषां सेनापतिर्वीरो नीलो वानरपुंगवः ६.००४.०३२ संपतन् पततां श्रेष्ठस्तद्बलं पर्यपालयत् ६.००४.०३३ दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ६.००४.०३३ सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् ६.००४.०३४ एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ६.००४.०३४ अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ६.००४.०३५ सागरौघनिभं भीमं तद्वानरबलं महत् ६.००४.०३५ निःससर्प महाघोषं भीमवेग इवार्णवः ६.००४.०३६ तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ६.००४.०३६ तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ६.००४.०३७ कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ ६.००४.०३७ महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ ६.००४.०३८ तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ६.००४.०३८ उवाच प्रतिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ६.००४.०३९ हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ६.००४.०३९ समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि ६.००४.०४० महान्ति च निमित्तानि दिवि भूमौ च राघव ६.००४.०४० शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये ६.००४.०४१ अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ६.००४.०४१ पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ६.००४.०४२ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ६.००४.०४२ उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ६.००४.०४३ ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ६.००४.०४३ अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ६.००४.०४४ त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ६.००४.०४४ पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ६.००४.०४५ विमले च प्रकाशेते विशाखे निरुपद्रवे ६.००४.०४५ नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ६.००४.०४६ नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ६.००४.०४६ मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ६.००४.०४७ सरं चैतद्विनाशाय राक्षसानामुपस्थितम् ६.००४.०४७ काले कालगृहीतानां नकत्रं ग्रहपीडितम् ६.००४.०४८ प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ६.००४.०४८ प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ६.००४.०४९ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ६.००४.०४९ देवानामिव सैन्यानि संग्रामे तारकामये ६.००४.०५० एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हसि ६.००४.०५० इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ६.००४.०५१ अथावृत्य महीं कृत्स्नां जगाम महती चमूः ६.००४.०५१ ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ६.००४.०५२ कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ६.००४.०५२ भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ६.००४.०५३ सा स्म याति दिवारात्रं महती हरिवाहिनी ६.००४.०५३ हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ६.००४.०५४ वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः ६.००४.०५४ मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ६.००४.०५५ ततः पादपसंबाधं नानामृगसमाकुलम् ६.००४.०५५ सह्यपर्वतमासेदुर्मलयं च मही धरम् ६.००४.०५६ काननानि विचित्राणि नदीप्रस्रवणानि च ६.००४.०५६ पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ६.००४.०५७ चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान् ६.००४.०५७ करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवंगमाः ६.००४.०५८ फलान्यमृतगन्धीनि मूलानि कुसुमानि च ६.००४.०५८ बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः ६.००४.०५९ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ६.००४.०५९ ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ६.००४.०६० पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ६.००४.०६० विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ६.००४.०६१ वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ६.००४.०६१ अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे ६.००४.०६२ बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः ६.००४.०६२ यथा कमलकेदारैः पक्वैरिव वसुंधरा ६.००४.०६३ महेन्द्रमथ संप्राप्य रामो राजीवलोचनः ६.००४.०६३ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ६.००४.०६४ ततः शिखरमारुह्य रामो दशरथात्मजः ६.००४.०६४ कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ६.००४.०६५ ते सह्यं समतिक्रम्य मलयं च महागिरिम् ६.००४.०६५ आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ६.००४.०६६ अवरुह्य जगामाशु वेलावनमनुत्तमम् ६.००४.०६६ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ६.००४.०६७ अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ६.००४.०६७ वेलामासाद्य विपुलां रामो वचनमब्रवीत् ६.००४.०६८ एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ६.००४.०६८ इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ६.००४.०६९ अतः परमतीरोऽयं सागरः सरितां पति ६.००४.०६९ न चायमनुपायेन शक्यस्तरितुमर्णवः ६.००४.०७० तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह ६.००४.०७० यथेदं वानरबलं परं पारमवाप्नुयात् ६.००४.०७१ इतीव स महाबाहुः सीताहरणकर्शितः ६.००४.०७१ रामः सागरमासाद्य वासमाज्ञापयत्तदा ६.००४.०७२ संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ६.००४.०७२ स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ६.००४.०७२ गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ६.००४.०७३ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ६.००४.०७३ सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ६.००४.०७४ विरराज समीपस्थं सागरस्य तु तद्बलम् ६.००४.०७४ मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ६.००४.०७५ वेलावनमुपागम्य ततस्ते हरिपुंगवाः ६.००४.०७५ विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ६.००४.०७६ सा महार्णवमासाद्य हृष्टा वानरवाहिनी ६.००४.०७६ वायुवेगसमाधूतं पश्यमाना महार्णवम् ६.००४.०७७ दूरपारमसंबाधं रक्षोगणनिषेवितम् ६.००४.०७७ पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ६.००४.०७८ चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ६.००४.०७८ चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् ६.००४.०७९ चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः ६.००४.०७९ दीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम् ६.००४.०८० अवगाढं महासत्तैर्नानाशैलसमाकुलम् ६.००४.०८० दुर्गं द्रुगममार्गं तमगाधमसुरालयम् ६.००४.०८१ मकरैर्नागभोगैश्च विगाढा वातलोहिताः ६.००४.०८१ उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ६.००४.०८२ अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् ६.००४.०८२ सुरारिविषयं घोरं पातालविषमं सदा ६.००४.०८३ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ६.००४.०८३ सागरं चाम्बरं चेति निर्विशेषमदृश्यत ६.००४.०८४ संपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा ६.००४.०८४ तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ६.००४.०८५ समुत्पतितमेघस्य वीच्चि मालाकुलस्य च ६.००४.०८५ विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ६.००४.०८६ अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ६.००४.०८६ ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ६.००४.०८७ रत्नौघजलसंनादं विषक्तमिव वायुना ६.००४.०८७ उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ६.००४.०८८ ददृशुस्ते महात्मानो वाताहतजलाशयम् ६.००४.०८८ अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ६.००४.०८८ भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ६.००५.००१ सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता ६.००५.००१ सागरस्योत्तरे तीरे साधु सेना निवेशिता ६.००५.००२ मैन्दश्च द्विविधश्चोभौ तत्र वानरपुंगवौ ६.००५.००२ विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ६.००५.००३ निविष्टायां तु सेनायां तीरे नदनदीपतेः ६.००५.००३ पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ६.००५.००४ शोकश्च किल कालेन गच्छता ह्यपगच्छति ६.००५.००४ मम चापश्यतः कान्तामहन्यहनि वर्धते ६.००५.००५ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ६.००५.००५ एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ६.००५.००६ वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश ६.००५.००६ त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ६.००५.००७ तन्मे दहति गात्राणि विषं पीतमिवाशये ६.००५.००७ हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ६.००५.००८ तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा ६.००५.००८ रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ६.००५.००९ अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ६.००५.००९ कथं चित्प्रज्वलन् कामः समासुप्तं जले दहेत् ६.००५.०१० बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् ६.००५.०१० यदहं सा च वामोरुरेकां धरणिमाश्रितौ ६.००५.०११ केदारस्येव केदारः सोदकस्य निरूदकः ६.००५.०११ उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ६.००५.०१२ कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् ६.००५.०१२ विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ६.००५.०१३ कदा नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम् ६.००५.०१३ ईषदुन्नम्य पास्यामि रसायनमिवातुरः ६.००५.०१४ तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ ६.००५.०१४ कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ६.००५.०१५ सा नूनमसितापाङ्गी रक्षोमध्यगता सती ६.००५.०१५ मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ६.००५.०१६ कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति ६.००५.०१६ विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ६.००५.०१७ स्वभावतनुका नूनं शोकेनानशनेन च ६.००५.०१७ भूयस्तनुतरा सीता देशकालविपर्ययात् ६.००५.०१८ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् ६.००५.०१८ सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ६.००५.०१९ कदा नु खलु मां साध्वी सीतामरसुतोपमा ६.००५.०१९ सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ६.००५.०२० कदा शोकमिमं घोरं मैथिली विप्रयोगजम् ६.००५.०२० सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ६.००५.०२१ एवं विलपतस्तस्य तत्र रामस्य धीमतः ६.००५.०२१ दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ६.००५.०२२ आश्वासितो लक्ष्मणेन रामः संध्यामुपासत ६.००५.०२२ स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ६.००६.००१ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् ६.००६.००१ राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ६.००६.००१ अब्रवीद्राक्षसान् सर्वान् ह्रिया किं चिदवाङ्मुखः ६.००६.००२ धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ६.००६.००२ तेन वानरमात्रेण दृष्टा सीता च जानकी ६.००६.००३ प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः ६.००६.००३ आविला च पुरी लङ्का सर्वा हनुमता कृता ६.००६.००४ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ६.००६.००४ उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ६.००६.००५ मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः ६.००६.००५ तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ६.००६.००६ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ६.००६.००६ तेषां तु समवेतानां गुणदोषं वदाम्यहम् ६.००६.००७ मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये ६.००६.००७ मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ६.००६.००८ सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ६.००६.००८ दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ६.००६.००९ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ६.००६.००९ एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ६.००६.०१० गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् ६.००६.०१० करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ६.००६.०११ यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ६.००६.०११ एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ६.००६.०१२ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ६.००६.०१२ मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् ६.००६.०१३ बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये ६.००६.०१३ पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ६.००६.०१४ अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते ६.००६.०१४ न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ६.००६.०१५ तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः ६.००६.०१५ कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम ६.००६.०१६ वानराणां हि वीराणां सहस्रैः परिवारितः ६.००६.०१६ रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ६.००६.०१७ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ६.००६.०१७ तरसा युक्तरूपेण सानुजः सबलानुगः ६.००६.०१८ अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह ६.००६.०१८ हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ६.००७.००१ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ६.००७.००१ ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ६.००७.००२ राजन् परिघशक्त्यृष्टिशूलपट्टससंकुलम् ६.००७.००२ सुमहन्नो बलं कस्माद्विषादं भजते भवान् ६.००७.००३ कैलासशिखरावासी यक्षैर्बहुभिरावृतः ६.००७.००३ सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ६.००७.००४ स महेश्वरसख्येन श्लाघमानस्त्वया विभो ६.००७.००४ निर्जितः समरे रोषाल्लोकपालो महाबलः ६.००७.००५ विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ६.००७.००५ त्वया कैलासशिखराद्विमानमिदमाहृतम् ६.००७.००६ मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ६.००७.००६ दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव ६.००७.००७ दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ६.००७.००७ विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ६.००७.००८ निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ६.००७.००८ वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ६.००७.००९ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः ६.००७.००९ त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ६.००७.०१० स्वबलं समुपाश्रित्य नीता वशमरिंदम ६.००७.०१० मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ६.००७.०११ शूराश्च बलवन्तश्च वरुणस्य सुता रणे ६.००७.०११ निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ६.००७.०१२ मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् ६.००७.०१२ अवगाह्य त्वया राजन् यमस्य बलसागरम् ६.००७.०१३ जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः ६.००७.०१३ सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ६.००७.०१४ क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ६.००७.०१४ आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ६.००७.०१५ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे ६.००७.०१५ प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ६.००७.०१६ राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ६.००७.०१६ हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ६.००८.००१ ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः ६.००८.००१ अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ६.००८.००२ देवदानवगन्धर्वाः पिशाचपतगोरगाः ६.००८.००२ न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ६.००८.००३ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता ६.००८.००३ न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः ६.००८.००४ सर्वां सागरपर्यन्तां सशैलवनकाननाम् ६.००८.००४ करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ६.००८.००५ रक्षां चैव विधास्यामि वानराद्रजनीचर ६.००८.००५ नागमिष्यति ते दुःखं किं चिदात्मापराधजम् ६.००८.००६ अब्रवीच्च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः ६.००८.००६ इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ६.००८.००७ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ६.००८.००७ श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् ६.००८.००८ अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् ६.००८.००८ प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ६.००८.००९ ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः ६.००८.००९ प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ६.००८.०१० किं वो हनुमता कार्यं कृपणेन तपस्विना ६.००८.०१० रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ६.००८.०११ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् ६.००८.०११ आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ६.००८.०१२ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ६.००८.०१२ अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् ६.००८.०१३ सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः ६.००८.०१३ अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ६.००८.०१४ ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ६.००८.०१४ क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत् ६.००८.०१५ स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ६.००८.०१५ एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् ६.००८.०१६ स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ६.००८.०१६ अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् ६.००८.०१६ साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ६.००९.००१ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ६.००९.००१ सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोअरः ६.००९.००२ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ६.००९.००२ इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ६.००९.००३ प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ६.००९.००३ धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ६.००९.००४ परिघान् पट्टसान् प्रासाञ्शक्तिशूलपरश्वधान् ६.००९.००४ चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ६.००९.००५ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ६.००९.००५ अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ६.००९.००६ अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ६.००९.००६ कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ६.००९.००७ तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ६.००९.००७ अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ६.००९.००८ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ६.००९.००८ तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ६.००९.००९ प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ६.००९.००९ विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ६.००९.०१० अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ६.००९.०१० जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ६.००९.०११ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ६.००९.०११ कृतं हनुमता कर्म दुष्करं तर्कयेत कः ६.००९.०१२ बलान्यपरिमेयानि वीर्याणि च निशाचराः ६.००९.०१२ परेषां सहसावज्ञा न कर्तव्या कथं चन ६.००९.०१३ किं च राक्षसराजस्य रामेणापकृतं पुरा ६.००९.०१३ आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ६.००९.०१४ खरो यद्यतिवृत्तस्तु रामेण निहतो रणे ६.००९.०१४ अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ६.००९.०१५ एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् ६.००९.०१५ आहृता सा परित्याज्या कलहार्थे कृते न किम् ६.००९.०१६ न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना ६.००९.०१६ वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ६.००९.०१७ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ६.००९.०१७ पुरीं दारयते बाणैर्दीयतामस्य मैथिली ६.००९.०१८ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी ६.००९.०१८ नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ६.००९.०१९ विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ६.००९.०१९ रामस्य दयिता पत्नी न स्वयं यदि दीयते ६.००९.०२० प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम ६.००९.०२० हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ६.००९.०२१ पुरा शरत्सूर्यमरीचिसंनिभान्॑ नवाग्रपुङ्खान् सुदृढान्नृपात्मजः ६.००९.०२१ सृजत्यमोघान् विशिखान् वधाय ते॑ प्रदीयतां दाशरथाय मैथिली ६.००९.०२२ त्यजस्व कोपं सुखधर्मनाशनं॑ भजस्व धर्मं रतिकीर्तिवर्धनम् ६.००९.०२२ प्रसीद जीवेम सपुत्रबान्धवाः॑ प्रदीयतां दाशरथाय मैथिली ६.०१०.००१ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ६.०१०.००१ अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ६.०१०.००२ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा ६.०१०.००२ न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ६.०१०.००३ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ६.०१०.००३ हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ६.०१०.००४ प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस ६.०१०.००४ ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ६.०१०.००५ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः ६.०१०.००५ प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ६.०१०.००६ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् ६.०१०.००६ पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम ६.०१०.००७ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ६.०१०.००७ घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ६.०१०.००८ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः ६.०१०.००८ कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ६.०१०.००९ विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः ६.०१०.००९ विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ६.०१०.०१० ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ६.०१०.०१० ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ६.०१०.०११ अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर ६.०१०.०११ अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ६.०१०.०१२ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः ६.०१०.०१२ उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ६.०१०.०१३ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः ६.०१०.०१३ अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् ६.०१०.०१४ स त्वं भ्रातासि मे राजन् ब्रूहि मां यद्यदिच्छसि ६.०१०.०१४ इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ६.०१०.०१५ सुनीतं हितकामेन वाक्यमुक्तं दशानन ६.०१०.०१५ न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ६.०१०.०१६ सुलभाः पुरुषा राजन् सततं प्रियवादिनः ६.०१०.०१६ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ६.०१०.०१७ बद्धं कालस्य पाशेन सर्वभूतापहारिणा ६.०१०.०१७ न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ६.०१०.०१८ दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ६.०१०.०१८ न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ६.०१०.०१९ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ६.०१०.०१९ कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ६.०१०.०२० आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ६.०१०.०२० स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ६.०१०.०२१ निवार्यमाणस्य मया हितैषिणा॑ न रोचते ते वचनं निशाचर ६.०१०.०२१ परीतकाला हि गतायुषो नरा॑ हितं न गृह्णन्ति सुहृद्भिरीरितम् ६.०११.००१ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ६.०११.००१ आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ६.०११.००२ तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् ६.०११.००२ गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ६.०११.००३ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः ६.०११.००३ वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ६.०११.००४ चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह ६.०११.००४ हनूमत्प्रमुखान् सर्वानिदं वचनमुत्तमम् ६.०११.००५ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ६.०११.००५ राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ६.०११.००६ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः ६.०११.००६ सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ६.०११.००७ शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम् ६.०११.००७ निपतन्तु हताश्चैते धरण्यामल्पजीविताः ६.०११.००८ तेषां संभाषमाणानामन्योन्यं स विभीषणः ६.०११.००८ उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ६.०११.००९ उवाच च महाप्राज्ञः स्वरेण महता महान् ६.०११.००९ सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः ६.०११.०१० रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ६.०११.०१० तस्याहमनुजो भ्राता विभीषण इति श्रुतः ६.०११.०११ तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् ६.०११.०११ रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ६.०११.०१२ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् ६.०११.०१२ साधु निर्यात्यतां सीता रामायेति पुनः पुनः ६.०११.०१३ स च न प्रतिजग्राह रावणः कालचोदितः ६.०११.०१३ उच्यमानो हितं वाक्यं विपरीत इवौषधम् ६.०११.०१४ सोऽहं परुषितस्तेन दासवच्चावमानितः ६.०११.०१४ त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ६.०११.०१५ सर्वलोकशरण्याय राघवाय महात्मने ६.०११.०१५ निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ६.०११.०१६ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ६.०११.०१६ लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ६.०११.०१७ रावणस्यानुजो भ्राता विभीषण इति श्रुतः ६.०११.०१७ चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ६.०११.०१८ रावणेन प्रणिहितं तमवेहि विभीषणम् ६.०११.०१८ तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ६.०११.०१९ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः ६.०११.०१९ प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव ६.०११.०२० बध्यतामेष तीव्रेण दण्डेन सचिवैः सह ६.०११.०२० रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ६.०११.०२१ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः ६.०११.०२१ वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ६.०११.०२२ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः ६.०११.०२२ समीपस्थानुवाचेदं हनूमत्प्रमुखान् हरीन् ६.०११.०२३ यदुक्तं कपिराजेन रावणावरजं प्रति ६.०११.०२३ वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् ६.०११.०२४ सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता ६.०११.०२४ समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता ६.०११.०२५ इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः ६.०११.०२५ सोपचारं तदा राममूचुर्हितचिकीर्षवः ६.०११.०२६ अज्ञातं नास्ति ते किं चित्त्रिषु लोकेषु राघव ६.०११.०२६ आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया ६.०११.०२७ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः ६.०११.०२७ परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च ६.०११.०२८ तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव ६.०११.०२८ हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः ६.०११.०२९ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ६.०११.०२९ विभीषणपरीक्षार्थमुवाच वचनं हरिः ६.०११.०३० शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि ६.०११.०३० विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ६.०११.०३१ छादयित्वात्मभावं हि चरन्ति शठबुद्धयः ६.०११.०३१ प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ६.०११.०३२ अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ६.०११.०३२ गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् ६.०११.०३३ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ६.०११.०३३ गुणान् वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ६.०११.०३४ शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् ६.०११.०३४ क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ६.०११.०३५ प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना ६.०११.०३५ परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ६.०११.०३६ जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः ६.०११.०३६ वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ६.०११.०३७ बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः ६.०११.०३७ अदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम् ६.०११.०३८ ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः ६.०११.०३८ वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम् ६.०११.०३९ वचनं नाम तस्यैष रावणस्य विभीषणः ६.०११.०३९ पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ६.०११.०४० भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि ६.०११.०४० यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ६.०११.०४१ अथ संस्कारसंपन्नो हनूमान् सचिवोत्तमः ६.०११.०४१ उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ६.०११.०४२ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् ६.०११.०४२ अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ६.०११.०४३ न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः ६.०११.०४३ वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात् ६.०११.०४४ अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ६.०११.०४४ तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ६.०११.०४५ ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते ६.०११.०४५ सहसा विनियोगो हि दोषवान् प्रतिभाति मे ६.०११.०४६ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ६.०११.०४६ अर्थस्यासंभवात्तत्र कारणं नोपपद्यते ६.०११.०४७ अदेश काले संप्राप्त इत्ययं यद्विभीषणः ६.०११.०४७ विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति ६.०११.०४८ स एष देशः कालश्च भवतीह यथा तथा ६.०११.०४८ पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ६.०११.०४९ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ६.०११.०४९ युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ६.०११.०५० अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति ६.०११.०५० यदुक्तमत्र मे प्रेक्षा का चिदस्ति समीक्षिता ६.०११.०५१ पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः ६.०११.०५१ तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् ६.०११.०५२ अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै ६.०११.०५२ अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ६.०११.०५३ न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ६.०११.०५३ प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ६.०११.०५४ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ६.०११.०५४ न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ६.०११.०५५ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ६.०११.०५५ बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ६.०११.०५६ देशकालोपपन्नं च कार्यं कार्यविदां वर ६.०११.०५६ सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ६.०११.०५७ उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् ६.०११.०५७ वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् ६.०११.०५८ राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ६.०११.०५८ एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः ६.०११.०५९ यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ६.०११.०५९ त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ६.०१२.००१ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ६.०१२.००१ प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ६.०१२.००२ ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् ६.०१२.००२ श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ६.०१२.००३ मित्रभावेन संप्राप्तं न त्यजेयं कथं चन ६.०१२.००३ दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ६.०१२.००४ रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः ६.०१२.००४ प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ६.०१२.००५ किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे ६.०१२.००५ यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सपथे स्थितः ६.०१२.००६ मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् ६.०१२.००६ अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः ६.०१२.००७ तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ६.०१२.००७ विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ६.०१२.००८ स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ६.०१२.००८ ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ६.०१२.००९ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ६.०१२.००९ सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन ६.०१२.०१० पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् ६.०१२.०१० अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ६.०१२.०११ श्रूयते हि कपोतेन शत्रुः शरणमागतः ६.०१२.०११ अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ६.०१२.०१२ स हि तं प्रतिजग्राह भार्या हर्तारमागतम् ६.०१२.०१२ कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ६.०१२.०१३ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ६.०१२.०१३ शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ६.०१२.०१४ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ६.०१२.०१४ न हन्यादानृशंस्यार्थमपि शत्रुं परं पत ६.०१२.०१५ आर्तो वा यदि वा दृप्तः परेषां शरणं गतः ६.०१२.०१५ अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ६.०१२.०१६ स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति ६.०१२.०१६ स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् ६.०१२.०१७ विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः ६.०१२.०१७ आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ६.०१२.०१८ एवं दोषो महानत्र प्रपन्नानामरक्षणे ६.०१२.०१८ अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ६.०१२.०१९ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ६.०१२.०१९ धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये ६.०१२.०२० सकृदेव प्रपन्नाय तवास्मीति च याचते ६.०१२.०२० अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ६.०१२.०२१ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ६.०१२.०२१ विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ६.०१२.०२२ ततस्तु सुग्रीववचो निशम्य तद्॑ धरीश्वरेणाभिहितं नरेश्वरः ६.०१२.०२२ विभीषणेनाशु जगाम संगमं॑ पतत्रिराजेन यथा पुरंदरः ६.०१३.००१ राघवेणाभये दत्ते संनतो रावणानुजः ६.०१३.००१ खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह ६.०१३.००२ स तु रामस्य धर्मात्मा निपपात विभीषणः ६.०१३.००२ पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ६.०१३.००३ अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ६.०१३.००३ धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् ६.०१३.००४ अनुजो रावणस्याहं तेन चास्म्यवमानितः ६.०१३.००४ भवन्तं सर्वभूतानां शरण्यं शरणं गतः ६.०१३.००५ परित्यक्ता मया लङ्का मित्राणि च धनानि च ६.०१३.००५ भवद्गतं मे राज्यं च जीवितं च सुखानि च ६.०१३.००६ राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे ६.०१३.००६ करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ६.०१३.००७ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ६.०१३.००७ अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ६.०१३.००८ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ६.०१३.००८ राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ६.०१३.००९ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् ६.०१३.००९ मध्ये वानरमुख्यानां राजानं रामशासनात् ६.०१३.०१० तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः ६.०१३.०१० प्रचुक्रुशुर्महानादान् साधु साध्विति चाब्रुवन् ६.०१३.०११ अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ६.०१३.०११ कथं सागरमक्षोभ्यं तराम वरुणालयम् ६.०१३.०१२ उपायैरभिगच्छामो यथा नदनदीपतिम् ६.०१३.०१२ तराम तरसा सर्वे ससैन्या वरुणालयम् ६.०१३.०१३ एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ६.०१३.०१३ समुद्रं राघवो राजा शरणं गन्तुमर्हति ६.०१३.०१४ खानितः सगरेणायमप्रमेयो महोदधिः ६.०१३.०१४ कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ६.०१३.०१५ एवं विभीषणेनोक्ते राक्षसेन विपश्चिता ६.०१३.०१५ प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ६.०१३.०१६ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ६.०१३.०१६ सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ६.०१३.०१७ विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ६.०१३.०१७ ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ६.०१३.०१८ सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः ६.०१३.०१८ उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम् ६.०१३.०१९ एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ६.०१३.०१९ समुदाचार संयुक्तमिदं वचनमूचतुः ६.०१३.०२० किमर्थं नो नरव्याघ्र न रोचिष्यति राघव ६.०१३.०२० विभीषणेन यत्तूक्तमस्मिन् काले सुखावहम् ६.०१३.०२१ अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये ६.०१३.०२१ लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ६.०१३.०२२ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ६.०१३.०२२ अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ६.०१३.०२३ एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ६.०१३.०२३ संविवेश तदा रामो वेद्यामिव हुताशनः ६.०१४.००१ तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ६.०१४.००१ नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ६.०१४.००२ न च दर्शयते मन्दस्तदा रामस्य सागरः ६.०१४.००२ प्रयतेनापि रामेण यथार्हमभिपूजितः ६.०१४.००३ समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ६.०१४.००३ समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् ६.०१४.००४ पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण ६.०१४.००४ अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् ६.०१४.००५ प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ६.०१४.००५ असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः ६.०१४.००६ आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ६.०१४.००६ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ६.०१४.००७ न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ६.०१४.००७ प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि ६.०१४.००८ अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ६.०१४.००८ निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः ६.०१४.००९ महाभोगानि मत्स्यानां करिणां च करानिह ६.०१४.००९ भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण ६.०१४.०१० सशङ्खशुक्तिका जालं समीनमकरं शरैः ६.०१४.०१० अद्य युद्धेन महता समुद्रं परिशोषये ६.०१४.०११ क्षमया हि समायुक्तं मामयं मकरालयः ६.०१४.०११ असमर्थं विजानाति धिक्क्षमामीदृशे जने ६.०१४.०१२ चापमानय सौमित्रे शरांश्चाशीविषोपमान् ६.०१४.०१२ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ६.०१४.०१३ वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ६.०१४.०१३ निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ६.०१४.०१४ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः ६.०१४.०१४ बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ६.०१४.०१५ संपीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् ६.०१४.०१५ मुमोच विशिखानुग्रान् वज्राणीव शतक्रतुः ६.०१४.०१६ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः ६.०१४.०१६ प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ६.०१४.०१७ ततो वेगः समुद्रस्य सनक्रमकरो महान् ६.०१४.०१७ संबभूव महाघोरः समारुतरवस्तदा ६.०१४.०१८ महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः ६.०१४.०१८ सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः ६.०१४.०१९ व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः ६.०१४.०१९ दानवाश्च महावीर्याः पातालतलवासिनः ६.०१४.०२० ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा ६.०१४.०२० विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः ६.०१४.०२१ आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः ६.०१४.०२१ उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः ६.०१५.००१ ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः ६.०१५.००१ उदयन् हि महाशैलान्मेरोरिव दिवाकरः ६.०१५.००१ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत ६.०१५.००२ स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः ६.०१५.००२ रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः ६.०१५.००३ सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ६.०१५.००३ अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ६.०१५.००४ पृथिवी वायुराकाशमापो ज्योतिश्च राघवः ६.०१५.००४ स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ६.०१५.००५ तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः ६.०१५.००५ विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् ६.०१५.००६ न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज ६.०१५.००६ ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन ६.०१५.००७ विधास्ये राम येनापि विषहिष्ये ह्यहं तथा ६.०१५.००७ ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति ६.०१५.००८ अयं सौम्य नलो नाम तनुजो विश्वकर्मणः ६.०१५.००८ पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणः ६.०१५.००९ एष सेतुं महोत्साहः करोतु मयि वानरः ६.०१५.००९ तमहं धारयिष्यामि तथा ह्येष यथा पिता ६.०१५.०१० एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः ६.०१५.०१० अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ६.०१५.०११ अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ६.०१५.०११ पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ६.०१५.०१२ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ६.०१५.०१२ औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ६.०१५.०१३ न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ६.०१५.०१३ काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः ६.०१५.०१४ ततो निसृष्टरामेण सर्वतो हरियूथपाः ६.०१५.०१४ अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ६.०१५.०१५ ते नगान्नगसंकाशाः शाखामृगगणर्षभाः ६.०१५.०१५ बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ६.०१५.०१६ ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः ६.०१५.०१६ कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ६.०१५.०१७ बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ६.०१५.०१७ चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ६.०१५.०१८ समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः ६.०१५.०१८ इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ६.०१५.०१९ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ६.०१५.०१९ समुत्पतितमाकाशमपासर्पत्ततस्ततः ६.०१५.०२० दशयोजनविस्तीर्णं शतयोजनमायतम् ६.०१५.०२० नलश्चक्रे महासेतुं मध्ये नदनदीपतेः ६.०१५.०२१ शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् ६.०१५.०२१ बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ६.०१५.०२२ स नलेन कृतः सेतुः सागरे मकरालये ६.०१५.०२२ शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ६.०१५.०२३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ६.०१५.०२४ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ६.०१५.०२४ तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ६.०१५.०२४ ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ६.०१५.०२५ तानि कोटिसहस्राणि वानराणां महौजसाम् ६.०१५.०२५ बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ६.०१५.०२६ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ६.०१५.०२६ अशोभत महासेतुः सीमन्त इव सागरे ६.०१५.०२७ ततः परे समुद्रस्य गदापाणिर्विभीषणः ६.०१५.०२७ परेषामभिघतार्थमतिष्ठत्सचिवैः सह ६.०१५.०२८ अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ६.०१५.०२८ जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ६.०१५.०२९ अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः ६.०१५.०२९ सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ६.०१५.०२९ के चिद्वैहायस गताः सुपर्णा इव पुप्लुवुः ६.०१५.०३० घोषेण महता घोषं सागरस्य समुच्छ्रितम् ६.०१५.०३० भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ६.०१५.०३१ वानराणां हि सा तीर्णा वाहिनी नल सेतुना ६.०१५.०३१ तीरे निविविशे राज्ञा बहुमूलफलोदके ६.०१५.०३२ तदद्भुतं राघव कर्म दुष्करं॑ समीक्ष्य देवाः सह सिद्धचारणैः ६.०१५.०३२ उपेत्य रामं सहिता महर्षिभिः॑ समभ्यषिञ्चन् सुशुभैर्जलैः पृथक् ६.०१५.०३३ जयस्व शत्रून्नरदेव मेदिनीं॑ ससागरां पालय शाश्वतीः समाः ६.०१५.०३३ इतीव रामं नरदेवसत्कृतं॑ शुभैर्वचोभिर्विविधैरपूजयन् ६.०१६.००१ सबले सागरं तीर्णे रामे दशरथात्मजे ६.०१६.००१ अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ६.०१६.००२ समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् ६.०१६.००२ अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ६.०१६.००३ सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन ६.०१६.००३ अवश्यं चापि संख्येयं तन्मया वानरं बलम् ६.०१६.००४ भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ ६.०१६.००४ परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः ६.०१६.००५ मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः ६.०१६.००५ ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः ६.०१६.००६ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ६.०१६.००६ निवेशश्च यथा तेषां वानराणां महात्मनाम् ६.०१६.००७ रामस्य व्यवसायं च वीर्यं प्रहरणानि च ६.०१६.००७ लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ६.०१६.००८ कश्च सेनापतिस्तेषां वानराणां महौजसाम् ६.०१६.००८ एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः ६.०१६.००९ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ६.०१६.००९ हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ६.०१६.०१० ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् ६.०१६.०१० संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ६.०१६.०११ तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ६.०१६.०११ समुद्रस्य च तीरेषु वनेषूपवनेषु च ६.०१६.०१२ तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ६.०१६.०१२ निविष्टं निविशच्चैव भीमनादं महाबलम् ६.०१६.०१३ तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः ६.०१६.०१३ आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ६.०१६.०१३ लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ ६.०१६.०१४ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ६.०१६.०१४ कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ६.०१६.०१५ आवामिहागतौ सौम्य रावणप्रहितावुभौ ६.०१६.०१५ परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ६.०१६.०१६ तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ६.०१६.०१६ अब्रवीत्प्रहसन् वाक्यं सर्वभूतहिते रतः ६.०१६.०१७ यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः ६.०१६.०१७ यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ६.०१६.०१८ प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः ६.०१६.०१८ वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ६.०१६.०१९ यद्बलं च समाश्रित्य सीतां मे हृतवानसि ६.०१६.०१९ तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ६.०१६.०२० श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् ६.०१६.०२० राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ६.०१६.०२१ घोरं रोषमहं मोक्ष्ये बलं धारय रावण ६.०१६.०२१ श्वःकाले वज्रवान् वज्रं दानवेष्विव वासवः ६.०१६.०२२ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ६.०१६.०२२ आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ६.०१६.०२३ विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ६.०१६.०२३ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ६.०१६.०२४ एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ६.०१६.०२४ लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ६.०१६.०२५ रामो दाशरथिः श्रीमांल्लक्ष्मणश्च विभीषणः ६.०१६.०२५ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ६.०१६.०२६ एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ६.०१६.०२६ उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ६.०१६.०२७ यादृशं तस्य रामस्य रूपं प्रहरणानि च ६.०१६.०२७ वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ६.०१६.०२८ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ६.०१६.०२८ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ६.०१६.०२९ प्रहृष्टरूपा ध्वजिनी वनौकसां॑ महात्मनां संप्रति योद्धुमिच्छताम् ६.०१६.०२९ अलं विरोधेन शमो विधीयतां॑ प्रदीयतां दाशरथाय मैथिली ६.०१७.००१ तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ६.०१७.००१ निशम्य रावणो राजा प्रत्यभाषत सारणम् ६.०१७.००२ यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः ६.०१७.००२ नैव सीतां प्रदास्यामि सर्वलोकभयादपि ६.०१७.००३ त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् ६.०१७.००३ प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ६.०१७.००३ को हि नाम सपत्नो मां समरे जेतुमर्हति ६.०१७.००४ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ६.०१७.००४ आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम् ६.०१७.००४ बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ६.०१७.००५ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ६.०१७.००५ पश्यमानः समुद्रं च पर्वतांश्च वनानि च ६.०१७.००५ ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः ६.०१७.००६ तदपारमसंख्येयं वानराणां महद्बलम् ६.०१७.००६ आलोक्य रावणो राजा परिपप्रच्छ सारणम् ६.०१७.००७ एषां वानरमुख्यानां के शूराः के महाबलाः ६.०१७.००७ के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ६.०१७.००८ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ६.०१७.००८ सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः ६.०१७.००९ सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ६.०१७.००९ आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ६.०१७.०१० एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ६.०१७.०१० यूथपानां सहस्राणां शतेन परिवारितः ६.०१७.०११ यस्य घोषेण महता सप्राकारा सतोरणा ६.०१७.०११ लङ्का प्रवेपते सर्वा सशैलवनकानना ६.०१७.०१२ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ६.०१७.०१२ बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ६.०१७.०१३ बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ६.०१७.०१३ लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते ६.०१७.०१४ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ६.०१७.०१४ स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ६.०१७.०१५ यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ६.०१७.०१५ एष वानरराजेन सुर्ग्रीवेणाभिषेचितः ६.०१७.०१५ यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ६.०१७.०१६ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ६.०१७.०१६ उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः ६.०१७.०१७ एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः ६.०१७.०१७ अष्टौ शतसहस्राणि दशकोटिशतानि च ६.०१७.०१८ य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ६.०१७.०१८ एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ६.०१७.०१९ श्वेतो रजतसंकाशः सबलो भीमविक्रमः ६.०१७.०१९ बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः ६.०१७.०२० तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ६.०१७.०२० विभजन् वानरीं सेनामनीकानि प्रहर्षयन् ६.०१७.०२१ यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ६.०१७.०२१ नाम्ना संकोचनो नाम नानानगयुतो गिरिः ६.०१७.०२२ तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ६.०१७.०२२ योऽसौ शतसहस्राणां सहस्रं परिकर्षति ६.०१७.०२३ यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ६.०१७.०२३ ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ६.०१७.०२४ अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति ६.०१७.०२४ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ६.०१७.०२५ यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः ६.०१७.०२५ निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ६.०१७.०२६ विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ६.०१७.०२६ राजन् सततमध्यास्ते रम्भो नामैष यूथपः ६.०१७.०२७ शतं शतसहस्राणां त्रिंशच्च हरियूथपाः ६.०१७.०२७ परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ६.०१७.०२८ यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ६.०१७.०२८ न च संविजते मृत्योर्न च यूथाद्विधावति ६.०१७.०२९ महाबलो वीतभयो रम्यं साल्वेय पर्वतम् ६.०१७.०२९ राजन् सततमध्यास्ते शरभो नाम यूथपः ६.०१७.०३० एतस्य बलिनः सर्वे विहारा नाम यूथपाः ६.०१७.०३० राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ६.०१७.०३१ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ६.०१७.०३१ मध्ये वानरवीराणां सुराणामिव वासवः ६.०१७.०३२ भेरीणामिव संनादो यस्यैष श्रूयते महान् ६.०१७.०३२ घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् ६.०१७.०३३ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ६.०१७.०३३ युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ६.०१७.०३४ एनं शतसहस्राणां शतार्धं पर्युपासते ६.०१७.०३४ यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ६.०१७.०३५ यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ६.०१७.०३५ स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ६.०१७.०३६ एष दर्दरसंकाशो विनतो नाम यूथपः ६.०१७.०३६ पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ६.०१७.०३७ षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः ६.०१७.०३७ त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः ६.०१७.०३८ यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ६.०१७.०३८ गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ६.०१७.०३९ एनं शतसहस्राणि सप्ततिः पर्युपासते ६.०१७.०३९ एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ६.०१७.०४० एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ६.०१७.०४० यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते ६.०१८.००१ तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ६.०१८.००१ राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ६.०१८.००२ स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः ६.०१८.००२ ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ६.०१८.००३ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ६.०१८.००३ पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ६.०१८.००४ यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ६.०१८.००४ द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः ६.०१८.००५ एष कोटीसहस्रेण वानराणां महौजसाम् ६.०१८.००५ आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय ६.०१८.००६ नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ६.०१८.००६ असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान् ६.०१८.००७ नखदंष्ट्रायुधान् वीरांस्तीक्ष्णकोपान् भयावहान् ६.०१८.००७ असंख्येयाननिर्देश्यान् परं पारमिवोदधेः ६.०१८.००८ पर्वतेषु च ये के चिद्विषमेषु नदीषु च ६.०१८.००८ एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ६.०१८.००९ एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः ६.०१८.००९ पर्जन्य इव जीमूतैः समन्तात्परिवारितः ६.०१८.०१० ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ६.०१८.०१० सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ६.०१८.०११ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ६.०१८.०११ भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ६.०१८.०१२ स एष जाम्बवान्नाम महायूथपयूथपः ६.०१८.०१२ प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः ६.०१८.०१३ एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ६.०१८.०१३ देवासुरे जाम्बवता लब्धाश्च बहवो वराः ६.०१८.०१४ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ६.०१८.०१४ मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ६.०१८.०१५ राक्षसानां च सदृशाः पिशाचानां च रोमशाः ६.०१८.०१५ एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ६.०१८.०१६ यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ६.०१८.०१६ प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ६.०१८.०१७ एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः ६.०१८.०१७ बलेन बलसंपन्नो रम्भो नामैष यूथपः ६.०१८.०१८ यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते ६.०१८.०१८ ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ६.०१८.०१९ यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ६.०१८.०१९ श्रुतः संनादनो नाम वानराणां पितामहः ६.०१८.०२० येन युद्धं तदा दत्तं रणे शक्रस्य धीमता ६.०१८.०२० पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ६.०१८.०२० यस्य विक्रममाणस्य शक्रस्येव पराक्रमः ६.०१८.०२१ एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ६.०१८.०२१ पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ६.०१८.०२२ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ६.०१८.०२२ यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् ६.०१८.०२३ विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ६.०१८.०२३ तत्रैष वसति श्रीमान् बलवान् वानरर्षभः ६.०१८.०२३ युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ६.०१८.०२४ वृतः कोटिसहस्रेण हरीणां समुपस्थितः ६.०१८.०२४ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ६.०१८.०२५ यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान् ६.०१८.०२५ हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ६.०१८.०२६ एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः ६.०१८.०२६ हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु ६.०१८.०२७ उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् ६.०१८.०२७ रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् ६.०१८.०२८ एनं शतसहस्राणां सहस्रमभिवर्तते ६.०१८.०२८ एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ६.०१८.०२९ वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ६.०१८.०२९ विवर्तमानं बहुशो यत्रैतद्बहुलं रजः ६.०१८.०३० एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ६.०१८.०३० शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ६.०१८.०३१ गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ६.०१८.०३१ परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ६.०१८.०३२ भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ६.०१८.०३२ यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् ६.०१८.०३३ यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ६.०१८.०३३ यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ६.०१८.०३४ तत्रैष रमते राजन् रम्ये काञ्चनपर्वते ६.०१८.०३४ मुख्यो वानरमुख्यानां केसरी नाम यूथपः ६.०१८.०३५ षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ६.०१८.०३५ तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ६.०१८.०३६ तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ६.०१८.०३६ निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः ६.०१८.०३७ सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ६.०१८.०३७ सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः ६.०१८.०३८ सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः ६.०१८.०३८ महापर्वतसंकाशा महाजीमूतनिस्वनाः ६.०१८.०३९ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ६.०१८.०३९ नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ६.०१८.०३९ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ६.०१८.०४० गजो गवाक्षो गवयो नलो नीलश्च वानरः ६.०१८.०४० एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ६.०१८.०४१ तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ६.०१८.०४१ न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः ६.०१८.०४२ सर्वे महाराज महाप्रभावाः॑ सर्वे महाशैलनिकाशकायाः ६.०१८.०४२ सर्वे समर्थाः पृथिवीं क्षणेन॑ कर्तुं प्रविध्वस्तविकीर्णशैलाम् ६.०१९.००१ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् ६.०१९.००१ बलमालोकयन् सर्वं शुको वाक्यमथाब्रवीत् ६.०१९.००२ स्थितान् पश्यसि यानेतान्मत्तानिव महाद्विपान् ६.०१९.००२ न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतीनिव ६.०१९.००३ एते दुष्प्रसहा राजन् बलिनः कामरूपिणः ६.०१९.००३ दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ६.०१९.००४ एषां कोटिसहस्राणि नव पञ्चच सप्त च ६.०१९.००४ तथा शङ्खसहस्राणि तथा वृन्दशतानि च ६.०१९.००५ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ६.०१९.००५ हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ६.०१९.००६ यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ६.०१९.००६ मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ६.०१९.००७ ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ६.०१९.००७ आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ६.०१९.००८ यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ ६.०१९.००८ सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ ६.०१९.००९ यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ६.०१९.००९ यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ६.०१९.०१० एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ६.०१९.०१० एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ६.०१९.०११ ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ६.०१९.०११ हनूमानिति विख्यातो लङ्घितो येन सागरः ६.०१९.०१२ कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ६.०१९.०१२ अनिवार्यगतिश्चैव यथा सततगः प्रभुः ६.०१९.०१३ उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः ६.०१९.०१३ त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ६.०१९.०१४ आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ६.०१९.०१४ इति संचिन्त्य मनसा पुरैष बलदर्पितः ६.०१९.०१५ अनाधृष्यतमं देवमपि देवर्षिदानवैः ६.०१९.०१५ अनासाद्यैव पतितो भास्करोदयने गिरौ ६.०१९.०१६ पतितस्य कपेरस्य हनुरेका शिलातले ६.०१९.०१६ किं चिद्भिन्ना दृढहनोर्हनूमानेष तेन वै ६.०१९.०१७ सत्यमागमयोगेन ममैष विदितो हरिः ६.०१९.०१७ नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ६.०१९.०१८ एष आशंसते लङ्कामेको मर्दितुमोजसा ६.०१९.०१८ यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ६.०१९.०१९ इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ६.०१९.०१९ यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ६.०१९.०२० यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ६.०१९.०२० यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् ६.०१९.०२१ यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ६.०१९.०२१ स एष रामस्त्वां योद्धुं राजन् समभिवर्तते ६.०१९.०२२ यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ६.०१९.०२२ विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ६.०१९.०२३ एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ६.०१९.०२३ नये युद्धे च कुशलः सर्वशास्त्रविशारदः ६.०१९.०२४ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ६.०१९.०२४ रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ६.०१९.०२५ न ह्येष राघवस्यार्थे जीवितं परिरक्षति ६.०१९.०२५ एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ६.०१९.०२६ यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ६.०१९.०२६ रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ६.०१९.०२७ श्रीमता राजराजेन लङ्कायामभिषेचितः ६.०१९.०२७ त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ६.०१९.०२८ यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ६.०१९.०२८ सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ६.०१९.०२९ तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च ६.०१९.०२९ यः कपीनति बभ्राज हिमवानिव पर्वतान् ६.०१९.०३० किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ६.०१९.०३० दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ६.०१९.०३१ यस्यैषा काञ्चनी माला शोभते शतपुष्करा ६.०१९.०३१ कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ६.०१९.०३२ एतां च मालां तारां च कपिराज्यं च शाश्वतम् ६.०१९.०३२ सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ६.०१९.०३३ एवं कोटिसहस्रेण शङ्कूनां च शतेन च ६.०१९.०३३ सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ६.०१९.०३४ इमां महाराजसमीक्ष्य वाहिनीम्॑ उपस्थितां प्रज्वलितग्रहोपमाम् ६.०१९.०३४ ततः प्रयत्नः परमो विधीयतां॑ यथा जयः स्यान्न परैः पराजयः ६.०२०.००१ शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान् ६.०२०.००१ समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ६.०२०.००२ लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ६.०२०.००२ सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ६.०२०.००३ किं चिदाविग्नहृदयो जातक्रोधश्च रावणः ६.०२०.००३ भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ६.०२०.००४ अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ ६.०२०.००४ रोषगद्गदया वाचा संरब्धः परुषं वचः ६.०२०.००५ न तावत्सदृशं नाम सचिवैरुपजीविभिः ६.०२०.००५ विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः ६.०२०.००६ रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् ६.०२०.००६ उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ६.०२०.००७ आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः ६.०२०.००७ सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ६.०२०.००८ गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते ६.०२०.००८ ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ६.०२०.००९ किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः ६.०२०.००९ यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ६.०२०.०१० अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ६.०२०.०१० राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ६.०२०.०११ हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ ६.०२०.०११ यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ६.०२०.०१२ अपध्वंसत गच्छध्वं संनिकर्षादितो मम ६.०२०.०१२ न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् ६.०२०.०१२ हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ६.०२०.०१३ एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ ६.०२०.०१३ रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ६.०२०.०१४ अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् ६.०२०.०१४ उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् ६.०२०.०१५ ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् ६.०२०.०१५ उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ६.०२०.०१६ तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः ६.०२०.०१६ चारान् प्रत्ययिकाञ्शूरान् भक्तान् विगतसाध्वसान् ६.०२०.०१७ इतो गच्छत रामस्य व्यवसायं परीक्षथ ६.०२०.०१७ मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ६.०२०.०१८ कथं स्वपिति जागर्ति किमन्यच्च करिष्यति ६.०२०.०१८ विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ६.०२०.०१९ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः ६.०२०.०१९ युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ६.०२०.०२० चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ६.०२०.०२० कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ६.०२०.०२१ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ ६.०२०.०२१ प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ६.०२०.०२२ ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ६.०२०.०२२ विभीषणेन तत्रस्था निगृहीता यदृच्छया ६.०२०.०२३ वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः ६.०२०.०२३ पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ६.०२०.०२४ ततो दशग्रीवमुपस्थितास्ते॑ चारा बहिर्नित्यचरा निशाचराः ६.०२०.०२४ गिरेः सुवेलस्य समीपवासिनं॑ न्यवेदयन् भीमबलं महाबलाः ६.०२१.००१ ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः ६.०२१.००१ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ६.०२१.००२ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ६.०२१.००२ जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत् ६.०२१.००३ अयथावच्च ते वर्णो दीनश्चासि निशाचर ६.०२१.००३ नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ६.०२१.००४ इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ६.०२१.००४ तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ६.०२१.००५ न ते चारयितुं शक्या राजन् वानरपुंगवाः ६.०२१.००५ विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ६.०२१.००६ नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते ६.०२१.००६ सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ६.०२१.००७ प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ६.०२१.००७ बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ६.०२१.००८ जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ६.०२१.००८ परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ६.०२१.००९ परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ६.०२१.००९ रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ६.०२१.०१० हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ६.०२१.०१० राघवेण परित्रातो जीवामि ह यदृच्छया ६.०२१.०११ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ६.०२१.०११ द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ६.०२१.०१२ गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ६.०२१.०१२ मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ६.०२१.०१३ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ६.०२१.०१३ सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ६.०२१.०१४ मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः ६.०२१.०१४ शार्दूलस्य महद्वाक्यमथोवाच स रावणः ६.०२१.०१५ यदि मां प्रतियुध्येरन् देवगन्धर्वदानवाः ६.०२१.०१५ नैव सीतां प्रदास्यामि सर्वलोकभयादपि ६.०२१.०१६ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ६.०२१.०१६ चारिता भवता सेना केऽत्र शूराः प्लवंगमाः ६.०२१.०१७ कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः ६.०२१.०१७ कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ६.०२१.०१८ तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ६.०२१.०१८ अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता ६.०२१.०१९ अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ६.०२१.०१९ इदं वचनमारेभे वक्तुं रावणसंनिधौ ६.०२१.०२० अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः ६.०२१.०२० गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ६.०२१.०२१ गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ६.०२१.०२१ कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ६.०२१.०२२ सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ६.०२१.०२२ सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ६.०२१.०२३ सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ६.०२१.०२३ मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ६.०२१.०२४ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ६.०२१.०२४ अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ६.०२१.०२५ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ६.०२१.०२५ मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ ६.०२१.०२६ पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ६.०२१.०२६ गजो गवाक्षो गवयः शरभो गन्धमादनः ६.०२१.०२७ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ ६.०२१.०२७ वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः ६.०२१.०२८ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ६.०२१.०२८ विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ६.०२१.०२९ दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ६.०२१.०२९ श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे ६.०२१.०३० पुत्रो दशरथस्यैष सिंहसंहननो युवा ६.०२१.०३० दूषणो निहतो येन खरश्च त्रिशिरास्तथा ६.०२१.०३१ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ६.०२१.०३१ विराधो निहतो येन कबन्धश्चान्तकोपमः ६.०२१.०३२ वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान् क्षितौ ६.०२१.०३२ जनस्थानगता येन तावन्तो राक्षसा हताः ६.०२१.०३३ लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः ६.०२१.०३३ यस्य बाणपथं प्राप्य न जीवेदपि वासवः ६.०२१.०३४ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ६.०२१.०३४ परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ६.०२१.०३५ इति सर्वं समाख्यातं तवेदं वानरं बलम् ६.०२१.०३५ सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ६.०२२.००१ ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः ६.०२२.००१ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ६.०२२.००२ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ६.०२२.००२ जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत् ६.०२२.००३ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः ६.०२२.००३ अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः ६.०२२.००४ तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ६.०२२.००४ ततः संमन्त्रयामास सचिवै राक्षसैः सह ६.०२२.००५ मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् ६.०२२.००५ विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ६.०२२.००६ ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ६.०२२.००६ मायाविदं महामायः प्राविशद्यत्र मैथिली ६.०२२.००७ विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः ६.०२२.००७ मोहयिष्यामहे सीतां मायया जनकात्मजाम् ६.०२२.००८ शिरो मायामयं गृह्य राघवस्य निशाचर ६.०२२.००८ मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ६.०२२.००९ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ६.०२२.००९ तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ६.०२२.०१० अशोकवनिकायां तु प्रविवेश महाबलः ६.०२२.०१० ततो दीनामदैन्यार्हां ददर्श धनदानुजः ६.०२२.०१० अधोमुखीं शोकपरामुपविष्टां महीतले ६.०२२.०११ भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ६.०२२.०११ उपास्यमानां घोराभी राक्षसीभिरदूरतः ६.०२२.०१२ उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ६.०२२.०१२ इदं च वचनं धृष्टमुवाच जनकात्मजाम् ६.०२२.०१३ सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ६.०२२.०१३ खर हन्ता स ते भर्ता राघवः समरे हतः ६.०२२.०१४ छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ६.०२२.०१४ व्यसनेनात्मनः सीते मम भार्या भविष्यसि ६.०२२.०१५ अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ६.०२२.०१५ शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ६.०२२.०१६ समायातः समुद्रान्तं मां हन्तुं किल राघवः ६.०२२.०१६ वानरेन्द्रप्रणीतेन बलेन महता वृतः ६.०२२.०१७ संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ६.०२२.०१७ बलेन महता रामो व्रजत्यस्तं दिवाकरे ६.०२२.०१८ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ६.०२२.०१८ सुखसुप्तं समासाद्य चारितं प्रथमं चरैः ६.०२२.०१९ तत्प्रहस्तप्रणीतेन बलेन महता मम ६.०२२.०१९ बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ६.०२२.०२० पट्टसान् परिघान् खड्गांश्चक्रान् दण्डान्महायसान् ६.०२२.०२० बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ६.०२२.०२१ यष्टीश्च तोमरान् प्रासंश्चक्राणि मुसलानि च ६.०२२.०२१ उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ६.०२२.०२२ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ६.०२२.०२२ असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ६.०२२.०२३ विभीषणः समुत्पत्य निगृहीतो यदृच्छया ६.०२२.०२३ दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ६.०२२.०२४ सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः ६.०२२.०२४ निरस्तहनुकः शेते हनूमान् राक्षसैर्हतः ६.०२२.०२५ जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ६.०२२.०२५ पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ६.०२२.०२६ मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ६.०२२.०२६ निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ६.०२२.०२७ असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः ६.०२२.०२७ अभिष्टनति मेदिन्यां पनसः पनसो यथा ६.०२२.०२८ नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः ६.०२२.०२८ कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ६.०२२.०२९ अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः ६.०२२.०२९ पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ६.०२२.०३० हरयो मथिता नागै रथजालैस्तथापरे ६.०२२.०३० शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ६.०२२.०३१ प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः ६.०२२.०३१ अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ६.०२२.०३२ सागरे पतिताः के चित्के चिद्गगनमाश्रिताः ६.०२२.०३२ ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ६.०२२.०३३ सागरस्य च तीरेषु शैलेषु च वनेषु च ६.०२२.०३३ पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ६.०२२.०३४ एवं तव हतो भर्ता ससैन्यो मम सेनया ६.०२२.०३४ क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ६.०२२.०३५ ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ६.०२२.०३५ सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ६.०२२.०३६ राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ६.०२२.०३६ येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् ६.०२२.०३७ विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् ६.०२२.०३७ प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ६.०२२.०३८ तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ६.०२२.०३८ विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ६.०२२.०३९ अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ६.०२२.०३९ अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ६.०२२.०४० एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ६.०२२.०४० उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ६.०२२.०४१ रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ६.०२२.०४१ त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ६.०२२.०४२ इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् ६.०२२.०४२ इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ६.०२२.०४३ स विद्युज्जिह्वेन सहैव तच्छिरो॑ धनुश्च भूमौ विनिकीर्य रावणः ६.०२२.०४३ विदेहराजस्य सुतां यशस्विनीं॑ ततोऽब्रवीत्तां भव मे वशानुगा ६.०२३.००१ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ६.०२३.००१ सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ६.०२३.००२ नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ६.०२३.००२ केशान् केशान्तदेशं च तं च चूडामणिं शुभम् ६.०२३.००३ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ६.०२३.००३ विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ६.०२३.००४ सकामा भव कैकेयि हतोऽयं कुलनन्दनः ६.०२३.००४ कुलमुत्सादितं सर्वं त्वया कलहशीलया ६.०२३.००५ आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् ६.०२३.००५ यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ६.०२३.००६ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ६.०२३.००६ जगाम जगतीं बाला छिन्ना तु कदली यथा ६.०२३.००७ सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् ६.०२३.००७ तच्छिरः समुपाघ्राय विललापायतेक्षणा ६.०२३.००८ हा हतास्मि महाबाहो वीरव्रतमनुव्रता ६.०२३.००८ इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ६.०२३.००९ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते ६.०२३.००९ सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ६.०२३.०१० दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ६.०२३.०१० यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ६.०२३.०११ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ६.०२३.०११ वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ६.०२३.०१२ आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ६.०२३.०१२ अनृतं वचनं तेषामल्पायुरसि राघव ६.०२३.०१३ अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ६.०२३.०१३ पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ६.०२३.०१४ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ६.०२३.०१४ व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ६.०२३.०१५ तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया ६.०२३.०१५ कालरात्र्या मयाच्छिद्य हृतः कमललोचनः ६.०२३.०१६ उपशेषे महाबाहो मां विहाय तपस्विनीम् ६.०२३.०१६ प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ ६.०२३.०१७ अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव ६.०२३.०१७ इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ६.०२३.०१८ पित्रा दशरथेन त्वं श्वशुरेण ममानघ ६.०२३.०१८ पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ६.०२३.०१९ दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् ६.०२३.०१९ पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ६.०२३.०२० किं मान्न प्रेक्षसे राजन् किं मां न प्रतिभाषसे ६.०२३.०२० बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् ६.०२३.०२१ संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ६.०२३.०२१ स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ६.०२३.०२२ कस्मान्मामपहाय त्वं गतो गतिमतां वर ६.०२३.०२२ अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ६.०२३.०२३ कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ६.०२३.०२३ क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ६.०२३.०२४ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ६.०२३.०२४ अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ६.०२३.०२५ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् ६.०२३.०२५ परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ६.०२३.०२६ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ६.०२३.०२६ तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ६.०२३.०२७ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ६.०२३.०२७ हृदयेन विदीर्णेन न भविष्यति राघव ६.०२३.०२८ साधु पातय मां क्षिप्रं रामस्योपरि रावणः ६.०२३.०२८ समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ६.०२३.०२९ शिरसा मे शिरश्चास्य कायं कायेन योजय ६.०२३.०२९ रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ६.०२३.०२९ मुहूर्तमपि नेच्छामि जीवितुं पापजीविना ६.०२३.०३० श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे ६.०२३.०३० यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ६.०२३.०३१ क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता ६.०२३.०३१ अहिंसा चैव भूतानां तमृते का गतिर्मम ६.०२३.०३२ इति सा दुःखसंतप्ता विललापायतेक्षणा ६.०२३.०३२ भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा ६.०२३.०३३ एवं लालप्यमानायां सीतायां तत्र राक्षसः ६.०२३.०३३ अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ६.०२३.०३४ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ६.०२३.०३४ न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ६.०२३.०३५ अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः ६.०२३.०३५ किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ६.०२३.०३६ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ६.०२३.०३६ अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ६.०२३.०३७ स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः ६.०२३.०३७ सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ६.०२३.०३८ अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् ६.०२३.०३८ जगाम रावणस्यैव निर्याणसमनन्तरम् ६.०२३.०३९ राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः ६.०२३.०३९ समर्थयामास तदा रामकार्यविनिश्चयम् ६.०२३.०४० अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः ६.०२३.०४० अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ६.०२३.०४१ शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे ६.०२३.०४१ समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ६.०२३.०४२ ततस्तथेति प्रतिगृह्य तद्वचो॑ बलाधिपास्ते महदात्मनो बलम् ६.०२३.०४२ समानयंश्चैव समागतं च ते॑ न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ६.०२४.००१ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ६.०२४.००१ आससादाशु वैदेहीं प्रियां प्रणयिनी सखी ६.०२४.००२ सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया ६.०२४.००२ रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ६.०२४.००३ सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् ६.०२४.००३ उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ६.०२४.००४ तां समाश्वासयामास सखी स्नेहेन सुव्रता ६.०२४.००४ उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ६.०२४.००५ सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ६.०२४.००५ लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् ६.०२४.००५ तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ६.०२४.००६ स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ६.०२४.००६ तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ६.०२४.००७ न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ६.०२४.००७ वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते ६.०२४.००८ न चैव वानरा हन्तुं शक्याः पादपयोधिनः ६.०२४.००८ सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ६.०२४.००९ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् ६.०२४.००९ धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ६.०२४.०१० विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च ६.०२४.०१० लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ६.०२४.०११ हन्ता परबलौघानामचिन्त्यबलपौरुषः ६.०२४.०११ न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ६.०२४.०१२ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ६.०२४.०१२ इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ६.०२४.०१३ शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् ६.०२४.०१३ ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ६.०२४.०१४ उत्तीर्य सागरं रामः सह वानरसेनया ६.०२४.०१४ संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ६.०२४.०१५ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः ६.०२४.०१५ सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ६.०२४.०१६ अनेन प्रेषिता ये च राक्षसा लघुविक्रमः ६.०२४.०१६ राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ६.०२४.०१७ स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ६.०२४.०१७ एष मन्त्रयते सर्वैः सचिवैः सह रावणः ६.०२४.०१८ इति ब्रुवाणा सरमा राक्षसी सीतया सह ६.०२४.०१८ सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ६.०२४.०१९ दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् ६.०२४.०१९ उवाच सरमा सीतामिदं मधुरभाषिणी ६.०२४.०२० संनाहजननी ह्येषा भैरवा भीरु भेरिका ६.०२४.०२० भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ६.०२४.०२१ कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः ६.०२४.०२१ तत्र तत्र च संनद्धाः संपतन्ति पदातयः ६.०२४.०२२ आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ६.०२४.०२२ वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ६.०२४.०२३ शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ६.०२४.०२३ रथवाजिगजानां च भूषितानां च रक्षसाम् ६.०२४.०२४ प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् ६.०२४.०२४ वनं निर्दहतो धर्मे यथारूपं विभावसोः ६.०२४.०२५ घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् ६.०२४.०२५ हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ६.०२४.०२६ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् ६.०२४.०२६ संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः ६.०२४.०२७ श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ६.०२४.०२७ रामात्कमलपत्राक्षि दैत्यानामिव वासवात् ६.०२४.०२८ अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः ६.०२४.०२८ रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ६.०२४.०२९ विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः ६.०२४.०२९ यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ६.०२४.०३० आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् ६.०२४.०३० अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ६.०२४.०३१ अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने ६.०२४.०३१ समागम्य परिष्वक्ता तस्योरसि महोरसः ६.०२४.०३२ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ६.०२४.०३२ धृतामेतां बहून्मासान् वेणीं रामो महाबलः ६.०२४.०३३ तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् ६.०२४.०३३ मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ६.०२४.०३४ रावणं समरे हत्वा नचिरादेव मैथिलि ६.०२४.०३४ त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् ६.०२४.०३५ समागता त्वं रामेण मोदिष्यसि महात्मना ६.०२४.०३५ सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ६.०२४.०३६ गिरिवरमभितोऽनुवर्तमानो॑ हय इव मण्डलमाशु यः करोति ६.०२४.०३६ तमिह शरणमभ्युपेहि देवि॑ दिवसकरं प्रभवो ह्ययं प्रजानाम् ६.०२५.००१ अथ तां जातसंतापां तेन वाक्येन मोहिताम् ६.०२५.००१ सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ६.०२५.००२ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः ६.०२५.००२ उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ६.०२५.००३ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ६.०२५.००३ निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ६.०२५.००४ न हि मे क्रममाणाया निरालम्बे विहायसि ६.०२५.००४ समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ६.०२५.००५ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ६.०२५.००५ मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ६.०२५.००६ समर्था गगनं गन्तुमपि वा त्वं रसातलम् ६.०२५.००६ अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ६.०२५.००७ मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ६.०२५.००७ ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ६.०२५.००८ स हि मायाबलः क्रूरो रावणः शत्रुरावणः ६.०२५.००८ मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ६.०२५.००९ तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ६.०२५.००९ राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ६.०२५.०१० उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम ६.०२५.०१० तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ६.०२५.०११ यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् ६.०२५.०११ निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ६.०२५.०१२ सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी ६.०२५.०१२ उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ६.०२५.०१३ एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि ६.०२५.०१३ गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ६.०२५.०१४ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ६.०२५.०१४ शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ६.०२५.०१५ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः ६.०२५.०१५ पुनरेवागमत्क्षिप्रमशोकवनिकां तदा ६.०२५.०१६ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् ६.०२५.०१६ प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ६.०२५.०१७ तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् ६.०२५.०१७ परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ६.०२५.०१८ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः ६.०२५.०१८ क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ६.०२५.०१९ एवमुक्ता तु सरमा सीतया वेपमानया ६.०२५.०१९ कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ६.०२५.०२० जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः ६.०२५.०२० अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ६.०२५.०२१ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ६.०२५.०२१ निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ६.०२५.०२२ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः ६.०२५.०२२ वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ६.०२५.०२३ एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः ६.०२५.०२३ न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ६.०२५.०२४ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि ६.०२५.०२४ सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ६.०२५.०२५ तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता ६.०२५.०२५ भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे ६.०२५.०२५ राक्षसानां च सर्वेषामात्मनश्च वधेन हि ६.०२५.०२६ निहत्य रावणं संख्ये सर्वथा निशितैः शरैः ६.०२५.०२६ प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ६.०२५.०२७ एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ६.०२५.०२७ श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ६.०२५.०२८ श्रुत्वा तु तं वानरसैन्यशब्दं॑ लङ्कागता राक्षसराजभृत्याः ६.०२५.०२८ नष्टौजसो दैन्यपरीतचेष्टाः॑ श्रेयो न पश्यन्ति नृपस्य दोषैः ६.०२६.००१ तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ६.०२६.००१ उपयतो महाबाहू रामः परपुरंजयः ६.०२६.००२ तं निनादं निशम्याथ रावणो राक्षसेश्वरः ६.०२६.००२ मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ६.०२६.००३ अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः ६.०२६.००३ सभां संनादयन् सर्वामित्युवाच महाबलः ६.०२६.००४ तरणं सागरस्यापि विक्रमं बलसंचयम् ६.०२६.००४ यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ६.०२६.००४ भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ६.०२६.००५ ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ६.०२६.००५ रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ६.०२६.००६ विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ६.०२६.००६ स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ६.०२६.००७ संदधानो हि कालेन विगृह्णंश्चारिभिः सह ६.०२६.००७ स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ६.०२६.००८ हीयमानेन कर्तव्यो राज्ञा संधिः समेन च ६.०२६.००८ न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम् ६.०२६.००९ तन्मह्यं रोचते संधिः सह रामेण रावण ६.०२६.००९ यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ६.०२६.०१० तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ६.०२६.०१० विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् ६.०२६.०११ असृजद्भगवान् पक्षौ द्वावेव हि पितामहः ६.०२६.०११ सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ६.०२६.०१२ धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् ६.०२६.०१२ अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण ६.०२६.०१३ धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् ६.०२६.०१३ अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ६.०२६.०१४ तत्त्वया चरता लोकान् धर्मो विनिहतो महान् ६.०२६.०१४ अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ६.०२६.०१५ स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः ६.०२६.०१५ विवर्धयति पक्षं च सुराणां सुरभावनः ६.०२६.०१६ विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया ६.०२६.०१६ ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ६.०२६.०१६ तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ६.०२६.०१७ तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ६.०२६.०१७ मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ६.०२६.०१८ जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ६.०२६.०१८ अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ६.०२६.०१८ दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ६.०२६.०१९ ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ६.०२६.०१९ आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ६.०२६.०२० तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः ६.०२६.०२० चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् ६.०२६.०२१ उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस्तथा ६.०२६.०२१ विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ६.०२६.०२२ खराभिस्तनिता घोरा मेघाः प्रतिभयंकरः ६.०२६.०२२ शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ६.०२६.०२३ रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ६.०२६.०२३ ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ६.०२६.०२४ व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् ६.०२६.०२४ प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ६.०२६.०२५ कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ६.०२६.०२५ स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ६.०२६.०२६ गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ६.०२६.०२६ खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ६.०२६.०२७ मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ६.०२६.०२७ किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ६.०२६.०२८ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ६.०२६.०२८ राक्षसानां विनाशाय कपोता विचरन्ति च ६.०२६.०२९ चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ६.०२६.०२९ पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ६.०२६.०३० करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ६.०२६.०३० कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ६.०२६.०३० एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ६.०२६.०३१ विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् ६.०२६.०३१ न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ६.०२६.०३२ येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ६.०२६.०३२ कुरुष्व नरराजेन संधिं रामेण रावण ६.०२६.०३३ इदं वचस्तत्र निगद्य माल्यवन्॑ परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ६.०२६.०३३ अनुत्तमेषूत्तमपौरुषो बली॑ बभूव तूष्णीं समवेक्ष्य रावणम् ६.०२७.००१ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः ६.०२७.००१ न मर्षयति दुष्टात्मा कालस्य वशमागतः ६.०२७.००२ स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः ६.०२७.००२ अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ६.०२७.००३ हितबुद्ध्या यदहितं वचः परुषमुच्यते ६.०२७.००३ परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ६.०२७.००४ मानुषं कृपणं राममेकं शाखामृगाश्रयम् ६.०२७.००४ समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ६.०२७.००५ रक्षसामीश्वरं मां च देवतानां भयंकरम् ६.०२७.००५ हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ६.०२७.००६ वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः ६.०२७.००६ त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ६.०२७.००७ प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति ६.०२७.००७ पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ६.०२७.००८ आनीय च वनात्सीतां पद्महीनामिव श्रियम् ६.०२७.००८ किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ६.०२७.००९ वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् ६.०२७.००९ पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ६.०२७.०१० द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे ६.०२७.०१० स कस्माद्रावणो युद्धे भयमाहारयिष्यति ६.०२७.०११ द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित् ६.०२७.०११ एष मे सहजो दोषः स्वभावो दुरतिक्रमः ६.०२७.०१२ यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया ६.०२७.०१२ रामेण विस्मयः कोऽत्र येन ते भयमागतम् ६.०२७.०१३ स तु तीर्त्वार्णवं रामः सह वानरसेनया ६.०२७.०१३ प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ६.०२७.०१४ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् ६.०२७.०१४ व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ६.०२७.०१५ जयाशिषा च राजानं वर्धयित्वा यथोचितम् ६.०२७.०१५ माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ६.०२७.०१६ रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च ६.०२७.०१६ लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ६.०२७.०१७ व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं ६.०२७.०१७ दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ ६.०२७.०१८ पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ६.०२७.०१८ व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ६.०२७.०१९ उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ ६.०२७.०१९ स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ६.०२७.०२० राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् ६.०२७.०२० मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ६.०२७.०२१ एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः ६.०२७.०२१ मेने कृतार्थमात्मानं कृतान्तवशमागतः ६.०२७.०२२ विसर्जयामास ततः स मन्त्रिणो॑ विधानमाज्ञाप्य पुरस्य पुष्कलम् ६.०२७.०२२ जयाशिषा मन्त्रगणेन पूजितो॑ विवेश सोऽन्तःपुरमृद्धिमन्महत् ६.०२८.००१ नरवानरराजौ तौ स च वायुसुतः कपिः ६.०२८.००१ जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ६.०२८.००२ अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः ६.०२८.००२ सुषेणः सहदायादो मैन्दो द्विविद एव च ६.०२८.००३ गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा ६.०२८.००३ अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ६.०२८.००४ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता ६.०२८.००४ सासुरोरगगन्धर्वैरमरैरपि दुर्जया ६.०२८.००५ कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये ६.०२८.००५ नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ६.०२८.००६ तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ६.०२८.००६ वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ६.०२८.००७ अनलः शरभश्चैव संपातिः प्रघसस्तथा ६.०२८.००७ गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ६.०२८.००८ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् ६.०२८.००८ विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ६.०२८.००९ संविधानं यथाहुस्ते रावणस्य दुरात्मनः ६.०२८.००९ राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ६.०२८.०१० पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति ६.०२८.०१० दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ६.०२८.०११ इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः ६.०२८.०११ पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ६.०२८.०१२ नानाप्रहरणैः शूरैरावृतो रावणात्मजः ६.०२८.०१२ राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ६.०२८.०१३ युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ६.०२८.०१३ उत्तरं नगरद्वारं रावणः स्वयमास्थितः ६.०२८.०१४ विरूपाक्षस्तु महता शूलखड्गधनुष्मता ६.०२८.०१४ बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ६.०२८.०१५ एतानेवंविधान् गुल्मांल्लङ्कायां समुदीक्ष्य ते ६.०२८.०१५ मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः ६.०२८.०१६ गजानां च सहस्रं च रथानामयुतं पुरे ६.०२८.०१६ हयानामयुते द्वे च साग्रकोटी च रक्षसाम् ६.०२८.०१७ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः ६.०२८.०१७ इष्टा राक्षसराजस्य नित्यमेते निशाचराः ६.०२८.०१८ एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते ६.०२८.०१८ परिवारः सहस्राणां सहस्रमुपतिष्ठते ६.०२८.०१९ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः ६.०२८.०१९ रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ६.०२८.०२० कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ६.०२८.०२० षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ६.०२८.०२१ पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् ६.०२८.०२१ सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः ६.०२८.०२२ अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ६.०२८.०२२ समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ६.०२८.०२३ तद्भवांश्चतुरङ्गेण बलेन महता वृतः ६.०२८.०२३ व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ६.०२८.०२४ रावणावरजे वाक्यमेवं ब्रुवति राघवः ६.०२८.०२४ शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ६.०२८.०२५ पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः ६.०२८.०२५ प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ६.०२८.०२६ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ६.०२८.०२६ दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ६.०२८.०२७ हनूमान् पश्चिमद्वारं निपीड्य पवनात्मजः ६.०२८.०२७ प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ६.०२८.०२८ दैत्यदानवसंघानामृषीणां च महात्मनाम् ६.०२८.०२८ विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ६.०२८.०२९ परिक्रामति यः सर्वांल्लोकान् संतापयन् प्रजाः ६.०२८.०२९ तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ६.०२८.०३० उत्तरं नगरद्वारमहं सौमित्रिणा सह ६.०२८.०३० निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ६.०२८.०३१ वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् ६.०२८.०३१ राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ६.०२८.०३२ न चैव मानुषं रूपं कार्यं हरिभिराहवे ६.०२८.०३२ एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले ६.०२८.०३३ वानरा एव निश्चिह्नं स्वजनेऽस्मिन् भविष्यति ६.०२८.०३३ वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ६.०२८.०३४ अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा ६.०२८.०३४ आत्मना पञ्चमश्चायं सखा मम विभीषणः ६.०२८.०३५ स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् ६.०२८.०३५ सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ६.०२८.०३६ ततस्तु रामो महता बलेन॑ प्रच्छाद्य सर्वां पृथिवीं महात्मा ६.०२८.०३६ प्रहृष्टरूपोऽभिजगाम लङ्कां॑ कृत्वा मतिं सोऽरिवधे महात्मा ६.०२९.००१ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति ६.०२९.००१ लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ६.०२९.००२ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ६.०२९.००२ मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ६.०२९.००३ सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् ६.०२९.००३ अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ६.०२९.००४ लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः ६.०२९.००४ येन मे मरणान्ताय हृता भार्या दुरात्मना ६.०२९.००५ येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा ६.०२९.००५ राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ६.०२९.००६ यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे ६.०२९.००६ यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ६.०२९.००७ एको हि कुरुते पापं कालपाशवशं गतः ६.०२९.००७ नीचेनात्मापचारेण कुलं तेन विनश्यति ६.०२९.००८ एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति ६.०२९.००८ रामः सुवेलं वासाय चित्रसानुमुपारुहत् ६.०२९.००९ पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः ६.०२९.००९ सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ६.०२९.०१० तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ६.०२९.०१० हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ६.०२९.०११ गजो गवाक्षो गवयः शरभो गन्धमादनः ६.०२९.०११ पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ६.०२९.०१२ एते चान्ये च बहवो वानराः शीघ्रगामिनः ६.०२९.०१२ ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ६.०२९.०१२ अध्यारोहन्त शतशः सुवेलं यत्र राघवः ६.०२९.०१३ ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ६.०२९.०१३ ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ६.०२९.०१४ तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ६.०२९.०१४ लङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः ६.०२९.०१५ प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ६.०२९.०१५ ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ६.०२९.०१६ ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः ६.०२९.०१६ मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ६.०२९.०१७ ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः ६.०२९.०१७ पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ६.०२९.०१८ ततः स रामो हरिवाहिनीपतिर्॑ विभीषणेन प्रतिनन्द्य सत्कृतः ६.०२९.०१८ सलक्ष्मणो यूथपयूथसंवृतः॑ सुवेल पृष्ठे न्यवसद्यथासुखम् ६.०३०.००१ तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः ६.०३०.००१ लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ६.०३०.००२ समसौम्यानि रम्याणि विशालान्यायतानि च ६.०३०.००२ दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ६.०३०.००३ चम्पकाशोकपुंनागसालतालसमाकुला ६.०३०.००३ तमालवनसंछन्ना नागमालासमावृता ६.०३०.००४ हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ६.०३०.००४ तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ६.०३०.००५ शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ६.०३०.००५ लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ६.०३०.००६ विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ६.०३०.००६ शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ६.०३०.००७ गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च ६.०३०.००७ धारयन्त्यगमास्तत्र भूषणानीव मानवाः ६.०३०.००८ तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् ६.०३०.००८ वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ६.०३०.००९ नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ६.०३०.००९ रुतं परभृतानां च शुश्रुवे वननिर्झरे ६.०३०.०१० नित्यमत्तविहंगानि भ्रमराचरितानि च ६.०३०.०१० कोकिलाकुलषण्डानि विहगाभिरुतानि च ६.०३०.०११ भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ६.०३०.०११ कोणालकविघुष्टानि सारसाभिरुतानि च ६.०३०.०१२ विविशुस्ते ततस्तानि वनान्युपवनानि च ६.०३०.०१२ हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ६.०३०.०१३ तेषां प्रविशतां तत्र वानराणां महौजसाम् ६.०३०.०१३ पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ६.०३०.०१४ अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ६.०३०.०१४ सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ६.०३०.०१५ वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् ६.०३०.०१५ कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ६.०३०.०१६ कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् ६.०३०.०१६ रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् ६.०३०.०१७ ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ६.०३०.०१७ तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ६.०३०.०१८ शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ६.०३०.०१८ समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ६.०३०.०१९ शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ६.०३०.०१९ श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ६.०३०.०२० मनसापि दुरारोहं किं पुनः कर्मणा जनैः ६.०३०.०२० निविष्टा तत्र शिखरे लङ्का रावणपालिता ६.०३०.०२१ सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ६.०३०.०२१ काञ्चनेन च सालेन राजतेन च शोभिता ६.०३०.०२२ प्रासादैश्च विमानैश्च लङ्का परमभूषिता ६.०३०.०२२ घनैरिवातपापाये मध्यमं वैष्णवं पदम् ६.०३०.०२३ यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः ६.०३०.०२३ कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ६.०३०.०२४ चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ६.०३०.०२४ शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ६.०३०.०२५ तां समृद्धां समृद्धार्थो लक्ष्मीवांल्लक्ष्मणाग्रजः ६.०३०.०२५ रावणस्य पुरीं रामो ददर्श सह वानरैः ६.०३०.०२६ तां रत्नपूर्णां बहुसंविधानां॑ प्रासादमालाभिरलंकृतां च ६.०३०.०२६ पुरीं महायन्त्रकवाटमुख्यां॑ ददर्श रामो महता बलेन ६.०३१.००१ अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ६.०३१.००१ लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत् ६.०३१.००२ परिगृह्योदकं शीतं वनानि फलवन्ति च ६.०३१.००२ बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ६.०३१.००३ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ६.०३१.००३ निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ६.०३१.००४ वाताश्च परुषं वान्ति कम्पते च वसुंधरा ६.०३१.००४ पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः ६.०३१.००५ मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः ६.०३१.००५ क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ६.०३१.००६ रक्तचन्दनसंकाशा संध्यापरमदारुणा ६.०३१.००६ ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ६.०३१.००७ आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् ६.०३१.००७ दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ६.०३१.००८ रजन्यामप्रकाशश्च संतापयति चन्द्रमाः ६.०३१.००८ कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये ६.०३१.००९ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ६.०३१.००९ आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ६.०३१.०१० दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ६.०३१.०१० युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ६.०३१.०११ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ६.०३१.०११ शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ६.०३१.०१२ क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् ६.०३१.०१२ अभियाम जवेनैव सर्वतो हरिभिर्वृताः ६.०३१.०१३ इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ६.०३१.०१३ तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ६.०३१.०१४ अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः ६.०३१.०१४ परैः परमदुर्धर्षं ददर्श बलमात्मनः ६.०३१.०१५ संनह्य तु ससुग्रीवः कपिराजबलं महत् ६.०३१.०१५ कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ६.०३१.०१६ ततः काले महाबाहुर्बलेन महता वृतः ६.०३१.०१६ प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ६.०३१.०१७ तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः ६.०३१.०१७ ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा ६.०३१.०१८ ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् ६.०३१.०१८ प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ६.०३१.०१९ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् ६.०३१.०१९ जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ६.०३१.०२० तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ६.०३१.०२० रावणस्य पुरीं लङ्कामासेदतुररिंदमौ ६.०३१.०२१ पताकामालिनीं रम्यामुद्यानवनशोभिताम् ६.०३१.०२१ चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् ६.०३१.०२२ तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ६.०३१.०२२ यथानिदेशं संपीड्य न्यविशन्त वनौकसः ६.०३१.०२३ लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् ६.०३१.०२३ रामः सहानुजो धन्वी जुगोप च रुरोध च ६.०३१.०२४ लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ६.०३१.०२४ लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ६.०३१.०२५ उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ६.०३१.०२५ नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ६.०३१.०२६ रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ६.०३१.०२६ सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः ६.०३१.०२६ लघूनां त्रासजननं पातालमिव दानवैः ६.०३१.०२७ विन्यस्तानि च योधानां बहूनि विविधानि च ६.०३१.०२७ ददर्शायुधजालानि तथैव कवचानि च ६.०३१.०२८ पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ६.०३१.०२८ अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ६.०३१.०२९ अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ६.०३१.०२९ ऋषभेण गवाक्षेण गजेन गवयेन च ६.०३१.०३० हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ६.०३१.०३० प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च संगतः ६.०३१.०३१ मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ६.०३१.०३१ सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः ६.०३१.०३२ वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ६.०३१.०३२ निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ६.०३१.०३३ शासनेन तु रामस्य लक्ष्मणः सविभीषणः ६.०३१.०३३ द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ६.०३१.०३४ पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ६.०३१.०३४ अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ६.०३१.०३५ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ६.०३१.०३५ गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ६.०३१.०३६ सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ६.०३१.०३६ सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ६.०३१.०३७ दशनागबलाः के चित्के चिद्दशगुणोत्तराः ६.०३१.०३७ के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ६.०३१.०३८ सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः ६.०३१.०३८ अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ६.०३१.०३९ अद्भुतश्च विचित्रश्च तेषामासीत्समागमः ६.०३१.०३९ तत्र वानरसैन्यानां शलभानामिवोद्गमः ६.०३१.०४० परिपूर्णमिवाकाशं संछन्नेव च मेदिनी ६.०३१.०४० लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः ६.०३१.०४१ शतं शतसहस्राणां पृथगृक्षवनौकसाम् ६.०३१.०४१ लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ६.०३१.०४२ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवंगमैः ६.०३१.०४२ अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ६.०३१.०४३ वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ६.०३१.०४३ सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ६.०३१.०४४ राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः ६.०३१.०४४ वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ६.०३१.०४५ महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः ६.०३१.०४५ सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ६.०३१.०४६ तेन शब्देन महता सप्राकारा सतोरणा ६.०३१.०४६ लङ्का प्रचलिता सर्वा सशैलवनकानना ६.०३१.०४७ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ६.०३१.०४७ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ६.०३१.०४८ राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे ६.०३१.०४८ संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ६.०३१.०४९ आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ६.०३१.०४९ विभीषणस्यानुमते राजधर्ममनुस्मरन् ६.०३१.०४९ अङ्गदं वालितनयं समाहूयेदमब्रवीत् ६.०३१.०५० गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ६.०३१.०५० लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ६.०३१.०५१ भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः ६.०३१.०५१ ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ६.०३१.०५२ नागानामथ यक्षाणां राज्ञां च रजनीचर ६.०३१.०५२ यच्च पापं कृतं मोहादवलिप्तेन राक्षस ६.०३१.०५३ नूनमद्य गतो दर्पः स्वयम्भू वरदानजः ६.०३१.०५३ यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः ६.०३१.०५३ दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः ६.०३१.०५४ पदवीं देवतानां च महर्षीणां च राक्षस ६.०३१.०५४ राजर्षीणां च सर्वेणां गमिष्यसि मया हतः ६.०३१.०५५ बलेन येन वै सीतां मायया राक्षसाधम ६.०३१.०५५ मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय ६.०३१.०५६ अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ६.०३१.०५६ न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ६.०३१.०५७ धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ६.०३१.०५७ लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ६.०३१.०५८ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ६.०३१.०५८ शक्यं मूर्खसहायेन पापेनाविजितात्मना ६.०३१.०५९ युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ६.०३१.०५९ मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ६.०३१.०६० यद्याविशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः ६.०३१.०६० मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ६.०३१.०६१ ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेकिकम् ६.०३१.०६१ सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ६.०३१.०६२ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ६.०३१.०६२ जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ६.०३१.०६३ सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम् ६.०३१.०६३ ददर्शासीनमव्यग्रं रावणं सचिवैः सह ६.०३१.०६४ ततस्तस्याविदूरेण निपत्य हरिपुंगवः ६.०३१.०६४ दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ६.