<१२३२१.१।१> युधिष्ठिर उवाच गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः <१२३२१.१।२> य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥१२३२१.१ <१२३२१.२।१> कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् <१२३२१.२।२> विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥१२३२१.२ <१२३२१.३।१> मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः <१२३२१.३।२> स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥१२३२१.३ <१२३२१.४।१> देवतानां च को देवः पितॄणां च तथा पिता <१२३२१.४।२> तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥१२३२१.४ <१२३२१.५।१> भीष्म उवाच गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ <१२३२१.५।२> न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ॥१२३२१.५ <१२३२१.६।१> ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा <१२३२१.६।२> गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥१२३२१.६ <१२३२१.७।१> अत्राप्युदाहरन्तीममितिहासं पुरातनम् <१२३२१.७।२> नारदस्य च संवादमृषेर्नारायणस्य च ॥१२३२१.७ <१२३२१.८।१> नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः <१२३२१.८।२> धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥१२३२१.८ <१२३२१.९।१> कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे <१२३२१.९।२> नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥१२३२१.९ <१२३२१.१०।१> तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ <१२३२१.१०।२> बदर्याश्रममासाद्य शकटे कनकामये ॥१२३२१.१० <१२३२१.११।१> अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् <१२३२१.११।२> तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥१२३२१.११ <१२३२१.१२।१> तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि <१२३२१.१२।२> यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥१२३२१.१२ <१२३२१.१३।१> नूनं तयोरनुमते हृदि हृच्छयचोदितः <१२३२१.१३।२> महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥१२३२१.१३ <१२३२१.१४।१> नारदः सुमहद्भूतं लोकान् सर्वानचीचरत् <१२३२१.१४।२> तं देशमगमद्राजन् बदर्याश्रममाशुगः_१ ॥१२३२१.१४ <१२३२१.१५।१> तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् <१२३२१.१५।२> इदं तदास्पदं कृत्स्नं यस्मिंल्लोकाः प्रतिष्ठिताः ॥१२३२१.१५ <१२३२१.१६।१> सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः <१२३२१.१६।२> एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥१२३२१.१६ <१२३२१.१७।१> धर्मस्य कुलसंतानो महानेभिर्विवर्धितः <१२३२१.१७।२> अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह <१२३२१.१७।३> नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥१२३२१.१७ <१२३२१.१८।१> तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे <१२३२१.१८।२> स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ॥१२३२१.१८ <१२३२१.१९।१> एतौ हि परमं धाम कानयोराह्निकक्रिया <१२३२१.१९।२> पितरौ सर्वभूतानां दैवतं च यशस्विनौ <१२३२१.१९।३> कां देवतां नु यजतः पितॄन् वा कान्महामती ॥१२३२१.१९ <१२३२१.२०।१> इति संचिन्त्य मनसा भक्त्या नारायणस्य ह <१२३२१.२०।२> सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥१२३२१.२० <१२३२१.२१।१> कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः <१२३२१.२१।२> पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥१२३२१.२१ <१२३२१.२२।१> तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् <१२३२१.२२।२> उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥१२३२१.२२ <१२३२१.२३।१> नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना <१२३२१.२३।२> नमस्कृत्वा महादेवमिदं वचनमब्रवीत्॥१२३२१.२३ <१२३२१.२४।१> वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे <१२३२१.२४।२> त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् <१२३२१.२४।३> प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्॥१२३२१.२४ <१२३२१.२५।१> चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः <१२३२१.२५।२> यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ॥१२३२१.२५ <१२३२१.२६।१> पिता माता च सर्वस्य जगतः शाश्वतो गुरुः <१२३२१.२६।२> कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥१२३२१.२६ <१२३२१.२७।००१> [X ट्ङ्१३.६ ं१.५७ इन्स्. कमर्चसि महाभाग तन्मे ब्रूहीह पृच्छतः १२३२१.२६८०० X] <१२३२१.२७।१> श्रीभगवानुवाच अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् <१२३२१.२७।२> तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम् ॥१२३२१.२७ <१२३२१.२८।१> यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् <१२३२१.२८।२> इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥१२३२१.२८ <१२३२१.२९।१> स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते <१२३२१.२९।२> त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः <१२३२१.२९।३> तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ॥१२३२१.२९ <१२३२१.३०।१> अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया <१२३२१.३०।२> तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः <१२३२१.३०।३> आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥१२३२१.३० <१२३२१.३१।१> नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः <१२३२१.३१।२> आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥१२३२१.३१ <१२३२१.३२।१> तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी <१२३२१.३२।२> दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥१२३२१.३२ <१२३२१.३३।१> ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः <१२३२१.३३।२> मरीचिरङ्गिराअत्रिश्च पुलस्त्यः पुलहः क्रतुः ॥१२३२१.३३ <१२३२१.३४।१> वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च <१२३२१.३४।२> कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥१२३२१.३४ <१२३२१.३५।१> एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः <१२३२१.३५।२> तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ॥१२३२१.३५ <१२३२१.३६।१> दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः <१२३२१.३६।२> आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥१२३२१.३६ <१२३२१.३७।१> स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः <१२३२१.३७।२> ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥१२३२१.३७ <१२३२१.३८।१> ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च <१२३२१.३८।२> कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥१२३२१.३८ <१२३२१.३९।१> मुक्तानां तु गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः <१२३२१.३९।२> स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ॥१२३२१.३९ <१२३२१.४०।१> दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः <१२३२१.४०।२> एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥१२३२१.४० <१२३२१.४१।१> तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः <१२३२१.४१।२> भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः ॥१२३२१.४१ <१२३२१.४२।१> ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः <१२३२१.४२।२> एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥१२३२१.४२ <१२३२१.४३।१> इति गुह्यसमुद्देशस्तव नारद कीर्तितः <१२३२१.४३।२> भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥१२३२१.४३ <१२३२२.१।१> भीष्म उवाच स एवमुक्तो द्विपदां वरिष्ठो <१२३२२.१।२> नारायणेनोत्तमपुरुषेण <१२३२२.१।३> जगाद वाक्यं द्विपदां वरिष्ठं <१२३२२.१।४> नारायणं लोकहिताधिवासम् ॥१२३२२.१ <१२३२२.२।१> यदर्थमात्मप्रभवेह जन्म <१२३२२.२।२> तवोत्तमं धर्मगृहे चतुर्धा <१२३२२.२।३> तत्साध्यतां लोकहितार्थमद्य <१२३२२.२।४> गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥१२३२२.२ <१२३२२.३।१> वेदाः स्वधीता मम लोकनाथ <१२३२२.३।२> तप्तं तपो नानृतमुक्तपूर्वम् <१२३२२.३।३> पूजां गुरूणां सततं करोमि <१२३२२.३।४> परस्य गुह्यं न च भिन्नपूर्वम् ॥१२३२२.३ <१२३२२.४।१> गुप्तानि चत्वारि यथागमं मे <१२३२२.४।२> शत्रौ च मित्रे च समोऽस्मि नित्यम् <१२३२२.४।३> तं चादिदेवं सततं प्रपन्न <१२३२२.४।४> एकान्तभावेन वृणोम्यजस्रम् <१२३२२.४।५> एभिर्विशेषैः परिशुद्धसत्त्वः <१२३२२.४।६> कस्मान्न पश्येयमनन्तमीशम् ॥१२३२२.४ <१२३२२.५।१> तत्पारमेष्ठ्यस्य वचो निशम्य <१२३२२.५।२> नारायणः सात्वतधर्मगोप्ता <१२३२२.५।२०१> [X ं५ इन्स्. तस्मादनुज्ञां मम देहि देव <१२३२२.५।२०२> X तं वै दृष्ट्वा कृतकृत्यो भवामि १२३२२.२५८०१ X] <१२३२२.५।३> गच्छेति तं नारदमुक्तवान् स <१२३२२.५।४> संपूजयित्वात्मविधिक्रियाभिः ॥१२३२२.५ <१२३२२.६।१> ततो विसृष्टः परमेष्ठिपुत्रः <१२३२२.६।२> सोऽभ्यर्चयित्वा तमृषिं पुराणम् <१२३२२.६।३> खमुत्पपातोत्तमवेगयुक्तस् <१२३२२.६।४> ततोऽधिमेरौ सहसा निलिल्ये ॥१२३२२.६ <१२३२२.७।१> तत्रावतस्थे च मुनिर्मुहूर्तम् <१२३२२.७।२> एकान्तमासाद्य गिरेः स शृङ्गे <१२३२२.७।३> आलोकयन्नुत्तरपश्चिमेन <१२३२२.७।४> ददर्श चात्यद्भुतरूपयुक्तम् ॥१२३२२.७ <१२३२२.८।१> क्षीरोदधेरुत्तरतो हि द्वीपः <१२३२२.८।२> श्वेतः स नाम्ना प्रथितो विशालः <१२३२२.८।३> मेरोः सहस्रैः स हि योजनानां <१२३२२.८।४> द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ॥१२३२२.८ <१२३२२.९।१> अतीन्द्रियाश्चानशनाश्च तत्र <१२३२२.९।२> निष्पन्दहीनाः सुसुगन्धिनश्च <१२३२२.९।३> श्वेताः पुमांसो गतसर्वपापाश् <१२३२२.९।४> चक्षुर्मुषः पापकृतां नराणाम् ॥१२३२२.९ <१२३२२.१०।१> वज्रास्थिकायाः सममानोन्माना <१२३२२.१०।२> दिव्यान्वयरूपाः शुभसारोपेताः <१२३२२.१०।३> छत्त्राकृतिशीर्षा मेघौघनिनादाः <१२३२२.१०।४> सत्पुष्करचतुष्का राजीवशतपादाः ॥१२३२२.१० <१२३२२.११।१> षष्ट्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये <१२३२२.११।२> जिह्वाभिर्ये विष्वग्वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् ॥१२३२२.११ <१२३२२.१२।१> भक्त्या देवं विश्वोत्पन्नं यस्मात्सर्वे लोकाः सूताः <१२३२२.१२।२> वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः ॥१२३२२.१२ <१२३२२.१३।१> युधिष्ठिर उवाच अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः <१२३२२.१३।२> कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥१२३२२.१३ <१२३२२.१४।१> ये विमुक्ता भवन्तीह नरा भरतसत्तम <१२३२२.१४।२> तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥१२३२२.१४ <१२३२२.१५।१> तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे <१२३२२.१५।२> त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ॥१२३२२.१५ <१२३२२.१६।१> भीष्म उवाच विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ <१२३२२.१६।२> सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ॥१२३२२.१६ <१२३२२.१७।००१> [X ट्ङ्१३.६ ं६ Kउम्भ्..एद्. इन्स्. शंतनोः कथयामास नारदो मुनिसत्तमः <१२३२२.१७।००२> X राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान् पुरा १२३२२.१६८०२ X] <१२३२२.१७।१> राजोपरिचरो नाम बभूवाधिपतिर्भुवः <१२३२२.१७।२> आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥१२३२२.१७ <१२३२२.१८।१> धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः <१२३२२.१८।२> साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा ॥१२३२२.१८ <१२३२२.१९।१> सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् <१२३२२.१९।२> पूजयामास देवेशं तच्छेषेण पितामहान् ॥१२३२२.१९ <१२३२२.२०।१> पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः <१२३२२.२०।२> शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः <१२३२२.२०।३> सर्वभावेन भक्तः स देवदेवं जनार्दनम् ॥१२३२२.२० <१२३२२.२१।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ ट्ङ्१३.६ ं१.५७ एदितिओन्सिन्स्. अनादिमध्यनिधनं लोककर्तारमव्ययम् १२३२२.२०८०३ X] <१२३२२.२१।१> तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन <१२३२२.२१।२> एकशय्यासनं शक्रो दत्तवान् देवराट्स्वयम् ॥१२३२२.२१ <१२३२२.२२।१> आत्मा राज्यं धनं चैव कलत्रं वाहनानि च <१२३२२.२२।२> एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥१२३२२.२२ <१२३२२.२३।१> काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः <१२३२२.२३।२> सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥१२३२२.२३ <१२३२२.२४।१> पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः <१२३२२.२४।२> प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ॥१२३२२.२४ <१२३२२.२५।१> तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः <१२३२२.२५।२> नानृता वाक्समभवन्मनो दुष्टं न चाभवत् <१२३२२.२५।३> न च कायेन कृतवान् स पापं परमण्वपि ॥१२३२२.२५ <१२३२२.२६।१> ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः <१२३२२.२६।२> तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥१२३२२.२६ <१२३२२.२७।००१> [X K६.७ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.४.५.८.९ ं१.५७ Cअ एदितिओन्सिन्स्. वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ <१२३२२.२७।००२> X आस्यैः सप्तभिरुद्गीर्णं लोकधर्ममनुत्तमम् १२३२२.२६८०४ X] <१२३२२.२७।१> मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः <१२३२२.२७।२> वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ॥१२३२२.२७ <१२३२२.२८।१> सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः <१२३२२.२८।२> एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ॥१२३२२.२८ <१२३२२.२९।१> एकाग्रमनसो दान्ता मुनयः संयमे रताः <१२३२२.२९।१०१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ एदितिओन्सिन्स्. भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः १२३२२.२८८०५ X] <१२३२२.२९।२> इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् <१२३२२.२९।३> लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥१२३२२.२९ <१२३२२.३०।१> तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः <१२३२२.३०।२> मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥१२३२२.३० <१२३२२.३१।१> आराध्य तपसा देवं हरिं नारायणं प्रभुम् <१२३२२.३१।२> दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥१२३२२.३१ <१२३२२.३२।१> नारायणानुशास्ता हि तदा देवी सरस्वती <१२३२२.३२।२> विवेश तानृषीन् सर्वांल्लोकानां हितकाम्यया ॥१२३२२.३२ <१२३२२.३३।१> ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः <१२३२२.३३।२> शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥१२३२२.३३ <१२३२२.३४।१> आदावेव हि तच्छास्त्रमोंकारस्वरभूषितम् <१२३२२.३४।२> ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ॥१२३२२.३४ <१२३२२.३५।१> ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः_१ <१२३२२.३५।२> ऋषीनुवाच तान् सर्वानदृश्यः पुरुषोत्तमः ॥१२३२२.३५ <१२३२२.३६।१> कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् <१२३२२.३६।२> लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥१२३२२.३६ <१२३२२.३७।१> प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति <१२३२२.३७।२> ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥१२३२२.३७ <१२३२२.३८।१> तथाप्रमाणं हि मया कृतो ब्रह्मा प्रसादजः <१२३२२.३८।२> रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ॥१२३२२.३८ <१२३२२.३९।१> सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च <१२३२२.३९।२> सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥१२३२२.३९ <१२३२२.४०।१> अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः <१२३२२.४०।२> सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ॥१२३२२.४० <१२३२२.४१।१> भविष्यति प्रमाणं वै एतन्मदनुशासनम् <१२३२२.४१।२> अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम् ॥१२३२२.४१ <१२३२२.४२।१> उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः <१२३२२.४२।२> तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥१२३२२.४२ <१२३२२.४३।१> स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते <१२३२२.४३।२> बृहस्पतिमते_१ चैव लोकेषु प्रविचारिते ॥१२३२२.४३ <१२३२२.४४।१> युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः <१२३२२.४४।२> बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥१२३२२.४४ <१२३२२.४५।१> स हि मद्भावितो राजा मद्भक्तश्च भविष्यति <१२३२२.४५।२> तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥१२३२२.४५ <१२३२२.४६।१> एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् <१२३२२.४६।२> एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ॥१२३२२.४६ <१२३२२.४७।१> अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ <१२३२२.४७।२> स च राजा श्रिया युक्तो भविष्यति महान् वसुः ॥१२३२२.४७ <१२३२२.४८।१> संस्थिते तु नृपे_२ तस्मिञ्शास्त्रमेतत्सनातनम् <१२३२२.४८।२> अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया ॥१२३२२.४८ <१२३२२.४९।१> एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः <१२३२२.४९।२> विसृज्य तानृषीन् सर्वान् कामपि प्रस्थितो दिशम् ॥१२३२२.४९ <१२३२२.५०।१> ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः <१२३२२.५०।२> प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ॥१२३२२.५० <१२३२२.५१।१> उत्पन्ने आङ्गिरसे चैव युगे प्रथमकल्पिते <१२३२२.५१।२> साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥१२३२२.५१ <१२३२२.५२।१> जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः <१२३२२.५२।२> धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥१२३२२.५२ <१२३२३.१।१> भीष्म उवाच ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते <१२३२३.१।२> बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥१२३२३.१ <१२३२३.२।१> बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः <१२३२३.२।२> एभिः समन्वितो राजन् गुणैर्विद्वान् बृहस्पतिः ॥१२३२३.२ <१२३२३.३।१> तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः <१२३२३.३।२> अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥१२३२३.३ <१२३२३.४।१> स राजा भावितः पूर्वं दैवेन विधिना वसुः <१२३२३.४।२> पालयामास पृथिवीं दिवमाखण्डलो यथा ॥१२३२३.४ <१२३२३.५।१> तस्य यज्ञो महानासीदश्वमेधो महात्मनः <१२३२३.५।२> बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥१२३२३.५ <१२३२३.६।१> प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः <१२३२३.६।२> एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥१२३२३.६ <१२३२३.७।१> धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू <१२३२३.७।२> ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥१२३२३.७ <१२३२३.८।१> ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः <१२३२३.८।२> कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ॥१२३२३.८ <१२३२३.९।१> आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः <१२३२३.९।२> कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः <१२३२३.९।३> संभृताः सर्वसंभारास्तस्मिन् राजन्महाक्रतौ ॥१२३२३.९ <१२३२३.१०।१> न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् <१२३२३.१०।२> अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः <१२३२३.१०।३> आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ॥१२३२३.१० <१२३२३.११।१> प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः <१२३२३.११।२> साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्॥१२३२३.११ <१२३२३.१२।१> स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् <१२३२३.१२।२> अदृश्येन हृतो भागो देवेन हरिमेधसा ॥१२३२३.१२ <१२३२३.१३।१> बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः <१२३२३.१३।२> आकाशं घ्नन् स्रुवः पातै रोषादश्रूण्यवर्तयत्॥१२३२३.१३ <१२३२३.१४।१> उवाच चोपरिचरं मया भागोऽयमुद्यतः <१२३२३.१४।२> ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥१२३२३.१४ <१२३२३.१५।१> उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह <१२३२३.१५।२> किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥१२३२३.१५ <१२३२३.१६।१> ततः स तं समुद्धूतं भूमिपालो महान् वसुः <१२३२३.१६।२> प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥१२३२३.१६ <१२३२३.१७।००१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. उपरिचरवसुरुवाच हुतं त्वयावदानीह पुरोडाशस्य यावती <१२३२३.१७।००२> X गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः <१२३२३.१७।००३> X इत्येवमुक्तो वसुना सरोषश्चाब्रवीद्गुरुः <१२३२३.१७।००४> X न यजेयमहं चात्र परिभूतस्त्वयानघ <१२३२३.१७।००५> X त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः <१२३२३.१७।००६> X त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् <१२३२३.१७।००७> X वसुरुवाच पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः <१२३२३.१७।००८> X अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम् <१२३२३.१७।००९> X तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि <१२३२३.१७।०१> X भीष्म उवाच वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः <१२३२३.१७।०११> X उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् <१२३२३.१७।०१२> X अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः १२३२३.१६८०६ X] <१२३२३.१७।१> ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि <१२३२३.१७।१०१> [X ट्ङ्१.३.६ Kउम्भ्..एद्. इन्स्. शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् १२३२३.१७८०७ X] <१२३२३.१७।२> नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ॥१२३२३.१७ <१२३२३.१८।१> अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः <१२३२३.१८।२> न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते <१२३२३.१८।३> यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥१२३२३.१८ <१२३२३.१९।००१> [X Fओर्थे रेf., Bओ.८ ड्न्१.ण्४ ड्स्ड्२.३.८ Cअल्. Bओम्..एद्. सुब्स्त्. थे लिने एकतद्वितत्रिताश्चोचुस्ततश्चित्रशिखण्डिनः १२३२३.१८८०८ X] <१२३२३.१९।१> एकतद्वितत्रिता ऊचुः वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः <१२३२३.१९।२> गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥१२३२३.१९ <१२३२३.२०।१> तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् <१२३२३.२०।२> एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥१२३२३.२० <१२३२३.२१।१> मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः <१२३२३.२१।२> स देशो यत्र नस्तप्तं तपः परमदारुणम् <१२३२३.२१।३> कथं पश्येमहि वयं देवं नारायणं त्विति ॥१२३२३.२१ <१२३२३.२२।००१> [X K६ B६९ ड३..अ४ ड्स्ड्५ इन्स्. अfतेर्२१, ड्न्१.ण्४ ड्२.३.८ अfतेर्थे fइर्स्तोच्चुर्रेन्चे ओf २१ f वरेण्यं वरदं तं वै देवदेवं सनातनम् १२३२३.२१८०९ X] <१२३२३.२२।१> ततो व्रतस्यावभृथे वागुवाचाशरीरिणी <१२३२३.२२।१०१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ एदितिओन्सिन्स्. स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो १२३२३.२२८१० X] <१२३२३.२२।२> सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ॥१२३२३.२२ <१२३२३.२३।१> यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् <१२३२३.२३।२> क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ॥१२३२३.२३ <१२३२३.२४।१> तत्र नारायणपरा मानवाश्चन्द्रवर्चसः <१२३२३.२४।२> एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ॥१२३२३.२४ <१२३२३.२५।१> ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् <१२३२३.२५।२> अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥१२३२३.२५ <१२३२३.२६।१> एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः <१२३२३.२६।२> गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥१२३२३.२६ <१२३२३.२७।१> अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् <१२३२३.२७।२> यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ॥१२३२३.२७ <१२३२३.२८।१> प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः <१२३२३.२८।१०१> [X ट्ङ्१.३.६ ं१.५७ Kउम्भ्..एद्. इन्स्. अfतेर्२८ ब्, ङ्२ अfतेर्२७ सहसाभिहताः सर्वे तेजसा तस्य मोहिताः १२३२३.२८८११ X] <१२३२३.२८।२> ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत्॥१२३२३.२८ <१२३२३.२९।१> न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः <१२३२३.२९।२> ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ॥१२३२३.२९ <१२३२३.३०।१> न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा <१२३२३.३०।२> ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्॥१२३२३.३० <१२३२३.३१।१> व्रतावसाने सुशुभान्नरान् ददृशिरे वयम् <१२३२३.३१।२> श्वेतांश्चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान् ॥१२३२३.३१ <१२३२३.३२।१> नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान् <१२३२३.३२।२> मानसो नाम स जपो जप्यते तैर्महात्मभिः <१२३२३.३२।३> तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥१२३२३.३२ <१२३२३.३३।१> या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये <१२३२३.३३।२> एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ॥१२३२३.३३ <१२३२३.३४।१> तेजोनिवासः स द्वीप इति वै मेनिरे वयम् <१२३२३.३४।२> न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः_१ ॥१२३२३.३४ <१२३२३.३५।१> अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् <१२३२३.३५।२> सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥१२३२३.३५ <१२३२३.३६।१> सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् <१२३२३.३६।२> कृताञ्जलिपुटाः हृष्टा नम इत्येव वादिनः ॥१२३२३.३६ <१२३२३.३७।१> ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् <१२३२३.३७।२> बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥१२३२३.३७ <१२३२३.३८।१> वयं तु तेजसा तस्य सहसा हृतचेतसः <१२३२३.३८।२> न किंचिदपि पश्यामो हतदृष्टिबलेन्द्रियाः ॥१२३२३.३८ <१२३२३.३९।१> एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः <१२३२३.३९।१०१> [X K७ ड्४.९ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. आकाशं पूरयन् सर्वं शिक्षाक्षरसमन्वितः १२३२३.३९८१२ X] <१२३२३.३९।२> जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥१२३२३.३९ <१२३२३.४०।१> नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज <१२३२३.४०।२> इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ॥१२३२३.४० <१२३२३.४१।१> एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः <१२३२३.४१।२> दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥१२३२३.४१ <१२३२३.४२।१> तैरिष्टः_२ पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः <१२३२३.४२।२> नूनं तत्रागतो देवो यथा तैर्वागुदीरिता <१२३२३.४२।२०१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ एदितिओन्सिन्स्. भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा १२३२३.४२८१३ X] <१२३२३.४२।३> वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥१२३२३.४२ <१२३२३.४३।१> मारुते संनिवृत्ते च बलौ च प्रतिपादिते <१२३२३.४३।२> चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ॥१२३२३.४३ <१२३२३.४४।१> मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु <१२३२३.४४।२> अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्॥१२३२३.४४ <१२३२३.४५।१> तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः <१२३२३.४५।२> नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥१२३२३.४५ <१२३२३.४६।१> ततोऽस्मान् सुपरिश्रान्तांस्तपसा चापि कर्शितान् <१२३२३.४६।२> उवाच खस्थं किमपि भूतं तत्राशरीरकम् ॥१२३२३.४६ <१२३२३.४७।१> दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियवर्जिताः <१२३२३.४७।२> दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ॥१२३२३.४७ <१२३२३.४८।१> गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् <१२३२३.४८।२> न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन ॥१२३२३.४८ <१२३२३.४९।१> कामं कालेन महता एकान्तित्वं समागतैः <१२३२३.४९।२> शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दृशः ॥१२३२३.४९ <१२३२३.५०।१> महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः <१२३२३.५०।२> इतः कृतयुगेऽतीते विपर्यासं गते_१ऽपि च ॥१२३२३.५० <१२३२३.५१।१> वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः <१२३२३.५१।२> सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥१२३२३.५१ <१२३२३.५२।१> ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप_१ <१२३२३.५२।२> तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥१२३२३.५२ <१२३२३.५३।१> एवं सुतपसा चैव हव्यकव्यैस्तथैव च <१२३२३.५३।२> देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि <१२३२३.५३।३> नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्॥१२३२३.५३ <१२३२३.५४।००१> [X K४.६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ एदितिओन्सिन्स्. अनादिनिधनोऽव्यक्तो देवदानवपूजितः १२३२३.५३८१४ X] <१२३२३.५४।१> भीष्म उवाच एवमेकतवाक्येन द्वितत्रितमतेन च <१२३२३.५४।२> अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः <१२३२३.५४।३> समानीय ततो यज्ञं दैवतं समपूजयत्॥१२३२३.५४ <१२३२३.५५।१> समाप्तयज्ञो राजापि प्रजाः पालितवान् वसुः <१२३२३.५५।२> ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥१२३२३.५५ <१२३२३.५६।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्२.ण्४ ड्स्ड्२.३.८ एदितिओन्सिन्स्. स राजा राजशार्दूल सत्यधर्मपरायणः १२३२३.५५८१५ X] <१२३२३.५६।१> अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः <१२३२३.५६।२> नारायणपरो भूत्वा नारायणपदं जगौ ॥१२३२३.