०३१.०६५ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ६.०३१.०६५ सामात्यं श्रावयामास निवेद्यात्मानमात्मना ६.०३१.०६६ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ६.०३१.०६६ वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ६.०३१.०६७ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ६.०३१.०६७ निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम ६.०३१.०६८ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ६.०३१.०६८ निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ६.०३१.०६९ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ६.०३१.०६९ शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ६.०३१.०७० विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ६.०३१.०७० न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ६.०३१.०७१ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे ६.०३१.०७१ अमर्षवशमापन्नो निशाचरगणेश्वरः ६.०३१.०७२ ततः स रोषताम्राक्षः शशास सचिवांस्तदा ६.०३१.०७२ गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ६.०३१.०७३ रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ६.०३१.०७३ जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ६.०३१.०७४ ग्राहयामास तारेयः स्वयमात्मानमात्मना ६.०३१.०७४ बलं दर्शयितुं वीरो यातुधानगणे तदा ६.०३१.०७५ स तान् बाहुद्वये सक्तानादाय पतगानिव ६.०३१.०७५ प्रासादं शैलसंकाशमुत्पापाताङ्गदस्तदा ६.०३१.०७६ तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ६.०३१.०७६ भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ६.०३१.०७७ ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ६.०३१.०७७ तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः ६.०३१.०७८ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ६.०३१.०७८ विनद्य सुमहानादमुत्पपात विहायसा ६.०३१.०७९ रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ६.०३१.०७९ विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् ६.०३१.०८० रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवंगमैः ६.०३१.०८० वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ६.०३१.०८१ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ६.०३१.०८१ बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ६.०३१.०८२ चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः ६.०३१.०८२ पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ६.०३१.०८३ तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ६.०३१.०८३ लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ६.०३१.०८४ राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे ६.०३१.०८४ अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे ६.०३१.०८५ कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ६.०३१.०८५ ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ६.०३१.०८६ तस्मिन्महाभीषणके प्रवृत्ते॑ कोलाहले राक्षसराजधान्याम् ६.०३१.०८६ प्रगृह्य रक्षांसि महायुधानि॑ युगान्तवाता इव संविचेरुः ६.०३२.००१ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ६.०३२.००१ न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ६.०३२.००२ रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ६.०३२.००२ विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ६.०३२.००३ स ददर्शावृतां लङ्कां सशैलवनकाननाम् ६.०३२.००३ असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ६.०३२.००४ स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ६.०३२.००४ कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ६.०३२.००५ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ६.०३२.००५ राघवं हरियूथांश्च ददर्शायतलोचनः ६.०३२.००६ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ६.०३२.००६ राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ६.०३२.००७ ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ६.०३२.००७ लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः ६.०३२.००८ ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः ६.०३२.००८ प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च ६.०३२.००९ पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ६.०३२.००९ पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ६.०३२.०१० ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ६.०३२.०१० कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ६.०३२.०११ काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः ६.०३२.०११ कैलासशिखराभानि गोपुराणि प्रमथ्य च ६.०३२.०१२ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ६.०३२.०१२ लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ६.०३२.०१३ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ६.०३२.०१३ राजा जयति सुग्रीवो राघवेणाभिपालितः ६.०३२.०१४ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः ६.०३२.०१४ अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ६.०३२.०१५ वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ६.०३२.०१५ निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ६.०३२.०१६ एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ६.०३२.०१७ पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ६.०३२.०१७ आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ६.०३२.०१८ दक्षिणद्वारमागम्य वीरः शतबलिः कपिः ६.०३२.०१८ आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ६.०३२.०१९ सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः ६.०३२.०१९ आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ६.०३२.०२० उत्तरद्वारमासाद्य रामः सौमित्रिणा सह ६.०३२.०२० आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ६.०३२.०२१ गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ६.०३२.०२१ वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः ६.०३२.०२२ ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ६.०३२.०२२ वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ६.०३२.०२३ संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः ६.०३२.०२३ वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ६.०३२.०२४ गजो गवाक्षो गवयः शरभो गन्धमादनः ६.०३२.०२४ समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् ६.०३२.०२५ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ६.०३२.०२५ निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ६.०३२.०२६ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ६.०३२.०२६ समये पूर्यमाणस्य वेगा इव महोदधेः ६.०३२.०२७ एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत ६.०३२.०२७ रक्षसां वानराणां च यथा देवासुरे पुरा ६.०३२.०२८ ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ६.०३२.०२८ निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ६.०३२.०२९ तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ६.०३२.०२९ राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ६.०३२.०३० राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ६.०३२.०३० भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ६.०३२.०३१ वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः ६.०३२.०३१ राक्षसान् पातयामासुः समाप्लुत्य प्लवंगमाः ६.०३२.०३२ स संप्रहारस्तुमुलो मांसशोणितकर्दमः ६.०३२.०३२ रक्षसां वानराणां च संबभूवाद्भुतोपमाः ६.०३३.००१ युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ६.०३३.००१ रक्षसां संबभूवाथ बलकोपः सुदारुणः ६.०३३.००२ ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ६.०३३.००२ रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ६.०३३.००३ निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ६.०३३.००३ राक्षसा भीमकर्माणो रावणस्य जयैषिणः ६.०३३.००४ वानराणामपि चमूर्महती जयमिच्चताम् ६.०३३.००४ अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ६.०३३.००५ एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ६.०३३.००५ रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ६.०३३.००६ अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ६.०३३.००६ अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ६.०३३.००७ प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे ६.०३३.००७ जम्बूमालिनमारब्धो हनूमानपि वानरः ६.०३३.००८ संगतः सुमहाक्रोधो राक्षसो रावणानुजः ६.०३३.००८ समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ६.०३३.००९ तपनेन गजः सार्धं राक्षसेन महाबलः ६.०३३.००९ निकुम्भेन महातेजा नीलोऽपि समयुध्यत ६.०३३.०१० वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ६.०३३.०१० संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ६.०३३.०११ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ६.०३३.०११ सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ६.०३३.०१२ वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ६.०३३.०१२ राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ६.०३३.०१३ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ६.०३३.०१३ समरे तीक्ष्णवेगेन नलेन समयुध्यत ६.०३३.०१४ धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ६.०३३.०१४ स विद्युन्मालिना सार्धमयुध्यत महाकपिः ६.०३३.०१५ वानराश्चापरे भीमा राक्षसैरपरैः सह ६.०३३.०१५ द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ६.०३३.०१६ तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् ६.०३३.०१६ रक्षसां वानराणां च वीराणां जयमिच्छताम् ६.०३३.०१७ हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः ६.०३३.०१७ शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः ६.०३३.०१८ आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ६.०३३.०१८ अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ६.०३३.०१९ तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ६.०३३.०१९ जघान समरे श्रीमानङ्गदो वेगवान् कपिः ६.०३३.०२० संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ६.०३३.०२० निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ६.०३३.०२१ जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः ६.०३३.०२१ बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ६.०३३.०२२ तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ६.०३३.०२२ प्रममाथ तलेनाशु सह तेनैव रक्षसा ६.०३३.०२३ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ६.०३३.०२३ प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः ६.०३३.०२४ ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ६.०३३.०२४ सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ६.०३३.०२५ प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ६.०३३.०२५ निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः ६.०३३.०२६ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ६.०३३.०२६ सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ६.०३३.०२७ तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः ६.०३३.०२७ क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ६.०३३.०२८ वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ६.०३३.०२८ पपात सरथः साश्वः पुराट्ट इव भूतले ६.०३३.०२९ वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् ६.०३३.०२९ जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ६.०३३.०३० द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे ६.०३३.०३० शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ६.०३३.०३१ स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः ६.०३३.०३१ सालेन सरथं साश्वं निजघानाशनिप्रभम् ६.०३३.०३२ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ६.०३३.०३२ निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ६.०३३.०३३ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ६.०३३.०३३ बिभेद समरे नीलं निकुम्भः प्रजहास च ६.०३३.०३४ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ६.०३३.०३४ शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ६.०३३.०३५ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ६.०३३.०३५ सुषेणं ताडयामास ननाद च मुहुर्मुहुः ६.०३३.०३६ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ६.०३३.०३६ गिरिशृङ्गेण महता रथमाशु न्यपातयत् ६.०३३.०३७ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ६.०३३.०३७ अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ६.०३३.०३८ ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः ६.०३३.०३८ शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ६.०३३.०३९ तमापतन्तं गदया विद्युन्माली निशाचरः ६.०३३.०३९ वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् ६.०३३.०४० गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः ६.०३३.०४० तां शिलां पातयामास तस्योरसि महामृधे ६.०३३.०४१ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ६.०३३.०४१ निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ६.०३३.०४२ एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ६.०३३.०४२ द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ६.०३३.०४३ भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः ६.०३३.०४३ अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः ६.०३३.०४४ निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ६.०३३.०४४ चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ६.०३३.०४४ बभूवायोधनं घोरं गोमायुगणसेवितम् ६.०३३.०४५ कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ६.०३३.०४५ विमर्दे तुमुले तस्मिन् देवासुररणोपमे ६.०३३.०४६ विदार्यमाणा हरिपुंगवैस्तदा॑ निशाचराः शोणितदिग्धगात्राः ६.०३३.०४६ पुनः सुयुद्धं तरसा समाश्रिता॑ दिवाकरस्यास्तमयाभिकाङ्क्षिणः ६.०३४.००१ युध्यतामेव तेषां तु तदा वानररक्षसाम् ६.०३४.००१ रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ६.०३४.००२ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ६.०३४.००२ संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् ६.०३४.००३ राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः ६.०३४.००३ अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ६.०३४.००४ जहि दारय चैतीति कथं विद्रवसीति च ६.०३४.००४ एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ६.०३४.००५ कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः ६.०३४.००५ संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ६.०३४.००६ तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः ६.०३४.००६ परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान् ६.०३४.००७ ते हयान् काञ्चनापीडन् ध्वजांश्चाग्निशिखोपमान् ६.०३४.००७ आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ६.०३४.००८ कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् ६.०३४.००८ चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः ६.०३४.००९ लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः ६.०३४.००९ दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ६.०३४.०१० तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् ६.०३४.०१० रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः ६.०३४.०११ वर्तमाने तथा घोरे संग्रामे लोमहर्षणे ६.०३४.०११ रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः ६.०३४.०१२ ततो भेरीमृदङ्गानां पणवानां च निस्वनः ६.०३४.०१२ शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः ६.०३४.०१३ हतानां स्तनमानानां राक्षसानां च निस्वनः ६.०३४.०१३ शस्त्राणां वानराणां च संबभूवातिदारुणः ६.०३४.०१४ शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ६.०३४.०१४ दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा ६.०३४.०१५ सा बभूव निशा घोरा हरिराक्षसहारिणी ६.०३४.०१५ कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ६.०३४.०१६ ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ६.०३४.०१६ राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः ६.०३४.०१७ तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् ६.०३४.०१७ उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः ६.०३४.०१८ तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् ६.०३४.०१८ निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ६.०३४.०१९ यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ६.०३४.०१९ वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ६.०३४.०२० ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः ६.०३४.०२० युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ६.०३४.०२१ ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ६.०३४.०२१ दिशश्चकार विमलाः प्रदिशश्च महाबलः ६.०३४.०२२ ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः ६.०३४.०२२ तेऽपि नष्टाः समासाद्य पतंगा इव पावकम् ६.०३४.०२३ सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः ६.०३४.०२३ बभूव रजनी चित्रा खद्योतैरिव शारदी ६.०३४.०२४ राक्षसानां च निनदैर्हरीणां चापि गर्जितैः ६.०३४.०२४ सा बभूव निशा घोरा भूयो घोरतरा तदा ६.०३४.०२५ तेन शब्देन महता प्रवृद्धेन समन्ततः ६.०३४.०२५ त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ६.०३४.०२६ गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ६.०३४.०२६ संपरिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ६.०३४.०२७ अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ६.०३४.०२७ रावणेर्निजघानाशु सारथिं च हयानपि ६.०३४.०२८ इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ६.०३४.०२८ अङ्गदेन महामायस्तत्रैवान्तरधीयत ६.०३४.०२९ सोऽन्तर्धान गतः पापो रावणी रणकर्कशः ६.०३४.०२९ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः ६.०३४.०२९ अदृश्यो निशितान् बाणान्मुमोचाशनिवर्चसः ६.०३४.०३० स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ६.०३४.०३० बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ६.०३५.००१ स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् ६.०३५.००१ दिदेशातिबलो रामो दशवानरयूथपान् ६.०३५.००२ द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ६.०३५.००२ अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ६.०३५.००३ विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ६.०३५.००३ ऋषभं चर्षभस्कन्धमादिदेश परंतपः ६.०३५.००४ ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् ६.०३५.००४ आकाशं विविशुः सर्वे मार्गामाणा दिशो दश ६.०३५.००५ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ६.०३५.००५ अस्त्रवित्परमास्त्रेण वारयामास रावणिः ६.०३५.००६ तं भीमवेगा हरयो नाराचैः क्षतविक्षताः ६.०३५.००६ अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ६.०३५.००७ रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् ६.०३५.००७ भृशमावेशयामास रावणिः समितिंजयः ६.०३५.००८ निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ ६.०३५.००८ क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः ६.०३५.००९ तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ६.०३५.००९ तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ६.०३५.०१० ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ६.०३५.०१० रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ६.०३५.०११ युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः ६.०३५.०११ द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ६.०३५.०१२ प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ६.०३५.०१२ एष रोषपरीतात्मा नयामि यमसादनम् ६.०३५.०१३ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ६.०३५.०१३ निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ६.०३५.०१४ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ६.०३५.०१४ भूयो भूयः शरान् घोरान् विससर्ज महामृधे ६.०३५.०१५ ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् ६.०३५.०१५ रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ६.०३५.०१६ बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ६.०३५.०१६ निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ६.०३५.०१७ ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ६.०३५.०१७ ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ६.०३५.०१८ तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ ६.०३५.०१८ निपेततुर्महेष्वासौ जगत्यां जगतीपती ६.०३५.०१९ तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ६.०३५.०१९ शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ६.०३५.०२० न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् ६.०३५.०२० नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः ६.०३५.०२१ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ६.०३५.०२१ असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ६.०३५.०२२ पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ६.०३५.०२२ क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ६.०३५.०२३ नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ६.०३५.०२३ विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ६.०३५.०२४ स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ६.०३५.०२४ भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ६.०३५.०२५ बाणपातान्तरे रामं पतितं पुरुषर्षभम् ६.०३५.०२५ स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ६.०३५.०२६ बद्धौ तु वीरौ पतितौ शयानौ॑ तौ वानराः संपरिवार्य तस्थुः ६.०३५.०२६ समागता वायुसुतप्रमुख्या॑ विषदमार्ताः परमं च जग्मुः ६.०३६.००१ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ६.०३६.००१ ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ६.०३६.००२ वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ६.०३६.००२ आजगामाथ तं देशं ससुग्रीवो विभीषणः ६.०३६.००३ नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः ६.०३६.००३ तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ६.०३६.००४ निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ ६.०३६.००४ शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ६.०३६.००५ निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ६.०३६.००५ रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ६.०३६.००६ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ६.०३६.००६ यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ६.०३६.००७ राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ६.०३६.००७ बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ६.०३६.००८ अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ६.०३६.००८ न चैनं मायया छन्नं ददृशू रावणिं रणे ६.०३६.००९ तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः ६.०३६.००९ वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ६.०३६.०१० तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ६.०३६.०१० ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ६.०३६.०११ इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ६.०३६.०११ उवाच परमप्रीतो हर्षयन् सर्वनैरृतान् ६.०३६.०१२ दूषणस्य च हन्तारौ खरस्य च महाबलौ ६.०३६.०१२ सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ६.०३६.०१३ नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ६.०३६.०१३ सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ६.०३६.०१४ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ६.०३६.०१४ अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती ६.०३६.०१५ कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ६.०३६.०१५ सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ६.०३६.०१६ रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् ६.०३६.०१६ विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ६.०३६.०१७ एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान् ६.०३६.०१७ यूथपानपि तान् सर्वांस्ताडयामास रावणिः ६.०३६.०१८ तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ६.०३६.०१८ प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ६.०३६.०१९ शरबन्धेन घोरेण मया बद्धौ चमूमुखे ६.०३६.०१९ सहितौ भ्रातरावेतौ निशामयत राक्षसाः ६.०३६.०२० एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ६.०३६.०२० परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ६.०३६.०२१ विनेदुश्च महानादान् सर्वे ते जलदोपमाः ६.०३६.०२१ हतो राम इति ज्ञात्वा रावणिं समपूजयन् ६.०३६.०२२ निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ६.०३६.०२२ वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ६.०३६.०२३ हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः ६.०३६.०२३ प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैरृतान् ६.०३६.०२४ रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ६.०३६.०२४ सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ६.०३६.०२५ तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ६.०३६.०२५ सबाष्पवदनं दीनं शोकव्याकुललोचनम् ६.०३६.०२६ अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ६.०३६.०२६ एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ६.०३६.०२७ सशेषभाग्यतास्माकं यदि वीर भविष्यति ६.०३६.०२७ मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ६.०३६.०२८ पर्यवस्थापयात्मानमनाथं मां च वानर ६.०३६.०२८ सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ६.०३६.०२९ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ६.०३६.०२९ सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ६.०३६.०३० प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ६.०३६.०३० अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः ६.०३६.०३१ न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ६.०३६.०३१ अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ६.०३६.०३२ तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ६.०३६.०३२ हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ६.०३६.०३३ अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः ६.०३६.०३३ लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ६.०३६.०३४ नैतत्किं चन रामस्य न च रामो मुमूर्षति ६.०३६.०३४ न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ६.०३६.०३५ तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ६.०३६.०३५ यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् ६.०३६.०३६ एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः ६.०३६.०३६ कर्णे कर्णे प्रकथिता हरयो हरिपुंगव ६.०३६.०३७ मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् ६.०३६.०३७ त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ६.०३६.०३८ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ६.०३६.०३८ विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ६.०३६.०३९ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ६.०३६.०३९ विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ६.०३६.०४० तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ६.०३६.०४० आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ६.०३६.०४१ उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ६.०३६.०४१ रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ६.०३६.०४२ उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ६.०३६.०४२ पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ६.०३६.०४३ स हर्षवेगानुगतान्तरात्मा॑ श्रुत्वा वचस्तस्य महारथस्य ६.०३६.०४३ जहौ ज्वरं दाशरथेः समुत्थितं॑ प्रहृष्य वाचाभिननन्द पुत्रम् ६.०३७.००१ प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ६.०३७.००१ राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ६.०३७.००२ हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः ६.०३७.००२ गजो गवाक्षो गवयः शरभो गन्धमादनः ६.०३७.००३ जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः ६.०३७.००३ व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ६.०३७.००४ वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ६.०३७.००४ तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ६.०३७.००५ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ६.०३७.००५ आजुहाव ततः सीता रक्षणी राक्षसीस्तदा ६.०३७.००६ राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः ६.०३७.००६ ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः ६.०३७.००७ हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ ६.०३७.००७ पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ६.०३७.००८ यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति ६.०३७.००८ सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ६.०३७.००९ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ६.०३७.००९ मामुपस्थास्यते सीता सर्वाभरणभूषिता ६.०३७.०१० अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ६.०३७.०१० अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती ६.०३७.०११ तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ६.०३७.०११ राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम् ६.०३७.०१२ ततः पुष्पकमादय राक्षस्यो रावणाज्ञया ६.०३७.०१२ अशोकवनिकास्थां तां मैथिलीं समुपानयन् ६.०३७.०१३ तामादाय तु राक्षस्यो भर्तृशोकपरायणाम् ६.०३७.०१३ सीतामारोपयामासुर्विमानं पुष्पकं तदा ६.०३७.०१४ ततः पुष्पकमारोप्य सीतां त्रिजटया सह ६.०३७.०१४ रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम् ६.०३७.०१५ प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ६.०३७.०१५ राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ६.०३७.०१६ विमानेनापि सीता तु गत्वा त्रिजटया सह ६.०३७.०१६ ददर्श वानराणां तु सर्वं सिन्यं निपातितम् ६.०३७.०१७ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ६.०३७.०१७ वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ६.०३७.०१८ ततः सीता ददर्शोभौ शयानौ शततल्पयोः ६.०३७.०१८ लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ ६.०३७.०१९ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ६.०३७.०१९ सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ ६.०३७.०२० तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ६.०३७.०२० दुःखार्ता सुभृशं सीता करुणं विललाप ह ६.०३७.०२१ सा बाष्पशोकाभिहता समीक्ष्य॑ तौ भ्रातरौ देवसमप्रभावौ ६.०३७.०२१ वितर्कयन्ती निधनं तयोः सा॑ दुःखान्विता वाक्यमिदं जगाद ६.०३८.००१ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् ६.०३८.००१ विललाप भृशं सीता करुणं शोककर्शिता ६.०३८.००२ ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च ६.०३८.००२ तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ६.०३८.००३ यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ६.०३८.००३ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ६.०३८.००४ वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ६.०३८.००४ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ६.०३८.००५ ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ६.०३८.००५ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ६.०३८.००६ इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ६.०३८.००६ अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ६.०३८.००७ वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ६.०३८.००७ नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ६.०३८.००८ सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे ६.०३८.००८ तान्यद्य निहते रामे वितथानि भवन्ति मे ६.०३८.००९ केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम ६.०३८.००९ वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम ६.०३८.०१० शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ६.०३८.०१० अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम ६.०३८.०११ स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ६.०३८.०११ मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् ६.०३८.०१२ मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ६.०३८.०१२ प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम् ६.०३८.०१३ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ६.०३८.०१३ मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः ६.०३८.०१४ अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ६.०३८.०१४ कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ६.०३८.०१५ शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ६.०३८.०१५ तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ६.०३८.०१६ ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ६.०३८.०१६ अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ६.०३८.०१७ अदृश्यमानेन रणे मायया वासवोपमौ ६.०३८.०१७ मम नाथावनाथाया निहतौ रामलक्ष्मणौ ६.०३८.०१८ न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ६.०३८.०१८ जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ६.०३८.०१९ न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः ६.०३८.०१९ यत्र रामः सह भ्रात्रा शेते युधि निपाथितः ६.०३८.०२० नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् ६.०३८.०२० नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् ६.०३८.०२१ सा हि चिन्तयते नित्यं समाप्तव्रतमागतम् ६.०३८.०२१ कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् ६.०३८.०२२ परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् ६.०३८.०२२ मा विषादं कृथा देवि भर्तायं तव जीवति ६.०३८.०२३ कारणानि च वक्ष्यामि महान्ति सदृशानि च ६.०३८.०२३ यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ६.०३८.०२४ न हि कोपपरीतानि हर्षपर्युत्सुकानि च ६.०३८.०२४ भवन्ति युधि योधानां मुखानि निहते पतौ ६.०३८.०२५ इदं विमानं वैदेहि पुष्पकं नाम नामतः ६.०३८.०२५ दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ ६.०३८.०२६ हतवीरप्रधाना हि हतोत्साहा निरुद्यमा ६.०३८.०२६ सेना भ्रमति संख्येषु हतकर्णेव नौर्जले ६.०३८.०२७ इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी ६.०३८.०२७ सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ६.०३८.०२८ सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ६.०३८.०२८ अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ६.०३८.०२९ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन ६.०३८.०२९ चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ६.०३८.०३० नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ६.०३८.०३० एतयोराननं दृष्ट्वा मया चावेदितं तव ६.०३८.०३१ इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ६.०३८.०३१ निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ६.०३८.०३२ प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ६.०३८.०३२ दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ६.०३८.०३३ त्यज शोकं च दुःखं च मोहं च जनकात्मजे ६.०३८.०३३ रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ६.०३८.०३४ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ६.०३८.०३४ कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ६.०३८.०३५ विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम् ६.०३८.०३५ दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ६.०३८.०३६ ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ६.०३८.०३६ अशोकवनिकामेव रक्षसीभिः प्रवेशिता ६.०३८.०३७ प्रविश्य सीता बहुवृक्षषण्डां॑ तां राक्षसेन्द्रस्य विहारभूमिम् ६.०३८.०३७ संप्रेक्ष्य संचिन्त्य च राजपुत्रौ॑ परं विषादं समुपाजगाम ६.०३९.००१ घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ६.०३९.००१ निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ६.०३९.००२ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ६.०३९.००२ परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ६.०३९.००३ एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् ६.०३९.००३ स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन् ६.०३९.००४ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ६.०३९.००४ भ्रातरं दीनवदनं पर्यदेवयदातुरः ६.०३९.००५ किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ६.०३९.००५ शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ६.०३९.००६ शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता ६.०३९.००६ न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ६.०३९.००७ परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम् ६.०३९.००७ यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ६.०३९.००८ किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ६.०३९.००८ कथमम्बां सुमित्रांच पुत्रदर्शनलालसाम् ६.०३९.००९ विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ६.०३९.००९ कथमाश्वासयिष्यामि यदि यास्यामि तं विना ६.०३९.०१० कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ६.०३९.०१० मया सह वनं यातो विना तेनागतः पुनः ६.०३९.०११ उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ६.०३९.०११ इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ६.०३९.०१२ धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ६.०३९.०१२ लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ६.०३९.०१३ त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण ६.०३९.०१३ गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ६.०३९.०१४ येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ ६.०३९.०१४ तस्यामेव क्षितौ वीरः स शेते निहतः परैः ६.०३९.०१५ शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः ६.०३९.०१५ शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ६.०३९.०१६ बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् ६.०३९.०१६ रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ६.०३९.०१७ यथैव मां वनं यान्तमनुयातो महाद्युतिः ६.०३९.०१७ अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ६.०३९.०१८ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ६.०३९.०१८ इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ६.०३९.०१९ सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे ६.०३९.०१९ परुषं विप्रियं वापि श्रावितं न कदा चन ६.०३९.०२० विससर्जैकवेगेन पञ्चबाणशतानि यः ६.०३९.०२० इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ६.०३९.०२१ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ६.०३९.०२१ सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ६.०३९.०२२ तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः ६.०३९.०२२ यन्मया न कृतो राजा राक्षसानां विभीषणः ६.०३९.०२३ अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि ६.०३९.०२३ मत्वा हीनं मया राजन् रावणोऽभिद्रवेद्बली ६.०३९.०२४ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ६.०३९.०२४ सागरं तर सुग्रीव पुनस्तेनैव सेतुना ६.०३९.०२५ कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ६.०३९.०२५ ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ६.०३९.०२६ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ६.०३९.०२६ युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ६.०३९.०२७ गवयेन गवाक्षेण शरभेण गजेन च ६.०३९.०२७ अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः ६.०३९.०२८ न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः ६.०३९.०२८ यत्तु शक्यं वयस्येन सुहृदा वा परंतप ६.०३९.०२८ कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा ६.०३९.०२९ मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ६.०३९.०२९ अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ६.०३९.०३० शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ६.०३९.०३० वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ६.०३९.०३१ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ६.०३९.०३१ आजगाम गदापाणिस्त्वरितो यत्र राघवः ६.०३९.०३२ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ६.०३९.०३२ वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ६.०४०.००१ अथोवाच महातेजा हरिराजो महाबलः ६.०४०.००१ किमियं व्यथिता सेना मूढवातेव नौर्जले ६.०४०.००२ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ६.०४०.००२ न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ६.०४०.००३ शरजालाचितौ वीरावुभौ दशरथात्मजौ ६.०४०.००३ शरतल्पे महात्मानौ शयानाउ रुधिरोक्षितौ ६.०४०.००४ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ६.०४०.००४ नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ६.०४०.००५ विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ६.०४०.००५ प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ६.०४०.००६ अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ६.०४०.००६ विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ६.०४०.००७ एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ६.०४०.००७ सुग्रीवं वर्धयामास राघवं च निरैक्षत ६.०४०.००८ विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ६.०४०.००८ ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ६.०४०.००९ विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः ६.०४०.००९ विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ६.०४०.०१० शीघ्रमेतान् सुवित्रस्तान् बहुधा विप्रधावितान् ६.०४०.०१० पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ६.०४०.०११ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ६.०४०.०११ वानरान् सान्त्वयामास संनिवर्त्य प्रहावतः ६.०४०.०१२ ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः ६.०४०.०१२ ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ६.०४०.०१३ विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ६.०४०.०१३ लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ६.०४०.०१४ जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ६.०४०.०१४ शोकसंपीडितमना रुरोद विललाप च ६.०४०.०१५ इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ ६.०४०.०१५ इमामवस्थां गमितौ राकसैः कूटयोधिभिः ६.०४०.०१६ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ६.०४०.०१६ राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ ६.०४०.०१७ शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ६.०४०.०१७ वसुधायामिम सुप्तौ दृश्येते शल्यकाविव ६.०४०.०१८ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ६.०४०.०१८ तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ६.०४०.०१९ जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः ६.०४०.०१९ प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ६.०४०.०२० एवं विलपमानं तं परिष्वज्य विभीषणम् ६.०४०.०२० सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम् ६.०४०.०२१ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ६.०४०.०२१ रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ६.०४०.०२२ शरसंपीडितावेतावुभौ राघवलक्ष्मणौ ६.०४०.०२२ त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ६.०४०.०२३ तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं ६.०४०.०२३ सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ६.०४०.०२४ सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ६.०४०.०२४ गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ६.०४०.०२५ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ६.०४०.०२५ मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ६.०४०.०२६ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ६.०४०.०२६ देवासुरं महायुद्धमनुभूतं सुदारुणम् ६.०४०.०२७ तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः ६.०४०.०२७ निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ६.०४०.०२८ तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः ६.०४०.०२८ विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ६.०४०.०२९ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ६.०४०.०२९ जवेन वानराः शीघ्रं संपाति पनसादयः ६.०४०.०३० हरयस्तु विजानन्ति पार्वती ते महौषधी ६.०४०.०३० संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ६.०४०.०३१ चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे ६.०४०.०३१ अमृतं यत्र मथितं तत्र ते परमौषधी ६.०४०.०३२ ते तत्र निहिते देवैः पर्वते परमौषधी ६.०४०.०३२ अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु ६.०४०.०३३ एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ६.०४०.०३३ पर्यस्यन् सागरे तोयं कम्पयन्निव पर्वतान् ६.०४०.०३४ महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः ६.०४०.०३४ निपेतुर्भग्नविटपाः समूला लवणाम्भसि ६.०४०.०३५ अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ६.०४०.०३५ शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ६.०४०.०३६ ततो मुहूर्तद्गरुडं वैनतेयं महाबलम् ६.०४०.०३६ वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ६.०४०.०३७ तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ६.०४०.०३७ यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ६.०४०.०३८ ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च ६.०४०.०३८ विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ६.०४०.०३९ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ६.०४०.०३९ सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ६.०४०.०४० तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः ६.०४०.०४० प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ६.०४०.०४१ तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ६.०४०.०४१ उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ६.०४०.०४२ भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ६.०४०.०४२ आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ६.०४०.०४३ यथा तातं दशरथं यथाजं च पितामहम् ६.०४०.०४३ तथा भवन्तमासाद्य हृषयं मे प्रसीदति ६.०४०.०४४ को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः ६.०४०.०४४ वसानो विरजे वस्त्रे दिव्याभरणभूषितः ६.०४०.०४५ तमुवाच महातेजा वैनतेयो महाबलः ६.०४०.०४५ पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ६.०४०.०४६ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ६.०४०.०४६ गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात् ६.०४०.०४७ असुरा वा महावीर्या दानवा वा महाबलाः ६.०४०.०४७ सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ६.०४०.०४८ नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ६.०४०.०४८ माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा ६.०४०.०४९ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ६.०४०.०४९ रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः ६.०४०.०५० सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ६.०४०.०५० लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ६.०४०.०५१ इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ६.०४०.०५१ सहसा युवयोः स्नेहात्सखित्वमनुपालयन् ६.०४०.०५२ मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् ६.०४०.०५२ अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ६.०४०.०५३ प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ६.०४०.०५३ शूराणां शुद्धभावानां भवतामार्जवं बलम् ६.०४०.०५४ तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ६.०४०.०५४ एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ६.०४०.०५५ एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ६.०४०.०५५ परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ६.०४०.०५६ सखे राघव धर्मज्ञ रिपूणामपि वत्सल ६.०४०.०५६ अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ६.०४०.०५७ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ६.०४०.०५७ रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ६.०४०.०५८ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ६.०४०.०५८ रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ६.०४०.०५९ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ६.०४०.०५९ जगामाकाशमाविश्य सुपर्णः पवनो यथा ६.०४०.०६० विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ६.०४०.०६० सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते ६.०४०.०६१ ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् ६.०४०.०६१ दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ६.०४०.०६२ आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ६.०४०.०६२ द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ६.०४०.०६३ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ६.०४०.०६३ लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः ६.०४०.०६४ ततस्तु भीमस्तुमुलो निनादो॑ बभूव शाखामृगयूथपानाम् ६.०४०.०६४ क्षये निदाघस्य यथा घनानां॑ नादः सुभीमो नदतां निशीथे ६.०४१.००१ तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ६.०४१.००१ नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ६.०४१.००२ स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ६.०४१.००२ सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ६.०४१.००३ यथासौ संप्रहृष्टानां वानराणां समुत्थितः ६.०४१.००३ बहूनां सुमहान्नादो मेघानामिव गर्जताम् ६.०४१.००४ व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ६.०४१.००४ तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ६.०४१.००५ तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ ६.०४१.००५ अयं च सुमहान्नादः शङ्कां जनयतीव मे ६.०४१.००६ एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ६.०४१.००६ उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ६.०४१.००७ ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम् ६.०४१.००७ शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ६.०४१.००८ तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ६.०४१.००८ ददृशुः पालितां सेनां सुग्रीवेण महात्मना ६.०४१.००९ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ६.०४१.००९ समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः ६.०४१.०१० संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते ६.०४१.०१० विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः ६.०४१.०११ तदप्रियं दीनमुखा रावणस्य निशाचराः ६.०४१.०११ कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ६.०४१.०१२ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ६.०४१.०१२ निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ६.०४१.०१३ विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ६.०४१.०१३ पाशानिव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ ६.०४१.०१४ तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ६.०४१.०१४ चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ६.०४१.०१५ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः ६.०४१.०१५ अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ६.०४१.०१६ तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ६.०४१.०१६ संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ६.०४१.०१७ निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ६.०४१.०१७ आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम् ६.०४१.०१८ एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा ६.०४१.०१८ अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं ६.०४१.०१९ बलेन महता युक्तो रक्षसां भीमकर्मणाम् ६.०४१.०१९ त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ६.०४१.०२० एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ६.०४१.०२० कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ६.०४१.०२१ अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह ६.०४१.०२१ त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ६.०४१.०२२ धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः ६.०४१.०२२ बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ६.०४१.०२३ ते बद्धघण्टा बलिनो घोररूपा निशाचराः ६.०४१.०२३ विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ६.०४१.०२४ विविधायुधहस्ताश्च शूलमुद्गरपाणयः ६.०४१.०२४ गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् ६.०४१.०२५ परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः ६.०४१.०२५ निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ६.०४१.०२६ रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः ६.०४१.०२६ सुवर्णजालविहितैः खरैश्च विविधाननैः ६.०४१.०२७ हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः ६.०४१.०२७ निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ६.०४१.०२८ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ६.०४१.०२८ आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ६.०४१.०२९ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ६.०४१.०२९ प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः ६.०४१.०३० प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ६.०४१.०३० अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् ६.०४१.०३१ रथशीर्षे महाभीमो गृध्रश्च निपपात ह ६.०४१.०३१ ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ६.०४१.०३२ रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ६.०४१.०३२ विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ६.०४१.०३३ ववर्ष रुधिरं देवः संचचाल च मेदिनी ६.०४१.०३३ प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः ६.०४१.०३३ तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ६.०४१.०३४ स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् ६.०४१.०३४ प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ६.०४१.०३५ ततः सुभीमो बहुभिर्निशाचरैर्॑ वृतोऽभिनिष्क्रम्य रणोत्सुको बली ६.०४१.०३५ ददर्श तां राघवबाहुपालितां॑ समुद्रकल्पां बहुवानरीं चमूम् ६.०४२.००१ धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् ६.०४२.००१ विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ६.०४२.००२ तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् ६.०४२.००२ अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ६.०४२.००३ राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः ६.०४२.००३ वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ६.०४२.००४ राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः ६.०४२.००४ विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ६.०४२.००५ ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः ६.०४२.००५ घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ६.०४२.००६ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ६.०४२.००६ अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ६.०४२.००७ शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ६.०४२.००७ जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ६.०४२.००८ ते भीमवेगा हरयो नर्दमानास्ततस्ततः ६.०४२.००८ ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ६.०४२.००९ तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ६.०४२.००९ शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ६.०४२.०१० राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः ६.०४२.०१० ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः ६.०४२.०११ पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः ६.०४२.०११ शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः ६.०४२.०१२ ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ६.०४२.०१२ रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ६.०४२.०१३ वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ६.०४२.०१३ राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ६.०४२.०१४ विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ६.०४२.०१४ मूढाः शोणितगन्धेन निपेतुर्धरणीतले ६.०४२.०१५ नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः ६.०४२.०१५ तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ६.०४२.०१६ वनरैरापतन्तस्ते वेगिता वेगवत्तरैः ६.०४२.०१६ मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः ६.०४२.०१७ सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ६.०४२.०१७ क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ६.०४२.०१८ प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः ६.०४२.०१८ मुद्गरैराहताः के चित्पतिता धरणीतले ६.०४२.०१९ परिघैर्मथितः के चिद्भिण्डिपालैर्विदारिताः ६.०४२.०१९ पट्टसैराहताः के चिद्विह्वलन्तो गतासवः ६.०४२.०२० के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः ६.०४२.०२० के चिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ६.०४२.०२१ विभिन्नहृदयाः के चिदेकपार्श्वेन शायिताः ६.०४२.०२१ विदारितास्त्रशूलै च के चिदान्त्रैर्विनिस्रुताः ६.०४२.०२२ तत्सुभीमं महद्युद्धं हरिराकस संकुलम् ६.०४२.०२२ प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् ६.०४२.०२३ धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ६.०४२.०२३ मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ ६.०४२.०२४ धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ६.०४२.०२४ हसन् विद्रावयामास दिशस्ताञ्शरवृष्टिभिः ६.०४२.०२५ धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ६.०४२.०२५ अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ६.०४२.०२६ क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ६.०४२.०२६ शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ६.०४२.०२७ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् ६.०४२.०२७ रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ६.०४२.०२८ सा प्रमथ्य रथं तस्य निपपात शिलाभुवि ६.०४२.०२८ सचक्रकूबरं साश्वं सध्वजं सशरासनम् ६.०४२.०२९ स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः ६.०४२.०२९ रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ६.०४२.०३० विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ६.०४२.०३० द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ६.०४२.०३१ विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः ६.०४२.०३१ गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ६.०४२.०३२ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ६.०४२.०३२ विनर्दमानः सहसा हनूमन्तमभिद्रवत् ६.०४२.०३३ ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ६.०४२.०३३ पातयामास धूम्राक्षो मस्तके तु हनूमतः ६.०४२.०३४ ताडितः स तया तत्र गदया भीमरूपया ६.०४२.०३४ स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ६.०४२.०३४ धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् ६.०४२.०३५ स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ६.०४२.०३५ पपात सहसा भूमौ विकीर्ण इव पर्वतः ६.०४२.०३६ धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ६.०४२.०३६ त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः ६.०४२.०३७ स तु पवनसुतो निहत्य शत्रुं॑ क्षतजवहाः सरितश्च संविकीर्य ६.०४२.०३७ रिपुवधजनितश्रमो महात्मा॑ मुदमगमत्कपिभिश्च पूज्यमानः ६.०४३.००१ धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ६.०४३.००१ बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ६.०४३.००२ शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ६.०४३.००२ अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ६.०४३.००३ ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ६.०४३.००३ निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ६.०४३.००४ रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ६.०४३.००४ राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ६.०४३.००५ न हि कम्पयितुं शक्यः सुरैरपि महामृधे ६.०४३.००५ अकम्पनस्ततस्तेषामादित्य इव तेजसा ६.०४३.००६ तस्य निधावमानस्य संरब्धस्य युयुत्सया ६.०४३.००६ अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ६.०४३.००७ व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ६.०४३.००७ विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः ६.०४३.००८ अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् ६.०४३.००८ ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ६.०४३.००९ स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ६.०४३.००९ तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ६.०४३.०१० तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ६.०४३.०१० बभूव सुमहान्नादः क्षोभयन्निव सागरम् ६.०४३.०११ तेन शब्देन वित्रस्ता वानराणां महाचमूः ६.०४३.०११ द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ६.०४३.०१२ तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् ६.०४३.०१२ रामरावणयोरर्थे समभित्यक्तजीविनाम् ६.०४३.०१३ सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ६.०४३.०१३ हरयो राक्षसाश्चैव परस्परजिघंसवः ६.०४३.०१४ तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् ६.०४३.०१४ शुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ६.०४३.०१५ रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ६.०४३.०१५ उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश ६.०४३.०१६ अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ६.०४३.०१६ संवृतानि च भूतानि ददृशुर्न रणाजिरे ६.०४३.०१७ न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ६.०४३.०१७ आयुधं स्यन्दनं वापि ददृशे तेन रेणुना ६.०४३.०१८ शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ६.०४३.०१८ श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ६.०४३.०१९ हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ६.०४३.०१९ राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ६.०४३.०२० परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ६.०४३.०२० रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् ६.०४३.०२१ ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ६.०४३.०२१ शरीरशवसंकीर्णा बभूव च वसुंधरा ६.०४३.०२२ द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ६.०४३.०२२ हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा ६.०४३.०२३ बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ६.०४३.०२३ हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ६.०४३.०२४ राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयः ६.०४३.०२४ कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ६.०४३.०२५ हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ६.०४३.०२५ विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ६.०४३.०२६ एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ६.०४३.०२६ मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम् ६.०४३.०२७ ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ६.०४३.०२७ कदनं सुमह चक्रुर्लीलया हरियूथपाः ६.०४४.००१ तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ६.०४४.००१ क्रोधमाहारयामास युधि तीव्रमकम्पनः ६.०४४.००२ क्रोधमूर्छितरूपस्तु ध्नुवन् परमकार्मुकम् ६.०४४.००२ दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ६.०४४.००३ तत्रैव तावत्त्वरितं रथं प्रापय सारथे ६.०४४.००३ एतेऽत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे ६.०४४.००४ एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ६.०४४.००४ द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ६.०४४.००५ एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ६.०४४.००५ एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ६.०४४.००६ ततः प्रजविताश्वेन रथेन रथिनां वरः ६.०४४.००६ हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ६.०४४.००७ न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ६.०४४.००७ अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ६.०४४.००८ तान्मृत्युवशमापन्नानकम्पनवशं गतान् ६.०४४.००८ समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ६.०४४.००९ तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ६.०४४.००९ समेत्य समरे वीराः सहिताः पर्यवारयन् ६.०४४.०१० व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ६.०४४.०१० बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ६.०४४.०११ अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ६.०४४.०११ महेन्द्र इव धाराभिः शरैरभिववर्ष ह ६.०४४.०१२ अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् ६.०४४.०१२ अकम्पनवधार्थाय मनो दध्रे महाबलः ६.०४४.०१३ स प्रहस्य महातेजा हनूमान्मारुतात्मजः ६.०४४.०१३ अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ६.०४४.०१४ तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ६.०४४.०१४ बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ६.०४४.०१५ आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः ६.०४४.०१५ शैलमुत्पाटयामास वेगेन हरिपुंगवः ६.०४४.०१६ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ६.०४४.०१६ विनद्य सुमहानादं भ्रामयामास वीर्यवान् ६.०४४.०१७ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ६.०४४.०१७ यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ६.०४४.०१८ अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ६.०४४.०१८ दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ६.०४४.०१९ तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ६.०४४.०१९ विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः ६.०४४.०२० सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ६.०४४.०२० तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ६.०४४.०२१ तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः ६.०४४.०२१ प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ६.०४४.०२२ प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ६.०४४.०२२ हनूमान् परमक्रुद्धश्चरणैर्दारयत्क्षितिम् ६.०४४.०२३ गजांश्च सगजारोहान् सरथान् रथिनस्तथा ६.०४४.०२३ जघान हनुमान् धीमान् राक्षसांश्च पदातिकान् ६.०४४.०२४ तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ६.०४४.०२४ हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ६.०४४.०२५ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ६.०४४.०२५ ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ६.०४४.०२६ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ६.०४४.०२६ निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ६.०४४.०२७ स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ६.०४४.०२७ हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ६.०४४.०२८ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ६.०४४.०२८ शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ६.०४४.०२९ स वृक्षेण हतस्तेन सक्रोधेन महात्मना ६.०४४.०२९ राक्षसो वानरेन्द्रेण पपात स ममार च ६.०४४.०३० तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ६.०४४.०३० व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ६.०४४.०३१ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ६.०४४.०३१ लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ६.०४४.०३२ ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ६.०४४.०३२ स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ६.०४४.०३३ अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् ६.०४४.०३३ पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ६.०४४.०३४ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ६.०४४.०३४ समेत्य हरयः सर्वे हनूमन्तमपूजयन् ६.०४४.०३५ सोऽपि प्रहृष्टस्तान् सर्वान् हरीन् संप्रत्यपूजयत् ६.०४४.०३५ हनूमान् सत्त्वसंपन्नो यथार्हमनुकूलतः ६.०४४.०३६ विनेदुश्च यथा प्राणं हरयो जितकाशिनः ६.०४४.०३६ चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् ६.०४४.०३७ स वीरशोभामभजन्महाकपिः॑ समेत्य रक्षांसि निहत्य मारुतिः ६.०४४.०३७ महासुरं भीमममित्रनाशनं॑ यथैव विष्णुर्बलिनं चमूमुखे ६.०४४.०३८ अपूजयन् देवगणास्तदा कपिं॑ स्वयं च रामोऽतिबलश्च लक्ष्मणः ६.०४४.०३८ तथैव सुग्रीवमुखाः प्लवंगमा॑ विभीषणश्चैव महाबलस्तदा ६.०४५.००१ अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ६.०४५.००१ किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ६.०४५.००२ स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ६.०४५.००२ पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ६.०४५.००३ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ६.०४५.००३ ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ६.०४५.००४ रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ६.०४५.००४ उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ६.०४५.००५ पुरस्योपनिविष्टस्य सहसा पीडितस्य च ६.०४५.००५ नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ६.०४५.००६ अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ६.०४५.००६ इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ६.०४५.००७ स त्वं बलमितः शीघ्रमादाय परिगृह्य च ६.०४५.००७ विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ६.०४५.००८ निर्याणादेव ते नूनं चपला हरिवाहिनी ६.०४५.००८ नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ६.०४५.००९ चपला ह्यविनीताश्च चलचित्ताश्च वानराः ६.०४५.००९ न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ६.०४५.०१० विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह ६.०४५.०१० अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ६.०४५.०११ आपत्संशयिता श्रेयो नात्र निःसंशयीकृता ६.०४५.०११ प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ६.०४५.०१२ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ६.०४५.०१२ राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ६.०४५.०१३ राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ६.०४५.०१३ विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ६.०४५.०१४ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ६.०४५.०१४ अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ६.०४५.०१५ सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ६.०४५.०१५ सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ६.०४५.०१६ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ६.०४५.०१६ त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ६.०४५.०१७ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ६.०४५.०१७ समानयत मे शीघ्रं राक्षसानां महद्बलम् ६.०४५.०१८ मद्बाणाशनिवेगेन हतानां तु रणाजिरे ६.०४५.०१८ अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् ६.०४५.०१९ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ६.०४५.०१९ बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ६.०४५.०२० सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ६.०४५.०२० लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ६.०४५.०२१ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ६.०४५.०२१ आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ६.०४५.०२२ स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ६.०४५.०२२ संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ६.०४५.०२३ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ६.०४५.०२३ रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ६.०४५.०२४ अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ६.०४५.०२४ आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ६.०४५.०२५ हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ६.०४५.०२५ महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ६.०४५.०२६ उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ६.०४५.०२६ सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ६.०४५.०२७ ततस्तं रथमास्थाय रावणार्पितशासनः ६.०४५.०२७ लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ६.०४५.०२८ ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः ६.०४५.०२८ शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ६.०४५.०२९ निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ६.०४५.०२९ भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः ६.०४५.०३० व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ६.०४५.०३० गजयूथनिकाशेन बलेन महता वृतः ६.०४५.०३१ सागरप्रतिमौघेन वृतस्तेन बलेन सः ६.०४५.०३१ प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ६.०४५.०३२ तस्य निर्याण घोषेण राक्षसानां च नर्दताम् ६.०४५.०३२ लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ६.०४५.०३३ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ६.०४५.०३३ मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ६.०४५.०३४ वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे ६.०४५.०३५ अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ६.०४५.०३५ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ६.०४५.०३६ ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् ६.०४५.०३६ केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ६.०४५.०३७ सारथेर्बहुशश्चास्य संग्राममवगाहतः ६.०४५.०३७ प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ६.०४५.०३८ निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ६.०४५.०३८ सा ननाश मुहूर्तेन समे च स्खलिता हयाः ६.०४५.०३९ प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् ६.०४५.०३९ युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ६.०४५.०४० अथ घोषः सुतुमुलो हरीणां समजायत ६.०४५.०४० वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ६.०४५.०४१ उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ६.०४५.०४१ वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ६.०४५.०४१ परस्परं चाह्वयतां निनादः श्रूयते महान् ६.०४५.०४२ ततः प्रहस्तः कपिराजवाहिनीम्॑ अभिप्रतस्थे विजयाय दुर्मतिः ६.०४५.०४२ विवृद्धवेगां च विवेश तां चमूं॑ यथा मुमूर्षुः शलभो विभावसुम् ६.०४६.००१ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ६.०४६.००१ गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ६.०४६.००२ ददर्श महती सेना वानराणां बलीयसाम् ६.०४६.००२ अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ६.०४६.००३ खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च ६.०४६.००३ गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ६.०४६.००४ धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ६.०४६.००४ प्रगृहीतान्यशोभन्त वानरानभिधावताम् ६.०४६.००५ जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ६.०४६.००५ शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः ६.०४६.००६ तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् ६.०४६.००६ बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ६.०४६.००७ बहवो राक्षसा युद्धे बहून् वानरयूथपान् ६.०४६.००७ वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ६.०४६.००८ शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः ६.०४६.००८ परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः ६.०४६.००९ निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले ६.०४६.००९ विभिन्नहृदयाः के चिदिषुसंतानसंदिताः ६.०४६.०१० के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि ६.०४६.०१० वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ६.०४६.०११ वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः ६.०४६.०११ पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले ६.०४६.०१२ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ६.०४६.०१२ वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः ६.०४६.०१३ आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् ६.०४६.०१३ बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ६.०४६.०१४ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ६.०४६.०१४ विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ६.०४६.०१५ नरान्तकः कुम्भहनुर्महानादः समुन्नतः ६.०४६.०१५ एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ६.०४६.०१६ तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ६.०४६.०१६ द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ६.०४६.०१७ दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् ६.०४६.०१७ राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ६.०४६.०१८ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ६.०४६.०१८ पातयामास तेजस्वी महानादस्य वक्षसि ६.०४६.०१९ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ६.०४६.०१९ वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः ६.०४६.०२० अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ६.०४६.०२० चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ६.०४६.०२१ आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ६.०४६.०२१ क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ६.०४६.०२२ महता हि शरौघेण प्रहस्तो युद्धकोविदः ६.०४६.०२२ अर्दयामास संक्रुद्धो वानरान् परमाहवे ६.०४६.०२३ वानराणां शरीरैस्तु राक्षसानां च मेदिनी ६.०४६.०२३ बभूव निचिता घोरा पतितैरिव पर्वतैः ६.०४६.०२४ सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते ६.०४६.०२४ संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ६.०४६.०२५ हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ६.०४६.०२५ शोणितौघमहातोयां यमसागरगामिनीम् ६.०४६.०२६ यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ६.०४६.०२६ भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् ६.०४६.०२७ गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ६.०४६.०२७ मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ६.०४६.०२८ तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ६.०४६.०२८ नदीमिव घनापाये हंससारससेविताम् ६.०४६.०२९ राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ६.०४६.०२९ यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ६.०४६.०३० ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ६.०४६.०३० ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् ६.०४६.०३१ स तं परमदुर्धर्षमापतन्तं महाकपिः ६.०४६.०३१ प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ६.०४६.०३२ स तेनाभिहतः क्रुद्धो नदन् राक्षसपुंगवः ६.०४६.०३२ ववर्ष शरवर्षाणि प्लवगानां चमूपतौ ६.०४६.०३३ अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ६.०४६.०३३ यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ६.०४६.०३४ एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ६.०४६.०३४ निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ६.०४६.०३५ रोषितः शरवर्षेण सालेन महता महान् ६.०४६.०३५ प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ६.०४६.०३६ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ६.०४६.०३६ प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ६.०४६.०३७ तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ ६.०४६.०३७ स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ६.०४६.०३८ उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ६.०४६.०३८ सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ६.०४६.०३९ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ६.०४६.०३९ काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ६.०४६.०४० आजघान तदा नीलं ललाटे मुसलेन सः ६.०४६.०४० प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् ६.०४६.०४१ ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ६.०४६.०४१ प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ६.०४६.०४२ तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् ६.०४६.०४२ अभिदुद्राव बलिनं बली नीलं प्लवंगमम् ६.०४६.०४३ तमुग्रवेगं संरब्धमापतन्तं महाकपिः ६.०४६.०४३ ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ६.०४६.०४४ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ६.०४६.०४४ प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ६.०४६.०४५ सा तेन कपिमुख्येन विमुक्ता महती शिला ६.०४६.०४५ बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ६.०४६.०४६ स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ६.०४६.०४६ पपात सहसा भूमौ छिन्नमूल इव द्रुमः ६.०४६.०४७ विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् ६.०४६.०४७ शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ६.०४६.०४८ हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ६.०४६.०४८ रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ६.०४६.०४९ न शेकुः समवस्थातुं निहते वाहिनीपतौ ६.०४६.०४९ सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ६.०४६.०५० हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः ६.०४६.०५० रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ६.०४६.०५१ ततस्तु नीलो विजयी महाबलः॑ प्रशस्यमानः स्वकृतेन कर्मणा ६.०४६.०५१ समेत्य रामेण सलक्ष्मणेन॑ प्रहृष्टरूपस्तु बभूव यूथपः ६.०४७.००१ तस्मिन् हते राक्षससैन्यपाले॑ प्लवंगमानामृषभेण युद्धे ६.०४७.००१ भीमायुधं सागरतुल्यवेगं॑ प्रदुद्रुवे राक्षसराजसैन्यम् ६.०४७.००२ गत्वा तु रक्षोऽधिपतेः शशंसुः॑ सेनापतिं पावकसूनुशस्तम् ६.०४७.००२ तच्चापि तेषां वचनं निशम्य॑ रक्षोऽधिपः क्रोधवशं जगाम ६.०४७.००३ संख्ये प्रहस्तं निहतं निशम्य॑ शोकार्दितः क्रोधपरीतचेताः ६.०४७.००३ उवाच तान्नैरृतयोधमुख्यान्॑ इन्द्रो यथा चामरयोधमुख्यान् ६.०४७.००४ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ६.०४७.००४ सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ६.०४७.००५ सोऽहं रिपुविनाशाय विजयायाविचारयन् ६.०४७.००५ स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ६.०४७.००६ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ६.०४७.००६ निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ६.०४७.००७ स एवमुक्त्वा ज्वलनप्रकाशं॑ रथं तुरंगोत्तमराजियुक्तम् ६.०४७.००७ प्रकाशमानं वपुषा ज्वलन्तं॑ समारुरोहामरराजशत्रुः ६.०४७.००८ स शङ्खभेरीपटह प्रणादैर्॑ आस्फोटितक्ष्वेडितसिंहनादैः ६.०४७.००८ पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्॑ तदा ययौ राक्षसराजमुख्यः ६.०४७.००९ स शैलजीमूतनिकाश रूपैर्॑ मांसाशनैः पावकदीप्तनेत्रैः ६.०४७.००९ बभौ वृतो राक्षसराजमुख्यैर्॑ भूतैर्वृतो रुद्र इवामरेशः ६.०४७.०१० ततो नगर्याः सहसा महौजा॑ निष्क्रम्य तद्वानरसैन्यमुग्रम् ६.०४७.०१० महार्णवाभ्रस्तनितं ददर्श॑ समुद्यतं पादपशैलहस्तम् ६.०४७.०११ तद्राक्षसानीकमतिप्रचण्डम्॑ आलोक्य रामो भुजगेन्द्रबाहुः ६.०४७.०११ विभीषणं शस्त्रभृतां वरिष्ठम्॑ उवाच सेनानुगतः पृथुश्रीः ६.०४७.०१२ नानापताकाध्वजशस्त्रजुष्टं॑ प्रासासिशूलायुधचक्रजुष्टम् ६.०४७.०१२ सैन्यं नगेन्द्रोपमनागजुष्टं॑ कस्येदमक्षोभ्यमभीरुजुष्टम् ६.०४७.०१३ ततस्तु रामस्य निशम्य वाक्यं॑ विभीषणः शक्रसमानवीर्यः ६.०४७.०१३ शशंस रामस्य बलप्रवेकं॑ महात्मनां राक्षसपुंगवानाम् ६.०४७.०१४ योऽसौ गजस्कन्धगतो महात्मा॑ नवोदितार्कोपमताम्रवक्त्रः ६.०४७.०१४ प्रकम्पयन्नागशिरोऽभ्युपैति ह्य्॑ अकम्पनं त्वेनमवेहि राजन् ६.०४७.०१५ योऽसौ रथस्थो मृगराजकेतुर्॑ धून्वन् धनुः शक्रधनुःप्रकाशम् ६.०४७.०१५ करीव भात्युग्रविवृत्तदंष्ट्रः॑ स इन्द्रजिन्नाम वरप्रधानः ६.०४७.०१६ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो॑ धन्वी रथस्थोऽतिरथोऽतिवीर्यः ६.०४७.०१६ विस्फारयंश्चापमतुल्यमानं॑ नाम्नातिकायोऽतिविवृद्धकायः ६.०४७.०१७ योऽसौ नवार्कोदितताम्रचक्षुर्॑ आरुह्य घण्टानिनदप्रणादम् ६.०४७.०१७ गजं खरं गर्जति वै महात्मा॑ महोदरो नाम स एष वीरः ६.०४७.०१८ योऽसौ हयं काञ्चनचित्रभाण्डम्॑ आरुह्य संध्याभ्रगिरिप्रकाशम् ६.०४७.०१८ प्रासं समुद्यम्य मरीचिनद्धं॑ पिशाच एषाशनितुल्यवेगः ६.०४७.०१९ यश्चैष शूलं निशितं प्रगृह्य॑ विद्युत्प्रभं किंकरवज्रवेगम् ६.०४७.०१९ वृषेन्द्रमास्थाय गिरिप्रकाशम्॑ आयाति सोऽसौ त्रिशिरा यशस्वी ६.०४७.०२० असौ च जीमूतनिकाश रूपः॑ कुम्भः पृथुव्यूढसुजातवक्षाः ६.०४७.०२० समाहितः पन्नगराजकेतुर्॑ विस्फारयन् भाति धनुर्विधून्वन् ६.०४७.०२१ यश्चैष जाम्बूनदवज्रजुष्टं॑ दीप्तं सधूमं परिघं प्रगृह्य ६.०४७.०२१ आयाति रक्षोबलकेतुभूतः॑ सोऽसौ निकुम्भोऽद्भुतघोरकर्मा ६.०४७.०२२ यश्चैष चापासिशरौघजुष्टं॑ पताकिनं पावकदीप्तरूपम् ६.०४७.०२२ रथं समास्थाय विभात्युदग्रो॑ नरान्तकोऽसौ नगशृङ्गयोधी ६.०४७.०२३ यश्चैष नानाविधघोररूपैर्॑ व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः ६.०४७.०२३ भूतैर्वृतो भाति विवृत्तनेत्रैः॑ सोऽसौ सुराणामपि दर्पहन्ता ६.०४७.०२४ यत्रैतदिन्दुप्रतिमं विभातिच्॑ छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् ६.०४७.०२४ अत्रैष रक्षोऽधिपतिर्महात्मा॑ भूतैर्वृतो रुद्र इवावभाति ६.०४७.०२५ असौ किरीटी चलकुण्डलास्यो॑ नागेन्द्रविन्ध्योपमभीमकायः ६.०४७.०२५ महेन्द्रवैवस्वतदर्पहन्ता॑ रक्षोऽधिपः सूर्य इवावभाति ६.०४७.०२६ प्रत्युवाच ततो रामो विभीषणमरिंदमम् ६.०४७.०२६ अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ६.०४७.०२७ आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः ६.०४७.०२७ सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ६.०४७.०२८ देवदानववीराणां वपुर्नैवंविधं भवेत् ६.०४७.०२८ यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ६.०४७.०२९ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः ६.०४७.०२९ सर्वे दीप्तायुधधरा योधश्चास्य महौजसः ६.०४७.०३० भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः ६.०४७.०३० भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ६.०४७.०३१ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ६.०४७.०३१ लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ६.०४७.०३२ ततः स रक्षोऽधिपतिर्महात्मा॑ रक्षांसि तान्याह महाबलानि ६.०४७.०३२ द्वारेषु चर्यागृहगोपुरेषु॑ सुनिर्वृतास्तिष्ठत निर्विशङ्काः ६.०४७.०३३ विसर्जयित्वा सहसा ततस्तान्॑ गतेषु रक्षःसु यथानियोगम् ६.०४७.०३३ व्यदारयद्वानरसागरौघं॑ महाझषः पूर्ममिवार्णवौघम् ६.०४७.०३४ तमापतन्तं सहसा समीक्ष्य॑ दीप्तेषुचापं युधि राक्षसेन्द्रम् ६.०४७.०३४ महत्समुत्पाट्य महीधराग्रं॑ दुद्राव रक्षोऽधिपतिं हरीशः ६.०४७.०३५ तच्छैलशृङ्गं बहुवृक्षसानुं॑ प्रगृह्य चिक्षेप निशाचराय ६.०४७.०३५ तमापतन्तं सहसा समीक्ष्य॑ बिभेद बाणैस्तपनीयपुङ्खैः ६.०४७.०३६ तस्मिन् प्रवृद्धोत्तमसानुवृक्षे॑ शृङ्गे विकीर्णे पतिते पृथिव्याम् ६.०४७.०३६ महाहिकल्पं शरमन्तकाभं॑ समाददे राक्षसलोकनाथः ६.०४७.०३७ स तं गृहीत्वानिलतुल्यवेगं॑ सविस्फुलिङ्गज्वलनप्रकाशम् ६.०४७.०३७ बाणं महेन्द्राशनितुल्यवेगं॑ चिक्षेप सुग्रीववधाय रुष्टः ६.०४७.०३८ स सायको रावणबाहुमुक्तः॑ शक्राशनिप्रख्यवपुः शिताग्रः ६.०४७.०३८ सुग्रीवमासाद्य बिभेद वेगाद्॑ गुहेरिता क्रौचमिवोग्रशक्तिः ६.०४७.०३९ स सायकार्तो विपरीतचेताः॑ कूजन् पृथिव्यां निपपात वीरः ६.०४७.०३९ तं प्रेक्ष्य भूमौ पतितं विसंज्मं॑ नेदुः प्रहृष्टा युधि यातुधानाः ६.०४७.०४० ततो गवाक्षो गवयः सुदंष्ट्रस्॑ तथर्षभो ज्योतिमुखो नलश्च ६.०४७.०४० शैलान् समुद्यम्य विवृद्धकायाः॑ प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ६.०४७.०४१ तेषां प्रहारान् स चकार मेघान्॑ रक्षोऽधिपो बाणगणैः शिताग्रैः ६.०४७.०४१ तान् वानरेन्द्रानपि बाणजालैर्॑ बिभेद जाम्बूनदचित्रपुङ्खैः ६.०४७.०४२ ते वानरेन्द्रास्त्रिदशारिबाणैर्॑ भिन्ना निपेतुर्भुवि भीमरूपाः ६.०४७.०४२ ततस्तु तद्वानरसैन्यमुग्रं॑ प्रच्छादयामास स बाणजालैः ६.०४७.०४३ ते वध्यमानाः पतिताग्र्यवीरा॑ नानद्यमाना भयशल्यविद्धाः ६.०४७.०४३ शाखामृगा रावणसायकार्ता॑ जग्मुः शरण्यं शरणं स्म रामम् ६.०४७.०४४ ततो महात्मा स धनुर्धनुष्मान्॑ आदाय रामः सहरा जगाम ६.०४७.०४४ तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य॑ उवाच वाक्यं परमार्थयुक्तम् ६.०४७.०४५ काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ६.०४७.०४५ विधमिष्याम्यहं नीचमनुजानीहि मां विभो ६.०४७.०४६ तमब्रवीन्महातेजा रामः सत्यपराक्रमः ६.०४७.०४६ गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ६.०४७.०४७ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ६.०४७.०४७ त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ६.०४७.०४८ तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय ६.०४७.०४८ चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ६.०४७.०४९ राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च ६.०४७.०४९ अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ६.०४७.०५० स रावणं वारणहस्तबाहुर्॑ ददर्श दीप्तोद्यतभीमचापम् ६.०४७.०५० प्रच्छादयन्तं शरवृष्टिजालैस्॑ तान् वानरान् भिन्नविकीर्णदेहान् ६.०४७.०५१ तमालोक्य महातेजा हनूमान्मारुतात्मजा ६.०४७.०५१ निवार्य शरजालानि प्रदुद्राव स रावणम् ६.०४७.०५२ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ६.०४७.०५२ त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत् ६.०४७.०५३ देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः ६.०४७.०५३ अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् ६.०४७.०५४ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ६.०४७.०५४ विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ६.०४७.०५५ श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः ६.०४७.०५५ संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ६.०४७.०५६ क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि ६.०४७.०५६ ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ६.०४७.०५७ रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ६.०४७.०५७ प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ६.०४७.०५८ एवमुक्तो महातेजा रावणो राक्षसेश्वरः ६.०४७.०५८ आजघानानिलसुतं तलेनोरसि वीर्यवान् ६.०४७.०५९ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ६.०४७.०५९ आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ६.०४७.०६० ततस्तलेनाभिहतो वानरेण महात्मना ६.०४७.०६० दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ६.०४७.०६१ संग्रामे तं तथा दृष्ट्व रावणं तलताडितम् ६.०४७.०६१ ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः ६.०४७.०६२ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ६.०४७.०६२ साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः ६.०४७.०६३ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ६.०४७.०६३ धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण ६.०४७.०६४ सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ६.०४७.०६४ ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् ६.०४७.०६४ ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ६.०४७.०६५ संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ६.०४७.०६५ पातयामास वेगेन वानरोरसि वीर्यवान् ६.०४७.०६५ हनूमान् वक्षसि व्यूधे संचचाल हतः पुनः ६.०४७.०६६ विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ६.०४७.०६६ रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ६.०४७.०६७ पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ६.०४७.०६७ शरैरादीपयामास नीलं हरिचमूपतिम् ६.०४७.०६८ स शरौघसमायस्तो नीलः कपिचमूपतिः ६.०४७.०६८ करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ६.०४७.०६९ हनूमानपि तेजस्वी समाश्वस्तो महामनाः ६.०४७.०६९ विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ६.०४७.०७० नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ६.०४७.०७० अन्येन युध्यमानस्य न युक्तमभिधावनम् ६.०४७.०७१ रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ६.०४७.०७१ आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ६.०४७.०७२ तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ६.०४७.०७२ कालाग्निरिव जज्वाल क्रोधेन परवीरहा ६.०४७.०७३ सोऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ६.०४७.०७३ अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ६.०४७.०७४ स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ६.०४७.०७४ अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ६.०४७.०७५ अभिवृष्टः शरौघेण मेघेनेव महाचलः ६.०४७.०७५ ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ६.०४७.०७६ पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् ६.०४७.०७६ जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ६.०४७.०७७ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ६.०४७.०७७ लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ६.०४७.०७८ रावणोऽपि महातेजाः कपिलाघवविस्मितः ६.०४७.०७८ अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ६.०४७.०७९ ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवंगमाः ६.०४७.०७९ नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ६.०४७.०८० वानराणां च नादेन संरब्धो रावणस्तदा ६.०४७.०८० संभ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत ६.०४७.०८१ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ६.०४७.०८१ ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ६.०४७.०८२ ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ६.०४७.०८२ कपे लाघवयुक्तोऽसि मायया परयानया ६.०४७.०८३ जीवितं खलु रक्षस्व यदि शक्नोषि वानर ६.०४७.०८३ तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ६.०४७.०८४ तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः ६.०४७.०८४ जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ६.०४७.०८५ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ६.०४७.०८५ संधाय बाणमस्त्रेण चमूपतिमताडयत् ६.०४७.०८६ सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ६.०४७.०८६ निर्दह्यमानः सहसा निपपात महीतले ६.०४७.०८७ पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा ६.०४७.०८७ जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ६.०४७.०८८ विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ६.०४७.०८८ रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ६.०४७.०८९ तमाह सौमित्रिरदीनसत्त्वो॑ विस्फारयन्तं धनुरप्रमेयम् ६.०४७.०८९ अन्वेहि मामेव निशाचरेन्द्र॑ न वानरांस्त्वं प्रति योद्धुमर्हसि ६.०४७.०९० स तस्य वाक्यं परिपूर्णघोषं॑ ज्याशब्दमुग्रं च निशम्य राजा ६.०४७.०९० आसाद्य सौमित्रिमवस्थितं तं॑ कोपान्वितं वाक्यमुवाच रक्षः ६.०४७.०९१ दिष्ट्यासि मे राघव दृष्टिमार्गं॑ प्राप्तोऽन्तगामी विपरीतबुद्धिः ६.०४७.०९१ अस्मिन् क्षणे यास्यसि मृत्युदेशं॑ संसाद्यमानो मम बाणजालैः ६.०४७.०९२ तमाह सौमित्रिरविस्मयानो॑ गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ६.०४७.०९२ राजन्न गर्जन्ति महाप्रभावा॑ विकत्थसे पापकृतां वरिष्ठ ६.०४७.०९३ जानामि वीर्यं तव राक्षसेन्द्र॑ बलं प्रतापं च पराक्रमं च ६.०४७.०९३ अवस्थितोऽहं शरचापपाणिर्॑ आगच्छ किं मोघविकत्थनेन ६.०४७.०९४ स एवमुक्तः कुपितः ससर्ज॑ रक्षोऽधिपः सप्तशरान् सुपुङ्खान् ६.०४७.०९४ तांल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्॑ चिच्छेद बाणैर्निशिताग्रधारैः ६.०४७.०९५ तान् प्रेक्षमाणः सहसा निकृत्तान्॑ निकृत्तभोगानिव पन्नगेन्द्रान् ६.०४७.०९५ लङ्केश्वरः क्रोधवशं जगाम॑ ससर्ज चान्यान्निशितान् पृषत्कान् ६.०४७.०९६ स बाणवर्षं तु ववर्ष तीव्रं॑ रामानुजः कार्मुकसंप्रयुक्तम् ६.०४७.०९६ क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः॑ शरांश्च चिच्छेद न चुक्षुभे च ६.०४७.०९७ स लक्ष्मणश्चाशु शराञ्शिताग्रान्॑ महेन्द्रवज्राशनितुल्यवेगान् ६.०४७.०९७ संधाय चापे ज्वलनप्रकाशान्॑ ससर्ज रक्षोऽधिपतेर्वधाय ६.०४७.०९८ स तान् प्रचिच्छेद हि राक्षसेन्द्रश्॑ छित्त्वा च तांल्लक्ष्मणमाजघान ६.०४७.०९८ शरेण कालाग्निसमप्रभेण॑ स्वयम्भुदत्तेन ललाटदेशे ६.०४७.०९९ स लक्ष्मणो रावणसायकार्तश्॑ चचाल चापं शिथिलं प्रगृह्य ६.०४७.०९९ पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्॑ चिच्छेद चापं त्रिदशेन्द्रशत्रोः ६.०४७.१०० निकृत्तचापं त्रिभिराजघान॑ बाणैस्तदा दाशरथिः शिताग्रैः ६.०४७.१०० स सायकार्तो विचचाल राजा॑ कृच्छ्राच्च संज्ञां पुनराससाद ६.०४७.१०१ स कृत्तचापः शरताडितश्च॑ स्वेदार्द्रगात्रो रुधिरावसिक्तः ६.०४७.१०१ जग्राह शक्तिं समुदग्रशक्तिः॑ स्वयम्भुदत्तां युधि देवशत्रुः ६.०४७.१०२ स तां विधूमानलसंनिकाशां॑ वित्रासनीं वानरवाहिनीनाम् ६.०४७.१०२ चिक्षेप शक्तिं तरसा ज्वलन्तीं॑ सौमित्रये राक्षसराष्ट्रनाथः ६.०४७.१०३ तामापतन्तीं भरतानुजोऽस्त्रैर्॑ जघान बाणैश्च हुताग्निकल्पैः ६.०४७.१०३ तथापि सा तस्य विवेश शक्तिर्॑ भुजान्तरं दाशरथेर्विशालम् ६.०४७.१०४ शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे ६.०४७.१०४ विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ६.०४७.१०५ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ६.०४७.१०५ तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ६.०४७.१०६ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ६.०४७.१०६ शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः ६.०४७.१०७ अथैनं वैष्णवं भागं मानुषं देहमास्थितम् ६.०४७.१०७ विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् ६.०४७.१०८ अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ६.०४७.१०८ आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ६.०४७.१०९ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ६.०४७.१०९ जानुभ्यामपतद्भूमौ चचाल च पपात च ६.०४७.११० विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ६.०४७.११० ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः ६.०४७.१११ हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ६.०४७.१११ अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ६.०४७.११२ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ६.०४७.११२ शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ६.०४७.११३ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ६.०४७.११३ रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत् ६.०४७.११४ रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे ६.०४७.११४ आददे निशितान् बाणाञ्जग्राह च महद्धनुः ६.०४७.११५ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ६.०४७.११५ विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ६.०४७.११६ निपातितमहावीरां वानराणां महाचमूम् ६.०४७.११६ राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ६.०४७.११७ अथैनमुपसंगम्य हनूमान् वाक्यमब्रवीत् ६.०४७.११७ मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि ६.०४७.११८ तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ६.०४७.११८ आरोहत्सहसा शूरो हनूमन्तं महाकपिम् ६.०४७.११८ रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ६.०४७.११९ तमालोक्य महातेजाः प्रदुद्राव स राघवः ६.०४७.११९ वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ६.०४७.१२० ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ६.०४७.१२० गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ६.०४७.१२१ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ६.०४७.१२१ क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ६.०४७.१२२ यदीन्द्रवैवस्वत भास्करान् वा॑ स्वयम्भुवैश्वानरशंकरान् वा ६.०४७.१२२ गमिष्यसि त्वं दश वा दिशो वा॑ तथापि मे नाद्य गतो विमोक्ष्यसे ६.०४७.१२३ यश्चैष शक्त्याभिहतस्त्वयाद्य॑ इच्छन् विषादं सहसाभ्युपेतः ६.०४७.१२३ स एष रक्षोगणराज मृत्युः॑ सपुत्रदारस्य तवाद्य युद्धे ६.०४७.१२४ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ६.०४७.१२४ आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ६.०४७.१२५ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ६.०४७.१२५ स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ६.०४७.१२६ ततो रामो महातेजा रावणेन कृतव्रणम् ६.०४७.१२६ दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ६.०४७.१२७ तस्याभिसंक्रम्य रथं सचक्रं॑ साश्वध्वजच्छत्रमहापताकम् ६.०४७.१२७ ससारथिं साशनिशूलखड्गं॑ रामः प्रचिच्छेद शरैः सुपुङ्खैः ६.०४७.१२८ अथेन्द्रशत्रुं तरसा जघान॑ बाणेन वज्राशनिसंनिभेन ६.०४७.१२८ भुजान्तरे व्यूढसुजातरूपे॑ वज्रेण मेरुं भगवानिवेन्द्रः ६.०४७.१२९ यो वज्रपाताशनिसंनिपातान्॑ न चुक्षुभे नापि चचाल राजा ६.०४७.१२९ स रामबाणाभिहतो भृशार्तश्॑ चचाल चापं च मुमोच वीरः ६.०४७.१३० तं विह्वलन्तं प्रसमीक्ष्य रामः॑ समाददे दीप्तमथार्धचन्द्रम् ६.०४७.१३० तेनार्कवर्णं सहसा किरीटं॑ चिच्छेद रक्षोऽधिपतेर्महात्माः ६.०४७.१३१ तं निर्विषाशीविषसंनिकाशं॑ शान्तार्चिषं सूर्यमिवाप्रकाशम् ६.०४७.१३१ गतश्रियं कृत्तकिरीटकूटम्॑ उवाच रामो युधि राक्षसेन्द्रम् ६.०४७.१३२ कृतं त्वया कर्म महत्सुभीमं॑ हतप्रवीरश्च कृतस्त्वयाहम् ६.०४७.१३२ तस्मात्परिश्रान्त इति व्यवस्य॑ न त्वं शरैर्मृत्युवशं नयामि ६.०४७.१३३ स एवमुक्तो हतदर्पहर्षो॑ निकृत्तचापः स हताश्वसूतः ६.०४७.१३३ शरार्दितः कृत्तमहाकिरीटो॑ विवेश लङ्कां सहसा स्म राजा ६.०४७.१३४ तस्मिन् प्रविष्टे रजनीचरेन्द्रे॑ महाबले दानवदेवशत्रौ ६.०४७.१३४ हरीन् विशल्यान् सहलक्ष्मणेन॑ चकार रामः परमाहवाग्रे ६.०४७.१३५ तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ॑ सुरासुरा भूतगणा दिशश्च ६.०४७.१३५ ससागराः सर्षिमहोरगाश्च॑ तथैव भूम्यम्बुचराश्च हृष्टाः ६.०४८.००१ स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ६.०४८.००१ भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ६.०४८.००२ मातंग इव सिंहेन गरुडेनेव पन्नगः ६.०४८.००२ अभिभूतोऽभवद्राजा राघवेण महात्मना ६.०४८.००३ ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ६.०४८.००३ स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ६.०४८.००४ स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ६.०४८.००४ विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ६.०४८.००५ सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः ६.०४८.००५ यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ६.०४८.००६ इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ६.०४८.००६ मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ६.०४८.००७ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ६.०४८.००७ अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ६.०४८.००८ एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ६.०४८.००८ राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ६.०४८.००९ स चाप्रतिमगम्भीरो देवदानवदर्पहा ६.०४८.००९ ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ६.०४८.०१० स पराजितमात्मानं प्रहस्तं च निषूदितम् ६.०४८.०१० ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ६.०४८.०११ द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ६.०४८.०११ निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ६.०४८.०१२ नव षट्सप्त चाष्टौ च मासान् स्वपिति राक्षसः ६.०४८.०१२ तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ६.०४८.०१३ स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् ६.०४८.०१३ वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ६.०४८.०१४ कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ६.०४८.०१४ रामेणाभिनिरस्तस्य संग्रामोऽस्मिन् सुदारुणे ६.०४८.०१५ भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ६.०४८.०१५ किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ६.०४८.०१६ ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ६.०४८.०१६ ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ६.०४८.०१७ जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् ६.०४८.०१७ ते रावणसमादिष्टा मांसशोणितभोजनाः ६.०४८.०१८ गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ६.०४८.०१८ तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ६.०४८.०१९ कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ६.०४८.०१९ प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ६.०४८.०२० तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ६.०४८.०२० ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् ६.०४८.०२१ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ६.०४८.०२१ कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ६.०४८.०२२ ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ६.०४८.०२२ त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ६.०४८.०२३ भीमनासापुटं तं तु पातालविपुलाननम् ६.०४८.०२३ ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ६.०४८.०२४ ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ६.०४८.०२४ मांसानां मेरुसंकाशं राशिं परमतर्पणम् ६.०४८.०२५ मृगाणां महिषाणां च वराहाणां च संचयान् ६.०४८.०२५ चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ६.०४८.०२६ ततः शोणितकुम्भांश्च मद्यानि विविधानि च ६.०४८.०२६ पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ६.०४८.०२७ लिलिपुश्च परार्ध्येन चन्दनेन परंतपम् ६.०४८.०२७ दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ६.०४८.०२८ धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम् ६.०४८.०२८ जलदा इव चोनेदुर्यातुधानाः सहस्रशः ६.०४८.०२९ शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ६.०४८.०२९ तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ६.०४८.०३० नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ६.०४८.०३० कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ६.०४८.०३१ सशङ्खभेरीपटहप्रणादम्॑ आस्फोटितक्ष्वेडितसिंहनादम् ६.०४८.०३१ दिशो द्रवन्तस्त्रिदिवं किरन्तः॑ श्रुत्वा विहंगाः सहसा निपेतुः ६.०४८.०३२ यदा भृशं तैर्निनदैर्महात्मा॑ न कुम्भकर्णो बुबुधे प्रसुप्तः ६.०४८.०३२ ततो मुसुण्डीमुसलानि सर्वे॑ रक्षोगणास्ते जगृहुर्गदाश्च ६.०४८.०३३ तं शैलशृङ्गैर्मुसलैर्गदाभिर्॑ वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ६.०४८.०३३ सुखप्रसुप्तं भुवि कुम्भकर्णं॑ रक्षांस्युदग्राणि तदा निजघ्नुः ६.०४८.०३४ तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः ६.०४८.०३४ राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन् पुरः ६.०४८.०३५ ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः ६.०४८.०३५ मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा ६.०४८.०३५ दशराक्षससाहस्रं युगपत्पर्यवादयन् ६.०४८.०३६ नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ६.०४८.०३६ अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ६.०४८.०३७ यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ६.०४८.०३७ ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ६.०४८.०३८ अश्वानुष्ट्रान् खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ६.०४८.०३८ भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ६.०४८.०३९ निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः ६.०४८.०३९ मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ६.०४८.०४० तेन शब्देन महता लङ्का समभिपूरिता ६.०४८.०४० सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ६.०४८.०४१ ततः सहस्रं भेरीणां युगपत्समहन्यत ६.०४८.०४१ मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ६.०४८.०४२ एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत ६.०४८.०४२ शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ६.०४८.०४३ महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ६.०४८.०४३ तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ६.०४८.०४४ अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ६.०४८.०४४ केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ६.०४८.०४४ न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ६.०४८.०४५ अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ६.०४८.०४५ मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ६.०४८.०४६ रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ६.०४८.०४६ वध्यमानो महाकायो न प्राबुध्यत राक्षसः ६.०४८.०४७ वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ६.०४८.०४७ कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ६.०४८.०४८ स पात्यमानैर्गिरिशृङ्गवृक्षैर्॑ अचिन्तयंस्तान् विपुलान् प्रहारान् ६.०४८.०४८ निद्राक्षयात्क्षुद्भयपीडितश्च॑ विजृम्भमाणः सहसोत्पपात ६.०४८.०४९ स नागभोगाचलशृङ्गकल्पौ॑ विक्षिप्य बाहू गिरिशृङ्गसारौ ६.०४८.०४९ विवृत्य वक्त्रं वडवामुखाभं॑ निशाचरोऽसौ विकृतं जजृम्भे ६.०४८.०५० तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् ६.०४८.०५० ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ६.०४८.०५१ विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः ६.०४८.०५१ निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ६.०४८.०५२ रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ६.०४८.०५२ तपान्ते सबलाकस्य मेघस्येव विवर्षतः ६.०४८.०५३ तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ६.०४८.०५३ ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ६.०४८.०५४ आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् ६.०४८.०५४ मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ६.०४८.०५५ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ६.०४८.०५५ शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ६.०४८.०५६ स सर्वान् सान्त्वयामास नैरृतान्नैरृतर्षभः ६.०४८.०५६ बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ६.०४८.०५७ किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः ६.०४८.०५७ कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन ६.०४८.०५८ अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ६.०४८.०५८ यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ६.०४८.०५९ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ६.०४८.०५९ पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् ६.०४८.०६० न ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् ६.०४८.०६० तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ६.०४८.०६१ एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम् ६.०४८.०६१ यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ६.०४८.०६२ न नो देवकृतं किं चिद्भयमस्ति कदा चन ६.०४८.०६२ न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ६.०४८.०६२ यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ६.०४८.०६३ वानरैः पर्वताकारैर्लङ्केयं परिवारिता ६.०४८.०६३ सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम् ६.०४८.०६४ एकेन वानरेणेयं पूर्वं दग्धा महापुरी ६.०४८.०६४ कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ६.०४८.०६५ स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः ६.०४८.०६५ मृतेति संयुगे मुक्तारामेणादित्यतेजसा ६.०४८.०६६ यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ६.०४८.०६६ कृतः स इह रामेण विमुक्तः प्राणसंशयात् ६.०४८.०६७ स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ६.०४८.०६७ कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ६.०४८.०६८ सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ६.०४८.०६८ राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ६.०४८.०६९ राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ६.०४८.०६९ रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ६.०४८.०७० तत्तस्य वाक्यं ब्रुवतो निशम्य॑ सगर्वितं रोषविवृद्धदोषम् ६.०४८.०७० महोदरो नैरृतयोधमुख्यः॑ कृताञ्जलिर्वाक्यमिदं बभाषे ६.०४८.०७१ रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च ६.०४८.०७१ पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ६.०४८.०७२ महोदरवचः श्रुत्वा राक्षसैः परिवारितः ६.०४८.०७२ कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः ६.०४८.०७३ तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ६.०४८.०७३ राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ६.०४८.०७४ ततो गत्वा दशग्रीवमासीनं परमासने ६.०४८.०७४ ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ६.०४८.०७५ प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ ६.०४८.०७५ कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ६.०४८.०७६ रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम् ६.०४८.०७६ द्रष्टुमेनमिहेच्छामि यथान्यायं च पूजितम् ६.०४८.०७७ तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ६.०४८.०७७ कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ६.०४८.०७८ द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः ६.०४८.०७८ गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय ६.०४८.०७९ कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ६.०४८.०७९ तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ६.०४८.०८० प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ६.०४८.०८० पिपासुस्त्वरयामास पानं बलसमीरणम् ६.०४८.०८१ ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया ६.०४८.०८१ मद्यं भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन् ६.०४८.०८२ पीत्वा घटसहस्रं स गमनायोपचक्रमे ६.०४८.०८३ ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ६.०४८.०८३ कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ६.०४८.०८४ भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः ६.०४८.०८४ कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ६.०४८.०८५ स राजमार्गं वपुषा प्रकाशयन्॑ सहस्ररश्मिर्धरणीमिवांशुभिः ६.०४८.०८५ जगाम तत्राञ्जलिमालया वृतः॑ शतक्रतुर्गेहमिव स्वयम्भुवः ६.०४८.०८६ के चिच्छरण्यं शरणं स्म रामं॑ व्रजन्ति के चिद्व्यथिताः पतन्ति ६.०४८.०८६ के चिद्दिशः स्म व्यथिताः प्रयान्ति॑ के चिद्भयार्ता भुवि शेरते स्म ६.०४८.०८७ तमद्रिशृङ्गप्रतिमं किरीटिनं॑ स्पृशन्तमादित्यमिवात्मतेजसा ६.०४८.०८७ वनौकसः प्रेक्ष्य विवृद्धमद्भुतं॑ भयार्दिता दुद्रुविरे ततस्ततः ६.०४९.००१ ततो रामो महातेजा धनुरादाय वीर्यवान् ६.०४९.००१ किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ६.०४९.००२ तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ६.०४९.००२ क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ६.०४९.००३ सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ६.०४९.००३ दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ६.०४९.००४ विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं ६.०४९.००४ सविस्मयमिदं रामो विभीषणमुवाच ह ६.०४९.००५ कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः ६.०४९.००५ लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ६.०४९.००६ पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ६.०४९.००६ यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ६.०४९.००७ आचक्ष्व मे महान् कोऽसौ रक्षो वा यदि वासुरः ६.०४९.००७ न मयैवंविधं भूतं दृष्टपूर्वं कदा चन ६.०४९.००८ स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा ६.०४९.००८ विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ६.०४९.००९ येन वैवस्वतो युद्धे वासवश्च पराजितः ६.०४९.००९ सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ६.०४९.०१० एतेन देवा युधि दानवाश्च॑ यक्षा भुजंगाः पिशिताशनाश्च ६.०४९.०१० गन्धर्वविद्याधरकिंनराश्च॑ सहस्रशो राघव संप्रभग्नाः ६.०४९.०११ शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ६.०४९.०११ हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ६.०४९.०१२ प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ६.०४९.०१२ अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ६.०४९.०१३ एतेन जातमात्रेण क्षुधार्तेन महात्मना ६.०४९.०१३ भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ६.०४९.०१४ तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ६.०४९.०१४ यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ६.०४९.०१५ स कुम्भकर्णं कुपितो महेन्द्रो॑ जघान वज्रेण शितेन वज्री ६.०४९.०१५ स शक्रवज्राभिहतो महात्मा॑ चचाल कोपाच्च भृशं ननाद ६.०४९.०१६ तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ६.०४९.०१६ श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे ६.०४९.०१७ ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ६.०४९.०१७ विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ६.०४९.०१८ कुम्भकर्णप्रहारार्तो विचचाल स वासवः ६.०४९.०१८ ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ६.०४९.०१९ प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ६.०४९.०१९ कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ६.०४९.०१९ प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ६.०४९.०२० एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ६.०४९.०२० अचिरेणैव कालेन शून्यो लोको भविष्यति ६.०४९.०२१ वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ६.०४९.०२१ रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ६.०४९.०२२ कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ६.०४९.०२२ दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् ६.०४९.०२३ ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः ६.०४९.०२३ तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ६.०४९.०२३ ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ६.०४९.०२४ ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ६.०४९.०२४ विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ६.०४९.०२५ न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ६.०४९.०२५ न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ६.०४९.०२५ कालस्तु क्रियतामस्य शयने जागरे तथा ६.०४९.०२६ रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ६.०४९.०२६ शयिता ह्येष षण्मासानेकाहं जागरिष्यति ६.०४९.०२७ एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ६.०४९.०२७ व्यात्तास्यो भक्षयेल्लोकान् संक्रुद्ध इव पावकः ६.०४९.०२८ सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ६.०४९.०२८ त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ६.०४९.०२९ स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ६.०४९.०२९ वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति ६.०४९.०३० कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः ६.०४९.०३० कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ६.०४९.०३१ उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ६.०४९.०३१ इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ६.०४९.०३२ विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् ६.०४९.०३२ उवाच राघवो वाक्यं नीलं सेनापतिं तदा ६.०४९.०३३ गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ६.०४९.०३३ द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ६.०४९.०३४ शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ६.०४९.०३४ तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ६.०४९.०३५ राघवेण समादिष्टो नीलो हरिचमूपतिः ६.०४९.०३५ शशास वानरानीकं यथावत्कपिकुञ्जरः ६.०४९.०३६ ततो गवाक्षः शरभो हनुमानङ्गदो नलः ६.०४९.०३६ शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ६.०४९.०३७ ततो हरीणां तदनीकमुग्रं॑ रराज शैलोद्यतवृक्षहस्तम् ६.०४९.०३७ गिरेः समीपानुगतं यथैव॑ महन्महाम्भोधरजालमुग्रम् ६.०५०.००१ स तु राक्षसशार्दूलो निद्रामदसमाकुलः ६.०५०.००१ राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ६.०५०.००२ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ६.०५०.००२ गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ६.०५०.००३ स हेमजालविततं भानुभास्वरदर्शनम् ६.०५०.००३ ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ६.०५०.००४ स तत्तदा सूर्य इवाभ्रजालं॑ प्रविश्य रक्षोऽधिपतेर्निवेशनम् ६.०५०.००४ ददर्श दूरेऽग्रजमासनस्थं॑ स्वयम्भुवं शक्र इवासनस्थम् ६.०५०.००५ सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ६.०५०.००५ ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ६.०५०.००६ अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ६.०५०.००६ तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ६.०५०.००७ अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ६.०५०.००७ भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् ६.०५०.००७ उत्पत्य चैनं मुदितो रावणः परिषस्वजे ६.०५०.००८ स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ६.०५०.००८ कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ६.०५०.००९ स तदासनमाश्रित्य कुम्भकर्णो महाबलः ६.०५०.००९ संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ६.०५०.०१० किमर्थमहमादृत्य त्वया राजन् प्रबोधितः ६.०५०.०१० शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ६.०५०.०११ भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ६.०५०.०११ ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ६.०५०.०१२ अद्य ते सुमहान् कालः शयानस्य महाबल ६.०५०.०१२ सुखितस्त्वं न जानीषे मम रामकृतं भयम् ६.०५०.०१३ एष दाशरथी रामः सुग्रीवसहितो बली ६.०५०.०१३ समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ६.०५०.०१४ हन्त पश्यस्व लङ्काया वनान्युपवनानि च ६.०५०.०१४ सेतुना सुखमागम्य वानरैकार्णवं कृतम् ६.०५०.०१५ ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ६.०५०.०१५ वानराणां क्षयं युद्धे न पश्यामि कदा चन ६.०५०.०१६ सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ६.०५०.०१६ त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ६.०५०.०१७ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ६.०५०.०१७ मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप ६.०५०.०१७ त्वय्यस्ति मम च स्नेहः परा संभावना च मे ६.०५०.०१८ देवासुरविमर्देषु बहुशो राक्षसर्षभ ६.०५०.०१८ त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ६.०५०.०१८ न हि ते सर्वभूतेषु दृश्यते सदृशो बली ६.०५०.०१९ कुरुष्व मे प्रियहितमेतदुत्तमं॑ यथाप्रियं प्रियरणबान्धवप्रिय ६.०५०.०१९ स्वतेजसा विधम सपत्नवाहिनीं॑ शरद्घनं पवन इवोद्यतो महान् ६.०५१.००१ तस्य राक्षसराजस्य निशम्य परिदेवितम् ६.०५१.००१ कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ६.०५१.००२ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ६.०५१.००२ हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ६.०५१.००३ शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ६.०५१.००३ निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ६.०५१.००४ प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ६.०५१.००४ केवलं वीर्यदर्पेण नानुबन्धो विचारितः ६.०५१.००५ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ६.०५१.००५ पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ६.०५१.००६ देशकालविहीनानि कर्माणि विपरीतवत् ६.०५१.००६ क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ६.०५१.००७ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ६.०५१.००७ सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ६.०५१.००८ यथागमं च यो राजा समयं विचिकीर्षति ६.०५१.००८ बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ६.०५१.००९ धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ६.०५१.००९ भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ६.०५१.०१० त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ६.०५१.०१० राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ६.०५१.०११ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ६.०५१.