५६ <१२३२३.५७।१> तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः <१२३२३.५७।२> महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् <१२३२३.५७।३> परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥१२३२३.५७ <१२३२४.१।१> युधिष्ठिर उवाच यदा भक्तो भगवत आसीद्राजा महावसुः <१२३२४.१।२> किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥१२३२४.१ <१२३२४.२।१> भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् <१२३२४.२।२> ऋषीणां चैव संवादं त्रिदशानां च भारत ॥१२३२४.२ <१२३२४.३।००१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्सियं वै कर्मभूमिर्हि स्वर्गो भोगाय कल्पितः <१२३२४.३।००२> X तस्मादिन्द्रो महीं प्राप्य यजमानस्तु दीक्षितः <१२३२४.३।००३> X सवनीयपशोः कालए आगते तु बृहस्पतिः <१२३२४.३।००४> X पिष्टमानीयतामत्र पश्वर्थए इति भाषत <१२३२४.३।००५> X तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम् <१२३२४.३।००६> X बृहस्पतिं मांसगृध्नाः पृथक्पृथगरिंदम १२३२४.२८१६ X] <१२३२४.३।१> अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् <१२३२४.३।२> स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ॥१२३२४.३ <१२३२४.४।१> ऋषय ऊचुः बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः <१२३२४.४।२> अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ ॥१२३२४.४ <१२३२४.५।१> नैष धर्मः सतां देवा यत्र वध्येत वै पशुः <१२३२४.५।२> इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥१२३२४.५ <१२३२४.६।००१> [X ट्ङ्२.३.६ इन्स्. युष्माकमजबुद्धिर्हि अजो बीजं तदुच्यते १२३२४.५८१७ X] <१२३२४.६।१> भीष्म उवाच तेषां संवदतामेवमृषीणां विबुधैः सह <१२३२४.६।२> मार्गागतो नृप_२श्रेष्ठस्तं देशं प्राप्तवान् वसुः <१२३२४.६।३> अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः ॥१२३२४.६ <१२३२४.७।१> तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम्_१ <१२३२४.७।२> ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् ॥१२३२४.७ <१२३२४.८।१> यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः <१२३२४.८।२> कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान् वसुः ॥१२३२४.८ <१२३२४.९।१> एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा <१२३२४.९।२> अपृच्छन् सहसाभ्येत्य वसुं राजानमन्तिकात्॥१२३२४.९ <१२३२४.१०।१> भो राजन् केन यष्टव्यमजेनाहो स्विदौषधैः <१२३२४.१०।२> एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥१२३२४.१० <१२३२४.११।१> स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः <१२३२४.११।२> कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ॥१२३२४.११ <१२३२४.१२।१> ऋषय ऊचुः धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप <१२३२४.१२।२> देवानां तु पशुः पक्षो मतो राजन् वदस्व नः ॥१२३२४.१२ <१२३२४.१३।१> भीष्म उवाच देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् <१२३२४.१३।२> छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥१२३२४.१३ <१२३२४.१४।१> कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः <१२३२४.१४।२> ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥१२३२४.१४ <१२३२४.१५।१> सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत <१२३२४.१५।२> अद्यप्रभृति ते राजन्नाकाशे विहिता गतिः <१२३२४.१५।३> अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ॥१२३२४.१५ <१२३२४.१६।००१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप_२ <१२३२४.१६।००२> X वयं विरुद्धवचना यदि तत्र पतामहे १२३२४.१५८१८ X] <१२३२४.१६।१> ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा <१२३२४.१६।२> अधो वै संबभूवाशु भूमेर्विवरगो_१ नृपः_२ <१२३२४.१६।३> स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया ॥१२३२४.१६ <१२३२४.१७।१> देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् <१२३२४.१७।२> चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य_२ तत्॥१२३२४.१७ <१२३२४.१८।१> अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना <१२३२४.१८।२> अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥१२३२४.१८ <१२३२४.१९।१> इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः <१२३२४.१९।२> ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा ॥१२३२४.१९ <१२३२४.२०।१> ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् <१२३२४.२०।२> कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ॥१२३२४.२० <१२३२४.२१।१> मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् <१२३२४.२१।२> अवश्यं तपसा तेषां फलितव्यं नृप_२ त्तम ॥१२३२४.२१ <१२३२४.२२।००१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. विरुद्धं वेदशास्त्राणां न वक्तव्यं हितार्थिना १२३२४.२१८१९ X] <१२३२४.२२।१> यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् <१२३२४.२२।१०१> [X ट्ङ्१३.६ इन्स्., Kउम्भ्..एद्. चोन्त्. अfतेर्८१९ अस्मत्पक्षनिमित्तं ते व्यसनं प्राप्तमीदृशम् १२३२४.२२८२० X] <१२३२४.२२।२> एकं त्वनुग्रहं तुभ्यं दद्मो वै नृप_२ अत्तम ॥१२३२४.२२ <१२३२४.२३।१> यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ <१२३२४.२३।२> भूमेर्विवरगो_१ भूत्वा तावन्तं कालमाप्स्यसि <१२३२४.२३।३> यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः ॥१२३२४.२३ <१२३२४.२४।१> प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् <१२३२४.२४।२> न क्षुत्पिपासे राजेन्द्र भूमेश्च्छिद्रे भविष्यतः ॥१२३२४.२४ <१२३२४.२५।१> वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च <१२३२४.२५।१०१> [X K७ ड्४.९ इन्स्. तं भक्तोऽसि महात्मानं देवदेवं सनातनम् १२३२४.२५८२१ X] <१२३२४.२५।२> स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥१२३२४.२५ <१२३२४.२६।१> एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः <१२३२४.२६।१०१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. क्रतुं समाप्य पिष्टेन मुनीनां वचनात्तदा १२३२४.२६८२२ X] <१२३२४.२६।२> गताः स्वभवनं देवा ऋषयश्च तपोधनाः ॥१२३२४.२६ <१२३२४.२७।००१> [X ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. गृहीत्वा दक्षिणां सर्वे गताः स्वानाश्रमान् पुनः <१२३२४.२७।००२> X वसुं विचिन्त्य शक्रश्च प्रविवेशामरावतीम् <१२३२४.२७।००३> X वसुर्विवरगस्तत्र व्यलीकस्य फलाद्गुरोः १२३२४.२६८२३ X] <१२३२४.२७।१> चक्रे च सततं पूजां विष्वक्सेनाय भारत <१२३२४.२७।२> जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥१२३२४.२७ <१२३२४.२८।१> तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम <१२३२४.२८।२> अयजद्धरिं सुरपतिं भूमेर्विवरगो_१ऽपि सन् ॥१२३२४.२८ <१२३२४.२९।१> ततोऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः <१२३२४.२९।२> अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ॥१२३२४.२९ <१२३२४.३०।१> वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम् <१२३२४.३०।२> गरुत्मन्तं महावेगमाबभाषे स्मयन्निव ॥१२३२४.३० <१२३२४.३१।१> द्विजोत्तम महाभाग गम्यतां वचनान्मम <१२३२४.३१।२> सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ॥१२३२४.३१ <१२३२४.३२।१> ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् <१२३२४.३२।२> मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ॥१२३२४.३२ <१२३२४.३३।१> भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया <१२३२४.३३।२> अधश्चरं नृप_२श्रेष्ठं खेचरं कुरु माचिरम् ॥१२३२४.३३ <१२३२४.३४।१> गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् <१२३२४.३४।२> विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ॥१२३२४.३४ <१२३२४.३५।१> तत एनं समुत्क्षिप्य सहसा विनतासुतः <१२३२४.३५।१०१> [X ङ्१ इन्स्. गृहीत्वा तं वसुं भक्तं सहसा वसुधातलात्१२३२४.३५८२४ X] <१२३२४.३५।२> उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ॥१२३२४.३५ <१२३२४.३६।१> तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः <१२३२४.३६।२> सशरीरो गतश्चैव ब्रह्मलोकं नृप_२ त्तमः ॥१२३२४.३६ <१२३२४.३७।१> एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया <१२३२४.३७।२> प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना ॥१२३२४.३७ <१२३२४.३८।१> केवलं पुरुषस्तेन सेवितो हरिरीश्वरः <१२३२४.३८।२> ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ॥१२३२४.३८ <१२३२४.३९।१> एतत्ते सर्वमाख्यातं ते भूता मानवा यथा <१२३२४.३९।२> नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः <१२३२४.३९।३> तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप_२ ॥१२३२४.३९ <१२३२५.१।१> भीष्म उवाच प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः <१२३२५.१।२> ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान् ॥१२३२५.१ <१२३२५.२।००१> [X ट्ङ्३.६ इन्स्. अनिन्द्रियाननाहाराननिष्यन्दान् सुगन्धिनः <१२३२५.२।००२> X बद्धाञ्जलिपुटान् हृष्टाञ्जितं तए इति वादिनः <१२३२५.२।००३> X महोपनिषदं मन्त्रमधीयानान् स्वरान्वितम् <१२३२५.२।००४> X पञ्चोपनिषदैर्मन्त्रैर्मनसा ध्यायतः शुचीन् <१२३२५.२।००५> X शाश्वतं ब्रह्म परमं गृणानान् सूर्यवर्चसः <१२३२५.२।००६> X पूजापरान् बलिकृतः स्तुवतः परमेष्ठिनम् <१२३२५.२।००७> X एकाग्रमनसो दान्तानेकान्तित्वमुपाश्रितान् १२३२५.१८२५ X] <१२३२५.२।१> पूजयामास शिरसा मनसा तैश्च पूजितः <१२३२५.२।२> दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रधरः स्थितः ॥१२३२५.२ <१२३२५.३।१> भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर्महामुनिः <१२३२५.३।२> स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने ॥१२३२५.३ <१२३२५.४।००१> नारद उवाच नमस्ते देवदेव (१) <१२३२५.४।००२> निष्क्रिय (२) <१२३२५.४।००३> निर्गुण (३) <१२३२५.४।००४> लोकसाक्षिन् (४) <१२३२५.४।००५> क्षेत्रज्ञ (५) <१२३२५.४।००६> अनन्त (६) <१२३२५.४।००७> पुरुष (७) <१२३२५.४।००८> महापुरुष (८) <१२३२५.४।००९> त्रिगुण (९) <१२३२५.४।०१> प्रधान (१०) <१२३२५.४।०११> अमृत (११) <१२३२५.४।०१२> व्योम (१२) <१२३२५.४।०१३> सनातन (१३) <१२३२५.४।०१४> सदसद्व्यक्ताव्यक्त (१४) <१२३२५.४।०१५> ऋतधामन् (१५) <१२३२५.४।०१६> पूर्वादिदेव (१६) <१२३२५.४।०१७> वसुप्रद (१७) <१२३२५.४।०१८> प्रजापते (१८) <१२३२५.४।०१९> सुप्रजापते (१९) <१२३२५.४।०२> वनस्पते (२०) <१२३२५.४।०२१> महाप्रजापते (२१) <१२३२५.४।०२२> ऊर्जस्पते (२२) <१२३२५.४।०२३> वाचस्पते (२३) <१२३२५.४।०२४> मनस्पते (२४) <१२३२५.४।०२५> जगत्पते (२५) <१२३२५.४।०२६> दिवस्पते (२६) <१२३२५.४।०२७> मरुत्पते (२७) <१२३२५.४।०२८> सलिलपते (२८) <१२३२५.४।०२९> पृथिवीपते (२९) <१२३२५.४।०३> दिक्पते (३०) <१२३२५.४।०३१> पूर्वनिवास (३१) <१२३२५.४।०३२> ब्रह्मपुरोहित (३२) <१२३२५.४।०३३> ब्रह्मकायिक (३३) <१२३२५.४।०३४> महाकायिक (३४) <१२३२५.४।०३५> महाराजिक (३५) <१२३२५.४।०३६> चतुर्महाराजिक (३६) <१२३२५.४।०३७> आभासुर (३७) <१२३२५.४।०३८> महाभासुर (३८) <१२३२५.४।०३९> सप्तमहाभासुर (३९) <१२३२५.४।०४> याम्य (४०) <१२३२५.४।०४१> महायाम्य (४१) <१२३२५.४।०४२> संज्ञासंज्ञ (४२) <१२३२५.४।०४३> तुषित (४३) <१२३२५.४।०४४> महातुषित (४४) <१२३२५.४।०४५> प्रतर्दन (४५) <१२३२५.४।०४६> परिनिर्मित (४६) <१२३२५.४।०४७> वशवर्तिन् (४७) <१२३२५.४।०४८> अपरिनिर्मित (४८) <१२३२५.४।०४९> यज्ञ (४९) <१२३२५.४।०५> महायज्ञ (५०) <१२३२५.४।०५१> यज्ञसंभव (५१) <१२३२५.४।०५२> यज्ञयोने (५२) <१२३२५.४।०५३> यज्ञगर्भ (५३) <१२३२५.४।०५४> यज्ञहृदय (५४) <१२३२५.४।०५५> यज्ञस्तुत (५५) <१२३२५.४।०५६> यज्ञभागहर (५६) <१२३२५.४।०५७> पञ्चयज्ञधर (५७) <१२३२५.४।०५८> पञ्चकालकर्तृगते_२ (५८) <१२३२५.४।०५९> पञ्चरात्रिक (५९) <१२३२५.४।०६> वैकुण्ठ (६०) <१२३२५.४।०६१> अपराजित (६१) <१२३२५.४।०६२> मानसिक (६२) <१२३२५.४।०६३> परमस्वामिन् (६३) <१२३२५.४।०६४> सुस्नात (६४) <१२३२५.४।०६५> हंस (६५) <१२३२५.४।०६६> परमहंस (६६) <१२३२५.४।०६७> परमयाज्ञिक (६७) <१२३२५.४।०६८> सांख्ययोग (६८) <१२३२५.४।०६९> अमृतेशय (६९) <१२३२५.४।०७> हिरण्येशय (७०) <१२३२५.४।०७१> वेदेशय (७१) <१२३२५.४।०७२> कुशेशय (७२) <१२३२५.४।०७३> ब्रह्मेशय (७३) <१२३२५.४।०७४> पद्मेशय (७४) <१२३२५.४।०७५> विश्वेश्वर (७५) <१२३२५.४।०७६> त्वं जगदन्वयः (७६) <१२३२५.४।०७७> त्वं जगत्प्रकृतिः (७७) <१२३२५.४।०७८> तवाग्निरास्यम् (७८) <१२३२५.४।०७९> वडवामुखोऽग्निः (७९) <१२३२५.४।०८> त्वमाहुतिः (८०) <१२३२५.४।०८१> त्वं सारथिः (८१) <१२३२५.४।०८२> त्वं वषट्कारः (८२) <१२३२५.४।०८३> त्वमोंकारः (८३) <१२३२५.४।०८४> त्वं मनः (८४) <१२३२५.४।०८५> त्वं चन्द्रमाः (८५) <१२३२५.४।०८६> त्वं चक्षुर् आद्यम् (८६) <१२३२५.४।०८७> त्वं सूर्यः (८७) <१२३२५.४।०८८> त्वं दिशां गजः (८८) <१२३२५.४।०८९> दिग्भानो (८९) <१२३२५.४।०९> हयशिरः (९०) <१२३२५.४।०९१> प्रथमत्रिसौपर्ण (९१) <१२३२५.४।०९२> पञ्चाग्ने (९२) <१२३२५.४।०९३> त्रिणाचिकेत (९३) <१२३२५.४।०९४> षडङ्गविधान (९४) <१२३२५.४।०९५> प्राग्ज्योतिष (९५) <१२३२५.४।०९६> ज्येष्ठसामग (९६) <१२३२५.४।०९७> सामिकव्रतधर (९७) <१२३२५.४।०९८> अथर्वशिरः (९८) <१२३२५.४।०९९> पञ्चमहाकल्प (९९) <१२३२५.४।१> फेनप_१आचार्य (१००) <१२३२५.४।१०१> वालखिल्य (१०१) <१२३२५.४।१०२> वैखानस (१०२) <१२३२५.४।१०३> अभग्नयोग (१०३) <१२३२५.४।१०४> अभग्नपरिसंख्यान (१०४) <१२३२५.४।१०५> युगादे (१०५) <१२३२५.४।१०६> युगमध्य (१०६) <१२३२५.४।१०७> युगनिधन (१०७) <१२३२५.४।१०८> आखण्डल (१०८) <१२३२५.४।१०९> प्राचीनगर्भ (१०९) <१२३२५.४।११> कौशिक (११०) <१२३२५.४।१११> पुरुष्टुत (१११) <१२३२५.४।११२> पुरुहूत (११२) <१२३२५.४।११३> विश्वरूप (११३) <१२३२५.४।११४> अनन्तगते_२ (११४) <१२३२५.४।११५> अनन्तभोग (११५) <१२३२५.४।११६> अनन्त (११६) <१२३२५.४।११७> अनादे (११७) <१२३२५.४।११८> अमध्य (११८) <१२३२५.४।११९> अव्यक्तमध्य (११९) <१२३२५.४।१२> अव्यक्तनिधन (१२०) <१२३२५.४।१२१> व्रतावास (१२१) <१२३२५.४।१२२> समुद्राधिवास (१२२) <१२३२५.४।१२३> यशोवास (१२३) <१२३२५.४।१२४> तपोवास (१२४) <१२३२५.४।१२५> लक्ष्म्यावास (१२५) <१२३२५.४।१२६> विद्यावास (१२६) <१२३२५.४।१२७> कीर्त्यावास (१२७) <१२३२५.४।१२८> श्रीवास (१२८) <१२३२५.४।१२९> सर्वावास (१२९) <१२३२५.४।१३> वासुदेव (१३०) <१२३२५.४।१३१> सर्वच्छन्दक (१३१) <१२३२५.४।१३२> हरिहय (१३२) <१२३२५.४।१३३> हरिमेध (१३३) <१२३२५.४।१३४> महायज्ञभागहर (१३४) <१२३२५.४।१३५> वरप्रद (१३५) <१२३२५.४।१३६> यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर (१३६) <१२३२५.४।१३७> निवृत्तधर्मप्रवचनगते_२ (१३७) <१२३२५.४।१३८> प्रवृत्तवेदक्रिय (१३८) <१२३२५.४।१३९> अज (१३९) <१२३२५.४।१४> सर्वगते_२ (१४०) <१२३२५.४।१४१> सर्वदर्शिन् (१४१) <१२३२५.४।१४२> अग्राह्य (१४२) <१२३२५.४।१४३> अचल (१४३) <१२३२५.४।१४४> महाविधूते (१४४) <१२३२५.४।१४५> माहात्म्यशरीर (१४५) <१२३२५.४।१४६> पवित्र (१४६) <१२३२५.४।१४७> महापवित्र (१४७) <१२३२५.४।१४८> हिरण्मय (१४८) <१२३२५.४।१४९> बृहत्(१४९) <१२३२५.४।१५> अप्रतर्क्य (१५०) <१२३२५.४।१५१> अविज्ञेय (१५१) <१२३२५.४।१५२> ब्रह्माग्र्य (१५२) <१२३२५.४।१५३> प्रजासर्गकर (१५३) <१२३२५.४।१५४> प्रजानिधनकर (१५४) <१२३२५.