०११ योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ६.०५१.०१२ काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह ६.०५१.०१२ निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात् ६.०५१.०१३ हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः ६.०५१.०१३ राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति ६.०५१.०१४ अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ६.०५१.०१४ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ६.०५१.०१५ अशास्त्रविदुषां तेषां न कार्यमहितं वचः ६.०५१.०१५ अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ६.०५१.०१६ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ६.०५१.०१६ अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ६.०५१.०१७ विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ६.०५१.०१७ विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ६.०५१.०१८ तान् भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये ६.०५१.०१८ व्यवहारेण जानीयात्सचिवानुपसंहितान् ६.०५१.०१९ चपलस्येह कृत्यानि सहसानुप्रधावतः ६.०५१.०१९ छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ६.०५१.०२० यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति ६.०५१.०२० अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ६.०५१.०२१ तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ६.०५१.०२१ भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह ६.०५१.०२२ मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति ६.०५१.०२२ किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम् ६.०५१.०२३ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ६.०५१.०२३ नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ६.०५१.०२४ अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ६.०५१.०२४ ममापनयजं दोषं विक्रमेण समीकुरु ६.०५१.०२५ यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ६.०५१.०२५ यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ६.०५१.०२६ स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ६.०५१.०२६ स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ६.०५१.०२७ तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ६.०५१.०२७ रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ६.०५१.०२८ अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ६.०५१.०२८ कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ६.०५१.०२९ अलं राक्षसराजेन्द्र संतापमुपपद्य ते ६.०५१.०२९ रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि ६.०५१.०३० नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव ६.०५१.०३० तमहं नाशयिष्यामि यत्कृते परितप्यसे ६.०५१.०३१ अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ६.०५१.०३१ बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ६.०५१.०३२ सदृशं यत्तु कालेऽस्मिन् कर्तुं स्निग्धेन बन्धुना ६.०५१.०३२ शत्रूणां कदनं पश्य क्रियमाणं मया रणे ६.०५१.०३३ अद्य पश्य महाबाहो मया समरमूर्धनि ६.०५१.०३३ हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ६.०५१.०३४ अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः ६.०५१.०३४ सुखीभव महाबाहो सीता भवतु दुःखिता ६.०५१.०३५ अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ६.०५१.०३५ लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ६.०५१.०३६ अद्य शोकपरीतानां स्वबन्धुवधकारणात् ६.०५१.०३६ शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् ६.०५१.०३७ अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् ६.०५१.०३७ विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ६.०५१.०३८ न परः प्रेषणीयस्ते युद्धायातुल विक्रम ६.०५१.०३८ अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ६.०५१.०३९ यदि शक्रो यदि यमो यदि पावकमारुतौ ६.०५१.०३९ तानहं योधयिष्यामि कुबेर वरुणावपि ६.०५१.०४० गिरिमात्रशरीरस्य शितशूलधरस्य मे ६.०५१.०४० नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः ६.०५१.०४१ अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ६.०५१.०४१ न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः ६.०५१.०४२ नैव शक्त्या न गदया नासिना न शितैः शरैः ६.०५१.०४२ हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ६.०५१.०४३ यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ६.०५१.०४३ ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते ६.०५१.०४४ चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ६.०५१.०४४ सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ६.०५१.०४५ मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ६.०५१.०४५ राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ६.०५१.०४५ असाधारणमिच्छामि तव दातुं महद्यशः ६.०५१.०४६ वधेन ते दाशरथेः सुखावहं॑ सुखं समाहर्तुमहं व्रजामि ६.०५१.०४६ निहत्य रामं सहलक्ष्मणेन॑ खादामि सर्वान् हरियूथमुख्यान् ६.०५१.०४७ रमस्व कामं पिब चाग्र्यवारुणीं॑ कुरुष्व कृत्यानि विनीयतां ज्वरः ६.०५१.०४७ मयाद्य रामे गमिते यमक्षयं॑ चिराय सीता वशगा भविष्यति ६.०५२.००१ तदुक्तमतिकायस्य बलिनो बाहुशालिनः ६.०५२.००१ कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ६.०५२.००२ कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः ६.०५२.००२ अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ६.०५२.००३ न हि राजा न जानीते कुम्भकर्ण नयानयौ ६.०५२.००३ त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ६.०५२.००४ स्थानं वृद्धिं च हानिं च देशकालविभागवित् ६.०५२.००४ आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ६.०५२.००५ यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना ६.०५२.००५ अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ६.०५२.००६ यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ६.०५२.००६ अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ६.०५२.००७ कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ६.०५२.००७ श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ६.०५२.००८ निःश्रेयस फलावेव धर्मार्थावितरावपि ६.०५२.००८ अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ६.०५२.००९ ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते ६.०५२.००९ कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ६.०५२.०१० तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः ६.०५२.०१० शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ६.०५२.०११ एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया ६.०५२.०११ तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ६.०५२.०१२ येन पूर्वं जनस्थाने बहवोऽतिबला हताः ६.०५२.०१२ राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ६.०५२.०१३ ये पुरा निर्जितास्तेन जनस्थाने महौजसः ६.०५२.०१३ राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ६.०५२.०१४ तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ६.०५२.०१४ सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि ६.०५२.०१५ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ६.०५२.०१५ कस्तं मृत्युमिवासह्यमासादयितुमर्हति ६.०५२.०१६ संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ६.०५२.०१६ एकस्य गमनं तत्र न हि मे रोचते तव ६.०५२.०१७ हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा ६.०५२.०१७ निश्चितं जीवितत्यागे वशमानेतुमिच्छति ६.०५२.०१८ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ६.०५२.०१८ कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ६.०५२.०१९ एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः ६.०५२.०१९ उवाच रक्षसां मध्ये रावणो लोकरावणम् ६.०५२.०२० लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि ६.०५२.०२० यदेच्छसि तदा सीता वशगा ते भविष्यति ६.०५२.०२१ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ६.०५२.०२१ रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु ६.०५२.०२२ अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः ६.०५२.०२२ पञ्चरामवधायैते निर्यान्तीत्यवघोषय ६.०५२.०२३ ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ६.०५२.०२३ जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ६.०५२.०२४ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ६.०५२.०२४ ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् ६.०५२.०२५ वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः ६.०५२.०२५ विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः ६.०५२.०२६ भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ६.०५२.०२६ तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ६.०५२.०२७ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ६.०५२.०२७ हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ६.०५२.०२८ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ६.०५२.०२८ भोगांश्च परिवारांश्च कामांश्च वसुदापय ६.०५२.०२९ ततो माल्यानि वासांसि वीराणामनुलेपनम् ६.०५२.०२९ पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ६.०५२.०३० ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते ६.०५२.०३० प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ६.०५२.०३० धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ६.०५२.०३१ अनयोपधया राजन् भयशोकानुबन्धया ६.०५२.०३१ अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ६.०५२.०३२ रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा ६.०५२.०३२ नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ६.०५२.०३३ सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता ६.०५२.०३३ त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति ६.०५२.०३४ एतत्सुनीतं मम दर्शनेन॑ रामं हि दृष्ट्वैव भवेदनर्थः ६.०५२.०३४ इहैव ते सेत्स्यति मोत्सुको भूर्॑ महानयुद्धेन सुखस्य लाभः ६.०५२.०३५ अनष्टसैन्यो ह्यनवाप्तसंशयो॑ रिपूनयुद्धेन जयञ्जनाधिप ६.०५२.०३५ यशश्च पुण्यं च महन्महीपते॑ श्रियं च कीर्तिं च चिरं समश्नुते ६.०५३.००१ स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् ६.०५३.००१ अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ६.०५३.००२ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः ६.०५३.००२ रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव ६.०५३.००३ गर्जन्ति न वृथा शूर निर्जला इव तोयदाः ६.०५३.००३ पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा ६.०५३.००४ न मर्षयति चात्मानं संभावयति नात्मना ६.०५३.००४ अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ६.०५३.००५ विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम् ६.०५३.००५ शृण्वतामादित इदं त्वद्विधानां महोदर ६.०५३.००६ युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ६.०५३.००६ राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् ६.०५३.००७ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् ६.०५३.००७ राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ६.०५३.००८ एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये ६.०५३.००८ दुर्नयं भवतामद्य समीकर्तुं महाहवे ६.०५३.००९ एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ६.०५३.००९ प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ६.०५३.०१० महोदरोऽयं रामात्तु परित्रस्तो न संशयः ६.०५३.०१० न हि रोचयते तात युद्धं युद्धविशारद ६.०५३.०११ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ६.०५३.०११ गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च ६.०५३.०१२ आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः ६.०५३.०१२ सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ६.०५३.०१३ इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ६.०५३.०१३ देवदानवगन्धर्वयक्षकिंनरसूदनम् ६.०५३.०१४ रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् ६.०५३.०१४ आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ६.०५३.०१४ कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ६.०५३.०१५ गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ६.०५३.०१५ अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् ६.०५३.०१६ कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ६.०५३.०१६ सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः ६.०५३.०१७ वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः ६.०५३.०१७ एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् ६.०५३.०१८ तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ६.०५३.०१८ रक्षसामहितं सर्वं शत्रुपक्षं निसूदय ६.०५३.०१९ अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ६.०५३.०१९ आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ६.०५३.०२० अङ्गदानङ्गुलीवेष्टान् वराण्याभरणानि च ६.०५३.०२० हारं च शशिसंकाशमाबबन्ध महात्मनः ६.०५३.०२१ दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ६.०५३.०२१ श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले ६.०५३.०२२ काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः ६.०५३.०२२ कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ६.०५३.०२३ श्रोणीसूत्रेण महता मेचकेन विराजितः ६.०५३.०२३ अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः ६.०५३.०२४ स काञ्चनं भारसहं निवातं॑ विद्युत्प्रभं दीप्तमिवात्मभासा ६.०५३.०२४ आबध्यमानः कवचं रराज॑ संध्याभ्रसंवीत इवाद्रिराजः ६.०५३.०२५ सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः ६.०५३.०२५ त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ६.०५३.०२६ भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् ६.०५३.०२६ प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः ६.०५३.०२६ तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ६.०५३.०२७ शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ६.०५३.०२७ तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः ६.०५३.०२७ अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ६.०५३.०२८ सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः ६.०५३.०२८ अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ६.०५३.०२९ स पुष्पवर्णैरवकीर्यमाणो॑ धृतातपत्रः शितशूलपाणिः ६.०५३.०२९ मदोत्कटः शोणितगन्धमत्तो॑ विनिर्ययौ दानवदेवशत्रुः ६.०५३.०३० पदातयश बहवो महानादा महाबलाः ६.०५३.०३० अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ६.०५३.०३१ रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः ६.०५३.०३१ शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ६.०५३.०३२ बहुव्यामांश्च विपुलान् क्षेपणीयान् दुरासदान् ६.०५३.०३२ तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ६.०५३.०३३ अथान्यद्वपुरादाय दारुणं लोमहर्षणम् ६.०५३.०३३ निष्पपात महातेजाः कुम्भकर्णो महाबलः ६.०५३.०३४ धनुःशतपरीणाहः स षट्शतसमुच्छितः ६.०५३.०३४ रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ६.०५३.०३५ संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ६.०५३.०३५ कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ६.०५३.०३६ अद्य वानरमुख्यानां तानि यूथानि भागशः ६.०५३.०३६ निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः ६.०५३.०३७ नापराध्यन्ति मे कामं वानरा वनचारिणः ६.०५३.०३७ जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ६.०५३.०३८ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ६.०५३.०३८ हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ६.०५३.०३९ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ६.०५३.०३९ नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ६.०५३.०४० तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ६.०५३.०४० बभूवुर्घोररूपाणि निमित्तानि समन्ततः ६.०५३.०४१ उल्काशनियुता मेघा विनेदुश्च सुदारुणाः ६.०५३.०४१ ससागरवना चैव वसुधा समकम्पत ६.०५३.०४२ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ६.०५३.०४२ मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ६.०५३.०४३ निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः ६.०५३.०४३ प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ६.०५३.०४४ निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना ६.०५३.०४४ आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ६.०५३.०४५ अचिन्तयन्महोत्पातानुत्थितांल्लोमहर्षणान् ६.०५३.०४५ निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ६.०५३.०४६ स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः ६.०५३.०४६ ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ६.०५३.०४७ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ६.०५३.०४७ वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ६.०५३.०४८ तद्वानरानीकमतिप्रचण्डं॑ दिशो द्रवद्भिन्नमिवाभ्रजालम् ६.०५३.०४८ स कुम्भकर्णः समवेक्ष्य हर्षान्॑ ननाद भूयो घनवद्घनाभः ६.०५३.०४९ ते तस्य घोरं निनदं निशम्य॑ यथा निनादं दिवि वारिदस्य ६.०५३.०४९ पेतुर्धरण्यां बहवः प्लवंगा॑ निकृत्तमूला इव सालवृक्षाः ६.०५३.०५० विपुलपरिघवान् स कुम्भकर्णो॑ रिपुनिधनाय विनिःसृतो महात्मा ६.०५३.०५० कपि गणभयमाददत्सुभीमं॑ प्रभुरिव किंकरदण्डवान् युगान्ते ६.०५४.००१ स ननाद महानादं समुद्रमभिनादयन् ६.०५४.००१ जनयन्निव निर्घातान् विधमन्निव पर्वतान् ६.०५४.००२ तमवध्यं मघवता यमेन वरुणेन च ६.०५४.००२ प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ६.०५४.००३ तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ६.०५४.००३ नलं नीलं गवाक्षं च कुमुदं च महाबलम् ६.०५४.००४ आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ६.०५४.००४ क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ६.०५४.००५ साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ ६.०५४.००५ नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ६.०५४.००६ महतीमुत्थितामेनां राक्षसानां विभीषिकाम् ६.०५४.००६ विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः ६.०५४.००७ कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः ६.०५४.००७ वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ६.०५४.००८ ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ६.०५४.००८ निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ६.०५४.००८ प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः ६.०५४.००९ पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ६.०५४.००९ तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ६.०५४.००९ पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ६.०५४.०१० सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ६.०५४.०१० ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ६.०५४.०११ लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ६.०५४.०११ निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ६.०५४.०१२ लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ६.०५४.०१२ के चित्समुद्रे पतिताः के चिद्गगनमाश्रिताः ६.०५४.०१३ वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ६.०५४.०१३ सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ६.०५४.०१४ ते स्थलानि तथा निम्नं विषण्णवदना भयात् ६.०५४.०१४ ऋक्षा वृक्षान् समारूढाः के चित्पर्वतमाश्रिताः ६.०५४.०१५ ममज्जुरर्णवे के चिद्गुहाः के चित्समाश्रिताः ६.०५४.०१५ निषेदुः प्लवगाः के चित्के चिन्नैवावतस्थिरे ६.०५४.०१६ तान् समीक्ष्याङ्गदो भङ्गान् वानरानिदमब्रवीत् ६.०५४.०१६ अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ६.०५४.०१७ भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ६.०५४.०१७ स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ६.०५४.०१८ निरायुधानां द्रवतामसंगगतिपौरुषाः ६.०५४.०१८ दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् ६.०५४.०१९ कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ६.०५४.०१९ अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ६.०५४.०२० विकत्थनानि वो यानि यदा वै जनसंसदि ६.०५४.०२० तानि वः क्व च यतानि सोदग्राणि महान्ति च ६.०५४.०२१ भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ६.०५४.०२१ मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ६.०५४.०२२ शयामहे वा निहताः पृथिव्यामल्पजीविताः ६.०५४.०२२ दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ६.०५४.०२२ संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे ६.०५४.०२३ न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति ६.०५४.०२३ दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा ६.०५४.०२४ पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् ६.०५४.०२४ एकेन बहवो भग्ना यशो नाशं गमिष्यति ६.०५४.०२५ एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ६.०५४.०२५ द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ६.०५४.०२६ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ६.०५४.०२६ न स्थानकालो गच्छामो दयितं जीवितं हि नः ६.०५४.०२७ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ६.०५४.०२७ भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ६.०५४.०२८ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ६.०५४.०२८ सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः ६.०५४.०२९ ऋषभशरभमैन्दधूम्रनीलाः॑ कुमुदसुषेणगवाक्षरम्भताराः ६.०५४.०२९ द्विविदपनसवायुपुत्रमुख्यास्॑ त्वरिततराभिमुखं रणं प्रयाताः ६.०५५.००१ ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा ६.०५५.००१ नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः ६.०५५.००२ समुदीरितवीर्यास्ते समारोपितविक्रमाः ६.०५५.००२ पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ६.०५५.००३ प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ६.०५५.००३ चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ६.०५५.००४ अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ६.०५५.००४ वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ६.०५५.००५ स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ६.०५५.००५ अर्दयन् सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ६.०५५.००६ शतानि सप्त चाष्टौ च सहस्राणि च वानराः ६.०५५.००६ प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ६.०५५.००७ षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च ६.०५५.००७ परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति ६.०५५.००७ भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव ६.०५५.००८ हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान् बहून् ६.०५५.००८ ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ६.०५५.००९ तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह ६.०५५.००९ बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ६.०५५.०१० ततो हरीणां तदनीकमुग्रं॑ दुद्राव शूलं निशितं प्रगृह्य ६.०५५.०१० तस्थौ ततोऽस्यापततः पुरस्तान्॑ महीधराग्रं हनुमान् प्रगृह्य ६.०५५.०११ स कुम्भकर्णं कुपितो जघान॑ वेगेन शैलोत्तमभीमकायम् ६.०५५.०११ स चुक्षुभे तेन तदाभिबूतो॑ मेदार्द्रगात्रो रुधिरावसिक्तः ६.०५५.०१२ स शूलमाविध्य तडित्प्रकाशं॑ गिरिं यथा प्रज्वलिताग्रशृङ्गम् ६.०५५.०१२ बाह्वन्तरे मारुतिमाजघान॑ गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ६.०५५.०१३ स शूलनिर्भिन्न महाभुजान्तरः॑ प्रविह्वलः शोणितमुद्वमन्मुखात् ६.०५५.०१३ ननाद भीमं हनुमान्महाहवे॑ युगान्तमेघस्तनितस्वनोपमम् ६.०५५.०१४ ततो विनेदुः सहसा प्रहृष्टा॑ रक्षोगणास्तं व्यथितं समीक्ष्य ६.०५५.०१४ प्लवंगमास्तु व्यथिता भयार्ताः॑ प्रदुद्रुवुः संयति कुम्भकर्णात् ६.०५५.०१५ नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ६.०५५.०१५ तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह ६.०५५.०१६ मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ६.०५५.०१६ सविस्फुलिङ्गं सज्वालं निपपात महीतले ६.०५५.०१७ ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ६.०५५.०१७ पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ६.०५५.०१८ शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ६.०५५.०१८ कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे ६.०५५.०१९ स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे ६.०५५.०१९ ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ६.०५५.०२० कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ६.०५५.०२० निपपातर्षभो भीमः प्रमुखागतशोणितः ६.०५५.०२१ मुष्टिना शरभं हत्वा जानुना नीलमाहवे ६.०५५.०२१ आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा ६.०५५.०२२ दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः ६.०५५.०२२ निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ६.०५५.०२३ तेषु वानरमुख्येषु पतितेषु महात्मसु ६.०५५.०२३ वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ६.०५५.०२४ तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः ६.०५५.०२४ समारुह्य समुत्पत्य ददंशुश्च महाबलाः ६.०५५.०२५ तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ६.०५५.०२५ कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ६.०५५.०२६ स वानरसहस्रैस्तैराचितः पर्वतोपमः ६.०५५.०२६ रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ६.०५५.०२७ बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः ६.०५५.०२७ भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ६.०५५.०२८ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे ६.०५५.०२८ नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ६.०५५.०२९ भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः ६.०५५.०२९ बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः ६.०५५.०३० मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः ६.०५५.०३० चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ६.०५५.०३१ वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ६.०५५.०३१ शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः ६.०५५.०३२ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ६.०५५.०३२ तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ६.०५५.०३३ ततस्ते वध्यमानास्तु हतयूथा विनायकाः ६.०५५.०३३ वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ६.०५५.०३४ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ६.०५५.०३४ राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ६.०५५.०३५ तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् ६.०५५.०३५ उत्पपात तदा वीरः सुग्रीवो वानराधिपः ६.०५५.०३६ स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः ६.०५५.०३६ अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ६.०५५.०३७ तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम् ६.०५५.०३७ तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ६.०५५.०३८ कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् ६.०५५.०३८ कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ६.०५५.०३९ पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ६.०५५.०३९ भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ६.०५५.०४० त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ६.०५५.०४० सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ६.०५५.०४१ तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ६.०५५.०४१ श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ६.०५५.०४२ प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः ६.०५५.०४२ श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर ६.०५५.०४३ स कुम्भकर्णस्य वचो निशम्य॑ व्याविध्य शैलं सहसा मुमोच ६.०५५.०४३ तेनाजघानोरसि कुम्भकर्णं॑ शैलेन वज्राशनिसंनिभेन ६.०५५.०४४ तच्छैलशृङ्गं सहसा विकीर्णं॑ भुजान्तरे तस्य तदा विशाले ६.०५५.०४४ ततो विषेदुः सहसा प्लवंगमा॑ रक्षोगणाश्चापि मुदा विनेदुः ६.०५५.०४५ स शैलशृङ्गाभिहतश्चुकोप॑ ननाद कोपाच्च विवृत्य वक्त्रम् ६.०५५.०४५ व्याविध्य शूलं च तडित्प्रकाशं॑ चिक्षेप हर्यृक्षपतेर्वधाय ६.०५५.०४६ तत्कुम्भकर्णस्य भुजप्रविद्धं॑ शूलं शितं काञ्चनदामजुष्टम् ६.०५५.०४६ क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां॑ बभञ्ज वेगेन सुतोऽनिलस्य ६.०५५.०४७ कृतं भारसहस्रस्य शूलं कालायसं महत् ६.०५५.०४७ बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः ६.०५५.०४८ स तत्तदा भग्नमवेक्ष्य शूलं॑ चुकोप रक्षोऽधिपतिर्महात्मा ६.०५५.०४८ उत्पाट्य लङ्कामलयात्स शृङ्गं॑ जघान सुग्रीवमुपेत्य तेन ६.०५५.०४९ स शैलशृङ्गाभिहतो विसंज्ञः॑ पपात भूमौ युधि वानरेन्द्रः ६.०५५.०४९ तं प्रेक्ष्य भूमौ पतितं विसंज्ञं॑ नेदुः प्रहृष्टा युधि यातुधानाः ६.०५५.०५० तमभ्युपेत्याद्भुतघोरवीर्यं॑ स कुम्भकर्णो युधि वानरेन्द्रम् ६.०५५.०५० जहार सुग्रीवमभिप्रगृह्य॑ यथानिलो मेघमतिप्रचण्डः ६.०५५.०५१ स तं महामेघनिकाशरूपम्॑ उत्पाट्य गच्छन् युधि कुम्भकर्णः ६.०५५.०५१ रराज मेरुप्रतिमानरूपो॑ मेरुर्यथात्युच्छ्रितघोरशृङ्गः ६.०५५.०५२ ततः समुत्पाट्य जगाम वीरः॑ संस्तूयमानो युधि राक्षसेन्द्रैः ६.०५५.०५२ शृण्वन्निनादं त्रिदशालयानां॑ प्लवंगराजग्रहविस्मितानाम् ६.०५५.०५३ ततस्तमादाय तदा स मेने॑ हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ६.०५५.०५३ अस्मिन् हृते सर्वमिदं हृतं स्यात्॑ सराघवं सैन्यमितीन्द्रशत्रुः ६.०५५.०५४ विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ६.०५५.०५४ कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ६.०५५.०५५ हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः ६.०५५.०५५ एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ६.०५५.०५६ यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा ६.०५५.०५६ भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं ६.०५५.०५७ मया हते संयति कुम्भकर्णे॑ महाबले मुष्टिविशीर्णदेहे ६.०५५.०५७ विमोचिते वानरपार्थिवे च॑ भवन्तु हृष्टाः प्रवगाः समग्राः ६.०५५.०५८ अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ६.०५५.०५८ गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ६.०५५.०५९ मन्ये न तावदात्मानं बुध्यते वानराधिपः ६.०५५.०५९ शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ६.०५५.०६० अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे ६.०५५.०६० आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ६.०५५.०६१ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ६.०५५.०६१ अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ६.०५५.०६२ तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः ६.०५५.०६२ भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ६.०५५.०६३ इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः ६.०५५.०६३ भूयः संस्तम्भयामास वानराणां महाचमूम् ६.०५५.०६४ स कुम्भकर्णोऽथ विवेश लङ्कां॑ स्फुरन्तमादाय महाहरिं तम् ६.०५५.०६४ विमानचर्यागृहगोपुरस्थैः॑ पुष्पाग्र्यवर्षैरवकीर्यमाणः ६.०५५.०६५ ततः स संज्ञामुपलभ्य कृच्छ्राद्॑ बलीयसस्तस्य भुजान्तरस्थः ६.०५५.०६५ अवेक्षमाणः पुरराजमार्गं॑ विचिन्तयामास मुहुर्महात्मा ६.०५५.०६६ एवं गृहीतेन कथं नु नाम॑ शक्यं मया संप्रति कर्तुमद्य ६.०५५.०६६ तथा करिष्यामि यथा हरीणां॑ भविष्यतीष्टं च हितं च कार्यम् ६.०५५.०६७ ततः कराग्रैः सहसा समेत्य॑ राजा हरीणाममरेन्द्रशत्रोः ६.०५५.०६७ नखैश्च कर्णौ दशनैश्च नासां॑ ददंश पार्श्वेषु च कुम्भकर्णम् ६.०५५.०६८ स कुम्भकर्णौ हृतकर्णनासो॑ विदारितस्तेन विमर्दितश्च ६.०५५.०६८ रोषाभिभूतः क्षतजार्द्रगात्रः॑ सुग्रीवमाविध्य पिपेष भूमौ ६.०५५.०६९ स भूतले भीमबलाभिपिष्टः॑ सुरारिभिस्तैरभिहन्यमानः ६.०५५.०६९ जगाम खं वेगवदभ्युपेत्य॑ पुनश्च रामेण समाजगाम ६.०५५.०७० कर्णनासा विहीनस्य कुम्भकर्णो महाबलः ६.०५५.०७० रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ६.०५५.०७१ ततः स पुर्याः सहसा महात्मा॑ निष्क्रम्य तद्वानरसैन्यमुग्रम् ६.०५५.०७१ बभक्ष रक्षो युधि कुम्भकर्णः॑ प्रजा युगान्ताग्निरिव प्रदीप्तः ६.०५५.०७२ बुभुक्षितः शोणितमांसगृध्नुः॑ प्रविश्य तद्वानरसैन्यमुग्रम् ६.०५५.०७२ चखाद रक्षांसि हरीन् पिशाचान्॑ ऋक्षांश्च मोहाद्युधि कुम्भकर्णः ६.०५५.०७३ एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः ६.०५५.०७३ समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ६.०५५.०७४ संप्रस्रवंस्तदा मेदः शोणितं च महाबलः ६.०५५.०७४ वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ६.०५५.०७४ ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ६.०५५.०७५ तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः ६.०५५.०७५ चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ६.०५५.०७६ स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् ६.०५५.०७६ निचखानाददे चान्यान् विससर्ज च लक्ष्मणः ६.०५५.०७७ अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ६.०५५.०७७ राममेवाभिदुद्राव दारयन्निव मेदिनीम् ६.०५५.०७८ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ६.०५५.०७८ कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ६.०५५.०७९ तस्य रामेण विद्धस्य सहसाभिप्रधावतः ६.०५५.०७९ अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ६.०५५.०८० तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ६.०५५.०८० हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा ६.०५५.०८१ स निरायुधमात्मानं यदा मेने महाबलः ६.०५५.०८१ मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् ६.०५५.०८२ स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ६.०५५.०८२ रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव ६.०५५.०८३ स तीव्रेण च कोपेन रुधिरेण च मूर्छितः ६.०५५.०८३ वानरान् राक्षसानृक्षान् खादन् विपरिधावति ६.०५५.०८४ तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत् ६.०५५.०८४ कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ६.०५५.०८५ नैवायं वानरान् राजन्न विजानाति राक्षसान् ६.०५५.०८५ मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ६.०५५.०८६ साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः ६.०५५.०८६ यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः ६.०५५.०८७ अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ६.०५५.०८७ प्रपतन् राक्षसो भूमौ नान्यान् हन्यात्प्लवंगमान् ६.०५५.०८८ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ६.०५५.०८८ ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवंगमाः ६.०५५.०८९ कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः ६.०५५.०८९ व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् ६.०५५.०९० तान् दृष्ट्वा निर्धूतान् रामो रुष्टोऽयमिति राक्षसः ६.०५५.०९० समुत्पपात वेगेन धनुरुत्तममाददे ६.०५५.०९१ स चापमादाय भुजंगकल्पं॑ दृढज्यमुग्रं तपनीयचित्रम् ६.०५५.०९१ हरीन् समाश्वास्य समुत्पपात॑ रामो निबद्धोत्तमतूणबाणः ६.०५५.०९२ स वानरगणैस्तैस्तु वृतः परमदुर्जयः ६.०५५.०९२ लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः ६.०५५.०९३ स ददर्श महात्मानं किरीटिनमरिंदमम् ६.०५५.०९३ शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ६.०५५.०९४ सर्वान् समभिधावन्तं यथारुष्टं दिशा गजम् ६.०५५.०९४ मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ६.०५५.०९५ विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ६.०५५.०९५ स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ६.०५५.०९६ जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् ६.०५५.०९६ मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ६.०५५.०९७ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं ६.०५५.०९७ विस्फारयामास तदा कार्मुकं पुरुषर्षभः ६.०५५.०९८ स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः ६.०५५.०९८ अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ६.०५५.०९९ ततस्तु वातोद्धतमेघकल्पं॑ भुजंगराजोत्तमभोगबाहुम् ६.०५५.०९९ तमापतन्तं धरणीधराभम्॑ उवाच रामो युधि कुम्भकर्णम् ६.०५५.१०० आगच्छ रक्षोऽधिपमा विषादम्॑ अवस्थितोऽहं प्रगृहीतचापः ६.०५५.१०० अवेहि मां शक्रसपत्न रामम्॑ अयं मुहूर्ताद्भविता विचेताः ६.०५५.१०१ रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ६.०५५.१०१ पातयन्निव सर्वेषां हृदयानि वनौकसाम् ६.०५५.१०२ प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् ६.०५५.१०२ कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ६.०५५.१०३ नाहं विराधो विज्ञेयो न कबन्धः खरो न च ६.०५५.१०३ न वाली न च मारीचः कुम्भकर्णोऽहमागतः ६.०५५.१०४ पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ६.०५५.१०४ अनेन निर्जिता देवा दानवाश्च मया पुरा ६.०५५.१०५ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ६.०५५.१०५ स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ६.०५५.१०६ दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ६.०५५.१०६ ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ६.०५५.१०७ स कुम्भकर्णस्य वचो निशम्य॑ रामः सुपुङ्खान् विससर्ज बाणान् ६.०५५.१०७ तैराहतो वज्रसमप्रवेगैर्॑ न चुक्षुभे न व्यथते सुरारिः ६.०५५.१०८ यैः सायकैः सालवरा निकृत्ता॑ वाली हतो वानरपुंगवश्च ६.०५५.१०८ ते कुम्भकर्णस्य तदा शरीरं॑ वज्रोपमा न व्यथयां प्रचक्रुः ६.०५५.१०९ स वारिधारा इव सायकांस्तान्॑ पिबञ्शरीरेण महेन्द्रशत्रुः ६.०५५.१०९ जघान रामस्य शरप्रवेगं॑ व्याविध्य तं मुद्गरमुग्रवेगम् ६.०५५.११० ततस्तु रक्षः क्षतजानुलिप्तं॑ वित्रासनं देवमहाचमूनाम् ६.०५५.११० व्याविध्य तं मुद्गरमुग्रवेगं॑ विद्रावयामास चमूं हरीणाम् ६.०५५.१११ वायव्यमादाय ततो वरास्त्रं॑ रामः प्रचिक्षेप निशाचराय ६.०५५.१११ समुद्गरं तेन जहार बाहुं॑ स कृत्तबाहुस्तुमुलं ननाद ६.०५५.११२ स तस्य बाहुर्गिरिशृङ्गकल्पः॑ समुद्गरो राघवबाणकृत्तः ६.०५५.११२ पपात तस्मिन् हरिराजसैन्ये॑ जघान तां वानरवाहिनीं च ६.०५५.११३ ते वानरा भग्नहतावशेषाः॑ पर्यन्तमाश्रित्य तदा विषण्णाः ६.०५५.११३ प्रवेपिताङ्गा ददृशुः सुघोरं॑ नरेन्द्ररक्षोऽधिपसंनिपातम् ६.०५५.११४ स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्॑ महान्निकृत्ताग्र इवाचलेन्द्रः ६.०५५.११४ उत्पाटयामास करेण वृक्षं॑ ततोऽभिदुद्राव रणे नरेन्द्रम् ६.०५५.११५ तं तस्य बाहुं सह सालवृक्षं॑ समुद्यतं पन्नगभोगकल्पम् ६.०५५.११५ ऐन्द्रास्त्रयुक्तेन जहार रामो॑ बाणेन जाम्बूनदचित्रितेन ६.०५५.११६ स कुम्भकर्णस्य भुजो निकृत्तः॑ पपात भूमौ गिरिसंनिकाशः ६.०५५.११६ विवेष्टमानो निजघान वृक्षाञ्॑ शैलाञ्शिलावानरराक्षसांश्च ६.०५५.११७ तं छिन्नबाहुं समवेक्ष्य रामः॑ समापतन्तं सहसा नदन्तम् ६.०५५.११७ द्वावर्धचन्द्रौ निशितौ प्रगृह्य॑ चिच्छेद पादौ युधि राक्षसस्य ६.०५५.११८ निकृत्तबाहुर्विनिकृत्तपादो॑ विदार्य वक्त्रं वडवामुखाभम् ६.०५५.११८ दुद्राव रामं सहसाभिगर्जन्॑ राहुर्यथा चन्द्रमिवान्तरिक्षे ६.०५५.११९ अपूरयत्तस्य मुखं शिताग्रै॑ रामः शरैर्हेमपिनद्धपुङ्खैः ६.०५५.११९ स पूर्णवक्त्रो न शशाक वक्तुं॑ चुकूज कृच्छ्रेण मुमोह चापि ६.०५५.१२० अथाददे सूर्यमरीचिकल्पं॑ स ब्रह्मदण्डान्तककालकल्पम् ६.०५५.१२० अरिष्टमैन्द्रं निशितं सुपुङ्खं॑ रामः शरं मारुततुल्यवेगम् ६.०५५.१२१ तं वज्रजाम्बूनदचारुपुङ्खं॑ प्रदीप्तसूर्यज्वलनप्रकाशम् ६.०५५.१२१ महेन्द्रवज्राशनितुल्यवेगं॑ रामः प्रचिक्षेप निशाचराय ६.०५५.१२२ स सायको राघवबाहुचोदितो॑ दिशः स्वभासा दश संप्रकाशयन् ६.०५५.१२२ विधूमवैश्वानरदीप्तदर्शनो॑ जगाम शक्राशनितुल्यविक्रमः ६.०५५.१२३ स तन्महापर्वतकूटसंनिभं॑ विवृत्तदंष्ट्रं चलचारुकुण्डलम् ६.०५५.१२३ चकर्त रक्षोऽधिपतेः शिरस्तदा॑ यथैव वृत्रस्य पुरा पुरंदरः ६.०५५.१२४ तद्रामबाणाभिहतं पपात॑ रक्षःशिरः पर्वतसंनिकाशम् ६.०५५.१२४ बभञ्ज चर्यागृहगोपुराणि॑ प्राकारमुच्चं तमपातयच्च ६.०५५.१२५ तच्चातिकायं हिमवत्प्रकाशं॑ रक्षस्तदा तोयनिधौ पपात ६.०५५.१२५ ग्राहान्महामीनचयान् भुजंगमान्॑ ममर्द भूमिं च तथा विवेश ६.०५५.१२६ तस्मिर्हते ब्राह्मणदेवशत्रौ॑ महाबले संयति कुम्भकर्णे ६.०५५.१२६ चचाल भूर्भूमिधराश्च सर्वे॑ हर्षाच्च देवास्तुमुलं प्रणेदुः ६.०५५.१२७ ततस्तु देवर्षिमहर्षिपन्नगाः॑ सुराश्च भूतानि सुपर्णगुह्यकाः ६.०५५.१२७ सयक्षगन्धर्वगणा नभोगताः॑ प्रहर्षिता राम पराक्रमेण ६.०५५.१२८ प्रहर्षमीयुर्बहवस्तु वानराः॑ प्रबुद्धपद्मप्रतिमैरिवाननैः ६.०५५.१२८ अपूजयन् राघवमिष्टभागिनं॑ हते रिपौ भीमबले दुरासदे ६.०५५.१२९ स कुम्भकर्णं सुरसैन्यमर्दनं॑ महत्सु युद्धेष्वपराजितश्रमम् ६.०५५.१२९ ननन्द हत्वा भरताग्रजो रणे॑ महासुरं वृत्रमिवामराधिपः ६.०५६.००१ कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ६.०५६.००१ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ६.०५६.००२ श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् ६.०५६.००२ रावणः शोकसंतप्तो मुमोह च पपात च ६.०५६.००३ पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ ६.०५६.००३ त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ६.०५६.००४ भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा ६.०५६.००४ महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ६.०५६.००५ ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः ६.०५६.००५ कुम्भकर्णवधाद्दीनो विललाप स रावणः ६.०५६.००६ हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ६.०५६.००६ शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि ६.०५६.००७ इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः ६.०५६.००७ दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् ६.०५६.००८ कथमेवंविधो वीरो देवदानवदर्पहा ६.०५६.००८ कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ६.०५६.००९ यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ६.०५६.००९ स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ६.०५६.०१० एते देवगणाः सार्धमृषिभिर्गगने स्थिताः ६.०५६.०१० निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ६.०५६.०११ ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः ६.०५६.०११ आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ६.०५६.०१२ राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ६.०५६.०१२ कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ६.०५६.०१३ यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् ६.०५६.०१३ ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ६.०५६.०१४ अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ६.०५६.०१४ न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ६.०५६.०१५ देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ६.०५६.०१५ कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि ६.०५६.०१६ तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ६.०५६.०१६ यदज्ञानान्मया तस्य न गृहीतं महात्मनः ६.०५६.०१७ विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ६.०५६.०१७ विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ६.०५६.०१८ तस्यायं कर्मणः प्रातो विपाको मम शोकदः ६.०५६.०१८ यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ६.०५६.०१९ इति बहुविधमाकुलान्तरात्मा॑ कृपणमतीव विलप्य कुम्भकर्णम् ६.०५६.०१९ न्यपतदथ दशाननो भृशार्तस्॑ तमनुजमिन्द्ररिपुं हतं विदित्वा ६.०५७.००१ एवं विलपमानस्य रावणस्य दुरात्मनः ६.०५७.००१ श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ६.०५७.००२ एवमेव महावीर्यो हतो नस्तात मध्यमः ६.०५७.००२ न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ६.०५७.००३ नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो ६.०५७.००३ स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ६.०५७.००४ ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः ६.०५७.००४ सहस्रखरसंयुक्तो रथो मेघसमस्वनः ६.०५७.००५ त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः ६.०५७.००५ स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ६.०५७.००६ कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् ६.०५७.००६ उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिह ६.०५७.००७ शम्बरो देवराजेन नरको विष्णुना यथा ६.०५७.००७ तथाद्य शयिता रामो मया युधि निपातितः ६.०५७.००८ श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ६.०५७.००८ पुनर्जातमिवात्मानं मन्यते कालचोदितः ६.०५७.००९ श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ६.०५७.००९ अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ६.०५७.०१० ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः ६.०५७.०१० रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ६.०५७.०११ अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः ६.०५७.०११ सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः ६.०५७.०१२ सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः ६.०५७.०१२ सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ६.०५७.०१३ सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः ६.०५७.०१३ सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ६.०५७.०१४ स तैस्तथा भास्करतुल्यवर्चसैः॑ सुतैर्वृतः शत्रुबलप्रमर्दनैः ६.०५७.०१४ रराज राजा मघवान् यथामरैर्॑ वृतो महादानवदर्पनाशनैः ६.०५७.०१५ स पुत्रान् संपरिष्वज्य भूषयित्वा च भूषणैः ६.०५७.०१५ आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ६.०५७.०१६ महोदरमहापार्श्वौ भ्रातरौ चापि रावणः ६.०५७.०१६ रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ६.०५७.०१७ तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ६.०५७.०१७ कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ६.०५७.०१८ सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ६.०५७.०१८ निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ६.०५७.०१९ ततः सुदर्शनं नाम नीलजीमूतसंनिभम् ६.०५७.०१९ ऐरावतकुले जातमारुरोह महोदरः ६.०५७.०२० सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् ६.०५७.०२० रराज गजमास्थाय सवितेवास्तमूर्धनि ६.०५७.०२१ हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ६.०५७.०२१ आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ६.०५७.०२२ त्रिशिरा रथमास्थाय विरराज धनुर्धरः ६.०५७.०२२ सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ६.०५७.०२३ त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे ६.०५७.०२३ हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ६.०५७.०२४ अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा ६.०५७.०२४ आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ६.०५७.०२५ सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् ६.०५७.०२५ तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ६.०५७.०२६ स काञ्चनविचित्रेण किरीटेन विराजता ६.०५७.०२६ भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः ६.०५७.०२७ स रराज रथे तस्मिन् राजसूनुर्महाबलः ६.०५७.०२७ वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ६.०५७.०२८ हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् ६.०५७.०२८ मनोजवं महाकायमारुरोह नरान्तकः ६.०५७.०२९ गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः ६.०५७.०२९ शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे ६.०५७.०३० देवान्तकः समादाय परिघं वज्रभूषणम् ६.०५७.०३० परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ६.०५७.०३१ महापार्श्वो महातेजा गदामादाय वीर्यवान् ६.०५७.०३१ विरराज गदापाणिः कुबेर इव संयुगे ६.०५७.०३२ ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः ६.०५७.०३२ सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः ६.०५७.०३३ तान् गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः ६.०५७.०३३ अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ६.०५७.०३४ ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः ६.०५७.०३४ किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ६.०५७.०३५ प्रगृहीता बभौ तेषां छत्राणामावलिः सिता ६.०५७.०३५ शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे ६.०५७.०३६ मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ६.०५७.०३६ इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ६.०५७.०३७ जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ६.०५७.०३७ जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः ६.०५७.०३८ क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी ६.०५७.०३८ रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् ६.०५७.०३९ तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ६.०५७.०३९ ददृशुर्वानरानीकं समुद्यतशिलानगम् ६.०५७.०४० हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् ६.०५७.०४० हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ६.०५७.०४१ नीलजीमूतसंकाशं समुद्यतमहायुधम् ६.०५७.०४१ दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् ६.०५७.०४२ तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः ६.०५७.०४२ समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः ६.०५७.०४३ ततः समुद्घुष्टरवं निशम्य॑ रक्षोगणा वानरयूथपानाम् ६.०५७.०४३ अमृष्यमाणाः परहर्षमुग्रं॑ महाबला भीमतरं विनेदुः ६.०५७.०४४ ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ६.०५७.०४४ विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ६.०५७.०४५ के चिदाकाशमाविश्य के चिदुर्व्यां प्लवंगमाः ६.०५७.०४५ रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः ६.०५७.०४६ ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् ६.०५७.०४६ बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ६.०५७.०४७ सिंहनादान् विनेदुश्च रणे राक्षसवानराः ६.०५७.०४७ शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवंगमाः ६.०५७.०४८ निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ६.०५७.०४८ के चिद्रथगतान् वीरान् गजवाजिगतानपि ६.०५७.०४९ निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः ६.०५७.०४९ शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः ६.०५७.०४९ चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः ६.०५७.०५० ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ६.०५७.०५० मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ६.०५७.०५१ विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ६.०५७.०५१ आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ६.०५७.०५२ वानरान् वानरैरेव जग्नुस्ते रजनीचराः ६.०५७.०५२ राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ६.०५७.०५३ आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ६.०५७.०५३ तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ६.०५७.०५४ निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम् ६.०५७.०५४ सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ६.०५७.०५५ छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ६.०५७.०५५ रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ६.०५७.०५६ रथेन च रथं चापि वारणेन च वारणम् ६.०५७.०५६ हयेन च हयं के चिन्निजघ्नुर्वानरा रणे ६.०५७.०५७ क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ६.०५७.०५७ राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ६.०५७.०५८ विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे ६.०५७.०५८ हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ६.०५७.०५९ तस्मिन् प्रवृत्ते तुमुले विमर्दे॑ प्रहृष्यमाणेषु वली मुखेषु ६.०५७.०५९ निपात्यमानेषु च राक्षसेषु॑ महर्षयो देवगणाश्च नेदुः ६.०५७.०६० ततो हयं मारुततुल्यवेगम्॑ आरुह्य शक्तिं निशितां प्रगृह्य ६.०५७.०६० नरान्तको वानरराजसैन्यं॑ महार्णवं मीन इवाविवेश ६.०५७.०६१ स वानरान् सप्तशतानि वीरः॑ प्रासेन दीप्तेन विनिर्बिभेद ६.०५७.०६१ एकः क्षणेनेन्द्ररिपुर्महात्मा॑ जघान सैन्यं हरिपुंगवानाम् ६.०५७.०६२ ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ६.०५७.०६२ चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ६.०५७.०६३ स तस्य ददृशे मार्गो मांसशोणितकर्दमः ६.०५७.०६३ पतितैः पर्वताकारैर्वानरैरभिसंवृतः ६.०५७.०६४ यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः ६.०५७.०६४ तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ६.०५७.०६५ ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः ६.०५७.०६५ ददाह हरिसैन्यानि वनानीव विभावसुः ६.०५७.०६६ यावदुत्पाटयामासुर्वृक्षाञ्शैलान् वनौकसः ६.०५७.०६६ तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ६.०५७.०६७ दिक्षु सर्वासु बलवान् विचचार नरान्तकः ६.०५७.०६७ प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः ६.०५७.०६८ न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः ६.०५७.०६८ उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ६.०५७.०६९ एकेनान्तककल्पेन प्रासेनादित्यतेजसा ६.०५७.०६९ भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ६.०५७.०७० वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ६.०५७.०७० न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ६.०५७.०७१ पततां हरिवीराणां रूपाणि प्रचकाशिरे ६.०५७.०७१ वज्रभिन्नाग्रकूटानां शैलानां पततामिव ६.०५७.०७२ ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ६.०५७.०७२ तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ६.०५७.०७३ विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ६.०५७.०७३ नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ६.०५७.०७४ विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ६.०५७.०७४ गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ६.०५७.०७५ अथोवाच महातेजाः सुग्रीवो वानराधिपः ६.०५७.०७५ कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ६.०५७.०७६ गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः ६.०५७.०७६ क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ६.०५७.०७७ स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा ६.०५७.०७७ अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ६.०५७.०७८ शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः ६.०५७.०७८ रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ६.०५७.०७९ निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ६.०५७.०७९ नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ६.०५७.०८० तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ६.०५७.०८० अस्मिन् वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ६.०५७.०८१ अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ६.०५७.०८१ संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत् ६.०५७.०८२ स प्रासमाविध्य तदाङ्गदाय॑ समुज्ज्वलन्तं सहसोत्ससर्ज ६.०५७.०८२ स वालिपुत्रोरसि वज्रकल्पे॑ बभूव भग्नो न्यपतच्च भूमौ ६.०५७.०८३ तं प्रासमालोक्य तदा विभग्नं॑ सुपर्णकृत्तोरगभोगकल्पम् ६.०५७.०८३ तलं समुद्यम्य स वालिपुत्रस्॑ तुरंगमस्याभिजघान मूर्ध्नि ६.०५७.०८४ निमग्नपादः स्फुटिताक्षि तारो॑ निष्क्रान्तजिह्वोऽचलसंनिकाशः ६.०५७.०८४ स तस्य वाजी निपपात भूमौ॑ तलप्रहारेण विकीर्णमूर्धा ६.०५७.०८५ नरान्तकः क्रोधवशं जगाम॑ हतं तुरगं पतितं निरीक्ष्य ६.०५७.०८५ स मुष्टिमुद्यम्य महाप्रभावो॑ जघान शीर्षे युधि वालिपुत्रम् ६.०५७.०८६ अथाङ्गदो मुष्टिविभिन्नमूर्धा॑ सुस्राव तीव्रं रुधिरं भृशोष्णम् ६.०५७.०८६ मुहुर्विजज्वाल मुमोह चापि॑ संज्ञां समासाद्य विसिष्मिये च ६.०५७.०८७ अथाङ्गदो वज्रसमानवेगं॑ संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ६.०५७.०८७ निपातयामास तदा महात्मा॑ नरान्तकस्योरसि वालिपुत्रः ६.०५७.०८८ स मुष्टिनिष्पिष्टविभिन्नवक्षा॑ ज्वालां वमञ्शोणितदिग्धगात्रः ६.०५७.०८८ नरान्तको भूमितले पपात॑ यथाचलो वज्रनिपातभग्नः ६.०५७.०८९ अथान्तरिक्षे त्रिदशोत्तमानां॑ वनौकसां चैव महाप्रणादः ६.०५७.०८९ बभूव तस्मिन्निहतेऽग्र्यवीरे॑ नरान्तके वालिसुतेन संख्ये ६.०५७.०९० अथाङ्गदो राममनः प्रहर्षणं॑ सुदुष्करं तं कृतवान् हि विक्रमम् ६.०५७.०९० विसिष्मिये सोऽप्यतिवीर्य विक्रमः॑ पुनश्च युद्धे स बभूव हर्षितः ६.०५८.००१ नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः ६.०५८.००१ देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ६.०५८.००२ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः ६.०५८.००२ वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ६.०५८.००३ भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली ६.०५८.००३ आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ६.०५८.००४ रथमादित्यसंकाशं युक्तं परमवाजिभिः ६.०५८.००४ आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ६.०५८.००५ स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः ६.०५८.००५ वृक्षमुत्पाटयामास महाविटपमङ्गदः ६.०५८.००६ देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः ६.०५८.००६ महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ६.०५८.००७ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ६.०५८.००७ स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ६.०५८.००८ स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः ६.०५८.००८ तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ६.०५८.००९ परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः ६.०५८.००९ त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ६.०५८.०१० गजेन समभिद्रुत्य वालिपुत्रं महोदरः ६.०५८.०१० जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः ६.०५८.०११ देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् ६.०५८.०११ उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ६.०५८.०१२ स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः ६.०५८.०१२ न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ६.०५८.०१३ तलेन भृशमुत्पत्य जघानास्य महागजम् ६.०५८.०१३ पेततुर्लोचने तस्य विननाद स वारणः ६.०५८.०१४ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ६.०५८.०१४ देवान्तकमभिद्रुत्य ताडयामास संयुगे ६.०५८.०१५ स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः ६.०५८.०१५ लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ६.०५८.०१६ अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ६.०५८.०१६ आविध्य परिघं घोरमाजघान तदाङ्गदम् ६.०५८.०१७ परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ६.०५८.०१७ जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ६.०५८.०१८ समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः ६.०५८.०१८ घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ६.०५८.०१९ ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः ६.०५८.०१९ हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ६.०५८.०२० ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ६.०५८.०२० तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ६.०५८.०२१ तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ६.०५८.०२१ सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ६.०५८.०२२ ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ६.०५८.०२२ परिघेणाभिदुद्राव मारुतात्मजमाहवे ६.०५८.०२३ तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः ६.०५८.०२३ आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना ६.०५८.०२४ स मुष्टिनिष्पिष्टविकीर्णमूर्धा॑ निर्वान्तदन्ताक्षिविलम्बिजिह्वः ६.०५८.०२४ देवान्तको राक्षसराजसूनुर्॑ गतासुरुर्व्यां सहसा पपात ६.०५८.०२५ तस्मिन् हते राक्षसयोधमुख्ये॑ महाबले संयति देवशत्रौ ६.०५८.०२५ क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं॑ ववर्ष नीलोरसि बाणवर्षम् ६.०५८.०२६ स तैः शरौघैरभिवर्ष्यमाणो॑ विभिन्नगात्रः कपिसैन्यपालः ६.०५८.०२६ नीलो बभूवाथ विसृष्टगात्रो॑ विष्टम्भितस्तेन महाबलेन ६.०५८.०२७ ततस्तु नीलः प्रतिलभ्य संज्ञां॑ शैलं समुत्पाट्य सवृक्षषण्डम् ६.०५८.०२७ ततः समुत्पत्य भृशोग्रवेगो॑ महोदरं तेन जघान मूर्ध्नि ६.०५८.०२८ ततः स शैलाभिनिपातभग्नो॑ महोदरस्तेन सह द्विपेन ६.०५८.०२८ विपोथितो भूमितले गतासुः॑ पपात वर्जाभिहतो यथाद्रिः ६.०५८.०२९ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ६.०५८.०२९ हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ६.०५८.०३० हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा ६.०५८.०३० विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ६.०५८.०३१ अथ शक्तिं समादाय कालरात्रिमिवान्तकः ६.०५८.०३१ चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ६.०५८.०३२ दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् ६.०५८.०३२ गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ६.०५८.०३३ तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता ६.०५८.०३३ प्रहृष्टा वानरगणा विनेदुर्जलदा इव ६.०५८.०३४ ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ६.०५८.०३४ निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि ६.०५८.०३५ खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः ६.०५८.०३५ आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ६.०५८.०३६ स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि ६.०५८.०३६ निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ६.०५८.०३७ स तस्य पततः खड्गं समाच्छिद्य महाकपिः ६.०५८.०३७ ननाद गिरिसंकाशस्त्रासयन् सर्वनैरृतान् ६.०५८.०३८ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ६.०५८.०३८ उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ६.०५८.०३९ तेन मुष्टिप्रहारेण संचुकोप महाकपिः ६.०५८.०३९ कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ६.०५८.०४० स तस्य शीर्षाण्यसिना शितेन॑ किरीटजुष्टानि सकुण्डलानि ६.०५८.०४० क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य॑ त्वष्टुः सुतस्येव शिरांसि शक्रः ६.०५८.०४१ तान्यायताक्षाण्यगसंनिभानि॑ प्रदीप्तवैश्वानरलोचनानि ६.०५८.०४१ पेतुः शिरांसीन्द्ररिपोर्धरण्यां॑ ज्योतींषि मुक्तानि यथार्कमार्गात् ६.०५८.०४२ तस्मिन् हते देवरिपौ त्रिशीर्षे॑ हनूमत शक्रपराक्रमेण ६.०५८.०४२ नेदुः प्लवंगाः प्रचचाल भूमी॑ रक्षांस्यथो दुद्रुविरे समन्तात् ६.०५८.०४३ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ६.०५८.०४३ हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ६.०५८.०४४ चुकोप परमामर्षी महापार्श्वो महाबलः ६.०५८.०४४ जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् ६.०५८.०४५ हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् ६.०५८.०४५ विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ६.०५८.०४६ तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् ६.०५८.०४६ ऐरावतमहापद्मसार्वभौम भयावहाम् ६.०५८.०४७ गदामादाय संक्रुद्धो महापार्श्वो महाबलः ६.०५८.०४७ हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ६.०५८.०४८ अथर्षयः समुत्पत्य वानरो रवणानुजम् ६.०५८.०४८ महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली ६.०५८.०४९ तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ६.०५८.०४९ आजघानोरसि क्रुद्धो गदया वज्रकल्पया ६.०५८.०५० स तयाभिहतस्तेन गदया वानरर्षभः ६.०५८.०५० भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ६.०५८.०५१ स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः ६.०५८.०५१ क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ६.०५८.०५२ तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ६.०५८.०५२ मत्तानीकं महापार्श्वं जघान रणमूर्धनि ६.०५८.०५३ स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ६.०५८.०५३ निपपात महापार्श्वो वज्राहत इवाचलः ६.०५८.०५४ तस्मिन् हते भ्रातरि रावणस्य॑ तन्नैरृतानां बलमर्णवाभम् ६.०५८.०५४ त्यक्तायुधं केवलजीवितार्थं॑ दुद्राव भिन्नार्णवसंनिकाशम् ६.०५९.००१ स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् ६.०५९.००१ भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ६.०५९.००२ पितृव्यौ चापि संदृश्य समरे संनिषूदितौ ६.०५९.००२ महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ ६.०५९.००३ चुकोप च महातेजा ब्रह्मदत्तवरो युधि ६.०५९.००३ अतिकायोऽद्रिसंकाशो देवदानवदर्पहा ६.०५९.००४ स भास्करसहस्रस्य संघातमिव भास्वरम् ६.०५९.००४ रथमास्थाय शक्रारिरभिदुद्राव वानरान् ६.०५९.००५ स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः ६.०५९.००५ नाम विश्रावयामास ननाद च महास्वनम् ६.०५९.००६ तेन सिंहप्रणादेन नामविश्रावणेन च ६.०५९.००६ ज्याशब्देन च भीमेन त्रासयामास वानरान् ६.०५९.००७ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ६.०५९.००७ भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ६.०५९.००८ तेऽतिकायं समासाद्य वानरा मूढचेतसः ६.०५९.००८ शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ६.०५९.००९ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ६.०५९.००९ ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ६.०५९.०१० स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः ६.०५९.०१० वानरान् सान्त्वयित्वा तु विभीषणमुवाच ह ६.०५९.०११ कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः ६.०५९.०११ युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ६.०५९.०१२ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ६.०५९.०१२ अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ६.०५९.०१३ कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते ६.०५९.०१३ आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ६.०५९.०१४ धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः ६.०५९.०१४ शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम् ६.०५९.०१५ क एष रक्षः शार्दूलो रणभूमिं विराजयन् ६.०५९.०१५ अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ६.०५९.०१६ ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते ६.०५९.०१६ सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ६.०५९.०१७ त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम् ६.०५९.०१७ शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ६.०५९.०१८ सध्वजः सपताकश्च सानुकर्षो महारथः ६.०५९.०१८ चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ६.०५९.०१९ विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः ६.०५९.०१९ कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ६.०५९.०२० द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ ६.०५९.०२० चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ६.०५९.०२१ रक्तकण्ठगुणो धीरो महापर्वतसंनिभः ६.०५९.०२१ कालः कालमहावक्त्रो मेघस्थ इव भास्करः ६.०५९.०२२ काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ६.०५९.०२२ शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ६.०५९.०२३ कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् ६.०५९.०२३ पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् ६.०५९.०२४ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ६.०५९.०२४ यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ६.०५९.०२५ स पृष्ठो राजपुत्रेण रामेणामिततेजसा ६.०५९.०२५ आचचक्षे महातेजा राघवाय विभीषणः ६.०५९.०२६ दशग्रीवो महातेजा राजा वैश्रवणानुजः ६.०५९.०२६ भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ६.०५९.०२७ तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे ६.०५९.०२७ वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ६.०५९.०२८ अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ६.०५९.०२८ भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ६.०५९.०२९ यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया ६.०५९.०२९ तनयं धान्यमालिन्या अतिकायमिमं विदुः ६.०५९.०३० एतेनाराधितो ब्रह्मा तपसा भावितात्मना ६.०५९.०३० अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ६.०५९.०३१ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा ६.०५९.०३१ एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः ६.०५९.०३२ एतेन शतशो देवा दानवाश्च पराजिताः ६.०५९.०३२ रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ६.०५९.०३३ वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ६.०५९.०३३ पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ६.०५९.०३४ एषोऽतिकायो बलवान् राक्षसानामथर्षभः ६.०५९.०३४ रावणस्य सुतो धीमान् देवदनव दर्पहा ६.०५९.०३५ तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव ६.०५९.०३५ पुरा वानरसैन्यानि क्षयं नयति सायकैः ६.०५९.०३६ ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम् ६.०५९.०३६ विस्फारयामास धनुर्ननाद च पुनः पुनः ६.०५९.०३७ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ६.०५९.०३७ अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः ६.०५९.०३८ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ६.०५९.०३८ पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ६.०५९.०३९ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः ६.०५९.०३९ अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ६.०५९.०४० तांश्चैव सरान् स हरीञ्शरैः सर्वायसैर्बली ६.०५९.०४० विव्याधाभिमुखः संख्ये भीमकायो निशाचरः ६.०५९.०४१ तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः ६.०५९.०४१ न शेकुरतिकायस्य प्रतिकर्तुं महारणे ६.०५९.०४२ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ६.०५९.०४२ मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः ६.०५९.०४३ स राषसेन्द्रो हरिसैन्यमध्ये॑ नायुध्यमानं निजघान कं चित् ६.०५९.०४३ उपेत्य रामं सधनुः कलापी॑ सगर्वितं वाक्यमिदं बभाषे ६.०५९.०४४ रथे स्थितोऽहं शरचापपाणिर्॑ न प्राकृतं कं चन योधयामि ६.०५९.०४४ यस्यास्ति शक्तिर्व्यवसाय युक्ता॑ ददातुं मे क्षिप्रमिहाद्य युद्धम् ६.०५९.०४५ तत्तस्य वाक्यं ब्रुवतो निशम्य॑ चुकोप सौमित्रिरमित्रहन्ता ६.०५९.०४५ अमृष्यमाणश्च समुत्पपात॑ जग्राह चापं च ततः स्मयित्वा ६.०५९.०४६ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ६.०५९.०४६ पुरस्तादतिकायस्य विचकर्ष महद्धनुः ६.०५९.०४७ पूरयन् स महीं शैलानाकाशं सागरं दिशः ६.०५९.०४७ ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ६.०५९.०४८ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ६.०५९.०४८ विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ६.०५९.०४९ अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ६.०५९.०४९ आदाय निशितं बाणमिदं वचनमब्रवीत् ६.०५९.०५० बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ६.०५९.०५० गच्छ किं कालसदृशं मां योधयितुमिच्छसि ६.०५९.०५१ न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि ६.०५९.०५१ सोढुमुत्सहते वेगमन्तरिक्षमथो मही ६.०५९.०५२ सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि ६.०५९.०५२ न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ६.०५९.०५३ अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ६.०५९.०५३ तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ६.०५९.०५४ पश्य मे निशितान् बाणानरिदर्पनिषूदनान् ६.०५९.०५४ ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ६.०५९.०५५ एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ६.०५९.०५५ मृगराज इव क्रुद्धो नागराजस्य शोणितम् ६.०५९.०५६ श्रुत्वातिकायस्य वचः सरोषं॑ सगर्वितं संयति राजपुत्रः ६.०५९.०५६ स संचुकोपातिबलो बृहच्छ्रीर्॑ उवाच वाक्यं च ततो महार्थम् ६.०५९.०५७ न वाक्यमात्रेण भवान् प्रधानो॑ न कत्थनात्सत्पुरुषा भवन्ति ६.०५९.०५७ मयि स्थिते धन्विनि बाणपाणौ॑ विदर्शयस्वात्मबलं दुरात्मन् ६.०५९.०५८ कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ६.०५९.०५८ पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ६.०५९.०५९ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ६.०५९.०५९ शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ६.०५९.०६० ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ६.०५९.०६० मारुतः कालसंपक्वं वृन्तात्तालफलं यथा ६.०५९.०६१ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ६.०५९.०६१ पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ६.०५९.०६२ बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि ६.०५९.०६२ बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ६.०५९.०६३ लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ६.०५९.०६३ अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ६.०५९.०६४ ततो विद्याधरा भूता देवा दैत्या महर्षयः ६.०५९.०६४ गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा ६.०५९.०६५ ततोऽतिकायः कुपितश्चापमारोप्य सायकम् ६.०५९.०६५ लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम् ६.०५९.०६६ तमापतन्तं निशितं शरमाशीविषोपमम् ६.०५९.०६६ अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ६.०५९.०६७ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ६.०५९.०६७ अतिकायो भृशं क्रुद्धः पञ्चबाणान् समाददे ६.०५९.०६८ ताञ्शरान् संप्रचिक्षेप लक्ष्मणाय निशाचरः ६.०५९.०६८ तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ६.०५९.०६९ स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ६.०५९.०६९ आददे निशितं बाणं ज्वलन्तमिव तेजसा ६.०५९.०७० तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः ६.०५९.०७० विचकर्ष च वेगेन विससर्ज च सायकम् ६.०५९.०७१ पूर्णायतविसृष्टेन शरेणानत पर्वणा ६.०५९.०७१ ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ६.०५९.०७२ स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ६.०५९.०७२ ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे ६.०५९.०७३ राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः ६.०५९.०७३ रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् ६.०५९.०७४ चिन्तयामास चाश्वस्य विमृश्य च महाबलः ६.०५९.०७४ साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः ६.०५९.०७५ विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ ६.०५९.०७५ स रथोपस्थमास्थाय रथेन प्रचचार ह ६.०५९.०७६ एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः ६.०५९.०७६ आददे संदधे चापि विचकर्षोत्ससर्ज च ६.०५९.०७७ ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः ६.०५९.०७७ हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ६.०५९.०७८ ततस्तान् राक्षसोत्सृष्टाञ्शरौघान् रावणानुजः ६.०५९.०७८ असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ६.०५९.०७९ ताञ्शरान् युधि संप्रेक्ष्य निकृत्तान् रावणात्मजः ६.०५९.०७९ चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ६.०५९.०८० स संधाय महातेजास्तं बाणं सहसोत्सृजत् ६.०५९.०८० ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ६.०५९.०८१ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ६.०५९.०८१ सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ६.०५९.०८२ स चकार तदात्मानं विशल्यं सहसा विभुः ६.०५९.०८२ जग्राह च शरं तीष्णमस्त्रेणापि समादधे ६.०५९.०८३ आग्नेयेन तदास्त्रेण योजयामास सायकम् ६.०५९.०८३ स जज्वाल तदा बाणो धनुश्चास्य महात्मनः ६.०५९.०८४ अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे ६.०५९.०८४ तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत् ६.०५९.०८५ ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ६.०५९.०८५ अतिकायाय चिक्षेप कालदण्डमिवान्तकः ६.०५९.०८६ आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः ६.०५९.०८६ उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ६.०५९.०८७ तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ६.०५९.०८७ तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ६.०५९.०८८ तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले ६.०५९.०८८ निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ६.०५९.०८९ ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् ६.०५९.०८९ तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ६.०५९.०९० ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः ६.०५९.०९० याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ६.०५९.०९१ ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ६.०५९.०९१ वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ६.०५९.०९२ अथैनं शरधाराभिर्धाराभिरिव तोयदः ६.०५९.०९२ अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् ६.०५९.०९३ तेऽतिकायं समासाद्य कवचे वज्रभूषिते ६.०५९.०९३ भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ६.०५९.०९४ तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा ६.०५९.०९४ अभ्यवर्षत बाणानां सहस्रेण महायशाः ६.०५९.०९५ स वर्ष्यमाणो बाणौघैरतिकायो महाबलः ६.०५९.०९५ अवध्यकवचः संख्ये राक्षसो नैव विव्यथे ६.०५९.०९६ न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः ६.०५९.०९६ अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ६.०५९.०९७ ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः ६.०५९.०९७ ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ६.०५९.०९८ ततः स वायोर्वचनं निशम्य॑ सौमित्रिरिन्द्रप्रतिमानवीर्यः ६.०५९.०९८ समाददे बाणममोघवेगं॑ तद्ब्राह्ममस्त्रं सहसा नियोज्य ६.०५९.०९९ तस्मिन् वरास्त्रे तु नियुज्यमाने॑ सौमित्रिणा बाणवरे शिताग्रे ६.०५९.०९९ दिशः सचन्द्रार्कमहाग्रहाश्च॑ नभश्च तत्रास ररास चोर्वी ६.०५९.१०० तं ब्रह्मणोऽस्त्रेण नियुज्य चापे॑ शरं सुपुङ्खं यमदूतकल्पम् ६.०५९.१०० सौमित्रिरिन्द्रारिसुतस्य तस्य॑ ससर्ज बाणं युधि वज्रकल्पम् ६.०५९.१०१ तं लक्ष्मणोत्सृष्टममोघवेगं॑ समापतन्तं ज्वलनप्रकाशम् ६.०५९.१०१ सुवर्णवज्रोत्तमचित्रपुङ्खं॑ तदातिकायः समरे ददर्श ६.०५९.१०२ तं प्रेक्षमाणः सहसातिकायो॑ जघान बाणैर्निशितैरनेकैः ६.०५९.१०२ स सायकस्तस्य सुपर्णवेगस्॑ तदातिवेगेन जगाम पार्श्वम् ६.०५९.१०३ तमागतं प्रेक्ष्य तदातिकायो॑ बाणं प्रदीप्तान्तककालकल्पम् ६.०५९.१०३ जघान शक्त्यृष्टिगदाकुठारैः॑ शूलैर्हलैश्चाप्यविपन्नचेष्टः ६.०५९.१०४ तान्यायुधान्यद्भुतविग्रहाणि॑ मोघानि कृत्वा स शरोऽग्निदीप्तः ६.०५९.१०४ प्रसह्य तस्यैव किरीटजुष्टं॑ तदातिकायस्य शिरो जहार ६.०५९.१०५ तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ६.०५९.१०५ पपात सहसा भूमौ शृङ्गं हिमवतो यथा ६.०५९.१०६ प्रहर्षयुक्ता बहवस्तु वानरा॑ प्रबुद्धपद्मप्रतिमाननास्तदा ६.०५९.१०६ अपूजयंल्लक्ष्मणमिष्टभागिनं॑ हते रिपौ भीमबले दुरासदे ६.०६०.००१ ततो हतान् राक्षसपुंगवांस्तान्॑ देवान्तकादित्रिशिरोऽतिकायान् ६.०६०.००१ रक्षोगणास्तत्र हतावशिष्टास्॑ ते रावणाय त्वरितं शशंसुः ६.०६०.००२ ततो हतांस्तान् सहसा निशम्य॑ राजा मुमोहाश्रुपरिप्लुताक्षः ६.०६०.००२ पुत्रक्षयं भ्रातृवधं च घोरं॑ विचिन्त्य राजा विपुलं प्रदध्यौ ६.०६०.००३ ततस्तु राजानमुदीक्ष्य दीनं॑ शोकार्णवे संपरिपुप्लुवानम् ६.०६०.००३ अथर्षभो राक्षसराजसूनुर्॑ अथेन्द्रजिद्वाक्यमिदं बभाषे ६.०६०.००४ न तात मोहं प्रतिगन्तुमर्हसि॑ यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ६.०६०.००४ नेन्द्रारिबाणाभिहतो हि कश्चित्॑ प्राणान् समर्थः समरेऽभिधर्तुम् ६.०६०.००५ पश्याद्य रामं सहलक्ष्मणेन॑ मद्बाणनिर्भिन्नविकीर्णदेहम् ६.०६०.००५ गतायुषं भूमितले शयानं॑ शरैः शितैराचितसर्वगात्रम् ६.०६०.००६ इमां प्रतिज्ञां शृणु शक्रशत्रोः॑ सुनिश्चितां पौरुषदैवयुक्ताम् ६.०६०.००६ अद्यैव रामं सहलक्ष्मणेन॑ संतापयिष्यामि शरैरमोघैः ६.०६०.००७ अद्येन्द्रवैवस्वतविष्णुमित्र॑ साध्याश्विवैश्वानरचन्द्रसूर्याः ६.०६०.००७ द्रक्ष्यन्ति मे विक्रममप्रमेयं॑ विष्णोरिवोग्रं बलियज्ञवाटे ६.०६०.००८ स एवमुक्त्वा त्रिदशेन्द्रशत्रुर्॑ आपृच्छ्य राजानमदीनसत्त्वः ६.०६०.००८ समारुरोहानिलतुल्यवेगं॑ रथं खरश्रेष्ठसमाधियुक्तम् ६.०६०.००९ समास्थाय महातेजा रथं हरिरथोपमम् ६.०६०.००९ जगाम सहसा तत्र यत्र युद्धमरिंदम ६.०६०.०१० तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ६.०६०.०१० संहर्षमाणा बहवो धनुःप्रवरपाणयः ६.०६०.०११ गजस्कन्धगताः के चित्के चित्परमवाजिभिः ६.०६०.०११ प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः ६.०६०.०१२ स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः ६.०६०.०१२ जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ६.०६०.०१३ स शङ्खशशिवर्णेन छत्रेण रिपुसादनः ६.०६०.०१३ रराज परिपूर्णेन नभश्चन्द्रमसा यथा ६.०६०.०१४ अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ६.०६०.०१४ चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ६.०६०.०१५ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ६.०६०.०१५ रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता ६.०६०.०१६ स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् ६.०६०.०१६ राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् ६.०६०.०१७ त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः ६.०६०.०१७ किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् ६.०६०.०१८ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः ६.०६०.०१८ रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् ६.०६०.०१९ स संप्राप्य महातेजा युद्धभूमिमरिंदमः ६.०६०.०१९ स्थापयामास रक्षांसि रथं प्रति समन्ततः ६.०६०.०२० ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ६.०६०.०२० जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ६.०६०.०२१ स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः ६.०६०.०२१ जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ६.०६०.०२२ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः ६.०६०.०२२ लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ६.०६०.०२३ स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ६.०६०.०२३ छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ६.०६०.०२४ सकृदेव समिद्धस्य विधूमस्य महार्चिषः ६.०६०.०२४ बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ६.०६०.०२५ प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ६.०६०.०२५ हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ६.०६०.०२६ सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ६.०६०.०२६ धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ६.०६०.०२७ तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ६.०६०.०२७ सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् ६.०६०.०२८ स पावकं पावकदीप्ततेजा॑ हुत्वा महेन्द्रप्रतिमप्रभावः ६.०६०.०२८ सचापबाणासिरथाश्वसूतः॑ खेऽन्तर्दध आत्मानमचिन्त्यरूपः ६.०६०.०२९ स सैन्यमुत्सृज्य समेत्य तूर्णं॑ महारणे वानरवाहिनीषु ६.०६०.०२९ अदृश्यमानः शरजालमुग्रं॑ ववर्ष नीलाम्बुधरो यथाम्बु ६.०६०.०३० ते शक्रजिद्बाणविशीर्णदेहा॑ मायाहता विस्वरमुन्नदन्तः ६.०६०.०३० रणे निपेतुर्हरयोऽद्रिकल्पा॑ यथेन्द्रवज्राभिहता नगेन्द्राः ६.०६०.०३१ ते केवलं संददृशुः शिताग्रान्॑ बाणान् रणे वानरवाहिनीषु ६.०६०.०३१ माया निगूढं च सुरेन्द्रशत्रुं॑ न चात्र तं राक्षसमभ्यपश्यन् ६.०६०.०३२ ततः स रक्षोऽधिपतिर्महात्मा॑ सर्वा दिशो बाणगणैः शिताग्रैः ६.०६०.०३२ प्रच्छादयामास रविप्रकाशैर्॑ विषादयामास च वानरेन्द्रान् ६.०६०.०३३ स शूलनिस्त्रिंश परश्वधानि॑ व्याविध्य दीप्तानलसंनिभानि ६.०६०.०३३ सविस्फुलिङ्गोज्ज्वलपावकानि॑ ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ६.०६०.०३४ ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः ६.०६०.०३४ ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ६.०६०.०३५ अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ६.०६०.०३५ राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ६.०६०.०३६ उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः ६.०६०.०३६ शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ६.०६०.०३७ हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ६.०६०.०३७ जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ६.०६०.०३८ मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ६.०६०.०३८ केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ६.०६०.०३९ सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् ६.०६०.०३९ पावकाक्षं नलं चैव कुमुदं चैव वानरम् ६.०६०.०४० प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ६.०६०.०४० विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ६.०६०.०४१ स वै गदाभिर्हरियूथमुख्यान्॑ निर्भिद्य बाणैस्तपनीयपुङ्खैः ६.०६०.०४१ ववर्ष रामं शरवृष्टिजालैः॑ सलक्ष्मणं भास्कररश्मिकल्पैः ६.०६०.०४२ स बाणवर्षैरभिवर्ष्यमाणो॑ धारानिपातानिव तान् विचिन्त्य ६.०६०.०४२ समीक्षमाणः परमाद्भुतश्री॑ रामस्तदा लक्ष्मणमित्युवाच ६.०६०.०४३ असौ पुनर्लक्ष्मण राक्षसेन्द्रो॑ ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ६.०६०.०४३ निपातयित्वा हरिसैन्यमुग्रम्॑ अस्माञ्शरैरर्दयति प्रसक्तम् ६.०६०.०४४ स्वयम्भुवा दत्तवरो महात्मा॑ खमास्थितोऽन्तर्हितभीमकायः ६.०६०.०४४ कथं नु शक्यो युधि नष्टदेहो॑ निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ६.०६०.०४५ मन्ये स्वयम्भूर्भगवानचिन्त्यो॑ यस्यैतदस्त्रं प्रभवश्च योऽस्य ६.०६०.०४५ बाणावपातांस्त्वमिहाद्य धीमन्॑ मया सहाव्यग्रमनाः सहस्व ६.०६०.०४६ प्रच्छादयत्येष हि राक्षसेन्द्रः॑ सर्वा दिशः सायकवृष्टिजालैः ६.०६०.०४६ एतच्च सर्वं पतिताग्र्यवीरं॑ न भ्राजते वानरराजसैन्यम् ६.०६०.०४७ आवां तु दृष्ट्वा पतितौ विसंज्ञौ॑ निवृत्तयुद्धौ हतरोषहर्षौ ६.०६०.०४७ ध्रुवं प्रवेक्ष्यत्यमरारिवासं॑ असौ समादाय रणाग्रलक्ष्मीम् ६.०६०.०४८ ततस्तु ताविन्द्रजिदस्त्रजालैर्॑ बभूवतुस्तत्र तदा विशस्तौ ६.०६०.०४८ स चापि तौ तत्र विषादयित्वा॑ ननाद हर्षाद्युधि राक्षसेन्द्रः ६.०६०.०४९ स तत्तदा वानरराजसैन्यं॑ रामं च संख्ये सहलक्ष्मणेन ६.०६०.०४९ विषादयित्वा सहसा विवेश॑ पुरीं दशग्रीवभुजाभिगुप्ताम् ६.०६१.००१ तयोस्तदा सादितयो रणाग्रे॑ मुमोह सैन्यं हरियूथपानाम् ६.०६१.००१ सुग्रीवनीलाङ्गदजाम्बवन्तो॑ न चापि किं चित्प्रतिपेदिरे ते ६.०६१.००२ ततो विषण्णं समवेक्ष्य सैन्यं॑ विभीषणो बुद्धिमतां वरिष्ठः ६.०६१.००२ उवाच शाखामृगराजवीरान्॑ आश्वासयन्नप्रतिमैर्वचोभिः ६.०६१.००३ मा भैष्ट नास्त्यत्र विषादकालो॑ यदार्यपुत्राववशौ विषण्णौ ६.०६१.००३ स्वयम्भुवो वाक्यमथोद्वहन्तौ॑ यत्सादिताविन्द्रजिदस्त्रजालैः ६.०६१.००४ तस्मै तु दत्तं परमास्त्रमेतत्॑ स्वयम्भुवा ब्राह्मममोघवेगम् ६.०६१.००४ तन्मानयन्तौ यदि राजपुत्रौ॑ निपातितौ कोऽत्र विषादकालः ६.०६१.००५ ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः ६.०६१.००५ विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ६.०६१.००६ एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ६.०६१.००६ यो यो धारयते प्राणांस्तं तमाश्वासयावहे ६.०६१.००७ तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ ६.०६१.००७ उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ६.०६१.००८ छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः ६.०६१.००८ स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ६.०६१.००९ पतितैः पर्वताकारैर्वानरैरभिसंकुलाम् ६.०६१.००९ शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ६.०६१.०१० सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ६.०६१.०१० जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् ६.०६१.०११ मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ६.०६१.०११ विभीषणो हनूमांश्च ददृशाते हतान् रणे ६.०६१.०१२ सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ६.०६१.०१२ अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ६.०६१.०१३ सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ६.०६१.०१३ मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः ६.०६१.०१४ स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ६.०६१.०१४ प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ६.०६१.०१५ दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् ६.०६१.०१५ कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव ६.०६१.०१६ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः ६.०६१.०१६ कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ६.०६१.०१७ नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये ६.०६१.०१७ पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ६.०६१.०१८ अञ्जना सुप्रजा येन मातरिश्वा च नैरृत ६.०६१.०१८ हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्व चित् ६.०६१.०१९ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ६.०६१.०१९ आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ६.०६१.०२० नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ६.०६१.०२० आर्य संदर्शितः स्नेहो यथा वायुसुते परः ६.०६१.०२१ विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् ६.०६१.०२१ शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ६.०६१.०२२ तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ६.०६१.०२२ हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ६.०६१.०२३ ध्रियते मारुतिस्तात मारुतप्रतिमो यदि ६.०६१.०२३ वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ६.०६१.०२४ ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् ६.०६१.०२४ गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ६.०६१.०२५ श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ६.०६१.०२५ पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः ६.०६१.०२६ ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ६.०६१.०२६ आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ६.०६१.०२७ नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ६.०६१.०२७ त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ६.०६१.०२८ ऋक्षवानरवीराणामनीकानि प्रहर्षय ६.०६१.०२८ विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ६.०६१.०२९ गत्वा परममध्वानमुपर्युपरि सागरम् ६.०६१.०२९ हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि ६.०६१.०३० ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् ६.०६१.०३० कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ६.०६१.०३१ तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ६.०६१.०३१ सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ६.०६१.०३२ तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः ६.०६१.०३२ द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ६.०६१.०३३ मृतसंजीवनीं चैव विशल्यकरणीमपि ६.०६१.०३३ सौवर्णकरणीं चैव संधानीं च महौषधीम् ६.०६१.०३४ ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि ६.०६१.०३४ आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मजः ६.०६१.०३५ श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः ६.०६१.०३५ आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ६.०६१.०३६ स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तरम् ६.०६१.०३६ हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः ६.०६१.०३७ हरिपादविनिर्भिन्नो निषसाद स पर्वतः ६.०६१.०३७ न शशाक तदात्मानं सोढुं भृशनिपीडितः ६.०६१.०३८ तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ६.०६१.०३८ शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ६.०६१.०३९ तस्मिन् संपीड्यमाने तु भग्नद्रुमशिलातले ६.०६१.०३९ न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ६.०६१.०४० स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ६.०६१.०४० लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ६.०६१.०४१ पृथिवीधरसंकाशो निपीड्य धरणीधरम् ६.०६१.०४१ पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ६.०६१.०४२ पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ६.०६१.०४२ विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ६.०६१.०४३ तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ६.०६१.०४३ लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ६.०६१.०४४ नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः ६.०६१.०४४ राघवार्थे परं कर्म समैहत परंतपः ६.०६१.०४५ स पुच्छमुद्यम्य भुजंगकल्पं॑ विनम्य पृष्ठं श्रवणे निकुञ्च्य ६.०६१.०४५ विवृत्य वक्त्रं वडवामुखाभम्॑ आपुप्लुवे व्योम्नि स चण्डवेगः ६.०६१.०४६ स वृक्षषण्डांस्तरसा जहार॑ शैलाञ्शिलाः प्राकृतवानरांश्च ६.०६१.०४६ बाहूरुवेगोद्धतसंप्रणुन्नास्॑ ते क्षीणवेगाः सलिले निपेतुः ६.०६१.०४७ स तौ प्रसार्योरगभोगकल्पौ॑ भुजौ भुजंगारिनिकाशवीर्यः ६.०६१.०४७ जगाम मेरुं नगराजमग्र्यं॑ दिशः प्रकर्षन्निव वायुसूनुः ६.०६१.०४८ स सागरं घूर्णितवीचिमालं॑ तदा भृशं भ्रामितसर्वसत्त्वम् ६.०६१.०४८ समीक्षमाणः सहसा जगाम॑ चक्रं यथा विष्णुकराग्रमुक्तम् ६.०६१.०४९ स पर्वतान् वृक्षगणान् सरांसि॑ नदीस्तटाकानि पुरोत्तमानि ६.०६१.०४९ स्फीताञ्जनांस्तानपि संप्रपश्यञ्॑ जगाम वेगात्पितृतुल्यवेगः ६.०६१.०५० आदित्यपथमाश्रित्य जगाम स गतश्रमः ६.०६१.०५० स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् ६.०६१.०५१ नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् ६.०६१.०५१ श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ६.०६१.०५२ स तं समासाद्य महानगेन्द्रम्॑ अतिप्रवृद्धोत्तमघोरशृङ्गम् ६.०६१.०५२ ददर्श पुण्यानि महाश्रमाणि॑ सुरर्षिसंघोत्तमसेवितानि ६.०६१.०५३ स ब्रह्मकोशं रजतालयं च॑ शक्रालयं रुद्रशरप्रमोक्षम् ६.०६१.०५३ हयाननं ब्रह्मशिरश्च दीप्तं॑ ददर्श वैवस्वत किंकरांश्च ६.०६१.०५४ वज्रालयं वैश्वरणालयं च॑ सूर्यप्रभं सूर्यनिबन्धनं च ६.०६१.०५४ ब्रह्मासनं शंकरकार्मुकं च॑ ददर्श नाभिं च वसुंधरायाः ६.०६१.०५५ कैलासमग्र्यं हिमवच्छिलां च॑ तथर्षभं काञ्चनशैलमग्र्यम् ६.०६१.०५५ स दीप्तसर्वौषधिसंप्रदीप्तं॑ ददर्श सर्वौषधिपर्वतेन्द्रम् ६.०६१.०५६ स तं समीक्ष्यानलरश्मिदीप्तं॑ विसिष्मिये वासवदूतसूनुः ६.०६१.०५६ आप्लुत्य तं चौषधिपर्वतेन्द्रं॑ तत्रौषधीनां विचयं चकार ६.०६१.०५७ स योजनसहस्राणि समतीत्य महाकपिः ६.०६१.०५७ दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ६.०६१.०५८ महौषध्यस्तु ताः सर्वास्तस्मिन् पर्वतसत्तमे ६.०६१.०५८ विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ६.०६१.०५९ स ता महात्मा हनुमानपश्यंश्॑ चुकोप कोपाच्च भृशं ननाद ६.०६१.०५९ अमृष्यमाणोऽग्निनिकाशचक्षुर्॑ महीधरेन्द्रं तमुवाच वाक्यम् ६.०६१.०६० किमेतदेवं सुविनिश्चितं ते॑ यद्राघवे नासि कृतानुकम्पः ६.०६१.०६० पश्याद्य मद्बाहुबलाभिभूतो॑ विकीर्णमात्मानमथो नगेन्द्र ६.०६१.०६१ स तस्य शृङ्गं सनगं सनागं॑ सकाञ्चनं धातुसहस्रजुष्टम् ६.०६१.०६१ विकीर्णकूटं चलिताग्रसानुं॑ प्रगृह्य वेगात्सहसोन्ममाथ ६.०६१.०६२ स तं समुत्पाट्य खमुत्पपात॑ वित्रास्य लोकान् ससुरान् सुरेन्द्रान् ६.०६१.०६२ संस्तूयमानः खचरैरनेकैर्॑ जगाम वेगाद्गरुडोग्रवीर्यः ६.०६१.०६३ स भास्कराध्वानमनुप्रपन्नस्॑ तद्भास्कराभं शिखरं प्रगृह्य ६.०६१.०६३ बभौ तदा भास्करसंनिकाशो॑ रवेः समीपे प्रतिभास्कराभः ६.०६१.०६४ स तेन शैलेन भृशं रराज॑ शैलोपमो गन्धवहात्मजस्तु ६.०६१.०६४ सहस्रधारेण सपावकेन॑ चक्रेण खे विष्णुरिवोद्धृतेन ६.०६१.०६५ तं वानराः प्रेक्ष्य तदा विनेदुः॑ स तानपि प्रेक्ष्य मुदा ननाद ६.०६१.०६५ तेषां समुद्घुष्टरवं निशम्य॑ लङ्कालया भीमतरं विनेदुः ६.०६१.०६६ ततो महात्मा निपपात तस्मिञ्॑ शैलोत्तमे वानरसैन्यमध्ये ६.०६१.०६६ हर्युत्तमेभ्यः शिरसाभिवाद्य॑ विभीषणं तत्र च सस्वजे सः ६.०६१.०६७ तावप्युभौ मानुषराजपुत्रौ॑ तं गन्धमाघ्राय महौषधीनाम् ६.०६१.०६७ बभूवतुस्तत्र तदा विशल्याव्॑ उत्तस्थुरन्ये च हरिप्रवीराः ६.०६१.०६८ ततो हरिर्गन्धवहात्मजस्तु॑ तमोषधीशैलमुदग्रवीर्यः ६.०६१.०६८ निनाय वेगाद्धिमवन्तमेव॑ पुनश्च रामेण समाजगाम ६.०६२.००१ ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ६.०६२.००१ अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् ६.०६२.००२ यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ६.०६२.००२ नेदानीइमुपनिर्हारं रावणो दातुमर्हति ६.०६२.००३ ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः ६.०६२.००३ लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ६.०६२.००४ ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे ६.०६२.००४ लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ६.०६२.००५ उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ६.०६२.००५ आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ६.०६२.००६ गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च ६.०६२.००६ प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ६.०६२.००७ तेषां गृहसहस्राणि ददाह हुतभुक्तदा ६.०६२.००७ आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम् ६.०६२.००८ हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ६.०६२.००८ सीधुपानचलाक्षाणां मदविह्वलगामिनाम् ६.०६२.००९ कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ६.०६२.००९ गदाशूलासि हस्तानां खादतां पिबतामपि ६.०६२.०१० शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ६.०६२.०१० त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ६.०६२.०११ तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ६.०६२.०११ अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ६.०६२.०१२ सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ६.०६२.०१२ हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ६.०६२.०१३ रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ६.०६२.०१३ मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् ६.०६२.०१४ क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ६.०६२.०१४ नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ६.०६२.०१५ ज्वलनेन परीतानि तोरणानि चकाशिरे ६.०६२.०१५ विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ६.०६२.०१६ विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ६.०६२.०१६ त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः ६.०६२.०१७ तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ६.०६२.०१७ वज्रिवज्रहतानीव शिखराणि महागिरेः ६.०६२.०१८ तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ६.०६२.०१८ हिमवच्छिखराणीव दीप्तौषधिवनानि च ६.०६२.०१९ हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ६.०६२.०१९ रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ६.०६२.०२० हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ६.०६२.०२० बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ६.०६२.०२१ अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति ६.०६२.०२१ भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते ६.०६२.०२२ सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ६.०६२.०२२ लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा ६.०६२.०२३ नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ६.०६२.०२३ स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ६.०६२.०२४ प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः ६.०६२.०२४ सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ६.०६२.०२५ उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ६.०६२.०२५ दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ६.०६२.०२६ विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ६.०६२.०२६ असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे ६.०६२.०२७ ततो विस्फारयाणस्य रामस्य धनुरुत्तमम् ६.०६२.०२७ बभूव तुमुलः शब्दो राक्षसानां भयावहः ६.०६२.०२८ अशोभत तदा रामो धनुर्विस्फारयन्महत् ६.०६२.०२८ भगवानिव संक्रुद्धो भवो वेदमयं धनुः ६.०६२.०२९ वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ६.०६२.०२९ ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ६.०६२.०३० तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ६.०६२.०३० कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ६.०६२.०३१ ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च ६.०६२.०३१ संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ६.०६२.०३२ तेषां संनह्यमानानां सिंहनादं च कुर्वताम् ६.०६२.०३२ शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ६.०६२.०३३ आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना ६.०६२.०३३ आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः ६.०६२.०३४ यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः ६.०६२.०३४ स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः ६.०६२.०३५ तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ६.०६२.०३५ स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ६.०६२.०३६ तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ६.०६२.०३६ रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ६.०६२.०३७ स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ६.०६२.०३७ प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ६.०६२.०३८ शशास चैव तान् सर्वान् राक्षसान् राक्षसेश्वरः ६.०६२.०३८ राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ६.०६२.०३९ ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ६.०६२.०३९ लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ६.०६२.०४० भीमाश्वरथमातंगं नानापत्ति समाकुलम् ६.०६२.०४० दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ६.०६२.०४१ तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ६.०६२.०४१ ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ६.०६२.०४२ हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ६.०६२.०४२ व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ६.०६२.०४३ गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ६.०६२.०४३ घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ६.०६२.०४४ तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ६.०६२.०४४ संचचाल प्लवंगानां बलमुच्चैर्ननाद च ६.०६२.०४५ जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् ६.०६२.०४५ अभ्ययात्प्रत्यरिबलं पतंग इव पावकम् ६.०६२.०४६ तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ६.०६२.०४६ राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ६.०६२.०४७ तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ६.०६२.०४७ प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ६.०६२.०४८ घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ६.०६२.०४८ गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् ६.०६२.०४९ देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः ६.०६२.०४९ किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ६.०६२.०५० समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् ६.०६२.०५० प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ६.०६२.०५१ वानरान् दश सप्तेति राक्षसा अभ्यपातयन् ६.०६२.०५१ राक्षसान् दशसप्तेति वानरा जघ्नुराहवे ६.०६२.०५२ विस्रस्तकेशरसनं विमुक्तकवचध्वजम् ६.०६२.०५२ बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ६.०६३.००१ प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये ६.०६३.००१ अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ६.०६३.००२ आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः ६.०६३.००२ गदया कम्पनः पूर्वं स चचाल भृशाहतः ६.०६३.००३ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ६.०६३.००३ अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ६.०६३.००४ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ६.०६३.००४ जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ६.०६३.००४ आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ६.०६३.००५ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ६.०६३.००५ मुमोचाशीविषप्रख्याञ्शरान् देहविदारणान् ६.०६३.००६ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ६.०६३.००६ विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ६.०६३.००७ आकर्णकृष्टमुक्तेन जघान द्विविदं तदा ६.०६३.००७ तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ६.०६३.००८ सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् ६.०६३.००८ निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ६.०६३.००९ मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ६.०६३.००९ अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ६.०६३.०१० तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ६.०६३.०१० बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ६.०६३.०११ संधाय चान्यं सुमुखं शरमाशीविषोपमम् ६.०६३.०११ आजघान महातेजा वक्षसि द्विविदाग्रजम् ६.०६३.०१२ स तु तेन प्रहारेण मैन्दो वानरयूथपः ६.०६३.०१२ मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः ६.०६३.०१३ अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ ६.०६३.०१३ अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ६.०६३.०१४ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ६.०६३.०१४ त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः ६.०६३.०१५ सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ६.०६३.०१५ अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ६.०६३.०१६ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ६.०६३.०१६ शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ६.०६३.०१७ स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः ६.०६३.०१७ कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ६.०६३.०१८ आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् ६.०६३.०१८ भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ६.०६३.०१९ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ६.०६३.०१९ सालमासन्नमेकेन परिजग्राह पाणिना ६.०६३.०२० तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ६.०६३.०२० समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ६.०६३.०२१ स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः ६.०६३.०२१ अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ६.०६३.०२२ अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ६.०६३.०२२ दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ६.०६३.०२३ रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे ६.०६३.०२३ व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ६.०६३.०२४ ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ६.०६३.०२४ अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ६.०६३.०२५ ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ६.०६३.०२५ रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ६.०६३.०२६ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ६.०६३.०२६ कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ६.०६३.०२७ समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् ६.०६३.०२७ आववार शरौघेण नगेनेव जलाशयम् ६.०६३.०२८ तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् ६.०६३.०२८ वानरेन्द्रा महात्मानो वेलामिव महोदधिः ६.०६३.०२९ तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ६.०६३.०२९ अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ६.०६३.०३० अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ६.०६३.०३० शैलसानु चरं नागं वेगवानिव केसरी ६.०६३.०३१ उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून् ६.०६३.०३१ अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ६.०६३.०३२ तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ६.०६३.०३२ कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः ६.०६३.०३३ अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः ६.०६३.०३३ आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ६.०६३.०३४ द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ६.०६३.०३४ वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे ६.०६३.०३५ निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ६.०६३.०३५ कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् ६.०६३.०३६ अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ६.०६३.०३६ अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ६.०६३.०३७ निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ६.०६३.०३७ संनतिश्च प्रभावश्च तव वा रावणस्य वा ६.०६३.०३८ प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ६.०६३.०३८ एकस्त्वमनुजातोऽसि पितरं बलवत्तरः ६.०६३.०३९ त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् ६.०६३.०३९ त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ६.०६३.०४० वरदानात्पितृव्यस्ते सहते देवदानवान् ६.०६३.०४० कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ६.०६३.०४१ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ६.०६३.०४१ त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ६.०६३.०४२ महाविमर्दं समरे मया सह तवाद्भुतम् ६.०६३.०४२ अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ६.०६३.०४३ कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ६.०६३.०४३ पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ६.०६३.०४४ उपालम्भभयाच्चापि नासि वीर मया हतः ६.०६३.०४४ कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ६.०६३.०४५ तेन सुग्रीववाक्येन सावमानेन मानितः ६.०६३.०४५ अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ६.०६३.०४६ ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च ६.०६३.०४६ आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ६.०६३.०४७ तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् ६.०६३.०४७ स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ६.०६३.०४८ तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः ६.०६३.०४८ वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ ६.०६३.०४९ स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ६.०६३.०४९ मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ६.०६३.०५० अर्चिःसहस्रविकचं रविमण्डलसप्रभम् ६.०६३.०५० स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ६.०६३.०५१ मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः ६.०६३.०५१ लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ६.०६३.०५२ कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ६.०६३.०५२ बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ६.०६३.०५३ तस्मिन् हते भीमपराक्रमेण॑ प्लवंगमानामृषभेण युद्धे ६.०६३.०५३ मही सशैला सवना चचाल॑ भयं च रक्षांस्यधिकं विवेश ६.०६४.००१ निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ६.०६४.००१ प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ६.०६४.००२ ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् ६.०६४.००२ आददे परिघं वीरो नगेन्द्रशिखरोपमम् ६.०६४.००३ हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ६.०६४.००३ यमदण्डोपमं भीमं रक्षसां भयनाशनम् ६.०६४.००४ तमाविध्य महातेजाः शक्रध्वजसमं रणे ६.०६४.००४ विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ६.०६४.००५ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ६.०६४.००५ कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया ६.०६४.००६ निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ६.०६४.००६ यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ६.०६४.००७ परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ६.०६४.००७ प्रजज्वाल सघोषश्च विधूम इव पावकः ६.०६४.००८ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ६.०६४.००८ सह चैवामरावत्या सर्वैश्च भवनैः सह ६.०६४.००९ सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् ६.०६४.००९ निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् ६.०६४.०१० दुरासदश्च संजज्ञे परिघाभरणप्रभः ६.०६४.०१० क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ६.०६४.०११ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ६.०६४.०११ हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ६.०६४.०१२ परिघोपमबाहुस्तु परिघं भास्करप्रभम् ६.०६४.०१२ बली बलवतस्तस्य पातयामास वक्षसि ६.०६४.०१३ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ६.०६४.०१३ विशीर्यमाणः सहसा उल्का शतमिवाम्बरे ६.०६४.०१४ स तु तेन प्रहारेण चचाल च महाकपिः ६.०६४.०१४ परिघेण समाधूतो यथा भूमिचलेऽचलः ६.०६४.०१५ स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः ६.०६४.०१५ मुष्टिं संवर्तयामास बलेनातिमहाबलः ६.०६४.०१६ तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ६.०६४.०१६ अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ६.०६४.०१७ ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ६.०६४.०१७ मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ६.०६४.०१८ स तु तेन प्रहारेण निकुम्भो विचचाल ह ६.०६४.०१८ स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ६.०६४.०१९ विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः ६.०६४.०१९ निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् ६.०६४.०२० स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि ६.०६४.०२० आजघानानिलसुतो वज्रवेगेन मुष्टिना ६.०६४.०२१ आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत ६.०६४.०२१ हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः ६.०६४.०२२ निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च ६.०६४.०२२ उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ६.०६४.०२३ परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ६.०६४.०२३ उत्पाटयामास शिरो भैरवं नदतो महत् ६.०६४.०२४ अथ विनदति सादिते निकुम्भे॑ पवनसुतेन रणे बभूव युद्धम् ६.०६४.०२४ दशरथसुतराक्षसेन्द्रचम्वोर्॑ भृशतरमागतरोषयोः सुभीमम् ६.०६५.००१ निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् ६.०६५.००१ रावणः परमामर्षी प्रजज्वालानलो यथा ६.०६५.००२ नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः ६.०६५.००२ खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ६.०६५.००३ गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः ६.०६५.००३ राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ६.०६५.००४ रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः ६.०६५.००४ बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ६.०६५.००५ सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् ६.०६५.००५ निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ६.०६५.००६ समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् ६.०६५.००६ रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ६.०६५.००७ तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः ६.०६५.००७ स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ६.०६५.००८ प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ६.०६५.००८ सूतं संचोदयामास शीघ्रं मे रथमावह ६.०६५.००९ अथ तान् राक्षसान् सर्वान्मकराक्षोऽब्रवीदिदम् ६.०६५.००९ यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ६.०६५.०१० अहं राक्षसराजेन रावणेन महात्मना ६.०६५.०१० आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ६.०६५.०११ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः ६.०६५.०११ शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ६.०६५.०१२ अद्य शूलनिपातैश्च वानराणां महाचमूम् ६.०६५.०१२ प्रदहिष्यामि संप्राप्तां शुष्केन्धनमिवानलः ६.०६५.०१३ मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ६.०६५.०१३ सर्वे नानायुधोपेता बलवन्तः समाहिताः ६.०६५.०१४ ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः ६.०६५.०१४ मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः ६.०६५.०१५ परिवार्य महाकाया महाकायं खरात्मजम् ६.०६५.०१५ अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुंधराम् ६.०६५.०१६ शङ्खभेरीसहस्राणामाहतानां समन्ततः ६.०६५.०१६ क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ६.०६५.०१७ प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा ६.०६५.०१७ पपात सहसा चैव ध्वजस्तस्य च रक्षसः ६.०६५.०१८ तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः ६.०६५.०१८ चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ६.०६५.०१९ प्रवाति पवनस्तस्य सपांसुः खरदारुणः ६.०६५.०१९ निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ६.०६५.०२० तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः ६.०६५.०२० अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ६.०६५.०२१ घनगजमहिषाङ्गतुल्यवर्णाः॑ समरमुखेष्वसकृद्गदासिभिन्नाः ६.०६५.०२१ अहमहमिति युद्धकौशलास्ते॑ रजनिचराः परिबभ्रमुर्नदन्तः ६.०६६.००१ निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः ६.०६६.००१ आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ६.०६६.००२ ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् ६.०६६.००२ निशाचरैः प्लवंगानां देवानां दानवैरिव ६.०६६.००३ वृक्षशूलनिपातैश्च शिलापरिघपातनैः ६.०६६.००३ अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ६.०६६.००४ शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः ६.०६६.००४ पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः ६.०६६.००५ पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा ६.०६६.००५ कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ६.०६६.००६ बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ६.०६६.००६ संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ६.०६६.००७ तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः ६.०६६.००७ नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ६.०६६.००८ विद्रवत्सु तदा तेषु वानरेषु समन्ततः ६.०६६.००८ रामस्तान् वारयामास शरवर्षेण राक्षसान् ६.०६६.००९ वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः ६.०६६.००९ क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ६.०६६.०१० तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते ६.०६६.०१० त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ६.०६६.०११ यत्तदा दण्डकारण्ये पितरं हतवान्मम ६.०६६.०११ मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ६.०६६.०१२ दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव ६.०६६.०१२ यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने ६.०६६.०१३ दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह ६.०६६.०१३ काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ६.०६६.०१४ अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः ६.०६६.०१४ ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि ६.०६६.०१५ बहुनात्र किमुक्तेन शृणु राम वचो मम ६.०६६.०१५ पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ६.०६६.०१६ अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे ६.०६६.०१६ अभ्यस्तं येन वा राम तेन वा वर्ततां युधि ६.०६६.०१७ मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ६.०६६.०१७ अब्रवीत्प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ६.०६६.०१८ चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः ६.०६६.०१८ त्रिशिरा दूषणश्चापि दण्डके निहता मया ६.०६६.०१९ स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः ६.०६६.०१९ भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ६.०६६.०२० एवमुक्तस्तु रामेण खरपुत्रो निशाचरः ६.०६६.०२० बाणौघानसृजत्तस्मै राघवाय रणाजिरे ६.०६६.०२१ ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा ६.०६६.०२१ निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः ६.०६६.०२२ तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ६.०६६.०२२ खर राक्षसपुत्रस्य सूनोर्दशरथस्य च ६.०६६.०२३ जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ६.०६६.०२३ धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ६.०६६.०२४ देवदानवगन्धर्वाः किंनराश्च महोरगाः ६.०६६.०२४ अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ६.०६६.०२५ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् ६.०६६.०२५ कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे ६.०६६.०२६ राममुक्तास्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे ६.०६६.०२६ रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ६.०६६.०२७ बाणौघवितताः सर्वा दिशश्च विदिशस्तथा ६.०६६.०२७ संछन्ना वसुधा चैव समन्तान्न प्रकाशते ६.०६६.०२८ ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ६.०६६.०२८ अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ६.०६६.०२८ भित्त्वा शरै रथं रामो रथाश्वान् समपातयत् ६.०६६.०२९ विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः ६.०६६.०२९ अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ६.०६६.०२९ त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ६.०६६.०३० विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ६.०६६.०३० स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे ६.०६६.०३१ तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ६.०६६.०३१ बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ६.०६६.०३२ सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः ६.०६६.०३२ व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि ६.०६६.०३३ तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा ६.०६६.०३३ साधु साध्विति भूतानि व्याहरन्ति नभोगताः ६.०६६.०३४ तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ६.०६६.०३४ मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ६.०६६.०३५ स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ६.०६६.०३५ पावकास्त्रं ततो रामः संदधे स्वशरासने ६.०६६.०३६ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ६.०६६.०३६ संछिन्नहृदयं तत्र पपात च ममार च ६.०६६.०३७ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ६.०६६.०३७ लङ्कामेव प्रधावन्त रामबालार्दितास्तदा ६.०६६.०३८ दशरथनृपपुत्रबाणवेगै॑ रजनिचरं निहतं खरात्मजं तम् ६.०६६.०३८ ददृशुरथ च देवताः प्रहृष्टा॑ गिरिमिव वज्रहतं यथा विशीर्णम् ६.०६७.००१ मकराक्षं हतं श्रुत्वा रावणः समितिंजयः ६.०६७.००१ आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ६.०६७.००२ जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ६.०६७.००२ अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ६.०६७.००३ त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ६.०६७.००३ किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ६.०६७.००४ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ६.०६७.००४ यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् ६.०६७.००५ जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ६.०६७.००५ आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ६.०६७.००६ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः ६.०६७.००६ लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ६.०६७.००७ सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः ६.०६७.००७ छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ६.०६७.००८ चरुहोमसमिद्धस्य विधूमस्य महार्चिषः ६.०६७.००८ बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ६.०६७.००९ प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः ६.०६७.००९ हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ६.०६७.०१० हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् ६.०६७.०१० आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ६.०६७.०११ स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः ६.०६७.०११ आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ६.०६७.०१२ जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ६.०६७.०१२ शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ६.०६७.०१३ जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः ६.०६७.०१३ बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ६.०६७.०१४ तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ६.०६७.०१४ स बभूव दुराधर्षो रावणिः सुमहाबलः ६.०६७.०१५ सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः ६.०६७.०१५ हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ६.०६७.०१६ अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने ६.०६७.०१६ जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् ६.