४।१५५> महामायाधर (१५५) <१२३२५.४।१५६> चित्रशिखण्डिन् (१५६) <१२३२५.४।१५७> वरप्रद (१५७) <१२३२५.४।१५८> पुरोडाशभागहर (१५८) <१२३२५.४।१५९> गताध्वन् (१५९) <१२३२५.४।१६> छिन्नतृष्ण (१६०) <१२३२५.४।१६१> छिन्नसंशय (१६१) <१२३२५.४।१६२> सर्वतोनिवृत्त (१६२) <१२३२५.४।१६३> ब्राह्मणरूप (१६३) <१२३२५.४।१६४> ब्राह्मणप्रिय (१६४) <१२३२५.४।१६५> विश्वमूर्ते (१६५) <१२३२५.४।१६६> महामूर्ते (१६६) <१२३२५.४।१६७> बान्धव (१६७) <१२३२५.४।१६८> भक्तवत्सल (१६८) <१२३२५.४।१६९> ब्रह्मण्यदेव (१६९) <१२३२५.४।१७> भक्तोऽहं त्वां दिदृक्षुः (१७०) <१२३२५.४।१७१> एकान्तदर्शनाय नमो नमः (१७१) ॥१२३२५.४ <१२३२६.१।१> भीष्म उवाच एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः <१२३२६.१।२> तं मुनिं दर्शयामास नारदं विश्वरूपधृक्॥१२३२६.१ <१२३२६.२।१> किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् <१२३२६.२।२> कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः ॥१२३२६.२ <१२३२६.३।१> शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः <१२३२६.३।२> नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्॥१२३२६.३ <१२३२६.४।१> प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ <१२३२६.४।२> क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित्॥१२३२६.४ <१२३२६.५।१> नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् <१२३२६.५।२> मयूरग्रीवावर्णाभो मुक्ताहारनिभः क्वचित्॥१२३२६.५ <१२३२६.६।१> एतान् वर्णान् बहुविधान् रूपे बिभ्रत्सनातनः <१२३२६.६।२> सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात्॥१२३२६.६ <१२३२६.७।१> सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् <१२३२६.७।२> ओंकारमुद्गिरन् वक्त्रात्सावित्रीं च तदन्वयाम् ॥१२३२६.७ <१२३२६.८।१> शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु <१२३२६.८।१०१> [X B९ सुब्स्त्. उद्गिरंश्चतुरो वेदाञ्शेषान् वसुधाधिप १२३२६.८८२६ X] <१२३२६.८।२> आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥१२३२६.८ <१२३२६.९।१> वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् <१२३२६.९।२> अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् <१२३२६.९।३> धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥१२३२६.९ <१२३२६.१०।१> तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः <१२३२६.१०।२> वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् <१२३२६.१०।३> तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥१२३२६.१० <१२३२६.११।१> एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः <१२३२६.११।२> इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥१२३२६.११ <१२३२६.१२।१> न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन <१२३२६.१२।२> ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः ॥१२३२६.१२ <१२३२६.१३।१> ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज <१२३२६.१३।२> तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥१२३२६.१३ <१२३२६.१४।१> वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि <१२३२६.१४।२> प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥१२३२६.१४ <१२३२६.१५।१> नारद उवाच अद्य मे तपसो देव यमस्य नियमस्य च <१२३२६.१५।२> सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥१२३२६.१५ <१२३२६.१६।१> वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः <१२३२६.१६।२> भगवान् विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः ॥१२३२६.१६ <१२३२६.१७।१> भीष्म उवाच एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् <१२३२६.१७।२> उवाच वचनं भूयो गच्छ नारद माचिरम् ॥१२३२६.१७ <१२३२६.१८।१> इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः <१२३२६.१८।२> एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥१२३२६.१८ <१२३२६.१९।१> सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् <१२३२६.१९।२> तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥१२३२६.१९ <१२३२६.२०।१> न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च <१२३२६.२०।२> न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥१२३२६.२० <१२३२६.२१।१> सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै <१२३२६.२१।२> यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥१२३२६.२१ <१२३२६.२२।१> भूतग्रामशरीरेषु नश्यत्सु न विनश्यति <१२३२६.२२।२> अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥१२३२६.२२ <१२३२६.२३।१> द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः <१२३२६.२३।२> पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥१२३२६.२३ <१२३२६.२४।१> यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम <१२३२६.२४।२> स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥१२३२६.२४ <१२३२६.२५।१> पश्य देवस्य माहात्म्यं महिमानं च नारद <१२३२६.२५।१०१> [X K६ B९ ड३..अ४ ड्न्४ इन्स्. न विदुर्मुनयश्चैव याथार्थ्यं मुनिपुंगव १२३२६.२५८२७ X] <१२३२६.२५।२> शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥१२३२६.२५ <१२३२६.२६।१> सत्त्वं रजस्तमश्चैव गुणानेतान् प्रचक्षते <१२३२६.२६।२> एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥१२३२६.२६ <१२३२६.२७।१> एतान् गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते <१२३२६.२७।१०१> [X K१.७ ड३..अ४ ड्४.५.७.९ ट्ङ्१३.६ ं१.५७ इन्स्. पश्य जीवस्य माहात्म्यं य एवं गुणभोजकः <१२३२६.२७।१०२> X ईषल्लघुपरिक्रान्तो न गुणास्तस्य भोजकाः १२३२६.२७८२८ X] <१२३२६.२७।१०३> [X K७ ड्४.९ चोन्त्. सर्वस्थः सर्वगो विश्वं गुणभुङ्निर्गुणोऽपि च <१२३२६.२७।१०४> X भोज्योऽहं भोजको भोक्ता पक्ताहं जठरेऽनलः <१२३२६.२७।१०५> X भूतग्राममिमं कृत्स्नं पृथक्कर्म पृथङ्मुखम् <१२३२६.२७।१०६> X प्रकृतिस्थोऽवतिष्ठामि न च तिष्ठामि मूर्तिमान् <१२३२६.२७।१०७> X प्राणापानप्रवारेण शरीरं प्राप्य धिष्ठितः <१२३२६.२७।१०८> X अहमेव हि जन्तूनां निमेषोन्मेषकृद्द्विज <१२३२६.२७।१०९> X मां तु जानीहि विप्रर्षे पुरुषं सर्वगं प्रभुम् १२३२६.२७८२९ X] <१२३२६.२७।२> निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः ॥१२३२६.२७ <१२३२६.२८।१> जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते <१२३२६.२८।२> ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥१२३२६.२८ <१२३२६.२९।१> खे वायुः प्रलयं याति मनस्याकाशमेव च <१२३२६.२९।१०१> [X K७ ड्४.९ ट्ङ्२.३.६ इन्स्. कालो हि परमं भूतं मनस्येष प्रलीयते १२३२६.२९८३० X] <१२३२६.२९।२> मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥१२३२६.२९ <१२३२६.३०।१> अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते <१२३२६.३०।२> नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात्॥१२३२६.३० <१२३२६.३१।००१> [X K१.२.४.७ ड३..अ४ ड्४.५.७.९ ट्ङ्१.३.६ ं१.५७ इन्स्. मां तु जानीहि ब्रह्मर्षे पुरुषं सर्वगं प्रभुम् १२३२६.३०८३१ X] <१२३२६.३१।१> नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् <१२३२६.३१।२> ऋते तमेकं पुरुषं वासुदेवं सनातनम् <१२३२६.३१।३> सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥१२३२६.३१ <१२३२६.३२।१> पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् <१२३२६.३२।२> ते समेता महात्मानः शरीरमिति संज्ञितम् ॥१२३२६.३२ <१२३२६.३३।१> तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः <१२३२६.३३।२> उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः ॥१२३२६.३३ <१२३२६.३४।१> न विना धातुसंघातं शरीरं भवति क्वचित् <१२३२६.३४।२> न च जीवं विना ब्रह्मन् धातवश्चेष्टयन्त्युत ॥१२३२६.३४ <१२३२६.३५।००१> [X K१.२.४.७ ड३..अ४ ड्४.५.७.९ ट्ङ्१३.६ ं१.५७ इन्स्. पृथग्भूताश्च ते नित्यं क्षेत्रज्ञः पृथगेव च <१२३२६.३५।००२> X सत्त्वं रजस्तमश्चैव न गुणास्तस्य भोजकाः <१२३२६.३५।००३> X एते पञ्चसु भूतेषु शरीरस्थेषु कल्पिताः १२३२६.३४८३२ X] <१२३२६.३५।१> स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः <१२३२६.३५।२> तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा ॥१२३२६.३५ <१२३२६.३६।१> यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये <१२३२६.३६।२> स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥१२३२६.३६ <१२३२६.३७।१> तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च <१२३२६.३७।२> यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् <१२३२६.३७।३> सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥१२३२६.३७ <१२३२६.३८।१> यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः <१२३२६.३८।२> ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः ॥१२३२६.३८ <१२३२६.३९।१> संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते <१२३२६.३९।२> प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः ॥१२३२६.३९ <१२३२६.४०।१> मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् <१२३२६.४०।२> अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥१२३२६.४० <१२३२६.४१।१> मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम <१२३२६.४१।२> अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥१२३२६.४१ <१२३२६.४२।१> निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः <१२३२६.४२।२> एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते <१२३२६.४२।३> इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥१२३२६.४२ <१२३२६.४३।१> माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद <१२३२६.४३।२> सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि <१२३२६.४३।३> मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥१२३२६.४३ <१२३२६.४४।१> सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् <१२३२६.४४।२> तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥१२३२६.४४ <१२३२६.४५।१> अहं कर्ता च कार्यं च कारणं चापि नारद <१२३२६.४५।२> अहं हि जीवसंज्ञो वै मयि जीवः समाहितः <१२३२६.४५।३> मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च ॥१२३२६.४५ <१२३२६.४६।१> अहं सर्वत्रगो_१ ब्रह्मन् भूतग्रामान्तरात्मकः <१२३२६.४६।२> भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥१२३२६.४६ <१२३२६.४७।१> हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः_१ <१२३२६.४७।२> ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥१२३२६.४७ <१२३२६.४८।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.७.८ इन्स्. ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः १२३२६.४७८३३ X] <१२३२६.४८।१> पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वमास्थितान् <१२३२६.४८।२> द्वादशैव तथादित्यान् वामं पार्श्वं समास्थितान् ॥१२३२६.४८ <१२३२६.४९।१> अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् <१२३२६.४९।२> नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ॥१२३२६.४९ <१२३२६.५०।१> सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीनपि <१२३२६.५०।२> वेदान् यज्ञांश्च शतशः पश्यामृतमथौषधीः ॥१२३२६.५० <१२३२६.५१।१> तपांसि नियमांश्चैव यमानपि पृथग्विधान् <१२३२६.५१।२> तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्॥१२३२६.५१ <१२३२६.५२।१> श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् <१२३२६.५२।२> वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ॥१२३२६.५२ <१२३२६.५३।१> ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् <१२३२६.५३।२> अम्भोधरान् समुद्रांश्च सरांसि सरितस्तथा ॥१२३२६.५३ <१२३२६.५४।१> मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम <१२३२६.५४।२> त्रींश्चैवेमान् गुणान् पश्य मत्स्थान्मूर्तिविवर्जितान् ॥१२३२६.५४ <१२३२६.५५।१> देवकार्यादपि मुने पितृकार्यं विशिष्यते <१२३२६.५५।२> देवानां च पितॄणां च पिता ह्येकोऽहमादितः ॥१२३२६.५५ <१२३२६.५६।१> अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे <१२३२६.५६।२> पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ॥१२३२६.५६ <१२३२६.५७।१> मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् <१२३२६.५७।२> ततस्तस्मै वरान् प्रीतो ददावहमनुत्तमान् ॥१२३२६.५७ <१२३२६.५८।१> मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च <१२३२६.५८।२> अहंकारकृतं चैव नाम पर्यायवाचकम् ॥१२३२६.५८ <१२३२६.५९।१> त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन <१२३२६.५९।२> त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि ॥१२३२६.५९ <१२३२६.६०।१> सुरासुरगणानां च ऋषीणां च तपोधन <१२३२६.६०।२> पितॄणां च महाभाग सततं संशितव्रत <१२३२६.६०।३> विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥१२३२६.६० <१२३२६.६१।१> प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा <१२३२६.६१।२> अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥१२३२६.६१ <१२३२६.६२।१> एतांश्चान्यांश्च रुचिरान् ब्रह्मणेऽमिततेजसे <१२३२६.६२।१०१> [X ङ्१ Kउम्भ्..एद्. इन्स्. एवं रुद्राय मनवे इन्द्रायामिततेजसे १२३२६.६२८३४ X] <१२३२६.६२।२> अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमोऽभवम् ॥१२३२६.६२ <१२३२६.६३।१> निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता <१२३२६.६३।२> तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥१२३२६.६३ <१२३२६.६४।१> विद्यासहायवन्तं मामादित्यस्थं सनातनम् <१२३२६.६४।२> कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः ॥१२३२६.६४ <१२३२६.६५।१> हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः <१२३२६.६५।२> सोऽहं योगगतिर्ब्रह्मन् योगशास्त्रेषु शब्दितः ॥१२३२६.६५ <१२३२६.६६।१> एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः <१२३२६.६६।२> ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः <१२३२६.६६।३> कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ॥१२३२६.६६ <१२३२६.६७।१> एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम <१२३२६.६७।२> ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ॥१२३२६.६७ <१२३२६.६८।१> अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् <१२३२६.६८।२> स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्॥१२३२६.६८ <१२३२६.६९।१> प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः <१२३२६.६९।२> अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः ॥१२३२६.६९ <१२३२६.७०।१> ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च <१२३२६.७०।२> एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥१२३२६.७० <१२३२६.७१।१> यथा सूर्यस्य गगनादुदयास्तमयाविह <१२३२६.७१।२> नष्टौ पुनर्बलात्कालए आनयत्यमितद्युतिः <१२३२६.७१।२०१> [X ड्स्२ ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. भीष्मः नारदस्त्वथ पप्रच्छ भगवन्तं जनार्दनम् <१२३२६.७१।२०२> X केषु केषु च भावेषु द्रष्टव्योऽसि मया प्रभो <१२३२६.७१।