०६७.०१७ कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् ६.०६७.०१७ करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ६.०६७.०१८ आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः ६.०६७.०१८ तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ६.०६७.०१९ स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ६.०६७.०१९ सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ६.०६७.०२० इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् ६.०६७.०२० संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ६.०६७.०२१ स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ६.०६७.०२१ अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः ६.०६७.०२२ तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ६.०६७.०२२ धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ६.०६७.०२३ प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ६.०६७.०२३ तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः ६.०६७.०२४ स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ६.०६७.०२४ दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः ६.०६७.०२५ नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ६.०६७.०२५ शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ६.०६७.०२६ घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ६.०६७.०२६ स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ६.०६७.०२७ स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् ६.०६७.०२७ विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ६.०६७.०२८ तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ६.०६७.०२८ हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ६.०६७.०२९ अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः ६.०६७.०२९ निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ६.०६७.०३० अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ६.०६७.०३० तानिषून् पततो भल्लैरनेकैर्निचकर्ततुः ६.०६७.०३१ यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् ६.०६७.०३१ ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् ६.०६७.०३२ रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ६.०६७.०३२ विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ६.०६७.०३३ तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः ६.०६७.०३३ बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ६.०६७.०३४ नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ६.०६७.०३४ न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसंप्लवे ६.०६७.०३५ तेन विद्धाश्च हरयो निहताश्च गतासवः ६.०६७.०३५ बभूवुः शतशस्तत्र पतिता धरणीतले ६.०६७.०३६ लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् ६.०६७.०३६ ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ६.०६७.०३७ तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ६.०६७.०३७ नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ६.०६७.०३८ अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ६.०६७.०३८ पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ६.०६७.०३९ अस्यैव तु वधे यत्नं करिष्यावो महाबल ६.०६७.०३९ आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ६.०६७.०४० तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ६.०६७.०४० राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ६.०६७.०४१ यद्येष भूमिं विशते दिवं वा॑ रसातलं वापि नभस्तलं वा ६.०६७.०४१ एवं निगूढोऽपि ममास्त्रदग्धः॑ पतिष्यते भूमितले गतासुः ६.०६७.०४२ इत्येवमुक्त्वा वचनं महात्मा॑ रघुप्रवीरः प्लवगर्षभैर्वृतः ६.०६७.०४२ वधाय रौद्रस्य नृशंसकर्मणस्॑ तदा महात्मा त्वरितं निरीक्षते ६.०६८.००१ विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ६.०६८.००१ संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ६.०६८.००२ सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ६.०६८.००२ क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ६.०६८.००३ स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ६.०६८.००३ इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ६.०६८.००४ इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ६.०६८.००४ रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ६.०६८.००५ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा ६.०६८.००५ बलेन महतावृत्य तस्या वधमरोचयत् ६.०६८.००६ मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ६.०६८.००६ हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ६.०६८.००७ तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ६.०६८.००७ उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ६.०६८.००८ हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः ६.०६८.००८ प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ६.०६८.००९ स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ६.०६८.००९ एकवेणीधरां दीनामुपवासकृशाननाम् ६.०६८.०१० परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ६.०६८.०१० रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ६.०६८.०११ तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च ६.०६८.०११ बाष्पपर्याकुलमुखो हनूमान् व्यथितोऽभवत् ६.०६८.०१२ अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् ६.०६८.०१२ दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् ६.०६८.०१३ किं समर्थितमस्येति चिन्तयन् स महाकपिः ६.०६८.०१३ सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ६.०६८.०१४ तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः ६.०६८.०१४ कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ६.०६८.०१५ तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः ६.०६८.०१५ क्रोशन्तीं राम रामेति मायया योजितां रथे ६.०६८.०१६ गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः ६.०६८.०१६ दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ६.०६८.०१६ अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ६.०६८.०१७ दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ६.०६८.०१७ ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ६.०६८.०१७ धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ६.०६८.०१८ नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ६.०६८.०१८ अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ६.०६८.०१९ च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ६.०६८.०१९ किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ६.०६८.०२० सीतां च हत्वा न चिरं जीविष्यसि कथं चन ६.०६८.०२० वधार्हकर्मणानेन मम हस्तगतो ह्यसि ६.०६८.०२१ ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः ६.०६८.०२१ इह जीवितमुत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे ६.०६८.०२२ इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः ६.०६८.०२२ अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति ६.०६८.०२३ आपतन्तं महावीर्यं तदनीकं वनौकसाम् ६.०६८.०२३ रक्षसां भीमवेगानामनीकेन न्यवारयत् ६.०६८.०२४ स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ६.०६८.०२४ हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह ६.०६८.०२५ सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ६.०६८.०२५ तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ६.०६८.०२६ इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ६.०६८.०२६ सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ६.०६८.०२७ न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगम ६.०६८.०२७ पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् ६.०६८.०२८ तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः ६.०६८.०२८ शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ६.०६८.०२९ यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी ६.०६८.०२९ सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ६.०६८.०३० तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह ६.०६८.०३० मया रामस्य पश्येमां कोपेन च निषूदिताम् ६.०६८.०३१ ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम् ६.०६८.०३१ हृष्टः स रथमास्थाय विननाद महास्वनम् ६.०६८.०३२ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ६.०६८.०३२ व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ६.०६८.०३३ तथा तु सीतां विनिहत्य दुर्मतिः॑ प्रहृष्टचेताः स बभूव रावणिः ६.०६८.०३३ तं हृष्टरूपं समुदीक्ष्य वानरा॑ विषण्णरूपाः समभिप्रदुद्रुवुः ६.०६९.००१ श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् ६.०६९.००१ वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ६.०६९.००२ तानुवाच ततः सर्वान् हनूमान्मारुतात्मजः ६.०६९.००२ विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ६.०६९.००३ कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः ६.०६९.००३ त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ६.०६९.००४ पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ६.०६९.००४ शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ६.०६९.००५ एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता ६.०६९.००५ शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः ६.०६९.००६ अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः ६.०६९.००६ परिवार्य हनूमन्तमन्वयुश्च महाहवे ६.०६९.००७ स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः ६.०६९.००७ हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ६.०६९.००८ स राक्षसानां कदनं चकार सुमहाकपिः ६.०६९.००८ वृतो वानरसैन्येन कालान्तकयमोपमः ६.०६९.००९ स तु शोकेन चाविष्टः क्रोधेन च महाकपिः ६.०६९.००९ हनूमान् रावणि रथे महतीं पातयच्छिलाम् ६.०६९.०१० तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ६.०६९.०१० विधेयाश्व समायुक्तः सुदूरमपवाहितः ६.०६९.०११ तमिन्द्रजितमप्राप्य रथथं सहसारथिम् ६.०६९.०११ विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ६.०६९.०१२ पतितायां शिलायां तु रक्षसां व्यथिता चमूः ६.०६९.०१२ तमभ्यधावञ्शतशो नदन्तः काननौकसः ६.०६९.०१३ ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ६.०६९.०१३ चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः ६.०६९.०१४ वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः ६.०६९.०१४ वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ ६.०६९.०१५ स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ६.०६९.०१५ प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ६.०६९.०१६ स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः ६.०६९.०१६ जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः ६.०६९.०१७ शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः ६.०६९.०१७ ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे ६.०६९.०१८ सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ६.०६९.०१८ हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ६.०६९.०१९ स निवार्य परानीकमब्रवीत्तान् वनौकसः ६.०६९.०१९ हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम् ६.०६९.०२० त्यक्त्वा प्राणान् विचेष्टन्तो राम प्रियचिकीर्षवः ६.०६९.०२० यन्निमित्तं हि युध्यामो हता सा जनकात्मजा ६.०६९.०२१ इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ६.०६९.०२१ तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ६.०६९.०२२ इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् ६.०६९.०२२ शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत ६.०६९.०२३ स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ६.०६९.०२३ निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् ६.०६९.०२४ यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ६.०६९.०२४ हूयमानः प्रजज्वाल होमशोणितभुक्तदा ६.०६९.०२५ सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः ६.०६९.०२५ संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ६.०६९.०२६ अथेन्द्रजिद्राक्षसभूतये तु॑ जुहाव हव्यं विधिना विधानवत् ६.०६९.०२६ दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते॑ महासमूहेषु नयानयज्ञाः ६.०७०.००१ राघवश्चापि विपुलं तं राक्षसवनौकसाम् ६.०७०.००१ श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ६.०७०.००२ सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् ६.०७०.००२ श्रूयते हि यथा भीमः सुमहानायुधस्वनः ६.०७०.००३ तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः ६.०७०.००३ क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ६.०७०.००४ ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः ६.०७०.००४ आगच्छत्पश्चिमद्वारं हनूमान् यत्र वानरः ६.०७०.००५ अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि ६.०७०.००५ वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ६.०७०.००६ दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् ६.०७०.००६ नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ६.०७०.००७ स तेन हरिसैन्येन संनिकर्षं महायशाः ६.०७०.००७ शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ६.०७०.००८ समरे युध्यमानानामस्माकं प्रेक्षतां च सः ६.०७०.००८ जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ६.०७०.००९ उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम ६.०७०.००९ तदहं भवतो वृत्तं विज्ञापयितुमागतः ६.०७०.०१० तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः ६.०७०.०१० निपपात तदा भूमौ छिन्नमूल इव द्रुमः ६.०७०.०११ तं भूमौ देवसंकाशं पतितं दृश्य राघवम् ६.०७०.०११ अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ६.०७०.०१२ असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ६.०७०.०१२ प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् ६.०७०.०१३ तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः ६.०७०.०१३ उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् ६.०७०.०१४ शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् ६.०७०.०१४ अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ६.०७०.०१५ भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ६.०७०.०१५ यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ६.०७०.०१६ यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ६.०७०.०१६ नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ६.०७०.०१७ यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ६.०७०.०१७ भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ६.०७०.०१८ तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि ६.०७०.०१८ धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ६.०७०.०१९ यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः ६.०७०.०१९ धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ६.०७०.०२० यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः ६.०७०.०२० क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ६.०७०.०२१ वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ६.०७०.०२१ वधकर्महतो धर्मः स हतः कं वधिष्यति ६.०७०.०२२ अथ वा विहितेनायं हन्यते हन्ति वा परम् ६.०७०.०२२ विधिरालिप्यते तेन न स पापेन कर्मणा ६.०७०.०२३ अदृष्टप्रतिकारेण अव्यक्तेनासता सता ६.०७०.०२३ कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ६.०७०.०२४ यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन ६.०७०.०२४ त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ६.०७०.०२५ अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते ६.०७०.०२५ दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ६.०७०.०२६ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ६.०७०.०२६ धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ६.०७०.०२७ अथ चेत्सत्यवचनं धर्मः किल परंतप ६.०७०.०२७ अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ६.०७०.०२८ यदि धर्मो भवेद्भूत अधर्मो वा परंतप ६.०७०.०२८ न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ६.०७०.०२९ अधर्मसंश्रितो धर्मो विनाशयति राघव ६.०७०.०२९ सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ६.०७०.०३० मम चेदं मतं तात धर्मोऽयमिति राघव ६.०७०.०३० धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ६.०७०.०३१ अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः ६.०७०.०३१ क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ६.०७०.०३२ अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ६.०७०.०३२ व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ६.०७०.०३३ सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः ६.०७०.०३३ पापमारभते कर्तुं तथा दोषः प्रवर्तते ६.०७०.०३४ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः ६.०७०.०३४ यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ६.०७०.०३५ यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ६.०७०.०३५ यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ६.०७०.०३६ अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ६.०७०.०३६ राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ६.०७०.०३७ यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ६.०७०.०३७ अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ६.०७०.०३८ हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ६.०७०.०३८ अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ६.०७०.०३९ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ६.०७०.०३९ तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ६.०७०.०४० त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते ६.०७०.०४० रक्षसापहृता भार्या प्राणैः प्रियतरा तव ६.०७०.०४१ तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् ६.०७०.०४१ कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ६.०७०.०४२ अयमनघ तवोदितः प्रियार्थं॑ जनकसुता निधनं निरीक्ष्य रुष्टः ६.०७०.०४२ सहयगजरथां सराक्षसेन्द्रां॑ भृशमिषुभिर्विनिपातयामि लङ्काम् ६.०७१.००१ राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले ६.०७१.००१ निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ६.०७१.००२ नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः ६.०७१.००२ नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः ६.०७१.००३ सोऽभिगम्य महात्मानं राघवं शोकलालसं ६.०७१.००३ वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ६.०७१.००४ राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ६.०७१.००४ ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ६.०७१.००५ व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः ६.०७१.००५ अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ६.०७१.००६ विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ६.०७१.००६ उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः ६.०७१.००७ हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः ६.०७१.००७ हनूमद्वचनात्सौम्य ततो मोहमुपागतः ६.०७१.००८ कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः ६.०७१.००८ पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ६.०७१.००९ मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता ६.०७१.००९ तदयुक्तमहं मन्ये सागरस्येव शोषणम् ६.०७१.०१० अभिप्रायं तु जानामि रावणस्य दुरात्मनः ६.०७१.०१० सीतां प्रति महाबाहो न च घातं करिष्यति ६.०७१.०११ याच्यमानः सुबहुशो मया हितचिकीर्षुणा ६.०७१.०११ वैदेहीमुत्सृजस्वेति न च तत्कृतवान् वचः ६.०७१.०१२ नैव साम्ना न भेदेन न दानेन कुतो युधा ६.०७१.०१२ सा द्रष्टुमपि शक्येत नैव चान्येन केन चित् ६.०७१.०१३ वानरान्मोहयित्वा तु प्रतियातः स राक्षसः ६.०७१.०१३ चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ६.०७१.०१४ हुतवानुपयातो हि देवैरपि सवासवैः ६.०७१.०१४ दुराधर्षो भवत्येष संग्रामे रावणात्मजः ६.०७१.०१५ तेन मोहयता नूनमेषा माया प्रयोजिता ६.०७१.०१५ विघ्नमन्विच्छता तात वानराणां पराक्रमे ६.०७१.०१५ ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ६.०७१.०१६ त्यजेमं नरशार्दूलमिथ्या संतापमागतम् ६.०७१.०१६ सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ६.०७१.०१७ इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ६.०७१.०१७ लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ६.०७१.०१८ एष तं नरशार्दूलो रावणिं निशितैः शरैः ६.०७१.०१८ त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ६.०७१.०१९ तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ६.०७१.०१९ पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ६.०७१.०२० तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम् ६.०७१.०२० राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ६.०७१.०२१ मनुजवर न कालविप्रकर्षो॑ रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ६.०७१.०२१ त्वमतिसृज रिपोर्वधाय बाणीम्॑ असुरपुरोन्मथने यथा महेन्द्रः ६.०७१.०२२ समाप्तकर्मा हि स राक्षसेन्द्रो॑ भवत्यदृश्यः समरे सुरासुरैः ६.०७१.०२२ युयुत्सता तेन समाप्तकर्मणा॑ भवेत्सुराणामपि संशयो महान् ६.०७२.००१ तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ६.०७२.००१ नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ६.०७२.००२ ततो धैर्यमवष्टभ्य रामः परपुरंजयः ६.०७२.००२ विभीषणमुपासीनमुवाच कपिसंनिधौ ६.०७२.००३ नैरृताधिपते वाक्यं यदुक्तं ते विभीषण ६.०७२.००३ भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ६.०७२.००४ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः ६.०७२.००४ यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ६.०७२.००५ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् ६.०७२.००५ तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ६.०७२.००६ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ६.०७२.००६ विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ६.०७२.००७ भूयस्तु मम विजाप्यं तच्छृणुष्व महायशः ६.०७२.००७ त्वय्यकारणसंतप्ते संतप्तहृदया वयम् ६.०७२.००८ त्यज राजन्निमं शोकं मिथ्या संतापमागतम् ६.०७२.००८ तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ६.०७२.००९ उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ६.०७२.००९ प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः ६.०७२.०१० रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ६.०७२.०१० साध्वयं यातु सौमित्रिर्बलेन महता वृतः ६.०७२.०१० निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ६.०७२.०११ धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ६.०७२.०११ शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ६.०७२.०१२ तेन वीरेण तपसा वरदानात्स्वयम्भुतः ६.०७२.०१२ अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः ६.०७२.०१३ निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः ६.०७२.०१३ त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ६.०७२.०१३ इत्येवं विहितो राजन् वधस्तस्यैव धीमतः ६.०७२.०१४ वधायेन्द्रजितो राम तं दिशस्व महाबलम् ६.०७२.०१४ हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ६.०७२.०१५ विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् ६.०७२.०१५ जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ६.०७२.०१६ स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः ६.०७२.०१६ करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि ६.०७२.०१७ तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ६.०७२.०१७ न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे ६.०७२.०१८ राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ६.०७२.०१८ लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ६.०७२.०१९ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ६.०७२.०१९ हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ६.०७२.०२० जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः ६.०७२.०२० जहि तं राक्षससुतं मायाबलविशारदम् ६.०७२.०२१ अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ६.०७२.०२१ अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ६.०७२.०२२ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ६.०७२.०२२ जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ६.०७२.०२३ संनद्धः कवची खड्गी स शरी हेमचापधृक् ६.०७२.०२३ रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ६.०७२.०२४ अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् ६.०७२.०२४ लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ६.०७२.०२५ अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ६.०७२.०२५ विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः ६.०७२.०२६ स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः ६.०७२.०२६ स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ६.०७२.०२७ सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ६.०७२.०२७ निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ६.०७२.०२८ विभीषणेन सहितो राजपुत्रः प्रतापवान् ६.०७२.०२८ कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ६.०७२.०२९ वानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः ६.०७२.०२९ विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् ६.०७२.०३० महता हरिसैन्येन सवेगमभिसंवृतः ६.०७२.०३० ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ६.०७२.०३१ स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ६.०७२.०३१ राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ६.०७२.०३२ स संप्राप्य धनुष्पाणिर्मायायोगमरिंदम ६.०७२.०३२ तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ६.०७२.०३३ विविधममलशस्त्रभास्वरं तद्॑ ध्वजगहनं विपुलं महारथैश्च ६.०७२.०३३ प्रतिभयतममप्रमेयवेगं॑ तिमिरमिव द्विषतां बलं विवेश ६.०७३.००१ अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ६.०७३.००१ परेषामहितं वाक्यमर्थसाधकमब्रवीत् ६.०७३.००२ अस्यानीकस्य महतो भेदने यतलक्ष्मण ६.०७३.००२ राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ६.०७३.००३ स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् ६.०७३.००३ अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ६.०७३.००४ जहि वीरदुरात्मानं मायापरमधार्मिकम् ६.०७३.००४ रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ६.०७३.००५ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ६.०७३.००५ ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ६.०७३.००६ ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः ६.०७३.००६ अभ्यधावन्त सहितास्तदनीकमवस्थितम् ६.०७३.००७ राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ६.०७३.००७ उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ६.०७३.००८ स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ६.०७३.००८ शब्देन महता लङ्कां नादयन् वै समन्ततः ६.०७३.००९ शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः ६.०७३.००९ उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ६.०७३.०१० ते राक्षसा वानरेषु विकृताननबाहवः ६.०७३.०१० निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ६.०७३.०११ तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ६.०७३.०११ अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ६.०७३.०१२ ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ६.०७३.०१२ रक्षसां वध्यमानानां महद्भयमजायत ६.०७३.०१३ स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ६.०७३.०१३ उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ६.०७३.०१४ वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः ६.०७३.०१४ आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ६.०७३.०१५ स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ६.०७३.०१५ रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ६.०७३.०१६ दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ६.०७३.०१६ रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ६.०७३.०१७ तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम् ६.०७३.०१७ धरणीधरसंकाशी महावृक्षमरिंदमः ६.०७३.०१८ स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ६.०७३.०१८ चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ६.०७३.०१९ विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ६.०७३.०१९ राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ६.०७३.०२० शितशूलधराः शूलैरसिभिश्चासिपाणयः ६.०७३.०२० शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ६.०७३.०२१ परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ६.०७३.०२१ शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ६.०७३.०२२ घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः ६.०७३.०२२ मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ६.०७३.०२३ अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ६.०७३.०२३ तेषामपि च संक्रुद्धश्चकार कदनं महत् ६.०७३.०२४ स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ६.०७३.०२४ सूदयानममित्रघ्नममित्रान् पवनात्मजम् ६.०७३.०२५ स सारथिमुवाचेदं याहि यत्रैष वानरः ६.०७३.०२५ क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ६.०७३.०२६ इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ६.०७३.०२६ वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ६.०७३.०२७ सोऽभ्युपेत्य शरान् खड्गान् पट्टसासिपरश्वधान् ६.०७३.०२७ अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ६.०७३.०२८ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ६.०७३.०२८ रोषेण महताविषो वाक्यं चेदमुवाच ह ६.०७३.०२९ युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ६.०७३.०२९ वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि ६.०७३.०३० बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे ६.०७३.०३० वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ६.०७३.०३१ हनूमन्तं जिघांसन्तं समुद्यतशरासनम् ६.०७३.०३१ रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ६.०७३.०३२ यस्तु वासवनिर्जेता रावणस्यात्मसंभवः ६.०७३.०३२ स एष रथमास्थाय हनूमन्तं जिघांसति ६.०७३.०३३ तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ६.०७३.०३३ जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ६.०७३.०३४ इत्येवमुक्तस्तु तदा महात्मा॑ विभीषणेनारिविभीषणेन ६.०७३.०३४ ददर्श तं पर्वतसंनिकाशं॑ रथस्थितं भीमबलं दुरासदम् ६.०७४.००१ एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ६.०७४.००१ धनुष्पाणिनमादाय त्वरमाणो जगाम सः ६.०७४.००२ अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ६.०७४.००२ दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ६.०७४.००३ नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् ६.०७४.००३ तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ६.०७४.००४ इहोपहारं भूतानां बलवान् रावणातजः ६.०७४.००४ उपहृत्य ततः पश्चात्संग्राममभिवर्तते ६.०७४.००५ अदृश्यः सर्वभूतानां ततो भवति राक्षसः ६.०७४.००५ निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ६.०७४.००६ तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् ६.०७४.००६ विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ६.०७४.००७ तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ६.०७४.००७ बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ६.०७४.००८ स रथेनाग्निवर्णेन बलवान् रावणात्मजः ६.०७४.००८ इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ६.०७४.००९ तमुवाच महातेजाः पौलस्त्यमपराजितम् ६.०७४.००९ समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ६.०७४.०१० एवमुक्तो महातेजा मनस्वी रावणात्मजः ६.०७४.०१० अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ६.०७४.०११ इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम ६.०७४.०११ कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ६.०७४.०१२ न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ६.०७४.०१२ प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ६.०७४.०१३ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ६.०७४.०१३ यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ६.०७४.०१४ नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ६.०७४.०१४ क्व च स्वजनसंवासः क्व च नीचपराश्रयः ६.०७४.०१५ गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा ६.०७४.०१५ निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ६.०७४.०१६ निरनुक्रोशता चेयं यादृशी ते निशाचर ६.०७४.०१६ स्वजनेन त्वया शक्यं परुषं रावणानुज ६.०७४.०१७ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ६.०७४.०१७ अजानन्निव मच्छीलं किं राक्षस विकत्थसे ६.०७४.०१८ राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ६.०७४.०१८ कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ६.०७४.०१८ गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं ६.०७४.०१९ न रमे दारुणेनाहं न चाधर्मेण वै रमे ६.०७४.०१९ भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ६.०७४.०२० परस्वानां च हरणं परदाराभिमर्शनम् ६.०७४.०२० सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः ६.०७४.०२१ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ६.०७४.०२१ अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ६.०७४.०२२ एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ६.०७४.०२२ गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः ६.०७४.०२३ दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ६.०७४.०२३ नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ६.०७४.०२४ अतिमानी च बालश्च दुर्विनीतश्च राक्षस ६.०७४.०२४ बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ६.०७४.०२५ अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि ६.०७४.०२५ प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ६.०७४.०२६ धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया ६.०७४.०२६ युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ६.०७४.०२६ हतस्त्वं देवता कार्यं करिष्यसि यमक्षये ६.०७४.०२७ निदर्शयस्वात्मबलं समुद्यतं॑ कुरुष्व सर्वायुधसायकव्ययम् ६.०७४.०२७ न लक्ष्मणस्यैत्य हि बाणगोचरं॑ त्वमद्य जीवन् सबलो गमिष्यसि ६.०७५.००१ विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः ६.०७५.००१ अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ६.०७५.००२ उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते ६.०७५.००२ कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ६.०७५.००३ महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् ६.०७५.००३ धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान् ६.०७५.००४ उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ६.०७५.००४ तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् ६.०७५.००५ अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ६.०७५.००५ मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ६.०७५.००६ अद्य वो मामका बाणा महाकार्मुकनिःसृताः ६.०७५.००६ विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ६.०७५.००७ तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः ६.०७५.००७ अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ६.०७५.००८ क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ६.०७५.००८ जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ६.०७५.००९ तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ६.०७५.००९ अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ६.०७५.०१० उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ६.०७५.०१० कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ६.०७५.०११ स त्वमर्थस्य हीनार्थो दुरवापस्य केन चित् ६.०७५.०११ वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ६.०७५.०१२ अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदा ६.०७५.०१२ तस्कराचरितो मार्गो नैष वीरनिषेवितः ६.०७५.०१३ यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ६.०७५.०१३ दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ६.०७५.०१४ एवमुक्तो धनुर्भीमं परामृश्य महाबलः ६.०७५.०१४ ससर्जे निशितान् बाणानिन्द्रजित्समिजिंजय ६.०७५.०१५ ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ६.०७५.०१५ संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ६.०७५.०१६ शरैरतिमहावेगैर्वेगवान् रावणात्मजः ६.०७५.०१६ सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ६.०७५.०१७ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ६.०७५.०१७ शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ६.०७५.०१८ इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ६.०७५.०१८ विनद्य सुमहानादमिदं वचनमब्रवीत् ६.०७५.०१९ पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ६.०७५.०१९ आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः ६.०७५.०२० अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मण ६.०७५.०२० गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ६.०७५.०२१ क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः ६.०७५.०२१ भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ६.०७५.०२२ विशस्तकवचं भूमौ व्यपविद्धशरासनम् ६.०७५.०२२ हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ६.०७५.०२३ इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ६.०७५.०२३ हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ६.०७५.०२४ अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ६.०७५.०२४ कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ६.०७५.०२५ अनुक्त्वा परुषं वाक्यं किं चिदप्यनवक्षिपन् ६.०७५.०२५ अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन ६.०७५.०२६ इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान् ६.०७५.०२६ निचखान महावेगांल्लक्ष्मणो राक्षसोरसि ६.०७५.०२७ स शरैराहतस्तेन सरोषो रावणात्मजः ६.०७५.०२७ सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ६.०७५.०२८ स बभूव महाभीमो नरराक्षससिंहयोः ६.०७५.०२८ विमर्दस्तुमुलो युद्धे परस्परवधैषिणोः ६.०७५.०२९ उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ६.०७५.०२९ उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ६.०७५.०३० उभौ परमदुर्जेयावतुल्यबलतेजसौ ६.०७५.०३० युयुधाते महावीरौ ग्रहाविव नभो गतौ ६.०७५.०३१ बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ ६.०७५.०३१ युयुधाते महात्मानौ तदा केसरिणाविव ६.०७५.०३२ बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ६.०७५.०३२ नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ६.०७५.०३३ सुसंप्रहृष्टौ नरराक्षसोत्तमौ॑ जयैषिणौ मार्गणचापधारिणौ ६.०७५.०३३ परस्परं तौ प्रववर्षतुर्भृशं॑ शरौघवर्षेण बलाहकाविव ६.०७६.००१ ततः शरं दाशरथिः संधायामित्रकर्शनः ६.०७६.००१ ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ६.०७६.००२ तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः ६.०७६.००२ विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ६.०७६.००३ तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ६.०७६.००३ सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः ६.०७६.००४ निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे ६.०७६.००४ त्वर तेन महाबाहो भग्न एष न संशयः ६.०७६.००५ ततः संधाय सौमित्रिः शरानग्निशिखोपमान् ६.०७६.००५ मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान् ६.०७६.००६ शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ६.०७६.००६ मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ६.०७६.००७ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ६.०७६.००७ ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ६.०७६.००८ सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः ६.०७६.००८ अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ६.०७६.००९ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ६.०७६.००९ निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे ६.०७६.०१० युवा खलु महायुद्धे शक्राशनिसमैः शरैः ६.०७६.०१० शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ ६.०७६.०११ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ६.०७६.०११ गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ६.०७६.०१२ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ६.०७६.०१२ अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ६.०७६.०१३ इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ६.०७६.०१३ दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ६.०७६.०१४ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ६.०७६.०१४ क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ६.०७६.०१५ तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा ६.०७६.०१५ अचिन्तयित्वा प्रहसन्नैतत्किं चिदिति ब्रुवन् ६.०७६.०१६ मुमोच स शरान् घोरान् संगृह्य नरपुंगवः ६.०७६.०१६ अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ६.०७६.०१७ नैवं रणगतः शूराः प्रहरन्ति निशाचर ६.०७६.०१७ लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ६.०७६.०१८ नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ६.०७६.०१८ इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ६.०७६.०१९ तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम् ६.०७६.०१९ व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ६.०७६.०२० विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ६.०७६.०२० इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान् ६.०७६.०२१ अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि ६.०७६.०२१ शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ ६.०७६.०२२ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ६.०७६.०२२ शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ६.०७६.०२३ व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च ६.०७६.०२३ उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ ६.०७६.०२४ तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः ६.०७६.०२४ सुघोरयोर्निष्टनतोर्गगने मेघयोरिव ६.०७६.०२५ ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ६.०७६.०२५ असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् ६.०७६.०२६ अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ६.०७६.०२६ बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः ६.०७६.०२७ स बभूव रणे घोरस्तयोर्बाणमयश्चयः ६.०७६.०२७ अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ६.०७६.०२८ तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ६.०७६.०२८ सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ ६.०७६.०२९ चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः ६.०७६.०२९ इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ ६.०७६.०३० लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ६.०७६.०३० अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ६.०७६.०३१ बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ६.०७६.०३१ शुशुभाते महावीरौ विरूढाविव पर्वतौ ६.०७६.०३२ तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ६.०७६.०३२ बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ६.०७६.०३३ तयोरथ महान् कालो व्यतीयाद्युध्यमानयोः ६.०७६.०३३ न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ६.०७६.०३४ अथ समरपरिश्रमं निहन्तुं॑ समरमुखेष्वजितस्य लक्ष्मणस्य ६.०७६.०३४ प्रियहितमुपपादयन्महौजाः॑ समरमुपेत्य विभीषणोऽवतस्थे ६.०७७.००१ युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ ६.०७७.००१ शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ६.०७७.००२ ततो विस्फारयामास महद्धनुरवस्थितः ६.०७७.००२ उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ६.०७७.००३ ते शराः शिखिसंकाशा निपतन्तः समाहिताः ६.०७७.००३ राक्षसान् दारयामासुर्वज्रा इव महागिरीन् ६.०७७.००४ विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः ६.०७७.००४ चिच्छेदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ६.०७७.००५ राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ६.०७७.००५ बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ६.०७७.००६ ततः संचोदयानो वै हरीन् रक्षोरणप्रियान् ६.०७७.००६ उवाच वचनं काले कालज्ञो रक्षसां वरः ६.०७७.००७ एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ६.०७७.००७ एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ६.०७७.००८ अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि ६.०७७.००८ रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ६.०७७.००९ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ६.०७७.००९ कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ६.०७७.०१० अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ६.०७७.०१० कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ ६.०७७.०११ एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् ६.०७७.०११ बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ६.०७७.०१२ एतावदिह शेषं वो जेतव्यमिह वानराः ६.०७७.०१२ हताः सर्वे समागम्य राक्षसा बलदर्पिताः ६.०७७.०१३ अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ६.०७७.०१३ घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ६.०७७.०१४ हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते ६.०७७.०१४ तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ६.०७७.०१४ वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान् ६.०७७.०१५ इति तेनातियशसा राक्षसेनाभिचोदिताः ६.०७७.०१५ वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः ६.०७७.०१६ ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः ६.०७७.०१६ मुमुचुर्विविधान्नादान्मेघान् दृष्ट्वेव बर्हिणः ६.०७७.०१७ जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः ६.०७७.०१७ अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ६.०७७.०१८ निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ६.०७७.०१८ परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ६.०७७.०१९ शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः ६.०७७.०१९ जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ६.०७७.०२० स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम् ६.०७७.०२० देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ६.०७७.०२१ हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात् ६.०७७.०२१ रक्षसां कदनं चक्रे समासाद्य सहस्रशः ६.०७७.०२२ स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ६.०७७.०२२ लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ६.०७७.०२३ तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ६.०७७.०२३ शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ६.०७७.०२४ अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ६.०७७.०२४ चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ६.०७७.०२५ न ह्यादानं न संधानं धनुषो वा परिग्रहः ६.०७७.०२५ न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ६.०७७.०२६ न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ६.०७७.०२६ अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ६.०७७.०२७ चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः ६.०७७.०२७ अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे ६.०७७.०२७ तमसा पिहितं सर्वमासीद्भीमतरं महत् ६.०७७.०२८ न तदानीइं ववौ वायुर्न जज्वाल च पावकः ६.०७७.०२८ स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः ६.०७७.०२८ संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः ६.०७७.०२९ अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् ६.०७७.०२९ शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ६.०७७.०३० ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः ६.०७७.०३० लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ६.०७७.०३१ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ६.०७७.०३१ प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ६.०७७.०३२ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ६.०७७.०३२ ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् ६.०७७.०३३ ततः प्रमाथी शरभो रभसो गन्धमादनः ६.०७७.०३३ अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ६.०७७.०३४ ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः ६.०७७.०३४ चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः ६.०७७.०३५ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ६.०७७.०३५ मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत ६.०७७.०३६ ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ६.०७७.०३६ पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ६.०७७.०३७ स हताश्वादवप्लुत्य रथान्मथितसारथेः ६.०७७.०३७ शरवर्षेण सौमित्रिमभ्यधावत रावणिः ६.०७७.०३८ ततो महेन्द्रप्रतिमंह्स लक्ष्मणः॑ पदातिनं तं निशितैः शरोत्तमैः ६.०७७.०३८ सृजन्तमादौ निशिताञ्शरोत्तमान्॑ भृशं तदा बाणगणैर्न्यवारयत् ६.०७८.००१ स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः ६.०७८.००१ इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा ६.०७८.००२ तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् ६.०७८.००२ विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ६.०७८.००३ निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ६.०७८.००३ भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ६.०७८.००४ स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ६.०७८.००४ ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः ६.०७८.००५ मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः ६.०७८.००५ अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् ६.०७८.००६ अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः ६.०७८.००६ ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ६.०७८.००६ अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् ६.०७८.००७ तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ६.०७८.००७ रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ६.०७८.००८ स तथाप्यर्दितो बाणै राक्षसेन महामृधे ६.०७८.००८ तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः ६.०७८.००९ लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ६.०७८.००९ अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ६.०७८.०१० तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ६.०७८.०१० घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ६.०७८.०११ तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः ६.०७८.०११ वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ६.०७८.०१२ ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ६.०७८.०१२ बभूवुर्लोहितादिग्धा रक्टा इव महोरगाः ६.०७८.०१३ स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे ६.०७८.०१३ उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ६.०७८.०१४ तं समीक्ष्य महातेजा महेषुं तेन संहितम् ६.०७८.०१४ लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः ६.०७८.०१५ कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना ६.०७८.०१५ दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ६.०७८.०१६ ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ६.०७८.०१६ विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ६.०७८.०१७ तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ६.०७८.०१७ मुखेन मुखमाहत्य संनिपेततुरोजसा ६.०७८.०१८ तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च ६.०७८.०१८ संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः ६.०७८.०१९ शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ६.०७८.०१९ व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ ६.०७८.०२० सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ६.०७८.०२० रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः ६.०७८.०२१ तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् ६.०७८.०२१ गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ६.०७८.०२२ भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् ६.०७८.०२२ भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ६.०७८.०२३ ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः ६.०७८.०२३ शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ६.०७८.०२४ अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः ६.०७८.०२४ हुताशनसमस्पर्शं रावणात्मजदारुणम् ६.०७८.०२५ सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् ६.०७८.०२५ सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ६.०७८.०२६ दुरावारं दुर्विषहं राक्षसानां भयावहम् ६.०७८.०२६ आशीविषविषप्रख्यं देवसंघैः समर्चितम् ६.०७८.०२७ येन शक्रो महातेजा दानवानजयत्प्रभुः ६.०७८.०२७ पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः ६.०७८.०२८ तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् ६.०७८.०२८ शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे ६.०७८.०२९ संधायामित्रदलनं विचकर्ष शरासनम् ६.०७८.०२९ सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा ६.०७८.०३० संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् ६.०७८.०३० लक्ष्मीवांल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ६.०७८.०३१ धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि ६.०७८.०३१ पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् ६.०७८.०३२ इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् ६.०७८.०३२ लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ६.०७८.०३२ ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ६.०७८.०३३ तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ६.०७८.०३३ प्रमथ्येन्द्रजितः कायात्पपात धरणीतले ६.०७८.०३४ तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् ६.०७८.०३४ तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ६.०७८.०३५ हतस्तु निपपाताशु धरण्यां रावणात्मजः ६.०७८.०३५ कवची सशिरस्त्राणो विध्वस्तः सशरासनः ६.०७८.०३६ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ६.०७८.०३६ हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ६.०७८.०३७ अथान्तरिक्षे भूतानामृषीणां च महात्मनाम् ६.०७८.०३७ अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि ६.०७८.०३८ पतितं समभिज्ञाय राक्षसी सा महाचमूः ६.०७८.०३८ वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ६.०७८.०३९ वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः ६.०७८.०३९ लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः ६.०७८.०४० दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ६.०७८.०४० त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान् ६.०७८.०४१ के चिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ६.०७८.०४१ समुद्रे पतिताः के चित्के चित्पर्वतमाश्रिताः ६.०७८.०४२ हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ६.०७८.०४२ राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ६.०७८.०४३ यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः ६.०७८.०४३ तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ६.०७८.०४४ शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः ६.०७८.०४४ स बभूव महातेजा व्यपास्त गतजीवितः ६.०७८.०४५ प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् ६.०७८.०४५ बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ६.०७८.०४६ हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः ६.०७८.०४६ जगाम निहते तस्मिन् राक्षसे पापकर्मणि ६.०७८.०४७ शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः ६.०७८.०४७ आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे ६.०७८.०४८ ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ६.०७८.०४८ विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ६.०७८.०४९ ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः ६.०७८.०४९ तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् ६.०७८.०५० विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः ६.०७८.०५० विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ६.०७८.०५१ क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाः ६.०७८.०५१ लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ६.०७८.०५२ लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ६.०७८.०५२ लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा ६.०७८.०५३ अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ६.०७८.०५३ चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ६.०७८.०५४ तदसुकरमथाभिवीक्ष्य हृष्टाः॑ प्रियसुहृदो युधि लक्ष्मणस्य कर्म ६.०७८.०५४ परममुपलभन्मनःप्रहर्षं॑ विनिहतमिन्द्ररिपुं निशम्य देवाः ६.०७९.००१ रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ६.०७९.००१ बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ६.०७९.००२ ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् ६.०७९.००२ संनिवर्त्य महातेजास्तांश्च सर्वान् वनौकसः ६.०७९.००३ आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ ६.०७९.००३ विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ६.०७९.००४ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ६.०७९.००४ तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा ६.०७९.००४ आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ६.०७९.००५ रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ६.०७९.००५ न्यवेदयत रामाय तदा हृष्टो विभीषणः ६.०७९.००६ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ६.०७९.००६ मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ६.०७९.००६ उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ६.०७९.००७ कृतं परमकल्याणं कर्म दुष्करकारिणा ६.०७९.००७ निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ६.०७९.००७ बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ६.०७९.००८ तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् ६.०७९.००८ बलेनावृत्य महता निहनिष्यामि दुर्जयम् ६.०७९.००९ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ६.०७९.००९ न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ६.०७९.०१० स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः ६.०७९.०१० रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ६.०७९.०११ सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः ६.०७९.०११ यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ६.०७९.०११ विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ६.०७९.०१२ कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् ६.०७९.०१२ ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा ६.०७९.०१२ तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ६.०७९.०१३ एवमुक्तः स रामेण महात्मा हरियूथपः ६.०७९.०१३ लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् ६.०७९.०१४ स तस्य गन्धमाघ्राय विशल्यः समपद्यत ६.०७९.०१४ तदा निर्वेदनश्चैव संरूढव्रण एव च ६.०७९.०१५ विभीषण मुखानां च सुहृदां राघवाज्ञया ६.०७९.०१५ सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् ६.०७९.०१६ ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ६.०७९.०१६ सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ६.०७९.०१७ तथैव रामः प्लवगाधिपस्तदा॑ विभीषणश्चर्क्षपतिश्च जाम्बवान् ६.०७९.०१७ अवेक्ष्य सौमित्रिमरोगमुत्थितं॑ मुदा ससैन्यः सुचिरं जहर्षिरे ६.०७९.०१८ अपूजयत्कर्म स लक्ष्मणस्य॑ सुदुष्करं दाशरथिर्महात्मा ६.०७९.०१८ हृष्टा बभूवुर्युधि यूथपेन्द्रा॑ निशम्य तं शक्रजितं निपातितम् ६.०८०.००१ ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् ६.०८०.००१ आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ६.०८०.००२ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ६.०८०.००२ विभीषणसहायेन मिषतां नो महाद्युते ६.०८०.००३ शूरः शूरेण संगम्य संयुगेष्वपराजितः ६.०८०.००३ लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ६.०८०.००४ स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ६.०८०.००४ घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत् ६.०८०.००५ उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः ६.०८०.००५ पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ६.०८०.००६ हा राक्षसचमूमुख्य मम वत्स महारथ ६.०८०.००६ जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ६.०८०.००७ ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ६.०८०.००७ मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे ६.०८०.००८ अद्य वैवस्वतो राजा भूयो बहुमतो मम ६.०८०.००८ येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ६.०८०.००९ एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ६.०८०.००९ यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति ६.०८०.०१० अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ६.०८०.०१० हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः ६.०८०.०११ अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना ६.०८०.०११ एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे ६.०८०.०१२ अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् ६.०८०.०१२ करेणुसंघस्य यथा निनादं गिरिगह्वरे ६.०८०.०१३ यौवराज्यं च लङ्कां च रक्षांसि च परंतप ६.०८०.०१३ मातरं मां च भार्यां च क्व गतोऽसि विहाय नः ६.०८०.०१४ मम नाम त्वया वीर गतस्य यमसादनम् ६.०८०.०१४ प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ६.०८०.०१५ स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे ६.०८०.०१५ मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ६.०८०.०१६ एवमादिविलापार्तं रावणं राक्षसाधिपम् ६.०८०.०१६ आविवेश महान् कोपः पुत्रव्यसनसंभवः ६.०८०.०१७ घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ६.०८०.०१७ बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् ६.०८०.०१८ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः ६.०८०.०१८ दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ६.०८०.०१९ दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः ६.०८०.०१९ यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ६.०८०.०२० कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ६.०८०.०२० तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे ६.०८०.०२१ तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ६.०८०.०२१ वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ६.०८०.०२२ ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ६.०८०.०२२ अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ६.०८०.०२३ मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ६.०८०.०२३ तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ६.०८०.०२४ तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ६.०८०.०२४ नासुरेभ्यो न देवेभ्यो भयं मम कदा चन ६.०८०.०२५ कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ६.०८०.०२५ देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ६.०८०.०२६ तेन मामद्य संयुक्तं रथस्थमिह संयुगे ६.०८०.०२६ प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः ६.०८०.०२७ यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् ६.०८०.०२७ देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ६.०८०.०२८ अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत् ६.०८०.०२८ रामलक्ष्मणयोरेव वधाय परमाहवे ६.०८०.०२९ स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ६.०८०.०२९ समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ६.०८०.०३० प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् ६.०८०.०३० दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ६.०८०.०३१ मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ६.०८०.०३१ किं चिदेव हतं तत्र सीतेयमिति दर्शितम् ६.०८०.०३२ तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः ६.०८०.०३२ वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ६.०८०.०३२ इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ६.०८०.०३३ उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं ६.०८०.०३३ निष्पपात स वेगेन सभायाः सचिवैर्वृतः ६.०८०.०३४ रावणः पुत्रशोकेन भृशमाकुलचेतनः ६.०८०.०३४ संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली ६.०८०.०३५ व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ६.०८०.०३५ ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ६.०८०.०३६ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ६.०८०.०३६ लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ६.०८०.०३६ बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ६.०८०.०३७ तेषां संजल्पमानानामशोकवनिकां गताम् ६.०८०.०३७ अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः ६.०८०.०३८ वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ६.०८०.०३८ अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ६.०८०.०३९ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ६.०८०.०३९ ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ६.०८०.०४० तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ६.०८०.०४० निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् ६.०८०.०४१ यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् ६.०८०.०४१ वधिष्यति सनाथां मामनाथामिव दुर्मतिः ६.०८०.०४२ बहुशश्चोदयामास भर्तारं मामनुव्रताम् ६.०८०.०४२ भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया ६.०८०.०४३ सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः ६.०८०.०४३ क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ६.०८०.०४४ अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ६.०८०.०४४ मन्निमित्तमनार्येण समरेऽद्य निपातितौ ६.०८०.०४४ अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ६.०८०.०४५ हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया ६.०८०.०४५ यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता ६.०८०.०४५ नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ६.०८०.०४६ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ६.०८०.०४६ एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ६.०८०.०४७ सा हि जन्म च बाल्यं च यौवनं च महात्मनः ६.०८०.०४७ धर्मकार्याणि रूपं च रुदती संस्रमिष्यति ६.०८०.०४८ निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ६.०८०.०४८ अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति ६.०८०.०४९ धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ६.०८०.०४९ यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ६.०८०.०५० इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ६.०८०.०५० रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ६.०८०.०५१ सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् ६.०८०.०५१ निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ६.०८०.०५२ कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ६.०८०.०५२ हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ६.०८०.०५३ वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा ६.०८०.०५३ स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ६.०८०.०५४ मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव ६.०८०.०५४ त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ६.०८०.०५५ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ६.०८०.०५५ कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ६.०८०.०५६ शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः ६.०८०.०५६ हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ६.०८०.०५७ स तद्दुरात्मा सुहृदा निवेदितं॑ वचः सुधर्म्यं प्रतिगृह्य रावणः ६.०८०.०५७ गृहं जगामाथ ततश्च वीर्यवान्॑ पुनः सभां च प्रययौ सुहृद्वृतः ६.०८१.००१ स प्रविश्य सभां राजा दीनः परमदुःखितः ६.०८१.००१ निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ६.०८१.००२ अब्रवीच्च तदा सर्वान् बलमुख्यान्महाबलः ६.०८१.००२ रावणः प्राञ्जलीन् वाक्यं पुत्रव्यसनकर्शितः ६.०८१.००३ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ६.०८१.००३ निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः ६.०८१.००४ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ६.०८१.००४ प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः ६.०८१.००५ अथ वाहं शरैर्तीष्क्णैर्भिन्नगात्रं महारणे ६.०८१.००५ भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ६.०८१.००६ इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः ६.०८१.००६ निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः ६.०८१.००७ स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ६.०८१.००७ रक्षसां वानराणां च तुमुलः समपद्यत ६.०८१.००८ ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ६.०८१.००८ अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ६.०८१.००९ मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः ६.०८१.००९ शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ६.०८१.०१० ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ६.०८१.०१० आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे ६.०८१.०११ केशान् कर्णललाटांश्च नासिकाश्च प्लवंगमाः ६.०८१.०११ रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ६.०८१.०१२ एकैकं राक्षसं संख्ये शतं वानरपुंगवाः ६.०८१.०१२ अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ६.०८१.०१३ तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः ६.०८१.०१३ निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ६.०८१.०१४ राक्षसैर्वध्यमानानां वानराणां महाचमूः ६.०८१.०१४ शरण्यं शरणं याता रामं दशरथात्मजम् ६.०८१.०१५ ततो रामो महातेजा धनुरादाय वीर्यवान् ६.०८१.०१५ प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ६.०८१.०१६ प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे ६.०८१.०१६ नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ६.०८१.०१७ कृतान्येव सुघोराणि रामेण रजनीचराः ६.०८१.०१७ रणे रामस्य ददृशुः कर्माण्यसुकराणि च ६.०८१.०१८ चालयन्तं महानीकं विधमन्तं महारथान् ६.०८१.०१८ ददृशुस्ते न वै रामं वातं वनगतं यथा ६.०८१.०१९ छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् ६.०८१.०१९ बलं रामेण ददृशुर्न रमं शीघ्रकारिणम् ६.०८१.०२० प्रहरन्तं शरीरेषु न ते पश्यन्ति राभवम् ६.०८१.०२० इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ६.०८१.०२१ एष हन्ति गजानीकमेष हन्ति महारथान् ६.०८१.०२१ एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ६.०८१.०२२ इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे ६.०८१.०२२ अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते ६.०८१.०२३ न ते ददृशिरे रामं दहन्तमरिवाहिनीम् ६.०८१.०२३ मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ६.०८१.०२४ ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः ६.०८१.०२४ पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ६.०८१.०२५ भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ६.०८१.०२५ अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ६.०८१.०२६ शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम् ६.०८१.०२६ ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ६.०८१.०२७ दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ६.०८१.०२७ ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः ६.०८१.०२८ अनीकं दशसाहस्रं रथानां वातरंहसाम् ६.०८१.०२८ अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् ६.०८१.०२९ चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् ६.०८१.०२९ पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ६.०८१.०३० दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः ६.०८१.०३० हतान्येकेन रामेण रक्षसां कामरूपिणाम् ६.०८१.०३१ ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः ६.०८१.०३१ अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ६.०८१.०३२ हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् ६.०८१.०३२ आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः ६.०८१.०३३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ६.०८१.०३३ साधु साध्विति रामस्य तत्कर्म समपूजयन् ६.०८१.०३४ अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् ६.०८१.०३४ एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ६.०८१.०३५ निहत्य तां राक्षसवाहिनीं तु॑ रामस्तदा शक्रसमो महात्मा ६.०८१.०३५ अस्त्रेषु शस्त्रेषु जितक्लमश्च॑ संस्तूयते देवगणैः प्रहृष्टैः ६.०८२.००१ तानि नागसहस्राणि सारोहाणां च वाजिनाम् ६.०८२.००१ रथानां चाग्निवर्णानां सध्वजानां सहस्रशः ६.०८२.००२ राक्षसानां सहस्राणि गदापरिघयोधिनाम् ६.०८२.००२ काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ६.०८२.००३ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ६.०८२.००३ रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ६.०८२.००४ दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः ६.०८२.००४ राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ६.०८२.००५ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः ६.०८२.००५ राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ६.०८२.००६ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी ६.०८२.००६ आससाद वने रामं कन्दर्पमिव रूपिणम् ६.०८२.००७ सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ६.०८२.००७ तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता ६.०८२.००८ कथं सर्वगुणैर्हीना गुणवन्तं महौजसं ६.०८२.००८ सुमुखं दुर्मुखी रामं कामयामास राक्षसी ६.०८२.००९ जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा ६.०८२.००९ अकार्यमपहास्यं च सर्वलोकविगर्हितम् ६.०८२.०१० राक्षसानां विनाशाय दूषणस्य खरस्य च ६.०८२.०१० चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ६.०८२.०११ तन्निमित्तमिदं वैरं रावणेन कृतं महत् ६.०८२.०११ वधाय नीता सा सीता दशग्रीवेण रक्षसा ६.०८२.०१२ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ६.०८२.०१२ बद्धं बलवता वैरमक्षयं राघवेण ह ६.०८२.०१३ वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं ६.०८२.०१३ हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ६.०८२.०१४ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ६.०८२.०१४ निहतानि जनस्थाने शरैरग्निशिखोपमैः ६.०८२.०१५ खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ६.०८२.०१५ शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ६.०८२.०१६ हतो योजनबाहुश्च कबन्धो रुधिराशनः ६.०८२.०१६ क्रोधार्तो विनदन् सोऽथ पर्याप्तं तन्निदर्शनम् ६.०८२.०१७ जघान बलिनं रामः सहस्रनयनात्मजम् ६.०८२.०१७ बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम् ६.०८२.०१८ ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः ६.०८२.०१८ सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ६.०८२.०१९ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ६.०८२.०१९ युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ६.०८२.०२० विभीषणवचः कुर्याद्यदि स्म धनदानुजः ६.०८२.०२० श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ६.०८२.०२१ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ६.०८२.०२१ प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ६.०८२.०२२ मम पुत्रो मम भ्राता मम भर्ता रणे हतः ६.०८२.०२२ इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ६.०८२.०२३ रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ६.०८२.०२३ रणे रामेण शूरेण राक्षसाश्च पदातयः ६.०८२.०२४ रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ६.०८२.०२४ हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ६.०८२.०२५ हतप्रवीरा रामेण निराशा जीविते वयम् ६.०८२.०२५ अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे ६.०८२.०२६ रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि ६.०८२.०२६ इदं भयं महाघोरमुत्पन्नं नावबुध्यते ६.०८२.०२७ न देवा न च गन्धर्वा न पिशाचा न राकसाः ६.०८२.०२७ उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ६.०८२.०२८ उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ६.०८२.०२८ कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ६.०८२.०२९ पितामहेन प्रीतेन देवदानवराक्षसैः ६.०८२.०२९ रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ६.०८२.०३० तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् ६.०८२.०३० जीवितान्तकरं घोरं रक्षसां रावणस्य च ६.०८२.०३१ पीड्यमानास्तु बलिना वरदानेन रक्षसा ६.०८२.०३१ दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ६.०८२.०३२ देवतानां हितार्थाय महात्मा वै पितामहः ६.०८२.०३२ उवाच देवताः सर्वा इदं तुष्टो महद्वचः ६.०८२.०३३ अद्य प्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः ६.०८२.०३३ भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ६.०८२.०३४ दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ६.०८२.०३४ वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ६.०८२.०३५ प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् ६.०८२.०३५ उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ६.०८२.०३६ एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा ६.०८२.०३६ भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ६.०८२.०३७ रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः ६.०८२.०३७ अयं निष्टानको घोरः शोकेन समभिप्लुतः ६.०८२.०३८ तं न पश्यामहे लोके यो नः शरणदो भवेत् ६.०८२.०३८ राघवेणोपसृष्टानां कालेनेव युगक्षये ६.०८२.०३९ इतीव सर्वा रजनीचरस्त्रियः॑ परस्परं संपरिरभ्य बाहुभिः ६.०८२.०३९ विषेदुरार्तातिभयाभिपीडिता॑ विनेदुरुच्चैश्च तदा सुदारुणम् ६.०८३.००१ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ६.०८३.००१ रावणः करुणं शब्दं शुश्राव परिवेदितम् ६.०८३.००२ स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः ६.०८३.००२ बभूव परमक्रुद्धो रावणो भीमदर्शनः ६.०८३.००३ संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ६.०८३.००३ राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ६.०८३.००४ उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ६.०८३.००४ भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा ६.०८३.००५ महोदरं महापार्श्वं विरूपाक्षं च राक्षसं ६.०८३.००५ शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ६.०८३.००६ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ६.०८३.००६ चोदयामासुरव्यग्रान् राक्षसांस्तान्नृपाज्ञया ६.०८३.००७ ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः ६.०८३.००७ कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः ६.०८३.००८ प्रतिपूज्य यथान्यायं रावणं ते महारथाः ६.०८३.००८ तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ६.०८३.००९ अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः ६.०८३.००९ महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं ६.०८३.०१० अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः ६.०८३.०१० राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् ६.०८३.०११ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ६.०८३.०११ करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ६.०८३.०१२ नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः ६.०८३.०१२ प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः ६.०८३.०१३ अद्य वानरयूथानां तानि यूथानि भागशः ६.०८३.०१३ धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ६.०८३.०१४ व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् ६.०८३.०१४ अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् ६.०८३.०१५ सशरैरद्य वदनैः संख्ये वानरयूथपाः ६.०८३.०१५ मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः ६.०८३.०१६ अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् ६.०८३.०१६ मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् ६.०८३.०१७ हतो भर्ता हतो भ्राता यासां च तनया हताः ६.०८३.०१७ वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम् ६.०८३.०१८ अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः ६.०८३.०१८ करोमि वानरैर्युद्धे यत्नावेक्ष्य तलां महीम् ६.०८३.०१९ अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे ६.०८३.०१९ सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः ६.०८३.०२० कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः ६.०८३.०२० अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः ६.०८३.०२१ तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः ६.०८३.०२१ बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति ६.०८३.०२२ बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात् ६.०८३.०२२ चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ६.०८३.०२३ ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः ६.०८३.०२३ नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ६.०८३.०२४ असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः ६.०८३.०२४ शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ६.०८३.०२५ यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः ६.०८३.०२५ भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ६.०८३.०२६ अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया ६.०८३.०२६ द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ६.०८३.०२७ आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा ६.०८३.०२७ रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ६.०८३.०२८ रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ६.०८३.०२८ विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ६.०८३.०२९ ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् ६.०८३.०२९ नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ६.०८३.०३० ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ६.०८३.०३० निर्ययावुद्यतधनुः कालान्तकयमोमपः ६.०८३.०३१ ततः प्रजवनाश्वेन रथेन स महारथः ६.०८३.०३१ द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ६.०८३.०३२ ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ६.०८३.०३२ द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ६.०८३.०३३ ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः ६.०८३.०३३ ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः ६.०८३.०३४ नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ६.०८३.०३४ विवर्णवदनश्चासीत्किं चिदभ्रश्यत स्वरः ६.०८३.०३५ ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ६.०८३.०३५ रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ६.०८३.०३६ अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना ६.०८३.०३६ विनेदुरशिवं गृध्रा वायसैरनुनादिताः ६.०८३.०३७ एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान् ६.०८३.०३७ निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ६.०८३.०३८ तेषां तु रथघोषेण राक्षसानां महात्मनाम् ६.०८३.०३८ वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ६.०८३.०३९ तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् ६.०८३.०३९ अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ६.०८३.०४० ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ६.०८३.०४० वानराणामनीकेषु चकार कदनं महत् ६.०८३.०४१ निकृत्तशिरसः के चिद्रावणेन वलीमुखाः ६.०८३.०४१ निरुच्छ्वासा हताः के चित्के चित्पार्श्वेषु दारिताः ६.०८३.०४१ के चिद्विभिन्नशिरसः के चिच्चक्षुर्विवर्जिताः ६.०८३.०४२ दशाननः क्रोधविवृत्तनेत्रो॑ यतो यतोऽभ्येति रथेन संख्ये ६.०८३.०४२ ततस्ततस्तस्य शरप्रवेगं॑ सोढुं न शेकुर्हरियूथपास्ते ६.०८४.००१ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ६.०८४.००१ बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता ६.०८४.००२ रावणस्याप्रसह्यं तं शरसंपातमेकतः ६.०८४.००२ न शेकुः सहितुं दीप्तं पतंगा इव पावकम् ६.०८४.००३ तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ६.०८४.००३ पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ६.०८४.००४ प्लवंगानामनीकानि महाभ्राणीव मारुतः ६.०८४.००४ स ययौ समरे तस्मिन् विधमन् रावणः शरैः ६.०८४.००५ कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ६.०८४.००५ आससाद ततो युद्धे राघवं त्वरितस्तदा ६.०८४.००६ सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे ६.०८४.००६ गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ६.०८४.००७ आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् ६.०८४.००७ सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ६.०८४.००८ पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् ६.०८४.००८ अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ६.०८४.००९ स नदन् युधि सुग्रीवः स्वरेण महता महान् ६.०८४.००९ पातयन् विविधांश्चान्याञ्जघानोत्तमराक्षसान् ६.०८४.०१० ममर्द च महाकायो राक्षसान् वानरेश्वरः ६.०८४.०१० युगान्तसमये वायुः प्रवृद्धानगमानिव ६.०८४.०११ राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ६.०८४.०११ अश्ववर्षं यथा मेघः पक्षिसंघेषु कानने ६.०८४.०१२ कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ६.०८४.०१२ विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ६.०८४.०१३ अथ संक्षीयमाणेषु राक्षसेषु समन्ततः ६.०८४.०१३ सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च ६.०८४.०१४ विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ६.०८४.०१४ रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ६.०८४.०१५ स तं द्विरदमारुह्य विरूपाक्षो महारथः ६.०८४.०१५ विनदन् भीमनिर्ह्रालं वानरानभ्यधावत ६.०८४.०१६ सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे ६.०८४.०१६ स्थापयामासा चोद्विग्नान् राक्षसान् संप्रहर्षयन् ६.०८४.०१७ सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ६.०८४.०१७ चुक्रोध च महाक्रोधो वधे चास्य मनो दधे ६.०८४.०१८ ततः पादपमुद्धृत्य शूरः संप्रधने हरिः ६.०८४.०१८ अभिपत्य जघानास्य प्रमुखे तं महागजम् ६.०८४.०१९ स तु प्रहाराभिहतः सुग्रीवेण महागजः ६.०८४.०१९ अपासर्पद्धनुर्मात्रं निषसाद ननाद च ६.०८४.०२० गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ६.०८४.०२० राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ६.०८४.०२१ आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः ६.०८४.०२१ भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ६.०८४.०२२ स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम् ६.०८४.०२२ विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ६.०८४.०२३ स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः ६.०८४.०२३ अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ६.०८४.०२४ तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ६.०८४.०२४ कवचं पातयामास स खड्गाभिहतोऽपतत् ६.०८४.०२५ स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ६.०८४.०२५ तलप्रहारमशनेः समानं भीमनिस्वनम् ६.०८४.०२६ तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ६.०८४.०२६ नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ६.०८४.०२७ ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ६.०८४.०२७ मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ६.०८४.०२८ स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ६.०८४.०२८ ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् ६.०८४.०२९ महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ६.०८४.०२९ पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् ६.०८४.०३० विवृत्तनयनं क्रोधात्सफेन रुधिराप्लुतम् ६.०८४.०३० ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ६.०८४.०३१ स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् ६.०८४.०३१ करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् ६.०८४.०३२ तथा तु तौ संयति संप्रयुक्तौ॑ तरस्विनौ वानरराक्षसानाम् ६.०८४.०३२ बलार्णवौ सस्वनतुः सभीमं॑ महार्णवौ द्वाविव भिन्नवेलौ ६.०८४.०३३ विनाशितं प्रेक्ष्य विरूपनेत्रं॑ महाबलं तं हरिपार्थिवेन ६.०८४.०३३ बलं समस्तं कपिराक्षसानाम्॑ उन्मत्तगङ्गाप्रतिमं बभूव ६.०८५.००१ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ६.०८५.००१ सरसीव महाघर्मे सूपक्षीणे बभूवतुः ६.०८५.००२ स्वबलस्य विघातेन विरूपाक्षवधेन च ६.०८५.००२ बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ६.०८५.००३ प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ६.०८५.००३ बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ६.०८५.००४ उवाच च समीपस्थं महोदरमरिंदमम् ६.०८५.००४ अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता ६.०८५.००५ जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ६.०८५.००५ भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ६.०८५.००६ एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः ६.०८५.००६ प्रविवेशारिसेनां स पतंग इव पावकम् ६.०८५.००७ ततः स कदनं चक्रे वानराणां महाबलः ६.०८५.००७ भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ६.०८५.००८ प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ६.०८५.००८ अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ६.०८५.००९ प्रगृह्य विपुलां घोरां महीधर समां शिलाम् ६.०८५.००९ चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ६.०८५.०१० तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ६.०८५.०१० असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ६.०८५.०११ रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ६.०८५.०११ निपपात शिलाभूमौ गृध्रचक्रमिवाकुलम् ६.०८५.०१२ तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ६.०८५.०१२ सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि ६.०८५.०१२ शरैश्च विददारैनं शूरः परपुरंजयः ६.०८५.०१३ स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ६.०८५.०१३ आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ६.०८५.०१३ परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ६.०८५.०१४ तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् ६.०८५.०१४ गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ६.०८५.०१५ गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ६.०८५.०१५ नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ६.०८५.०१६ आजघान गदां तस्य परिघेण हरीश्वरः ६.०८५.०१६ पपात स गदोद्भिन्नः परिघस्तस्य भूतले ६.०८५.०१७ ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ६.०८५.०१७ आयसं मुसलं घोरं सर्वतो हेमभूषितम् ६.०८५.०१८ तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ६.०८५.०१८ भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ६.०८५.०१९ ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ६.०८५.०१९ तेजो बलसमाविष्टौ दीप्ताविव हुताशनौ ६.०८५.०२० जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः ६.०८५.०२० तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ६.०८५.०२१ उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ६.०८५.०२१ भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ६.०८५.०२२ आजहार तदा खग्डमदूरपरिवर्तिनम् ६.०८५.०२२ राक्षसश्चर्मणा सार्धं महावेगो महोदरः ६.०८५.०२३ तथैव च महाखड्गं चर्मणा पतितं सह ६.०८५.०२३ जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ६.०८५.०२४ तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ६.०८५.०२४ उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ६.०८५.०२५ दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः ६.०८५.०२५ अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ६.०८५.०२६ स तु शूरो महावेगो वीर्यश्लाघी महोदरः ६.०८५.०२६ महाचर्मणि तं खड्गं पातयामास दुर्मतिः ६.०८५.०२७ लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ६.०८५.०२७ जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ६.०८५.०२८ निकृत्तशिरसस्तस्य पतितस्य महीतले ६.०८५.०२८ तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति ६.०८५.०२९ हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ६.०८५.०२९ चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ६.०८६.००१ महोदरे तु निहते महापार्श्वो महाबलः ६.०८६.००१ अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ६.०८६.००२ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ६.०८६.००२ पातयामास कायेभ्यः फलं वृन्तादिवानिलः ६.०८६.००३ केषां चिदिषुभिर्बाहून् स्कन्धांश्चिछेद राक्षसः ६.०८६.००३ वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ६.०८६.००४ तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ६.०८६.००४ विषादविमुखाः सर्वे बभूवुर्गतचेतसः ६.०८६.००५ निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ६.०८६.००५ वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ६.०८६.००६ आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ६.०८६.००६ समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ६.०८६.००७ स तु तेन प्रहारेण महापार्श्वो विचेतनः ६.०८६.००७ ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ६.०८६.००८ सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ६.०८६.००८ निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् ६.०८६.००९ प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ६.०८६.००९ अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ६.०८६.०१० मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ६.०८६.०१० अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ६.०८६.०११ जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ६.०८६.०११ ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ६.०८६.०१२ गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ६.०८६.०१२ जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः ६.०८६.०१३ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं ६.०८६.०१३ दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ६.०८६.०१४ द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ६.०८६.०१४ महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः ६.०८६.०१५ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ६.०८६.०१५ धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ६.०८६.०१६ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ६.०८६.०१६ तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ६.०८६.०१७ स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ६.०८६.०१७ करेणैकेन जग्राह सुमहान्तं परश्वधम् ६.०८६.०१८ तं तैलधौतं विमलं शैलसारमयं दृढम् ६.०८६.०१८ राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ६.०८६.०१९ तेन वामांसफलके भृशं प्रत्यवपातितम् ६.०८६.०१९ अङ्गदो मोक्षयामास सरोषः स परश्वधम् ६.०८६.०२० स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ६.०८६.०२० संवर्तयन् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ६.०८६.०२१ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ६.०८६.०२१ इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ६.०८६.०२२ तेन तस्य निपातेन राक्षसस्य महामृधे ६.०८६.०२२ पफाल हृदयं चाशु स पपात हतो भुवि ६.०८६.०२३ तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ६.०८६.०२३ अभवच्च महान् क्रोधः समरे रावणस्य तु ६.०८७.००१ महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ६.०८७.००१ तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ६.०८७.००२ आविवेश महान् क्रोधो रावणं तु महामृधे ६.०८७.००२ सूतं संचोदयामास वाक्यं चेदमुवाच ह ६.०८७.००३ निहतानाममात्यानां रुद्धस्य नगरस्य च ६.०८७.००३ दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ६.०८७.००४ रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ६.०८७.००४ प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ६.०८७.००५ स दिशो दश घोषेण रथस्यातिरथो महान् ६.०८७.००५ नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ६.०८७.००६ पूरिता तेन शब्देन सनदीगिरिकानना ६.०८७.००६ संचचाल मही सर्वा सवराहमृगद्विपा ६.०८७.००७ तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् ६.०८७.००७ निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ६.०८७.००८ तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ६.०८७.००८ दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ६.०८७.००९ स ददर्श ततो रामं तिष्ठन्तमपराजितम् ६.०८७.००९ लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ६.०८७.०१० आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ६.०८७.०१० पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ६.०८७.०११ वानरांश्च रणे भग्नानापतन्तं च रावणम् ६.०८७.०११ समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ६.०८७.०१२ विस्फारयितुमारेभे ततः स धनुरुत्तमम् ६.०८७.०१२ महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ६.०८७.०१३ तयोः शरपथं प्राप्य रावणो राजपुत्रयोः ६.०८७.०१३ स बभूव यथा राहुः समीपे शशिसूर्ययोः ६.०८७.०१४ रावणस्य च बाणौघै रामविस्फरितेन च ६.०८७.०१४ शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ६.०८७.०१५ तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ६.०८७.०१५ मुमोच धनुरायम्य शरानग्निशिखोपमान् ६.०८७.०१६ तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ६.०८७.०१६ बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ६.०८७.०१७ एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश ६.०८७.०१७ लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ६.०८७.०१८ अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ६.०८७.०१८ आससाद ततो रामं स्थितं शैलमिवाचलम् ६.०८७.०१९ स संख्ये राममासाद्य क्रोधसंरक्तलोचनः ६.०८७.०१९ व्यसृजच्छरवर्णानि रावणो राघवोपरि ६.०८७.०२० शरधारास्ततो रामो रावणस्य धनुश्च्युताः ६.०८७.०२० दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ६.०८७.०२१ ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ६.०८७.०२१ दीप्यमानान्महावेगान् क्रुद्धानाशीविषानिव ६.०८७.०२२ राघवो रावणं तूर्णं रावणो राघवं तथा ६.०८७.०२२ अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ६.०८७.०२३ चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ६.०८७.०२३ बाणवेगान् समुदीक्ष्य समरेष्वपराजितौ ६.०८७.०२४ तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः ६.०८७.०२४ रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ६.०८७.०२५ संततं विविधैर्बाणैर्बभूव गगनं तदा ६.०८७.०२५ घनैरिवातपापाये विद्युन्मालासमाकुलैः ६.०८७.०२६ गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः ६.०८७.०२६ महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ६.०८७.०२७ शरान्धकारं तौ भीमं चक्रतुः परमं तदा ६.०८७.०२७ गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ६.०८७.०२८ बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ६.०८७.०२८ अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ६.०८७.०२९ उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ६.०८७.०२९ उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ६.०८७.०३० उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ६.०८७.०३० ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ६.०८७.०३१ ततः संसक्तहस्तस्तु रावणो लोकरावणः ६.०८७.०३१ नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ६.०८७.०३२ रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ६.०८७.०३२ शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ६.०८७.०३३ अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन् ६.०८७.०३३ शरान् भूयः समादाय रामः क्रोधसमन्वितः ६.०८७.०३४ मुमोच च महातेजाश्चापमायम्य वीर्यवान् ६.०८७.०३४ ताञ्शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ६.०८७.०३५ ते महामेघसंकाशे कवचे पतिताः शराः ६.०८७.०३५ अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ६.०८७.०३६ पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ६.०८७.०३६ ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ६.०८७.०३७ ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ६.०८७.०३७ श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः ६.०८७.०३८ निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ६.०८७.०३८ आसुरं सुमहाघोरमन्यदस्त्रं समाददे ६.०८७.०३९ सिंहव्याघ्रमुखांश्चान्यान् कङ्ककाक मुखानपि ६.०८७.०३९ गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा ६.०८७.०४० ईहामृगमुहांश्चान्यान् व्यादितास्यान् भयावहान् ६.०८७.०४० पञ्चास्यांल्लेलिहानांश्च ससर्ज निशिताञ्शरान् ६.०८७.०४१ शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान् ६.०८७.०४१ श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ६.०८७.०४२ एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् ६.०८७.०४२ रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ६.०८७.०४३ आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ६.०८७.०४३ ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ६.०८७.०४४ अग्निदीप्तमुखान् बाणांस्तथा सूर्यमुखानपि ६.०८७.०४४ चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ६.०८७.०४५ ग्रहनक्षत्रवर्णांश्च महोल्का मुखसंस्थितान् ६.०८७.०४५ विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशिताञ्शरान् ६.०८७.०४६ ते रावणशरा घोरा राघवास्त्रसमाहताः ६.०८७.०४६ विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ६.०८७.०४७ तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ६.०८७.०४७ हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ६.०८८.००१ तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ६.०८८.००१ क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ६.०८८.००२ मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ६.०८८.००२ उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ६.०८८.००३ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ६.०८८.००३ कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ६.०८८.००४ कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा ६.०८८.००४ निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ६.०८८.००५ तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ६.०८८.००५ जघान परमास्त्रेण गन्धर्वेण महाद्युतिः ६.०८८.००६ तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना ६.०८८.००६ रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ६.०८८.००७ ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ६.०८८.००७ कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ६.०८८.००८ तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः ६.०८८.००८ पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ६.०८८.००९ तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः ६.०८८.००९ आयुधानि विचित्राणि रावणस्य चमूमुखे ६.०८८.०१० तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ६.०८८.०१० विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ६.०८८.०११ स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ६.०८८.०११ रावणेन महातेजा न प्राकम्पत राघवः ६.०८८.०१२ ततो विव्याध गात्रेषु सर्वेषु समितिंजयः ६.०८८.०१२ राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ६.०८८.०१३ एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ६.०८८.०१३ लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ६.०८८.०१४ तैः सायकैर्महावेगै रावणस्य महाद्युतिः ६.०८८.०१४ ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ६.०८८.०१५ सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ६.०८८.०१५ जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ६.०८८.०१६ तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ६.०८८.०१६ लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ६.०८८.०१७ नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ६.०८८.०१७ जघानाप्लुत्य गदया रावणस्य विभीषणः ६.०८८.०१८ हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ६.०८८.०१८ क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ६.०८८.०१९ ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव ६.०८८.०१९ विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ६.०८८.०२० अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ६.०८८.०२० अथोदतिष्ठत्संनादो वानराणां तदा रणे ६.०८८.०२१ स पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी ६.०८८.०२१ सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ६.०८८.०२२ ततः संभाविततरां कालेनापि दुरासदाम् ६.०८८.०२२ जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ६.०८८.०२३ सा वेगिना बलवता रावणेन दुरात्मना ६.०८८.०२३ जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ६.०८८.०२४ एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ६.०८८.०२४ प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत ६.०८८.०२५ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ६.०८८.०२५ रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् ६.०८८.०२६ कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना ६.०८८.०२६ न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ६.०८८.०२७ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ६.०८८.०२७ लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ६.०८८.०२८ मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ६.०८८.०२८ विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ६.०८८.०२९ एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ६.०८८.०२९ मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ६.०८८.०३० इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ६.०८८.०३० मयेन मायाविहिताममोघां शत्रुघातिनीम् ६.०८८.०३१ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ६.०८८.०३१ रावणः परमक्रुद्धश्चिक्षेप च ननाद च ६.०८८.०३२ सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ६.०८८.०३२ शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ६.०८८.०३३ तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ६.०८८.०३३ स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ६.०८८.०३४ न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि ६.०८८.०३४ जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ६.०८८.०३५ ततो रावणवेगेन सुदूरमवगाढया ६.०८८.०३५ शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ६.०८८.०३६ तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ६.०८८.०३६ भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ६.०८८.०३७ स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ६.०८८.०३७ बभूव संरब्धतरो युगान्त इव पावकः ६.०८८.०३८ न विषादस्य कालोऽयमिति संचिन्त्य राघवः ६.०८८.०३८ चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ६.०८८.०३९ स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ६.०८८.०३९ लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ६.०८८.०४० तामपि प्रहितां शक्तिं रावणेन बलीयसा ६.०८८.०४० यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ६.०८८.०४० अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ६.०८८.०४१ सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ६.०८८.०४१ तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ६.०८८.०४१ बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च ६.०८८.०४२ तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ६.०८८.०४२ शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ६.०८८.०४३ अचिन्तयित्वा तान् बाणान् समाश्लिष्या च लक्ष्मणम् ६.०८८.०४३ अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ६.०८८.०४३ लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ६.०८८.०४४ पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः ६.०८८.०४४ पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ६.०८८.०४४ काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ६.०८८.०४५ अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ६.०८८.०४५ अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ६.०८८.०४६ राज्यनाशं वने वासं दण्डके परिधावनम् ६.०८८.०४६ वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ६.०८८.०४७ प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ६.०८८.०४७ अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ६.०८८.०४८ यदर्थं वानरं सैन्यं समानीतमिदं मया ६.०८८.०४८ सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ६.०८८.०४९ यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ६.०८८.०४९ सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ६.०८८.०५० चक्षुर्विषयमागम्य नायं जीवितुमर्हति ६.०८८.०५० दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ६.०८८.०५१ स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः ६.०८८.०५१ आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ६.०८८.०५२ अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ६.०८८.०५२ त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ६.०८८.०५३ अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ६.०८८.०५३ सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ६.०८८.०५४ एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ६.०८८.०५४ आजघान दशग्रीवं रणे रामः समाहितः ६.०८८.०५५ अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ६.०८८.०५५ अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ६.०८८.०५६ रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ६.०८८.०५६ शराणां च शराणां च बभूव तुमुलः स्वनः ६.०८८.०५७ ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ६.०८८.०५७ अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ६.०८८.०५८ तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ६.०८८.०५८ त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः ६.०८८.०५९ स कीर्यमाणः शरजालवृष्टिभिर्॑ महात्मना दीप्तधनुष्मतार्दितः ६.०८८.०५९ भयात्प्रदुद्राव समेत्य रावणो॑ यथानिलेनाभिहतो बलाहकः ६.०८९.००१ स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ६.०८९.००१ विसृजनेव बाणौघान् सुषेणं वाक्यमब्रवीत् ६.०८९.००२ एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ६.०८९.००२ सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ६.०८९.००३ शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम ६.०८९.००३ पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ६.०८९.००४ अयं स समरश्लाघी भ्राता मे शुभलक्षणः ६.०८९.००४ यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा ६.०८९.००५ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ६.०८९.००५ सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ६.०८९.००५ चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ६.०८९.००६ भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ६.०८९.००६ परं विषादमापन्नो विललापाकुलेन्द्रियः ६.०८९.००७ न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ६.०८९.००७ भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ६.०८९.००८ किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ६.०८९.००८ यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ६.०८९.००९ राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ६.०८९.००९ न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः ६.०८९.०१० न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् ६.०८९.०१० सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ६.०८९.०११ पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ६.०८९.०११ एवं न विद्यते रूपं गतासूनां विशां पते ६.०८९.०११ मां विषादं कृत्वा वीर सप्राणोऽयमरिंदम ६.०८९.०१२ आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ६.०८९.०१२ सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ६.०८९.०१३ एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ६.०८९.०१३ समीपस्थमुवाचेदं हनूमन्तमभित्वरन् ६.०८९.०१४ सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ६.०८९.०१४ पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः ६.०८९.०१५ दक्षिणे शिखरे तस्य जातामोषधिमानय ६.०८९.०१५ विशल्यकरणी नाम विशल्यकरणीं शुभाम् ६.०८९.०१६ सौवर्णकरणीं चापि तथा संजीवनीमपि ६.०८९.०१६ संधानकरणीं चापि गत्वा शीघ्रमिहानय ६.०८९.०१६ संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ६.०८९.०१७ इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् ६.०८९.०१७ चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः ६.०८९.०१८ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ६.०८९.०१८ इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ६.०८९.०१९ अगृह्य यदि गच्छामि विशल्यकरणीमहम् ६.०८९.०१९ कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ६.०८९.०२० इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः ६.०८९.०२० उत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः ६.०८९.०२१ ओषधीर्नावगछामि ता अहं हरिपुंगव ६.०८९.०२१ तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ६.०८९.०२२ एवं कथयमानं तं प्रशस्य पवनात्मजम् ६.०८९.०२२ सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः ६.०८९.०२३ ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः ६.०८९.०२३ लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ६.०८९.०२४ सशल्यः स समाघ्राय लक्ष्मणः परवीरहा ६.०८९.०२४ विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ६.०८९.०२५ समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ६.०८९.०२५ साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ६.०८९.०२६ एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ६.०८९.०२६ सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ६.०८९.०२७ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ६.०८९.०२७ दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ६.०८९.०२८ न हि मे जीवितेनार्थः सीतया च जयेन वा ६.०८९.०२८ को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ६.०८९.०२९ इत्येवं वदतस्तस्य राघवस्य महात्मनः ६.०८९.०२९ खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ६.०८९.०३० तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ६.०८९.०३० लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ६.०८९.०३१ न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघ ६.०८९.०३१ लक्ष्मणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ६.०८९.०३२ नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ६.०८९.०३२ वधेन रावणस्याद्य प्रतिज्ञामनुपालय ६.०८९.०३३ न जीवन् यास्यते शत्रुस्तव बाणपथं गतः ६.०८९.०३३ नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ६.०८९.०३४ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ६.०८९.०३४ यावदस्तं न यात्येष कृतकर्मा दिवाकरः ६.०९०.००१ लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ६.०९०.००१ रावणाय शरान् घोरान् विससर्ज चमूमुखे ६.०९०.००२ दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ६.०९०.००२ आजघान महाघोरैर्धाराभिरिव तोयदः ६.०९०.००३ दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः ६.०९०.००३ निर्बिभेद रणे रामो दशग्रीवं समाहितः ६.०९०.००४ भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः ६.०९०.००४ न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ६.०९०.००५ ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः ६.०९०.००५ तरुणादित्यसंकाशो वैदूर्यमयकूबरः ६.०९०.००६ सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ६.०९०.००६ हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः ६.०९०.००७ रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ६.०९०.००७ अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ६.०९०.००८ अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ६.०९०.००८ प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ६.०९०.००९ सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ६.०९०.००९ दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ६.०९०.०१० इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् ६.०९०.०१० शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः ६.०९०.०११ आरुह्येमं रथं वीर राक्षसं जहि रावणम् ६.०९०.०११ मया सारथिना राम महेन्द्र इव दानवान् ६.०९०.०१२ इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च ६.०९०.०१२ आरुरोह तदा रामो लोकांल्लक्ष्म्या विराजयन् ६.०९०.०१३ तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् ६.०९०.०१३ रामस्य च महाबाहो रावणस्य च रक्षसः ६.०९०.०१४ स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ६.०९०.०१४ अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ६.०९०.०१५ अस्त्रं तु परमं घोरं राक्षसं राकसाधिप ६.०९०.०१५ ससर्ज परमक्रुद्धः पुनरेव निशाचरः ६.०९०.०१६ ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ६.०९०.०१६ अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ६.०९०.०१७ ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ६.०९०.०१७ राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ६.०९०.०१८ तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ६.०९०.०१८ दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः ६.०९०.०१९ तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे ६.०९०.०१९ अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ६.०९०.०२० ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ६.०९०.०२० सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ६.०९०.०२१ ते तान् सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ६.०९०.०२१ सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ६.०९०.०२२ अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ६.०९०.०२२ अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ६.०९०.०२३ ततः शरसहस्रेण राममक्लिष्टकारिणम् ६.०९०.०२३ अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ६.०९०.०२४ पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ६.०९०.०२४ ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः ६.०९०.०२५ विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ६.०९०.०२५ राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ६.०९०.०२६ व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ६.०९०.०२६ रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ६.०९०.०२७ प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ६.०९०.०२७ समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ६.०९०.०२८ सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ६.०९०.०२८ उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ६.०९०.०२९ शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ६.०९०.०२९ अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना ६.०९०.०३० कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ६.०९०.०३० आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ६.०९०.०३१ दशास्यो विंशतिभुजः प्रगृहीतशरासनः ६.०९०.०३१ अदृश्यत दशग्रीवो मैनाक इव पर्वतः ६.०९०.०३२ निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ६.०९०.०३२ नाशकदभिसंधातुं सायकान् रणमूर्धनि ६.०९०.०३३ स कृत्वा भ्रुकुटीं क्रुद्धः किं चित्संरक्तलोचनः ६.०९०.०३३ जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ६.०९१.००१ तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ६.०९१.००१ सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी ६.०९१.००२ सिंहशार्दूलवाञ्शैलः संचचालाचलद्रुमः ६.०९१.००२ बभूव चापि क्षुभितः समुद्रः सरितां पतिः ६.०९१.००३ खगाश्च खरनिर्घोषा गगने परुषस्वनाः ६.०९१.००३ औत्पातिका विनर्दन्तः समन्तात्परिचक्रमुः ६.०९१.००४ रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् ६.०९१.००४ वित्रेषुः सर्वभूतानि रावणस्याविशद्भयम् ६.०९१.००५ विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ६.०९१.००५ ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ६.०९१.००६ ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् ६.०९१.००६ नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ६.०९१.००७ ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ६.०९१.००७ प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् ६.०९१.००८ दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ६.०९१.००८ देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ६.०९१.००९ एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ६.०९१.००९ प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ६.०९१.०१० वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ६.०९१.०१० शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ६.०९१.०११ सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ६.०९१.०११ अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ६.०९१.०१२ त्रासनं सर्वभूतानां दारणं भेदनं तथा ६.०९१.०१२ प्रदीप्त इव रोषेण शूलं जग्राह रावणः ६.०९१.०१३ तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ६.०९१.०१३ अनेकैः समरे शूरै राक्षसैः परिवारितः ६.०९१.०१४ समुद्यम्य महाकायो ननाद युधि भैरवम् ६.०९१.०१४ संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् ६.०९१.०१५ पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ६.०९१.०१५ प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ६.०९१.०१६ अतिनादस्य नादेन तेन तस्य दुरात्मनः ६.०९१.०१६ सर्वभूतानि वित्रेषुः सागरश्च प्रचुक्षुभे ६.०९१.०१७ स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ६.०९१.०१७ विनद्य सुमहानादं रामं परुषमब्रवीत् ६.०९१.०१८ शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ६.०९१.०१८ तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ६.०९१.०१९ रक्षसामद्य शूराणां निहतानां चमूमुखे ६.०९१.०१९ त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ६.०९१.०२० तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ६.०९१.०२० एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ६.०९१.०२१ आपतन्तं शरौघेण वारयामास राघवः ६.०९१.०२१ उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ६.०९१.०२२ निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् ६.०९१.०२२ रावणस्य महाशूलः पतंगानिव पावकः ६.०९१.०२३ तान् दृष्ट्वा भस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान् ६.०९१.०२३ सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ६.०९१.०२४ स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् ६.०९१.०२४ जग्राह परमक्रुद्धो राघवो रघुनन्दनः ६.०९१.०२५ सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ६.०९१.०२५ नभः प्रज्वालयामास युगान्तोक्लेन सप्रभा ६.०९१.०२६ सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह ६.०९१.०२६ भिन्नः शक्त्या महाञ्शूलो निपपात गतद्युतिः ६.०९१.०२७ निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ६.०९१.०२७ रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ६.०९१.०२८ निर्बिभेदोरसि तदा रावणं निशितैः शरैः ६.०९१.०२८ राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ६.०९१.०२९ स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुत शोणितः ६.०९१.०२९ राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ६.०९१.०३० स रामबाणैरतिविद्धगात्रो॑ निशाचरेन्द्रः क्षतजार्द्रगात्रः ६.०९१.०३० जगाम खेदं च समाजमध्ये॑ क्रोधं च चक्रे सुभृशं तदानीम् ६.०९२.००१ स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे ६.०९२.००१ रावणः समरश्लाघी महाक्रोधमुपागमत् ६.०९२.००२ स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ६.०९२.००२ अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ६.०९२.००३ बाणधारा सहस्रैस्तु स तोयद इवाम्बरात् ६.०९२.००३ राघवं रावणो बाणैस्तटाकमिव पूरयत् ६.०९२.००४ पूरितः शरजालेन धनुर्मुक्तेन संयुगे ६.०९२.००४ महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते ६.०९२.००५ स शरैः शरजालानि वारयन् समरे स्थितः ६.०९२.००५ गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ६.०९२.००६ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ६.०९२.००६ निजघानोरसि क्रुद्धो राघवस्य महात्मनः ६.०९२.००७ स शोणित समादिग्धः समरे लक्ष्मणाग्रजः ६.०९२.००७ दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ६.०९२.००८ शराभिघातसंरब्धः सोऽपि जग्राह सायकान् ६.०९२.००८ काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ६.०९२.००९ ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ६.०९२.००९ शरान्धकारे समरे नोपालक्षयतां तदा ६.०९२.०१० ततः क्रोधसमाविष्टो रामो दशरथात्मजः ६.०९२.०१० उवाच रावणं वीरः प्रहस्य परुषं वचः ६.०९२.०११ मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ६.०९२.०११ हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ६.०९२.०१२ मया विरहितां दीनां वर्तमानां महावने ६.०९२.०१२ वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ६.०९२.०१३ स्त्रीषु शूर विनाथासु परदाराभिमर्शके ६.०९२.०१३ कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ६.०९२.०१४ भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ६.०९२.०१४ दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ६.०९२.०१५ शूरेण धनदभ्रात्रा बलैः समुदितेन च ६.०९२.०१५ श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ६.०९२.०१६ उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ६.०९२.०१६ कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ६.०९२.०१७ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ६.०९२.०१७ नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः ६.०९२.०१८ यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् ६.०९२.०१८ भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ६.०९२.०१९ दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः ६.०९२.०१९ अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ६.०९२.०२० अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ६.०९२.०२० क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ६.०९२.०२१ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ६.०९२.०२१ पिबन्तु रुधिरं तर्षाद्बाणशल्यान्तरोथितम् ६.०९२.०२२ अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते ६.०९२.०२२ कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ६.०९२.०२३ इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः ६.०९२.०२३ राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ६.०९२.०२४ बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ६.०९२.०२४ रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ६.०९२.०२५ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ६.०९२.०२५ प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ६.०९२.०२६ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ६.०९२.०२६ भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ६.०९२.०२७ हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ६.०९२.०२७ हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ६.०९२.०२८ यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ६.०९२.०२८ नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना ६.०९२.०२९ क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ६.०९२.०२९ न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ६.०९२.०३० सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् ६.०९२.०३० शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत् ६.०९३.००१ स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः ६.०९३.००१ क्रोधसंरक्तनयनो रावणो सूतमब्रवीत् ६.०९३.००२ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ६.०९३.००२ भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ६.०९३.००३ विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ६.०९३.००३ मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ६.०९३.००४ किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ६.०९३.००४ त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ६.०९३.००५ त्वयाद्य हि ममानार्य चिरकालसमार्जितम् ६.०९३.००५ यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशिथ ६.०९३.००६ शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ६.०९३.००६ पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ६.०९३.००७ यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ६.०९३.००७ सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ६.०९३.००८ न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः ६.०९३.००८ रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ६.०९३.००९ निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः ६.०९३.००९ यदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः ६.०९३.०१० एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ६.०९३.०१० अब्रवीद्रावणं सूतो हितं सानुनयं वचः ६.०९३.०११ न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः ६.०९३.०११ न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ६.०९३.०१२ मया तु हितकामेन यशश्च परिरक्षता ६.०९३.०१२ स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ६.०९३.०१३ नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ६.०९३.०१३ कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ६.०९३.०१४ श्रूयतामभिधास्यामि यन्निमित्तं मया रथः ६.०९३.०१४ नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ६.०९३.०१५ श्रमं तवावगच्छामि महता रणकर्मणा ६.०९३.०१५ न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ६.०९३.०१६ रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ६.०९३.०१६ दीना घर्मपरिश्रान्ता गावो वर्षहता इव ६.०९३.०१७ निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ६.०९३.०१७ तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ६.०९३.०१८ देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च ६.०९३.०१८ दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ६.०९३.०१९ स्थलनिम्नानि भूमेश्च समानि विषमाणि च ६.०९३.०१९ युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ६.०९३.०२० उपयानापयाने च स्थानं प्रत्यपसर्पणम् ६.०९३.०२० सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ६.०९३.०२१ तव विश्रामहेतोस्तु तथैषां रथवाजिनाम् ६.०९३.०२१ रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ६.०९३.०२२ न मया स्वेच्छया वीर रथोऽयमपवाहितः ६.०९३.०२२ भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ६.०९३.०२३ आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ६.०९३.०२३ तत्करिष्याम्यहं वीरं गतानृण्येन चेतसा ६.०९३.०२४ संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ६.०९३.०२४ प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ६.०९३.०२५ रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ६.०९३.०२५ नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ६.०९३.०२६ एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ६.०९३.०२६ ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् ६.०९३.०२७ ततो द्रुतं रावणवाक्यचोदितः॑ प्रचोदयामास हयान् स सारथिः ६.०९३.०२७ स राक्षसेन्द्रस्य ततो महारथः॑ क्षणेन रामस्य रणाग्रतोऽभवत् ६.०९४.००१ तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ६.०९४.००१ रथं राक्षसराजस्य नरराजो ददर्श ह ६.०९४.००२ कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ६.०९४.००२ तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ६.०९४.००२ शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् ६.०९४.००३ तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ६.०९४.००३ गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ६.०९४.००३ उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ६.०९४.००४ मातले पश्य संरब्धमापतन्तं रथं रिपोः ६.०९४.००४ यथापसव्यं पतता वेगेन महता पुनः ६.०९४.००४ समरे हन्तुमात्मानं तथानेन कृता मतिः ६.०९४.००५ तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः ६.०९४.००५ विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ६.०९४.००६ अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम् ६.०९४.००६ रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ६.०९४.००७ कामं न त्वं समाधेयः पुरंदररथोचितः ६.०९४.००७ युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ६.०९४.००८ परितुष्टः स रामस्य तेन वाक्येन मातलिः ६.०९४.००८ प्रचोदयामास रथं सुरसारथिसत्तमः ६.०९४.००९ अपसव्यं ततः कुर्वन् रावणस्य महारथम् ६.०९४.००९ चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् ६.०९४.०१० ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ६.०९४.०१० रथप्रतिमुखं रामं सायकैरवधूनयत् ६.०९४.०११ धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् ६.०९४.०११ जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ६.०९४.०११ शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ६.०९४.०१२ तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ६.०९४.०१२ परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ६.०९४.०१३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ६.०९४.०१३ समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः ६.०९४.०१४ समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः ६.०९४.०१४ रावणस्य विनाशाय राघवस्य जयाय च ६.०९४.०१५ ववर्ष रुधिरं देवो रावणस्य रथोपरि ६.०९४.०१५ वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः ६.०९४.०१६ महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले ६.०९४.०१६ येन येन रथो याति तेन तेन प्रधावति ६.०९४.०१७ संध्यया चावृता लङ्का जपापुष्पनिकाशया ६.०९४.०१७ दृश्यते संप्रदीतेव दिवसेऽपि वसुंधरा ६.०९४.०१८ सनिर्घाता महोल्काश्च संप्रचेतुर्महास्वनाः ६.०९४.०१८ विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः ६.०९४.०१९ रावणश्च यतस्तत्र प्रचचाल वसुंधरा ६.०९४.०१९ रक्षसां च प्रहरतां गृहीता इव बाहवः ६.०९४.०२० ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ६.०९४.०२० दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ६.०९४.०२१ गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ६.०९४.०२१ प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ६.०९४.०२२ प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन् ६.०९४.०२२ तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ६.०९४.०२३ निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ६.०९४.०२३ दुर्विषह्य स्वना घोरा विना जलधरस्वनम् ६.०९४.०२४ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ६.०९४.०२४ पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ६.०९४.०२५ कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति ६.०९४.०२५ निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः ६.०९४.०२६ जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि संततम् ६.०९४.०२६ मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ६.०९४.०२७ एवं प्रकारा बहवः समुत्पाता भयावहाः ६.०९४.०२७ रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ६.०९४.०२८ रामस्यापि निमित्तानि सौम्यानि च शिवानि च ६.०९४.०२८ बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ६.०९४.०२९ ततो निरीक्ष्यात्मगतानि राघवो॑ रणे निमित्तानि निमित्तकोविदः ६.०९४.०२९ जगाम हर्षं च परां च निर्वृतिं॑ चकार युद्धेऽभ्यधिकं च विक्रमम् ६.०९५.००१ ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ६.०९५.००१ सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ६.०९५.००२ ततो राक्षससैन्यं च हरीणां च महद्बलम् ६.०९५.००२ प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ६.०९५.००३ संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ६.०९५.००३ व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ६.०९५.००४ नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ६.०९५.००४ तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम् ६.०९५.००५ रक्षसां रावणं चापि वानराणां च राघवम् ६.०९५.००५ पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ६.०९५.००६ तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ ६.०९५.००६ कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् ६.०९५.००७ जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ६.०९५.००७ धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ६.०९५.००८ ततः क्रोधाद्दशग्रीवः शरान् संधाय वीर्यवान् ६.०९५.००८ मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ६.०९५.००९ ते शरास्तमनासाद्य पुरंदररथध्वजम् ६.०९५.००९ रक्तशक्तिं परामृश्य निपेतुर्धरणीतले ६.०९५.०१० ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् ६.०९५.०१० कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ६.०९५.०११ रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ६.०९५.०११ महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ६.०९५.०१२ जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः ६.०९५.०१२ स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ६.०९५.०१३ ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ६.०९५.०१३ क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत् ६.०९५.०१४ स रोषवशमापन्नः शरवर्षं महद्वमन् ६.०९५.०१४ रामस्य तुरगान् दिव्याञ्शरैर्विव्याध रावणः ६.०९५.०१५ ते विद्धा हरयस्तस्य नास्खलन्नापि बभ्रमुः ६.०९५.०१५ बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ६.०९५.०१६ तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ६.०९५.०१६ भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह ६.०९५.०१७ गदाश्च परिघांश्चैव चक्राणि मुसलानि च ६.०९५.०१७ गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ६.०९५.०१८ माया विहितमेतत्तु शस्त्रवर्षमपातयत् ६.०९५.०१८ सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ६.०९५.०१९ तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ६.०९५.०१९ दुर्धर्षमभवद्युद्धे नैकशस्त्रमयं महत् ६.०९५.०२० विमुच्य राघवरथं समन्ताद्वानरे बले ६.०९५.०२० सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ६.०९५.०२० मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ६.०९५.०२१ व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ६.०९५.०२१ प्रहसन्निव काकुत्स्थः संदधे सायकाञ्शितान् ६.०९५.०२२ स मुमोच ततो बाणान् रणे शतसहस्रशः ६.०९५.०२२ तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ६.०९५.०२३ ततस्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता ६.०९५.०२३ शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ६.०९५.०२४ नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ६.०९५.०२४ तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ६.०९५.०२५ प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ६.०९५.०२५ चक्रतुस्तौ शरौघैस्तु निरुच्छ्वासमिवाम्बरम् ६.०९५.०२६ रावणस्य हयान् रामो हयान् रामस्य रावणः ६.०९५.०२६ जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ ६.०९६.००१ तौ तथा युध्यमानौ तु समरे रामरावणौ ६.०९६.००१ ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ६.०९६.००२ अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ६.०९६.००२ परस्परवधे युक्तौ घोररूपौ बभूवतुः ६.०९६.००३ मण्डलानि च वीथीश्च गतप्रत्यागतानि च ६.०९६.००३ दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् ६.०९६.००४ अर्दयन् रावणं रामो राघवं चापि रावणः ६.०९६.००४ गतिवेगं समापन्नौ प्रवर्तन निवर्तने ६.०९६.००५ क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ६.०९६.००५ चेरतुः संयुगमहीं सासारौ जलदाविव ६.०९६.००६ दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ६.०९६.००६ परस्परस्याभिमुखौ पुनरेव च तस्थतुः ६.०९६.००७ धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ६.०९६.००७ पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ६.०९६.००८ रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ६.०९६.००८ चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत् ६.०९६.००९ स क्रोधवशमापन्नो हयानामपसर्पणे ६.०९६.००९ मुमोच निशितान् बाणान् राघवाय निशाचरः ६.०९६.०१० सोऽतिविद्धो बलवता दशग्रीवेण राघवः ६.०९६.०१० जगाम न विकारं च न चापि व्यथितोऽभवत् ६.०९६.०११ चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ६.०९६.०११ सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ६.०९६.०१२ मातलेस्तु महावेगाः शरीरे पतिताः शराः ६.०९६.०१२ न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि ६.०९६.०१३ तया धर्षणया क्रोद्धो मातलेर्न तथात्मनः ६.०९६.०१३ चकार शरजालेन राघवो विमुखं रिपुम् ६.०९६.०१४ विंशतिं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ६.०९६.०१४ मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ६.०९६.०१५ गदानां मुसलानां च परिघाणां च निस्वनैः ६.०९६.०१५ शराणां पुङ्खवातैश्च क्षुभिताः सप्तसागराः ६.०९६.०१६ क्षुब्धानां सागराणां च पातालतलवासिनः ६.०९६.०१६ व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ६.०९६.०१७ चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ६.०९६.०१७ भास्करो निष्प्रभश्चाभून्न ववौ चापि मारुतः ६.०९६.०१८ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ६.०९६.०१८ चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः ६.०९६.०१९ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः ६.०९६.०१९ जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ६.०९६.०२० ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ६.०९६.०२० संधाय धनुषा रामः क्षुरमाशीविषोपमम् ६.०९६.०२० रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ६.०९६.०२१ तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ६.०९६.०२१ तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ६.०९६.०२२ तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ६.०९६.०२२ द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ६.०९६.०२३ छिन्नमात्रं च तच्छीर्षं पुनरन्यत्स्म दृश्यते ६.०९६.०२३ तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः ६.०९६.०२४ एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् ६.०९६.०२४ न चैव रावणस्यान्तो दृश्यते जीवितक्षये ६.०९६.०२५ ततः सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनः ६.०९६.०२५ मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ६.०९६.०२६ मारीचो निहतो यैस्तु खरो यैस्तु सुदूषणः ६.०९६.०२६ क्रञ्चारण्ये विराधस्तु कबन्धो दण्डका वने ६.०९६.०२७ त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम ६.०९६.०२७ किं नु तत्कारणं येन रावणे मन्दतेजसः ६.०९६.०२८ इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ६.०९६.०२८ ववर्ष शरवर्षाणि राघवो रावणोरसि ६.०९६.०२९ रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ६.०९६.०२९ गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ६.०९६.०३० देवदानवयक्षाणां पिशाचोरगरक्षसाम् ६.०९६.०३० पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ६.०९६.०३१ नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम् ६.०९६.०३१ रामरावणयोर्युद्धं विराममुपगच्छति ६.०९७.००१ अथ संस्मारयामास राघवं मातलिस्तदा ६.०९७.००१ अजानन्निव किं वीर त्वमेनमनुवर्तसे ६.०९७.००२ विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ६.०९७.००२ विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ६.०९७.००३ ततः संस्मारितो रामस्तेन वाक्येन मातलेः ६.०९७.००३ जग्राह स शरं दीप्तं निश्वसन्तमिवोरगम् ६.०९७.००४ यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ६.०९७.००४ ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान् ६.०९७.००५ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ६.०९७.००५ दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ६.०९७.००६ यस्य वाजेषु पवनः फले पावकभास्करौ ६.०९७.००६ शरीरमाकाशमयं गौरवे मेरुमन्दरौ ६.०९७.००७ जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ६.०९७.००७ तेजसा सर्वभूतानां कृतं भास्करवर्चसं ६.०९७.००८ सधूममिव कालाग्निं दीप्तमाशीविषं यथा ६.०९७.००८ रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ६.०९७.००९ द्वाराणां परिघाणां च गिरीणामपि भेदनम् ६.०९७.००९ नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ६.०९७.०१० वज्रसारं महानादं नानासमितिदारुणम् ६.०९७.०१० सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ६.०९७.०११ कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् ६.०९७.०११ नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् ६.०९७.०१२ नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ६.०९७.०१२ वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ६.०९७.०१३ तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ६.०९७.०१३ द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ६.०९७.०१४ अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ६.०९७.०१४ वेदप्रोक्तेन विधिना संदधे कार्मुके बली ६.०९७.०१५ स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् ६.०९७.०१५ चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ६.०९७.०१६ स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः ६.०९७.०१६ कृतान्त इव चावार्यो न्यपतद्रावणोरसि ६.०९७.०१७ स विसृष्टो महावेगः शरीरान्तकरः शरः ६.०९७.०१७ बिभेद हृदयं तस्य रावणस्य दुरात्मनः ६.०९७.०१८ रुधिराक्तः स वेगेन जीवितान्तकरः शरः ६.०९७.०१८ रावणस्य हरन् प्राणान् विवेश धरणीतलम् ६.०९७.०१९ स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः ६.०९७.०१९ कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् ६.०९७.०२० तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् ६.०९७.०२० निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ६.०९७.०२१ गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः ६.०९७.०२१ पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ६.०९७.०२२ तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ६.०९७.०२२ हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ६.०९७.०२३ नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ६.०९७.०२३ दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ६.०९७.०२४ अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ६.०९७.०२४ हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः ६.०९७.०२५ ततो विनेदुः संहृष्टा वानरा जितकाशिनः ६.०९७.०२५ वदन्तो राघवजयं रावणस्य च तं वधम् ६.०९७.०२६ अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ६.०९७.०२६ दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ६.०९७.०२७ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ६.०९७.०२७ किरन्ती राघवरथं दुरवापा मनोहराः ६.०९७.०२८ राघवस्तव संयुक्ता गगने च विशुश्रुवे ६.०९७.०२८ साधु साध्विति वागग्र्या देवतानां महात्मनाम् ६.०९७.०२९ आविवेश महान् हर्षो देवानां चारणैः सह ६.०९७.०२९ रावणे निहते रौद्रे सर्वलोकभयंकरे ६.०९७.०३० ततः सकामं सुग्रीवमङ्गदं च महाबलम् ६.०९७.०३० चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् ६.०९७.०३१ ततः प्रजग्मुः प्रशमं मरुद्गणा॑ दिशः प्रसेदुर्विमलं नभो ऽभवत् ६.०९७.०३१ मही चकम्पे न च मारुता ववुः॑ स्थिरप्रभश्चाप्यभवद्दिवाकरः ६.०९७.०३२ ततस्तु सुग्रीवविभीषणादयः॑ सुहृद्विशेषाः सहलक्ष्मणास्तदा ६.०९७.०३२ समेत्य हृष्टा विजयेन राघवं॑ रणेऽभिरामं विधिनाभ्यपूजयन् ६.०९७.०३३ स तु निहतरिपुः स्थिरप्रतिज्ञः॑ स्वजनबलाभिवृतो रणे रराज ६.०९७.०३३ रघुकुलनृपनन्दनो महौजास्॑ त्रिदशगणैरभिसंवृतो यथेन्द्रः ६.०९८.००१ रावणं निहतं श्रुत्वा राघवेण महात्मना ६.०९८.००१ अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ६.०९८.००२ वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु ६.०९८.००२ विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा ६.०९८.००३ उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ६.०९८.००३ प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ६.०९८.००४ आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः ६.०९८.००४ परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ६.०९८.००५ ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ६.०९८.००५ करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ६.०९८.००६ ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् ६.०९८.००६ रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ६.०९८.००७ ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ६.०९८.००७ निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव ६.०९८.००८ बहुमानात्परिष्वज्य का चिदेनं रुरोद ह ६.०९८.००८ चरणौ का चिदालिङ्ग्य का चित्कण्ठेऽवलम्ब्य च ६.०९८.००९ उद्धृत्य च भुजौ का चिद्भूमौ स्म परिवर्तते ६.०९८.००९ हतस्य वदनं दृष्ट्वा का चिन्मोहमुपागमत् ६.०९८.०१० का चिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ६.०९८.०१० स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ६.०९८.०११ एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ६.०९८.०११ चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ६.०९८.०१२ येन वित्रासितः शक्रो येन वित्रासितो यमः ६.०९८.०१२ येन वैश्रवणो राजा पुष्पकेण वियोजितः ६.०९८.०१३ गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ६.०९८.०१३ भयं येन महद्दत्तं सोऽयं शेते रणे हतः ६.०९८.०१४ असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा ६.०९८.०१४ न भयं यो विजानाति तस्येदं मानुषाद्भयम् ६.०९८.०१५ अवध्यो देवतानां यस्तथा दानवरक्षसाम् ६.०९८.०१५ हतः सोऽयं रणे शेते मानुषेण पदातिना ६.०९८.०१६ यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ६.०९८.०१६ सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ६.०९८.०१७ एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ६.०९८.०१७ भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ६.०९८.०१८ अशृण्वता तु सुहृदां सततं हितवादिनाम् ६.०९८.०१८ एताः सममिदानीं ते वयमात्मा च पातिताः ६.०९८.०१९ ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ६.०९८.०१९ धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा ६.०९८.०२० यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ६.०९८.०२० न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् ६.०९८.०२१ वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ६.०९८.०२१ वयं चाविधवाः सर्वाः सकामा न च शत्रवः ६.०९८.०२२ त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ६.०९८.०२२ राक्षसा वयमात्मा च त्रयं तुलं निपातितम् ६.०९८.०२३ न कामकारः कामं वा तव राक्षसपुंगव ६.०९८.०२३ दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ६.०९८.०२४ वानराणां विनाशोऽयं राक्षसानां च ते रणे ६.०९८.०२४ तव चैव महाबाहो दैवयोगादुपागतः ६.०९८.०२५ नैवार्थेन न कामेन विक्रमेण न चाज्ञया ६.०९८.०२५ शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ६.०९८.०२६ विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ६.०९८.०२६ कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ६.०९९.००१ तासां विलपमानानां तथा राक्षसयोषिताम् ६.०९९.००१ ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ६.०९९.००२ दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ६.०९९.००२ पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ६.०९९.००३ ननु नाम महाबाहो तव वैश्रवणानुज ६.०९९.००३ क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ६.०९९.००४ ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ६.०९९.००४ ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ६.०९९.००५ स त्वं मानुषमात्रेण रामेण युधि निर्जितः ६.०९९.००५ न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ६.०९९.००६ कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ६.०९९.००६ अविषह्यं जघान त्वं मानुषो वनगोचरः ६.०९९.००७ मानुषाणामविषये चरतः कामरूपिणः ६.०९९.००७ विनाशस्तव रामेण संयुगे नोपपद्यते ६.०९९.००८ न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे ६.०९९.००८ सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ६.०९९.००९ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया ६.०९९.००९ स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ६.०९९.०१० अथ वा रामरूपेण वासवः स्वयमागतः ६.०९९.०१० मायां तव विनाशाय विधायाप्रतितर्किताम् ६.०९९.०११ यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः ६.०९९.०११ खरस्तव हतो भ्राता तदैवासौ न मानुषः ६.०९९.०१२ यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि ६.०९९.०१२ प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम् ६.०९९.०१३ क्रियतामविरोधश्च राघवेणेति यन्मया ६.०९९.०१३ उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ६.०९९.०१४ अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव ६.०९९.०१४ ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ६.०९९.०१५ अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ६.०९९.०१५ सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ६.०९९.०१६ न कुलेन न रूपेण न दाक्षिण्येन मैथिली ६.०९९.०१६ मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ६.०९९.०१७ सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः ६.०९९.०१७ तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ६.०९९.०१८ मैथिली सह रामेण विशोका विहरिष्यति ६.०९९.०१८ अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ६.०९९.०१९ कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ६.०९९.०१९ देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ६.०९९.०२० विमानेनानुरूपेण या याम्यतुलया श्रिया ६.०९९.०२० पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा ६.०९९.०२० भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव ६.०९९.०२१ सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ६.०९९.०२१ अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ६.०९९.०२२ कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ६.०९९.०२२ त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ६.०९९.०२३ न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ६.०९९.०२३ स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ६.०९९.०२४ सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ६.०९९.०२४ आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् ६.०९९.०२५ नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः ६.०९९.०२५ सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः ६.०९९.०२५ प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ६.०९९.०२६ महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ६.०९९.०२६ यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे ६.०९९.०२७ येन सूदयसे शत्रून् समरे सूर्यवर्चसा ६.०९९.०२७ वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ६.०९९.०२८ रणे शत्रुप्रहरणो हेमजालपरिष्कृतः ६.०९९.०२८ परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ६.०९९.०२९ धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ६.०९९.०२९ त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ६.०९९.०३० एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ६.०९९.०३० संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ६.०९९.०३१ तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ६.०९९.०३१ विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ६.०९९.०३१ रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ६.०९९.०३२ त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ६.०९९.०३२ नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् ६.०९९.०३३ भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ६.०९९.०३३ रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ६.०९९.०३४ नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि ६.०९९.०३४ श्रुत्वा तस्य गुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ६.०९९.०३५ तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ६.०९९.०३५ विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ६.०९९.०३६ तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् ६.०९९.०३६ अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ६.०९९.०३७ अधर्मानृतसंयुक्तः काममेष निशाचरः ६.०९९.०३७ तेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः ६.०९९.०३८ शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ६.०९९.०३८ महात्मा बलसंपन्नो रावणो लोकरावणः ६.०९९.०३९ मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ६.०९९.०३९ क्रियतामस्य संस्कारो ममाप्येष यथा तव ६.०९९.०४० त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् ६.०९९.०४० क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ६.०९९.०४१ राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ६.०९९.०४१ संस्कारेणानुरूपेण योजयामास रावणम् ६.०९९.०४२ स ददौ पावकं तस्य विधियुक्तं विभीषणः ६.०९९.०४२ ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः ६.०९९.०४३ प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ६.०९९.०४३ रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ६.०९९.०४४ रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ६.०९९.०४४ हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ६.१००.००१ ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ६.१००.००१ जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः ६.१००.००२ रावणस्य वधं घोरं राघवस्य पराक्रमम् ६.१००.००२ सुयुद्धं वानराणां च सुग्रीवसय्च मन्त्रितम् ६.१००.००३ अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ६.१००.००३ कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ६.१००.००४ राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ६.१००.००४ अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ६.१००.००५ राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ६.१००.००५ दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ६.१००.००६ तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ६.१००.००६ राघवः परमप्रीतः सुग्रीवं परिषस्वजे ६.१००.००७ परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ६.१००.००७ पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ६.१००.००८ अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ६.१००.००८ सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं ६.१००.००९ विभीषणमिमं सौम्य लङ्कायामभिषेचय ६.१००.००९ अनुरक्तं च भक्तं च मम चैवोपकारिणम् ६.१००.०१० एष मे परमः कामो यदिमं रावणानुजम् ६.१००.०१० लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ६.१००.०११ एवमुक्तस्तु सौमित्री राघवेण महात्मना ६.१००.०११ तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ६.१००.०१२ घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ६.१००.०१२ लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ६.१००.०१३ अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ६.१००.०१३ तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ६.१००.०१४ दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ६.१००.०१४ राघवः परमां प्रीतिं जगाम सहलक्ष्मणः ६.१००.०१५ स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ६.१००.०१५ प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ६.१००.०१६ अक्षतान्मोदकांल्लाजान् दिव्याः सुमनसस्तथा ६.१००.०१६ आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ६.१००.०१७ स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ६.१००.०१७ मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ६.१००.०१८ कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ६.१००.०१८ प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ६.१००.०१९ ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ६.१००.०१९ अब्रवीद्राघवो वाक्यं हनूमन्तं प्लवंगमम् ६.१००.०२० अनुमान्य महाराजमिमं सौम्य विभीषणम् ६.१००.०२० प्रविश्य रावणगृहं विनयेनोपसृत्य च ६.१००.०२१ वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ६.१००.०२१ आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ६.१००.०२२ प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ६.१००.०२२ प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि ६.१०१.००१ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः ६.१०१.००१ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ६.१०१.००२ प्रविश्य तु महातेजा रावणस्य निवेशनम् ६.१०१.००२ ददर्श शशिना हीनां सातङ्कामिव रोहिणीम् ६.१०१.००३ निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ६.१०१.००३ रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ६.१०१.००४ वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः ६.१०१.००४ कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः ६.१०१.००५ विभीषणसहायेन रामेण हरिभिः सह ६.१०१.००५ निहतो रावणो देवि लक्ष्मणस्य नयेन च ६.१०१.००६ पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः ६.१०१.००६ अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ६.१०१.००७ प्रियमाख्यामि ते देवि त्वां तु भयः सभाजये ६.१०१.००७ दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ६.१०१.००८ लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ६.१०१.००८ रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता ६.१०१.००९ मया ह्यलब्धनिद्रेण धृतेन तव निर्जये ६.१०१.००९ प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ६.१०१.०१० संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये ६.१०१.०१० विभीषण विधेयं हि लङ्कैश्वर्यमिदं कृतम् ६.१०१.०११ तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ६.१०१.०११ अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ६.१०१.०१२ एवमुक्ता समुत्पत्य सीता शशिनिभानना ६.१०१.०१२ प्रहर्षेणावरुद्धा सा व्याजहार न किं चन ६.१०१.०१३ अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ६.१०१.०१३ किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ६.१०१.०१४ एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ६.१०१.०१४ अब्रवीत्परमप्रिता हर्षगद्गदया गिरा ६.१०१.०१५ प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ६.१०१.०१५ प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ६.१०१.०१६ न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम ६.१०१.०१६ मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ६.१०१.०१७ न च पश्यामि तत्सौम्य पृथिव्यामपि वानर ६.१०१.०१७ सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ६.१०१.०१८ हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ६.१०१.०१८ राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ६.१०१.०१९ एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः ६.१०१.०१९ प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ६.१०१.०२० भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ६.१०१.०२० स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ६.१०१.०२१ तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च ६.१०१.०२१ रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ६.१०१.०२२ अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ६.१०१.०२२ हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् ६.१०१.०२३ इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ६.१०१.०२३ हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ६.१०१.०२४ क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ६.१०१.०२४ घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ६.१०१.०२५ राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे ६.१०१.०२५ इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ६.१०१.०२६ मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने ६.१०१.०२६ घोरैर्जानुप्रहारैश्च दशनानां च पातनैः ६.१०१.०२७ भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ६.१०१.०२७ भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः ६.१०१.०२८ एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ६.१०१.०२८ हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ६.१०१.०२९ एवमुक्ता महुमता वैदेही जनकात्मजा ६.१०१.०२९ उवाच धर्मसहितं हनूमन्तं यशस्विनी ६.१०१.०३० राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ६.१०१.०३० विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ६.१०१.०३१ भाग्यवैषम्य योगेन पुरा दुश्चरितेन च ६.१०१.०३१ मयैतेत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ६.१०१.०३२ प्राप्तव्यं तु दशा योगान्मयैतदिति निश्चितम् ६.१०१.०३२ दासीनां रावणस्याहं मर्षयामीह दुर्बला ६.१०१.०३३ आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ६.१०१.०३३ हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ६.१०१.०३४ अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ६.१०१.०३४ ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम ६.१०१.०३५ न परः पापमादत्ते परेषां पापकर्मणाम् ६.१०१.०३५ समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ६.१०१.०३६ पापानां वा शुभानां वा वधार्हाणां प्लवंगम ६.१०१.०३६ कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ६.१०१.०३७ लोकहिंसाविहाराणां रक्षसां कामरूपिणम् ६.१०१.०३७ कुर्वतामपि पापानि नैव कार्यमशोभनम् ६.१०१.०३८ एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ६.१०१.०३८ प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ६.१०१.०३९ युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ६.१०१.०३९ प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ६.१०१.०४० एवमुक्ता हनुमता वैदेही जनकात्मजा ६.१०१.०४० अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ६.१०१.०४१ तस्यास्तद्वचनं श्रुत्वा हनुमान् पवनात्मजः ६.१०१.०४१ हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ६.१०१.०४२ पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ६.१०१.०४२ स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ६.१०१.०४३ तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ६.१०१.०४३ आजगाम महावेगो हनूमान् यत्र राघवः ६.१०२.००१ स उवाच महाप्रज्ञमभिगम्य प्लवंगमः ६.१०२.००१ रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ६.१०२.००२ यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ६.१०२.००२ तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ६.१०२.००३ सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ६.१०२.००३ मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ६.१०२.००४ पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ६.१०२.००४ भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ६.१०२.००५ एवमुक्तो हनुमता रामो धर्मभृतां वरः ६.१०२.००५ अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः ६.१०२.००६ दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन् ६.१०२.००६ उवाच मेघसंकाशं विभीषणमुपस्थितम् ६.१०२.००७ दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ६.१०२.००७ इह सीतां शिरःस्नातामुपस्थापय माचिरम् ६.१०२.००८ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ६.१०२.००८ प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् ६.१०२.००९ दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता ६.१०२.००९ यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ६.१०२.०१० एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् ६.१०२.०१० अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ६.१०२.०११ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ६.१०२.०११ यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि ६.१०२.०१२ तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता ६.१०२.०१२ भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ६.१०२.०१३ ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् ६.१०२.०१३ महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ६.१०२.०१४ आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ६.१०२.०१४ रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ६.१०२.०१५ सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् ६.१०२.०१५ प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ६.१०२.०१६ तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ६.१०२.०१६ हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ६.१०२.०१७ ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ६.१०२.०१७ विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ६.१०२.०१८ राक्षसाधिपते सौम्य नित्यं मद्विजये रत ६.१०२.०१८ वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु ६.१०२.०१९ स तद्वचनमाज्ञाय राघवस्य विभीषणः ६.१०२.०१९ तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ६.१०२.०२० कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ६.१०२.०२० उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ६.१०२.०२१ ऋक्षाणां वानराणां च राक्षसानां च सर्वतः ६.१०२.०२१ वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः ६.१०२.०२२ तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ६.१०२.०२२ वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ६.१०२.०२३ उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसंभ्रमान् ६.१०२.०२३ दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ६.१०२.०२४ संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ६.१०२.०२४ विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ६.१०२.०२५ किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः ६.१०२.०२५ निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ६.१०२.०२६ न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ६.१०२.०२६ नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः ६.१०२.०२७ व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे ६.१०२.०२७ न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः ६.१०२.०२८ सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता ६.१०२.०२८ दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ६.१०२.०२९ तदानय समीपं मे शीघ्रमेनां विभीषण ६.१०२.०२९ सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ६.१०२.०३० एवमुक्तस्तु रामेण सविमर्शो विभीषणः ६.१०२.०३० रामस्योपानयत्सीतां संनिकर्षं विनीतवत् ६.१०२.०३१ ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः ६.१०२.०३१ निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ६.१०२.०३२ कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ६.१०२.०३२ अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ६.१०२.०३३ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ६.१०२.०३३ विभीषणेनानुगता भर्तारं साभ्यवर्तत ६.१०२.०३४ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ६.१०२.०३४ रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ६.१०२.०३५ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता ६.१०२.०३५ उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ६.१०२.०३६ अथ समपनुदन्मनःक्लमं सा॑ सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ६.१०२.०३६ वदनमुदितपूर्णचन्द्रकान्तं॑ विमलशशाङ्कनिभानना तदासीत् ६.१०३.००१ तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् ६.१०३.००१ हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ६.१०३.००२ एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे ६.१०३.००२ पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ६.१०३.००३ गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता ६.१०३.००३ अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ६.१०३.००४ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ६.१०३.००४ अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः ६.१०३.००५ या त्वं विरहिता नीता चलचित्तेन रक्षसा ६.१०३.००५ दैवसंपादितो दोषो मानुषेण मया जितः ६.१०३.००६ संप्राप्तमवमानं यस्तेजसा न प्रमार्जति ६.१०३.००६ कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ६.१०३.००७ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ६.१०३.००७ सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः ६.१०३.००८ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ६.१०३.००८ सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ६.१०३.००९ निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ६.१०३.००९ विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ६.१०३.०१० इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ६.१०३.०१० मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ६.१०३.०११ पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत ६.१०३.०११ प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ६.१०३.०१२ स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः ६.१०३.०१२ अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ६.१०३.०१३ यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता ६.१०३.०१३ तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ६.१०३.०१४ निर्जिता जीवलोकस्य तपसा भावितात्मना ६.१०३.०१४ अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ६.१०३.०१५ विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः ६.१०३.०१५ स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ६.१०३.०१६ रक्षता तु मया वृत्तमपवादं च सर्वशः ६.१०३.०१६ प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ६.१०३.०१७ प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता ६.१०३.०१७ दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ६.१०३.०१८ तद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे ६.१०३.०१८ एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ६.१०३.०१९ कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् ६.१०३.०१९ तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा ६.१०३.०२० रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ६.१०३.०२० कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ६.१०३.०२१ तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ६.१०३.०२१ नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ६.१०३.०२२ इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना ६.१०३.०२२ लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ६.१०३.०२३ सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ६.१०३.०२३ निवेशय मनः शीते यथा वा सुखमात्मनः ६.१०३.०२४ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ६.१०३.०२४ मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् ६.१०३.०२५ ततः प्रियार्हश्वरणा तदप्रियं॑ प्रियादुपश्रुत्य चिरस्य मैथिली ६.१०३.०२५ मुमोच बाष्पं सुभृशं प्रवेपिता॑ गजेन्द्रहस्ताभिहतेव वल्लरी ६.१०४.००१ एवमुक्ता तु वैदेही परुषं लोमहर्षणम् ६.१०४.००१ राघवेण सरोषेण भृशं प्रव्यथिताभवत् ६.१०४.००२ सा तदश्रुतपूर्वं हि जने महति मैथिली ६.१०४.००२ श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् ६.१०४.००३ प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ६.१०४.००३ वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ६.१०४.००४ ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ६.१०४.००४ शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ६.१०४.००५ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ६.१०४.००५ रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ६.१०४.००६ न तथास्मि महाबाहो यथा त्वमवगच्छसि ६.१०४.००६ प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे ६.१०४.००७ पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे ६.१०४.००७ परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ६.१०४.००८ यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो ६.१०४.००८ कामकारो न मे तत्र दैवं तत्रापराध्यति ६.१०४.००९ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ६.१०४.००९ पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ६.१०४.०१० सहसंवृद्धभावाच्च संसर्गेण च मानद ६.१०४.०१० यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ६.१०४.०११ प्रेषितस्ते यदा वीरो हनूमानवलोककः ६.१०४.०११ लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ६.१०४.०१२ प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ६.१०४.०१२ त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया ६.१०४.०१३ न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ६.१०४.०१३ सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ६.१०४.०१४ त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ६.१०४.०१४ लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ६.१०४.०१५ अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ६.१०४.०१५ मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ६.१०४.०१६ न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ६.१०४.०१६ मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ६.१०४.०१७ एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ६.१०४.०१७ अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ६.१०४.०१८ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ६.१०४.०१८ मिथ्यापवादोपहता नाहं जीवितुमुत्सहे ६.१०४.०१९ अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि ६.१०४.०१९ या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ६.१०४.०२० एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ६.१०४.०२० अमर्षवशमापन्नो राघवाननमैक्षत ६.१०४.०२१ स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् ६.१०४.०२१ चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ६.१०४.०२२ अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् ६.१०४.०२२ उपासर्पत वैदेही दीप्यमानं हुताशनम् ६.१०४.०२३ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ६.१०४.०२३ बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ६.१०४.०२४ यथा मे हृदयं नित्यं नापसर्पति राघवात् ६.१०४.०२४ तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ६.१०४.०२५ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ६.१०४.०२५ विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना ६.१०४.०२६ जनः स सुमहांस्तत्र बालवृद्धसमाकुलः ६.१०४.०२६ ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ६.१०४.०२७ तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ६.१०४.०२७ रक्षसां वानराणां च संबभूवाद्भुतोपमः ६.१०५.००१ ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ६.१०५.००१ सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ६.१०५.००२ षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ६.१०५.००२ कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ६.१०५.००३ एते सर्वे समागम्य विमानैः सूर्यसंनिभैः ६.१०५.००३ आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ६.१०५.००४ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ६.१०५.००४ अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ६.१०५.००५ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ६.१०५.००५ उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ६.१०५.००५ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ६.१०५.००६ ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः ६.१०५.००६ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ६.१०५.००७ रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ६.१०५.००७ अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ६.१०५.००८ अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ६.१०५.००८ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ६.१०५.००९ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ६.१०५.००९ अब्रवीत्त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ६.१०५.०१० आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ६.१०५.०१० योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे ६.१०५.०११ इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ६.१०५.०११ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ६.१०५.०१२ भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ६.१०५.०१२ एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ६.१०५.०१३ अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव ६.१०५.०१३ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ६.१०५.०१४ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ६.१०५.०१४ अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः ६.१०५.०१५ सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्तं क्षमा दमः ६.१०५.०१५ प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ६.१०५.०१६ इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ६.१०५.०१६ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ६.१०५.०१७ सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ६.१०५.०१७ त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप ६.१०५.०१८ प्रभवं निधनं वा ते न विदुः को भवानिति ६.१०५.०१८ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ६.१०५.०१९ दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ६.१०५.०१९ सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक् ६.१०५.०२० त्वं धारयसि भूतानि वसुधां च सपर्वताम् ६.१०५.०२० अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ६.१०५.०२१ त्रींल्लोकान् धारयन् राम देवगन्धर्वदानवान् ६.१०५.०२१ अहं ते हृदयं राम जिह्वा देवी सरस्वती ६.१०५.०२२ देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो ६.१०५.०२२ निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा ६.१०५.०२३ संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ६.१०५.०२३ जगत्सर्वं शरीरं ते स्थैर्यम्ं ते वसुधातलम् ६.१०५.०२४ अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ६.१०५.०२४ त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ६.१०५.०२५ महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ६.१०५.०२५ सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ६.१०५.०२६ वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ६.१०५.०२६ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ६.१०५.०२७ निहतो रावणो राम प्रहृष्टो दिवमाक्रम ६.१०५.०२७ अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ६.१०५.०२८ अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ६.१०५.०२८ ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ६.१०५.०२९ ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ६.१०६.००१ एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ६.१०६.००१ अङ्केनादाय वैदेहीमुत्पपात विभावसुः ६.१०६.००२ तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् ६.१०६.००२ रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ६.१०६.००३ अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम् ६.१०६.००३ ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ६.१०६.००४ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ६.१०६.००४ एषा ते राम वैदेही पापमस्या न विद्यते ६.१०६.००५ नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ६.१०६.००५ सुवृत्ता वृत्तशौण्डीरा न त्वामतिचचार ह ६.१०६.००६ रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ६.१०६.००६ त्वया विरहिता दीना विवशा निर्जनाद्वनात् ६.१०६.००७ रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा ६.१०६.००७ रक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः ६.१०६.००८ प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली ६.१०६.००८ नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ६.१०६.००९ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव ६.१०६.००९ न किं चिदभिधातव्यमहमाज्ञापयामि ते ६.१०६.०१० एवमुक्तो महातेजा धृतिमान् दृढविक्रमः ६.१०६.०१० अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ६.१०६.०११ अवश्यं त्रिषु लोकेषु सीता पावनमर्हति ६.१०६.०११ दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा ६.१०६.०१२ बालिशः खलु कामात्मा रामो दशरथात्मजः ६.१०६.०१२ इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ६.१०६.०१३ अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम् ६.१०६.०१३ अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ६.१०६.०१४ प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ६.१०६.०१४ उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ६.१०६.०१५ इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ६.१०६.०१५ रावणो नातिवर्तेत वेलामिव महोदधिः ६.१०६.०१६ न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम् ६.१०६.०१६ प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ६.१०६.०१७ नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ६.१०६.०१७ अनन्या हि मया सीतां भास्करेण प्रभा यथा ६.१०६.०१८ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ६.१०६.०१८ न हि हातुमियं शक्या कीर्तिरात्मवता यथा ६.१०६.०१९ अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् ६.१०६.०१९ स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ६.१०६.०२० इतीदमुक्त्वा वचनं महाबलैः॑ प्रशस्यमानः स्वकृतेन कर्मणा ६.१०६.०२० समेत्य रामः प्रियया महाबलः॑ सुखं सुखार्होऽनुबभूव राघवः ६.१०७.००१ एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ६.१०७.००१ इदं शुभतरं वाक्यं व्याजहार महेश्वरः ६.१०७.००२ पुष्कराक्ष महाबाहो महावक्षः परंतप ६.१०७.००२ दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ६.१०७.००३ दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ६.१०७.००३ अपावृत्तं त्वया संख्ये राम रावणजं भयम् ६.१०७.००४ आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ६.१०७.००४ कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ६.१०७.००५ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ६.१०७.००५ इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ६.१०७.००६ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ६.१०७.००६ ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ६.१०७.००७ एष राजा विमानस्थः पिता दशरथस्तव ६.१०७.००७ काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ६.१०७.००८ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ६.१०७.००८ लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ६.१०७.००९ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ६.१०७.००९ विमानशिखरस्थस्य प्रणाममकरोत्पितुः ६.१०७.०१० दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् ६.१०७.०१० लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः ६.१०७.०११ हर्षेण महताविष्टो विमानस्थो महीपतिः ६.१०७.०११ प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ६.१०७.०१२ आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ६.१०७.०१२ बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ६.१०७.०१३ न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः ६.१०७.०१३ त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ६.१०७.०१४ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ६.१०७.०१४ तव प्रव्राजनार्थानि स्थितानि हृदये मम ६.१०७.०१५ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ६.१०७.०१५ अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः ६.१०७.०१६ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना ६.१०७.०१६ अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ६.१०७.०१७ इदानीं च विजानामि यथा सौम्य सुरेश्वरैः ६.१०७.०१७ वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ६.१०७.०१८ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ६.१०७.०१८ वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन ६.१०७.०१९ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ६.१०७.०१९ जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ६.१०७.०२० अनुरक्तेन बलिना शुचिना धर्मचारिणा ६.१०७.०२० इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ६.१०७.०२१ चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया ६.१०७.०२१ वसता सीतया सार्धं लक्ष्मणेन च धीमता ६.१०७.०२२ निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता ६.१०७.०२२ रावणं च रणे हत्वा देवास्ते परितोषिताः ६.१०७.०२३ कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ६.१०७.०२३ भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ६.१०७.०२४ इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ६.१०७.०२४ कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ६.१०७.०२५ सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ६.१०७.०२५ स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ६.१०७.०२६ स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ६.१०७.०२६ लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ६.१०७.०२७ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ६.१०७.०२७ कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ६.१०७.०२८ धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ६.१०७.०२८ रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ६.१०७.०२९ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ६.१०७.०२९ रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ६.१०७.०३० एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ६.१०७.०३० अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ६.१०७.०३१ एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ६.१०७.०३१ देवानां हृदयं सौम्य गुह्यं रामः परंतपः ६.१०७.०३२ अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ६.१०७.०३२ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ६.१०७.०३३ स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ६.१०७.०३३ उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ६.१०७.०३४ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ६.१०७.०३४ रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ६.१०७.०३५ न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति ६.१०७.०३५ अवश्यं तु मया वाच्यमेष ते दैवतं परम् ६.१०७.०३६ इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ६.१०७.०३६ इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ६.१०८.००१ प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ६.१०८.००१ अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ६.१०८.००२ अमोघं दर्शनं राम तवास्माकं परंतप ६.१०८.००२ प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि ६.१०८.००३ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ६.१०८.००३ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ६.१०८.००४ यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर ६.१०८.००४ वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर ६.१०८.००५ मम हेतोः पराक्रान्ता ये गता यमसादनम् ६.१०८.००५ ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ६.१०८.००६ मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च ६.१०८.००६ त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ६.१०८.००७ नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान् ६.१०८.००७ गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ६.१०८.००८ अकाले चापि मुख्यानि मूलानि च फलानि च ६.१०८.००८ नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ६.१०८.००९ श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ६.१०८.००९ महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ६.१०८.०१० महानयं वरस्तात त्वयोक्तो रघुनन्दन ६.१०८.०१० समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ६.१०८.०११ सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च ६.१०८.०११ सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ६.१०८.०१२ अकाले पुष्पशबलाः फलवन्तश्च पादपाः ६.१०८.०१२ भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ६.१०८.०१३ सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः ६.१०८.०१३ बभूवुर्वानराः सर्वे किमेतदिति विस्मितः ६.१०८.०१४ काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ६.१०८.०१४ ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ६.१०८.०१५ गच्छायोध्यामितो वीर विसर्जय च वानरान् ६.१०८.०१५ मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ६.१०८.०१६ भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतचारिणम् ६.१०८.०१६ अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ६.१०८.०१७ एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ६.१०८.०१७ विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम् ६.१०८.०१८ अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ६.१०८.०१८ लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ६.१०८.०१९ ततस्तु सा लक्ष्मणरामपालिता॑ महाचमूर्हृष्टजना यशस्विनी ६.१०८.०१९ श्रिया ज्वलन्ती विरराज सर्वतो॑ निशाप्रणीतेव हि शीतरश्मिना ६.१०९.००१ तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् ६.१०९.००१ अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ६.१०९.००२ स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ६.१०९.००२ चन्दनानि च दिव्यानि माल्यानि विविधानि च ६.१०९.००३ अलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः ६.१०९.००३ उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ६.१०९.००४ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ६.१०९.००४ हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ६.१०९.००५ स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः ६.१०९.००५ सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ६.१०९.००६ तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् ६.१०९.००६ न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ६.१०९.००७ इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ६.१०९.००७ अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः ६.१०९.००८ एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ६.१०९.००८ अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ६.१०९.००९ पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ६.१०९.००९ मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ६.१०९.०१० तदिदं मेघसंकाशं विमानमिह तिष्ठति ६.१०९.०१० तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः ६.१०९.०११ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ६.१०९.०११ वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ६.१०९.०१२ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ६.१०९.०१२ अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ६.१०९.०१३ प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः ६.१०९.०१३ सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ६.१०९.०१४ प्रणयाद्बहुमानाच्च सौहृदेन च राघव ६.१०९.०१४ प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ६.१०९.०१५ एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ६.१०९.०१५ रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ६.१०९.०१६ पूजितोऽहं त्वया वीर साचिव्येन परंतप ६.१०९.०१६ सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च ६.१०९.०१७ न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ६.१०९.०१७ तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ६.१०९.०१८ मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ६.१०९.०१८ शिरसा याचतो यस्य वचनं न कृतं मया ६.१०९.०१९ कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ६.१०९.०१९ गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ६.१०९.०२० उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ६.१०९.०२० कृतकार्यस्य मे वासः कथं चिदिह संमतः ६.१०९.०२१ अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ६.१०९.०२१ मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये ६.१०९.०२२ ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ६.१०९.०२२ कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ६.१०९.०२३ पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ६.१०९.०२३ शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ६.१०९.०२४ प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ६.१०९.०२४ घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ६.१०९.०२५ तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ६.१०९.०२५ बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ ६.१०९.०२६ तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ६.१०९.०२६ महार्हास्तरणोपेतैरुपपन्नं महाधनैः ६.१०९.०२७ उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ६.१०९.०२७ निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ६.११०.००१ उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ६.११०.००१ अविदूरे स्थितं रामं प्रत्युवाच विभीषणः ६.११०.००२ स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ६.११०.००२ अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ६.११०.००३ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ६.११०.००३ विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ६.११०.००४ कृतप्रयत्नकर्माणो विभीषण वनौकसः ६.११०.००४ रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय ६.११०.००५ सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर ६.११०.००५ हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ६.११०.००६ एवं संमानिताश्चेमे मानार्हा मानद त्वया ६.११०.००६ भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ६.११०.००७ त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् ६.११०.००७ यतस्त्वामवगच्छन्ति ततः संबोधयामि ते ६.११०.००८ एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ६.११०.००८ रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् ६.११०.००९ ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ६.११०.००९ आरुरोह ततो रामस्तद्विमानमनुत्तमम् ६.११०.०१० अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ६.११०.०१० लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ६.११०.०११ अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् ६.११०.०११ सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् ६.११०.०१२ मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ६.११०.०१२ अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ६.११०.०१३ यत्तु कार्यं वयस्येन सुहृदा वा परंतप ६.११०.०१३ कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ६.११०.०१३ किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ६.११०.०१४ स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ६.११०.०१४ न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ६.११०.०१५ अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ६.११०.०१५ अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः ६.११०.०१६ एवमुक्तास्तु रामेण वानरास्ते महाबलाः ६.११०.०१६ ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ६.११०.०१६ अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ६.११०.०१७ दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ६.११०.०१७ अचिरेणागमिष्यामः स्वान् गृहान्नृपतेः सुत ६.११०.०१८ एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ६.११०.०१८ अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ६.११०.०१९ प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ६.११०.०१९ सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ६.११०.०२० क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ६.११०.०२० त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण ६.११०.०२१ ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ६.११०.०२१ अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ६.११०.०२२ तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ६.११०.०२२ राघवेणाभ्यनुज्ञातमुत्पपात विहायसं ६.११०.०२३ ययौ तेन विमानेन हंसयुक्तेन भास्वता ६.११०.०२३ प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ६.१११.००१ अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ६.१११.००१ उत्पपात महामेघः श्वसनेनोद्धतो यथा ६.१११.००२ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ६.१११.००२ अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ६.१११.००३ कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ६.१११.००३ लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ६.१११.००४ एतदायोधनं पश्य मांसशोणितकर्दमम् ६.१११.००४ हरीणां राक्षसानां च सीते विशसनं महत् ६.१११.००५ तवहेतोर्विशालाक्षि रावणो निहतो मया ६.१११.००५ कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ६.१११.००६ लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ६.१११.००६ विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ ६.१११.००७ अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ६.१११.००७ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ६.१११.००८ अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ६.१११.००८ सपत्नीनां सहस्रेण सास्रेण परिवारिता ६.१११.००९ एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ६.१११.००९ यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ६.१११.०१० एष सेतुर्मया बद्धः सागरे सलिलार्णवे ६.१११.०१० तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः ६.१११.०११ पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ६.१११.०११ अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ६.१११.०१२ हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ६.१११.०१२ विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ६.१११.०१३ अत्र राक्षसराजोऽयमाजगाम विभीषणः ६.१११.०१४ एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ६.१११.०१४ सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ६.१११.०१५ दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः ६.१११.०१५ ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ६.१११.०१६ अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ६.१११.०१६ समयश्च कृतः सीते वधार्थं वालिनो मया ६.१११.०१७ एषा सा दृश्यते पम्पा नलिनी चित्रकानना ६.१११.०१७ त्वया विहीनो यत्राहं विललाप सुदुःखितः ६.१११.०१८ अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ६.१११.०१८ अत्र योजनबाहुश्च कबन्धो निहतो मया ६.१११.०१९ दृश्यतेऽसौ जनस्थाने सीते श्रीमान् वनस्पतिः ६.१११.०१९ यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि ६.१११.०१९ रावणस्य नृशंसस्य जटायोश्च महात्मनः ६.१११.०२० खरश्च निहतश्संख्ये दूषणश्च निपातितः ६.१११.०२० त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ६.१११.०२१ पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ६.१११.०२१ यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ६.१११.०२२ एषा गोदावरी रम्या प्रसन्नसलिला शिवा ६.१११.०२२ अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ६.१११.०२३ वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ६.१११.०२३ उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः ६.१११.०२४ एते ते तापसावासा दृश्यन्ते तनुमध्यमे ६.१११.०२४ अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ६.१११.०२४ अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ६.१११.०२५ अस्मिन् देशे महाकायो विराधो निहतो मया ६.१११.०२६ असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते ६.१११.०२६ यत्र मां कैकयीपुत्रः प्रसादयितुमागतः ६.१११.०२७ एषा सा यमुना दूराद्दृश्यते चित्रकानना ६.१११.०२७ भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ६.१११.०२८ एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ६.१११.०२८ शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ६.१११.०२९ एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ६.१११.०२९ अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ६.१११.०३० ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ६.१११.०३० उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ६.१११.०३१ ततस्तु तां पाण्डुरहर्म्यमालिनीं॑ विशालकक्ष्यां गजवाजिसंकुलाम् ६.१११.०३१ पुरीमयोध्यां ददृशुः प्लवंगमाः॑ पुरीं महेन्द्रस्य यथामरावतीम् ६.११२.००१ पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः ६.११२.००१ भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ६.११२.००२ सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ६.११२.००२ शृणोषि क चिद्भगवन् सुभिक्षानामयं पुरे ६.११२.००२ कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ६.११२.००३ एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ६.११२.००३ प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ६.११२.००४ पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ६.११२.००४ पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ६.११२.००५ त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ६.११२.००५ स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ६.११२.००६ पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ६.११२.००६ स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ६.११२.००७ दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय ६.११२.००७ कैकेयीवचने युक्तं वन्यमूलफलाशनम् ६.११२.००८ साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ६.११२.००८ समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ६.११२.००९ सर्वं च सुखदुःखं ते विदितं मम राघव ६.११२.००९ यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ६.११२.०१० ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् ६.११२.०१० मारीचदर्शनं चैव सीतोन्मथनमेव च ६.११२.०११ कबन्धदर्शनं चैव पम्पाभिगमनं तथा ६.११२.०११ सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ६.११२.०१२ मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ६.११२.०१२ विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ६.११२.०१२ यथा च दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ६.११२.०१३ सपुत्रबान्धवामात्यः सबलः सह वाहनः ६.११२.०१३ यथा च निहतः संख्ये रावणो देवकण्टकः ६.११२.०१४ समागमश्च त्रिदशैर्यथादत्तश्च ते वरः ६.११२.०१४ सर्वं ममैतद्विदितं तपसा धर्मवत्सल ६.११२.०१५ अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ६.११२.०१५ अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि ६.११२.०१६ तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ६.११२.०१६ बाढमित्येव संहृष्टः श्रीमान् वरमयाचत ६.११२.०१७ अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः ६.११२.०१७ भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ६.११२.०१८ निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ६.११२.०१८ शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ६.११३.००१ अयोध्यां तु समालोक्य चिन्तयामास राघवः ६.११३.००१ चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् ६.११३.००२ प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् ६.११३.००२ उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम् ६.११३.००३ अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम ६.११३.००३ जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ६.११३.००४ शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् ६.११३.००४ निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ६.११३.००५ श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ६.११३.००५ भविष्यति गुहः प्रीतः स ममात्मसमः सखा ६.११३.००६ अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ६.११३.००६ निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ६.११३.००७ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ६.११३.००७ सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ६.११३.००८ हरणं चापि वैदेह्या रावणेन बलीयसा ६.११३.००८ सुग्रीवेण च संवादं वालिनश्च वधं रणे ६.११३.००९ मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ६.११३.००९ लङ्घयित्वा महातोयमापगापतिमव्ययम् ६.११३.०१० उपयानं समुद्रस्य सागरस्य च दर्शनम् ६.११३.०१० यथा च कारितः सेतू रावणश्च यथा हतः ६.११३.०११ वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ६.११३.०११ महादेवप्रसादाच्च पित्रा मम समागमम् ६.११३.०१२ जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ६.११३.०१२ उपयाति समृद्धार्थः सह मित्रैर्महाबलः ६.११३.०१३ एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः ६.११३.०१३ स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ६.११३.०१४ ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च ६.११३.०१४ तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ६.११३.०१५ सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् ६.११३.०१५ पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ६.११३.०१६ संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत् ६.११३.०१६ प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः ६.११३.०१७ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ६.११३.०१७ यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि ६.११३.०१८ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः ६.११३.०१८ मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ६.११३.०१९ लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ६.११३.०१९ गङ्गायमुनयोर्भीमं संनिपातमतीत्य च ६.११३.०२० शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ६.११३.०२० स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् ६.११३.०२१ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ६.११३.०२१ ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् ६.११३.०२२ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ६.११३.०२२ भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ६.११३.०२३ एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः ६.११३.०२३ उत्पपात महावेगो वेगवानविचारयन् ६.११३.०२४ सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ६.११३.०२४ गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा ६.११३.०२५ स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ६.११३.०२५ आससाद द्रुमान् फुल्लान्नन्दिग्रामसमीपजान् ६.११३.०२६ क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ६.११३.०२६ ददर्श भरतं दीनं कृशमाश्रमवासिनम् ६.११३.०२७ जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ६.११३.०२७ फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ६.११३.०२८ समुन्नतजटाभारं वल्कलाजिनवाससं ६.११३.०२८ नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं ६.११३.०२९ पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम् ६.११३.०२९ चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ६.११३.०३० उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ६.११३.०३० बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ६.११३.०३१ न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ६.११३.०३१ परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः ६.११३.०३२ तं धर्ममिव धर्मज्ञं देववन्तमिवापरम् ६.११३.०३२ उवाच प्राञ्जलिर्वाकय्ं हनूमान्मारुतात्मजः ६.११३.०३३ वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ६.११३.०३३ अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् ६.११३.०३४ प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् ६.११३.०३४ अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः ६.११३.०३५ निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ६.११३.०३५ उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ६.११३.०३६ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ६.११३.०३६ सीता समग्रा रामेण महेन्द्रेण शची यथा ६.११३.०३७ एवमुक्तो हनुमता भरतः कैकयीसुतः ६.११३.०३७ पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ६.११३.०३८ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ६.११३.०३८ हनूमन्तमुवाचेदं भरतः प्रियवादिनम् ६.११३.०३९ अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात् ६.११३.०३९ सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः ६.११३.०४० देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ६.११३.०४० प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ६.११३.०४१ गवां शतसहस्रं च ग्रामाणां च शतं परम् ६.११३.०४१ सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ६.११३.०४२ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ६.११३.०४२ सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः ६.११३.०४३ निशम्य रामागमनं नृपात्मजः॑ कपिप्रवीरस्य तदाद्भुतोपमम् ६.११३.०४३ प्रहर्षितो रामदिदृक्षयाभवत्॑ पुनश्च हर्षादिदमब्रवीद्वचः ६.११४.००१ बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ६.११४.००१ शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ६.११४.००२ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ६.११४.००२ एति जीवन्तमानन्दो नरं वर्षशतादपि ६.११४.००३ राघवस्य हरीणां च कथमासीत्समागमः ६.११४.००३ कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ६.११४.००४ स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः ६.११४.००४ आचचक्षे ततः सर्वं रामस्य चरितं वने ६.११४.००५ यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव ६.११४.००५ यथा च पुत्रशोकेन राजा दशरथो मृतः ६.११४.००६ यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ६.११४.००६ त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ६.११४.००७ चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः ६.११४.००७ निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् ६.११४.००८ स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् ६.११४.००८ आर्यस्य पादुके गृह्य यथासि पुनरागतः ६.११४.००९ सर्वमेतन्महाबाहो यथावद्विदितं तव ६.११४.००९ त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ६.११४.०१० अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् ६.११४.०१० प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ६.११४.०११ तेषां पुरस्ताद्बलवान् गच्छतां गहने वने ६.११४.०११ विनदन् सुमहानादं विराधः प्रत्यदृश्यत ६.११४.०१२ तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् ६.११४.०१२ निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ६.११४.०१३ तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ ६.११४.०१३ सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ६.११४.०१४ शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः ६.११४.०१४ अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत् ६.११४.०१५ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ६.११४.०१५ हतानि वसता तत्र राघवेण महात्मना ६.११४.०१६ ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ६.११४.०१६ ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ६.११४.०१७ प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः ६.११४.०१७ ततस्तेनार्दिता बाला रावणं समुपागता ६.११४.०१८ रावणानुचरो घोरो मारीचो नाम राक्षसः ६.११४.०१८ लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ६.११४.०१९ सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति ६.११४.०१९ अहो मनोहरः कान्त आश्रमे नो भविष्यति ६.११४.०२० ततो रामो धनुष्पाणिर्धावन्तमनुधावति ६.११४.०२० स तं जघान धावन्तं शरेणानतपर्वणा ६.११४.०२१ अथ सौम्या दशग्रीवो मृगं याते तु राघवे ६.११४.०२१ लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ६.११४.०२१ जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव ६.११४.०२२ त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ६.११४.०२२ प्रगृह्य सीतां सहसा जगामाशु स रावणः ६.११४.०२३ ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ६.११४.०२३ सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः ६.११४.०२३ ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ६.११४.०२४ प्रविवेर्श तदा लङ्कां रावणो लोकरावणः ६.११४.०२५ तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि ६.११४.०२५ प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः ६.११४.०२६ निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे ६.११४.०२७ गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः ६.११४.०२७ गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान् ६.११४.०२७ आसेदतुर्महारण्ये कबन्धं नाम राक्षसं ६.११४.०२८ ततः कबन्धवचनाद्रामः सत्यपराक्रमः ६.११४.०२८ ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ६.११४.०२९ तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ६.११४.०२९ इतरेतर संवादात्प्रगाढः प्रणयस्तयोः ६.११४.०३० रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् ६.११४.०३० वालिनं समरे हत्वा महाकायं महाबलम् ६.११४.०३१ सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ६.११४.०३१ रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ६.११४.०३२ आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ६.११४.०३२ दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः ६.११४.०३३ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ६.११४.०३३ भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत ६.११४.०३४ भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् ६.११४.०३४ समाख्याति स्म वसतिं सीताया रावणालये ६.११४.०३५ सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् ६.११४.०३५ आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ६.११४.०३६ तत्राहमेकामद्राक्षमशोकवनिकां गताम् ६.११४.०३६ कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ६.११४.०३७ तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् ६.११४.०३७ अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ६.११४.०३८ मया च पुनरागम्य रामस्याक्लिष्टकर्मणः ६.११४.०३८ अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः ६.११४.०३९ श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम् ६.११४.०३९ जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः ६.११४.०४० उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः ६.११४.०४० जिघांसुरिव लोकांस्ते सर्वांल्लोकान् विभावसुः ६.११४.०४१ ततः समुद्रमासाद्य नलं सेतुमकारयत् ६.११४.०४१ अतरत्कपिवीराणां वाहिनी तेन सेतुना ६.११४.०४२ प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः ६.११४.०४२ लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ६.११४.०४३ स शक्रेण समागम्य यमेन वरुणेन च ६.११४.०४३ सुरर्षिभिश्च काकुत्स्थो वरांल्लेभे परंतपः ६.११४.०४४ स तु दत्तवरः प्रीत्या वानरैश्च समागतः ६.११४.०४४ पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ६.११४.०४५ तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ ६.११४.०४५ अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ६.११४.०४६ ततः स सत्यं हनुमद्वचो महन्॑ निशम्य हृष्टो भरतः कृताञ्जलिः ६.११४.०४६ उवाच वाणीं मनसः प्रहर्षिणी॑ चिरस्य पूर्णः खलु मे मनोरथः ६.११५.००१ श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ६.११५.००१ हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ६.११५.००२ दैवतानि च सर्वाणि चैत्यानि नगरस्य च ६.११५.००२ सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ६.११५.००३ राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ६.११५.००३ अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ६.११५.००४ भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ६.११५.००४ विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् ६.११५.००५ समीकुरुत निम्नानि विषमाणि समानि च ६.११५.००५ स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् ६.११५.००६ सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ६.११५.००६ ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः ६.११५.००७ समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ६.११५.००७ शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ६.११५.००८ स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः ६.११५.००८ राजमार्गमसंबाधं किरन्तु शतशो नराः ६.११५.००९ मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः ६.११५.००९ अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ६.११५.००९ निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः ६.११५.०१० ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ६.११५.०१० कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ६.११५.०११ अश्वानां खुरशब्देन रथनेमिस्वनेन च ६.११५.०११ शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ६.११५.०१२ कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ६.११५.०१२ द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ६.११५.०१३ माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः ६.११५.०१३ शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ६.११५.०१४ आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ६.११५.०१४ पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ६.११५.०१५ शुक्ले च वालव्यजने राजार्हे हेमभूषिते ६.११५.०१५ उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ६.११५.०१६ भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ६.११५.०१६ प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ६.११५.०१७ समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ६.११५.०१७ कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ६.११५.०१७ न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् ६.११५.०१८ अथैवमुक्ते वचने हनूमानिदमब्रवीत् ६.११५.०१८ अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ६.११५.०१९ सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् ६.११५.०१९ भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ६.११५.०२० तस्य चैष वरो दत्तो वासवेन परंतप ६.११५.०२० ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ६.११५.०२१ निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ६.११५.०२१ मन्ये वानरसेना सा नदीं तरति गोमतीम् ६.११५.०२२ रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति ६.११५.०२२ मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः ६.११५.०२३ तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् ६.११५.०२३ विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ६.११५.०२४ रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ६.११५.०२४ धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ६.११५.०२५ एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ ६.११५.०२५ सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः ६.११५.०२६ ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ६.११५.०२६ स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः ६.११५.०२७ रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ६.११५.०२७ ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ६.११५.०२८ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ६.११५.०२८ स्वागतेन यथार्थेन ततो राममपूजयत् ६.११५.०२९ मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः ६.११५.०२९ रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ६.११५.०३० ततो विमानाग्रगतं भरतो भ्रातरं तदा ६.११५.०३० ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ६.११५.०३१ आरोपितो विमानं तद्भरतः सत्यविक्रमः ६.११५.०३१ राममासाद्य मुदितः पुनरेवाभ्यवादयत् ६.११५.०३२ तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ६.११५.०३२ अङ्के भरतमारोप्य मुदितः परिषष्वजे ६.११५.०३३ ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः ६.११५.०३३ अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ६.११५.०३४ सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् ६.११५.०३४ मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ६.११५.०३५ ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ६.११५.०३५ कुशलं पर्यपृष्हन्त प्रहृष्टा भरतं तदा ६.११५.०३६ विभीषणं च भरतः सान्त्वयन् वाक्यमब्रवीत् ६.११५.०३६ दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ६.११५.०३७ शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ६.११५.०३७ सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः ६.११५.०३८ रामो मातरमासाद्य विषण्णं शोककर्शिताम् ६.११५.०३८ जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ६.११५.०३९ अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ६.११५.०३९ स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् ६.११५.०४० स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ६.११५.०४० इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ६.११५.०४१ तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ६.११५.०४१ आकोशानीव पद्मानि ददर्श भरताग्रजः ६.११५.०४२ पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ६.११५.०४२ चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ६.११५.०४३ अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ६.११५.०४३ एतत्ते रक्षितं राजन् राज्यं निर्यातितं मया ६.११५.०४४ अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ६.११५.०४४ यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ६.११५.०४५ अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम् ६.११५.०४५ भवतस्तेजसा सर्वं कृतं दशगुणं मया ६.११५.०४६ तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ६.११५.०४६ मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ६.११५.०४७ ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ६.११५.०४७ ययौ तेन विमानेन ससैन्यो भरताश्रमम् ६.११५.०४८ भरताश्रममासाद्य ससैन्यो राघवस्तदा ६.११५.०४८ अवतीर्य विमानाग्रादवतस्थे महीतले ६.११५.०४९ अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ६.११५.०४९ वह वैश्रवणं देवमनुजानामि गम्यताम् ६.११५.०५० ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ६.११५.०५० उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ६.११५.०५१ पुरोहितस्यात्मसमस्य राघवो॑ बृहस्पतेः शक्र इवामराधीअफ् ६.११५.०५१ निपीड्य पादौ पृथगासने शुभे॑ सहैव तेनोपविवेश वीर्यवान् ६.११६.००१ शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः ६.११६.००१ बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ६.११६.००२ पूजिता मामिका माता दत्तं राज्यमिदं मम ६.११६.००२ तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ६.११६.००३ धुरमेकाकिना न्यस्तामृषभेण बलीयसा ६.११६.००३ किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ६.११६.००४ वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ६.११६.००४ दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ६.११६.००५ गतिं खर इवाश्वस्य हंसस्येव च वायसः ६.११६.००५ नान्वेतुमुत्सहे देव तव मार्गमरिंदम ६.११६.००६ यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने ६.११६.००६ महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ६.११६.००७ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् ६.११६.००७ तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ६.११६.००८ एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ६.११६.००८ यद्यस्मान्मनुजेन्द्र त्वं भक्तान् भृत्यान्न शाधि हि ६.११६.००९ जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ६.११६.००९ प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं ६.११६.०१० तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः ६.११६.०१० मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ६.११६.०११ यावदावर्तते चक्रं यावती च वसुंधरा ६.११६.०११ तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय ६.११६.०१२ भरतस्य वचः श्रुत्वा रामः परपुरंजयः ६.११६.०१२ तथेति प्रतिजग्राह निषसादासने शुभे ६.११६.०१३ ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ६.११६.०१३ सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ६.११६.०१४ पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ६.११६.०१४ सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ६.११६.०१५ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ६.११६.०१५ महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ६.११६.०१६ प्रतिकर्म च रामस्य कारयामास वीर्यवान् ६.११६.०१६ लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ६.११६.०१७ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ६.११६.०१७ आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ६.११६.०१८ ततो राघवपत्नीनां सर्वासामेव शोभनम् ६.११६.०१८ चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला ६.११६.०१९ ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ६.११६.०१९ योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ६.११६.०२० अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् ६.११६.०२० आरुरोह महाबाहू रामः सत्यपराक्रमः ६.११६.०२१ अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ६.११६.०२१ पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ६.११६.०२२ मन्त्रयन् रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च ६.११६.०२२ सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ६.११६.०२२ कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ६.११६.०२३ इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ६.११६.०२३ नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ६.११६.०२४ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ६.११६.०२४ प्रययौ रथमास्थाय रामो नगरमुत्तमम् ६.११६.०२५ जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ६.११६.०२५ लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ६.११६.०२६ श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ६.११६.०२६ अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ६.११६.०२७ ऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैः ६.११६.०२७ स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ६.११६.०२८ ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् ६.११६.०२८ आरुरोह महातेजाः सुग्रीवो वानरेश्वरः ६.११६.०२९ नवनागसहस्राणि ययुरास्थाय वानराः ६.११६.०२९ मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ६.११६.०३० शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः ६.११६.०३० प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ६.११६.०३१ ददृशुस्ते समायान्तं राघवं सपुरःसरम् ६.११६.०३१ विराजमानं वपुषा रथेनातिरथं तदा ६.११६.०३२ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ६.११६.०३२ अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ६.११६.०३३ अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ६.११६.०३३ श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ६.११६.०३४ स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ६.११६.०३४ प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ६.११६.०३५ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ६.११६.०३५ नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ६.११६.०३६ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ६.११६.०३६ वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् ६.११६.०३६ श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ६.११६.०३७ द्युतिमानेतदाख्याय रामो वानरसंवृतः ६.११६.०३७ हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ६.११६.०३८ ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे ६.११६.०३८ ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ६.११६.०३९ पितुर्भवनमासाद्य प्रविश्य च महात्मनः ६.११६.०३९ कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ६.११६.०४० अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् ६.११६.०४० अथोपहितया वाचा मधुरं रघुनन्दनः ६.११६.०४१ यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ६.११६.०४१ मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय ६.११६.०४२ तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ६.११६.०४२ पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ६.११६.०४३ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ६.११६.०४३ गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ६.११६.०४४ उवाच च महातेजाः सुग्रीवं राघवानुजः ६.११६.०४४ अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ६.११६.०४५ सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् ६.११६.०४५ ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ६.११६.०४६ यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ६.११६.०४६ पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ६.११६.०४७ एवमुक्ता महात्मानो वानरा वारणोपमाः ६.११६.०४७ उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ६.११६.०४८ जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ६.११६.०४८ ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ६.११६.०४८ नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् ६.११६.०४९ पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ६.११६.०४९ सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् ६.११६.०५० ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् ६.११६.०५१ रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् ६.११६.०५१ गवयः पश्चिमात्तोयमाजहार महार्णवात् ६.११६.०५२ रत्नकुम्भेन महता शीतं मारुतविक्रमः ६.११६.०५२ उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ६.११६.०५३ अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ६.११६.०५३ पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ६.११६.०५४ ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ६.११६.०५४ रामं रत्नमयो पीठे सहसीतं न्यवेशयत् ६.११६.०५५ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ६.११६.०५५ कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ६.११६.०५६ अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ६.११६.०५६ सलिलेन सहस्राक्षं वसवो वासवं यथा ६.११६.०५७ ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ६.११६.०५७ योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ६.११६.०५८ सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः ६.११६.०५८ चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ६.११६.०५९ छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् ६.११६.०५९ श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ६.११६.०५९ अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ६.११६.०६० मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ६.११६.०६० राघवाय ददौ वायुर्वासवेन प्रचोदितः ६.११६.०६१ सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ६.११६.०६१ मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ६.११६.०६२ प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः ६.११६.०६२ अभिषेके तदर्हस्य तदा रामस्य धीमतः ६.११६.०६३ भूमिः सस्यवती चैव फलवन्तश्च पादपाः ६.११६.०६३ गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ६.११६.०६४ सहस्रशतमश्वानां धेनूनां च गवां तथा ६.११६.०६४ ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः ६.११६.०६५ त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ६.११६.०६५ नानाभरणवस्त्राणि महार्हाणि च राघवः ६.११६.०६६ अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ६.११६.०६६ सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ६.११६.०६७ वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते ६.११६.०६७ वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ६.११६.०६८ मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ६.११६.०६८ सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ६.११६.०६९ अरजे वाससी दिव्ये शुभान्याभरणानि च ६.११६.०६९ अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ६.११६.०७० अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ६.११६.०७० अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ६.११६.०७१ तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् ६.११६.०७१ प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ६.११६.०७२ पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ६.११६.०७२ ददौ सा वायुपुत्राय तं हारमसितेक्षणा ६.११६.०७३ हनूमांस्तेन हारेण शुशुभे वानरर्षभः ६.११६.०७३ चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ६.११६.०७४ ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः ६.११६.०७४ सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ६.११६.०७५ सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ६.११६.०७५ वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ६.११६.०७६ यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् ६.११६.०७६ प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ६.११६.०७७ राघवः परमोदारः शशास परया मुदा ६.११६.०७७ उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ६.११६.०७८ आतिष्ठ धर्मज्ञ मया सहेमां॑ गां पूर्वराजाध्युषितां बलेन ६.११६.०७८ तुल्यं मया त्वं पितृभिर्धृता या॑ तां यौवराज्ये धुरमुद्वहस्व ६.११६.०७९ सर्वात्मना पर्यनुनीयमानो॑ यदा न सौमित्रिरुपैति योगम् ६.११६.०७९ नियुज्यमानो भुवि यौवराज्ये॑ ततोऽभ्यषिञ्चद्भरतं महात्मा ६.११६.०८० राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ६.११६.०८० ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः ६.११६.०८१ पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ६.११६.०८१ अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ६.११६.०८२ राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ६.११६.०८२ शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ६.११६.०८३ आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् ६.११६.०८३ लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ६.११६.०८४ न पर्यदेवन् विधवा न च व्यालकृतं भयम् ६.११६.०८४ न व्याधिजं भयं वापि रामे राज्यं प्रशासति ६.११६.०८५ निर्दस्युरभवल्लोको नानर्थः कं चिदस्पृशत् ६.११६.०८५ न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ६.११६.०८६ सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ६.११६.०८६ राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ६.११६.०८७ आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ६.११६.०८७ निरामया विशोकाश्च रामे राज्यं प्रशासति ६.११६.०८८ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ६.११६.०८८ कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ६.११६.०८९ स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः ६.११६.०८९ आसन् प्रजा धर्मपरा रामे शासति नानृताः ६.११६.०९० सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ६.११६.०९० दशवर्षसहस्राणि रामो राज्यमकारयत् ७.००१.००१ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ७.००१.००१ आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् ७.००१.००२ कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च ७.००१.००२ कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ७.००१.००३ स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा ७.००१.००३ आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ७.००१.००४ पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ७.००१.००४ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ७.००१.००५ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः ७.००१.००५ जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः ७.००१.००६ संप्राप्यैते महात्मानो राघवस्य निवेशनम् ७.००१.००६ विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः ७.००१.००७ प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ ७.००१.००७ समीपं राघवस्याशु प्रविवेश महात्मनः ७.००१.००८ स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् ७.००१.००८ अगस्त्यं कथयामास संप्रातमृषिभिः सह ७.००१.००९ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ७.००१.००९ तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् ७.००१.०१० दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः ७.००१.०१० रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह ७.००१.०११ तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च ७.००१.०११ यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः ७.००१.०१२ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ७.००१.०१२ महर्षयो वेदविदो रामं वचनमब्रुवन् ७.००१.०१३ कुशलं नो महाबाहो सर्वत्र रघुनन्दन ७.००१.०१३ त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ७.००१.०१४ न हि भारः स ते राम रावणो राक्षसेश्वरः ७.००१.०१४ सधनुस्त्वं हि लोकांस्त्रीन् विजयेथा न संशयः ७.००१.०१५ दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् ७.००१.०१५ दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया ७.००१.०१६ दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ७.००१.०१६ अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ७.००१.०१७ यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ७.००१.०१७ दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ७.००१.०१८ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ७.००१.०१८ देवतानामवध्येन विजयं प्राप्तवानसि ७.००१.०१९ संख्ये तस्य न किं चित्तु रावणस्य पराभवः ७.००१.०१९ द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ७.००१.०२० दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ७.००१.०२० मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ७.००१.०२१ विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् ७.००१.०२१ अवध्यः सर्वभूतानां महामायाधरो युधि ७.००१.०२२ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ७.००१.०२२ दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ७.००१.०२३ श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् ७.००१.०२३ विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ७.००१.०२४ भवन्तः कुम्भकर्णं च रावणं च निशाचरम् ७.००१.०२४ अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ७.००१.०२५ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं ७.००१.०२५ अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ७.००१.०२६ कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः ७.००१.०२६ केन वा कारणेनैष रावणादतिरिच्यते ७.००१.०२७ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ७.००१.०२७ यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ७.००१.०२७ कथं शक्रो जितस्तेन कथं लब्धवरश्च सः ७.००२.००१ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ७.००२.००१ कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह ७.००२.००२ शृणु राजन् यथावृत्तं यस्य तेजोबलं महत् ७.००२.००२ जघान च रिपून् युद्धे यथावध्यश्च शत्रुभिः ७.००२.००३ अहं ते रावणस्येदं कुलं जन्म च राघव ७.००२.००३ वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ७.००२.००४ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ७.००२.००४ पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ७.००२.००५ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ७.००२.००५ प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ७.००२.००६ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ७.००२.००६ तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः ७.००२.००७ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ७.००२.००७ गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ७.००२.००८ देवपन्नगकन्याश्च राजर्षितनयाश्च याः ७.००२.००८ क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ७.००२.००९ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ७.००२.००९ नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ७.००२.०१० अथ रुष्टो महातेजा व्याजहार महामुनिः ७.००२.०१० या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ७.००२.०११ तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः ७.००२.०११ ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ७.००२.०१२ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ७.००२.०१२ गत्वाश्रमपदं तस्य विचचार सुनिर्भया ७.००२.०१३ तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः ७.००२.०१३ स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः ७.००२.०१४ सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् ७.००२.०१४ अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ७.००२.०१५ दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः ७.००२.०१५ इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता ७.००२.०१६ तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत् ७.००२.०१६ किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ७.००२.०१७ सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ७.