२०३> X श्रीभगवानुवाच शृणु नारद तत्त्वेन प्रादुर्भावान्महामुने <१२३२६.७१।२०४> X मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः <१२३२६.७१।२०५> X रामो रामश्च रामश्च कृष्णः कल्की च ते दश <१२३२६.७१।२०६> X पूर्वं मीनो भविष्यामि स्थापयिष्यामहं प्रजाः <१२३२६.७१।२०७> X लोकान् वेदान् धरिष्यामि मज्जमानान्महार्णवे <१२३२६.७१।२०८> X द्वितीयं कूर्मरूपं मे हेमकूटनिभं स्मृतम् <१२३२६.७१।२०९> X मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम <१२३२६.७१।२१> X मग्नां महार्णवे घोरे भाराक्रान्तामिमां पुनः १२३२६.७१८३५ X] <१२३२६.७१।३> तथा बलादहं पृथ्वीं सर्वभूतहिताय वै ॥१२३२६.७१ <१२३२६.७२।१> सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् <१२३२६.७२।२> आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥१२३२६.७२ <१२३२६.७३।१> हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् <१२३२६.७३।२> नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः <१२३२६.७३।३> सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥१२३२६.७३ <१२३२६.७४।१> विरोचनस्य बलवान् बलिः पुत्रो महासुरः <१२३२६.७४।१०१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ इन्स्. अवध्यः सर्वलोकानां सदेवासुररक्षसाम् १२३२६.७४८३६ X] <१२३२६.७४।२> भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥१२३२६.७४ <१२३२६.७५।१> त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ <१२३२६.७५।२> अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात्॥१२३२६.७५ <१२३२६.७६।००१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. Cविन्स्. जटी गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः <१२३२६.७६।००२> X यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद्बलिः <१२३२६.७६।००३> X किमिच्छसि बटो ब्रूहीत्युक्तो याचे महद्वरम् <१२३२६.७६।००४> X दीयतां त्रिपदीमात्रमिति याचे महासुरम् <१२३२६.७६।००५> X स दद्यान्मयि संप्रीतः प्रतिषिद्धश्च मन्त्रिभिः <१२३२६.७६।००६> X यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्वृतम् १२३२६.७५८३७ X] <१२३२६.७६।१> ततो राज्यं प्रदास्यामि शक्रायामिततेजसे <१२३२६.७६।२> देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद <१२३२६.७६।३> बलिं चैव करिष्यामि पातालतलवासिनम् ॥१२३२६.७६ <१२३२६.७७।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.८ Kउम्भ्..एद्. इन्स्. दानवं बलिनां श्रेष्ठमवध्यं सर्वदैवतैः १२३२६.७६८३८ X] <१२३२६.७७।१> त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः <१२३२६.७७।१०१> [X ड्७ ट्ङ्१३.६ इन्स्. अfतेर्७७ द्वाविंशद्युगपर्यये <१२३२६.७७।१०२> X भविष्यामि ऋषिस्तत्र जमदग्निसुतो बली <१२३२६.७७।१०३> X बाहुवीर्ययुतो रामो १२३२६.७७८३९ X] <१२३२६.७७।२> क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥१२३२६.७७ <१२३२६.७८।१> संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च <१२३२६.७८।२> रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥१२३२६.७८ <१२३२६.७९।१> त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा <१२३२६.७९।२> प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी ॥१२३२६.७९ <१२३२६.८०।१> तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः <१२३२६.८०।१०१> [X K१.२.४.६.७ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२५.७९ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. महाबला महावीर्याः शक्रतुल्यपराक्रमाः १२३२६.८०८४० X] <१२३२६.८०।२> ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥१२३२६.८० <१२३२६.८१।१> ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् <१२३२६.८१।२> हनिष्ये रावणं संख्ये सगणं लोककण्टकम् ॥१२३२६.८१ <१२३२६.८२।००१> [X ड४ ड्स्ड्७ ट्१ ङ्३.६ Kउम्भ्..एद्. इन्स्. तद्राज्ये स्थापयिष्यामि विभीषणमकल्मषम् <१२३२६.८२।००२> X अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम् <१२३२६.८२।००३> X विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् १२३२६.८१८४१ X] <१२३२६.८२।१> द्वापरस्य कलेश्चैव संधौ पर्यवसानिके <१२३२६.८२।२> प्रादुर्भावः कंसहेतोर्माथुरायां भविष्यति ॥१२३२६.८२ <१२३२६.८३।००१> [X ड्७ ट्ङ्१३.६ सुब्स्त्. कलिद्वापरयोः संधावष्टाविंशे चतुर्युगे <१२३२६.८३।००२> X प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्वहः <१२३२६.८३।००३> X मधुरायां कंसहेतोर्वासुदेवेति नामतः <१२३२६.८३।००४> X तृतीयो राम इत्येव वसुदेवसुतो बली १२३२६.८२८४२ X] <१२३२६.८३।१> तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान् <१२३२६.८३।२> कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥१२३२६.८३ <१२३२६.८४।१> वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् <१२३२६.८४।२> हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥१२३२६.८४ <१२३२६.८५।१> प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् <१२३२६.८५।२> कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ॥१२३२६.८५ <१२३२६.८६।००१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. कृकलासभूतं च नृगं मोचयिष्ये च वै पुनः <१२३२६.८६।००२> X ततः पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् <१२३२६.८६।००३> X बाणस्य च पुरं गत्वा करिष्ये कदनं महत्१२३२६.८५८४३ X] <१२३२६.८६।१> शंकरं च महासेनं बाणप्रियहितैषिणम् <१२३२६.८६।२> पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ ॥१२३२६.८६ <१२३२६.८७।१> ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् <१२३२६.८७।२> विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः ॥१२३२६.८७ <१२३२६.८८।००१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. कंसं केशिं तथा क्रूरमरिष्टं च महासुरम् <१२३२६.८८।००२> X चाणूरं च महावीर्यं मुष्टिकं च महाबलम् <१२३२६.८८।००३> X प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् <१२३२६.८८।००४> X कालीयं च वशे कृत्वा यमुनाया महाह्रदे <१२३२६.८८।००५> X गोकुलेषु ततः पश्चाद्गवार्थे तु महागिरिम् <१२३२६.८८।००६> X सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे <१२३२६.८८।००७> X अपक्रान्ते ततो वर्षे गिरिमूर्धन्यवस्थितः <१२३२६.८८।००८> X इन्द्रेण सह संवादं करिष्यामि तदा द्विज १२३२६.८७८४४ X] <१२३२६.८८।१> यः कालयवनः ख्यातो गर्गतेजोअभिसंवृतः <१२३२६.८८।२> भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥१२३२६.८८ <१२३२६.८९।००१> [X Kउम्भ्..एद्. चोन्त्. लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् १२३२६.८८८४५ X] <१२३२६.८९।१> जरासंधश्च बलवान् सर्वराजविरोधकः <१२३२६.८९।२> भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे <१२३२६.८९।३> मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ॥१२३२६.८९ <१२३२६.९०।००१> [X K६ Bओ.७९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै १२३२६.८९८४६ X] <१२३२६.९०।००२> [X Kउम्भ्..एद्. चोन्त्., ड्७ ट्ङ्१३.६ इन्स्. अfतेर्८९ दुर्योधनापराधेन युधिष्ठिरगुणेन च १२३२६.८९८४७ X] <१२३२६.९०।१> समागतेषु बलिषु पृथिव्यां सर्वराजसु <१२३२६.९०।२> वासविः सुसहायो वै मम ह्येको भविष्यति ॥१२३२६.९० <१२३२६.९१।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह १२३२६.९०८४८ X] <१२३२६.९१।१> एवं लोका वदिष्यन्ति नरनारायणावृषी <१२३२६.९१।२> उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥१२३२६.९१ <१२३२६.९२।००१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. शस्त्रैर्निपतिताः सर्वे नृपा_२ यास्यन्ति वै दिवम् १२३२६.९१८४९ X] <१२३२६.९२।१> कृत्वा भारावतरणं वसुधाया यथेप्सितम् <१२३२६.९२।१०१> [X ड्७ ट्ङ्१३.६ इन्स्. राज्यं प्रशासति पुनः कुन्तीपुत्रे युधिष्ठिरे १२३२६.९१८५० X] <१२३२६.९२।२> सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम <१२३२६.९२।३> करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् ॥१२३२६.९२ <१२३२६.९३।१> कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् <१२३२६.९३।२> कृत्वा लोकान् गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥१२३२६.९३ <१२३२६.९४।००१> [X ड्७ ट्ङ्१३.६ इन्स्. अfतेर्१२३२६.९३, Kउम्भ्..एद्. अfतेर्१२.३२६.९२ आप्पी.३१ X] <१२३२६.९४।१> हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम <१२३२६.९४।१०१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Cअ इन्स्. वाराहो नारसिंहश्च वामनो राम एव च <१२३२६.९४।१०२> X रामो दाशरथिश्चैव सात्वतः कल्किरेव च १२३२६.९४८५१ X] <१२३२६.९४।२> यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा <१२३२६.९४।३> सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥१२३२६.९४ <१२३२६.९५।१> अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् <१२३२६.९५।२> अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः <१२३२६.९५।३> लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ॥१२३२६.९५ <१२३२६.९६।००१> [X K१.२.४.७ ड्४.५.७.९ ट्ङ्१३.६ ं१.५७ इन्स्. पुरुषः सर्वमेवेदमक्षयश्चाव्ययश्च ह १२३२६.९५८५२ X] <१२३२६.९६।१> न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् <१२३२६.९६।२> यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना ॥१२३२६.९६ <१२३२६.९७।१> एतत्ते सर्वमाख्यातं ब्रह्मन् भक्तिमतो मया <१२३२६.९७।२> पुराणं च भविष्यं च सरहस्यं च सत्तम ॥१२३२६.९७ <१२३२६.९८।१> एवं स भगवान् देवो विश्वमूर्तिधरोऽव्ययः <१२३२६.९८।२> एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥१२३२६.९८ <१२३२६.९९।१> नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् <१२३२६.९९।२> नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् ॥१२३२६.९९ <१२३२६.१००।१> इदं महोपनिषदं चतुर्वेदसमन्वितम् <१२३२६.१००।२> सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥१२३२६.१०० <१२३२६.१०१।१> नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः <१२३२६.१०१।२> ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् ॥१२३२६.१०१ <१२३२६.१०२।००१> [X ड्७ ट्ङ्१३.६ इन्स्. श्रुत्वा ब्रह्ममुखाद्रुद्रः स देव्यै कथयत्पुनः १२३२६.१०२८५३ X] <१२३२६.१०२।१> युधिष्ठिर उवाच एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः <१२३२६.१०२।२> किं ब्रह्मा न विजानीते यतः शुश्राव नारदात्॥१२३२६.१०२ <१२३२६.१०३।१> पितामहो हि भगवांस्तस्माद्देवादनन्तरः <१२३२६.१०३।२> कथं स न विजानीयात्प्रभावममितौजसः ॥१२३२६.१०३ <१२३२६.१०४।१> भीष्म उवाच महाकल्पसहस्राणि महाकल्पशतानि च <१२३२६.१०४।२> समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥१२३२६.१०४ <१२३२६.१०५।१> सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः <१२३२६.१०५।२> जानाति देवप्रवरं भूयश्चातोऽधिकं नृप_२ <१२३२६.१०५।३> परमात्मानमीशानमात्मनः प्रभवं तथा ॥१२३२६.१०५ <१२३२६.१०६।१> ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः <१२३२६.१०६।२> तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥१२३२६.१०६ <१२३२६.१०७।१> तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् <१२३२६.१०७।२> आत्मानुगामिनां ब्रह्म श्रावयामास भारत ॥१२३२६.१०७ <१२३२६.१०८।१> षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् <१२३२६.१०८।२> सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः <१२३२६.१०८।३> तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥१२३२६.१०८ <१२३२६.१०९।१> सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः <१२३२६.१०९।२> मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् ॥१२३२६.१०९ <१२३२६.११०।१> देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः <१२३२६.११०।२> श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः ॥१२३२६.११० <१२३२६.१११।००१> [X ड्७ ट्ङ्१३.६ इन्स्. एवं परंपराख्यातमिदं शंतनुना श्रुतम् १२३२६.११०८५४ X] <१२३२६.१११।१> मम चापि पिता तात कथयामास शंतनुः <१२३२६.१११।२> ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत ॥१२३२६.१११ <१२३२६.११२।००१> [X K७ ड्४.९ इन्स्. नारदाच्चैव देवर्षेः पुराणमहमाप्तवान् १२३२६.१११८५५ X] <१२३२६.११२।१> सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् <१२३२६.११२।२> सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥१२३२६.११२ <१२३२६.११३।१> इदमाख्यानमार्षेयं पारंपर्यागतं नृप_२ <१२३२६.११३।२> नावासुदेवभक्ताय त्वया देयं कथंचन ॥१२३२६.११३ <१२३२६.११४।००१> [X ड्७ ट्ङ्१३.६ इन्स्. अfतेर्११३, K१.२.४ इन्स्. अfतेर्१२० आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप_२ <१२३२६.११४।००२> X सदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः <१२३२६.११४।००३> X प्राप्नुयादचिराद्राजन् विष्णुलोकं सनातनम् १२३२६.११३८५६ X] <१२३२६.११४।१> मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै <१२३२६.११४।२> यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः ॥१२३२६.११४ <१२३२६.११५।१> सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् <१२३२६.११५।२> एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥१२३२६.११५ <१२३२६.११६।१> यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः <१२३२६.११६।२> एकान्तभावोपगत एकान्ते सुसमाहितः ॥१२३२६.११६ <१२३२६.११७।१> प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः <१२३२६.११७।२> स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥१२३२६.११७ <१२३२६.११८।१> मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् <१२३२६.११८।२> जिज्ञासुर्लभते कामान् भक्तो भक्तगतिं व्रजेत्॥१२३२६.११८ <१२३२६.११९।१> त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः <१२३२६.११९।१०१> [X K१.२.४ इन्स्. वासुदेवं महात्मानं श्रोतव्यं विधिपूर्वकम् १२३२६.११९८५७ X] <१२३२६.११९।२> स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥१२३२६.११९ <१२३२६.१२०।१> ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः <१२३२६.१२०।२> युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः ॥१२३२६.१२० <१२३२६.१२१।००१> [X B६.७ इन्स्. पूजनीयो सदाव्यग्रो मुनिभिर्वेदपारगैः १२३२६.१२०८५८ X] <१२३२६.१२१।१> वैशंपायन उवाच श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय <१२३२६.१२१।२> भ्रातरश्चास्य ते सर्वे नारायणपराअभवन् ॥१२३२६.१२१ <१२३२६.१२२।१> जितं भगवता तेन पुरुषेणेति भारत <१२३२६.१२२।२> नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् ॥१२३२६.१२२ <१२३२६.१२३।१> यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः <१२३२६.१२३।२> स जगौ परमं जप्यं नारायणमुदीरयन् ॥१२३२६.१२३ <१२३२६.१२४।१> गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् <१२३२६.१२४।२> पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् ॥१२३२६.१२४ <१२३२७.१।००१> [X K६ Bओ.६.७.९ ड४ ड्न्१.ण्४ ड्स्२ ड्२.३.५.८ ं१.५७ B८ ड्७ ट्ङ्१३.६ इन्स्. भीष्म उवाच एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम् <१२३२७.