००२.०१७ न जाने कारणं तात येन मे रूपमीदृशम् ७.००२.०१८ किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ७.००२.०१८ पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ७.००२.०१९ न च पश्याम्यहं तत्र कां चिदप्यागतां सखीम् ७.००२.०१९ रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता ७.००२.०२० तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ७.००२.०२० ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् ७.००२.०२१ स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ७.००२.०२१ गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ७.००२.०२२ भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ७.००२.०२२ भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ७.००२.०२३ तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते ७.००२.०२३ शुश्रूषातत्परा नित्यं भविष्यति न संशयः ७.००२.०२४ तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ७.००२.०२४ जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ७.००२.०२५ दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा ७.००२.०२५ सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ७.००२.०२५ प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ७.००२.०२६ परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम् ७.००२.०२६ तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः ७.००२.०२६ उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ७.००२.०२७ यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम ७.००२.०२७ तस्मात्स विश्रवा नाम भविष्यति न संशयः ७.००२.०२८ एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना ७.००२.०२८ अचिरेणैव कालेन सूता विश्रवसं सुतम् ७.००२.०२९ स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः ७.००२.०२९ पितेव तपसा युक्तो विश्रवा मुनिपुंगवः ७.००३.००१ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः ७.००३.००१ अचिरेणैव कालेन पितेव तपसि स्थितः ७.००३.००२ सत्यवाञ्शीलवान् दक्षः स्वाध्यायनिरतः शुचिः ७.००३.००२ सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ७.००३.००३ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः ७.००३.००३ ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् ७.००३.००४ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ७.००३.००४ मुदा परमया युक्तो विश्रवा मुनिपुंगवः ७.००३.००५ स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ७.००३.००५ जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् ७.००३.००६ तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः ७.००३.००६ नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ७.००३.००७ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ७.००३.००७ तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ७.००३.००८ स तु वैश्रवणस्तत्र तपोवनगतस्तदा ७.००३.००८ अवर्धत महातेजा हुताहुतिरिवानलः ७.००३.००९ तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ७.००३.००९ चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः ७.००३.०१० स तु वर्षसहस्राणि तपस्तप्त्वा महावने ७.००३.०१० पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत ७.००३.०११ जलाशी मारुताहारो निराहारस्तथैव च ७.००३.०११ एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत् ७.००३.०१२ अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ७.००३.०१२ गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ७.००३.०१३ परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत ७.००३.०१३ वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः ७.००३.०१४ अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ७.००३.०१४ भगवंल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ७.००३.०१५ ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा ७.००३.०१५ ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ७.००३.०१६ अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः ७.००३.०१६ यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम् ७.००३.०१७ तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि ७.००३.०१७ यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि ७.००३.०१८ एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् ७.००३.०१८ प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ७.००३.०१९ स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ७.००३.०१९ कृतकृत्या वयं तात दत्त्वा तव महावरम् ७.००३.०२० गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् ७.००३.०२० धनेशः पितरं प्राह विनयात्प्रणतो वचः ७.००३.०२१ भगवंल्लब्धवानस्मि वरं कमलयोनितः ७.००३.०२१ निवासं न तु मे देवो विदधे स प्रजापतिः ७.००३.०२२ तत्पश्य भगवन् कं चिद्देशं वासाय नः प्रभो ७.००३.०२२ न च पीडा भवेद्यत्र प्राणिनो यस्य कस्य चित् ७.००३.०२३ एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः ७.००३.०२३ वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित् ७.००३.०२४ लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ७.००३.०२४ राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ७.००३.०२५ रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा ७.००३.०२५ राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ७.००३.०२५ शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ७.००३.०२६ स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् ७.००३.०२६ निर्दोषस्तत्र ते वासो न च बाधास्ति कस्य चित् ७.००३.०२७ एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः ७.००३.०२७ निवेशयामास तदा लङ्कां पर्वतमूर्धनि ७.००३.०२८ नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा ७.००३.०२८ अचिरेणैककालेन संपूर्णा तस्य शासनात् ७.००३.०२९ अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः ७.००३.०२९ समुद्रपरिधानायां लङ्कायां विश्रवात्मजः ७.००३.०३० काले काले विनीतात्मा पुष्पकेण धनेश्वरः ७.००३.०३० अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः ७.००३.०३१ स देवगन्धर्वगणैरभिष्टुतस्॑ तथैव सिद्धैः सह चारणैरपि ७.००३.०३१ गभस्तिभिः सूर्य इवौजसा वृतः॑ पितुः समीपं प्रययौ श्रिया वृतः ७.००४.००१ श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ७.००४.००१ पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः ७.००४.००२ ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ७.००४.००२ अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ७.००४.००३ भगवन् पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ७.००४.००३ इतीदं भवतः श्रुत्वा विस्मयो जनितो मम ७.००४.००४ पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ७.००४.००४ इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ७.००४.००५ रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ७.००४.००५ रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ७.००४.००६ क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः ७.००४.००६ अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा ७.००४.००७ एतद्विस्तरतः सर्वं कथयस्व ममानघ ७.००४.००७ कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः ७.००४.००८ राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः ७.००४.००८ ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ७.००४.००९ प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः ७.००४.००९ तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ७.००४.०१० ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ७.००४.०१० किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ७.००४.०११ प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव ७.००४.०११ आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ७.००४.०१२ रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः ७.००४.०१२ भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् ७.००४.०१३ रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः ७.००४.०१३ यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः ७.००४.०१४ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ ७.००४.०१४ मधुकैटभसंकाशौ बभूवतुररिंदमौ ७.००४.०१५ प्रहेतिर्धार्मिकस्तत्र न दारान् सोऽभिकाङ्क्षति ७.००४.०१५ हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् ७.००४.०१६ स कालभगिनीं कन्यां भयां नाम भयावहाम् ७.००४.०१६ उदावहदमेयात्मा स्वयमेव महामतिः ७.००४.०१७ स तस्यां जनयामाअस हेती राक्षसपुंगवः ७.००४.०१७ पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ७.००४.०१८ विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः ७.००४.०१८ व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् ७.००४.०१९ स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ७.००४.०१९ ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ७.००४.०२० संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः ७.००४.०२० वरयामास पुत्रार्थं हेती राक्षसपुंगवः ७.००४.०२१ अवश्यमेव दातव्या परस्मै सेति संध्यया ७.००४.०२१ चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ७.००४.०२२ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ७.००४.०२२ रमते स तया सार्धं पौलोम्या मघवानिव ७.००४.०२३ केन चित्त्वथ कालेन राम सालकटंकटा ७.००४.०२३ विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ७.००४.०२४ ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ७.००४.०२४ प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ७.००४.०२५ तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी ७.००४.०२५ रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् ७.००४.०२६ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ७.००४.०२६ पाणिमास्ये समाधाय रुरोद घनराडिव ७.००४.०२७ अथोपरिष्टाद्गच्छन् वै वृषभस्थो हरः प्रभुः ७.००४.०२७ अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ७.००४.०२८ कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः ७.००४.०२८ तं राक्षसात्मजं चक्रे मातुरेव वयः समम् ७.००४.०२९ अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः ७.००४.०२९ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ७.००४.०३० उमयापि वरो दत्तो राक्षसीनां नृपात्मज ७.००४.०३० सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ७.००४.०३० सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् ७.००४.०३१ ततः सुकेशो वरदानगर्वितः॑ श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ७.००४.०३१ चचार सर्वत्र महामतिः खगः॑ खगं पुरं प्राप्य पुरंदरो यथा ७.००५.००१ सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं ७.००५.००१ ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ७.००५.००२ तस्य देववती नाम द्वितीया श्रीरिवात्मजा ७.००५.००२ तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा ७.००५.००३ वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ७.००५.००३ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ७.००५.००४ स तया सह संयुक्तो रराज रजनीचरः ७.००५.००४ अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ७.००५.००५ देववत्यां सुकेशस्तु जनयामास राघव ७.००५.००५ त्रींस्त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः ७.००५.००५ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ७.००५.००६ त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ७.००५.००६ त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ७.००५.००७ त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः ७.००५.००७ विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ७.००५.००८ वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत् ७.००५.००८ तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ७.००५.००९ प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम ७.००५.००९ विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ७.००५.०१० सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः ७.००५.०१० संतापयन्तस्त्रींल्लोकान् सदेवासुरमानुषान् ७.००५.०११ ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ७.००५.०११ सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ७.००५.०१२ ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ७.००५.०१२ ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ७.००५.०१३ तपसाराधितो देव यदि नो दिशसे वरम् ७.००५.०१३ अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ७.००५.०१३ प्रभविष्णवो भवामेति परस्परमनुव्रताः ७.००५.०१४ एवं भविष्यतीत्युक्त्वा सुकेशतनयान् प्रभुः ७.००५.०१४ प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ७.००५.०१५ वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा ७.००५.०१५ सुरासुरान् प्रबाधन्ते वरदानात्सुनिर्भयाः ७.००५.०१६ तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः ७.००५.०१६ त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ७.००५.०१७ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ७.००५.०१७ ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ७.००५.०१८ गृहकर्ता भवानेव देवानां हृदयेप्सितम् ७.००५.०१८ अस्माकमपि तावत्त्वं गृहं कुरु महामते ७.००५.०१९ हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा ७.००५.०१९ महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ७.००५.०२० विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ७.००५.०२० निवासं कथयामास शक्रस्येवामरावतीम् ७.००५.०२१ दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ७.००५.०२१ शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे ७.००५.०२१ शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ७.००५.०२२ त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा ७.००५.०२२ मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ७.००५.०२३ तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः ७.००५.०२३ अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ७.००५.०२४ लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ७.००५.०२४ भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ७.००५.०२५ विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः ७.००५.०२५ सहस्रानुचरा गत्वा लङ्कां तामवसन् पुरीम् ७.००५.०२६ दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ७.००५.०२६ लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः ७.००५.०२७ नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता ७.००५.०२७ तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति ७.००५.०२८ ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ७.००५.०२८ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ७.००५.०२९ त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ७.००५.०२९ मात्रा दत्ता महाभागा नक्षत्रे भगदैवते ७.००५.०३० कृतदारास्तु ते राम सुकेशतनयाः प्रभो ७.००५.०३० भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः ७.००५.०३१ तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी ७.००५.०३१ स तस्यां जनयामास यदपत्यं निबोध तत् ७.००५.०३२ वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ७.००५.०३२ सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ७.००५.०३२ अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ७.००५.०३३ सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना ७.००५.०३३ नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ७.००५.०३४ सुमाली जनयामास यदपत्यं निशाचरः ७.००५.०३४ केतुमत्यां महाराज तन्निबोधानुपूर्वशः ७.००५.०३५ प्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकः ७.००५.०३५ धूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः ७.००५.०३६ संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ७.००५.०३६ राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ७.००५.०३६ कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ७.००५.०३७ मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी ७.००५.०३७ भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ७.००५.०३८ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ७.००५.०३८ अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव ७.००५.०३९ अनलश्चानिलश्चैव हरः संपातिरेव च ७.००५.०३९ एते विभीषणामात्या मालेयास्ते निशाचराः ७.००५.०४० ततस्तु ते राक्षसपुंगवास्त्रयो॑ निशाचरैः पुत्रशतैश्च संवृताः ७.००५.०४० सुरान् सहेन्द्रानृषिनागदानवान्॑ बबाधिरे ते बलवीर्यदर्पिताः ७.००५.०४१ जगद्भ्रमन्तोऽनिलवद्दुरासदा॑ रणे च मृत्युप्रतिमाः समाहिताः ७.००५.०४१ वरप्रदानादभिगर्विता भृशं॑ क्रतुक्रियाणां प्रशमंकराः सदा ७.००६.००१ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ७.००६.००१ भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ७.००६.००२ ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ७.००६.००२ ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ७.००६.००३ सुकेशपुत्रैर्भगवन् पितामहवरोद्धतैः ७.००६.००३ प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन ७.००६.००४ शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः ७.००६.००४ स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् ७.००६.००५ अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ७.००६.००५ अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम् ७.००६.००६ इति ते राक्षसा देव वरदानेन दर्पिताः ७.००६.००६ बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ७.००६.००७ तन्नो देवभयार्तानामभयं दातुमर्हसि ७.००६.००७ अशिवं वपुरास्थाय जहि दैवतकण्टकान् ७.००६.००८ इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ७.००६.००८ सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः ७.००६.००९ नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः ७.००६.००९ किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ७.००६.०१० एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः ७.००६.०१० गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः ७.००६.०११ ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम् ७.००६.०११ विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ७.००६.०१२ शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ७.००६.०१२ ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः ७.००६.०१३ सुकेशतनयैर्देवत्रिभिस्त्रेताग्निसंनिभैः ७.००६.०१३ आक्रम्य वरदानेन स्थानान्यपहृतानि नः ७.००६.०१४ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ७.००६.०१४ तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ७.००६.०१५ स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन ७.००६.०१५ चक्रकृत्तास्यकमलान्निवेदय यमाय वै ७.००६.०१६ भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः ७.००६.०१६ नुद त्वं नो भयं देव नीहारमिव भास्करः ७.००६.०१७ इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ७.००६.०१७ अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ७.००६.०१८ सुकेशं राक्षसं जाने ईशान वरदर्पितम् ७.००६.०१८ तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ७.००६.०१९ तानहं समतिक्रान्तमर्यादान् राक्षसाधमान् ७.००६.०१९ सूदयिष्यामि संग्रामे सुरा भवत विज्वराः ७.००६.०२० इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ७.००६.०२० यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम् ७.००६.०२१ विबुधानां समुद्योगं माल्यवान् स निशाचरः ७.००६.०२१ श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ७.००६.०२२ अमरा ऋषयश्चैव संहत्य किल शंकरम् ७.००६.०२२ अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् ७.००६.०२३ सुकेशतनया देव वरदानबलोद्धताः ७.००६.०२३ बाधन्तेऽस्मान् समुद्युक्ता घोररूपाः पदे पदे ७.००६.०२४ राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते ७.००६.०२४ स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ७.००६.०२५ तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन ७.००६.०२५ राक्षसान् हुंकृतेनैव दह प्रदहतां वर ७.००६.०२६ इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ७.००६.०२६ शिरः करं च धुन्वान इदं वचनमब्रवीत् ७.००६.०२७ अवध्या मम ते देवाः सुकेशतनया रणे ७.००६.०२७ मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति ७.००६.०२८ यः स चक्रगदापाणिः पीतवासा जनार्दनः ७.००६.०२८ हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ ७.००६.०२९ हरान्नावाप्य ते कामं कामारिमभिवाद्य च ७.००६.०२९ नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् ७.००६.०३० ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ७.००६.०३० सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः ७.००६.०३१ देवानां भयभीतानां हरिणा राक्षसर्षभौ ७.००६.०३१ प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् ७.००६.०३२ हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ७.००६.०३२ दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति ७.००६.०३३ ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ७.००६.०३३ ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ७.००६.०३४ स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् ७.००६.०३४ आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः ७.००६.०३५ देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च ७.००६.०३५ जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् ७.००६.०३६ नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ७.००६.०३६ अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति ७.००६.०३७ विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर ७.००६.०३७ देवानामेव दोषेण विष्णोः प्रचलितं मनः ७.००६.०३८ तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ७.००६.०३८ देवानेव जिघांसामो येभ्यो दोषः समुत्थितः ७.००६.०३९ इति माली सुमाली च माल्यवानग्रजः प्रभुः ७.००६.०३९ उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते ७.००६.०३९ युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ७.००६.०४० स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः ७.००६.०४० खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजं गमैः ७.००६.०४१ मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः ७.००६.०४१ सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ७.००६.०४२ त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः ७.००६.०४२ प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ७.००६.०४३ लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ७.००६.०४३ भूतानि भयदर्शीनि विमनस्कानि सर्वशः ७.००६.०४४ भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ७.००६.०४४ उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम् ७.००६.०४५ अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च ७.००६.०४५ वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः ७.००६.०४६ अट्टहासान् विमुञ्चन्तो घननादसमस्वनान् ७.००६.०४६ भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः ७.००६.०४७ गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः ७.००६.०४७ राक्षसानामुपरि वै भ्रमते कालचक्रवत् ७.००६.०४८ तानचिन्त्यमहोत्पातान् राक्षसा बलगर्विताः ७.००६.०४८ यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः ७.००६.०४९ माल्यवांश्च सुमाली च माली च रजनीचराः ७.००६.०४९ आसन् पुरःसरास्तेषां क्रतूनामिव पावकाः ७.००६.०५० माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम् ७.००६.०५० निशाचरा आश्रयन्ते धातारमिव देहिनः ७.००६.०५१ तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ७.००६.०५१ जयेप्सया देवलोकं ययौ माली वशे स्थितम् ७.००६.०५२ राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ७.००६.०५२ देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः ७.००६.०५३ स देवसिद्धर्षिमहोरगैश्च॑ गन्धर्वमुख्याप्सरसोपगीतः ७.००६.०५३ समाससादामरशत्रुसैन्यं॑ चक्रासिसीरप्रवरादिधारी ७.००६.०५४ सुपर्णपक्षानिलनुन्नपक्षं॑ भ्रमत्पताकं प्रविकीर्णशस्त्रम् ७.००६.०५४ चचाल तद्राक्षसराजसैन्यं॑ चलोपलो नील इवाचलेन्द्रः ७.००६.०५५ तथ शितैः शोणितमांसरूषितैर्॑ युगान्तवैश्वानरतुल्यविग्रहैः ७.००६.०५५ निशाचराः संपरिवार्य माधवं॑ वरायुधैर्निर्बिभिदुः सहस्रशः ७.००७.००१ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ७.००७.००१ अवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः ७.००७.००२ श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ७.००७.००२ वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ७.००७.००३ शलभा इव केदारं मशका इव पर्वतम् ७.००७.००३ यथामृतघटं जीवा मकरा इव चार्णवम् ७.००७.००४ तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ७.००७.००४ हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये ७.००७.००५ स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः ७.००७.००५ अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः ७.००७.००६ राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः ७.००७.००६ निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् ७.००७.००७ निशाचरैस्तुद्यमानो मीनैरिव महातिमिः ७.००७.००७ शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे ७.००७.००८ शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ७.००७.००८ चिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः ७.००७.००९ विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम् ७.००७.००९ पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ७.००७.०१० सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ७.००७.०१० ररास भीमनिह्रादो युगान्ते जलदो यथा ७.००७.०११ शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् ७.००७.०११ मृगराज इवारण्ये समदानिव कुञ्जरान् ७.००७.०१२ न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ७.००७.०१२ स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः ७.००७.०१३ शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ७.००७.०१३ विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ७.००७.०१४ भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः ७.००७.०१४ निपेतू राक्षसा भीमाः शैला वज्रहता इव ७.००७.०१५ व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः ७.००७.०१५ असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः ७.००७.०१६ शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा ७.००७.०१६ राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ७.००७.०१७ सूर्यादिव करा घोरा ऊर्मयः सागरादिव ७.००७.०१७ पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात् ७.००७.०१८ तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताः ७.००७.०१८ निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः ७.००७.०१९ शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ७.००७.०१९ द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ७.००७.०२० द्वीपिना च यथा श्वानः शुना मार्जारका यथा ७.००७.०२० मार्जारेण यथा सर्पाः सर्पेण च यथाखवः ७.००७.०२१ तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना ७.००७.०२१ द्रवन्ति द्राविताश्चैव शायिताश्च महीतले ७.००७.०२२ राक्षसानां सहस्राणि निहत्य मधुसूदनः ७.००७.०२२ वारिजं नादयामास तोयदं सुरराडिव ७.००७.०२३ नारायणशरग्रस्तं शङ्खनादसुविह्वलम् ७.००७.०२३ ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ७.००७.०२४ प्रभग्ने राक्षसबले नारायणशराहते ७.००७.०२४ सुमाली शरवर्षेण आववार रणे हरिम् ७.००७.०२५ उत्क्षिप्य हेमाभरणं करं करमिव द्विपः ७.००७.०२५ ररास राक्षसो हर्षात्सतडित्तोयदो यथा ७.००७.०२६ सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ७.००७.०२६ चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ७.००७.०२७ तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ७.००७.०२७ इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः ७.००७.०२८ माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः ७.००७.०२८ मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ७.००७.०२८ विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ७.००७.०२९ अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः ७.००७.०२९ चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ७.००७.०३० अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः ७.००७.०३० मालिनं प्रति बाणौघान् ससर्जासिगदाधरः ७.००७.०३१ ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ७.००७.०३१ पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् ७.००७.०३२ मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात् ७.००७.०३२ रथं च सध्वजं चापं वाजिनश्च न्यपातयत् ७.००७.०३३ विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः ७.००७.०३३ आपुप्लुवे गदापाणिर्गिर्यग्रादिव केषरी ७.००७.०३४ स तया गरुडं संख्ये ईशानमिव चान्तकः ७.००७.०३४ ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् ७.००७.०३५ गदयाभिहतस्तेन मालिना गरुडो भृशम् ७.००७.०३५ रणात्पराङ्मुखं देवं कृतवान् वेदनातुरः ७.००७.०३६ पराङ्मुखे कृते देवे मालिना गरुडेन वै ७.००७.०३६ उदतिष्ठन्महानादो रक्षसामभिनर्दताम् ७.००७.०३७ रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः ७.००७.०३७ पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया ७.००७.०३८ तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ७.००७.०३८ कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ७.००७.०३९ तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् ७.००७.०३९ पपात रुधिरोद्गारि पुरा राहुशिरो यथा ७.००७.०४० ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ७.००७.०४० सिंहनादरवो मुक्तः साधु देवेति वादिभिः ७.००७.०४१ मालिनं निहतं दृष्ट्वा सुमाली मल्यवानपि ७.००७.०४१ सबलौ शोकसंतप्तौ लङ्काअं प्रति विधावितौ ७.००७.०४२ गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः ७.००७.०४२ राक्षसान् द्रावयामास पक्षवातेन कोपितः ७.००७.०४३ नारायणोऽपीषुवराशनीभिर्॑ विदारयामास धनुःप्रमुक्तैः ७.००७.०४३ नक्तंचरान्मुक्तविधूतकेशान्॑ यथाशनीभिः सतडिन्महेन्द्रः ७.००७.०४४ भिन्नातपत्रं पतमानशस्त्रं॑ शरैरपध्वस्तविशीर्णदेहम् ७.००७.०४४ विनिःसृतान्त्रं भयलोलनेत्रं॑ बलं तदुन्मत्तनिभं बभूव ७.००७.०४५ सिंहार्दितानामिव कुञ्जराणां॑ निशाचराणां सह कुञ्जराणाम् ७.००७.०४५ रवाश्च वेगाश्च समं बभूवुः॑ पुराणसिंहेन विमर्दितानाम् ७.००७.०४६ संछाद्यमाना हरिबाणजालैः॑ स्वबाणजाअलानि समुत्सृजन्तः ७.००७.०४६ धावन्ति नक्तंचरकालमेघा॑ वायुप्रणुन्ना इव कालमेघाः ७.००७.०४७ चक्रप्रहारैर्विनिकृत्तशीर्षाः॑ संचूर्णिताङ्गाश्च गदाप्रहारैः ७.००७.०४७ असिप्रहारैर्बहुधा विभक्ताः॑ पतन्ति शैला इव राक्षसेन्द्राः ७.००७.०४८ चक्रकृत्तास्यकमला गदासंचूर्णितोरसः ७.००७.०४८ लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ७.००७.०४९ के चिच्चैवासिना छिन्नास्तथान्ये शरताडिताः ७.००७.०४९ निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ७.००७.०५० तदाम्बरं विगलितहारकुण्डलैर्॑ निशाचरैर्नीलबलाहकोपमैः ७.००७.०५० निपात्यमानैर्ददृशे निरन्तरं॑ निपात्यमानैरिव नीलपर्वतैः ७.००८.००१ हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः ७.००८.००१ माल्यवान् संनिवृत्तोऽथ वेलातिग इवार्णवः ७.००८.००२ संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ७.००८.००२ पद्मनाभमिदं प्राह वचनं परुषं तदा ७.००८.००३ नारायण न जानीषे क्षत्रधर्मं सनातनम् ७.००८.००३ अयुद्धमनसो भग्नान् योऽस्मान् हंसि यथेतरः ७.००८.००४ पराङ्मुखवधं पापं यः करोति सुरेश्वर ७.००८.००४ स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ७.००८.००५ युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर ७.००८.००५ अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ७.००८.००६ उवाच राक्षसेन्द्रं तं देवराजानुजो बली ७.००८.००६ युष्मत्तो भयभीतानां देवानां वै मयाभयम् ७.००८.००६ राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ७.००८.००७ प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ७.००८.००७ सोऽहं वो निहनिष्यामि रसातलगतानपि ७.००८.००८ देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् ७.००८.००८ शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च ७.००८.००९ माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ७.००८.००९ हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ७.००८.०१० ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ७.००८.०१० माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ७.००८.०११ स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता ७.००८.०११ काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् ७.००८.०१२ सा तस्योरसि विस्तीर्णे हारभासावभासिते ७.००८.०१२ अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ७.००८.०१३ तया भिन्नतनुत्राणाः प्राविशद्विपुलं तमः ७.००८.०१३ माल्यवान् पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ७.००८.०१४ ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् ७.००८.०१४ प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ७.००८.०१५ तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ७.००८.०१५ ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ७.००८.०१६ ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः ७.००८.०१६ आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ७.००८.०१७ वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसं ७.००८.०१७ व्यपोहद्बलवान् वायुः शुष्कपर्णचयं यथा ७.००८.०१८ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ७.००८.०१८ सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ७.००८.०१९ पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ७.००८.०१९ स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ७.००८.०२० एवं ते राक्षसा राम हरिणा कमलेक्षण ७.००८.०२० बहुशः संयुगे भग्ना हतप्रवरनायकाः ७.००८.०२१ अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ७.००८.०२१ त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ७.००८.०२२ सुमालिनं समासाद्य राक्षसं रघुनन्दन ७.००८.०२२ स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ७.००८.०२३ ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः ७.००८.०२३ सुमाली माल्यवान्माली ये च तेषां पुरःसराः ७.००८.०२३ सर्व एते महाभाग रावणाद्बलवत्तराः ७.००८.०२४ न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय ७.००८.०२४ ऋते नारायणं देवं शङ्खचक्रगदाधरम् ७.००८.०२५ भवान्नारायणो देवश्चतुर्बाहुः सनातनः ७.००८.०२५ राक्षसान् हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः ७.००९.००१ कस्य चित्त्वथ कालस्य सुमाली नाम राक्षसः ७.००९.००१ रसातलान्मर्त्यलोकं सर्वं वै विचचाअर ह ७.००९.००२ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः ७.००९.००२ कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ७.००९.००२ अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ७.००९.००३ तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् ७.००९.००३ अथाब्ब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ७.००९.००४ पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते ७.००९.००४ त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ७.००९.००५ त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके ७.००९.००५ प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ७.००९.००६ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ७.००९.००६ न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके ७.००९.००७ मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ७.००९.००७ कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ७.००९.००८ सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् ७.००९.००८ गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ७.००९.००९ ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ७.००९.००९ तेजसा भास्करसमा यादृशोऽयं धनेश्वरः ७.००९.०१० एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ७.००९.०१० अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ७.००९.०११ सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् ७.००९.०११ उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ७.००९.०१२ स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ७.००९.०१२ अब्रवीत्परमोदारो दीप्यमान इवौजसा ७.००९.०१३ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ७.००९.०१३ किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ७.००९.०१४ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ७.००९.०१४ आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ७.००९.०१५ किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम् ७.००९.०१५ कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ७.००९.०१६ स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ७.००९.०१६ विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ७.००९.०१७ दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ७.००९.०१७ शृणु तस्मात्सुतान् भद्रे यादृशाञ्जनयिष्यसि ७.००९.०१८ दारुणान् दारुणाकारान् दारुणाभिजनप्रियान् ७.००९.०१८ प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः ७.००९.०१९ सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ७.००९.०१९ भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः ७.००९.०२० अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः ७.००९.०२० मम वंशानुरूपश्च धर्मात्मा च भविष्यति ७.००९.०२१ एवमुक्ता तु सा कन्या राम कालेन केन चित् ७.००९.०२१ जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ७.००९.०२२ दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् ७.००९.०२२ ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ७.००९.०२३ जातमात्रे ततस्तस्मिन् सज्वालकवलाः शिवाः ७.००९.०२३ क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे ७.००९.०२४ ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ७.००९.०२४ प्रबभौ न च खे सूर्यो महोल्काश्चापतन् भुवि ७.००९.०२५ अथ नामाकरोत्तस्य पितामहसमः पिता ७.००९.०२५ दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति ७.००९.०२६ तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ७.००९.०२६ प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ७.००९.०२७ ततः शूर्पणखा नाम संजज्ञे विकृतानना ७.००९.०२७ विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ७.००९.०२८ ते तु तत्र महारण्ये ववृधुः सुमहौजसः ७.००९.०२८ तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् ७.००९.०२९ कुम्भकर्णः प्रमत्तस्तु महर्षीन् धर्मसंश्रितान् ७.००९.०२९ त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह ७.००९.०३० विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः ७.००९.०३० स्वाध्यायनियताहार उवास नियतेन्द्रियः ७.००९.०३१ अथ वित्तेश्वरो देवस्तत्र कालेन केन चित् ७.००९.०३१ आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं ७.००९.०३२ तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ७.००९.०३२ आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह ७.००९.०३३ पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम् ७.००९.०३३ भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ७.००९.०३४ दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ७.००९.०३४ यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः ७.००९.०३५ मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ७.००९.०३५ अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ७.००९.०३६ सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा ७.००९.०३६ भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् ७.००९.०३७ ततः क्रोधेन तेनैव दशग्रीवः सहानुजः ७.००९.०३७ प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च ७.००९.०३७ आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ७.०१०.००१ अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने ७.०१०.००१ कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः ७.०१०.००२ अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं ७.०१०.००२ तांस्तान् धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ७.०१०.००३ कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः ७.०१०.००३ तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः ७.०१०.००४ वर्षे मेघोदकक्लिन्नो वीरासनमसेवत ७.०१०.००४ नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः ७.०१०.००५ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ७.०१०.००५ धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ७.०१०.००६ विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ७.०१०.००६ पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ७.०१०.००७ समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ७.०१०.००७ पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ७.०१०.००८ पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ७.०१०.००८ तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः ७.०१०.००९ एवं विभीषणस्यापि गतानि नियतात्मनः ७.०१०.००९ दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने ७.०१०.०१० दशवर्षसहस्रं तु निराहारो दशाननः ७.०१०.०१० पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ७.०१०.०११ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ७.०१०.०११ शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ७.०१०.०१२ अथ वर्षसहस्रे तु दशमे दशमं शिरः ७.०१०.०१२ छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः ७.०१०.०१३ पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ७.०१०.०१३ वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ७.०१०.०१४ शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः ७.०१०.०१४ किं ते कामं करोम्यद्य न वृथा ते परिश्रमः ७.०१०.०१५ ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना ७.०१०.०१५ प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ७.०१०.०१६ भगवन् प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ७.०१०.०१६ नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे ७.०१०.०१७ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ७.०१०.०१७ अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् ७.०१०.०१८ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित ७.०१०.०१८ तृणभूता हि मे सर्वे प्राणिनो मानुषादयः ७.०१०.०१९ एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ७.०१०.०१९ उवाच वचनं राम सह देवैः पितामहः ७.०१०.०२० भविष्यत्येवमेवैतत्तव राक्षसपुंगव ७.०१०.०२० शृणु चापि वचो भूयः प्रीतस्येह शुभं मम ७.०१०.०२१ हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ७.०१०.०२१ पुनस्तानि भविष्यन्ति तथैव तव राक्षस ७.०१०.०२२ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ७.०१०.०२२ अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै ७.०१०.०२३ एवमुक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः ७.०१०.०२३ विभीषणमथोवाच वाक्यं लोकपितामहः ७.०१०.०२४ विभीषण त्वया वत्स धर्मसंहितबुद्धिना ७.०१०.०२४ परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत ७.०१०.०२५ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ७.०१०.०२५ वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः ७.०१०.०२६ भगवन् कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् ७.०१०.०२६ प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत ७.०१०.०२७ या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह ७.०१०.०२७ सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये ७.०१०.०२८ एष मे परमोदार वरः परमको मतः ७.०१०.०२८ न हि धर्माभिरक्तानां लोके किं चन दुर्लभम् ७.०१०.०२९ अथ प्रजापतिः प्रीतो विभीषणमुवाच ह ७.०१०.०२९ धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ७.०१०.०३० यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण ७.०१०.०३० नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ७.०१०.०३१ कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम ७.०१०.०३१ प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ७.०१०.०३२ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ७.०१०.०३२ जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ७.०१०.०३३ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ७.०१०.०३३ अनेन भक्षिता ब्रह्मनृषयो मानुषास्तथा ७.०१०.०३४ वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ७.०१०.०३४ लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः ७.०१०.०३५ एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः ७.०१०.०३५ चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ७.०१०.०३६ प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती ७.०१०.०३६ इयमस्म्यागता देवकिं कार्यं करवाण्यहम् ७.०१०.०३७ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ७.०१०.०३७ वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ७.०१०.०३८ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ७.०१०.०३८ कुम्भकर्ण महाबाहो वरं वरय यो मतः ७.०१०.०३९ कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ७.०१०.०३९ स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ७.०१०.०४० एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः ७.०१०.०४० देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् ७.०१०.०४१ कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ७.०१०.०४१ कीर्दृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् ७.०१०.०४२ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ७.०१०.०४२ श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् ७.०११.००१ सुमाली वरलब्धांस्तु ज्ञात्वा तान् वै निशाचरान् ७.०११.००१ उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ७.०११.००२ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ७.०११.००२ उदतिष्ठन् सुसंरब्धाः सचिवास्तस्य रक्षसः ७.०११.००३ सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः ७.०११.००३ अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ७.०११.००४ दिष्ट्या ते पुत्रसंप्राप्तश्चिन्तितोऽयम्ं मनोरथः ७.०११.००४ यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान् वरमीदृशम् ७.०११.००५ यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् ७.०११.००५ तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ७.०११.००६ असकृत्तेन भग्ना हि परित्यज्य स्वमालयम् ७.०११.००६ विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ७.०११.००७ अस्मदीया च लङ्केयं नगरी राक्षसोषिता ७.०११.००७ निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ७.०११.००८ यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ७.०११.००८ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ७.०११.००९ त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः ७.०११.००९ सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ७.०११.०१० अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ७.०११.०१० वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् ७.०११.०११ उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ७.०११.०११ प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ७.०११.०१२ दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ७.०११.०१२ सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ७.०११.०१३ अदितिश्च दितिश्चैव भगिन्यौ सहिते किल ७.०११.०१३ भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ७.०११.०१४ अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान् ७.०११.०१४ दितिस्त्वजनयद्दैत्यान् कश्यपस्यात्मसंभवान् ७.०११.०१५ दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा ७.०११.०१५ सपर्वता मही वीर तेऽभवन् प्रभविष्णवः ७.०११.०१६ निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ७.०११.०१६ देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ७.०११.०१७ नैतदेको भवानेव करिष्यति विपर्ययम् ७.०११.०१७ सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम ७.०११.०१८ एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना ७.०११.०१८ चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् ७.०११.०१९ स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ७.०११.०१९ वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ७.०११.०२० त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ७.०११.०२० प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ७.०११.०२१ प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् ७.०११.०२१ वचनान्मम वित्तेशं सामपूर्वमिदं वचः ७.०११.०२२ इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम् ७.०११.०२२ त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ७.०११.०२३ तद्भवान् यदि साम्नैतां दद्यादतुलविक्रम ७.०११.०२३ कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ७.०११.०२४ इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः ७.०११.०२४ दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् ७.०११.०२५ प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः ७.०११.०२५ प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ७.०११.०२६ ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम ७.०११.०२६ तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् ७.०११.०२७ सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात् ७.०११.०२७ किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये ७.०११.०२८ एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ७.०११.०२८ अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ७.०११.०२९ एष तात दशग्रीवो दूतं प्रेषितवान्मम ७.०११.०२९ दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ७.०११.०२९ मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ७.०११.०३० ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः ७.०११.०३० उवाच धनदं वाक्यं शृणु पुत्र वचो मम ७.०११.०३१ दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ ७.०११.०३१ मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः ७.०११.०३२ स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः ७.०११.०३२ श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ७.०११.०३३ वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः ७.०११.०३३ न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ७.०११.०३४ तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ७.०११.०३४ निवेशय निवासार्थं त्यज लङ्कां सहानुगः ७.०११.०३५ तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी ७.०११.०३५ काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ७.०११.०३६ न हि क्षमं त्वया तेन वैरं धनदरक्षसा ७.०११.०३६ जानीषे हि यथानेन लब्धः परमको वरः ७.०११.०३७ एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात् ७.०११.०३७ सदार पौरः सामात्यः सवाहनधनो गतः ७.०११.०३८ प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् ७.०११.०३८ शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ७.०११.०३८ प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय ७.०११.०३९ एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा ७.०११.०३९ विवेश नगरीं लङ्कां सभ्राता सबलानुगः ७.०११.०४० स चाभिषिक्तः क्षणदाचरैस्तदा॑ निवेशयामास पुरीं दशाननः ७.०११.०४० निकामपूर्णा च बभूव सा पुरी॑ निशाचरैर्नीलबलाहकोपमैः ७.०११.०४१ धनेश्वरस्त्वथ पितृवाक्यगौरवान्॑ न्यवेशयच्छशिविमले गिरौ पुरीम् ७.०११.०४१ स्वलंकृतैर्भवनवरैर्विभूषितां॑ पुरंदरस्येव तदामरावतीम् ७.०१२.००१ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ७.०१२.००१ ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ७.०१२.००२ ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् ७.०१२.००२ स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः ७.०१२.००३ अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः ७.०१२.००३ तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ७.०१२.००४ कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ७.०१२.००४ अपृच्छत्को भवनेको निर्मनुष्य मृगे वने ७.०१२.००५ मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ७.०१२.००५ श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ७.०१२.००६ हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ७.०१२.००६ दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ७.०१२.००७ तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ७.०१२.००७ सा च दैवत कार्येण गता वर्षं चतुर्दशम् ७.०१२.००८ तस्याः कृते च हेमायाः सर्वं हेमपुरं मया ७.०१२.००८ वज्रवैदूर्यचित्रं च मायया निर्मितं तदा ७.०१२.००९ तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः ७.०१२.००९ तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ७.०१२.०१० इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ७.०१२.०१० भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ७.०१२.०११ कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् ७.०१२.०११ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ७.०१२.०१२ द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः ७.०१२.०१२ मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् ७.०१२.०१३ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ७.०१२.०१३ त्वामिदानीं कथं तात जानीयां को भवानिति ७.०१२.०१४ एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत् ७.०१२.०१४ अहं पौलस्त्य तनयो दशग्रीवश्च नामतः ७.०१२.०१५ ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः ७.०१२.०१५ दातुं दुहितरं तस्य रोचयामास तत्र वै ७.०१२.०१६ प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ७.०१२.०१६ इयं ममात्मजा राजन् हेमयाप्सरसा धृता ७.०१२.०१६ कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ७.०१२.०१७ बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ७.०१२.०१७ प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम् ७.०१२.०१८ न हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ७.०१२.०१८ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ७.०१२.०१९ अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ७.०१२.०१९ परेण तपसा लब्धां जघ्निवांल्लक्ष्मणं यया ७.०१२.०२० एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः ७.०१२.०२० गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् ७.०१२.०२१ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ७.०१२.०२१ तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् ७.०१२.०२२ गन्धर्वराजस्य सुतां शैलूषस्य महात्मन ७.०१२.०२२ सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः ७.०१२.०२३ तीरे तु सरसः सा वै संजज्ञे मानसस्य च ७.०१२.०२३ मानसं च सरस्तात ववृधे जलदागमे ७.०१२.०२४ मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः ७.०१२.०२४ सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् ७.०१२.०२५ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ७.०१२.०२५ स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने ७.०१२.०२६ ततो मन्दोदरी पुत्रं मेघनादमसूयत ७.०१२.०२६ स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ७.०१२.०२७ जातमात्रेण हि पुरा तेन राक्षससूनुना ७.०१२.०२७ रुदता सुमहान्मुक्तो नादो जलधरोपमः ७.०१२.०२८ जडीकृतायां लङ्कायां तेन नादेन तस्य वै ७.०१२.०२८ पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ७.०१२.०२९ सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ७.०१२.०२९ रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ७.०१३.००१ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित् ७.०१३.००१ निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ७.०१३.००२ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ७.०१३.००२ निद्रा मां बाधते राजन् कारयस्व ममालयम् ७.०१३.००३ विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ७.०१३.००३ अकुर्वन् कुम्भकर्णस्य कैलाससममालयम् ७.०१३.००४ विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ७.०१३.००४ दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ७.०१३.००५ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ७.०१३.००५ वैदूर्यकृतशोभं च किङ्किणीजालकं तथा ७.०१३.००६ दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ७.०१३.००६ सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव ७.०१३.००७ तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः ७.०१३.००७ बहून्यब्दसहस्राणि शयानो नावबुध्यते ७.०१३.००८ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ७.०१३.००८ देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः ७.०१३.००९ उद्यानानि विचित्राणि नन्दनादीनि यानि च ७.०१३.००९ तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः ७.०१३.०१० नदीं गज इव क्रीडन् वृक्षान् वायुरिव क्षिपन् ७.०१३.०१० नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः ७.०१३.०११ तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ७.०१३.०११ कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः ७.०१३.०१२ सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा ७.०१३.०१२ लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ७.०१३.०१३ स गत्वा नगरीं लङ्कामाससाद विभीषणम् ७.०१३.०१३ मानितस्तेन धर्मेण पृष्ठश्चागमनं प्रति ७.०१३.०१४ पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान् ७.०१३.०१४ सभायां दर्शयामास तमासीनं दशाननम् ७.०१३.०१५ स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ७.०१३.०१५ जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम् ७.०१३.०१६ तस्योपनीते पर्यङ्के वरास्तरणसंवृते ७.०१३.०१६ उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् ७.०१३.०१७ राजन् वदामि ते सर्वं भ्राता तव यदब्रवीत् ७.०१३.०१७ उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च ७.०१३.०१८ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः ७.०१३.०१८ साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ७.०१३.०१९ दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ७.०१३.०१९ देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे ७.०१३.०२० निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप ७.०१३.०२० अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः ७.०१३.०२१ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ७.०१३.०२१ रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः ७.०१३.०२२ तत्र देवो मया दृष्टः सह देव्योमया प्रभुः ७.०१३.०२२ सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् ७.०१३.०२३ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ७.०१३.०२३ रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती ७.०१३.०२४ ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् ७.०१३.०२४ रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ७.०१३.०२५ ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ७.०१३.०२५ पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् ७.०१३.०२६ समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ७.०१३.०२६ प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ७.०१३.०२७ प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत ७.०१३.०२७ मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ७.०१३.०२८ तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् ७.०१३.०२८ व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा ७.०१३.०२९ तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर ७.०१३.०२९ तपसा निर्जितत्वाद्धि सखा भव ममानघ ७.०१३.०३० देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम् ७.०१३.०३० एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ७.०१३.०३१ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ७.०१३.०३१ आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः ७.०१३.०३२ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण ७.०१३.०३२ चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव ७.०१३.०३३ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ७.०१३.०३३ हस्तान् दन्तांश संपीड्य वाक्यमेतदुवाच ह ७.०१३.०३४ विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे ७.०१३.०३४ नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः ७.०१३.०३५ हितं न स ममैतद्धि ब्रवीति धनरक्षकः ७.०१३.०३५ महेश्वरसखित्वं तु मूढ श्रावयसे किल ७.०१३.०३६ न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते ७.०१३.०३६ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ७.०१३.०३७ त्रींल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ७.०१३.०३७ एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै ७.०१३.०३७ चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ७.०१३.०३८ एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ७.०१३.०३८ ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ७.०१३.०३९ ततः कृतस्वस्त्ययनो रथमारुह्य रावणः ७.०१३.०३९ त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः ७.०१४.००१ ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः ७.०१४.००१ महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ७.०१४.००२ धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ७.०१४.००२ वृतः संप्रययौ श्रीमान् क्रोधाल्लोकान् दहन्निव ७.०१४.००३ पुराणि स नदीः शैलान् वनान्युपवनानि च ७.०१४.००३ अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत् ७.०१४.००४ तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु ७.०१४.००४ राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः ७.०१४.००५ गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम् ७.०१४.००५ अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते ७.०१४.००६ ततो बलस्य संक्षोभः सागरस्येव वर्धतः ७.०१४.००६ अभून्नैरृतराजस्य गिरिं संचालयन्निव ७.०१४.००७ ततो युद्धं समभवद्यक्षराक्षससंकुलम् ७.०१४.००७ व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ७.०१४.००८ तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ७.०१४.००८ हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत ७.०१४.००९ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः ७.०१४.००९ ते सहस्रं सहस्राणामेकैकं समयोधयन् ७.०१४.०१० ततो गदाभिः परिघैरसिभिः शक्तितोमरैः ७.०१४.०१० वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत ७.०१४.०११ तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ७.०१४.०११ वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत ७.०१४.०१२ स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ७.०१४.०१२ प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम् ७.०१४.०१३ स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम् ७.०१४.०१३ वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम् ७.०१४.०१४ तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः ७.०१४.०१४ अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः ७.०१४.०१५ के चित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ ७.०१४.०१५ ओष्ठान् स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः ७.०१४.०१६ भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ७.०१४.०१६ निषेदुस्ते तदा यक्षाः कूला जलहता इव ७.०१४.०१७ हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले ७.०१४.०१७ प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि ७.०१४.०१८ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ७.०१४.०१८ अगमत्सुमहान् यक्षो नाम्ना संयोधकण्टकः ७.०१४.०१९ तेन यक्षेण मारीचो विष्णुनेव समाहतः ७.०१४.०१९ पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् ७.०१४.०२० प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः ७.०१४.०२० तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ७.०१४.०२१ ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् ७.०१४.०२१ मर्यादां द्वारपालानां तोरणं तत्समाविशत् ७.०१४.०२२ ततो राम दशग्रीवं प्रविशन्तं निशाचरम् ७.०१४.०२२ सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ७.०१४.०२३ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ७.०१४.०२३ राक्षसो यक्षसृष्टेन तोरणेन समाहतः ७.०१४.०२३ न क्षितिं प्रययौ राम वरात्सलिलयोनिनः ७.०१४.०२४ स तु तेनैव तं यक्षं तोरणेन समाहनत् ७.०१४.०२४ नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः ७.०१४.०२५ ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् ७.०१४.०२५ ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ७.०१५.००१ ततस्तान् विद्रुतान् दृष्ट्वा यक्षाञ्शतसहस्रशः ७.०१५.००१ स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति ७.०१५.००२ तत्र माणिचारो नाम यक्षः परमदुर्जयः ७.०१५.००२ वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् ७.०१५.००३ ते गदामुसलप्रासशक्तितोमरमुद्गरैः ७.०१५.००३ अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः ७.०१५.००४ ततः प्रहस्तेन तदा सहस्रं निहतं रणे ७.०१५.००४ महोदरेण गदया सहस्रमपरं हतम् ७.०१५.००५ क्रुद्धेन च तदा राम मारीचेन दुरात्मना ७.०१५.००५ निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ७.०१५.००६ धूम्राक्षेण समागम्य माणिभद्रो महारणे ७.०१५.००६ मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ७.०१५.००७ ततो गदां समाविध्य माणिभद्रेण राक्षसः ७.०१५.००७ धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह ७.०१५.००८ धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ७.०१५.००८ अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः ७.०१५.००९ तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् ७.०१५.००९ शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः ७.०१५.०१० ततो राक्षसराजेन ताडितो गदया रणे ७.०१५.०१० तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः ७.०१५.०१० तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ७.०१५.०११ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ७.०१५.०११ संनादः सुमहान् राम तस्मिञ्शैले व्यवर्धत ७.०१५.०१२ ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ७.०१५.०१२ शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः ७.०१५.०१३ स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ७.०१५.०१३ उवाच वचनं धीमान् युक्तं पैतामहे कुले ७.०१५.०१४ मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते ७.०१५.०१४ पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ७.०१५.०१५ यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः ७.०१५.०१५ परिणामे स वि मूढो जानीते कर्मणः फलम् ७.०१५.०१६ दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित् ७.०१५.०१६ येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे ७.०१५.०१७ यो हि मातॄह्पितॄन् भ्रातॄनाचर्यांश्चावमन्यते ७.०१५.०१७ स पश्यति फलं तस्य प्रेतराजवशं गतः ७.०१५.०१८ अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ७.०१५.०१८ स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् ७.०१५.०१९ कस्य चिन्न हि दुर्बुधेश्छन्दतो जायते मतिः ७.०१५.०१९ यादृशं कुरुते कर्म तादृशं फलमश्नुते ७.०१५.०२० बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च ७.०१५.०२० प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः ७.०१५.०२१ एवं निरयगामी त्वं यस्य ते मतिरीदृशी ७.०१५.०२१ न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः ७.०१५.०२२ एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः ७.०१५.०२२ मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ७.०१५.०२३ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ७.०१५.०२३ गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत ७.०१५.०२४ ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे ७.०१५.०२४ न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः ७.०१५.०२५ आग्नेयमस्त्रं स ततो मुमोच धनदो रणे ७.०१५.०२५ वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् ७.०१५.०२६ ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः ७.०१५.०२६ जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ७.०१५.०२७ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ७.०१५.०२७ कृत्तमूल इवाशोको निपपात धनाधिपः ७.०१५.०२८ ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः ७.०१५.०२८ नन्दनं वनमानीय धनदो श्वासितस्तदा ७.०१५.०२९ ततो निर्जित्य तं राम धनदं राक्षसाधिपः ७.०१५.०२९ पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ७.०१५.०३० काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ७.०१५.०३० मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ७.०१५.०३१ तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम् ७.०१५.०३१ जित्वा वैश्रवणं देवं कैलासादवरोहत ७.०१६.००१ स जित्वा भ्रातरं राम धनदं राक्षसाधिपः ७.०१६.००१ महासेनप्रसूतिं तु ययौ शरवणं ततः ७.०१६.००२ अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा ७.०१६.००२ गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ७.०१६.००३ पर्वतं स समासाद्य किं चिद्रम्यवनान्तरम् ७.०१६.००३ अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि ७.०१६.००४ विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् ७.०१६.००४ राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः ७.०१६.००५ किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् ७.०१६.००५ पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् ७.०१६.००६ ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः ७.०१६.००६ नैतन्निष्कारणं राजन् पुष्पकोऽयं न गच्छति ७.०१६.००७ ततः पार्श्वमुपागम्य भवस्यानुचरो बली ७.०१६.००७ नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः ७.०१६.००८ निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ७.०१६.००९ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ७.०१६.००९ प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः ७.०१६.०१० स रोषात्ताम्रनयनः पुष्पकादवरुह्य च ७.०१६.०१० कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत् ७.०१६.०११ नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् ७.०१६.०११ दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ७.०१६.०१२ स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः ७.०१६.०१२ प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः ७.०१६.०१३ संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ७.०१६.०१३ अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् ७.०१६.०१४ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते ७.०१६.०१४ मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि ७.०१६.०१५ तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः ७.०१६.०१५ उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः ७.०१६.०१६ किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर ७.०१६.०१६ न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ७.०१६.०१७ अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः ७.०१६.०१७ पर्वतं तं समासाद्य वाक्यमेतदुवाच ह ७.०१६.०१८ पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ७.०१६.०१८ तदेतच्छैलमुन्मूलं करोमि तव गोपते ७.०१६.०१९ केन प्रभावेन भवस्तत्र क्रीडति राजवत् ७.०१६.०१९ विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् ७.०१६.०२० एवमुक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते ७.०१६.०२० तोलयामास तं शैलं समृगव्यालपादपम् ७.०१६.०२१ ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम् ७.०१६.०२१ पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ७.०१६.०२२ ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः ७.०१६.०२२ विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ७.०१६.०२३ रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा ७.०१६.०२३ मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् ७.०१६.०२४ मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ७.०१६.०२४ देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु ७.०१६.०२५ ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा ७.०१६.०२५ मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम् ७.०१६.०२६ प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर ७.०१६.०२६ रवतो वेदना मुक्तः स्वरः परमदारुणः ७.०१६.०२७ यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् ७.०१६.०२७ तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि ७.०१६.०२८ देवता मानुषा यक्षा ये चान्ये जगतीतले ७.०१६.०२८ एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ७.०१६.०२९ गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि ७.०१६.०२९ मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् ७.०१६.०३० साक्षान्महेश्वरेणैवं कृतनामा स रावणः ७.०१६.०३० अभिवाद्य महादेवं विमानं तत्समारुहत् ७.०१६.०३१ ततो महीतले राम परिचक्राम रावणः ७.०१६.०३१ क्षत्रियान् सुमहावीर्यान् बाधमानस्ततस्ततः ७.०१७.००१ अथ राजन्महाबाहुर्विचरन् स महीतलम् ७.०१७.००१ हिमवद्वनमासाद्य परिचक्राम रावणः ७.०१७.००२ तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् ७.०१७.००२ आर्षेण विधिना युक्तां तपन्तीं देवतामिव ७.०१७.००३ स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् ७.०१७.००३ काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ७.०१७.००४ किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ७.०१७.००४ न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया ७.०१७.००५ कस्यासि दुहिता भद्रे को वा भर्ता तवानघे ७.०१७.००५ पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने ७.०१७.००६ एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा ७.०१७.००६ अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ७.०१७.००७ कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकः ७.०१७.००७ बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः ७.०१७.००८ तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ७.०१७.००८ संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता ७.०१७.००९ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ७.०१७.००९ ते चापि गत्वा पितरं वरणं रोचयन्ति मे ७.०१७.०१० न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर ७.०१७.०१० कारणं तद्वदिष्यामि निशामय महाभुज ७.०१७.०११ पितुस्तु मम जामाता विष्णुः किल सुरोत्तमः ७.०१७.०११ अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिताः ७.०१७.०१२ दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः ७.०१७.०१२ शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ७.०१७.०१२ तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः ७.०१७.०१३ ततो मे जननी दीना तच्छरीरं पितुर्मम ७.०१७.०१३ परिष्वज्य महाभागा प्रविष्टा दहनं सह ७.०१७.०१४ ततो मनोरथं सत्यं पितुर्नारायणं प्रति ७.०१७.०१४ करोमीति ममेच्छा च हृदये साधु विष्ठिता ७.०१७.०१५ अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः ७.०१७.०१५ इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ७.०१७.०१६ एतत्ते सर्वमाख्यातं मया राक्षसपुंगव ७.०१७.०१६ आश्रितां विद्धि मां धर्मं नारायणपतीच्छया ७.०१७.०१७ विज्ञातस्त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन ७.०१७.०१७ जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ७.०१७.०१८ सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम् ७.०१७.०१८ अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ७.०१७.०१९ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी ७.०१७.०१९ वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः ७.०१७.०२० त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम् ७.०१७.०२० त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् ७.०१७.०२१ कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ७.०१७.०२१ वीर्येण तपसा चैव भोगेन च बलेन च ७.०१७.०२१ न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने ७.०१७.०२२ म मैवमिति सा कन्या तमुवाच निशाचरम् ७.०१७.०२२ मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् ७.०१७.०२३ ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत् ७.०१७.०२३ उवाचाग्निं समाधाय मरणाय कृतत्वरा ७.०१७.०२४ धर्षितायास्त्वयानार्य नेदानीं मम जीवितम् ७.०१७.०२४ रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ७.०१७.०२५ यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् ७.०१७.०२५ तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः ७.०१७.०२६ न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः ७.०१७.०२६ शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ७.०१७.०२७ यदि त्वस्ति मया किं चित्कृतं दत्तं हुतं तथा ७.०१७.०२७ तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता ७.०१७.०२८ एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् ७.०१७.०२८ पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ७.०१७.०२९ पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया ७.०१७.०२९ समुपाश्रित्य शैलाभं तव वीर्यममानुषम् ७.०१७.०३० एवमेषा महाभागा मर्त्येषूत्पद्यते पुनः ७.०१७.०३० क्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा ७.०१७.०३१ एषा वेदवती नाम पूर्वमासीत्कृते युगे ७.०१७.०३१ त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ७.०१७.०३१ सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते ७.०१८.००१ प्रविष्टायाअं हुताशं तु वेदवत्यां स रावणः ७.०१८.००१ पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् ७.०१८.००२ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ७.०१८.००२ उशीरबीजमासाद्य ददर्श स तु राक्षसः ७.०१८.००३ संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः ७.०१८.००३ याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः ७.०१८.००४ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ७.०१८.००४ तां तां योनिं समापन्नास्तस्य धर्षणभीरवः ७.०१८.००५ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ७.०१८.००५ कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् ७.०१८.००६ तं च राजानमासाद्य रावणो राक्षसाधिपः ७.०१८.००६ प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद ७.०१८.००७ ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ७.०१८.००७ अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् ७.०१८.००८ अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव ७.०१८.००८ धनदस्यानुजं यो मां नावगच्छसि रावणम् ७.०१८.००९ त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् ७.०१८.००९ भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ७.०१८.०१० ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् ७.०१८.०१० धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः ७.०१८.०११ नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् ७.०१८.०११ कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् ७.०१८.०१२ किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान् वरम् ७.०१८.०१२ श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् ७.०१८.०१३ ततः शरासनं गृह्य सायकांश्च स पार्थिवः ७.०१८.०१३ रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ७.०१८.०१४ सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ७.०१८.०१४ श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ७.०१८.०१५ माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ७.०१८.०१५ दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः ७.०१८.०१६ संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः ७.०१८.०१६ स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ७.०१८.०१६ विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ७.०१८.०१७ ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ७.०१८.०१७ रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् ७.०१८.०१८ तान् भक्षयित्वा तत्रस्थान्महर्षीन् यज्ञमागतान् ७.०१८.०१८ वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ७.०१८.०१९ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ७.०१८.०१९ ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् ७.०१८.०२० हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ७.०१८.०२० प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम ७.०१८.०२१ मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति ७.०१८.०२१ वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ७.०१८.०२२ नीलाः किल पुरा बर्हा मयूराणां नराधिप ७.०१८.०२२ सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् ७.०१८.०२३ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ७.०१८.०२३ पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु ७.०१८.०२४ यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया ७.०१८.०२४ ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ७.०१८.०२५ मृत्युतस्ते भयं नास्ति वरान्मम विहंगम ७.०१८.०२५ यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ७.०१८.०२६ ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः ७.०१८.०२६ त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ७.०१८.०२७ वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् ७.०१८.०२७ श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ७.०१८.०२८ वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः ७.०१८.०२८ भविष्यति तवोदग्रः शुक्लफेनसमप्रभः ७.०१८.०२९ मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ७.०१८.०२९ प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ७.०१८.०३० हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः ७.०१८.०३० पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ७.०१८.०३१ अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ७.०१८.०३१ हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् ७.०१८.०३२ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ७.०१८.०३२ एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ७.०१८.०३३ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन् यज्ञोत्सवे सुराः ७.०१८.०३३ निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः ७.०१९.००१ अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ७.०१९.००१ नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ७.०१९.००२ स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान् ७.०१९.००२ अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ७.०१९.००३ निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः ७.०१९.००३ अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते ७.०१९.००४ ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः ७.०१९.००४ निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ७.०१९.००५ दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ७.०१९.००५ एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ७.०१९.००६ अथायोध्यां समासाद्य रावणो राक्षसाधिपः ७.०१९.००६ सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ७.०१९.००७ प्राह राजानमासाद्य युद्धं मे संप्रदीयताम् ७.०१९.००७ निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम् ७.०१९.००८ अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ७.०१९.००८ दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ७.०१९.००९ अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत् ७.०१९.००९ निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ७.०१९.०१० नागानां बहुसाहस्रं वाजिनामयुतं तथा ७.०१९.०१० महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् ७.०१९.०११ तद्रावणबलं प्राप्य बलं तस्य महीपतेः ७.०१९.०११ प्राणश्यत तदा राजन् हव्यं हुतमिवानले ७.०१९.०१२ सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम् ७.०१९.०१२ महार्णवं समासाद्य यथा पञ्चापगा जलम् ७.०१९.०१३ ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन् स्वयम् ७.०१९.०१३ आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः ७.०१९.०१४ ततो बाणशतान्यष्टौ पातयामास मूर्धनि ७.०१९.०१४ तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ७.०१९.०१५ तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्व चित् ७.०१९.०१५ वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि ७.०१९.०१६ ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ७.०१९.०१६ तलेन भिहतो मूर्ध्नि स रथान्निपपात ह ७.०१९.०१७ स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ७.०१९.०१७ वज्रदग्ध इवारण्ये सालो निपतितो महान् ७.०१९.०१८ तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ७.०१९.०१८ किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता ७.०१९.०१९ त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ७.०१९.०१९ शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम ७.०१९.०२० तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ७.०१९.०२० किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः ७.०१९.०२१ न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ७.०१९.०२१ कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान् ७.०१९.०२२ किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ७.०१९.०२२ इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ७.०१९.०२३ यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ७.०१९.०२३ यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे ७.०१९.०२४ उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ७.०१९.०२४ राजा परमतेजस्वी यस्ते प्राणान् हरिष्यति ७.०१९.०२५ ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ७.०१९.०२५ तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ७.०१९.०२६ ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ७.०१९.०२६ स्वर्गते च नृपे राम राक्षसः स न्यवर्तत ७.०२०.००१ ततो वित्रासयन्मर्त्यान् पृथिव्यां राक्षसाधिपः ७.०२०.००१ आससाद घने तस्मिन्नारदं मुनिसत्तमम् ७.०२०.००२ नारदस्तु महातेजा देवर्षिरमितप्रभः ७.०२०.००२ अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ७.०२०.००३ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ७.०२०.००३ प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ७.०२०.००४ विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः ७.०२०.००४ त्वया समरमर्दैश्च भृशं हि परितोषितः ७.०२०.००५ किं चिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ७.०२०.००५ श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव ७.०२०.००६ किमयं वध्यते लोकस्त्वयावध्येन दैवतैः ७.०२०.००६ हत एव ह्ययं लोको यदा मृत्युवशं गतः ७.०२०.००७ पश्य तावन्महाबाहो राक्षसेश्वरमानुषम् ७.०२०.००७ लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः ७.०२०.००८ क्व चिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः ७.०२०.००८ रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ७.०२०.००९ माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः ७.०२०.००९ मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ७.०२०.०१० तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् ७.०२०.०१० जित एव त्वया सौम्य मर्त्यलोको न संशयः ७.०२०.०११ एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा ७.०२०.०११ अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ७.०२०.०१२ महर्षे देवगन्धर्वविहार समरप्रिय ७.०२०.०१२ अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् ७.०२०.०१३ ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे ७.०२०.०१३ समुद्रममृतार्थं वै मथिष्यामि रसालयम् ७.०२०.०१४ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ७.०२०.०१४ क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते ७.०२०.०१५ अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति ७.०२०.०१५ मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ७.०२०.०१६ स तु शारदमेघाभं मुक्त्वा हासं दशाननः ७.०२०.०१६ उवाच कृतमित्येव वचनं चेदमब्रवीत् ७.०२०.०१७ तस्मादेष महाब्रह्मन् वैवस्वतवधोद्यतः ७.०२०.०१७ गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ७.०२०.०१८ मया हि भगवन् क्रोधात्प्रतिज्ञातं रणार्थिना ७.०२०.०१८ अवजेष्यामि चतुरो लोकपालानिति प्रभो ७.०२०.०१९ तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति ७.०२०.०१९ प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ७.०२०.०२० एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ७.०२०.०२० प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः ७.०२०.०२१ नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ७.०२०.०२१ चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ७.०२०.०२२ येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ७.०२०.०२२ क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् ७.०२०.०२३ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ७.०२०.०२३ तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति ७.०२०.०२४ यो विधाता च धाता च सुकृते दुष्कृते यथा ७.०२०.०२४ त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति ७.०२०.०२५ अपरं किं नु कृत्वैवं विधानं संविधास्यति ७.०२०.०२५ कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ७.०२१.००१ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ७.०२१.००१ आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ७.०२१.००२ अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ७.०२१.००२ विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ७.०२१.००३ स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ७.०२१.००३ अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ७.०२१.००४ कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति ७.०२१.००४ किमागमनकृत्यं ते देवगन्धर्वसेवित ७.०२१.००५ अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ७.०२१.००५ श्रूयतामभिधास्यामि विधानं च विधीयताम् ७.०२१.००६ एष नाम्ना दशग्रीवः पितृराज निशाचरः ७.०२१.००६ उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ७.०२१.००७ एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो ७.०२१.००७ दण्डप्रहरणस्याद्य तव किं नु करिष्यति ७.०२१.००८ एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ७.०२१.००८ ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः ७.०२१.००९ तं देशं प्रभया तस्य पुष्पकस्य महाबलः ७.०२१.००९ कृत्वा वितिमिरं सर्वं समीपं समवर्तत ७.०२१.०१० स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः ७.०२१.०१० प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ७.०२१.०११ ततस्तान् वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः ७.०२१.०११ रावणो मोचयामास विक्रमेण बलाद्बली ७.०२१.०१२ प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा ७.०२१.०१२ प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् ७.०२१.०१३ ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः ७.०२१.०१३ पुष्पकं समवर्षन्त शूराः शतसहस्रशः ७.०२१.०१४ तस्यासनानि प्रासादान् वेदिकास्तरणानि च ७.०२१.०१४ पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ७.०२१.०१५ देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ७.०२१.०१५ भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ७.०२१.०१६ ततस्ते रावणामात्या यथाकामं यथाबलम् ७.०२१.०१६ अयुध्यन्त महावीर्याः स च राजा दशाननः ७.०२१.०१७ ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ७.०२१.०१७ अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ७.०२१.०१८ अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि ७.०२१.०१८ यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः ७.०२१.०१९ अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः ७.०२१.०१९ तमेव समधावन्त शूलवर्षैर्दशाननम् ७.०२१.०२० ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ७.०२१.०२० विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ ७.०२१.०२१ स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् ७.०२१.०२१ मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ७.०२१.०२२ तांस्तु सर्वान् समाक्षिप्य तदस्त्रमपहत्य च ७.०२१.०२२ जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः ७.०२१.०२३ परिवार्य च तं सर्वे शैलं मेघोत्करा इव ७.०२१.०२३ भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् ७.०२१.०२४ विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः ७.०२१.०२४ स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत ७.०२१.०२५ ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः ७.०२१.०२५ लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ७.०२१.०२६ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ७.०२१.०२६ तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत ७.०२१.०२७ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ७.०२१.०२७ मुक्तो गुल्मान् द्रुमांश्चैव भस्मकृत्वा प्रधावति ७.०२१.०२८ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ७.०२१.०२८ रणे तस्मिन्निपतिता दावदग्धा नगा इव ७.०२१.०२९ ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः ७.०२१.०२९ ननाद सुमहानादं कम्पयन्निव मेदिनीम् ७.०२२.००१ स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः ७.०२२.००१ शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ७.०२२.००२ स तु योधान् हतान्मत्वा क्रोधपर्याकुलेक्षणः ७.०२२.००२ अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् ७.०२२.००३ तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् ७.०२२.००३ स्थितः स च महातेजा आरुरोह महारथम् ७.०२२.००४ पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः ७.०२२.००४ येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् ७.०२२.००५ कालदण्डश्च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः ७.०२२.००५ यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा ७.०२२.००६ ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः ७.०२२.००६ कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् ७.०२२.००७ दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् ७.०२२.००७ सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् ७.०२२.००८ लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः ७.०२२.००८ नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः ७.०२२.००९ स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ७.०२२.००९ नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् ७.०२२.०१० स तु रावणमासाद्य विसृजञ्शक्तितोमरान् ७.०२२.०१० यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत ७.०२२.०११ रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह ७.०२२.०११ तस्मिन् वैवस्वतरथे तोयवर्षमिवाम्बुदः ७.०२२.०१२ ततो महाशक्तिशतैः पात्यमानैर्महोरसि ७.०२२.०१२ प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः ७.०२२.०१३ नानाप्रहरणैरेवं यमेनामित्रकर्शिना ७.०२२.०१३ सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा ७.०२२.०१४ ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा ७.०२२.०१४ विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः ७.०२२.०१५ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ७.०२२.०१५ प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् ७.०२२.०१६ संवर्त इव लोकानामभवद्युध्यतोस्तयोः ७.०२२.०१६ राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ७.०२२.०१७ राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे ७.०२२.०१७ निरन्तरमिवाकाशं कुर्वन् बाणान्मुमोच ह ७.०२२.०१८ मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् ७.०२२.०१८ यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् ७.०२२.०१९ ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः ७.०२२.०१९ ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः ७.०२२.०२० ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः ७.०२२.०२० क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् ७.०२२.०२१ मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् ७.०२२.०२१ मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् ७.०२२.०२२ नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली ७.०२२.०२२ नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ ७.०२२.०२३ एते चान्ये च बहवो बलवन्तो दुरासदाः ७.०२२.०२३ विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे ७.०२२.०२४ मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ७.०२२.०२४ न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति ७.०२२.०२५ बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ७.०२२.०२५ संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः ७.०२२.०२६ एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् ७.०२२.०२६ अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् ७.०२२.०२७ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ७.०२२.०२७ कालदण्डममोघं तं तोलयामास पाणिना ७.०२२.०२८ यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः ७.०२२.०२८ पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः ७.०२२.०२९ दर्शनादेव यः प्राणान् प्राणिनामुपरुध्यति ७.०२२.०२९ किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः ७.०२२.०३० स ज्वालापरिवारस्तु पिबन्निव निशाचरम् ७.०२२.०३० करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः ७.०२२.०३१ ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् ७.०२२.०३१ सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् ७.०२२.०३२ तस्मिन् प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् ७.०२२.०३२ यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ७.०२२.०३३ वैवस्वत महाबाहो न खल्वतुलविक्रम ७.०२२.०३३ प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे ७.०२२.०३४ वरः खलु मया दत्तस्तस्य त्रिदशपुंगव ७.०२२.०३४ तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ७.०२२.०३५ अमोघो ह्येष सर्वासां प्रजानां विनिपातने ७.०२२.०३५ कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ७.०२२.०३६ तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि ७.०२२.०३६ न ह्यस्मिन् पतिते कश्चिन्मुहूर्तमपि जीवति ७.०२२.०३७ यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः ७.०२२.०३७ म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् ७.०२२.०३८ राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् ७.०२२.०३८ सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च ७.०२२.०३९ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ७.०२२.०३९ एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान् हि नः ७.०२२.०४० किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि ७.०२२.०४० यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः ७.०२२.०४१ एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ७.०२२.०४१ इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ७.०२२.०४२ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ७.०२२.०४२ पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् ७.०२२.०४३ ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ७.०२२.०४३ जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ७.०२३.००१ स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् ७.०२३.००१ रावणस्तु जयश्लाघी स्वसहायान् ददर्श ह ७.०२३.००२ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ७.०२३.००२ पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह ७.०२३.००३ ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् ७.०२३.००३ दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् ७.०२३.००४ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ७.०२३.००४ स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम् ७.०२३.००५ निवातकवचास्तत्र दैत्या लब्धवरा वसन् ७.०२३.००५ राक्षसस्तान् समासाद्य युद्धेन समुपाह्वयत् ७.०२३.००६ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ७.०२३.००६ नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः ७.०२३.००७ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ७.०२३.००७ न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा ७.०२३.००८ ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ७.०२३.००८ आजगाम द्रुतं देवो विमानवरमास्थितः ७.०२३.००९ निवातकवचानां तु निवार्य रणकर्म तत् ७.०२३.००९ वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ७.०२३.०१० न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ७.०२३.०१० न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः ७.०२३.०११ राक्षसस्य सखित्वं वै भवद्भिः सह रोचते ७.०२३.०११ अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः ७.०२३.०१२ ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ७.०२३.०१२ निवातकवचैः सार्धं प्रीतिमानभवत्तदा ७.०२३.०१३ अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः ७.०२३.०१३ स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः ७.०२३.०१४ स तूपधार्य मायानां शतमेकोनमात्मवान् ७.०२३.०१४ सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् ७.०२३.०१५ ततोऽश्मनगरं नाम कालकेयाभिरक्षितम् ७.०२३.०१५ तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ७.०२३.०१६ ततः पाण्डुरमेघाभं कैलासमिव संस्थितम् ७.०२३.०१६ वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ७.०२३.०१७ क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम् ७.०२३.०१७ यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः ७.०२३.०१८ यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः ७.०२३.०१८ यं समासाद्य जीवन्ति फेनपाः परमर्षयः ७.०२३.०१८ अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् ७.०२३.०१९ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ७.०२३.०१९ प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ७.०२३.०१९ प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ७.०२३.०२० ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ७.०२३.०२० नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ७.०२३.०२१ ततो हत्वा बलाध्यक्षान् समरे तैश्च ताडितः ७.०२३.०२१ अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम् ७.०२३.०२२ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ७.०२३.०२२ वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः ७.०२३.०२३ एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ७.०२३.०२३ पुत्राः पौत्राश्च निष्क्रामन् गौश्च पुष्कर एव च ७.०२३.०२४ ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ७.०२३.०२४ युक्त्वा रथान् कामगमानुद्यद्भास्करवर्चसः ७.०२३.०२५ ततो युद्धं समभवद्दारुणं लोमहर्षणम् ७.०२३.०२५ सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः ७.०२३.०२६ अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः ७.०२३.०२६ वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ७.०२३.०२७ समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा ७.०२३.०२७ अर्दिताः शरजालेन निवृत्ता रणकर्मणः ७.०२३.०२८ महीतलगतास्ते तु रावणं दृश्य पुष्पके ७.०२३.०२८ आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ७.०२३.०२९ महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ७.०२३.०२९ आकाशयुद्धं तुमुलं देवदानवयोरिव ७.०२३.०३० ततस्ते रावणं युद्धे शरैः पावकसंनिभैः ७.०२३.०३० विमुखीकृत्य संहृष्टा विनेदुर्विविधान् रवान् ७.०२३.०३१ ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ७.०२३.०३१ त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ७.०२३.०३२ तेन तेषां हया ये च कामगाः पवनोपमाः ७.०२३.०३२ महोदरेण गदया हतास्ते प्रययुः क्षितिम् ७.०२३.०३३ तेषां वरुणसूनूनां हत्वा योधान् हयांश्च तान् ७.०२३.०३३ मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान् ७.०२३.०३४ ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः ७.०२३.०३४ महोदरेण निहताः पतिताः पृथिवीतले ७.०२३.०३५ ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः ७.०२३.०३५ आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ७.०२३.०३६ धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् ७.०२३.०३६ रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ७.०२३.०३७ ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः ७.०२३.०३७ शरवर्षं महावेगं तेषां मर्मस्वपातयत् ७.०२३.०३८ मुसलानि विचित्राणि ततो भल्लशतानि च ७.०२३.०३८ पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ७.०२३.०३८ पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ७.०२३.०३९ अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः ७.०२३.०४० ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् ७.०२३.०४० नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः ७.०२३.०४१ ततस्ते विमुखाः सर्वे पतिता धरणीतले ७.०२३.०४१ रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ७.०२३.०४२ तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ७.०२३.०४२ रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः ७.०२३.०४३ गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः ७.०२३.०४३ गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ७.०२३.०४४ तत्किं तव वृथा वीर परिश्राम्य गते नृपे ७.०२३.०४४ ये तु संनिहिता वीराः कुमारास्ते पराजिताः ७.०२३.०४५ राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ७.०२३.०४५ हर्षान्नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात् ७.०२३.०४६ आगतस्तु पथा येन तेनैव विनिवृत्य सः ७.०२३.०४६ लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ७.०२४.००१ निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ७.०२४.००१ जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ७.०२४.००२ दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति ७.०२४.००२ हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् ७.०२४.००३ तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् ७.०२४.००३ दैत्यानां दानवानां च कन्या जग्राह रावणः ७.०२४.००४ दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ७.०२४.००४ शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः ७.०२४.००५ तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् ७.०२४.००५ प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम् ७.०२४.००६ तासां निश्वसमानानां निश्वसैः संप्रदीपितम् ७.०२४.००६ अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम् ७.०२४.००७ का चिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम् ७.०२४.००७ स्मृत्वा मातॄह्पितॄन् भ्रातॄन् पुत्रान् वै श्वशुरानपि ७.०२४.००७ दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ७.०२४.००८ कथं नु खलु मे पुत्रः करिष्यति मया विना ७.०२४.००८ कथं माता कथं भ्राता निमग्नाः शोकसागरे ७.०२४.००९ हा कथं नु करिष्यामि भर्तारं दैवतं विना ७.०२४.००९ मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् ७.०२४.०१० किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा ७.०२४.०१० ततोऽस्मि धर्षितानेन पतिता शोकसागरे ७.०२४.०११ न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः ७.०२४.०११ अहो धिन्मानुषांल्लोकान्नास्ति खल्वधमः परः ७.०२४.०१२ यद्दुर्बला बलवता बान्धवा रावणेन मे ७.०२४.०१२ उदितेनैव सूर्येण तारका इव नाशिताः ७.०२४.०१३ अहो सुबलवद्रक्षो वधोपायेषु रज्यते ७.०२४.०१३ अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते ७.०२४.०१४ सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः ७.०२४.०१४ इदं त्वसदृशं कर्म परदाराभिमर्शनम् ७.०२४.०१५ यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिः ७.०२४.०१५ तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति वारणः ७.०२४.०१६ शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ ७.०२४.०१६ पतिव्रताभिः साध्वीभिः स्थिताभिः साधु वर्त्मनि ७.०२४.०१७ एवं विलपमानासु रावणो राक्षसाधिपः ७.०२४.०१७ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ७.०२४.०१८ ततो राक्षसराजस्य स्वसा परमदुःखिता ७.०२४.०१८ पादयोः पतिता तस्य वक्तुमेवोपचक्रमे ७.०२४.०१९ ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन् ७.०२४.०१९ अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् ७.०२४.०२० सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत् ७.०२४.०२० हतास्मि विधवा राजंस्त्वया बलवता कृता ७.०२४.०२१ एते विर्यात्त्वया राजन् दैत्या विनिहता रणे ७.०२४.०२१ कालकेया इति ख्याता महाबलपराक्रमाः ७.०२४.०२२ तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि ७.०२४.०२२ स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै ७.०२४.०२३ या त्वयास्मि हता राजन् स्वयमेवेह बन्धुना ७.०२४.०२३ दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया ७.०२४.०२४ ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ७.०२४.०२४ तं निहत्य रणे राजन् स्वयमेव न लज्जसे ७.०२४.०२५ एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया ७.०२४.०२५ अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ७.०२४.०२६ अलं वत्से विषादेन न भेतव्यं च सर्वशः ७.०२४.०२६ मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः ७.०२४.०२७ युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ७.०२४.०२७ नावगच्छामि युद्धेषु स्वान् परान् वाप्यहं शुभे ७.०२४.०२७ तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ७.०२४.०२८ अस्मिन् काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ७.०२४.०२८ भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः ७.०२४.०२९ चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ७.०२४.०२९ प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् ७.०२४.०३० तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः ७.०२४.०३० भविष्यति सदा कुर्वन् यद्वक्ष्यसि वचः स्वयम् ७.०२४.०३१ शीघ्रं गच्छत्वयं शूरो दण्डकान् परिरक्षितुम् ७.०२४.०३१ दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः ७.०२४.०३२ स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ७.०२४.०३२ राक्षसानामयं वासो भविष्यति न संशयः ७.०२४.०३३ एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह ७.०२४.०३३ चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् ७.०२४.०३४ स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः ७.०२४.०३४ खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः ७.०२४.०३५ स तत्र कारयामास राज्यं निहतकण्टकम् ७.०२४.०३५ सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने ७.०२५.००१ स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ७.०२५.००१ भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ७.०२५.००२ ततो निकुम्भिला नाम लङ्कायाः काननं महत् ७.०२५.००२ महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः ७.०२५.००३ तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् ७.०२५.००३ ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया ७.०२५.००४ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ७.०२५.००४ ददर्श स्वसुतं तत्र मेघनादमरिंदमम् ७.०२५.००५ रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः ७.०२५.००५ अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे ७.०२५.००६ उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये ७.०२५.००६ रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ७.०२५.००७ अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च ७.०२५.००७ यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ७.०२५.००८ अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः ७.०२५.००८ राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ७.०२५.००९ माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ७.०२५.००९ वरांस्ते लब्धवान् पुत्रः साक्षात्पशुपतेरिह ७.०२५.०१० कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ७.०२५.०१० मायां च तामसीं नाम यया संपद्यते तमः ७.०२५.०११ एतया किल संग्रामे मायया राक्षसेश्वर ७.०२५.०११ प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः ७.०२५.०१२ अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ७.०२५.०१२ अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे ७.०२५.०१३ एतान् सर्वान् वरांल्लब्ध्वा पुत्रस्तेऽयं दशानन ७.०२५.०१३ अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् ७.०२५.०१४ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् ७.०२५.०१४ पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ७.०२५.०१५ एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते ७.०२५.०१५ आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ७.०२५.०१६ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ७.०२५.०१६ स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः ७.०२५.०१७ लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम् ७.०२५.०१७ नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ७.०२५.०१८ विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः ७.०२५.०१८ तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ७.०२५.०१९ ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः ७.०२५.०१९ धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे ७.०२५.०२० ज्ञातीन् वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः ७.०२५.०२० त्वामतिक्रम्य मधुना राजन् कुम्भीनसी हृता ७.०२५.०२१ रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ७.०२५.०२१ को वायं यस्त्वयाख्यातो मधुरित्येव नामतः ७.०२५.०२२ विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ७.०२५.०२२ श्रूयतामस्य पापस्य कर्मणः फलमागतम् ७.०२५.०२३ मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः ७.०२५.०२३ माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः ७.०२५.०२४ पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत् ७.०२५.०२४ तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् ७.०२५.०२५ मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा ७.०२५.०२५ भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा ७.०२५.०२६ सा हृता मधुना राजन् राक्षसेन बलीयसा ७.०२५.०२६ यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते ७.०२५.०२७ निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् ७.०२५.०२७ धर्षयित्वा हृता राजन् गुप्ता ह्यन्तःपुरे तव ७.०२५.०२८ श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः ७.०२५.०२८ यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः ७.०२५.०२८ अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ७.०२५.०२९ ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ७.०२५.०२९ कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च ७.०२५.०३० भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ७.०२५.०३० वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ७.०२५.०३१ अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ७.०२५.०३१ इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ७.०२५.०३२ ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् ७.०२५.०३२ निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः ७.०२५.०३३ अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् ७.०२५.०३३ नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ७.०२५.०३४ इन्द्रजित्त्वग्रतः सैन्यं सैनिकान् परिगृह्य च ७.०२५.०३४ रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः ७.०२५.०३५ विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत् ७.०२५.०३५ ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति ७.०२५.०३६ रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः ७.०२५.०३६ राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् ७.०२५.०३७ दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह ७.०२५.०३७ रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः ७.०२५.०३८ स तु गत्वा मधुपुरं प्रविश्य च दशाननः ७.०२५.०३८ न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ७.०२५.०३९ सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता ७.०२५.०३९ तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा ७.०२५.०४० तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ७.०२५.०४० रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ७.०२५.०४१ साब्रवीद्यदि मे राजन् प्रसन्नस्त्वं महाबल ७.०२५.०४१ भर्तारं न ममेहाद्य हन्तुमर्हसि मानद ७.०२५.०४२ सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ७.०२५.०४२ त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम् ७.०२५.०४३ रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ७.०२५.०४३ क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ७.०२५.०४४ सह तेन गमिष्यामि सुरलोकं जयाय वै ७.०२५.०४४ तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् ७.०२५.०४५ इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् ७.०२५.०४५ अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् ७.०२५.०४६ एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः ७.०२५.०४६ सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ७.०२५.०४७ तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ७.०२५.०४७ स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ७.०२५.०४८ तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ७.०२५.०४८ ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ७.०२५.०४९ पूजयामास धर्मेण रावणं राक्षसाधिपम् ७.०२५.०४९ प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् ७.०२५.०४९ तत्र चैकां निशामुष्य गमनायोपचक्रमे ७.०२५.०५० ततः कैलासमासाद्य शैलं वैश्रवणालयम् ७.०२५.०५० राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ७.०२६.००१ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ७.०२६.००१ अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ७.०२६.००२ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ७.०२६.००२ स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान् ७.०२६.००३ कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा ७.०२६.००३ पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ७.०२६.००४ घण्टानामिव संनादः शुश्रुवे मधुरस्वनः ७.०२६.००४ अप्सरोगणसंघनां गायतां धनदालये ७.०२६.००५ पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ७.०२६.००५ शैलं तं वासयन्तीव मधुमाधवगन्धिनः ७.०२६.००६ मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ७.०२६.००६ प्रववौ वर्धयन् कामं रावणस्य सुखोऽनिलः ७.०२६.००७ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः ७.०२६.००७ प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ७.०२६.००८ रावणः सुमहावीर्यः कामबाणवशं गतः ७.०२६.००८ विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ७.०२६.००९ एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषिता ७.०२६.००९ सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना ७.०२६.०१० कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैः ७.०२६.०१० नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता ७.०२६.०११ यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ७.०२६.०११ ऊरू करिकराकारौ करौ पल्लवकोमलौ ७.०२६.०११ सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता ७.०२६.०१२ तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः ७.०२६.०१२ करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत ७.०२६.०१३ क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ७.०२६.०१३ कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ७.०२६.०१४ तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः ७.०२६.०१४ सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ७.०२६.०१५ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ७.०२६.०१५ कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ७.०२६.०१६ सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ७.०२६.०१६ अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् ७.०२६.०१७ मद्विशिष्टः पुमान् कोऽन्यः शक्रो विष्णुरथाश्विनौ ७.०२६.०१७ मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम् ७.०२६.०१८ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ७.०२६.०१८ त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम न विद्यते ७.०२६.०१९ तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ७.०२६.०१९ यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम् ७.०२६.०२० एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः ७.०२६.०२० प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ७.०२६.०२१ अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ७.०२६.०२१ धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते ७.०२६.०२२ अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम् ७.०२६.०२२ सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः ७.०२६.०२३ बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ७.०२६.०२३ धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव ७.०२६.०२४ पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ७.०२६.०२४ ख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ ७.०२६.०२५ धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ७.०२६.०२५ क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ७.०२६.०२६ तस्यास्मि कृतसंकेता लोकपालसुतस्य वै ७.०२६.०२६ तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् ७.०२६.०२७ यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ७.०२६.०२७ तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम ७.०२६.०२८ स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः ७.०२६.०२८ तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् ७.०२६.०२९ सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव ७.०२६.०२९ माननीयो मया हि त्वं लालनीया तथास्मि ते ७.०२६.०३० एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः ७.०२६.०३० निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली ७.०२६.०३० काममोहाभिसंरब्धो मैथुनायोपचक्रमे ७.०२६.०३१ सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ७.०२६.०३१ गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ७.०२६.०३२ सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ७.०२६.०३२ नलकूबरमासाद्य पादयोर्निपपात ह ७.०२६.०३३ तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ७.०२६.०३३ अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ७.०२६.०३४ सा तु निश्वसमाना च वेपमानाथ साञ्जलिः ७.०२६.०३४ तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे ७.०२६.०३५ एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ७.०२६.०३५ तेन सैन्यसहायेन निशेह परिणाम्यते ७.०२६.०३६ आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम ७.०२६.०३६ गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा ७.०२६.०३७ मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम् ७.०२६.०३७ काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ७.०२६.०३८ याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ७.०२६.०३८ तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ७.०२६.०३९ एवं त्वमपराधं मे क्षन्तुमर्हसि मानद ७.०२६.०३९ न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ७.०२६.०४० एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्वरणात्मजः ७.०२६.०४० धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ७.०२६.०४१ तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ७.०२६.०४१ मुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना ७.०२६.०४२ गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि ७.०२६.०४२ उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् ७.०२६.०४३ अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ७.०२६.०४३ तस्मात्स युवतीमन्यां नाकामामुपयास्यति ७.०२६.०४४ यदा त्वकामां कामार्तो धर्षयिष्यति योषितम् ७.०२६.०४४ मूर्धा तु सप्तधा तस्य शकलीभविता तदा ७.०२६.०४५ तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ७.०२६.०४५ देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ७.०२६.०४६ प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः ७.०२६.०४६ ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ७.०२६.०४७ श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ७.०२६.०४७ नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत् ७.०२७.००१ कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः ७.०२७.००१ आससाद महातेजा इन्द्रलोकं निशाचरः ७.०२७.००२ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ७.०२७.००२ देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः ७.०२७.००३ श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः ७.०२७.००३ अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ७.०२७.००४ आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान्मरुद्गणान् ७.०२७.००४ सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ७.०२७.००५ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ७.०२७.००५ संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः ७.०२७.००६ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ७.०२७.००६ विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ७.०२७.००७ विष्णो कथं करिष्यामो महावीर्यपराक्रम ७.०२७.००७ असौ हि बलवान् रक्षो युद्धार्थमभिवर्तते ७.०२७.००८ वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ७.०२७.००८ तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः ७.०२७.००९ तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ७.०२७.००९ त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु ७.०२७.०१० न ह्यन्यो देव देवानामापत्सु सुमहाबल ७.०२७.०१० गतिः परायणं वास्ति त्वामृते पुरुषोत्तम ७.०२७.०११ त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः ७.०२७.०११ त्वयाहं स्थापितश्चैव देवराज्ये सनातने ७.०२७.०१२ तदाख्याहि यथातत्त्वं देवदेव मम स्वयम् ७.०२७.०१२ असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम् ७.०२७.०१३ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ७.०२७.०१३ अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ७.०२७.०१४ न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः ७.०२७.०१४ हन्तुं युधि समासाद्य वरदानेन दुर्जयः ७.०२७.०१५ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ७.०२७.०१५ रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः ७.०२७.०१६ ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह ७.०२७.०१६ नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् ७.०२७.०१७ अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते ७.०२७.०१७ दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे ७.०२७.०१८ प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो ७.०२७.०१८ राक्षसस्याहमेवास्य भविता मृत्युकारणम् ७.०२७.०१९ अहमेनं वधिष्यामि रावणं ससुतं युधि ७.०२७.०१९ देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् ७.०२७.०२० एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ७.०२७.०२० तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ७.०२७.०२१ अथ युद्धं समभवद्देवराक्षसयोस्तदा ७.०२७.०२१ घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् ७.०२७.०२२ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ७.०२७.०२२ युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया ७.०२७.०२३ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ७.०२७.०२३ अकम्पनो निकुम्भश्च शुकः सारण एव च ७.०२७.०२४ संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः ७.०२७.०२४ जम्बुमाली महामाली विरूपाक्षश्च राक्षसः ७.०२७.०२५ एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः ७.०२७.०२५ रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ७.०२७.०२६ स हि देवगणान् सर्वान्नानाप्रहरणैः शितैः ७.०२७.०२६ विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः ७.०२७.०२७ एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ७.०२७.०२७ सावित्र इति विख्यातः प्रविवेश महारणम् ७.०२७.०२८ ततो युद्धं समभवत्सुराणां राक्षसैः सह ७.०२७.०२८ क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ७.०२७.०२९ ततस्ते राक्षसाः शूरा देवांस्तान् समरे स्थितान् ७.०२७.०२९ नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ७.०२७.०३० सुरास्तु राक्षसान् घोरान्महावीर्यान् स्वतेजसा ७.०२७.०३० समरे विविधैः शस्त्रैरनयन् यमसादनम् ७.०२७.०३१ एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः ७.०२७.०३१ नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत ७.०२७.०३२ देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः ७.०२७.०३२ विध्वंसयति संक्रुद्धो वायुर्जलधरानिव ७.०२७.०३३ ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः ७.०२७.०३३ पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः ७.०२७.०३४ ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना ७.०२७.०३४ वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत ७.०२७.०३५ संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् ७.०२७.०३५ विक्रमेण महातेजा वारयामास संयुगे ७.०२७.०३६ सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम् ७.०२७.०३६ सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ७.०२७.०३७ ततस्तस्य महाबाणैर्वसुना सुमहात्मना ७.०२७.०३७ महान् स पन्नगरथः क्षणेन विनिपातितः ७.०२७.०३८ हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः ७.०२७.०३८ गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ७.०२७.०३९ तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् ७.०२७.०३९ तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् ७.०२७.०४० तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ ७.०२७.०४० सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः ७.०२७.०४१ तस्य नैवास्थि कायो वा न मांसं ददृशे तदा ७.०२७.०४१ गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः ७.०२७.०४२ तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः ७.०२७.०४२ दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् ७.०२८.००१ सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ७.०२८.००१ विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः ७.०२८.००२ ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि ७.०२८.००२ निवर्त्य राक्षसान् सर्वान्मेघनादो व्यतिष्ठत ७.०२८.००३ स रथेनाग्निवर्णेन कामगेन महारथः ७.०२८.००३ अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ७.०२८.००४ ततः प्रविशतस्तस्य विविधायुधधारिणः ७.०२८.००४ विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् ७.०२८.००५ न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः ७.०२८.००५ सर्वानाविध्य वित्रस्तान् दृष्ट्वा शक्रोऽभ्यभाषत ७.०२८.००६ न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति ७.०२८.००६ एष गच्छति मे पुत्रो युद्धार्थमपराजितः ७.०२८.००७ ततः शक्रसुतो देवो जयन्त इति विश्रुतः ७.०२८.००७ रथेनाद्भुतकल्पेन संग्राममभिवर्तत ७.०२८.००८ ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ७.०२८.००८ रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः ७.०२८.००९ तेषां युद्धं महदभूत्सदृशं देवरक्षसाम् ७.०२८.००९ कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च ७.०२८.०१० ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ७.०२८.०१० सारथौ पातयामास शरान् काञ्चनभूषणान् ७.०२८.०११ शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् ७.०२८.०११ तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे ७.०२८.०१२ ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः ७.०२८.०१२ रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् ७.०२८.०१३ ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च ७.०२८.०१३ शतघ्नीस्तोमरान् प्रासान् गदाखड्गपरश्वधान् ७.०२८.०१३ सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः ७.०२८.०१४ ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् ७.०२८.०१४ तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः ७.०२८.०१५ ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ७.०२८.०१५ बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति ७.०२८.०१६ नाभ्यजानंस्तदान्योन्यं शत्रून् वा दैवतानि वा ७.०२८.०१६ तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् ७.०२८.०१७ एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् ७.०२८.०१७ दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः ७.०२८.०१८ गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् ७.०२८.०१८ मातामहोऽर्यकस्तस्य पौलोमी येन सा शची ७.०२८.०१९ प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् ७.०२८.०१९ व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः ७.०२८.०२० रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः ७.०२८.०२० अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ७.०२८.०२१ दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् ७.०२८.०२१ मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् ७.०२८.०२२ स तु दिव्यो महाभीमः सज्ज एव महारथः ७.०२८.०२२ उपस्थितो मातलिना वाह्यमानो मनोजवः ७.०२८.०२३ ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः ७.०२८.०२३ अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा ७.०२८.०२४ नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः ७.०२८.०२४ ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् ७.०२८.०२५ रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः ७.०२८.०२५ वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ७.०२८.०२६ निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ७.०२८.०२६ भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ७.०२८.०२७ एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ७.०२८.०२७ आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ७.०२८.०२८ पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः ७.०२८.०२८ येषां निश्वासवातेन प्रदीप्तमिव संयुगम् ७.०२८.०२९ दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः ७.०२८.०२९ समराभिमुखो दिव्यो महेन्द्रमभिवर्तत ७.०२८.०३० पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः ७.०२८.०३० सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ७.०२८.०३१ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ७.०२८.०३१ शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे ७.०२८.०३२ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ७.०२८.०३२ नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ७.०२८.०३३ दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ७.०२८.०३३ येन केनैव संरब्धस्ताडयामास वै सुरान् ७.०२८.०३४ ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः ७.०२८.०३४ प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् ७.०२८.०३५ ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः ७.०२८.०३५ रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ७.०२८.०३६ के चिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले ७.०२८.०३६ वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ७.०२८.०३७ रथान्नागान् खरानुष्ट्रान् पन्नगांस्तुरगांस्तथा ७.०२८.०३७ शिंशुमारान् वराहांश्च पिशाचवदनांस्तथा ७.०२८.०३८ तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिदुच्छ्रिताः ७.०२८.०३८ देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः ७.०२८.०३९ चित्रकर्म इवाभाति स तेषां रणसंप्लवः ७.०२८.०३९ निहतानां प्रमत्तानां राक्षसानां महीतले ७.०२८.०४० शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला ७.०२८.०४० प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ७.०२८.०४१ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ७.०२८.०४१ निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् ७.०२८.०४२ स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ७.०२८.०४२ त्रिदशान् समरे निघ्नञ्शक्रमेवाभ्यवर्तत ७.०२८.०४३ ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् ७.०२८.०४३ यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश ७.०२८.०४४ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ७.०२८.०४४ निपातयामास शरान् पावकादित्यवर्चसः ७.०२८.०४५ तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ७.०२८.०४५ शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ७.०२८.०४६ प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ७.०२८.०४६ नाज्ञायत तदा किं चित्सर्वं हि तमसा वृतम् ७.०२९.००१ ततस्तमसि संजाते राक्षसा दैवतैः सह ७.०२९.००१ अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ७.०२९.००२ ततस्तु देवसैन्येन राक्षसानां महद्बलम् ७.०२९.००२ दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ७.०२९.००३ तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः ७.०२९.००३ अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ७.०२९.००४ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ७.०२९.००४ तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ७.०२९.००५ स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे ७.०२९.००५ क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ७.०२९.००६ क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ७.०२९.००६ परसैन्यस्य मध्येन यावदन्तं नयस्व माम् ७.०२९.००७ अद्यैतांस्त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् ७.०२९.००७ नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् ७.०२९.००८ अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् ७.०२९.००८ त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्यथोपरि ७.०२९.००९ विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ७.०२९.००९ द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ७.०२९.०१० अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ७.०२९.०१० नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ७.०२९.०११ तस्य तद्वचनं श्रुत्वा तुरगान् स मनोजवान् ७.०२९.०११ आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ७.०२९.०१२ तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ७.०२९.०१२ रथस्थः समरस्थांस्तान् देवान् वाक्यमथाब्रवीत् ७.०२९.०१३ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ७.०२९.०१३ जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ७.०२९.०१४ एष ह्यतिबलः सैन्ये रथेन पवनौजसा ७.०२९.०१४ गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ७.०२९.०१५ न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ७.०२९.०१५ तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ७.०२९.०१६ यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया ७.०२९.०१६ एवमेतस्य पापस्य निग्रहो मम रोचते ७.०२९.०१७ ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् ७.०२९.०१७ अयुध्यत महातेजा राक्षसान्नाशयन् रणे ७.०२९.०१८ उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः ७.०२९.०१८ दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ७.०२९.०१९ ततः स योजनशतं प्रविष्टो राक्षसाधिपः ७.०२९.०१९ देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् ७.०२९.०२० ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् ७.०२९.०२० न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् ७.०२९.०२१ एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ७.०२९.०२१ हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् ७.०२९.०२२ ततो रथं समारुह्य रावणिः क्रोधमूर्छितः ७.०२९.०२२ तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ७.०२९.०२३ स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा ७.०२९.०२३ अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् ७.०२९.०२४ ततः स देवान् संत्यज्य शक्रमेवाभ्ययाद्द्रुतम् ७.०२९.०२४ महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः ७.०२९.०२५ स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः ७.०२९.०२५ महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् ७.०२९.०२६ ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् ७.०२९.०२६ ऐरावतं समारुह्य मृगयामास रावणिम् ७.०२९.०२७ स तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत ७.०२९.०२७ किरमाणः शरौघेन महेन्द्रममितौजसं ७.०२९.०२८ स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः ७.०२९.०२८ तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ७.०२९.०२९ तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे ७.०२९.०२९ महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः ७.०२९.०२९ न हि दृश्यति विद्यावान्मायया येन नीयते ७.०२९.०३० एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा ७.०२९.०३० अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः ७.०२९.०३१ रावणस्तु समासाद्य वस्वादित्यमरुद्गणान् ७.०२९.०३१ न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः ७.०२९.०३२ तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् ७.०२९.०३२ रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ७.०२९.०३३ आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् ७.०२९.०३३ जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः ७.०२९.०३४ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ७.०२९.०३४ स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः ७.०२९.०३५ यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा ७.०२९.०३५ वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् ७.०२९.०३६ स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः ७.०२९.०३६ तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः ७.०२९.०३७ अथ रणविगतज्वरः प्रभुर्॑ विजयमवाप्य निशाचराधिपः ७.०२९.०३७ भवनमभि ततो जगाम हृष्टः॑ स्वसुतमवाप्य च वाक्यमब्रवीत् ७.०२९.०३८ अतिबलसदृशैः पराक्रमैस्तैर्॑ मम कुलमानविवर्धनं कृतम् ७.०२९.०३८ यदमरसमविक्रम त्वया॑ त्रिदशपतिस्त्रिदशाश्च निर्जिताः ७.०२९.०३९ त्वरितमुपनयस्व वासवं॑ नगरमितो व्रज सैन्यसंवृतः ७.०२९.०३९ अहमपि तव गच्छतो द्रुतं॑ सह सचिवैरनुयामि पृष्ठतः ७.०२९.०४० अथ स बलवृतः सवाहनस्॑ त्रिदशपतिं परिगृह्य रावणिः ७.०२९.०४० स्वभवनमुपगम्य राक्षसो॑ मुदितमना विससर्ज राक्षसान् ७.०३०.००१ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ७.०३०.००१ प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा ७.०३०.००२ तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् ७.०३०.००२ अब्रवीद्गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः ७.०३०.००३ वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे ७.०३०.००३ अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ७.०३०.००४ जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ७.०३०.००४ कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ७.०३०.००५ अयं च पुत्रोऽतिबलस्तव रावणरावणिः ७.०३०.००५ इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति ७.०३०.००६ बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः ७.०३०.००६ यमाश्रित्य त्वया राजन् स्थापितास्त्रिदशा वशे ७.०३०.००७ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ७.०३०.००७ किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः ७.०३०.००८ अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः ७.०३०.००८ अमरत्वमहं देव वृणोमीहास्य मोक्षणे ७.०३०.००९ अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः ७.०३०.००९ नास्ति सर्वामरत्वं हि केषां चित्प्राणिनां भुवि ७.०३०.०१० अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम् ७.०३०.०१० श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे ७.०३०.०११ ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् ७.०३०.०११ संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः ७.०३०.०१२ तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः ७.०३०.०१२ युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् ७.०३०.०१३ सर्वो हि तपसा चैव वृणोत्यमरतां पुमान् ७.०३०.०१३ विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ७.०३०.०१४ एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः ७.०३०.०१४ मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ७.०३०.०१५ एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः ७.०३०.०१५ राम चिन्तापरीतात्मा ध्यानतत्परतां गतः ७.०३०.०१६ तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ७.०३०.०१६ शक्रक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् ७.०३०.०१७ अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो ७.०३०.०१७ एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ७.०३०.०१८ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ७.०३०.०१८ ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ७.०३०.०१९ सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ७.०३०.०१९ यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ७.०३०.०२० ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ७.०३०.०२० अहल्येत्येव च मया तस्या नाम प्रवर्तितम् ७.०३०.०२१ निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ ७.०३०.०२१ भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ७.०३०.०२२ त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ७.०३०.०२२ स्थानाधिकतया पत्नी ममैषेति पुरंदर ७.०३०.०२३ सा मया न्यासभूता तु गौतमस्य महात्मनः ७.०३०.०२३ न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा ७.०३०.०२४ ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः ७.०३०.०२४ ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ७.०३०.०२५ स तया सह धर्मात्मा रमते स्म महामुनिः ७.०३०.०२५ आसन्निराशा देवास्तु गौतमे दत्तया तया ७.०३०.०२६ त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः ७.०३०.०२६ दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ७.०३०.०२७ सा त्वया धर्षिता शक्र कामार्तेन समन्युना ७.०३०.०२७ दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा ७.०३०.०२८ ततः क्रुद्धेन तेनासि शप्तः परमतेजसा ७.०३०.०२८ गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ७.०३०.०२९ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ७.०३०.०२९ तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि ७.०३०.०३० अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ७.०३०.०३० मानुषेष्वपि सर्वेषु भविष्यति न संशयः ७.०३०.०३१ तत्राधर्मः सुबलवान् समुत्थास्यति यो महान् ७.०३०.०३१ तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ७.०३०.०३२ न च ते स्थावरं स्थानं भविष्यति पुरंदर ७.०३०.०३२ एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः ७.०३०.०३३ यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ७.०३०.०३३ एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् ७.०३०.०३४ तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः ७.०३०.०३४ दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ७.०३०.०३५ रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता ७.०३०.०३५ तस्माद्रूपवती लोके न त्वमेका भविष्यसि ७.०३०.०३६ रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् ७.०३०.०३६ यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः ७.०३०.०३७ तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ७.०३०.०३७ शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् ७.०३०.०३८ तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ७.०३०.०३८ येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव ७.०३०.०३९ शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः ७.०३०.०३९ पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः ७.०३०.०४० पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ७.०३०.०४० नीतः संनिहितश्चैव अर्यकेण महोदधौ ७.०३०.०४१ एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ७.०३०.०४१ पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः ७.०३०.०४२ एतदिन्द्रजितो राम बलं यत्कीर्तितं मया ७.०३०.०४२ निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः ७.०३१.००१ ततो रामो महातेजा विस्मयात्पुनरेव हि ७.०३१.००१ उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ७.०३१.००२ भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम ७.०३१.००२ धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः ७.०३१.००३ उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितः ७.०३१.००३ बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ७.०३१.००४ राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः ७.०३१.००४ उवाच रामं प्रहसन् पितामह इवेश्वरम् ७.०३१.००५ स एवं बाधमानस्तु पार्थिवान् पार्थिवर्षभ ७.०३१.००५ चचार रावणो राम पृथिव्यां पृथिवीपते ७.०३१.००६ ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ७.०३१.००६ संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः ७.०३१.००७ तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः ७.०३१.००७ अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा ७.०३१.००८ तमेव दिवसं सोऽथ हैहयाधिपतिर्बली ७.०३१.००८ अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ७.०३१.००९ रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ७.०३१.००९ क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ ७.०३१.०१० रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु ७.०३१.०१० ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् ७.०३१.०११ इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः ७.०३१.०११ अब्रुवन् राक्षसपतिमसाम्निध्यं महीपतेः ७.०३१.०१२ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ७.०३१.०१२ अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् ७.०३१.०१३ स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् ७.०३१.०१३ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ७.०३१.०१४ सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ७.०३१.०१४ प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः ७.०३१.०१५ देवदानवगन्धर्वैः साप्सरोगणकिंनरैः ७.०३१.०१५ साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् ७.०३१.०१६ नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम् ७.०३१.०१६ स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम् ७.०३१.०१७ उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् ७.०३१.०१७ पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ७.०३१.०१८ चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ७.०३१.०१८ महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ७.०३१.०१८ उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् ७.०३१.०१९ चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ७.०३१.०१९ सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम् ७.०३१.०२० फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ७.०३१.०२० विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ७.०३१.०२१ पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ७.०३१.०२१ जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ७.०३१.०२२ पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ७.०३१.०२२ इष्टामिव वरां नारीमवगाह्य दशाननः ७.०३१.०२३ स तस्याः पुलिने रम्ये नानाकुसुमशोभिते ७.०३१.०२३ उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः ७.०३१.०२३ नर्मदा दर्शजं हर्षमाप्तवान् राक्षसेश्वरः ७.०३१.०२४ ततः सलीलं प्रहसान् रावणो राक्षसाधिपः ७.०३१.०२४ उवाच सचिवांस्तत्र मारीचशुकसारणान् ७.०३१.०२५ एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम् ७.०३१.०२५ तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः ७.०३१.०२५ मामासीनं विदित्वेह चन्द्रायाति दिवाकरः ७.०३१.०२६ नर्मदा जलशीतश्च सुगन्धिः श्रमनाअशनः ७.०३१.०२६ मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः ७.०३१.०२७ इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी ७.०३१.०२७ लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता ७.०३१.०२८ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ७.०३१.०२८ चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ७.०३१.०२९ ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम् ७.०३१.०२९ महापद्ममुखा मत्ता गङ्गामिव महागजाः ७.०३१.०३० अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ७.०३१.०३१ अहमप्यत्र पुलिने शरदिन्दुसमप्रभे ७.०३१.०३१ पुष्पोपहरं शनकैः करिष्यामि उमापतेः ७.०३१.०३२ रावणेनैवमुक्तास्तु मारीचशुकसारणाः ७.०३१.०३२ समहोदरधूम्राक्षा नर्मदामवगाहिरे ७.०३१.०३३ राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदी ७.०३१.०३३ वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ७.०३१.०३४ ततस्ते राक्षसाअः स्नात्वा नर्मदाया वराम्भसि ७.०३१.०३४ उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ७.०३१.०३५ नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे ७.०३१.०३५ राक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः ७.०३१.०३६ पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः ७.०३१.०३६ अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ७.०३१.०३७ तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ७.०३१.०३७ नर्मदा सलिलात्तस्मादुत्ततार स रावणः ७.०३१.०३८ रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः ७.०३१.०३८ यत्र यत्र स याति स्म रावणो राक्षसाधिपः ७.०३१.०३८ जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ७.०३१.०३९ वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ७.०३१.०३९ अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ७.०३१.०४० ततः सतामार्तिहरं हरं परं॑ वरप्रदं चन्द्रमयूखभूषणम् ७.०३१.०४० समर्चयित्वा स निशाचरो जगौ॑ प्रसार्य हस्तान् प्रणनर्त चायतान् ७.०३२.००१ नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः ७.०३२.००१ पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ७.०३२.००२ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ७.०३२.००२ क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः ७.०३२.००३ तासां मध्यगतो राज रराज स ततोऽर्जुनः ७.०३२.००३ करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ७.०३२.००४ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ७.०३२.००४ रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः ७.०३२.००५ कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् ७.०३२.००५ कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति ७.०३२.००६ समीननक्रमकरः सपुष्पकुशसंस्तरः ७.०३२.००६ स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ७.०३२.००७ स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः ७.०३२.००७ पुष्पोपहारं तत्सर्वं रावणस्य जहार ह ७.०३२.००८ रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा ७.०३२.००८ नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ७.०३२.००९ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् ७.०३२.००९ वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ७.०३२.०१० ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् ७.०३२.०१० निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् ७.०३२.०११ सव्येतरकराङ्गुल्या सशब्दं च दशाननः ७.०३२.०११ वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ७.०३२.०१२ तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ ७.०३२.०१२ व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ ७.०३२.०१३ अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ ७.०३२.०१३ पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ७.०३२.०१४ बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् ७.०३२.०१४ मदरक्तान्तनयनं मदनाकारवर्चसं ७.०३२.०१५ नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ७.०३२.०१५ गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ७.०३२.०१६ बालानां वरनारीणां सहस्रेणाभिसंवृतम् ७.०३२.०१६ समदानां करेणूनां सहस्रेणेव कुञ्जरम् ७.०३२.०१७ तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ७.०३२.०१७ संनिवृत्तावुपागम्य रावणं तमथोचतुः ७.०३२.०१८ बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ७.०३२.०१८ नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ७.०३२.०१९ तेन बाहुसहस्रेण संनिरुद्धजला नदी ७.०३२.०१९ सागरोद्गारसंकाशानुद्गारान् सृजते मुहुः ७.०३२.०२० इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ ७.०३२.०२० रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः ७.०३२.०२१ अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे ७.०३२.०२१ सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ७.०३२.०२२ महोदरमहापार्श्वधूम्राक्षशुकसारणैः ७.०३२.०२२ संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः ७.०३२.०२३ नातिदीर्घेण कालेन स ततो राक्षसो बली ७.०३२.०२३ तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः ७.०३२.०२४ स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ७.०३२.०२४ नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ७.०३२.०२५ स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ७.०३२.०२५ इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ७.०३२.०२६ अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ७.०३२.०२६ युद्धार्थं समनुप्राप्तो रावणो नाम नामतः ७.०३२.०२७ रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ७.०३२.०२७ उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् ७.०३२.०२८ युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ७.०३२.०२८ यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम् ७.०३२.०२८ वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ७.०३२.०२९ क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ७.०३२.०२९ युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ७.०३२.०३० यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता ७.०३२.०३० निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ७.०३२.०३१ ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ७.०३२.०३१ सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ७.०३२.०३२ ततो हलहलाशब्दो नर्मदा तिर आबभौ ७.०३२.०३२ अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् ७.०३२.०३३ इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः ७.०३२.०३३ सरावणानर्दयन्तः समन्तात्समभिद्रुताः ७.०३२.०३४ हैहयाधिपयोधानां वेग आसीत्सुदारुणः ७.०३२.०३४ सनक्रमीनमकरसमुद्रस्येव निस्वनः ७.०३२.०३५ रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ७.०३२.०३५ कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः ७.०३२.०३६ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ७.०३२.०३६ क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ७.०३२.०३७ उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः ७.०३२.०३७ उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ७.०३२.०३८ क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः ७.०३२.०३८ प्रजज्वाल महाघोरो युगान्त इव पावकः ७.०३२.०३९ स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ७.०३२.०३९ अभिद्रवति रक्षांसि तमांसीव दिवाकरः ७.०३२.०४० बाहुविक्षेपकरणां समुद्यम्य महागदाम् ७.०३२.०४० गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः ७.०३२.०४१ तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः ७.०३२.०४१ स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ७.०३२.०४२ ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ७.०३२.०४२ प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः ७.०३२.०४३ तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः ७.०३२.०४३ प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ७.०३२.०४४ आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः ७.०३२.०४४ निपुणं वञ्चयामास सगदो गजविक्रमः ७.०३२.०४५ ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ७.०३२.०४५ भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ७.०३२.०४६ तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा ७.०३२.०४६ निपपात स्थितः शैलो वज्रिवज्रहतो यथा ७.०३२.०४७ प्रहस्तं पतितं दृष्ट्वा मारीचशुकसाअरणाः ७.०३२.०४७ समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् ७.०३२.०४८ अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ७.०३२.०४८ रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ७.०३२.०४९ सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ७.०३२.०४९ नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् ७.०३२.०५० सागराविव संक्षुब्धौ चलमूलाविवाचलौ ७.०३२.०५० तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ७.०३२.०५१ बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ७.०३२.०५१ मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ७.०३२.०५२ रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ ७.०३२.०५२ परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ७.०३२.०५३ वज्रप्रहारानचला यथा घोरान् विषेहिरे ७.०३२.०५३ गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ ७.०३२.०५४ यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः ७.०३२.०५४ तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः ७.०३२.०५५ अर्जुनस्य गदा सा तु पात्यमानाहितोरसि ७.०३२.०५५ काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा ७.०३२.०५६ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ७.०३२.०५६ अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ७.०३२.०५७ नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः ७.०३२.०५७ सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ७.०३२.०५८ शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ ७.०३२.०५८ परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ ७.०३२.०५९ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ७.०३२.०५९ स्तनयोरन्तरे मुक्ता रावणस्य महाहवे ७.०३२.०६० वरदानकृतत्राणे सा गदा रावणोरसि ७.०३२.०६० दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ ७.०३२.०६१ स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ७.०३२.०६१ अपासर्पद्धनुर्मात्रं निषसाअद च निष्टनन् ७.०३२.०६२ स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ७.०३२.०६२ सहसा प्रतिजग्राह गरुत्मानिव पन्नगम् ७.०३२.०६३ स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् ७.०३२.०६३ बबन्ध बलवान् राजा बलिं नारायणो यथा ७.०३२.०६४ बध्यमाने दशग्रीवे सिद्धचारणदेवताः ७.०३२.०६४ साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ७.०३२.०६५ व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् ७.०३२.०६५ ररास हैहयो राजा हर्षादम्बुदवन्मुहुः ७.०३२.०६६ प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ७.०३२.०६६ सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् ७.०३२.०६७ नक्तंचराणां वेगस्तु तेषामापततां बभौ ७.०३२.०६७ उद्धृत आतपापाये समुद्राणामिवाद्भुतः ७.०३२.०६८ मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् ७.०३२.०६८ मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने ७.०३२.०६९ अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः ७.०३२.०६९ आयुधान्यमरारीणां जग्राह रिपुसूदनः ७.०३२.०७० ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ७.०३२.०७० भित्त्वा विद्रावयामास वायुरम्बुधरानिव ७.०३२.०७१ राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा ७.०३२.०७१ रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ७.०३२.०७२ स कीर्यमाणः कुसुमाक्षतोत्करैर्॑ द्विजैः सपौरैः पुरुहूतसंनिभः ७.०३२.०७२ तदार्जुनः संप्रविवेश तां पुरीं॑ बलिं निगृह्यैव सहस्रलोचनः ७.०३३.००१ रावणग्रहणं तत्तु वायुग्रहणसंनिभम् ७.०३३.००१ ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ७.०३३.००२ ततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः ७.०३३.००२ माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ७.०३३.००३ स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ७.०३३.००३ पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः ७.०३३.००४ सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् ७.०३३.००४ प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ७.०३३.००५ पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् ७.०३३.००५ ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् ७.०३३.००६ पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः ७.०३३.००६ शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम् ७.०३३.००७ पुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथाइव च ७.०३३.००७ पुरस्तात्प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः ७.०३३.००८ ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ७.०३३.००८ अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् ७.०३३.००९ स तस्य मधुपर्कं च पाद्यमर्घ्यं च दापयन् ७.०३३.००९ पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ७.०३३.०१० अद्येयममरावत्या तुल्या माहिष्मती कृता ७.०३३.०१० अद्याहं तु द्विजेन्द्रेन्द्र यस्मात्पश्यामि दुर्दृशम् ७.०३३.०११ अद्य मे कुशलं देव अद्य मे कुलमुद्धृतम् ७.०३३.०११ यत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणाविमौ ७.०३३.०१२ इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ७.०३३.०१२ ब्रह्मन् किं कुर्म किं कार्यमाज्ञापयतु नो भवान् ७.०३३.०१३ तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् ७.०३३.०१३ पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् ७.०३३.०१४ राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन ७.०३३.०१४ अतुलं ते बलं येन दशग्रीवस्त्वया जितः ७.०३३.०१५ भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ ७.०३३.०१५ सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः ७.०३३.०१६ तत्पुत्रक यशः स्फीतं नाम विश्रावितं त्वया ७.०३३.०१६ मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम् ७.०३३.०१७ पुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽर्जुनः ७.०३३.०१७ मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ७.०३३.०१८ स तं प्रमुक्त्वा त्रिदशारिमर्जुनः॑ प्रपूज्य दिव्याभरणस्रगम्बरैः ७.०३३.०१८ अहिंसाकं सख्यमुपेत्य साग्निकं॑ प्रणम्य स ब्रह्मसुतं गृहं ययौ ७.०३३.०१९ पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् ७.०३३.०१९ परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः ७.०३३.०२० पितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः ७.०३३.०२० मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः ७.०३३.०२१ एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात् ७.०३३.०२१ पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् ७.०३३.०२२ एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ७.०३३.०२२ नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः ७.०३३.०२३ ततः स राजा पिशिताशनानां॑ सहस्रबाहोरुपलभ्य मैत्रीम् ७.०३३.०२३ पुनर्नराणां कदनं चकार॑ चचार सर्वां पृथिवीं च दर्पात् ७.०३४.००१ अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ७.०३४.००१ चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ७.०३४.००२ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् ७.०३४.००२ रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ७.०३४.००३ ततः कदा चित्किष्किन्धां नगरीं वालिपालिताम् ७.०३४.००३ गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ७.०३४.००४ ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः ७.०३४.००४ उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् ७.०३४.००५ राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ७.०३४.००५ नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः ७.०३४.००६ चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण ७.०३४.००६ इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ७.०३४.००७ एतानस्थिचयान् पश्य य एते शङ्खपाण्डुराः ७.०३४.००७ युद्धार्थिनामिमे राजन् वानराधिपतेजसा ७.०३४.००८ यद्वामृतरसः पीतस्त्वया रावणराक्षस ७.०३४.००८ तथा वालिनमासाद्य तदन्तं तव जीवितम् ७.०३४.००९ अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ७.०३४.००९ वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम् ७.०३४.०१० स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः ७.०३४.०१० पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ७.०३४.०११ तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ७.०३४.०११ रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ७.०३४.०१२ पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः ७.०३४.०१२ ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् ७.०३४.०१३ यदृच्छयोन्मीलयता वालिनापि स रावणः ७.०३४.०१३ पापाभिप्रायवान् दृष्टश्चकार न च संभ्रमम् ७.०३४.०१४ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ७.०३४.०१४ न चिन्तयति तं वाली रावणं पापनिश्चयम् ७.०३४.०१५ जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम् ७.०३४.०१५ कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् ७.०३४.०१६ द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् ७.०३४.०१६ लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ७.०३४.०१७ इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ७.०३४.०१७ जपन् वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ७.०३४.०१८ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ७.०३४.०१८ प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ७.०३४.०१९ हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् ७.०३४.०१९ पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ७.०३४.०२० ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ७.०३४.०२० खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ७.०३४.०२१ स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः ७.०३४.०२१ जहार रावणं वाली पवनस्तोयदं यथा ७.०३४.०२२ अथ ते राक्षसामात्या ह्रियमाणे दशानने ७.०३४.०२२ मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन् ७.०३४.०२३ अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ७.०३४.०२३ अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ७.०३४.०२४ तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः ७.०३४.०२४ तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च ७.०३४.०२५ वालिमार्गादपाक्रामन् पर्वतेन्द्रा हि गच्छतः ७.०३४.०२६ अपक्षिगणसंपातो वानरेन्द्रो महाजवः ७.०३४.०२६ क्रमशः सागरान् सर्वान् संध्याकालमवन्दत ७.०३४.०२७ सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः ७.०३४.०२७ पश्चिमं सागरं वाली आजगाम सरावणः ७.०३४.०२८ तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ७.०३४.०२८ उत्तरं सागरं प्रायाद्वहमानो दशाननम् ७.०३४.०२९ उत्तरे सागरे संध्यामुपासित्वा दशाननम् ७.०३४.०२९ वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम् ७.०३४.०३० तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ७.०३४.०३० किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् ७.०३४.०३१ चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ७.०३४.०३१ रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ७.०३४.०३२ रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ७.०३४.०३२ कुतस्त्वमिति चोवाच प्रहसन् रावणं प्रति ७.०३४.०३३ विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः ७.०३४.०३३ राक्षसेशो हरीशं तमिदं वचनमब्रवीत् ७.०३४.०३४ वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः ७.०३४.०३४ युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया ७.०३४.०३५ अहो बलमहो वीर्यमहो गम्भीरता च ते ७.०३४.०३५ येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् ७.०३४.०३६ एवमश्रान्तवद्वीर शीघ्रमेव च वानर ७.०३४.०३६ मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति ७.०३४.०३७ त्रयाणामेव भूतानां गतिरेषा प्लवंगम ७.०३४.०३७ मनोऽनिलसुपर्णानां तव वा नात्र संशयः ७.०३४.०३८ सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव ७.०३४.०३८ त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ७.०३४.०३९ दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ७.०३४.०३९ सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ७.०३४.०४० ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ ७.०३४.०४० भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ७.०३४.०४१ अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ७.०३४.०४१ किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ७.०३४.०४२ स तत्र मासमुषितः सुग्रीव इव रावणः ७.०३४.०४२ अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः ७.०३४.०४३ एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ७.०३४.०४३ धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ ७.०३४.०४४ बलमप्रतिमं राम वालिनोऽभवदुत्तमम् ७.०३४.०४४ सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा ७.०३५.००१ अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् ७.०३५.००१ प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ७.०३५.००२ अतुलं बलमेताभ्यां वालिनो रावणस्य च ७.०३५.००२ न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम ७.०३५.००३ शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ७.०३५.००३ विक्रमश्च प्रभावश्च हनूमति कृतालयाः ७.०३५.००४ दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् ७.०३५.००४ समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः ७.०३५.००५ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा ७.०३५.००५ दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा ७.०३५.००६ सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः ७.०३५.००६ एते हनुमता तत्र एकेन विनिपातिताः ७.०३५.००७ भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम् ७.०३५.००७ लङ्का भस्मीकृता तेन पावकेनेव मेदिनी ७.०३५.००८ न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ७.०३५.००८ कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ७.०३५.००९ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ७.०३५.००९ प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः ७.०३५.०१० हनूमान् यदि मे न स्याद्वानराधिपतेः सखा ७.०३५.०१० प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान् भवेत् ७.०३५.०११ किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया ७.०३५.०११ तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ७.०३५.०१२ न हि वेदितवान्मन्ये हनूमानात्मनो बलम् ७.०३५.०१२ यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ७.०३५.०१३ एतन्मे भगवन् सर्वं हनूमति महामुने ७.०३५.०१३ विस्तरेण यथातत्त्वं कथयामरपूजित ७.०३५.०१४ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः ७.०३५.०१४ हनूमतः समक्षं तमिदं वचनमब्रवीत् ७.०३५.०१५ सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ७.०३५.०१५ न बले विद्यते तुल्यो न गतौ न मतौ परः ७.०३५.०१६ अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा ७.०३५.०१६ न वेदिता बलं येन बली सन्नरिमर्दनः ७.०३५.०१७ बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल ७.०३५.०१७ तन्न वर्णयितुं शक्यमतिबालतयास्य ते ७.०३५.०१८ यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ७.०३५.०१८ समाधाय मतिं राम निशामय वदाम्यहम् ७.०३५.०१९ सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ७.०३५.०१९ यत्र राज्यं प्रशास्त्यस्य केषरी नाम वै पिता ७.०३५.०२० तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता ७.०३५.०२० जनयामास तस्यां वै वायुरात्मजमुत्तमम् ७.०३५.०२१ शालिशूकसमाभासं प्रासूतेमं तदाञ्जना ७.०३५.०२१ फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा ७.०३५.०२२ एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ७.०३५.०२२ रुरोद शिशुरत्यर्थं शिशुः शरभराडिव ७.०३५.०२३ ततोद्यन्तं विवस्वन्तं जपा पुष्पोत्करोपमम् ७.०३५.०२३ ददृशे फललोभाच्च उत्पपात रविं प्रति ७.०३५.०२४ बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ७.०३५.०२४ ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ७.०३५.०२५ एतस्मिन् प्लवनाने तु शिशुभावे हनूमति ७.०३५.०२५ देवदानवसिद्धानां विस्मयः सुमहानभूत् ७.०३५.०२६ नाप्येवं वेगवान् वायुर्गरुडो न मनस्तथा ७.०३५.०२६ यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ७.०३५.०२७ यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ ७.०३५.०२७ यौवनं बलमासाद्य कथं वेगो भविष्यति ७.०३५.०२८ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ७.०३५.०२८ सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ७.०३५.०२९ बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् ७.०३५.०२९ पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ७.०३५.०३० शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ७.०३५.०३० कार्यं चात्र समायत्तमित्येवं न ददाह सः ७.०३५.०३१ यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ७.०३५.०३१ तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ७.०३५.०३२ अनेन च परामृष्टो राम सूर्यरथोपति ७.०३५.०३२ अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ७.०३५.०३३ स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ७.०३५.०३३ अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् ७.०३५.०३४ बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ७.०३५.०३४ किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ७.०३५.०३५ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ७.०३५.०३५ अथान्यो राहुरासाद्य जग्राह सहसा रविम् ७.०३५.०३६ स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ७.०३५.०३६ उत्पपातासनं हित्वा उद्वहन् काञ्चनस्रजम् ७.०३५.०३७ ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ७.०३५.०३७ शृङ्गारकारिणं प्रांषुं स्वर्णघण्टाट्टहासिनम् ७.०३५.०३८ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ७.०३५.०३८ प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ७.०३५.०३९ अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ७.०३५.०३९ अनेन च स वै दृष्ट आधावञ्शैलकूटवत् ७.०३५.०४० ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च ७.०३५.०४० उत्पपात पुनर्व्योम ग्रहीतुं सिंहिका सुतम् ७.०३५.०४१ उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम् ७.०३५.०४१ दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः ७.०३५.०४२ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ७.०३५.०४२ इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ७.०३५.०४३ राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः ७.०३५.०४३ श्रुत्वेन्द्रोवाच मां भैषीरयमेनं निहन्म्यहम् ७.०३५.०४४ ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ७.०३५.०४४ फलं तं हस्तिराजानमभिदुद्राव मारुतिः ७.०३५.०४५ तदास्य धावतो रूपमैरावतजिघृक्षया ७.०३५.०४५ मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ७.०३५.०४६ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ७.०३५.०४६ हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् ७.०३५.०४७ ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ७.०३५.०४७ पतमानस्य चैतस्य वामो हनुरभज्यत ७.०३५.०४८ तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ७.०३५.०४८ चुक्रोधेन्द्राय पवनः प्रजानामशिवाय च ७.०३५.०४९ विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः ७.०३५.०४९ रुरोध सर्वभूतानि यथा वर्षाणि वासवः ७.०३५.०५० वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ७.०३५.०५० संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे ७.०३५.०५१ निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् ७.०३५.०५१ वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ ७.०३५.०५२ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ७.०३५.०५२ प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः ७.०३५.०५३ ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः ७.०३५.०५३ त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः ७.०३५.०५४ त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ७.०३५.०५४ सोऽस्मान् प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ७.०३५.०५५ रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ७.०३५.०५५ तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ७.०३५.०५६ वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् ७.०३५.०५७ एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ७.०३५.०५७ कारणादिति तानुक्त्वा प्रजाः पुनरभाषत ७.०३५.०५८ यस्मिन् वः कारणे वायुश्चुक्रोध च रुरोध च ७.०३५.०५८ प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ७.०३५.०५९ पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ७.०३५.०५९ राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः ७.०३५.०६० अशरीरः शरीरेषु वायुश्चरति पालयन् ७.०३५.०६० शरीरं हि विना वायुं समतां याति रेणुभिः ७.०३५.०६१ वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् ७.०३५.०६१ वायुना संपरित्यक्तं न सुखं विन्दते जगत् ७.०३५.०६२ अद्यैव च परित्यक्तं वायुना जगदायुषा ७.०३५.०६२ अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ७.०३५.०६३ तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः ७.०३५.०६३ मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् ७.०३५.०६४ ततः प्रजाभिः सहितः प्रजापतिः॑ सदेवगन्धर्वभुजंगगुह्यकः ७.०३५.०६४ जगाम तत्रास्यति यत्र मारुतः॑ सुतं सुरेन्द्राभिहतं प्रगृह्य सः ७.०३५.०६५ ततोऽर्कवैश्वानरकाञ्चनप्रभं॑ सुतं तदोत्सङ्गगतं सदा गतेः ७.०३५.०६५ चतुर्मुखो वीक्ष्य कृपामथाकरोत्॑ सदेवसिद्धर्षिभुजंगराक्षसः ७.०३६.००१ ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ७.०३६.००१ शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ७.०३६.००२ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः ७.०३६.००२ पादयोर्न्यपतद्वायुस्तिस्रोऽ वस्थाय वेधसे ७.०३६.००३ तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना ७.०३६.००३ वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ७.०३६.००४ स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना ७.०३६.००४ जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ७.०३६.००५ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ७.०३६.००५ चचार सर्वभूतेषु संनिरुद्धं यथापुरा ७.०३६.००६ मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् ७.०३६.००६ शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ७.०३६.००७ ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः ७.०३६.००७ उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ७.०३६.००८ भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः ७.०३६.००८ जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम् ७.०३६.००९ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ७.०३६.००९ ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान् ७.०३६.०१० ततः सहस्रनयनः प्रीतिरक्तः शुभाननः ७.०३६.०१० कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् ७.०३६.०११ मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः ७.०३६.०११ नाम्नैष कपिशार्दूलो भविता हनुमानिति ७.०३६.०१२ अहमेवास्य दास्यामि परमं वरमुत्तमम् ७.०३६.०१२ अतः प्रभृति वज्रस्य ममावध्यो भविष्यति ७.०३६.०१३ मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ७.०३६.०१३ तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ७.०३६.०१४ यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ७.०३६.०१४ तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ७.०३६.०१५ वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ७.०३६.०१५ वर्षायुतशतेनापि मत्पाशादुदकादपि ७.०३६.०१६ यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः ७.०३६.०१६ दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे ७.०३६.०१७ गदेयं मामिका नैनं संयुगेषु वधिष्यति ७.०३६.०१७ इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ७.०३६.०१८ मत्तो मदायुधानां च न वध्योऽयं भविष्यति ७.०३६.०१८ इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः ७.०३६.०१९ सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ७.०३६.०१९ दीर्घाअयुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ७.०३६.०२० विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् ७.०३६.०२० शिल्पिना प्रवरः प्राह वरमस्य महामतिः ७.०३६.०२१ विनिर्मितानि देवानामायुधानीह यानि तु ७.०३६.०२१ तेषां संग्रामकाले तु अवध्योऽयं भविष्यति ७.०३६.०२२ ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमकंकृतम् ७.०३६.०२२ चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः ७.०३६.०२३ अमित्राणां भयकरो मित्राणामभयंकरः ७.०३६.०२३ अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः ७.०३६.०२४ रावणोत्सादनार्थानि रामप्रीतिकराणि च ७.०३६.०२४ रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ७.०३६.०२५ एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह ७.०३६.०२५ यथागतं ययुः सर्वे पितामहपुरोगमाः ७.०३६.०२६ सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ७.०३६.०२६ अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः ७.०३६.०२७ प्राप्य राम वरानेष वरदानबलान्वितः ७.०३६.०२७ बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः ७.०३६.०२८ बलेनापूर्यमाणो हि एष वानरपुंगवः ७.०३६.०२८ आश्रमेषु महर्षीणामपराध्यति निर्भयः ७.०३६.०२९ स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान् ७.०३६.०२९ भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्ययम् ७.०३६.०३० सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम् ७.०३६.०३० जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः ७.०३६.०३१ यदा केषरिणा त्वेष वायुना साञ्जनेन च ७.०३६.०३१ प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः ७.०३६.०३२ ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ७.०३६.०३२ शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ७.०३६.०३३ बाधसे यत्समाश्रित्य बलमस्मान् प्लवंगम ७.०३६.०३३ तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ७.०३६.०३४ ततस्तु हृततेजौजा महर्षिवचनौजसा ७.०३६.०३४ एषो श्रमाणि नान्येति मृदुभावगतश्चरन् ७.०३६.०३५ अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता ७.०३६.०३५ सर्ववानरराजासीत्तेजसा इव भास्करः ७.०३६.०३६ स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ७.०३६.०३६ ततस्त्वर्क्षरजा नाम कालधर्मेण संगतः ७.०३६.०३७ तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः ७.०३६.०३७ पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे ७.०३६.०३८ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ७.०३६.०३८ अहार्यं सख्यमभवदनिलस्य यथाग्निना ७.०३६.०३९ एष शापवशादेव न वेदबलमात्मनः ७.०३६.०३९ वालिसुग्रीवयोर्वैरं यदा रामसमुत्थितम् ७.०३६.०४० न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना ७.०३६.०४० वेदयानो न च ह्येष बलमात्मनि मारुतिः ७.०३६.०४१ पराक्रमोत्साह मतिप्रतापैः॑ सौशील्यमाधुर्यनयानयैश्च ७.०३६.०४१ गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्॑ हनूमतः कोऽप्यधिकोऽस्ति लोके ७.०३६.०४२ असौ पुरा व्याकरणं ग्रहीष्यन्॑ सूर्योन्मुखः पृष्ठगमः कपीन्द्रः ७.०३६.०४२ उद्यद्गिरेरस्तगिरिं जगाम॑ ग्रन्थं महद्धारयदप्रमेयः ७.०३६.०४३ प्रवीविविक्षोरिव सागरस्य॑ लोकान् दिधक्षोरिव पावकस्य ७.०३६.०४३ लोकक्षयेष्वेव यथान्तकस्य॑ हनूमतः स्थास्यति कः पुरस्तात् ७.०३६.०४४ एषोऽपि चान्ये च महाकपीन्द्राः॑ सुग्रीवमैन्दद्विविदाः सनीलाः ७.०३६.०४४ सतारतारेयनलाः सरम्भास्॑ त्वत्कारणाद्राम सुरैर्हि सृष्टाः ७.०३६.०४५ तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ७.०३६.०४५ हनूमतो बालभावे कर्मैतत्कथितं मया ७.०३६.०४६ दृष्टः संभाषितश्चासि राम गच्छमहे वयम् ७.०३६.०४६ एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ७.०३७.००१ विमृश्य च ततो रामो वयस्यमकुतोभयम् ७.०३७.००१ प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ७.०३७.००२ दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ७.०३७.००२ उद्योगश्च कृतो राजन् भरतेन त्वया सह ७.०३७.००३ तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज ७.०३७.००३ रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् ७.०३७.००४ एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात् ७.०३७.००४ पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ७.०३७.००५ विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन् ७.०३७.००५ प्रहसन् राघवो वाक्यमुवाच मधुराक्षरम् ७.०३७.००६ भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ७.०३७.००६ धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ७.०३७.००७ युष्माकं च प्रभावेन तेजसा च महात्मनाम् ७.०३७.००७ हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः ७.०३७.००८ हेतुमात्रमहं तत्र भवतां तेजसां हतः ७.०३७.००८ रावणः सगणो युद्धे सपुत्रः सहबान्धवः ७.०३७.००९ भवन्तश्च समानीता भरतेन महात्मना ७.०३७.००९ श्रुत्वा जनकराजस्य कानने तनयां हृताम् ७.०३७.०१० उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ७.०३७.०१० कालो ह्यतीतः सुमहान् गमने रोचतां मतिः ७.०३७.०११ प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः ७.०३७.०११ दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् ७.०३७.०१२ दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ७.०३७.०१२ एष नः परमः काम एषा नः कीर्तिरुत्तमा ७.०३७.०१३ यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ७.०३७.०१३ उपपन्नं च काकुत्स्थ यत्त्वमस्मान् प्रशंससि ७.०३७.०१४ प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम् ७.०३७.०१४ आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ७.०३७.०१५ भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ७.०३८.००१ ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् ७.०३८.००१ कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् ७.०३८.००२ अक्षौहिणी सहस्रैस्ते समवेतास्त्वनेकशः ७.०३८.००२ हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः ७.०३८.००३ ऊचुश्चैव महीपाला बलदर्पसमन्विताः ७.०३८.००३ न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् ७.०३८.००४ भरतेन वयं पश्चात्समानीता निरर्थकम् ७.०३८.००४ हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः ७.०३८.००५ रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च ७.०३८.००५ सुखं पारे समुद्रस्य युध्येम विगतज्वराः ७.०३८.००६ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ७.०३८.००६ कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः ७.०३८.००७ यथापुराणि ते गत्वा रत्नानि विविधानि च ७.०३८.००७ रामाय प्रियकामार्थमुपहारान्नृपा ददुः ७.०३८.००८ अश्वान् रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान् ७.०३८.००८ चन्दनानि च दिव्यानि दिव्यान्याभरणानि च ७.०३८.००९ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः ७.०३८.००९ आदाय तानि रत्नानि अयोध्यामगमन् पुनः ७.०३८.०१० आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः ७.०३८.०१० ददुः सर्वाणि रत्नानि राघवाय महात्मने ७.०३८.०११ प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः ७.०३८.०११ सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने ७.०३८.०१२ विभीषणाय च ददौ ये चान्ये ऋक्षवानराः ७.०३८.०१२ हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः ७.०३८.०१३ ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ ७.०३८.०१३ शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ७.०३८.०१४ पपुश्चैव सुगन्धीनि मधूनि विविधानि च ७.०३८.०१४ मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च ७.०३८.०१५ एवं तेषां निवसतां मासः साग्रो गतस्तदा ७.०३८.०१५ मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन् ७.०३८.०१६ रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः ७.०३८.०१६ राजभिश्च महावीर्यै राक्षसैश्च महाबलैः ७.०३८.०१७ एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ७.०३८.०१७ वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ७.०३९.००१ तथा स्म तेषां वसतामृक्षवानररक्षसाम् ७.०३९.००१ राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ७.०३९.००२ गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः ७.०३९.००२ पालयस्व सहामात्यै राज्यं निहतकण्टकम् ७.०३९.००३ अङ्गदं च महाबाहो प्रीत्या परमयान्वितः ७.०३९.००३ पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ७.०३९.००४ सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् ७.०३९.००४ कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् ७.०३९.००५ वीरं शतबलिं चैव मैन्दं द्विविदमेव च ७.०३९.००५ गजं गवाक्षं गवयं शरभं च महाबलम् ७.०३९.००६ ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् ७.०३९.००६ पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ७.०३९.००७ ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः ७.०३९.००७ पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ७.०३९.००८ एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः ७.०३९.००८ विभीषणमथोवाच रामो मधुरया गिरा ७.०३९.००९ तङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव ७.०३९.००९ पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च ७.०३९.०१० मा च बुद्धिमधर्मे त्वं कुर्या राजन् कथं चन ७.०३९.०१० बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ७.०३९.०११ अहं च नित्यशो राजन् सुग्रीवसहितस्त्वया ७.०३९.०११ स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ७.०३९.०१२ रामस्य भाषितं श्रुत्वा ऋष्कवानरराक्षसाः ७.०३९.०१२ साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ७.०३९.०१३ तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ७.०३९.०१३ माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ७.०३९.०१४ तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ७.०३९.०१४ हनूमत्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ७.०३९.०१५ स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः ७.०३९.०१५ भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ७.०३९.०१६ यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले ७.०३९.०१६ तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः ७.०३९.०१७ एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात् ७.०३९.०१७ उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह ७.०३९.०१८ एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ७.०३९.०१८ लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ७.०३९.०१९ चरिष्यति कथा यावल्लोकानेषा हि मामिका ७.०३९.०१९ तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः ७.०३९.०२० ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ७.०३९.०२० वैदूर्यतरलं स्नेहादाबबन्धे हनूमति ७.०३९.०२१ तेनोरसि निबद्धेन हारेण स महाकपिः ७.०३९.०२१ रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ७.०३९.०२२ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ७.०३९.०२२ प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः ७.०३९.०२३ सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः ७.०३९.०२३ विभीषणश्च धर्मात्मा निरन्तरमुरोगतः ७.०३९.०२४ सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः ७.०३९.०२४ संमूढा इव दुःखेन त्यजन्ते राघवं तदा ७.०४०.००१ विसृज्य च महाबाहुरृक्षवानरराक्षसान् ७.०४०.००१ भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् ७.०४०.००२ अथापराह्णसमये भ्रातृभिः सह राघवः ७.०४०.००२ शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ७.०४०.००३ सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ७.०४०.००३ कैलासशिखरात्प्राप्तं विद्धि मां पुष्करं प्रभो ७.०४०.००४ तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति ७.०४०.००४ उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ७.०४०.००५ निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ७.०४०.००५ निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् ७.०४०.००६ ममापि परमा प्रीतिर्हते तस्मिन् दुरात्मनि ७.०४०.००६ रावणे सगणे सौम्य सपुत्रामात्यबान्धवे ७.०४०.००७ स त्वं रामेण लङ्कायां निर्जितः परमात्मना ७.०४०.००७ वह सौम्य तमेव त्वमहमाज्ञापयामि ते ७.०४०.००८ एष मे परमः कामो यत्त्वं राघवनन्दनम् ७.०४०.००८ वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ७.०४०.००९ तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः ७.०४०.००९ त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् ७.०४०.०१० बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् ७.०४०.०१० लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः ७.०४०.०११ गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे ७.०४०.०११ एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः ७.०४०.०११ अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः ७.०४०.०१२ एवमन्तर्हिते तस्मिन् पुष्पके विविधात्मनि ७.०४०.०१२ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ७.०४०.०१३ अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति ७.०४०.०१३ अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ७.०४०.०१४ अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम् ७.०४०.०१४ जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ७.०४०.०१५ पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः ७.०४०.०१५ हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ७.०४०.०१६ काले च वासवो वर्षं पातयत्यमृतोपमम् ७.०४०.०१६ वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः ७.०४०.०१७ ईदृशो नश्चिरं राजा भवत्विति नरेश्वर ७.०४०.०१७ कथयन्ति पुरे पौरा जना जनपदेषु च ७.०४०.०१८ एता वाचः सुमधुरा भरतेन समीरिताः ७.०४०.०१८ श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् ७.०४१.००१ स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ७.०४१.००१ प्रविवेश महाबाहुरशोकवनिकां तदा ७.०४१.००२ चन्दनागरु चूतैश्च तुङ्ग कालेयकैरपि ७.०४१.००२ देवदारुवनैश्चापि समन्तादुपशोभिताम् ७.०४१.००३ प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि ७.०४१.००३ जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् ७.०४१.००४ सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ७.०४१.००४ चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ७.०४१.००५ कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ७.०४१.००५ शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः ७.०४१.००६ शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः ७.०४१.००६ नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ७.०४१.००७ दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ७.०४१.००७ महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः ७.०४१.००८ फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ७.०४१.००८ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ७.०४१.००९ तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः ७.०४१.००९ शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः ७.०४१.०१० नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ७.०४१.०१० तथारूपं हि रामस्य काननं तन्निवेशितम् ७.०४१.०११ बह्वासनगृहोपेतां लतागृहसमावृताम् ७.०४१.०११ अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ७.०४१.०१२ आसने तु शुभाकारे पुष्पस्तबकभूषिते ७.०४१.०१२ कुथास्तरणसंवीते रामः संनिषसाद ह ७.०४१.०१३ सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम् ७.०४१.०१३ पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् ७.०४१.०१४ मांसानि च विचित्राणि फलानि विविधानि च ७.०४१.०१४ रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ७.०४१.०१५ उपनृत्यन्ति राजानं नृत्यगीतविशारदाः ७.०४१.०१५ बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः ७.०४१.०१६ एवं रामो मुदा युक्ता सीतां सुरुचिराननाम् ७.०४१.०१६ रमयामास वैदेहीमहन्यहनि देववत् ७.०४१.०१७ तथा तु रममाणस्य तस्यैवं शिशिरः शुभः ७.०४१.०१७ अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः ७.०४१.०१८ पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् ७.०४१.०१८ शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ७.०४१.०१९ सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु ७.०४१.०१९ श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता ७.०४१.०२० ततो राममुपागच्छद्विचित्रबहुभूषणा ७.०४१.०२० त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ७.०४१.०२१ दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ७.०४१.०२१ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ७.०४१.०२२ अपत्यलाभो वैदेहि ममायं समुपस्थितः ७.०४१.०२२ किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव ७.०४१.०२३ प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् ७.०४१.०२३ तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ७.०४१.०२४ गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् ७.०४१.०२४ फलमूलाशिनां वीर पादमूलेषु वर्तितुम् ७.०४१.०२५ एष मे परमः कामो यन्मूलफलभोजिषु ७.०४१.०२५ अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु ७.०४१.०२६ तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ७.०४१.०२६ विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ७.०४१.०२७ एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ७.०४१.०२७ मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ७.०४२.००१ तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ७.०४२.००१ कथानां बहुरूपाणां हास्य काराः समन्ततः ७.०४२.००२ विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः ७.०४२.००२ सुराजिः कालियो भद्रो दन्तवक्रः समागधः ७.०४२.००३ एते कथा बहुविधा परिहाससमन्विताः ७.०४२.००३ कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ७.०४२.००४ ततः कथायां कस्यां चिद्राघवः समभाषत ७.०४२.००४ काः कथा नगरे भद्र वर्तन्ते विषयेषु च ७.०४२.००५ मामाश्रितानि कान्याहुः पौरजानपदा जनाः ७.०४२.००५ किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् ७.०४२.००६ किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे ७.०४२.००६ वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि ७.०४२.००७ एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ७.०४२.००७ स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम् ७.०४२.००८ अयं तु विजयः सौम्य दशग्रीववधाश्रितः ७.०४२.००८ भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ ७.०४२.००९ एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ७.०४२.००९ कथयस्व यथा तथ्यं सर्वं निरवशेषतः ७.०४२.०१० शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ७.०४२.०१० श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ७.०४२.०११ कथयस्व च विस्रब्धो निर्भयो विगतज्वरः ७.०४२.०११ कथयन्ते यथा पौरा जना जनपदेषु च ७.०४२.०१२ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ७.०४२.०१२ प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ७.०४२.०१३ शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् ७.०४२.०१३ चत्वरापणरथ्यासु वनेषूपवनेषु च ७.०४२.०१४ दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् ७.०४२.०१४ अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ७.०४२.०१५ रावणश्च दुराधर्षो हतः सबलवाहनः ७.०४२.०१५ वानराश्च वशं नीता ऋष्काश्च सह राक्षसैः ७.०४२.०१६ हत्वा च रावणं युद्धे सीतामाहृत्य राघवः ७.०४२.०१६ अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ७.०४२.०१७ कीदृशं हृदये तस्य सीतासंभोगजं सुखम् ७.०४२.०१७ अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम् ७.०४२.०१८ लङ्कामपि पुनर्नीतामशोकवनिकां गताम् ७.०४२.०१८ रक्षसां वशमापन्नां कथं रामो न कुत्सते ७.०४२.०१९ अस्माकमपि दारेषु सहनीयं भविष्यति ७.०४२.०१९ यथा हि कुरुते राजा प्रजा तमनुवर्तते ७.०४२.०२० एवं बहुविधा वाचो वदन्ति पुरवासिनः ७.०४२.०२० नगरेषु च सर्वेषु राजञ्जनपदेषु च ७.०४२.०२१ तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत् ७.०४२.०२१ उवाच सर्वान् सुहृदः कथमेतन्निवेद्यताम् ७.०४२.०२२ सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ७.०४२.०२२ प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ७.०४२.०२३ श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ७.०४२.०२३ विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः ७.०४३.००१ विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ७.०४३.००१ समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ७.०४३.००२ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ७.०४३.००२ भरतं च महाबाहुं शत्रुघ्नं चापराजितम् ७.०४३.००३ रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ७.०४३.००३ लक्ष्मणस्य गृहं गत्व प्रविवेशानिवारितः ७.०४३.००४ उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः ७.०४३.००४ द्रष्टुमिच्छसि राजा त्वां गम्यतां तत्र माचिरम् ७.०४३.००५ बाढमित्येव सौमित्रिः श्रुत्वा राघव शासनम् ७.०४३.००५ प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ७.०४३.००६ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ७.०४३.००६ उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति ७.०४३.००७ भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् ७.०४३.००७ उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत् ७.०४३.००८ दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ७.०४३.००८ शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह ७.०४३.००९ एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ७.०४३.००९ गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ७.०४३.०१० श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् ७.०४३.०१० शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः ७.०४३.०११ कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ७.०४३.०११ अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत् ७.०४३.०१२ प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ७.०४३.०१२ एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः ७.०४३.०१३ आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः ७.०४३.०१३ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ७.०४३.०१४ ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ७.०४३.०१४ संध्यागतमिवादित्यं प्रभया परिवर्जितम् ७.०४३.०१५ बाष्पपूर्णे च नयने दृष्ट्व रामस्य धीमतः ७.०४३.०१५ हतशोभां यथा पद्मं मुखं वीक्ष्य च तस्य ते ७.०४३.०१६ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ७.०४३.०१६ तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत् ७.०४३.०१७ तान् परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः ७.०४३.०१७ आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह ७.०४३.०१८ भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् ७.०४३.०१८ भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ७.०४३.०१९ भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः ७.०४३.०१९ संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ७.०४४.००१ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ७.०४४.००१ उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ७.०४४.००२ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ७.०४४.००२ पौराणां मम सीतायां यादृशी वर्तते कथा ७.०४४.००३ पौरापवादः सुमहांस्तथा जनपदस्य च ७.०४४.००३ वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति ७.०४४.००४ अहं किल कुले जत इक्ष्वाकूणां महात्मनाम् ७.०४४.००४ सीतां पापसमाचारामानयेयं कथं पुरे ७.०४४.००५ जानासि हि यथा सौम्य दण्डके विजने वने ७.०४४.००५ रावणेन हृता सीता स च विध्वंसितो मया ७.०४४.००६ प्रत्यक्षं तव सौमित्रे देवनां हव्यवाहनः ७.०४४.००६ अपापां मैथिलीमाह वायुश्चाकाशगोचरः ७.०४४.००७ चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा ७.०४४.००७ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ७.०४४.००८ एवं शुद्ध समाचारा देवगन्धर्वसंनिधौ ७.०४४.००८ लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ७.०४४.००९ अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ७.०४४.००९ ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ७.०४४.०१० अयं तु मे महान् वादः शोकश्च हृदि वर्तते ७.०४४.०१० पौरापवादः सुमहांस्तथा जनपदस्य च ७.०४४.०११ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्य चित् ७.०४४.०११ पतत्येवाधमांल्लोकान् यावच्छब्दः स कीर्त्यते ७.०४४.०१२ अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते ७.०४४.०१२ कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् ७.०४४.०१३ अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ७.०४४.०१३ अपवादभयाद्भीताः किं पुनर्जनकात्मजाम् ७.०४४.०१४ तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ७.०४४.०१४ न हि पश्याम्यहं भूयः किं चिद्दुःखमतोऽधिकम् ७.०४४.०१५ श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ७.०४४.०१५ आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ७.०४४.०१६ गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः ७.०४४.०१६ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ७.०४४.०१७ तत्रैनां विजने कक्षे विसृज्य रघुनन्दन ७.०४४.०१७ शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम ७.०४४.०१८ न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन ७.०४४.०१८ अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते ७.०४४.०१९ शापिताश्च मया यूयं भुजाभ्यां जीवितेन च ७.०४४.०१९ ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथं चन ७.०४४.०२० मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ७.०४४.०२० इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ७.०४४.०२१ पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान् ७.०४४.०२१ पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ७.०४४.०२२ एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः ७.०४४.०२२ प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ७.०४५.००१ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ७.०४५.००१ सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ७.०४५.००२ सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ७.०४५.००२ स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम् ७.०४५.००३ सीता हि राजभवनादाश्रमं पुण्यकर्मणाम् ७.०४५.००३ मया नेता महर्षीणां शीघ्रमानीयतां रथः ७.०४५.००४ सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ७.०४५.००४ रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ७.०४५.००५ आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् ७.०४५.००५ रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ७.०४५.००६ एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः ७.०४५.००६ प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ७.०४५.००७ गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे ७.०४५.००७ शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः ७.०४५.००८ एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ७.०४५.००८ प्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत् ७.०४५.००९ वासांसि च महार्हाणि रत्नानि विविधानि च ७.०४५.००९ गृहीत्वा तानि वैदेही गमनायोपचक्रमे ७.०४५.०१० इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् ७.०४५.०१० सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ७.०४५.०१० प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन् ७.०४५.०११ अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ७.०४५.०११ अशुभानि बहून्यद्य पश्यामि रघुनन्दन ७.०४५.०१२ नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ७.०४५.०१२ हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ७.०४५.०१३ औत्सुक्यं परमं चापि अधृतिश्च परा मम ७.०४५.०१३ शून्यामिव च पश्यामि पृथिवीं पृथुलोचन ७.०४५.०१४ अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह ७.०४५.०१४ श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ७.०४५.०१५ पुरे जनपदे चैव कुशलं प्राणिनामपि ७.०४५.०१५ इत्यञ्जलिकृता सीता देवता अभ्ययाचत ७.०४५.०१६ लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् ७.०४५.०१६ शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ७.०४५.०१७ ततो वासमुपागम्य गोमतीतीर आश्रमे ७.०४५.०१७ प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ७.०४५.०१८ योजयस्व रथं शीघ्रमद्य भागीरथी जलम् ७.०४५.०१८ शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ७.०४५.०१९ सोऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान् ७.०४५.०१९ आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ७.०४५.०२० सा तु सूतस्य वचनादारुरोह रथोत्तमम् ७.०४५.०२० सीता सौमित्रिणा सार्धं सुमित्रेण च धीमता ७.०४५.०२१ अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ७.०४५.०२१ निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् ७.०४५.०२२ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ७.०४५.०२२ उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया ७.०४५.०२३ जाह्वनी तीरमासाद्य चिराभिलषितं मम ७.०४५.०२३ हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ७.०४५.०२४ नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ ७.०४५.०२४ कच्चिद्विना कृतस्तेन द्विरात्रे शोकमागतः ७.०४५.०२५ ममापि दयितो रामो जीवितेनापि लक्ष्मण ७.०४५.०२५ न चाहमेवं शोचामि मैवं त्वं बालिशो भव ७.०४५.०२६ तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ७.०४५.०२६ ततो धनानि वासांसि दास्याम्याभरणानि च ७.०४५.०२७ ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ७.०४५.०२७ तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ७.०४५.०२८ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ७.०४५.०२८ तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत् ७.०४६.००१ अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ७.०४६.००१ आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ७.०४६.००२ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ७.०४६.००२ उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ७.०४६.००३ ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ७.०४६.००३ उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः ७.०४६.००४ हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता ७.०४६.००४ अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ७.०४६.००५ श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् ७.०४६.००५ न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ७.०४६.००६ प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते ७.०४६.००६ इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ७.०४६.००७ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ७.०४६.००७ मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ७.०४६.००८ किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ७.०४६.००८ पश्यामि त्वां च न स्वथमपि क्षेमं महीपतेः ७.०४६.००९ शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः ७.०४६.००९ तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते ७.०४६.०१० वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ७.०४६.०१० अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ७.०४६.०११ श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् ७.०४६.०११ पुरे जनपदे चैव त्वत्कृते जनकात्मजे ७.०४६.०१२ न तानि वचनीयानि मया देवि तवाग्रतः ७.०४६.०१२ यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः ७.०४६.०१३ सा त्वां त्यक्ता नृपतिना निर्दोषा मम संनिधौ ७.०४६.०१३ पौरापवाद भीतेन ग्राह्यं देवि न तेऽन्यथा ७.०४६.०१४ आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ७.०४६.०१४ राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् ७.०४६.०१५ तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ७.०४६.०१५ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ७.०४६.०१६ राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः ७.०४६.०१६ सखा परमको विप्रो वाल्मीकिः सुमहायशाः ७.०४६.०१७ पादच्छायामुपागम्य सुखमस्य महात्मनः ७.०४६.०१७ उपवासपरैकाग्रा वस त्वं जनकात्मजे ७.०४६.०१८ पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ७.०४६.०१८ श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ७.०४७.००१ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ७.०४७.००१ परं विषादमागम्य वैदेही निपपात ह ७.०४७.००२ सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणा ७.०४७.००२ लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ७.०४७.००३ मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ७.०४७.००३ धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते ७.०४७.००४ किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ७.०४७.००४ याहं शुद्ध समाचारा त्यक्ता नृपतिना सती ७.०४७.००५ पुराहमाश्रमे वासं रामपादानुवर्तिनी ७.०४७.००५ अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी ७.०४७.००६ सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ७.०४७.००६ आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ७.०४७.००७ किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे ७.०४७.००७ कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना ७.०४७.००८ न खल्वद्यैव सौमित्रे जीवितं जाह्नवी जले ७.०४७.००८ त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ७.०४७.००९ यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् ७.०४७.००९ निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ७.०४७.०१० श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण च ७.०४७.०१० शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ७.०४७.०११ यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ७.०४७.०११ परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा ७.०४७.०१२ यत्त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः ७.०४७.०१२ अहं तु नानुशोचामि स्वशरीरं नरर्षभ ७.०४७.०१२ यथापवादं पौराणां तथैव रघुनन्दन ७.०४७.०१३ एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ७.०४७.०१३ शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह ७.०४७.०१४ प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम् ७.०४७.०१४ आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत् ७.०४७.०१५ स गत्वा चोत्तरं कूलं शोकभारसमन्वितः ७.०४७.०१५ संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ७.०४७.०१६ मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत् ७.०४७.०१६ वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ७.०४७.०१७ दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ७.०४७.०१७ निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत् ७.०४७.०१८ सा दुःखभारावनता तपस्विनी॑ यशोधरा नाथमपश्यती सती ७.०४७.०१८ रुरोद सा बर्हिणनादिते वने॑ महास्वनं दुःखपरायणा सती ७.०४८.००१ सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः ७.०४८.००१ प्राद्रवन् यत्र भगवानास्ते वाल्मीकिरग्र्यधीः ७.०४८.००२ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ७.०४८.००२ सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् ७.०४८.००३ अदृष्टपूर्वा भगवन् कस्याप्येषा महात्मनः ७.०४८.००३ पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा ७.०४८.००४ भगवन् साधु पश्येमां देवतामिव खाच्च्युताम् ७.०४८.००४ न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् ७.०४८.००५ तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ७.०४८.००५ तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ७.०४८.००६ तं तु देशमभिप्रेत्य किं चित्पद्भ्यां महामुनिः ७.०४८.००६ अर्घ्यमादाय रुचिरं जाह्वनी तीरमाश्रितः ७.०४८.००६ ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत् ७.०४८.००७ तां सितां शोकभारार्तां वाल्मीकिर्मुनिपुंगवः ७.०४८.००७ उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ७.०४८.००८ स्नुषा दशराथस्य त्वं रामस्य महिषी सती ७.०४८.००८ जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ७.०४८.००९ आयान्त्येवासि विज्ञाता मया धर्मसमाधिना ७.०४८.००९ कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ७.०४८.०१० अपापां वेद्मि सीते त्वां तपो लब्धेन चक्षुषा ७.०४८.०१० विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे ७.०४८.०११ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ७.०४८.०११ तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ७.०४८.०१२ इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ७.०४८.०१२ यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ७.०४८.०१३ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ७.०४८.०१३ शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ७.०४८.०१४ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ७.०४८.०१४ अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः ७.०४८.०१५ तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा ७.०४८.०१५ उपाजग्मुर्मुदा युक्ता वचनं चैदमब्रुवन् ७.०४८.०१६ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो ७.०४८.०१६ अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे ७.०४८.०१७ तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ७.०४८.०१७ सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ७.०४८.०१८ स्नुषा दशरधस्यैषा जनकस्य सुता सती ७.०४८.०१८ अपापा पतिना त्यक्ता परिपाल्या मया सदा ७.०४८.०१९ इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह ७.०४८.०१९ गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः ७.०४८.०२० मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः ७.०४८.०२० स्वमाश्रमं शिष्य वृतः पुनरायान्महातपाः ७.०४९.००१ दृष्ट्वा तु मैथिलीं सीतामाश्रमं संरवेशिताम् ७.०४९.००१ संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः ७.०४९.००२ अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ७.०४९.००२ सीतासंतापजं दुःखं पश्य रामस्य धीमतः ७.०४९.००३ अतो दुःखतरं किं नु राघवस्य भविष्यति ७.०४९.००३ पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ७.०४९.००४ व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ७.०४९.००४ वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् ७.०४९.००५ यो हि देवान् सगन्धर्वानसुरान् सह राक्षसैः ७.०४९.००५ निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ७.०४९.००६ पुरा मम पितुर्वाक्यैर्दण्डके विजने वने ७.०४९.००६ उषितो नववर्षाणि पञ्च चैव सुदारुणे ७.०४९.००७ ततो दुःखतरं भूयः सीताया विप्रवासनम् ७.०४९.००७ पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ७.०४९.००८ को नु धर्माश्रयः सूत कर्मण्यस्मिन् यशोहरे ७.०४९.००८ मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः ७.०४९.००९ एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः ७.०४९.००९ सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ७.०४९.०१० न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ७.०४९.०१० दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ७.०४९.०११ भविष्यति दृढं रामो दुःखप्रायोऽल्पसुख्यवान् ७.०४९.०११ त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा ७.०४९.०११ संत्यजिष्यति धर्मात्मा कालेन महता महान् ७.०४९.०१२ न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा ७.०४९.०१२ राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह ७.०४९.०१३ महाराजसमीपे च मम चैव नरर्षभ ७.०४९.०१३ ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ ७.०४९.०१४ ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ७.०४९.०१४ सूत न क्व चिदेवं ते वक्तव्यं जनसंनिधौ ७.०४९.०१५ तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ७.०४९.०१५ नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम् ७.०४९.०१६ सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः ७.०४९.०१६ यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ७.०४९.०१७ यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ७.०४९.०१७ तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ७.०४९.०१८ तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ७.०४९.०१८ तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ७.०५०.००१ तथा संचोदितः सूतो लक्ष्मणेन महात्मना ७.०५०.००१ तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ७.०५०.००२ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ७.०५०.००२ वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह ७.०५०.००३ तमाश्रमं महातेजाः पिता ते सुमहायशाः ७.०५०.००३ पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम् ७.०५०.००४ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा ७.०५०.००४ उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् ७.०५०.००४ तौ मुनी तापस श्रेष्ठौ विनीतस्त्वभ्यवादयत् ७.०५०.००५ स ताभ्यां पूजितो राजा स्वागतेनासनेन च ७.०५०.००५ पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह ७.०५०.००६ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ७.०५०.००६ बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ७.०५०.००७ ततः कथायां कस्यां चित्प्राञ्जलिः प्रग्रहो नृपः ७.०५०.००७ उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ७.०५०.००८ भगवन् किं प्रमाणेन मम वंशो भविष्यति ७.०५०.००८ किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ७.०५०.००९ रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ७.०५०.००९ काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम ७.०५०.०१० तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ७.०५०.०१० दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ७.०५०.०११ अयोध्यायाः पती रामो दीर्घकालं भविष्यति ७.०५०.०११ सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः ७.०५०.०१२ कस्मिंश्चित्करणे त्वां च मैथिलीं च यशस्विनीम् ७.०५०.०१२ संत्यजिष्यति धर्मात्मा कालेन महता किल ७.०५०.०१३ दशवर्षसहस्रणि दशवर्षशतानि च ७.०५०.०१३ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ७.०५०.०१४ समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः ७.०५०.०१४ राजवंशांश्च काकुत्स्थो बहून् संस्थापयिष्यति ७.०५०.०१५ स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम् ७.०५०.०१५ आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः ७.०५०.०१६ तूष्णींभूते मुनौ तस्मिन् राजा दशरथस्तदा ७.०५०.०१६ अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ७.०५०.०१७ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ७.०५०.०१७ श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ७.०५०.०१८ एवंगते न संतापं गन्तुमर्हसि राघव ७.०५०.०१८ सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ७.०५०.०१९ तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ७.०५०.०१९ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ७.०५०.०२० तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि ७.०५०.०२० अस्तमर्को गतो वासं गोमत्यां तावथोषतुः ७.०५१.००१ तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः ७.०५१.००१ प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ७.०५१.००२ ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः ७.०५१.००२ अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ७.०५१.००३ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ७.०५१.००३ रामपादौ समासाद्य वक्ष्यामि किमहं गतः ७.०५१.००४ तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् ७.०५१.००४ राजस्य परमोदारं पुरस्तात्समदृश्यत ७.०५१.००५ राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः ७.०५१.००५ अवान्मुखो दीनमनाः प्राविवेशानिवारितः ७.०५१.००६ स दृष्ट्वा राघवं दीनमासीनं परमासने ७.०५१.००६ नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ७.०५१.००७ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ७.०५१.००७ उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ७.०५१.००८ आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ७.०५१.००८ गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे ७.०५१.००८ पुनरस्म्यागतो वीर पादमूलमुपासितुम् ७.०५१.००९ मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ७.०५१.००९ त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः ७.०५१.०१० सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ७.०५१.०१० संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ७.०५१.०११ शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि ७.०५१.०११ लोकान् सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम् ७.०५१.०१२ नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ७.०५१.०१२ यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ७.०५१.०१३ स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ७.०५१.०१३ त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह ७.०५१.०१४ एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना ७.०५१.०१४ उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् ७.०५१.०१५ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ७.०५१.०१५ परितोषश्च मे वीर मम कार्यानुशासने ७.०५१.०१६ निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः ७.०५१.०१६ भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण ७.०५२.००१ ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ७.०५२.००१ एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः ७.०५२.००२ भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः ७.०५२.००२ दर्शनं ते महाराज चोदयन्ति कृतत्वराः ७.०५२.००२ प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ७.०५२.००३ तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ७.०५२.००३ प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः ७.०५२.००४ राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ७.०५२.००४ प्रवेशयामास ततस्तापसान् संमतान् बहून् ७.०५२.००५ शतं समधिकं तत्र दीप्यमानं स्वतेजसा ७.०५२.००५ प्रविष्टं राजभवनं तापसानां महात्मनाम् ७.०५२.००६ ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतम् ७.०५२.००६ गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु ७.०५२.००७ प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ७.०५२.००७ तीर्थोदकानि सर्वाणि फलानि विविधानि च ७.०५२.००८ उवाच च महाबाहुः सर्वानेव महामुनीन् ७.०५२.००८ इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ७.०५२.००९ रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ७.०५२.००९ बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ७.०५२.०१० उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः ७.०५२.०१० प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ७.०५२.०११ किमागमनकर्यं वः किं करोमि तपोधनाः ७.०५२.०११ आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ७.०५२.०१२ इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ७.०५२.०१२ सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः ७.०५२.०१३ तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत् ७.०५२.०१३ ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ७.०५२.०१४ ऊचुश्च ते महात्मानो हर्षेण महतान्विताः ७.०५२.०१४ उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ७.०५२.०१५ बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ७.०५२.०१५ कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् ७.०५२.०१६ त्वया पुनर्ब्राह्मण गौरवादियं॑ कृत्वा प्रतिज्ञा ह्यनवेक्ष्य कारणम् ७.०५२.०१६ कुरुष्व कर्ता ह्यसि नात्र संशयो॑ महाभयात्त्रातुमृषींस्त्वमर्हसि ७.०५३.००१ ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ७.०५३.००१ किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः ७.०५३.००२ तथा वदति काकुत्स्थे भर्गवो वाक्यमब्रवीत् ७.०५३.००२ भयं नः शृणु यन्मूलं देशस्य च नरेश्वर ७.०५३.००३ पूर्वं कृतयुगे राम दैतेयः सुमहाबलः ७.०५३.००३ लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ७.०५३.००४ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ७.०५३.००४ सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् ७.०५३.००५ स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ७.०५३.००५ बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ७.०५३.००६ शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ७.०५३.००६ ददौ महात्मा सुप्रीतो वाकय्ं चैतदुवाच ह ७.०५३.००७ त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः ७.०५३.००७ प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ७.०५३.००८ यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ७.०५३.००८ तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् ७.०५३.००९ यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ७.०५३.००९ तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् ७.०५३.०१० एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ७.०५३.०१० प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ७.०५३.०११ भगवन्मम वंशस्य शूलमेतदनुत्तमम् ७.०५३.०११ भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ७.०५३.०१२ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ७.०५३.०१२ प्रत्युवाच महादेवो नैतदेवं भविष्यति ७.०५३.०१३ मा भूत्ते विफला बाणी मत्प्रासादकृता शुभा ७.०५३.०१३ भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति ७.०५३.०१४ यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते ७.०५३.०१४ अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ७.०५३.०१५ एवं मधुवरं लब्ध्वा देवात्सुमहदद्भुतम् ७.०५३.०१५ भवनं चासुरश्रेष्ठः कारयामास सुप्रभम् ७.०५३.०१६ तस्य पत्नी महाभगा प्रिया कुम्भीनसी हि या ७.०५३.०१६ विश्वासयोरपत्यं सा ह्यनलायां महाप्रभा ७.०५३.०१७ तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ७.०५३.०१७ बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ७.०५३.०१८ तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः ७.०५३.०१८ मधुः स शोकमापेदे न चैनं किं चिदब्रवीत् ७.०५३.०१९ स विहाय इमं लोकं प्रविष्टो वरुणालयम् ७.०५३.०१९ शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ७.०५३.०२० स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा ७.०५३.०२० संतापयति लोकांस्त्रीन् विशेषेण तु तापसान् ७.०५३.०२१ एवंप्रभावो लवणः शूलं चैव तथाविधम् ७.०५३.०२१ श्रुत्वा प्रमाणं काकुत्स्थं त्वं हि नः परमा गतिः ७.०५३.०२२ बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा ७.०५३.०२२ अभयं याचिता वीर त्रातारं न च विद्महे ७.०५३.०२३ ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ७.०५३.०२३ त्रातारं विद्महे राम नान्यं भुवि नराधिपम् ७.०५३.०२३ तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः ७.०५४.००१ तथोक्ते तानृषीन् रामः प्रत्युवाच कृताञ्जलिः ७.०५४.००१ किमाहारः किमाचारो लवणः क्व च वर्तते ७.०५४.००२ राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ७.०५४.००२ ततो निवेदयामासुर्लवणो ववृधे यथा ७.०५४.००३ आहारः सर्वसत्त्वानि विशेषेण च तापसाः ७.०५४.००३ आचारो रौद्रता नित्यं वासो मधुवने सदा ७.०५४.००४ हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् ७.०५४.००४ मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ७.०५४.००५ ततोऽपराणि सत्त्वानि खादते स महाबलः ७.०५४.००५ संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ७.०५४.००६ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ७.०५४.००६ घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम् ७.०५४.००७ तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम् ७.०५४.००७ स भ्रातॄन् सहितान् सर्वानुवाच रघुनन्दनः ७.०५४.००८ को हन्ता लवणं वीराः कस्यांशः स विधीयताम् ७.०५४.००८ भरतस्य महाबाहोः शत्रुघ्नस्याथवा पुनः ७.०५४.००९ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ७.०५४.००९ अहमेनं बधिष्यामि ममांशः स विधीयताम् ७.०५४.०१० भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् ७.०५४.०१० लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ७.०५४.०११ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ७.०५४.०११ कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ७.०५४.०१२ आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी ७.०५४.०१२ संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ७.०५४.०१३ दुःखानि च बहूनीह अनुभूतानि पार्थिव ७.०५४.०१३ शयानो दुःखशय्यासु नन्दिग्रामे महात्मना ७.०५४.०१४ फलमूलाशनो भूत्वा जटाचीरधरस्तथा ७.०५४.०१४ अनुभूयेदृशं दुःखमेष राघवनन्दनः ७.०५४.०१४ प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ७.०५४.०१५ तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ७.०५४.०१५ एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ७.०५४.०१६ राज्ये त्वामभिषेक्ष्यामि मघोस्तु नगरे शुभे ७.०५४.०१६ निवेशय महाबाहो भरतं यद्यवेक्षसे ७.०५४.०१७ शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने ७.०५४.०१७ नगरं मधुना जुष्टं तथा जनपदाञ्शुभान् ७.०५४.०१८ यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये ७.०५४.०१८ न विधत्ते नृपं तत्र नरकं स निगच्छति ७.०५४.०१९ स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ७.०५४.०१९ राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ७.०५४.०२० उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ७.०५४.०२० बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ७.०५४.०२१ अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ७.०५४.०२१ वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ७.०५५.००१ एवमुक्तस्तु रामेण परां व्रीडामुपागतः ७.०५५.००१ शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ७.०५५.००२ अवश्यं करणीयं च शासनं पुरुषर्षभ ७.०५५.००२ तव चैव महाभाग शासनं दुरतिक्रमम् ७.०५५.००२ अयं कामकरो राजंस्तवास्मि पुरुषर्षभ ७.०५५.००३ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ७.०५५.००३ उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा ७.०५५.००४ संभारानभिषेकस्य आनयध्वं समाहिताः ७.०५५.००४ अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम् ७.०५५.००५ पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा ७.०५५.००५ मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया ७.०५५.००६ राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथः ७.०५५.००६ अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं ७.०५५.००६ प्रविष्टा राजभवनं पुरंदर गृहोपमम् ७.०५५.००७ ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ७.०५५.००७ संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च ७.०५५.००८ ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ७.०५५.००८ उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ७.०५५.००९ अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः ७.०५५.००९ अनेन लवणं सौम्य हन्तासि रघुनन्दन ७.०५५.०१० सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ७.०५५.०१० स्वयम्भूरजितो देवो यं नापश्यन् सुरासुराः ७.०५५.०११ अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः ७.०५५.०११ सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ७.०५५.०११ मधुकौटभयोर्वीर विघाते वर्तमानयोः ७.०५५.०१२ स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ७.०५५.०१२ अनेन शरमुख्येन ततो लोकांश्चकार सः ७.०५५.०१३ नायं मया शरः पूर्वं रावणस्य वधार्थिना ७.०५५.०१३ मुखः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ७.०५५.०१४ यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ७.०५५.०१४ दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ७.०५५.०१५ तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः ७.०५५.०१५ दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः ७.०५५.०१६ यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ७.०५५.०१६ तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम् ७.०५५.०१७ स त्वं पुरुषशार्दूल तमायुधविवर्जितम् ७.०५५.०१७ अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः ७.०५५.०१८ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ७.०५५.०१८ आह्वयेथा महाबाहो ततो हन्तासि राक्षसं ७.०५५.०१९ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ७.०५५.०१९ यदि त्वेवं कृते वीर विनाशमुपयास्यति ७.०५५.०२० एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम् ७.०५५.०२० श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ७.०५६.००१ एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः ७.०५६.००१ पुनरेवापरं वाक्यमुवाच रघुनन्दनः ७.०५६.००२ इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ७.०५६.००२ रथानां च सहस्रे द्वे गजानां शतमेव च ७.०५६.००३ अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ७.०५६.००३ अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः ७.०५६.००४ हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ ७.०५६.००४ गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः ७.०५६.००५ बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम् ७.०५६.००५ संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम ७.०५६.००६ न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ७.०५६.००६ सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ७.०५६.००७ अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ७.०५६.००७ एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम् ७.०५६.००८ यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ७.०५६.००८ लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः ७.०५६.००९ न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ ७.०५६.००९ दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ७.०५६.०१० स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते ७.०५६.०१० हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ७.०५६.०११ महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ७.०५६.०११ यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ७.०५६.०१२ ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः ७.०५६.०१२ अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ७.०५६.०१३ एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ७.०५६.०१३ सेनामुख्यान् समानीय ततो वाक्यमुवाच ह ७.०५६.०१४ एते वो गणिता वासा यत्र यत्र निवत्स्यथ ७.०५६.०१४ स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित् ७.०५६.०१५ तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम् ७.०५६.०१५ कौसल्यां च सुमित्रां च कौकेयीं चाभ्यवादयत् ७.०५६.०१६ रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च ७.०५६.०१६ राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ७.०५६.०१७ लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ७.०५६.०१७ पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ७.०५६.०१७ प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ७.०५७.००१ प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि ७.०५७.००१ एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा ७.०५७.००२ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ७.०५७.००२ वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ७.०५७.००३ सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ७.०५७.००३ कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ७.०५७.००४ भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः ७.०५७.००४ श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ७.०५७.००५ शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ७.०५७.००५ प्रत्युवच महात्मानं स्वागतं ते महायशः ७.०५७.००६ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह ७.०५७.००६ आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ७.०५७.००७ प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् ७.०५७.००७ भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ७.०५७.००८ स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह ७.०५७.००८ पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः ७.०५७.००९ तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ७.०५७.