१।००२> X पारंपर्यागतं ह्येतत्पित्रा मे कथितं पुरा १२३२६.१२४८५९ X] <१२३२७.१।००३> [X K६ Bओ.६९ ड४ ड्न्१.ण्४ ड्स्२ ड्२.३.५.७.८ । ङ्१३.६ चोन्त्., K१.२.४.७ ड्स्१ ड्४.९ एदितिओन्सिन्स्. अfतेर्१२४ सूत उवाच एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् <१२३२७.१।००४> X जनमेजयेन यच्छ्रुत्वा कृतं सम्यग्यथाविधि <१२३२७.१।००५> X यूयं हि तप्ततपसः सर्वे च चरितव्रताः <१२३२७.१।००६> X सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः <१२३२७.१।००७> X शौनकस्य महासत्त्रं प्राप्ताः सर्वे द्विजोत्तमाः <१२३२७.१।००८> X यजध्वं सुहुतैर्यज्ञैरात्मानं परमेश्वरम् १२३२६.१२४८६० X] <१२३२७.१।१> जनमेजय उवाच कथं स भगवान् देवो यज्ञेष्वग्रहरः प्रभुः <१२३२७.१।२> यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥१२३२७.१ <१२३२७.२।१> निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः <१२३२७.२।२> प्रवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः ॥१२३२७.२ <१२३२७.३।१> कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः <१२३२७.३।२> कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥१२३२७.३ <१२३२७.४।१> एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् <१२३२७.४।२> त्वया नारायणकथा श्रुता वै धर्मसंहिता ॥१२३२७.४ <१२३२७.५।००१> [X K१.२.४.६.७ Bओ.६९ ड४ ड्न्१.ण्४ ड्स्ड्२५.७९ ट्ङ्१३.६ Cनेदितिओन्स्सूत उवाच जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः <१२३२७.५।००२> X तत्तेऽहं कीर्तयिष्यामि पौराणं शौनकोत्तम <१२३२७.५।००३> X श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः <१२३२७.५।००४> X जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत्१२३२७.४८६१ X] <१२३२७.५।१> इमे सब्रह्मका लोकाः ससुरासुरमानवाः <१२३२७.५।२> क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः <१२३२७.५।३> मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ॥१२३२७.५ <१२३२७.६।१> ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः <१२३२७.६।२> ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ॥१२३२७.६ <१२३२७.७।१> अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः <१२३२७.७।२> यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥१२३२७.७ <१२३२७.८।१> किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः <१२३२७.८।२> सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च <१२३२७.८।३> आकाशं जगती चैव ये च शेषा दिवौकसः ॥१२३२७.८ <१२३२७.९।१> प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् <१२३२७.९।२> ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् ॥१२३२७.९ <१२३२७.१०।१> स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः <१२३२७.१०।२> दोषः कालपरीमाणे महानेष क्रियावताम् ॥१२३२७.१० <१२३२७.११।१> एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् <१२३२७.११।२> छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥१२३२७.११ <१२३२७.१२।१> कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज <१२३२७.१२।२> किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥१२३२७.१२ <१२३२७.१३।१> ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम <१२३२७.१३।२> ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥१२३२७.१३ <१२३२७.१४।१> वैशंपायन उवाच अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर <१२३२७.१४।२> नातप्ततपसा ह्येष नावेदविदुषा तथा <१२३२७.१४।३> नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ॥१२३२७.१४ <१२३२७.१५।१> हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः <१२३२७.१५।२> कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥१२३२७.१५ <१२३२७.१६।१> सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः <१२३२७.१६।२> अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥१२३२७.१६ <१२३२७.१७।१> एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान् <१२३२७.१७।२> शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥१२३२७.१७ <१२३२७.१८।१> वेदानध्यापयामास महाभारतपञ्चमान् <१२३२७.१८।२> मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥१२३२७.१८ <१२३२७.१९।१> तेषामभ्यस्यतां वेदान् कदाचित्संशयोऽभवत् <१२३२७.१९।१०१> [X K६ इन्स्. किं तु ब्रह्माथ रुद्रो वा देवता ऋषयस्तथा <१२३२७.१९।१०२> X प्रायः प्रवृत्तिमार्गस्थाः कस्य देवस्य शासनात् <१२३२७.१९।१०३> X के वै निवृत्तिमार्गस्थाः कस्य देवस्य शासनात् <१२३२७.१९।१०४> X के वै यजन्ते सर्वेऽपि क एषामीश्वरः परः १२३२७.१९८६२ X] <१२३२७.१९।२> एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः <१२३२७.१९।३> ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥१२३२७.१९ <१२३२७.२०।१> शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः <१२३२७.२०।२> पराशरसुतः श्रीमान् व्यासो वाक्यमुवाच ह ॥१२३२७.२० <१२३२७.२१।१> मया हि सुमहत्तप्तं तपः परमदारुणम् <१२३२७.२१।२> भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः ॥१२३२७.२१ <१२३२७.२२।१> तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च <१२३२७.२२।२> नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥१२३२७.२२ <१२३२७.२३।१> त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् <१२३२७.२३।२> तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् <१२३२७.२३।३> यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥१२३२७.२३ <१२३२७.२४।१> परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः <१२३२७.२४।२> महापुरुषसंज्ञां स लभते स्वेन कर्मणा ॥१२३२७.२४ <१२३२७.२५।१> तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः <१२३२७.२५।२> अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्॥१२३२७.२५ <१२३२७.२६।१> अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते <१२३२७.२६।२> योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् <१२३२७.२६।३> सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥१२३२७.२६ <१२३२७.२७।१> पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् <१२३२७.२७।२> अहंकारप्रसूतानि महाभूतानि भारत ॥१२३२७.२७ <१२३२७.२८।१> महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः <१२३२७.२८।२> भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ॥१२३२७.२८ <१२३२७.२९।१> मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः <१२३२७.२९।२> वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा <१२३२७.२९।३> ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥१२३२७.२९ <१२३२७.३०।१> वेदान् वेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान् <१२३२७.३०।१०१> [X K७ ड्४.९ इन्स्. एतान् वै सुमहाभागानृषींल्लोकपितामहान् १२३२७.३०८६३ X] <१२३२७.३०।२> निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः <१२३२७.३०।३> अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्॥१२३२७.३० <१२३२७.३१।१> रुद्रो रोषात्मको जातो दशान्यान् सोऽसृजत्स्वयम् <१२३२७.३१।२> एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥१२३२७.३१ <१२३२७.३२।१> ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः <१२३२७.३२।२> उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥१२३२७.३२ <१२३२७.३३।१> वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना <१२३२७.३३।२> येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥१२३२७.३३ <१२३२७.३४।१> योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः <१२३२७.३४।२> परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ॥१२३२७.३४ <१२३२७.३५।१> प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः <१२३२७.३५।२> एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्॥१२३२७.३५ <१२३२७.३६।१> साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः <१२३२७.३६।२> ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ॥१२३२७.३६ <१२३२७.३७।१> लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः <१२३२७.३७।२> कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे ॥१२३२७.३७ <१२३२७.३८।१> इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् <१२३२७.३८।२> महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥१२३२७.३८ <१२३२७.३९।१> ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा <१२३२७.३९।२> क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ॥१२३२७.३९ <१२३२७.४०।१> ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम् <१२३२७.४०।२> स महानियमो नाम तपश्चर्या सुदारुणा ॥१२३२७.४० <१२३२७.४१।१> ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् <१२३२७.४१।२> एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥१२३२७.४१ <१२३२७.४२।१> दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् <१२३२७.४२।२> शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥१२३२७.४२ <१२३२७.४३।१> भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः <१२३२७.४३।२> स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥१२३२७.४३ <१२३२७.४४।१> विज्ञातं वो मया कार्यं तच्च लोकहितं महत् <१२३२७.४४।२> प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥१२३२७.४४ <१२३२७.४५।१> सुतप्तं वस्तपो देवा ममाराधनकाम्यया <१२३२७.४५।२> भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ॥१२३२७.४५ <१२३२७.४६।१> एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः <१२३२७.४६।२> यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥१२३२७.४६ <१२३२७.४७।१> सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः <१२३२७.४७।२> तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः ॥१२३२७.४७ <१२३२७.४८।१> श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः <१२३२७.४८।२> ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥१२३२७.४८ <१२३२७.४९।१> वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् <१२३२७.४९।२> तस्मिन् सत्त्रे तदा ब्रह्मा स्वयं भागमकल्पयत् <१२३२७.४९।३> देवा देवर्षयश्चैव सर्वे भागानकल्पयन् ॥१२३२७.४९ <१२३२७.५०।१> ते कार्तयुगधर्माणो भागाः परमसत्कृताः <१२३२७.५०।२> प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् <१२३२७.५०।३> बृहन्तं सर्वगं_१ देवमीशानं वरदं प्रभुम् ॥१२३२७.५० <१२३२७.५१।१> ततोऽथ वरदो देवस्तान् सर्वानमरान् स्थितान् <१२३२७.५१।२> अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ॥१२३२७.५१ <१२३२७.५२।१> येन यः कल्पितो भागः स तथा समुपागतः <१२३२७.५२।२> प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥१२३२७.५२ <१२३२७.५३।१> एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् <१२३२७.५३।२> यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः <१२३२७.५३।३> युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ॥१२३२७.५३ <१२३२७.५४।१> यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः <१२३२७.५४।२> कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥१२३२७.५४ <१२३२७.५५।१> यो मे यथा कल्पितवान् भागमस्मिन्महाक्रतौ <१२३२७.५५।२> स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥१२३२७.५५ <१२३२७.५६।१> यूयं लोकान् धारयध्वं यज्ञभागफलोदिताः <१२३२७.५६।२> सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ॥१२३२७.५६ <१२३२७.५७।१> याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः <१२३२७.५७।२> ताभिराप्यायितबला लोकान् वै धारयिष्यथ ॥१२३२७.५७ <१२३२७.५८।१> यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः <१२३२७.५८।२> मां ततो भावयिष्यध्वमेषा वो भावना मम ॥१२३२७.५८ <१२३२७.५९।१> इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह <१२३२७.५९।२> एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥१२३२७.५९ <१२३२७.६०।१> निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् <१२३२७.६०।२> मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति <१२३२७.६०।३> चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥१२३२७.६० <१२३२७.६१।१> मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः <१२३२७.६१।२> वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ॥१२३२७.६१ <१२३२७.६२।१> एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः <१२३२७.६२।२> प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ॥१२३२७.६२ <१२३२७.६३।१> अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः <१२३२७.६३।२> अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥१२३२७.६३ <१२३२७.६४।१> सनः सनत्सुजातश्च सनकः ससनन्दनः <१२३२७.६४।२> सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥१२३२७.६४ <१२३२७.६५।१> सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः <१२३२७.६५।२> स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः ॥१२३२७.६५ <१२३२७.६६।१> एते योगविदो मुख्याः सांख्यधर्मविदस्तथा <१२३२७.६६।२> आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ॥१२३२७.६६ <१२३२७.६७।१> यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् <१२३२७.६७।२> तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः <१२३२७.६७।३> सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ॥१२३२७.६७ <१२३२७.६८।१> यो यथा निर्मितो जन्तुर्यस्मिन् यस्मिंश्च कर्मणि <१२३२७.६८।२> प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ॥१२३२७.६८ <१२३२७.६९।१> एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः <१२३२७.६९।२> एष माता पिता चैव युष्माकं च पितामहः <१२३२७.६९।३> मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥१२३२७.६९ <१२३२७.७०।१> अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः <१२३२७.७०।२> ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ॥१२३२७.७० <१२३२७.७१।१> गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि <१२३२७.७१।२> प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥१२३२७.७१ <१२३२७.७२।१> प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा <१२३२७.७२।२> परिनिर्मितकालानि आयूंषि च सुरोत्तमाः ॥१२३२७.७२ <१२३२७.७३।१> इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते <१२३२७.७३।१०१> [X ड्५ इन्स्. त्रिपादहीनो धर्मश्च युगे तस्मिन् भविष्यति १२३२७.७३८६४ X] <१२३२७.७३।२> अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा <१२३२७.७३।३> चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ॥१२३२७.७३ <१२३२७.७४।१> ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति <१२३२७.७४।२> प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे <१२३२७.७४।३> तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ॥१२३२७.७४ <१२३२७.७५।१> ततो वै द्वापरं नाम मिश्रः कालो भविष्यति <१२३२७.७५।२> द्विपादहीनो धर्मश्च युगे तस्मिन् भविष्यति ॥१२३२७.७५ <१२३२७.७६।००१> [X ड्७ ट्१ ङ्१३.६ अfतेर्७५, ट्२ अfतेर्७४ ब्च्तत्र वध्यन्ति पशवो यूपेष्वत्र निबध्यते १२३२७.७५८६५ X] <१२३२७.७६।१> ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते <१२३२७.७६।२> एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥१२३२७.७६ <१२३२७.७७।००१> [X K६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ इन्स्. देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् १२३२७.७६८६६ X] <१२३२७.७७।१> देवा ऊचुः एकपादस्थिते धर्मे यत्रक्वचनगामिनि <१२३२७.७७।२> कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥१२३२७.७७ <१२३२७.७८।१> श्रीभगवानुवाच यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा <१२३२७.७८।२> अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः <१२३२७.७८।३> स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्॥१२३२७.७८ <१२३२७.७९।००१> व्यास उवाच [X ड्७ ट्ङ्१३.६ गुरवो यत्र पूज्यन्ते साधुवृत्ताः शमान्विताः <१२३२७.७९।००२> X वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते १२३२७.७८८६७ X] <१२३२७.७९।१> तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा <१२३२७.७९।२> नमस्कृत्वा भगवते जग्मुर्देशान् यथेप्सितान् ॥१२३२७.७९ <१२३२७.८०।१> गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः <१२३२७.८०।२> दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥१२३२७.८० <१२३२७.८१।१> तं देवो दर्शयामास कृत्वा हयशिरो महत् <१२३२७.८१।२> साङ्गानावर्तयन् वेदान् कमण्डलुगणित्रधृक्॥१२३२७.८१ <१२३२७.८२।१> ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् <१२३२७.८२।२> लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥१२३२७.८२ <१२३२७.८३।१> मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः <१२३२७.८३।२> स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥१२३२७.८३ <१२३२७.८४।१> लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि <१२३२७.८४।२> धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः <१२३२७.८४।३> त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥१२३२७.८४ <१२३२७.८५।१> यदा च सुरकार्यं ते अविषह्यं भविष्यति <१२३२७.८५।२> प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ॥१२३२७.८५ <१२३२७.८६।१> एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत <१२३२७.८६।२> तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥१२३२७.८६ <१२३२७.८७।१> एवमेष महाभागः पद्मनाभः सनातनः <१२३२७.८७।२> यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥१२३२७.८७ <१२३२७.८८।१> निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् <१२३२७.८८।२> प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम् ॥१२३२७.८८ <१२३२७.८९।१> स आदिः स मध्यः स चान्तः प्रजानां <१२३२७.८९।२> स धाता स धेयः स कर्ता स कार्यम् <१२३२७.८९।३> युगान्ते स सुप्तः सुसंक्षिप्य लोकान् <१२३२७.८९।४> युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥१२३२७.८९ <१२३२७.९०।००१> [X K१.२.४ सुब्स्त्. स आदिः स च मध्यं वै बुद्धः सृजति वै जगत्१२३२७.८९८६८ X] <१२३२७.९०।१> तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने <१२३२७.९०।२> अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥१२३२७.९० <१२३२७.९१।१> महाभूताधिपतये रुद्राणां पतये तथा <१२३२७.९१।२> आदित्यपतये चैव वसूनां पतये तथा ॥१२३२७.९१ <१२३२७.९२।१> अश्विभ्यां पतये चैव मरुतां पतये तथा <१२३२७.९२।२> वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥१२३२७.९२ <१२३२७.९३।१> समुद्रवासिने नित्यं हरये मुञ्जकेशिने <१२३२७.९३।२> शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ॥१२३२७.९३ <१२३२७.९४।१> तपसां तेजसां चैव पतये यशसोऽपि च <१२३२७.९४।२> वाचश्च पतये नित्यं सरितां पतये तथा ॥१२३२७.९४ <१२३२७.९५।१> कपर्दिने वराहाय एकशृङ्गाय धीमते <१२३२७.९५।२> विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ॥१२३२७.९५ <१२३२७.९६।१> गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च <१२३२७.९६।२> एष देवः संचरति सर्वत्रगतिरव्ययः ॥१२३२७.९६ <१२३२७.९७।१> एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा <१२३२७.९७।२> कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः ॥१२३२७.९७ <१२३२७.९८।१> क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः <१२३२७.९८।२> गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥१२३२७.९८ <१२३२७.९९।१> वैशंपायन उवाच इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता <१२३२७.९९।२> सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित्॥१२३२७.९९ <१२३२७.१००।१> स चास्माकमुपाध्यायः सहास्माभिर्विशां पते <१२३२७.१००।२> चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ॥१२३२७.१०० <१२३२७.१०१।१> एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि <१२३२७.१०१।२> एवं मेऽकथयद्राजन् पुरा द्वैपायनो गुरुः ॥१२३२७.१०१ <१२३२७.१०२।१> यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् <१२३२७.१०२।२> नमो भगवते कृत्वा समाहितमना नरः ॥१२३२७.१०२ <१२३२७.१०३।१> भवत्यरोगो द्युतिमान् बलरूपसमन्वितः <१२३२७.१०३।२> आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥१२३२७.१०३ <१२३२७.१०४।१> कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् <१२३२७.१०४।२> ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् <१२३२७.१०४।३> वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्॥१२३२७.१०४ <१२३२७.१०५।१> अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् <१२३२७.१०५।२> लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् <१२३२७.१०५।३> वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्॥१२३२७.१०५ <१२३२७.१०६।१> क्षेमेण गच्छेदध्वानमिदं यः पठते पथि <१२३२७.१०६।२> यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥१२३२७.१०६ <१२३२७.१०७।००१> [X B६ इन्स्. इत्याह भगवान् व्यासः पराशरसुतः प्रभुः १२३२७.१०६८६९ X] <१२३२७.१०७।१> इदं महर्षेर्वचनं विनिश्चितं <१२३२७.१०७।२> महात्मनः पुरुषवरस्य कीर्तनम् <१२३२७.१०७।३> समागमं चर्षिदिवौकसामिमं <१२३२७.१०७।४> निशम्य भक्ताः सुसुखं लभन्ते ॥१२३२७.१०७ <१२३२८.१।१> जनमेजय उवाच अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् <१२३२८.१।२> नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥१२३२८.१ <१२३२८.२।१> वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः <१२३२८.२।२> श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥१२३२८.२ <१२३२८.३।१> वैशंपायन उवाच शृणु राजन् यथाचष्ट फल्गुनस्य हरिर्विभुः <१२३२८.३।२> प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥१२३२८.३ <१२३२८.४।१> नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः <१२३२८.४।२> पृष्टवान् केशवं राजन् फल्गुनः परवीरहा ॥१२३२८.४ <१२३२८.५।१> अर्जुन उवाच भगवन् भूतभव्येश सर्वभूतसृगव्यय <१२३२८.५।२> लोकधाम जगन्नाथ लोकानामभयप्रद ॥१२३२८.५ <१२३२८.६।१> यानि नामानि ते देव कीर्तितानि महर्षिभिः <१२३२८.६।२> वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥१२३२८.६ <१२३२८.७।१> तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव <१२३२८.७।२> न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥१२३२८.७ <१२३२८.८।१> श्रीभगवानुवाच ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु <१२३२८.८।२> पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥१२३२८.८ <१२३२८.९।१> सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च <१२३२८.९।२> बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥१२३२८.९ <१२३२८.१०।१> गौणानि तत्र नामानि कर्मजानि च कानिचित् <१२३२८.१०।२> निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ <१२३२८.१०।३> कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ॥१२३२८.१० <१२३२८.११।१> नमोऽतियशसे तस्मै देहिनां परमात्मने <१२३२८.११।२> नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥१२३२८.११ <१२३२८.१२।१> यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः <१२३२८.१२।२> योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥१२३२८.१२ <१२३२८.१३।१> अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर <१२३२८.१३।२> प्रकृतिः सा परा मह्यं रोदसी योगधारिणी <१२३२८.१३।३> ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता ॥१२३२८.१३ <१२३२८.१४।१> तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः <१२३२८.१४।२> ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् <१२३२८.१४।३> अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥१२३२८.१४ <१२३२८.१५।१> ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः_१ <१२३२८.१५।२> प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण <१२३२८.१५।३> तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥१२३२८.१५ <१२३२८.१६।१> अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा <१२३२८.१६।२> क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥१२३२८.१६ <१२३२८.१७।१> एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ <१२३२८.१७।२> तदादेशितपन्थानौ सृष्टिसंहारकारकौ <१२३२८.१७।३> निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥१२३२८.१७ <१२३२८.१८।१> कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः <१२३२८.१८।२> उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥१२३२८.१८ <१२३२८.१९।१> दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा <१२३२८.१९।२> नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥१२३२८.१९ <१२३२८.२०।००१> [X ड्स्ड्८ Cसिन्स्. योऽसौ रुद्रः सोऽहमस्मि योऽहमस्मि शिवः परः <१२३२८.२०।००२> X यथा रुद्रस्तथाहं च नावयोरन्तरं तथा १२३२८.१९८७० X] <१२३२८.२०।१> तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे <१२३२८.२०।२> संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥१२३२८.२० <१२३२८.२१।१> अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन <१२३२८.२१।२> तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ॥१२३२८.२१ <१२३२८.२२।१> यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् <१२३२८.२२।२> आत्मानं नार्चयेत्कश्चितिति मे भावितं मनः <१२३२८.२२।३> मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥१२३२८.२२ <१२३२८.२३।१> प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् <१२३२८.२३।२> यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥१२३२८.२३ <१२३२८.२४।१> रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् <१२३२८.२४।२> लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥१२३२८.२४ <१२३२८.२५।१> न हि मे केनचिद्देयो वरः पाण्डवनन्दन <१२३२८.२५।२> इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम् <१२३२८.२५।३> पुत्रार्थमाराधितवानात्मानमहमात्मना ॥१२३२८.२५ <१२३२८.२६।१> न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु <१२३२८.२६।२> ऋतए आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥१२३२८.२६ <१२३२८.२७।१> सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः <१२३२८.२७।२> अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥१२३२८.२७ <१२३२८.२८।१> भविष्यतां वर्ततां च भूतानां चैव भारत <१२३२८.२८।२> सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥१२३२८.२८ <१२३२८.२९।१> नमस्व हव्यदं विष्णुं तथा शरणदं नम <१२३२८.२९।२> वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ॥१२३२८.२९ <१२३२८.३०।१> चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् <१२३२८.३०।२> तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः <१२३२८.३०।३> अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ॥१२३२८.३० <१२३२८.३१।१> ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः <१२३२८.३१।२> सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्॥१२३२८.३१ <१२३२८.३२।१> ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः <१२३२८.३२।२> प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् <१२३२८.३२।३> भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ॥१२३२८.३२ <१२३२८.३३।१> त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ <१२३२८.३३।२> भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ॥१२३२८.३३ <१२३२८.३४।१> जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत <१२३२८.३४।२> निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ॥१२३२८.३४ <१२३२८.३५।१> नराणामयनं ख्यातमहमेकः सनातनः <१२३२८.३५।२> आपो नारा इति प्रोक्ता आपो वै नरसूनवः <१२३२८.३५।३> अयनं मम तत्पूर्वमतो नारायणो ह्यहम् ॥१२३२८.३५ <१२३२८.३६।१> छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः <१२३२८.३६।२> सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥१२३२८.३६ <१२३२८.३७।१> गतिश्च सर्वभूतानां प्रजानां चापि भारत <१२३२८.३७।२> व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ॥१२३२८.३७ <१२३२८.३८।१> अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत <१२३२८.३८।२> क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥१२३२८.३८ <१२३२८.३९।१> दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि <१२३२८.३९।२> दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥१२३२८.३९ <१२३२८.४०।१> पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा <१२३२८.४०।२> ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ॥१२३२८.४० <१२३२८.४१।१> ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् <१२३२८.४१।२> पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥१२३२८.४१ <१२३२८.४२।१> ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः <१२३२८.४२।२> उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्॥१२३२८.४२ <१२३२८.४३।१> सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत <१२३२८.४३।२> अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः <१२३२८.४३।३> सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ॥१२३२८.४३ <१२३२८.४४।१> स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना <१२३२८.४४।२> उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया <१२३२८.४४।३> बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ॥१२३२८.४४ <१२३२८.४५।१> ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा <१२३२८.४५।२> उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ॥१२३२८.४५ <१२३२८.४६।१> पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् <१२३२८.४६।२> एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥१२३२८.४६ <१२३२८.४७।१> मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः <१२३२८.४७।२> तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥१२३२८.४७ <१२३२८.४८।१> स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् <१२३२८.४८।२> स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥१२३२८.४८ <१२३२८.४९।१> वेदानवाप्य चतुरः साङ्गोपाङ्गान् सनातनान् <१२३२८.४९।२> प्रयोजयामास तदा नाम गुह्यमिदं मम ॥१२३२८.४९ <१२३२८.५०।१> आनुपूर्व्येण विधिना केशवेति पुनः पुनः <१२३२८.५०।२> स चक्षुष्मान् समभवद्गौतमश्चाभवत्पुनः ॥१२३२८.५० <१२३२८.५१।१> एवं हि वरदं नाम केशवेति ममार्जुन <१२३२८.५१।२> देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥१२३२८.५१ <१२३२८.५२।१> अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् <१२३२८.५२।२> अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ॥१२३२८.५२ <१२३२८.५३।१> अपि हि पुराणे भवति <१२३२८.५३।२> एकयोन्यात्मकावग्नीषोमौ <१२३२८.५३।३> देवाश्चाग्निमुखा इति <१२३२८.५३।४> एकयोनित्वाच्च परस्परं महयन्तो लोकान् धारयत इति ॥१२३२८.५३ <१२३२९.१।१> अर्जुन उवाच अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ <१२३२९.१।२> एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥१२३२९.१ <१२३२९.२।१> श्रीभगवानुवाच हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन <१२३२९.२।२> आत्मतेजोउद्भवं पार्थ शृणुष्वैकमना मम ॥१२३२९.२ <१२३२९.३।१> संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते <१२३२९.३।२> अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे <१२३२९.३।३> ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके <१२३२९.३।४> तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते <१२३२९.३।५> नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते <१२३२९.३।६> एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् <१२३२९.३।७> अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥१२३२९.३ <१२३२९.४।१> निदर्शनमपि ह्यत्र भवति <१२३२९.४।२> नासीदहो न रात्रिरासीत् <१२३२९.४।३> न सदासीन्नासदासीत् <१२३२९.४।४> तम एव पुरस्तादभवद्विश्वरूपम् <१२३२९.४।५> सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥१२३२९.४ <१२३२९.५।१> तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज <१२३२९.५।२> ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् <१२३२९.५।३> यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः <१२३२९.५।४> योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् <१२३२९.५।५> कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा <१२३२९.५।६> ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् <१२३२९.५।७> दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि <१२३२९.५।८> भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यतए इति ॥१२३२९.५ <१२३२९.६।१> मन्त्रवादोऽपि हि भवति <१२३२९.६।२> त्वमग्ने यज्ञानां होता विश्वेषाम् <१२३२९.६।३> हितो देवेभिर्मानुषे जने इति <१२३२९.६।४> निदर्शनं चात्र भवति <१२३२९.६।५> विश्वेषामग्ने यज्ञानां होतेति <१२३२९.६।६> हितो देवैर्मानुषैर्जगत इति <१२३२९.६।७> अग्निर्हि यज्ञानां होता कर्ता <१२३२९.६।८> स चाग्निर्ब्रह्म ॥१२३२९.६ <१२३२९.७।१> न ह्येते मन्त्राद्धवनमस्ति <१२३२९.७।२> न विना पुरुषं तपः संभवति <१२३२९.७।३> हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः <१२३२९.७।४> ये च मानुषा होत्राधिकारास्ते च <१२३२९.७।५> ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः <१२३२९.७।६> तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति <१२३२९.७।७> यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥१२३२९.७ <१२३२९.८।१> शतपथे हि ब्राह्मणं भवति <१२३२९.८।२> अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखे दानाहुतिं जुहोति <१२३२९.८।३> एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति <१२३२९.८।४> अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान् धारयति <१२३२९.८।५> अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥१२३२९.८ <१२३२९.९।१> विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् <१२३२९.९।२> ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥१२३२९.९ <१२३२९.१०।१> ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च <१२३२९.१०।२> धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥१२३२९.१० <१२३२९.११।१> नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः <१२३२९.११।२> ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥१२३२९.११ <१२३२९.१२।१> नैषामुक्षा वर्धते नोत वाहा <१२३२९.१२।२> न गर्गरो मथ्यते संप्रदाने <१२३२९.१२।३> अपध्वस्ता दस्युभूता भवन्ति <१२३२९.१२।४> येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥१२३२९.१२ <१२३२९.१३।१> वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः <१२३२९.१३।२> वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः <१२३२९.१३।३> इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥१२३२९.१३ <१२३२९.१४।१> अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः <१२३२९.१४।२> कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप <१२३२९.१४।३> अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः <१२३२९.१४।४> क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥१२३२९.१४ <१२३२९.१५।१> त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः <१२३२९.१५।२> ततः प्रादुर्भूता भुजगाः_१ <१२३२९.१५।३> तैरस्य भुजगैः_१ पीड्यमानः कण्ठो नीलतामुपनीतः <१२३२९.१५।४> पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥१२३२९.१५ <१२३२९.१६।१> अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः <१२३२९.१६।२> अथ बृहस्पतिरपां चुक्रोध <१२३२९.१६।३> यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति <१२३२९.१६।४> तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥१२३२९.१६ <१२३२९.१७।१> विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् <१२३२९.१७।२> स प्रत्यक्षं देवेभ्यो भागमददत्परोअक्षमसुरेभ्यः ॥१२३२९.१७ <१२३२९.१८।१> अथ हिरण्यकशिपुं पुरस्कृत्य_१ विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त <१२३२९.१८।२> हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोअक्षमस्माकम् <१२३२९.१८।३> ततो देवा वर्धन्ते वयं क्षीयामः <१२३२९.१८।४> तदेनं त्वं वारयितुमर्हसि तथा यथास्मान् भजेदिति ॥१२३२९.१८ <१२३२९.१९।१> अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच <१२३२९.१९।२> पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि <१२३२९.१९।३> नार्हस्येवं कर्तुमिति <१२३२९.१९।४> स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात्॥१२३२९.१९ <१२३२९.२०।१> हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् <१२३२९.२०।२> यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति <१२३२९.२०।३> तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान् वधम् ॥१२३२९.२० <१२३२९.२१।१> विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् <१२३२९.२१।२> तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज <१२३२९.२१।३> ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् <१२३२९.२१।४> सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥१२३२९.२१ <१२३२९.२२।१> तास्त्वाष्ट्र उवाच <१२३२९.२२।२> क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति <१२३२९.२२।३> तास्तमब्रुवन् <१२३२९.२२।४> वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमहए इति ॥१२३२९.२२ <१२३२९.२३।१> अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति <१२३२९.२३।२> ततो मन्त्राञ्जजाप <१२३२९.२३।३> तैर्मन्त्रैः प्रावर्धत त्रिशिराः <१२३२९.२३।४> एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान् देवान् <१२३२९.२३।५> अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥१२३२९.२३ <१२३२९.२४।१> देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च <१२३२९.२४।२> विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते <१२३२९.२४।३> वयमभागाः संवृत्ताः <१२३२९.२४।४> असुरपक्षो वर्धते वयं क्षीयामः <१२३२९.२४।५> तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥१२३२९.२४ <१२३२९.२५।१> तान् ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः <१२३२९.२५।२> स याच्यतां वरं यथा कलेवरं जह्यात् <१२३२९.२५।३> तस्यास्थिभिर्वज्रं क्रियतामिति ॥१२३२९.२५ <१२३२९.२६।१> देवास्तत्रागच्छन् यत्र दधीचो भगवानृषिस्तपस्तेपे <१२३२९.२६।२> सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति <१२३२९.२६।३> तान् दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् <१२३२९.२६।४> यद्वक्ष्यथ तत्करिष्यामीति <१२३२९.२६।५> ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान् कर्तुमर्हतीति <१२३२९.२६।५०१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. एवमुक्तो दधीचस्तानब्रवीत् <१२३२९.२६।५०२> X सहस्रं वर्षाणामैन्द्रं पदमवाप्यते मया यदि जह्याम् <१२३२९.२६।५०३> X तथेत्युक्त्वेन्द्रः स्वस्थानं दत्त्वा तपस्व्यभवत् <१२३२९.२६।५०४> X इन्द्रो दधीचोऽभवत् <१२३२९.२६।५०५> X तावत्पूर्णे सेन्द्रा देवा आगमन् कालोऽयं देहन्यासायेति १२३२९.२६८७१ X] <१२३२९.२६।६> अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥१२३२९.२६ <१२३२९.२७।००१> [X Kउम्भ्..एद्. इन्स्. श्रुतिरप्यत्र भवति <१२३२९.२७।००२> X इन्द्रो दधीचोऽस्थिभिः कृतमिति १२३२९.२६८७२ X] <१२३२९.२७।१> तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् <१२३२९.२७।२> तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान <१२३२९.२७।३> शिरसां चास्य छेदनमकरोत् <१२३२९.२७।३०१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. Cव्तक्ष्णा यज्ञपशोः शिरस्ते ददामीत्युक्त्वा १२३२९.२७८७३ X] <१२३२९.२७।४> तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥१२३२९.२७ <१२३२९.२८।१> तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सुसंभवां शीतलां मानससरोगतां नलिनीं अप्सु <१२३२९.२८।२> तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥१२३२९.२८ <१२३२९.२९।१> अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव <१२३२९.२९।२> देवान् रजस्तमश्चाविवेश <१२३२९.२९।३> मन्त्रा न प्रावर्तन्त महर्षीणां <१२३२९.२९।४> रक्षांसि प्रादुरभवन् <१२३२९.२९।५> ब्रह्म चोत्सादनं जगाम <१२३२९.२९।६> अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥१२३२९.२९ <१२३२९.३०।१> अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः <१२३२९.३०।२> नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव <१२३२९.३०।३> अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥१२३२९.३० <१२३२९.३१।१> अथोवाच नहुषः <१२३२९.३१।२> सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति <१२३२९.३१।३> स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् <१२३२९.३१।४> सुभगेऽहमिन्द्रो देवानां भजस्व मामिति <१२३२९.३१।५> तं शची प्रत्युवाच <१२३२९.३१।६> प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च <१२३२९.३१।७> नार्हसि परपत्नीधर्षणं कर्तुमिति ॥१२३२९.३१ <१२३२९.३२।१> तामथोवाच नहुषः <१२३२९.३२।२> ऐन्द्रं पदमध्यास्यते मया <१२३२९.३२।३> अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति <१२३२९.३२।४> सा तमुवाच <१२३२९.३२।५> अस्ति मम किंचिद्व्रतमपर्यवसितम् <१२३२९.३२।६> तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति <१२३२९.३२।७> स शच्यैवमभिहितो नहुषो जगाम ॥१२३२९.३२ <१२३२९.३३।१> अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् <१२३२९.३३।२> स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच <१२३२९.३३।३> अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय <१२३२९.३३।४> सा तवेन्द्रं दर्शयिष्यतीति ॥१२३२९.३३ <१२३२९.३४।१> साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् <१२३२९.३४।२> सोपश्रुतिः शचीसमीपमगात् <१२३२९.३४।३> उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता किं ते प्रियं करवाणीति <१२३२९.३४।४> तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति <१२३२९.३४।५> सैनां मानसं सरोऽनयत् <१२३२९.३४।६> तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत्॥१२३२९.३४ <१२३२९.३५।१> तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव <१२३२९.३५।२> अहो मम महद्दुःखमिदमद्योपगतम् <१२३२९.३५।३> नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति <१२३२९.३५।४> तामिन्द्र उवाच कथं वर्तयसीति <१२३२९.३५।५> सा तमुवाच <१२३२९.३५।६> नहुषो मामाह्वयति <१२३२९.३५।७> कालश्चास्य मया कृत इति ॥१२३२९.३५ <१२३२९.३६।१> तामिन्द्र उवाच <१२३२९.३६।२> गच्छ <१२३२९.३६।३> नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व <१२३२९.३६।४> इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया <१२३२९.३६।५> त्वमन्येनोपयातुमर्हसीति <१२३२९.३६।६> सैवमुक्ता हृष्टा जगाम <१२३२९.३६।७> इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥१२३२९.३६ <१२३२९.३७।१> अथेन्द्राणिमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति <१२३२९.३७।२> तं शच्यब्रवीच्छक्रेण यथोक्तम् <१२३२९.३७।३> स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्॥१२३२९.३७ <१२३२९.३८।१> अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन् विक्रियमाणांस्तान्नहुषेणापश्यत् <१२३२९.३८।२> पद्भ्यां च तेनास्पृश्यत <१२३२९.३८।३> ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् <१२३२९.३८।४> सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति <१२३२९.३८।५> स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत्॥१२३२९.३८ <१२३२९.३९।१> अथानिन्द्रं पुनस्त्रैलोक्यमभवत् <१२३२९.३९।२> ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः <१२३२९.३९।३> ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति <१२३२९.३९।४> ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु <१२३२९.३९।५> ततः स्वं स्थानं प्राप्स्यतीति ॥१२३२९.३९ <१२३२९.४०।१> ततो देवा ऋषयश्चेन्द्रं नापश्यन् यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति <१२३२९.४०।२> सा पुनस्तत्सरः समभ्यगच्छत् <१२३२९.४०।३> इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम <१२३२९.४०।४> बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् <१२३२९.४०।५> ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ॥१२३२९.४० <१२३२९.४१।१> ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव <१२३२९.४१।२> ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् <१२३२९.४१।२०१> [X ड्७ ट्ङ्१३.६ Cस्.विन्स्. वनितासु रजः <१२३२९.४१।२०