००९ शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ७.०५७.०१० युष्माकं पूर्वको राजा सुदासस्य महात्मनः ७.०५७.०१० पुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः ७.०५७.०११ स बाल एव सौदासो मृगयामुपचक्रमे ७.०५७.०११ चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ७.०५७.०१२ शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ७.०५७.०१२ भक्षयाणावसंतुष्टौ पर्याप्तिं च न जग्मतुः ७.०५७.०१३ स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ७.०५७.०१३ क्रोधेन महताविष्टो जघानैकं महेषुणा ७.०५७.०१४ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ७.०५७.०१४ विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत ७.०५७.०१५ निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः ७.०५७.०१५ संतापमकरोद्घोरं सौदासं चेदमब्रवीत् ७.०५७.०१६ यस्मादनपराद्धं त्वं सहायं मम जघ्निवान् ७.०५७.०१६ तस्मात्तवापु पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ७.०५७.०१७ एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत ७.०५७.०१७ कालपर्याय योगेन राजा मित्रसहोऽभवत् ७.०५७.०१८ राजापि यजते यज्ञं तस्याश्रमसमीपतः ७.०५७.०१८ अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ७.०५७.०१९ तत्र यज्ञो महानासीद्बहुवर्ष गणायुतान् ७.०५७.०१९ समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ७.०५७.०२० अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ७.०५७.०२० वसिष्ठरूपी राजानमिति होवाच राक्षसः ७.०५७.०२१ अद्य यज्ञावसानान्ते सामिषं भोजनं मम ७.०५७.०२१ दीयतामिति शीघ्रं वै नात्र कार्या विचारणा ७.०५७.०२२ तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा ७.०५७.०२२ भक्षसंस्कारकुशलमुवाच पृथिवीपतिः ७.०५७.०२३ हविष्यं सामिषं स्वादु यथा भवति भोजनम् ७.०५७.०२३ तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ७.०५७.०२४ शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः ७.०५७.०२४ स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ७.०५७.०२५ स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ७.०५७.०२५ इदं स्वादुहविष्यं च सामिषं चान्नमाहृतम् ७.०५७.०२६ स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ७.०५७.०२६ मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ७.०५७.०२७ ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् ७.०५७.०२७ क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ७.०५७.०२८ यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ७.०५७.०२८ तस्माद्भोजनमेतत्ते भविष्यति न संशयः ७.०५७.०२९ स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ७.०५७.०२९ पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ७.०५७.०३० तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ७.०५७.०३० पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ७.०५७.०३१ मया रोषपरीतेन यदिदं व्याहृतं वचः ७.०५७.०३१ नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ७.०५७.०३२ कालो द्वादश वर्षाणि शापस्यास्य भविष्यति ७.०५७.०३२ मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ७.०५७.०३३ एवं स राजा तं शापमुपभुज्यारिमर्दनः ७.०५७.०३३ प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ७.०५७.०३४ तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ७.०५७.०३४ आश्रमस्य समीपेऽस्मिन् यस्मिन् पृच्छसि राघव ७.०५७.०३५ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणम् ७.०५७.०३५ विवेश पर्णशालायां महर्षिमभिवाद्य च ७.०५८.००१ यामेव रात्रिं शत्रुघ्न पर्णशालां समाविशत् ७.०५८.००१ तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ७.०५८.००२ ततोऽर्धरात्रसमये बालका मुनिदारकाः ७.०५८.००२ वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ७.०५८.००२ तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् ७.०५८.००३ तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत् ७.०५८.००३ भूतघ्नीं चाकरोत्ताभ्या रक्षां रक्षोविनाशिनीम् ७.०५८.००४ कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ७.०५८.००४ वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ७.०५८.००५ यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः ७.०५८.००५ निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः ७.०५८.००६ यश्चापरो भवेत्ताभ्यां लवेन सुसमाहितः ७.०५८.००६ निर्मार्जनीयो वृद्धाभिर्लवश्चेति स नामतः ७.०५८.००७ एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ७.०५८.००७ मत्कृतभ्यां च नमाभ्यां ख्यातियुक्तौ भविष्यतः ७.०५८.००८ ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः ७.०५८.००८ अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ७.०५८.००९ तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च ७.०५८.००९ संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ७.०५८.०१० अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ७.०५८.०१० पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् ७.०५८.०११ तथ तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ७.०५८.०११ व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा ७.०५८.०१२ प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् ७.०५८.०१२ मुनिं प्राञ्जलिरामन्त्र्य प्रायात्पश्चान्मुखः पुनः ७.०५८.०१३ स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ७.०५८.०१३ ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ७.०५८.०१४ स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ७.०५८.०१४ कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः ७.०५९.००१ अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ७.०५९.००१ पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् ७.०५९.००२ शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः ७.०५९.००२ अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः ७.०५९.००३ तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः ७.०५९.००३ प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ७.०५९.००४ असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ ७.०५९.००४ इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ७.०५९.००५ अयोध्यायां पुरा राजा युवनाश्वसुतो बली ७.०५९.००५ मान्धता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ७.०५९.००६ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ७.०५९.००६ सुरलोकमथो जेतुमुद्योगमकरोन्नृपः ७.०५९.००७ इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् ७.०५९.००७ मान्धातरि कृतोद्योगे देवलोकजिगीषया ७.०५९.००८ अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ७.०५९.००८ वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ७.०५९.००९ तस्य पापमभिप्रायं विदित्वा पाकशासनः ७.०५९.००९ सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ७.०५९.०१० राजा त्वं मानुषं लोके न तावत्पुरुषर्षभ ७.०५९.०१० अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ७.०५९.०११ यदि वीर समग्रा ते मेदिनी निखिला वशे ७.०५९.०११ देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ७.०५९.०१२ इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत् ७.०५९.०१२ क्व मे शक्रप्रतिहतं शासनं पृथिवीतले ७.०५९.०१३ तमुवाच सहस्राक्षो लवणो नाम राक्षसः ७.०५९.०१३ मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ ७.०५९.०१४ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ७.०५९.०१४ व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ७.०५९.०१५ आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिदवाङ्मुखः ७.०५९.०१५ पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ७.०५९.०१६ स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ७.०५९.०१६ आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः ७.०५९.०१७ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ७.०५९.०१७ दूतं संप्रेषयामास सकाशं लवणस्य सः ७.०५९.०१८ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ७.०५९.०१८ वदन्तमेवं तं दूतं भक्षयामास राक्षसः ७.०५९.०१९ चिरायमाणे दूते तु राजा क्रोधसमन्वितः ७.०५९.०१९ अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ७.०५९.०२० ततः प्रहस्य लवणः शूलं जग्राह पाणिना ७.०५९.०२० वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ७.०५९.०२१ तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ७.०५९.०२१ भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम् ७.०५९.०२२ एवं स राजा सुमहान् हतः सबलवाहनः ७.०५९.०२२ शूलस्य च बलं वीर अप्रमेयमनुत्तमम् ७.०५९.०२३ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ७.०५९.०२३ अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ७.०६०.००१ कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ७.०६०.००१ व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ७.०६०.००२ ततः प्रभाते विमले तस्मिन् काले स राक्षसः ७.०६०.००२ निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः ७.०६०.००३ एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम् ७.०६०.००३ तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ७.०६०.००४ ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ७.०६०.००४ आगच्छद्बहुसहस्रं प्राणिनामुद्वहन् भरम् ७.०६०.००५ ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ७.०६०.००५ तमुवाच ततो रक्षः किमनेन करिष्यसि ७.०६०.००६ ईदृशानां सहस्राणि सायुधानां नराधम ७.०६०.००६ भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ७.०६०.००७ आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम ७.०६०.००७ स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते ७.०६०.००८ तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ७.०६०.००८ शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवर्तयत् ७.०६०.००९ तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ७.०६०.००९ तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ७.०६०.०१० उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् ७.०६०.०१० योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ७.०६०.०११ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ७.०६०.०११ शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ७.०६०.०१२ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ७.०६०.०१२ शत्रुस्त्वं सर्वजीवानां न मे जीवन् गमिष्यसि ७.०६०.०१३ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ७.०६०.०१३ प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ७.०६०.०१४ मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ७.०६०.०१४ हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ७.०६०.०१५ तच्च सर्वं मया क्षान्तं रावणस्या कुलक्षयम् ७.०६०.०१५ अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ७.०६०.०१६ न हताश्च हि मे सर्वे परिभूतास्तृणं यथा ७.०६०.०१६ भूतश्चैव भविष्याश्च यूयं च पुरुषाधमाः ७.०६०.०१७ तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते ७.०६०.०१७ ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ७.०६०.०१८ तमुवाचाथ शत्रुघ्न क्व मे जीवन् गमिष्यसि ७.०६०.०१८ दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना ७.०६०.०१९ यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ७.०६०.०१९ स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ७.०६१.००१ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ७.०६१.००१ क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ७.०६१.००२ पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च ७.०६१.००२ लवणो रघुशार्दूलमाह्वयामास चासकृत् ७.०६१.००३ तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् ७.०६१.००३ शत्रुघ्नो देव शत्रुघ्न इदं वचनमब्रवीत् ७.०६१.००४ शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया ७.०६१.००४ तदद्य बाणाभिहतो व्रज तं यमसादनम् ७.०६१.००५ ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे ७.०६१.००५ पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ७.०६१.००६ त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ७.०६१.००६ पुरं जनपदं चापि क्षेममेतद्भविष्यति ७.०६१.००७ अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ७.०६१.००७ प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ७.०६१.००८ एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः ७.०६१.००८ शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् ७.०६१.००९ तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ७.०६१.००९ पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद्बली ७.०६१.०१० शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ७.०६१.०१० त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ७.०६१.०११ ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ७.०६१.०११ शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः ७.०६१.०१२ ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया ७.०६१.०१२ शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ७.०६१.०१३ तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ७.०६१.०१३ ऋषीणां देव संघानां गन्धर्वाप्सरसामपि ७.०६१.०१४ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ७.०६१.०१४ रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ७.०६१.०१५ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ७.०६१.०१५ ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् ७.०६१.०१६ मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः ७.०६१.०१६ शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः ७.०६१.०१७ ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ७.०६१.०१७ ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ७.०६१.०१८ वज्राननं वज्रवेगं मेरुमन्दर गौरवम् ७.०६१.०१८ नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ७.०६१.०१९ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ७.०६१.०१९ दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् ७.०६१.०२० तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ७.०६१.०२० दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ७.०६१.०२१ सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् ७.०६१.०२१ जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ७.०६१.०२२ ऊचुश्च देवदेवेशं वरदं प्रपितामहम् ७.०६१.०२२ कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंकयः ७.०६१.०२३ नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह ७.०६१.०२३ देवानां भयसंमोहो लोकानां संक्षयः प्रभो ७.०६१.०२४ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः ७.०६१.०२४ भयकारणमाचष्टे देवानामभयंकरः ७.०६१.०२५ वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ७.०६१.०२५ तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः ७.०६१.०२६ एषो हि पूर्वं देवस्य लोककर्तुः सनातनः ७.०६१.०२६ शरस्तेजोमयो वत्सा येन वै भयमागतम् ७.०६१.०२७ एष वै कैटभस्यार्थे मधुनश्च महाशरः ७.०६१.०२७ सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः ७.०६१.०२८ एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् ७.०६१.०२८ एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः ७.०६१.०२९ इतो गच्छता पश्यध्वं वध्यमानं महात्मना ७.०६१.०२९ रामानुजेन वीरेण लवणं राक्षसोत्तमम् ७.०६१.०३० तस्य ते देवदेवस्य निशम्य मधुरां गिरम् ७.०६१.०३० आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ७.०६१.०३१ तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ७.०६१.०३१ ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ७.०६१.०३२ आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ७.०६१.०३२ सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः ७.०६१.०३३ आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना ७.०६१.०३३ लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ७.०६१.०३४ आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ७.०६१.०३४ स मुमोच महाबाणं लवणस्य महोरसि ७.०६१.०३४ उरस्तस्य विदार्याशु प्रविवेश रसातलम् ७.०६१.०३५ गत्वा रसातलं दिव्यं शरो विबुधपूजितः ७.०६१.०३५ पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ७.०६१.०३६ शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ७.०६१.०३६ पपात सहसा भूमौ वज्राहत इवाचलः ७.०६१.०३७ तच्च दिव्यं महच्छूलं हते लवणराक्षसे ७.०६१.०३७ पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात् ७.०६१.०३८ एकेषुपातेन भयं निहत्य॑ लोकत्रयस्यास्य रघुप्रवीरः ७.०६१.०३८ विनिर्बभावुद्यतचापबाणस्॑ तमः प्रणुद्येव सहस्ररश्मिः ७.०६२.००१ हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ७.०६२.००१ ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम् ७.०६२.००२ दिष्ट्या ते विजयो वत्स दिष्ट्य लवणराक्षसः ७.०६२.००२ हतः पुरुषशार्दूलवरं वरय राघव ७.०६२.००३ वरदाः स्म महाबाहो सर्व एव समागताः ७.०६२.००३ विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ७.०६२.००४ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ७.०६२.००४ प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ७.०६२.००५ इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् ७.०६२.००५ निवेशं प्रप्नुयां शीघ्रमेष मेऽस्तु वरो मतः ७.०६२.००६ तं देवाः प्रीतमनसो बाढमित्येव राघवम् ७.०६२.००६ भविष्यति पुरी रम्या शूरसेना न संशयः ७.०६२.००७ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ७.०६२.००७ शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् ७.०६२.००८ सा सेन शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ७.०६२.००८ निवेशनं च शत्रुघ्नः शासनेन समारभत् ७.०६२.००९ सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा ७.०६२.००९ निविष्टा शूरसेनानां विषयश्चाकुतोभयः ७.०६२.०१० क्षेत्राणि सस्य युक्तानि काले वर्षति वासवः ७.०६२.०१० अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता ७.०६२.०११ अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ७.०६२.०११ शोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः ७.०६२.०१२ यच्च तेन महच्छून्यं लवणेन कृतं पुरा ७.०६२.०१२ शोभयामास तद्वीरो नानापण्यसमृद्धिभिः ७.०६२.०१३ तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ७.०६२.०१३ निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ७.०६२.०१४ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ७.०६२.०१४ रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे ७.०६३.००१ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ७.०६३.००१ अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ७.०६३.००२ मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं ७.०६३.००२ जगाम रथमुख्येन हययुक्तेन भास्वता ७.०६३.००३ स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः ७.०६३.००३ अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ७.०६३.००४ स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ७.०६३.००४ प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ७.०६३.००५ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ७.०६३.००५ उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् ७.०६३.००६ यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ७.०६३.००६ हतः स लवणः पापः पुरी सा च निवेशिता ७.०६३.००७ द्वादशं च गतं वर्षं त्वां विना रघुनन्दन ७.०६३.००७ नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ७.०६३.००८ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ७.०६३.००८ मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम् ७.०६३.००९ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ७.०६३.००९ मा विषादं कृथा वीर नैतत्क्षत्रिय चेष्टितम् ७.०६३.०१० नावसीदन्ति राजानो विप्रवासेषु राघव ७.०६३.०१० प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव ७.०६३.०११ काले काले च मां वीर अयोध्यामवलोकितुम् ७.०६३.०११ आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ७.०६३.०१२ ममापि त्वं सुदयितः प्राणैरपि न संशयः ७.०६३.०१२ अवश्यं करणीयं च राज्यस्य परिपालनम् ७.०६३.०१३ तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह ७.०६३.०१३ ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ७.०६३.०१४ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ७.०६३.०१४ शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ७.०६३.०१५ स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया ७.०६३.०१५ उष्य तत्र महेष्वासो गमनायोपचक्रमे ७.०६३.०१६ आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ७.०६३.०१६ भरतं लक्ष्मणं चैव महारथमुपारुहत् ७.०६३.०१७ दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना ७.०६३.०१७ भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा ७.०६४.००१ प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ७.०६४.००१ प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ७.०६४.००२ ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ७.०६४.००२ शवं बालमुपादाय राजद्वारमुपागमत् ७.०६४.००३ रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः ७.०६४.००३ असकृत्पुत्रपुत्रेति वाक्यमेतदुवाच ह ७.०६४.००४ किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् ७.०६४.००४ यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ७.०६४.००५ अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् ७.०६४.००५ अकाले कालमापन्नं दुःखाय मम पुत्रक ७.०६४.००६ अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ७.०६४.००६ अहं च जननी चैव तव शोकेन पुत्रक ७.०६४.००७ न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ७.०६४.००७ केन मे दुष्कृतेनाद्य बाल एव ममात्मजः ७.०६४.००७ अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् ७.०६४.००८ नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ७.०६४.००८ मृत्युरप्राप्तकालानां रामस्य विषये यथा ७.०६४.००९ रामस्य दुष्कृतं किं चिन्महदस्ति न संशयः ७.०६४.००९ त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ७.०६४.०१० भ्रातृभिः सहितो राजन् दीर्घमायुरवाप्नुहि ७.०६४.०१० उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल ७.०६४.०११ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ७.०६४.०११ रामं नाथमिहासाद्य बालान्तकरणं नृपम् ७.०६४.०१२ राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ७.०६४.०१२ असद्वृत्ते तु नृपतावकाले म्रियते जनः ७.०६४.०१३ यदा पुरेष्वयुक्तानि जना जनपदेशु च ७.०६४.०१३ कुर्वते न च रक्षास्ति तदाकालकृतं भयम् ७.०६४.०१४ सव्यक्तं राजदोषोऽयं भविष्यति न संशयः ७.०६४.०१४ पुरे जनपदे वापि तदा बालवधो ह्ययम् ७.०६४.०१५ एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः ७.०६४.०१५ राजानं दुःखसंतप्तः सुतं तमुपगूहति ७.०६५.००१ तथा तु करुणं तस्य द्विजस्य परिदेवितम् ७.०६५.००१ शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ७.०६५.००२ स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् ७.०६५.००२ वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् ७.०६५.००३ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ७.०६५.००३ राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ७.०६५.००४ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ७.०६५.००४ कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ७.०६५.००५ एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः ७.०६५.००५ मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ७.०६५.००६ तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ७.०६५.००६ रघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति ७.०६५.००७ तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ७.०६५.००७ प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् ७.०६५.००८ शृणु राजन् यथाकाले प्राप्तोऽयं बालसंक्षयः ७.०६५.००८ श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन ७.०६५.००९ पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः ७.०६५.००९ अब्राह्मणस्तदा राजन्न तपस्वी कथं चन ७.०६५.०१० तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते ७.०६५.०१० अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ७.०६५.०११ ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ७.०६५.०११ क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः ७.०६५.०१२ वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ७.०६५.०१२ मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे ७.०६५.०१३ ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् ७.०६५.०१३ युगयोरुभयोरासीत्समवीर्यसमन्वितम् ७.०६५.०१४ अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ७.०६५.०१४ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः ७.०६५.०१५ अधर्मः पादमेकं तु पातयत्पृथिवीतले ७.०६५.०१५ अधर्मेण हि संयुक्तास्तेन मन्दाभवन् द्विजाः ७.०६५.०१६ ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ७.०६५.०१६ शुभान्येवाचरंल्लोकाः सत्यधर्मपरायणाः ७.०६५.०१७ त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये ७.०६५.०१७ तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ७.०६५.०१८ स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् ७.०६५.०१८ पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ७.०६५.०१९ ततः पादमधर्मस्य द्वितीयमवतारयत् ७.०६५.०१९ ततो द्वापरसंख्या सा युगस्य समजायत ७.०६५.०२० तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये ७.०६५.०२० अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ७.०६५.०२१ तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत् ७.०६५.०२१ न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ ७.०६५.०२२ हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः ७.०६५.०२२ भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे ७.०६५.०२३ अधर्मः परमो राम द्वापरे शूद्रधारितः ७.०६५.०२३ स वै विषयपर्यन्ते तव राजन्महातपाः ७.०६५.०२३ शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ७.०६५.०२४ यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि ७.०६५.०२४ करोति राजशार्दूल पुरे वा दुर्मतिर्नरः ७.०६५.०२४ क्षिप्रं हि नरकं याति स च राजा न संशयः ७.०६५.०२५ स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ७.०६५.०२५ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ७.०६५.०२६ एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ७.०६५.०२६ भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ७.०६६.००१ नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा ७.०६६.००१ प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ७.०६६.००२ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण ७.०६६.००२ बालस्य च शरीरं तत्तैलद्रोण्यां निधापय ७.०६६.००३ गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ७.०६६.००३ यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ७.०६६.००४ यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः ७.०६६.००४ विपत्तिः परिभेदो वा भवेन्न च तथा कुरु ७.०६६.००५ तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ७.०६६.००५ मनसा पुष्पकं दध्यावागच्छेति महायशाः ७.०६६.००६ इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ७.०६६.००६ आजगाम मुहूर्तेन संपीपं राघवस्य वै ७.०६६.००७ सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ७.०६६.००७ वश्यस्तव महाबाहो किंकरः समुपस्थितः ७.०६६.००८ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ७.०६६.००८ अभिवाद्य महर्षीस्तान् विमानं सोऽध्यरोहत ७.०६६.००९ धनुर्गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम् ७.०६६.००९ निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ७.०६६.०१० प्रायात्प्रतीचीं स मरून् विचिन्वंश्च समन्ततः ७.०६६.०१० उत्तरामगमच्छ्रीमान् दिशं हिमवदावृतम् ७.०६६.०११ अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ७.०६६.०११ पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ७.०६६.०१२ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ७.०६६.०१२ शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ७.०६६.०१३ तस्मिन् सरसि तप्यन्तं तापसं सुमहत्तपः ७.०६६.०१३ ददर्श राघवः श्रीमांल्लम्बमानमधो मुखम् ७.०६६.०१४ अथैनं समुपागम्य तप्यन्तं तप उत्तमम् ७.०६६.०१४ उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत ७.०६६.०१५ कस्यां योन्यां तपोवृद्धवर्तसे दृढविक्रम ७.०६६.०१५ कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ७.०६६.०१६ मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयः ७.०६६.०१६ यमश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ७.०६६.०१७ ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ७.०६६.०१७ वैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे ७.०६७.००१ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ७.०६७.००१ अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ७.०६७.००२ शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः ७.०६७.००२ देवत्वं प्रार्थये राम सशरीरो महायशः ७.०६७.००३ न मिथ्याहं वदे राजन् देवलोकजिगीषया ७.०६७.००३ शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ७.०६७.००४ भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ७.०६७.००४ निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ७.०६७.००५ तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ७.०६७.००६ ततोऽगस्त्याश्रमपदं रामः कमललोचनः ७.०६७.००६ स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी ७.०६७.००७ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ७.०६७.००७ आतिथ्यं परमं प्राप्य निषसाद नराधिपः ७.०६७.००८ तमुवाच महातेजाः कुम्भयोनिर्महातपाः ७.०६७.००८ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ७.०६७.००९ त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ७.०६७.००९ अतिथिः पूजनीयश्च माम राजन् हृदि स्थितः ७.०६७.०१० सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ७.०६७.०१० ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ७.०६७.०११ उष्यतां चेह रजनीं सकाशे मम राघव ७.०६७.०११ प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि ७.०६७.०१२ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ७.०६७.०१२ दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ७.०६७.०१२ प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ७.०६७.०१३ दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते ७.०६७.०१३ तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ ७.०६७.०१४ तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ७.०६७.०१४ दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ७.०६७.०१५ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ७.०६७.०१५ आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे ७.०६७.०१६ अत्यद्भुतमिदं ब्रह्मन् वपुषा युक्तमुत्तमम् ७.०६७.०१६ कथं भगवता प्राप्तं कुतो वा केन वाहृतम् ७.०६७.०१७ कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः ७.०६७.०१७ आश्चर्याणां बहूनां हि निधिः परमको भवान् ७.०६७.०१८ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ७.०६७.०१८ शृणु राम यथावृत्तं पुरा त्रेतायुगे गते ७.०६८.००१ पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम् ७.०६८.००१ समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ७.०६८.००२ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् ७.०६८.००२ अहमाक्रमितुं शौम्य तदरण्यमुपागमम् ७.०६८.००३ तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ७.०६८.००३ फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ७.०६८.००४ तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ७.०६८.००४ पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ७.०६८.००५ तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ७.०६८.००५ अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् ७.०६८.००६ तस्मिन् सरःसमीपे तु महदद्भुतमाश्रमम् ७.०६८.००६ पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ७.०६८.००७ तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ७.०६८.००७ प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ७.०६८.००८ अथापश्यंः शवं तत्र सुपुष्टमजरं क्व चित् ७.०६८.००८ तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ७.०६८.००९ तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव ७.०६८.००९ विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो ७.०६८.०१० अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम् ७.०६८.०१० विमानं परमोदारं हंसयुक्तं मनोजवम् ७.०६८.०११ अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन ७.०६८.०११ उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ७.०६८.०११ गान्ति गेयानि रम्याणि वादयन्ति तथापराः ७.०६८.०१२ पश्यतो मे तदा राम विमानादवरुह्य च ७.०६८.०१२ तं शवं भक्षयामास स स्वर्गी रघुनन्दन ७.०६८.०१३ ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च ७.०६८.०१३ अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ७.०६८.०१४ उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ ७.०६८.०१४ आरोढुमुपचक्राम विमानवरमुत्तमम् ७.०६८.०१५ तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै ७.०६८.०१५ अथाहमब्रुवं वाक्यं तमेव पुरुषर्षभ ७.०६८.०१६ को भवान् देवसंकाश आहारश्च विगर्हितः ७.०६८.०१६ त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि ७.०६८.०१७ आश्चर्यमीदृशो भावो भास्वरो देवसंमतः ७.०६८.०१७ आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः ७.०६९.००१ भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ७.०६९.००१ प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ७.०६९.००२ शृणु ब्रह्मन् यथावृत्तं ममैतत्सुखदुःखयोः ७.०६९.००२ दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज ७.०६९.००३ पुरा वैदर्भको राजा पिता मम महायशाः ७.०६९.००३ सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ७.०६९.००४ तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्यामजायत ७.०६९.००४ अहं श्वेत इति ख्यातो यवीयान् सुरथोऽभवत् ७.०६९.००५ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ७.०६९.००५ तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः ७.०६९.००६ एवं वर्षसहस्राणि समतीतानि सुव्रत ७.०६९.००६ राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः ७.०६९.००७ सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ७.०६९.००७ कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ७.०६९.००८ सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ७.०६९.००८ तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ७.०६९.००९ भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् ७.०६९.००९ इदं सरः समासाद्य तपस्तप्तं मया चिरम् ७.०६९.०१० सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने ७.०६९.०१० तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ७.०६९.०११ ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम ७.०६९.०११ बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ७.०६९.०१२ गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह ७.०६९.०१२ भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ७.०६९.०१३ कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत् ७.०६९.०१३ आहारः कश्च मे देव तन्मे ब्रूहि पितामह ७.०६९.०१४ पितामहस्तु मामाह तवाहारः सुदेवज ७.०६९.०१४ स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ७.०६९.०१५ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ७.०६९.०१५ अनुप्तं रोहते श्वेत न कदा चिन्महामते ७.०६९.०१६ दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते ७.०६९.०१६ तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ७.०६९.०१७ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ७.०६९.०१७ भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति ७.०६९.०१८ यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ७.०६९.०१८ आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे ७.०६९.०१९ स हि तारयितुं सौम्य शक्तः सुरगणानपि ७.०६९.०१९ किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ७.०६९.०२० सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ७.०६९.०२० आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ७.०६९.०२१ बहून् वर्षगणान् ब्रह्मन् भुज्यमानमिदं मया ७.०६९.०२१ क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ७.०६९.०२२ तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय ७.०६९.०२२ अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ७.०६९.०२३ इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ७.०६९.०२३ प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि ७.०६९.०२४ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ७.०६९.०२४ तारणायोपजग्राह तदाभरणमुत्तमम् ७.०६९.०२५ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ७.०६९.०२५ मानुषः पूर्वको देहो राजर्षेः स ननाश ह ७.०६९.०२६ प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ७.०६९.०२६ तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः ७.०६९.०२७ तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ७.०६९.०२७ तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ७.०७०.००१ तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ७.०७०.००१ गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ७.०७०.००२ भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ७.०७०.००२ श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ७.०७०.००३ निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् ७.०७०.००३ तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ७.०७०.००४ रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् ७.०७०.००४ वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ७.०७०.००५ पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ७.०७०.००५ तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः ७.०७०.००६ तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् ७.०७०.००६ पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ७.०७०.००७ तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ७.०७०.००७ ततः परमसंहृष्टो मनुः पुनरुवाच ह ७.०७०.००८ प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः ७.०७०.००८ दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ७.०७०.००९ अपराधिषु यो दण्डः पात्यते मानवेषु वै ७.०७०.००९ स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ७.०७०.०१० तस्माद्दण्डे महाबाहो यत्नवान् भव पुत्रक ७.०७०.०१० धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ७.०७०.०११ इति तं बहु संदिश्य मनुः पुत्रं समाधिना ७.०७०.०११ जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् ७.०७०.०१२ प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः ७.०७०.०१२ जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ७.०७०.०१३ कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् ७.०७०.०१३ जनयामास धर्मात्मा शतं देवसुतोपमान् ७.०७०.०१४ तेषामवरजस्तात सर्वेषां रघुनन्दन ७.०७०.०१४ मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान् ७.०७०.०१५ नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः ७.०७०.०१५ अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ७.०७०.०१६ स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव ७.०७०.०१६ विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम ७.०७०.०१७ स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ७.०७०.०१७ पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ७.०७०.०१८ पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ७.०७०.०१८ पुरोहितं चोशनसं वरयामास सुव्रतम् ७.०७०.०१९ एवं स राजा तद्राज्यं कारयत्सपुरोहितः ७.०७०.०१९ प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि ७.०७१.००१ एतदाख्याय रामाय महर्षिः कुम्भसंभवः ७.०७१.००१ अस्यामेवापरं वाक्यं कथायामुपचक्रमे ७.०७१.००२ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ७.०७१.००२ अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम् ७.०७१.००३ अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ७.०७१.००३ रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ७.०७१.००४ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ७.०७१.००४ विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ७.०७१.००५ स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ७.०७१.००५ अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत् ७.०७१.००६ कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ७.०७१.००६ पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे ७.०७१.००७ तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ७.०७१.००७ भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ७.०७१.००८ भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ७.०७१.००८ अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ७.०७१.००९ गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ७.०७१.००९ व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ७.०७१.०१० यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा ७.०७१.०१० वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् ७.०७१.०११ अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ७.०७१.०११ क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ७.०७१.०१२ एवं ब्रुवाणामरजां दण्डः कामशरार्दितः ७.०७१.०१२ प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् ७.०७१.०१३ प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ७.०७१.०१३ त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने ७.०७१.०१४ त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् ७.०७१.०१४ भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ७.०७१.०१५ एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ७.०७१.०१५ विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ७.०७१.०१६ तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ७.०७१.०१६ नगरं प्रययौ चाशु मधुमन्तमनुत्तमम् ७.०७१.०१७ अरजापि रुदन्ती सा आश्रमस्याविदूरतः ७.०७१.०१७ प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् ७.०७२.००१ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ७.०७२.००१ स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत ७.०७२.००२ सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ७.०७२.००२ ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ७.०७२.००३ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ७.०७२.००३ निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह ७.०७२.००४ पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः ७.०७२.००४ विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ७.०७२.००५ क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ७.०७२.००५ यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ७.०७२.००६ यस्मात्स कृतवान् पापमीदृशं घोरदर्शनम् ७.०७२.००६ तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ७.०७२.००७ सप्तरात्रेण राजासौ सभृत्यबलवाहनः ७.०७२.००७ पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ७.०७२.००८ समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ७.०७२.००८ धक्ष्यते पांसुवर्षेण महता पाकशासनः ७.०७२.००९ सर्वसत्त्वानि यानीह स्थावराणि चराणि च ७.०७२.००९ महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः ७.०७२.०१० दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः ७.०७२.०१० पांसुभुत इवालक्ष्यः सप्तरात्राद्भविष्यति ७.०७२.०११ इत्युक्त्वा क्रोधसंतपस्तमाश्रमनिवासिनम् ७.०७२.०११ जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ७.०७२.०१२ श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः ७.०७२.०१२ निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः ७.०७२.०१३ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ७.०७२.०१३ इहैव वस दुर्मेधे आश्रमे सुसमाहिता ७.०७२.०१४ इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ७.०७२.०१४ अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ७.०७२.०१५ त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम् ७.०७२.०१५ अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ७.०७२.०१६ इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत् ७.०७२.०१६ सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ७.०७२.०१७ तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु ७.०७२.०१७ शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते ७.०७२.०१८ ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ७.०७२.०१८ तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् ७.०७२.०१९ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ७.०७२.०१९ संध्यामुपासितुं वीर समयो ह्यतिवर्तते ७.०७२.०२० एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ७.०७२.०२० कृतोदको नरव्याघ्र आदित्यं पर्युपासते ७.०७२.०२१ स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः ७.०७२.०२१ रविरस्तं गतो राम गच्छोदकमुपस्पृश ७.०७३.००१ ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम् ७.०७३.००१ उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम् ७.०७३.००२ तत्रोदकमुपस्पृष्श्य संध्यामन्वास्य पश्चिमाम् ७.०७३.००२ आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ७.०७३.००३ अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः ७.०७३.००३ शाकानि च पवित्राणि भोजनार्थमकल्पयत् ७.०७३.००४ स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ७.०७३.००४ प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत् ७.०७३.००५ प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः ७.०७३.००५ ऋषिं समभिचक्राम गमनाय रघूत्तमः ७.०७३.००६ अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम् ७.०७३.००६ आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि ७.०७३.००७ धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः ७.०७३.००७ द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ७.०७३.००८ तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ७.०७३.००८ उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ७.०७३.००९ अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ७.०७३.००९ पावनः सर्वलोकानां त्वमेव रघुनन्दन ७.०७३.०१० मुहूर्तमपि राम त्वां ये नु पश्यन्ति के चन ७.०७३.०१० पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः ७.०७३.०११ ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि ७.०७३.०११ हतास्ते यमदण्डेन सद्यो निरयगामिनः ७.०७३.०१२ गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् ७.०७३.०१२ प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ७.०७३.०१३ एवमुक्तस्तु मुनिना प्राञ्जलिः प्र्पग्रहो नृपः ७.०७३.०१३ अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम् ७.०७३.०१४ अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ७.०७३.०१४ अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ७.०७३.०१५ तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः ७.०७३.०१५ अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ७.०७३.०१६ स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ७.०७३.०१६ शशी मेघसमीपस्थो यथा जलधरागमे ७.०७३.०१७ ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ७.०७३.०१७ अयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत ७.०७३.०१८ ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ७.०७३.०१८ कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ७.०७३.०१९ लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ७.०७३.०१९ ममागमनमाख्याय शब्दापय च मां चिरम् ७.०७४.००१ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ७.०७४.००१ द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ७.०७४.००२ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ७.०७४.००२ परिष्वज्य ततो रामो वाक्यमेतदुवाच ह ७.०७४.००३ कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम् ७.०७४.००३ धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ७.०७४.००४ युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ७.०७४.००४ सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ७.०७४.००५ इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ७.०७४.००५ सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ७.०७४.००६ सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ७.०७४.००६ प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् ७.०७४.००७ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ७.०७४.००७ हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ ७.०७४.००८ श्रुता तु राघवस्यैतद्वाक्यं वाक्यविशारदः ७.०७४.००८ भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ७.०७४.००९ त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा ७.०७४.००९ प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ७.०७४.०१० महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ७.०७४.०१० निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् ७.०७४.०११ प्रजाश्च पितृवद्राजन् पश्यन्ति त्वां महाबल ७.०७४.०११ पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव ७.०७४.०१२ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ७.०७४.०१२ पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ७.०७४.०१३ पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः ७.०७४.०१३ सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः ७.०७४.०१४ स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ७.०७४.०१४ पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ७.०७४.०१५ भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा ७.०७४.०१५ प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ७.०७४.०१६ उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् ७.०७४.०१६ प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि ७.०७४.०१७ इदं वचनमक्लीबं त्वया धर्मसमाहितम् ७.०७४.०१७ व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ७.०७४.०१८ एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमान् ७.०७४.०१८ निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै ७.०७४.०१९ प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः ७.०७४.०१९ तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् ७.०७५.००१ तथोक्तवति रामे तु भरते च महात्मनि ७.०७५.००१ लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् ७.०७५.००२ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ७.०७५.००२ पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः ७.०७५.००३ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ७.०७५.००३ ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ७.०७५.००४ पुरा किल महाबाहो देवासुरसमागमे ७.०७५.००४ वृत्रो नाम महानासीद्दैतेयो लोकसंमतः ७.०७५.००५ विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः ७.०७५.००५ अनुरागेण लोकांस्त्रीन् स्नेहात्पश्यति सर्वतः ७.०७५.००६ धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ७.०७५.००६ शशास पृथिवीं सर्वां धर्मेण सुसमाहितः ७.०७५.००७ तस्मिन् प्रशासति तदा सर्वकामदुघा मही ७.०७५.००७ रसवन्ति प्रसूतानि मूलानि च फलानि च ७.०७५.००८ अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः ७.०७५.००८ स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ७.०७५.००९ तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ७.०७५.००९ तपो हि परमं श्रेयस्तपो हि परमं सुखम् ७.०७५.०१० स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् ७.०७५.०१० तप उग्रमुपातिष्ठत्तापयन् सर्वदेवताः ७.०७५.०११ तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ७.०७५.०११ विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ७.०७५.०१२ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ७.०७५.०१२ बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् ७.०७५.०१३ यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर ७.०७५.०१३ यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ७.०७५.०१४ त्वं चैनं परमोदारमुपेक्षसि महाबल ७.०७५.०१४ क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ७.०७५.०१५ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ७.०७५.०१५ तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् ७.०७५.०१६ स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः ७.०७५.०१६ त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् ७.०७५.०१७ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ७.०७५.०१७ वृत्रघतेन महता एषां साह्यं कुरुष्व ह ७.०७५.०१८ त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ७.०७५.०१८ असह्यमिदमन्येषामगतीनां गतिर्भवान् ७.०७६.००१ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ७.०७६.००१ वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् ७.०७६.००२ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ७.०७६.००२ भूय एव कथां दिव्यां कथयामास लक्ष्मणः ७.०७६.००३ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ७.०७६.००३ विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ७.०७६.००४ पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः ७.०७६.००४ तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् ७.०७६.००५ अवश्यं करणीयं च भवतां सुखमुत्तमम् ७.०७६.००५ तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ ७.०७६.००६ त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः ७.०७६.००६ तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः ७.०७६.००७ एकोऽंशो वासवं यातु द्वितीयो वज्रमेव तु ७.०७६.००७ तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति ७.०७६.००८ तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ७.०७६.००८ एवमेतन्न संदेहो यथा वदसि दैत्यहन् ७.०७६.००९ भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ७.०७६.००९ भजस्व परमोदारवासवं स्वेन तेजसा ७.०७६.०१० ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ७.०७६.०१० तदरण्यमुपाक्रामन् यत्र वृत्रो महासुरः ७.०७६.०११ तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् ७.०७६.०११ पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ७.०७६.०१२ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ७.०७६.०१२ कथमेनं वधिष्यामः कथं न स्यात्पराजयः ७.०७६.०१३ तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः ७.०७६.०१३ वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि ७.०७६.०१४ कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ७.०७६.०१४ प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् ७.०७६.०१५ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ७.०७६.०१५ चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ७.०७६.०१६ तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ७.०७६.०१६ अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ७.०७६.०१७ हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ७.०७६.०१७ विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् ७.०७६.०१८ त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः ७.०७६.०१८ रथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ७.०७६.०१९ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ७.०७६.०१९ बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ७.०७६.०२० तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ७.०७६.०२० मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ७.०७६.०२१ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ७.०७६.०२१ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ७.०७६.०२२ एवं संदिश्य देवानां तां वाणीममृतोपमा ७.०७६.०२२ जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ७.०७७.००१ तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ७.०७७.००१ कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ७.०७७.००२ ततो हते महावीर्ये वृत्रे देवभयंकरे ७.०७७.००२ ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ७.०७७.००३ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ७.०७७.००३ कालं तत्रावसत्कं चिद्वेष्टमानो यथोरगः ७.०७७.००४ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ७.०७७.००४ भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना ७.०७७.००५ निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा ७.०७७.००५ संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ७.०७७.००६ क्षीयमाणे तु लोकेऽस्मिन् संभ्रान्तमनसः सुराः ७.०७७.००६ यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ७.०७७.००७ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ७.०७७.००७ तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः ७.०७७.००८ ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया ७.०७७.००८ तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ७.०७७.००९ ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ७.०७७.००९ ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ७.०७७.०१० ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः ७.०७७.०१० अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ७.०७७.०११ ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः ७.०७७.०११ चतुर्धा विभजात्मानमात्मनैव दुरासदे ७.०७७.०१२ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ७.०७७.०१२ संनिधौ स्थानमन्यत्र वरयामास दुर्वसा ७.०७७.०१३ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ७.०७७.०१३ द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ७.०७७.०१४ योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ७.०७७.०१४ त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी ७.०७७.०१५ हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वमदूषकान् ७.०७७.०१५ तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ७.०७७.०१६ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ७.०७७.०१६ तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् ७.०७७.०१७ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ७.०७७.०१७ विज्वरः पूतपाप्मा च वासवः समपद्यत ७.०७७.०१८ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते ७.०७७.०१८ यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ७.०७७.०१९ ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ७.०७७.०१९ यजस्व सुमहाभाग हयमेधेन पार्थिव ७.०७८.००१ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ७.०७८.००१ प्रत्युवाच महातेजाः प्रहसन् राघवो वचः ७.०७८.००२ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ७.०७८.००२ वृत्रघातमशेषेण वाजिमेधफलं च यत् ७.०७८.००३ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ७.०७८.००३ पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः ७.०७८.००४ स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः ७.०७८.००४ राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ७.०७८.००५ सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः ७.०७८.००५ नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ७.०७८.००६ पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ७.०७८.००६ अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ७.०७८.००७ स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ७.०७८.००७ बुद्ध्या च परमोदारो बाह्लीकानां महायशाः ७.०७८.००८ स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ७.०७८.००८ चैत्रे मनोरमे मासि सभृत्यबलवाहनः ७.०७८.००९ प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः ७.०७८.००९ हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ७.०७८.०१० नानामृगाणामयुतं वध्यमानं महात्मना ७.०७८.०१० यत्र जातो महासेनस्तं देशमुपचक्रमे ७.०७८.०११ तस्मिंस्तु देवदेवेशः शैलराजसुतां हरः ७.०७८.०११ रमयामास दुर्धर्षैः सर्वैरनुचरैः सह ७.०७८.०१२ कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः ७.०७८.०१२ देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे ७.०७८.०१३ ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ७.०७८.०१३ यच्च किं चन तत्सर्वं नारीसंज्ञं बभूव ह ७.०७८.०१४ एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ७.०७८.०१४ निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ७.०७८.०१५ स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् ७.०७८.०१५ आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन ७.०७८.०१६ तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम् ७.०७८.०१६ उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ७.०७८.०१७ ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ७.०७८.०१७ जगाम शरणं राजा सभृत्यबलवाहनः ७.०७८.०१८ ततः प्रहस्य वरदः सह देव्या महायशाः ७.०७८.०१८ प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ७.०७८.०१९ उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ७.०७८.०१९ पुरुषत्वमृते सौम्य वरं वरय सुव्रत ७.०७८.०२० ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना ७.०७८.०२० न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ७.०७८.०२१ ततः शोकेन महता शैलराजसुतां नृपः ७.०७८.०२१ प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना ७.०७८.०२२ ईशे वराणां वरदे लोकानामसि भामिनि ७.०७८.०२२ अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते ७.०७८.०२३ हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ ७.०७८.०२३ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ७.०७८.०२४ अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् ७.०७८.०२४ तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ७.०७८.०२५ तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम् ७.०७८.०२५ संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ७.०७८.०२६ यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ७.०७८.०२६ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ७.०७८.०२७ ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ७.०७८.०२७ प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति ७.०७८.०२८ राजन् पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ७.०७८.०२८ स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् ७.०७८.०२९ एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः ७.०७८.०२९ त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ७.०७९.००१ तां कथामिलसंबद्धां रामेण समुदीरिताम् ७.०७९.००१ लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ७.०७९.००२ तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः ७.०७९.००२ विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ७.०७९.००३ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् ७.०७९.००३ पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ ७.०७९.००४ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ७.०७९.००४ कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् ७.०७९.००५ तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी ७.०७९.००५ ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः ७.०७९.००६ तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी ७.०७९.००६ द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ७.०७९.००७ वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः ७.०७९.००७ पर्वताभोगविवरे तस्मिन् रेमे इला तदा ७.०७९.००८ अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः ७.०७९.००८ सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् ७.०७९.००९ ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा ७.०७९.००९ ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् ७.०७९.०१० तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ७.०७९.०१० यशक्सरं कामगमं तारुण्ये पर्यवस्थितम् ७.०७९.०११ सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ७.०७९.०११ सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन ७.०७९.०१२ बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः ७.०७९.०१२ नोपलेभे तदात्मानं चचाल च तदाम्भसि ७.०७९.०१३ इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् ७.०७९.०१३ चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ७.०७९.०१४ न देवीषु न नागीषु नासुरीष्वप्सरःसु च ७.०७९.०१४ दृष्टपूर्वा मया का चिद्रूपेणैतेन शोभिता ७.०७९.०१५ सदृशीयं मम भवेद्यदि नान्यपरिग्रहा ७.०७९.०१५ इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् ७.०७९.०१६ स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः ७.०७९.०१६ शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ७.०७९.०१७ स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी ७.०७९.०१७ किमर्थमागता चेह सत्यमाख्यात माचिरम् ७.०७९.०१८ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ७.०७९.०१८ श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा ७.०७९.०१९ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ७.०७९.०१९ अपतिः काननान्तेषु सहास्माभिरटत्यसौ ७.०७९.०२० तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु ७.०७९.०२० विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ७.०७९.०२१ सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् ७.०७९.०२१ सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः ७.०७९.०२२ अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि ७.०७९.०२२ वत्स्यथास्मिन् गिरौ यूयमवकाशो विधीयताम् ७.०७९.०२३ मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ७.०७९.०२३ स्त्रियः किम्पुरुषान्नाम भर्तॄन् समुपलप्स्यथ ७.०७९.०२४ ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ७.०७९.०२४ उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा ७.०८०.००१ श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ७.०८०.००१ आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ७.०८०.००२ अथ रामः कथामेतां भूय एव महायशाः ७.०८०.००२ कथयामास धर्मात्मा प्रजापतिसुतस्य वै ७.०८०.००३ सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः ७.०८०.००३ उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव ७.०८०.००४ सोमस्याहं सुदयितः सुतः सुरुचिरानने ७.०८०.००४ भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ७.०८०.००५ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता ७.०८०.००५ इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ७.०८०.००६ अहं कामकरी सौम्य तवास्मि वशवर्तिनी ७.०८०.००६ प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ७.०८०.००७ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः ७.०८०.००७ स वै कामी सह तया रेमे चन्द्रमसः सुतः ७.०८०.००८ बुधस्य माधवो मासस्तामिलां रुचिराननाम् ७.०८०.००८ गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः ७.०८०.००९ अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः ७.०८०.००९ प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत ७.०८०.०१० सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये ७.०८०.०१० ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ७.०८०.०११ भगवन् पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः ७.०८०.०११ न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ७.०८०.०१२ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ७.०८०.०१२ प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा ७.०८०.०१३ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ७.०८०.०१३ त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ७.०८०.०१४ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ७.०८०.०१४ फलमूलाशनो वीर वस चेह यथासुखम् ७.०८०.०१५ स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः ७.०८०.०१५ प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् ७.०८०.०१६ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः ७.०८०.०१६ वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुमर्हसि ७.०८०.०१७ सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ७.०८०.०१७ शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ७.०८०.०१८ न हि शक्ष्याम्यहं गत्वा भृत्यदारान् सुखान्वितान् ७.०८०.०१८ प्रतिवक्तुं महातेजः किं चिदप्यशुभं वचः ७.०८०.०१९ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ७.०८०.०१९ सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ७.०८०.०२० न संतापस्त्वया कार्यः कार्दमेय महाबल ७.०८०.०२० संवत्सरोषितस्येह कारयिष्यामि ते हितम् ७.०८०.०२१ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ७.०८०.०२१ वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ७.०८०.०२२ मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा ७.०८०.०२२ मासं पुरुषभावेन धर्मबुद्धिं चकार सः ७.०८०.०२३ ततः स नवमे मासि इला सोमसुतात्मजम् ७.०८०.०२३ जनयामास सुश्रोणी पुरूरवसमात्मजम् ७.०८०.०२४ जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ७.०८०.०२४ बुधस्य समवर्णाभमिलापुत्रं महाबलम् ७.०८०.०२५ बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम् ७.०८०.०२५ कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ७.०८१.००१ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ७.०८१.००१ उवाच लक्ष्मणो भूयो भरतश्च महायशाः ७.०८१.००२ सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता ७.०८१.००२ अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ७.०८१.००३ तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ७.०८१.००३ रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ७.०८१.००४ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ७.०८१.००४ संवर्तं परमोदारमाजुहाव महायशाः ७.०८१.००५ च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ७.०८१.००५ प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ७.०८१.००६ एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शिनः ७.०८१.००६ उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः ७.०८१.००७ अयं राजा महाबाहुः कर्दमस्य इलः सुतः ७.०८१.००७ जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम् ७.०८१.००८ तेषां संवदतामेव तमाश्रममुपागमत् ७.०८१.००८ कर्दमः सुमहातेजा द्विजैः सह महात्मभिः ७.०८१.००९ पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ७.०८१.००९ ओंकारश्च महातेजास्तमाश्रममुपागमन् ७.०८१.०१० ते सर्वे हृष्टमनसः परस्परसमागमे ७.०८१.०१० हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् ७.०८१.०११ कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ७.०८१.०११ द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ७.०८१.०१२ नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् ७.०८१.०१२ नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ७.०८१.०१३ तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ७.०८१.०१३ कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ७.०८१.०१३ रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ७.०८१.०१४ संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः ७.०८१.०१४ मरुत्त इति विख्यतस्तं यज्ञं समुपाहरत् ७.०८१.०१५ ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ७.०८१.०१५ रुद्रश्च परमं तोषमाजगाम महायशाः ७.०८१.०१६ अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा ७.०८१.०१६ उमापतिर्द्विजान् सर्वानुवाचेदमिलां प्रति ७.०८१.०१७ प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ७.०८१.०१७ अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ७.०८१.०१८ तथा वदति देवेशे द्विजास्ते सुसमाहिताः ७.०८१.०१८ प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ७.०८१.०१९ ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः ७.०८१.०१९ इलायै सुमहातेजा दत्त्वा चान्तरधीयत ७.०८१.०२० निवृत्ते हयमेधे तु गते चादर्शनं हरे ७.०८१.०२० यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः ७.०८१.०२१ राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ७.०८१.०२१ निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ७.०८१.०२२ शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः ७.०८१.०२२ प्रतिष्ठान इलो राजा प्रजापतिसुतो बली ७.०८१.०२३ स काले प्राप्तवांल्लोकमिलो ब्राह्ममनुत्तमम् ७.०८१.०२३ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ७.०८१.०२४ ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ७.०८१.०२४ स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ७.०८२.००१ एतदाख्याय काकुत्स्थो भ्रातृह्याममितप्रभः ७.०८२.००१ लक्ष्मणं पुनारेवाह धर्मयुक्तमिदं वचः ७.०८२.००२ वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ७.०८२.००२ द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ७.०८२.००३ एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण ७.०८२.००३ हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना ७.०८२.००४ तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ७.०८२.००४ द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ७.०८२.००५ ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् ७.०८२.००५ राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ७.०८२.००६ प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसात्तमान् ७.०८२.००६ उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः ७.०८२.००७ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ७.०८२.००७ अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ७.०८२.००८ विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत् ७.०८२.००८ प्रेषयस्व महाबाहो सुग्रीवाय महात्मने ७.०८२.००९ शीघ्रं महद्भिर्हरिभिर्बहिभिश्च तदाश्रयैः ७.०८२.००९ सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् ७.०८२.०१० विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ७.०८२.०१० अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः ७.०८२.०११ राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः ७.०८२.०११ सानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम् ७.०८२.०१२ देशान्तरगता ये च द्विजा धर्मपरायणाः ७.०८२.०१२ निमन्त्रयस्व तान् सर्वानश्वमेधाय लक्ष्मण ७.०८२.०१३ ऋषयश्चा महाबाहो आहूयन्तां तपोधनाः ७.०८२.०१३ देशान्तरगता ये च सदाराश्च महर्षयः ७.०८२.०१४ यज्ञवाटश्च सुमहान् गोमत्या नैमिषे वने ७.०८२.०१४ आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ७.०८२.०१५ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ७.०८२.०१५ अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल ७.०८२.०१६ सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ७.०८२.०१६ अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः ७.०८२.०१७ अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान् ७.०८२.०१७ नैगमान् बालवृद्धांश्च द्विजांश्च सुसमाहितान् ७.०८२.०१८ कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान् ७.०८२.०१८ मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च ७.०८२.०१९ काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि ७.०८२.०१९ अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः ७.०८३.००१ तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ७.०८३.००१ हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह ७.०८३.००२ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः ७.०८३.००२ ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम् ७.०८३.००३ यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ७.०८३.००३ प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् ७.०८३.००४ नैमिषे वसतस्तस्य सर्व एव नराधिपाः ७.०८३.००४ आजग्मुः सर्वराष्ट्रेभ्यस्तान् रामः प्रत्यपूजयत् ७.०८३.००५ उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम् ७.०८३.००५ सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः ७.०८३.००६ अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ७.०८३.००६ भरतः संददावाशु शत्रुघ्नसहितस्तदा ७.०८३.००७ वानराश्च महात्मानः सुग्रीवसहितास्तदा ७.०८३.००७ विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ७.०८३.००८ विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः ७.०८३.००८ ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः ७.०८३.००९ एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत ७.०८३.००९ लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता ७.०८३.०१० नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ७.०८३.०१० छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ७.०८३.०१० तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ७.०८३.०११ न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः ७.०८३.०११ तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ७.०८३.०१२ ये च तत्र महात्मानो मुनयश्चिरजीविनः ७.०८३.०१२ नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम् ७.०८३.०१३ रजतानां सुवर्णानां रत्नानामथ वाससाम् ७.०८३.०१३ अनिशं दीयमानानां नान्तः समुपदृश्यते ७.०८३.०१४ न शक्रस्य न सोमस्य यमस्य वरुणस्य वा ७.०८३.०१४ ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ७.०८३.०१५ सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ७.०८३.०१५ वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम् ७.०८३.०१६ ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ७.०८३.०१६ संवत्सरमथो साग्रं वर्तते न च हीयते ७.०८४.००१ वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते ७.०८४.००१ सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः ७.०८४.००२ स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम् ७.०८४.००२ एकान्ते ऋषिवाटानां चकार उटजाञ्शुभान् ७.०८४.००३ स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ ७.०८४.००३ कृत्स्नं रामायणं काव्यं गायतां परया मुदा ७.०८४.००४ ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ७.०८४.००४ रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ७.०८४.००५ रामस्य भवनद्वारि यत्र कर्म च वर्तते ७.०८४.००५ ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ७.०८४.००६ इमानि च फलान्यत्र स्वादूनि विविधानि च ७.०८४.००६ जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् ७.०८४.००७ न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ७.०८४.००७ मूलानि च सुमृष्टानि नगरात्परिहास्यथ ७.०८४.००८ यदि शब्दापयेद्रामः श्रवणाय महीपतिः ७.०८४.००८ ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ७.०८४.००९ दिवसे विंशतिः सर्गा गेया वै परया मुदा ७.०८४.००९ प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा ७.०८४.०१० लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया ७.०८४.०१० किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् ७.०८४.०११ यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ७.०८४.०११ वाल्मीकेरथ शिष्यौ हि ब्रूतामेवं नराधिपम् ७.०८४.०१२ इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् ७.०८४.०१२ मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ ७.०८४.०१३ आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ७.०८४.०१३ पिता हि सर्वभूतानां राजा भवति धर्मतः ७.०८४.०१४ तद्युवां हृष्टमनसौ श्वः प्रभाते समाधिना ७.०८४.०१४ गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् ७.०८४.०१५ इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा ७.०८४.०१५ वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ७.०८४.०१६ तामद्भुतां तौ हृदये कुमारौ॑ निवेश्य वाणीमृषिभाषितां शुभाम् ७.०८४.०१६ समुत्सुकौ तौ सुखमूषतुर्निशां॑ यथाश्विनौ भार्गवनीतिसंस्कृतौ ७.०८५.००१ तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ७.०८५.००१ यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ७.०८५.००२ तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः ७.०८५.००२ अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् ७.०८५.००३ प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ७.०८५.००३ बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ७.०८५.००४ अथ कर्मान्तरे राजा समानीय महामुनीन् ७.०८५.००४ पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ७.०८५.००५ पौराणिकाञ्शब्दवितो ये च वृद्धा द्विजातयः ७.०८५.००५ एतान् सर्वान् समानीय गातारौ समवेशयत् ७.०८५.००६ हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः ७.०८५.००६ पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ७.०८५.००७ परस्परमथोचुस्ते सर्व एव समं ततः ७.०८५.००७ उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ ७.०८५.००८ जटिलौ यदि न स्यातां न वल्कलधरौ यदि ७.०८५.००८ विशेषं नाधिगच्छामो गायतो राघवस्य च ७.०८५.००९ तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ७.०८५.००९ गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ७.०८५.०१० ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ७.०८५.०१० न च तृप्तिं ययुः सर्वे श्रोतारो गेय संपदा ७.०८५.०११ प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात् ७.०८५.०११ ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ७.०८५.०१२ ततोऽपराह्णसमये राघवः समभाषत ७.०८५.०१२ श्रुत्वा विंशतिसर्गांस्तान् भरतं भ्रातृवत्सलः ७.०८५.०१३ अष्टादश सहस्राणि सुवर्णस्य महात्मनोः ७.०८५.०१३ ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः ७.०८५.०१४ दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ ७.०८५.०१४ ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ७.०८५.०१५ वन्येन फलमूलेन निरतु स्वो वनौकसौ ७.०८५.०१५ सुवर्णेन हिरण्येन किं करिष्यावहे वने ७.०८५.०१६ तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ७.०८५.०१६ श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ७.०८५.०१७ तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ७.०८५.०१७ पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ७.०८५.०१८ किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ७.०८५.०१८ कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः ७.०८५.०१९ पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ७.०८५.०१९ वाल्मीकिर्भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम् ७.०८५.०१९ येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ७.०८५.०२० आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च ७.०८५.०२० प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम् ७.०८५.०२१ यदि बुद्धिः कृता राजञ्श्रवणाय महारथ ७.०८५.०२१ कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः ७.०८५.०२२ बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ७.०८५.०२२ प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः ७.०८५.०२३ रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ७.०८५.०२३ श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत् ७.०८६.००१ रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् ७.०८६.००१ शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ७.०८६.००२ तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ७.०८६.००२ तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ७.०८६.००३ मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् ७.०८६.००४ यदि शुद्धसमाचारा यदि वा वीतकल्मषा ७.०८६.००४ करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ७.०८६.००५ छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् ७.०८६.००५ प्रत्ययं दातुकामायास्ततः शंसत मे लघु ७.०८६.००६ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ७.०८६.००६ करोतु परिषन्मध्ये शोधनार्थं ममेह च ७.०८६.००७ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ७.०८६.००७ दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ७.०८६.००८ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ७.०८६.००८ ऊचुस्ते राम वाक्यानि मृदूनि मधुराणि च ७.०८६.००९ तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् ७.०८६.००९ विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ७.०८६.०१० एवं भवतु भद्रं वो यथा तुष्यति राघवः ७.०८६.०१० तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ७.०८६.०११ तथोक्ता मुनिना सर्वे रामदूता महौजसः ७.०८६.०११ प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे ७.०८६.०१२ ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ७.०८६.०१२ ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ७.०८६.०१३ भगवन्तः सशिष्या वै सानुगश्च नराधिपाः ७.०८६.०१३ पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते ७.०८६.०१४ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ७.०८६.०१४ सर्वेषमृषिमुख्यानां साधुवादो महानभूत् ७.०८६.०१५ राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ७.०८६.०१५ उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ७.०८६.०१६ एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ७.०८६.०१६ विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ७.०८७.००१ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ७.०८७.००१ ऋषीन् सर्वान्महातेजाः शब्दापयति राघवः ७.०८७.००२ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ७.०८७.००२ विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ७.०८७.००३ अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः ७.०८७.००३ मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः ७.०८७.००४ भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् ७.०८७.००४ भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ७.०८७.००५ एते चान्ये च मुनयो बहवः संशितव्रताः ७.०८७.००५ राजानश्च नरव्याघ्राः सर्व एव समागताः ७.०८७.००६ राक्षसाश्च महावीर्या वानराश्च महाबलाः ७.०८७.००६ समाजग्मुर्महात्मानः सर्व एव कुतूहलात् ७.०८७.००७ क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः ७.०८७.००७ सीताशपथवीक्षार्थं सर्व एव समागताः ७.०८७.००८ तथा समागतं सर्वमश्वभूतमिवाचलम् ७.०८७.००८ श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ७.०८७.००९ तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी ७.०८७.००९ कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ७.०८७.०१० तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् ७.०८७.०१० वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् ७.०८७.०११ ततो हलहला शब्दः सर्वेषामेवमाबभौ ७.०८७.०११ दुःखजेन विशालेन शोकेनाकुलितात्मनाम् ७.०८७.०१२ साधु सीतेति के चित्तु साधु रामेति चापरे ७.०८७.०१२ उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् ७.०८७.०१३ ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः ७.०८७.०१३ सीतासहायो वाल्मीकिरिति होवाच राघवम् ७.०८७.०१४ इयं दाशरथे सीता सुव्रता धर्मचारिणी ७.०८७.०१४ अपापा ते परित्यक्ता ममाश्रमसमीपतः ७.०८७.०१५ लोकापवादभीतस्य तव राम महाव्रत ७.०८७.०१५ प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ७.०८७.०१६ इमौ च जानकी पुत्रावुभौ च यमजातकौ ७.०८७.०१६ सुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते ७.०८७.०१७ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ७.०८७.०१७ न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ ७.०८७.०१८ बहुवर्षसहस्राणि तपश्चर्या मया कृता ७.०८७.०१८ तस्याः फलमुपाश्नीयामपापा मैथिली यथा ७.०८७.०१९ अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव ७.०८७.०१९ विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे ७.०८७.०२० इयं शुद्धसमाचारा अपापा पतिदेवता ७.०८७.०२० लोकापवादभीतस्य दास्यति प्रत्ययं तव ७.०८८.००१ वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ७.०८८.००१ प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् ७.०८८.००२ एवमेतन्महाभाग यथा वदसि धर्मवित् ७.०८८.००२ प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः ७.०८८.००३ प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ ७.०८८.००३ सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ७.०८८.००३ परित्यक्ता मया सीता तद्भवान् क्षन्तुमर्हति ७.०८८.००४ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ७.०८८.००४ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ७.०८८.००५ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ७.०८८.००५ पितामहं पुरस्कृत्य सर्व एव समागताः ७.०८८.००६ आदित्या वसवो रुद्रा विश्वे देशा मरुद्गणाः ७.०८८.००६ अश्विनावृषिगन्धर्वा अप्सराणां गणास्तथा ७.०८८.००६ साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः ७.०८८.००७ ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ७.०८८.००७ तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ७.०८८.००८ तदद्भुतमिवाचिन्त्यं निरीक्षन्ते समाहिताः ७.०८८.००८ मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ७.०८८.००९ सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी ७.०८८.००९ अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवान्मुखी ७.०८८.०१० यथाहं राघवादन्यं मनसापि न चिन्तये ७.०८८.०१० तथा मे माधवी देवी विवरं दातुमर्हति ७.०८८.०११ तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ७.०८८.०११ भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ७.०८८.०१२ ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैः ७.०८८.०१२ दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् ७.०८८.०१३ तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ७.०८८.०१३ स्वागतेनाभिनन्द्यैनामासने चोपवेषयत् ७.०८८.०१४ तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ७.०८८.०१४ पुण्यवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ७.०८८.०१५ साधुकारश्च सुमहान् देवानां सहसोत्थितः ७.०८८.०१५ साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ७.०८८.०१६ एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ७.०८८.०१६ व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ७.०८८.०१७ यज्ञवाटगताश्चापि मुनयः सर्व एव ते ७.०८८.०१७ राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ७.०८८.०१८ अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ७.०८८.०१८ दानवाश्च महाकायाः पाताले पन्नगाधिपाः ७.०८८.०१९ के चिद्विनेदुः संहृष्टाः के चिद्ध्यानपरायणाः ७.०८८.०१९ के चिद्रामं निरीक्षन्ते के चित्सीतामचेतनाः ७.०८८.०२० सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ७.०८८.०२० तं मुहूर्तमिवात्यर्थं सर्वं संमोहितं जगत् ७.०८९.००१ तदावसाने यज्ञस्य रामः परमदुर्मनाः ७.०८९.००१ अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ७.०८९.००१ शोकेन परमायत्तो न शान्तिं मनसागमत् ७.०८९.००२ विसृज्य पार्थिवान् सर्वानृक्षवानरराक्षसान् ७.०८९.००२ जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् ७.०८९.००३ ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः ७.०८९.००३ हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः ७.०८९.००४ न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ७.०८९.००४ यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ७.०८९.००५ दशवर्षसहस्राणि वाजिमेधमुपाकरोत् ७.०८९.००५ वाजपेयान् दशगुणांस्तथा बहुसुवर्णकान् ७.०८९.००६ अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ७.०८९.००६ ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ७.०८९.००७ एवं स कालः सुमहान् राज्यस्थस्य महात्मनः ७.०८९.००७ धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ७.०८९.००८ ऋक्षवानररक्षांसि स्थिता रामस्य शासने ७.०८९.००८ अनुरज्यन्ति राजानो अहन्यहनि राघवम् ७.०८९.००९ काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ७.०८९.००९ हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा ७.०८९.०१० नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा ७.०८९.०१० नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति ७.०८९.०११ अथ दीर्घस्य कालस्य राममाता यशस्विनी ७.०८९.०११ पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ७.०८९.०१२ अन्वियाय सुमित्रापि कैकेयी च यशस्विनी ७.०८९.०१२ धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ७.०८९.०१३ सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च ७.०८९.०१३ समागता महाभागाः सह धर्मं च लेभिरे ७.०८९.०१४ तासां रामो महादानं काले काले प्रयच्छति ७.०८९.०१४ मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु ७.०८९.०१५ पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान् ७.०८९.०१५ चकार रामो धर्मात्मा पितॄन् देवान् विवर्धयन् ७.०९०.००१ कस्य चित्त्वथ कालस्य युधाजित्केकयो नृपः ७.०९०.००१ स्वगुरुं प्रेषयामास राघवाय महात्मने ७.०९०.००२ गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ७.०९०.००२ दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ७.०९०.००३ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ७.०९०.००३ रामाय प्रददौ राजा बहून्याभरणानि च ७.०९०.००४ श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् ७.०९०.००४ मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् ७.०९०.००५ प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः ७.०९०.००५ गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च ७.०९०.००६ पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च ७.०९०.००६ उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ७.०९०.००७ किमाह मतुलो वाक्यं यदर्थं भगवानिह ७.०९०.००७ प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः ७.०९०.००८ रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् ७.०९०.००८ वक्तुमद्भुतसंकाशं राघवायोपचक्रमे ७.०९०.००९ मातुलस्ते महाबाहो वाक्यमाह नरर्षभ ७.०९०.००९ युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ७.०९०.०१० अयं गन्धर्वविषयः फलमूलोपशोभितः ७.०९०.०१० सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ७.०९०.०११ तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ७.०९०.०११ शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः ७.०९०.०१२ तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् ७.०९०.०१२ निवेशय महाबाहो द्वे पुरे सुसमाहितः ७.०९०.०१३ अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः ७.०९०.०१३ रोचतां ते महाबाहो नाहं त्वामनृतं वदे ७.०९०.०१४ तच्छ्रुत्वा राघवः प्रीतो मरर्षिर्मातुलस्य च ७.०९०.०१४ उवाच बाढमित्येवं भरतं चान्ववैक्षत ७.०९०.०१५ सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् ७.०९०.०१५ इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः ७.०९०.०१६ भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ७.०९०.०१६ मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ ७.०९०.०१७ भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ७.०९०.०१७ निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः ७.०९०.०१८ निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च ७.०९०.०१८ आगमिष्यति मे भूयः सकाशमतिधार्मिकः ७.०९०.०१९ ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ७.०९०.०१९ आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ७.०९०.०२० नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् ७.०९०.०२० भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ ७.०९०.०२१ सा सेना शक्रयुक्तेव नरगान्निर्ययावथ ७.०९०.०२१ राघवानुगता दूरं दुराधर्षा सुरासुरैः ७.०९०.०२२ मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च ७.०९०.०२२ अनुजग्मुश्च भरतं रुधिरस्य पिपासया ७.०९०.०२३ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ७.०९०.०२३ गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ७.०९०.०२४ सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् ७.०९०.०२४ बहूनि वै सहस्राणि सेनाया ययुरग्रतः ७.०९०.०२५ अध्यर्धमासमुषिता पथि सेना निरामया ७.०९०.०२५ हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ७.०९१.००१ श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ७.०९१.००१ युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ७.०९१.००२ स निर्ययौ जनौघेन महता केकयाधिपः ७.०९१.००२ त्वरमाणोऽभिचक्राम गन्धर्वान् देवरूपिणः ७.०९१.००३ भरतश्च युधाजिच्च समेतौ लघुविक्रमौ ७.०९१.००३ गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ७.०९१.००४ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ७.०९१.००४ योद्धुकामा महावीर्या विनदन्तः समन्ततः ७.०९१.००५ ततः समभवद्युद्धं तुमुलं लोमहर्षणम् ७.०९१.००५ सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ७.०९१.००६ ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ७.०९१.००६ संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत् ७.०९१.००७ ते बद्धाः कालपाशेन संवर्तेन विदारिताः ७.०९१.००७ क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना ७.०९१.००८ तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः ७.०९१.००८ निमेषान्तरमात्रेण तादृशानां महात्मनाम् ७.०९१.००९ हतेषु तेषु वीरेषु भरतः कैकयीसुतः ७.०९१.००९ निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ७.०९१.००९ तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ ७.०९१.०१० गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः ७.०९१.०१० वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा ७.०९१.०११ धनरत्नौघसंपूर्णो काननैरुपशोभिते ७.०९१.०११ अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे ७.०९१.०१२ उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः ७.०९१.०१२ उद्यानयानौघवृते सुविभक्तान्तरापणे ७.०९१.०१३ उभे पुरवरे रम्ये विस्तरैरुपशोभिते ७.०९१.०१३ गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः ७.०९१.०१४ शोभिते शोभनीयैश्च देवायतनविस्तरैः ७.०९१.०१४ निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ७.०९१.०१४ पुनरायान्महाबाहुरयोध्यां कैकयीसुतः ७.०९१.०१५ सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ७.०९१.०१५ राघवं भरतः श्रीमान् ब्रह्माणमिव वासवः ७.०९१.०१६ शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ७.०९१.०१६ निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः ७.०९२.००१ तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ७.०९२.००१ वाक्यं चाद्भुतसंकाशं भ्रातॄन् प्रोवाच राघवः ७.०९२.००२ इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ७.०९२.००२ अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ ७.०९२.००३ इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ७.०९२.००३ रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ७.०९२.००४ न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम् ७.०९२.००४ स देशो दृश्यतां सौम्य नापराध्यामहे यथा ७.०९२.००५ तथोक्तवति रामे तु भरतः प्रत्युवाच ह ७.०९२.००५ अयं कारापथो देशः सुरमण्यो निरामयः ७.०९२.००६ निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ७.०९२.००६ चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम् ७.०९२.००७ तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ७.०९२.००७ तं च कृता वशे देशमङ्गदस्य न्यवेशयत् ७.०९२.००८ अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता ७.०९२.००८ रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ७.०९२.००९ चन्द्रकेतुस्तु मल्लस्य मल्लभूम्यां निवेशिता ७.०९२.००९ चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ७.०९२.०१० ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा ७.०९२.०१० ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे ७.०९२.०११ अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ ७.०९२.०११ अङ्गदं पश्चिमा भूमिं चन्द्रकेतुमुदङ्मुखम् ७.०९२.०१२ अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ७.०९२.०१२ चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ७.०९२.०१३ लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ७.०९२.०१३ पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ७.०९२.०१४ भरतोऽपि तथैवोष्य संवत्सरमथाधिकम् ७.०९२.०१४ अयोध्यां पुनरगम्य रामपादावुपागमत् ७.०९२.०१५ उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ७.०९२.०१५ कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ७.०९२.०१६ एवं वर्षसहस्राणि दशतेषां ययुस्तदा ७.०९२.०१६ धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ७.०९२.०१७ विहृत्य लाकं परिपूर्णमानसाः॑ श्रिया वृता धर्मपथे परे स्थिताः ७.०९२.०१७ त्रयः समिद्धा इव दीप्ततेजसा॑ हुताग्नयः साधु महाध्वरे त्रयः ७.०९३.००१ कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते ७.०९३.००१ कालस्तापसरूपेण राजद्वारमुपागमत् ७.०९३.००२ सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ७.०९३.००२ मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ७.०९३.००३ दूतो ह्यतिबलस्याहं महर्षेरमितौजसः ७.०९३.००३ रामं दिदृक्षुरायातः कार्येण हि महाबल ७.०९३.००४ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ७.०९३.००४ न्यवेदयत रामाय तापसस्य विवक्षितम् ७.०९३.००५ जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते ७.०९३.००५ दूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः ७.०९३.००६ तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ७.०९३.००६ प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक् ७.०९३.००७ सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ७.०९३.००७ ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ७.०९३.००८ सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ७.०९३.००८ ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ७.०९३.००९ तस्मै रामो महातेजाः पूजामर्घ्य पुरोगमाम् ७.०९३.००९ ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे ७.०९३.०१० पृष्ठश्च कुशलं तेन रामेण वदतां वरः ७.०९३.०१० आसने काञ्चने दिव्ये निषसाद महायशाः ७.०९३.०११ तमुवाच ततो रामः स्वागतं ते महामुने ७.०९३.०११ प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ७.०९३.०१२ चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत् ७.०९३.०१२ द्वन्द्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः ७.०९३.०१३ यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव ७.०९३.०१३ भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे ७.०९३.०१४ तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ७.०९३.०१४ द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ७.०९३.०१५ स मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम् ७.०९३.०१५ ऋषेर्मम च सौमित्रे पश्येद्वा शृणुया च यः ७.०९३.०१६ ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे ७.०९३.०१६ तमुवाच मुनिं वाक्यं कथयस्वेति राघवः ७.०९३.०१७ यत्ते मनीषितं वाक्यं येन वासि समाहितः ७.०९३.०१७ कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते ७.०९४.००१ शृणु राम महाबाहो यदर्थमहमाहतः ७.०९४.००१ पितामहेन देवेन प्रेषितोऽस्मि महाबल ७.०९४.००२ तवाहं पूर्वके भावे पुत्रः परपुरंजय ७.०९४.००२ मायासंभावितो वीर कालः सर्वसमाहरः ७.०९४.००३ पितामहश्च भगवानाह लोकपतिः प्रभुः ७.०९४.००३ समयस्ते महाबाहो स्वर्लोकान् परिरक्षितुम् ७.०९४.००४ संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि ७.०९४.००४ महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ७.०९४.००५ भोगवन्तं ततो नागमनन्तमुदके शयम् ७.०९४.००५ मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ७.०९४.००६ मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ७.०९४.००६ इयं पर्वतसंबाधा मेदिनी चाभवन्मही ७.०९४.००७ पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि ७.०९४.००७ प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् ७.०९४.००८ सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् ७.०९४.००८ रक्षां विधत्स्व भूतेषु मम तेजः करो भवान् ७.०९४.००९ ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात् ७.०९४.००९ रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ७.०९४.०१० अदित्यां वीर्यवान् पुत्रो भ्रातॄणां हर्षवर्धनः ७.०९४.०१० समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे ७.०९४.०११ स त्वं वित्रास्यमानासु प्रजासु जगतां वर ७.०९४.०११ रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः ७.०९४.०१२ दशवर्षसहस्राणि दशवर्षशतानि च ७.०९४.०१२ कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा ७.०९४.०१३ स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ७.०९४.०१३ कालो नरवरश्रेष्ठ समीपमुपवर्तितुम् ७.०९४.०१४ यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ७.०९४.०१४ वस वा वीर भद्रं ते एवमाह पितामहः ७.०९४.०१५ अथ वा विजिगीषा ते सुरलोकाय राघव ७.०९४.०१५ सनाथा विष्णुना देवा भवन्तु विगतज्वराः ७.०९४.०१६ श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ७.०९४.०१६ राघवः प्रहसन् वाक्यं सर्वसंहारमब्रवीत् ७.०९४.०१७ श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम् ७.०९४.०१७ प्रीतिर्हि महती जाता तवागमनसंभवा ७.०९४.०१८ भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ७.०९४.०१८ हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा ७.०९४.०१९ मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ७.०९४.०१९ स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः ७.०९५.००१ तथा तयोः कथयतोर्दुर्वासा भगवानृषिः ७.०९५.००१ रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ७.०९५.००२ सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः ७.०९५.००२ रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ७.०९५.००३ मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ७.०९५.००३ अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ७.०९५.००४ किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्यहम् ७.०९५.००४ व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम् ७.०९५.००५ तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ७.०९५.००५ उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ७.०९५.००६ अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय ७.०९५.००६ विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ७.०९५.००७ भरतं चैव सौमित्रे युष्माकं या च संततिः ७.०९५.००७ न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ७.०९५.००८ तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः ७.०९५.००८ चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ७.०९५.००९ एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ७.०९५.००९ इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ७.०९५.०१० लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ७.०९५.०१० निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ७.०९५.०११ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ७.०९५.०११ किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ७.०९५.०१२ तद्वाक्यं राघवेण्णोक्तं श्रुत्वा मुनिवरः प्रभुः ७.०९५.०१२ प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ७.०९५.०१३ अद्य वर्षसहस्रस्य समाप्तिर्मम राघव ७.०९५.०१३ सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ७.०९५.०१४ तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः ७.०९५.०१४ भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ७.०९५.०१५ स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ७.०९५.०१५ साधु रामेति संभाष्य स्वमाश्रममुपागमत् ७.०९५.०१६ तस्मिन् गते महातेजा राघवः प्रीतमानसः ७.०९५.०१६ संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान् ७.०९५.०१७ दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम् ७.०९५.०१७ अवान्मुखो दीनमना व्याहर्तुं न शशाक ह ७.०९५.०१८ ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ७.०९५.०१८ नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः ७.०९६.००१ अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ७.०९६.००१ राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ७.०९६.००२ न संतापं महाबाहो मदर्थं कर्तुमर्हसि ७.०९६.००२ पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ७.०९६.००३ जहि मां सौम्य विस्रब्दः प्रतिज्ञां परिपालय ७.०९६.००३ हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ७.०९६.००४ यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ७.०९६.००४ जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ७.०९६.००५ लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ७.०९६.००५ मन्त्रिणः समुपानीय तथैव च पुरोधसं ७.०९६.००६ अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः ७.०९६.००६ दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च ७.०९६.००७ तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ७.०९६.००७ वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ७.०९६.००८ दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम् ७.०९६.००८ लक्ष्मणेन वियोगश्च तव राम महायशः ७.०९६.००९ त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः ७.०९६.००९ विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् ७.०९६.०१० ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् ७.०९६.०१० सदेवर्षिगणं सर्वं विनश्येत न संशयः ७.०९६.०११ स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् ७.०९६.०११ लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह ७.०९६.०१२ तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ७.०९६.०१२ श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ७.०९६.०१३ विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ७.०९६.०१३ त्यागो वधो वा विहितः साधूनामुभयं समम् ७.०९६.०१४ रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः ७.०९६.०१४ लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह ७.०९६.०१५ स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ७.०९६.०१५ निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ७.०९६.०१६ अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ७.०९६.०१६ देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा ७.०९६.०१७ अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ७.०९६.०१७ प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह ७.०९६.०१८ ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ७.०९६.०१८ हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह ७.०९७.००१ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ७.०९७.००१ पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ७.०९७.००२ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ७.०९७.००२ अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम् ७.०९७.००३ प्रवेशयत संभारान्मा भूत्कालात्ययो यथा ७.०९७.००३ अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ७.०९७.००४ तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ७.०९७.००४ मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ७.०९७.००५ भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम् ७.०९७.००५ राज्यं विगर्हयामास राघवं चेदमब्रवीत् ७.०९७.००६ सत्येन हि शपे राजन् स्वर्गलोके न चैव हि ७.०९७.००६ न कामये यथा राज्यं त्वां विना रघुनन्दन ७.०९७.००७ इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप ७.०९७.००७ कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ७.०९७.००८ शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ७.०९७.००८ इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम् ७.०९७.००९ तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधो मुखान् ७.०९७.००९ पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यमब्रवीत् ७.०९७.०१० वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ७.०९७.०१० ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ७.०९७.०११ वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ७.०९७.०११ किं करोमीति काकुत्स्थः सर्वान् वचनमब्रवीत् ७.०९७.०१२ ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ७.०९७.०१२ गच्छन्तमनुगच्छामो यतो राम गमिष्यसि ७.०९७.०१३ एषा नः परमा प्रीतिरेष धर्मः परो मतः ७.०९७.०१३ हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा ७.०९७.०१४ पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ७.०९७.०१४ सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् ७.०९७.०१५ तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ७.०९७.०१५ वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ७.०९७.०१६ स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्यच ७.०९७.०१६ पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत् ७.०९७.०१७ एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः ७.०९७.०१७ कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ७.०९७.०१८ अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ ७.०९७.०१८ रथानां तु सहस्राणि त्रीणि नागायुतानि च ७.०९७.०१९ दश चाश्वसहस्राणि एकैकस्य धनं ददौ ७.०९७.०१९ बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ७.०९७.०२० अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा ७.०९७.०२० दूतान् संप्रेषयामास शत्रुघ्नाय महात्मने ७.०९८.००१ ते दूता रामवाक्येन चोदिता लघुविक्रमाः ७.०९८.००१ प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ७.०९८.००२ ततस्त्रिभिरहो रात्रैः संप्राप्य मधुरामथ ७.०९८.००२ शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत् ७.०९८.००३ लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ७.०९८.००३ पुत्रयोरभिषेकं च पौरानुगमनं तथा ७.०९८.००४ कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ७.०९८.००४ कुशावतीति नाम्ना सा कृता रामेण धीमता ७.०९८.००५ श्राविता च पुरी रम्या श्रावतीति लवस्य च ७.०९८.००५ अयोध्यां विजनां चैव भरतं राघवानुगम् ७.०९८.००६ एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ७.०९८.००६ विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् ७.०९८.००७ श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम् ७.०९८.००७ प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम् ७.०९८.००८ तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः ७.०९८.००८ आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ७.०९८.००९ ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ७.०९८.००९ सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ७.०९८.०१० द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ७.०९८.०१० धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ ७.०९८.०११ ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् ७.०९८.०११ जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः ७.०९८.०१२ स ददर्श महात्मानं ज्वलन्तमिव पावकम् ७.०९८.०१२ क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः ७.०९८.०१३ सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ७.०९८.०१३ उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् ७.०९८.०१४ कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः ७.०९८.०१४ तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ७.०९८.०१५ न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् ७.०९८.०१५ त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः ७.०९८.०१६ तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ७.०९८.०१६ बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् ७.०९८.०१७ तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ७.०९८.०१७ ऋक्षराक्षससंघाश्च समापेतुरनेकशः ७.०९८.०१८ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ७.०९८.०१८ राम क्षयं विदित्वा ते सर्व एव समागताः ७.०९८.०१९ ते राममभिवाद्याहुः सर्व एव समागताः ७.०९८.०१९ तवानुगमने राजन् संप्राप्ताः स्म महायशः ७.०९८.०२० यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ७.०९८.०२० यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ७.०९८.०२१ एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम् ७.०९८.०२१ विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा ७.०९८.०२२ यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण ७.०९८.०२२ राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ७.०९८.०२३ प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ७.०९८.०२४ तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ७.०९८.०२४ जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ७.०९८.०२५ मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ७.०९८.०२५ तावत्त्वं धारयन् प्राणान् प्रतिज्ञामनुपालय ७.०९८.०२६ तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ७.०९८.०२६ मया सार्धं प्रयातेति तदा तान् राघवोऽब्रवीत् ७.०९९.००१ प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ७.०९९.००१ रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ७.०९९.००२ अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम् ७.०९९.००२ वाजपेयातपत्रं च शोभयानं महापथम् ७.०९९.००३ ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ७.०९९.००३ चकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम् ७.०९९.००४ ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम् ७.०९९.००४ कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ७.०९९.००५ अव्याहरन् क्व चित्किं चिन्निश्चेष्टो निःसुखः पथि ७.०९९.००५ निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान् ७.०९९.००६ रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता ७.०९९.००६ दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ७.०९९.००७ शरा नानाविधाश्चापि धनुरायतविग्रहम् ७.०९९.००७ अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ७.०९९.००८ वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी ७.०९९.००८ ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः ७.०९९.००९ ऋषयश्च महात्मानः सर्व एव महीसुराः ७.०९९.००९ अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम् ७.०९९.०१० तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियः ७.०९९.०१० सवृद्धबालदासीकाः सवर्षवरकिंकराः ७.०९९.०११ सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ७.०९९.०११ रामव्रतमुपागम्य राघवं समनुव्रताः ७.०९९.०१२ ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः ७.०९९.०१२ सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् ७.०९९.०१३ मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः ७.०९९.०१३ सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत् ७.०९९.०१४ ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ७.०९९.०१४ अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः ७.०९९.०१५ स्नातं प्रमुदितं सर्वं हृष्टपुष्पमनुत्तमम् ७.०९९.०१५ दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम् ७.०९९.०१६ न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः ७.०९९.०१६ हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् ७.०९९.०१७ द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः ७.०९९.०१७ संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः ७.०९९.०१८ ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ७.०९९.०१८ अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः ७.१००.००१ अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ७.१००.००१ सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ७.१००.००२ अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ७.१००.००२ सर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः ७.१००.००३ आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ७.१००.००३ विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ७.१००.००४ पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत् ७.१००.००५ तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले ७.१००.००५ सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ७.१००.००६ ततः पितामहो वाणीमन्तरिक्षादभाषत ७.१००.००६ आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव ७.१००.००७ भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् ७.१००.००७ वैष्णवीं तां महातेजस्तदाकाशं सनातनम् ७.१००.००८ त्वं हि लोकगतिर्देव न त्वां के चित्प्रजानते ७.१००.००८ ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् ७.१००.००९ त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ७.१००.००९ यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ७.१००.०१० पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ७.१००.०१० विवेश वैष्णवं तेजः सशरीरः सहानुजः ७.१००.०११ ततो विष्णुगतं देवं पूजयन्ति स्म देवताः ७.१००.०११ साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ७.१००.०१२ ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ७.१००.०१२ सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ७.१००.०१३ सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् ७.१००.०१३ साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम् ७.१००.०१४ अथ विष्णुर्महातेजाः पितामहमुवाच ह ७.१००.०१४ एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत ७.१००.०१५ इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ७.१००.०१५ भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते ७.१००.०१६ तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ७.१००.०१६ लोकान् सान्तानिकान्नाम यास्यन्तीमे समागताः ७.१००.०१७ यच्च तिर्यग्गतं किं चिद्राममेवानुचिन्तयत् ७.१००.०१७ प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति ७.१००.०१७ सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे ७.१००.०१८ वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः ७.१००.०१८ येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः ७.१००.०१९ ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे ७.१००.०१९ तथोक्तवति देवेशे गोप्रतारमुपागताः ७.१००.०२० भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ७.१००.०२० अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ७.१००.०२१ मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत ७.१००.०२१ तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम् ७.१००.०२२ दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ७.१००.०२२ गत्वा तु सरयूतोयं स्थावराणि चराणि च ७.१००.०२३ प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ७.१००.०२३ देवानां यस्य या योनिर्वानरा ऋष्क राक्षसाः ७.१००.०२४ तामेव विविशुः सर्वे देवान्निक्षिप्य चाम्भसि ७.१००.०२४ तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम् ७.१००.०२५ जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः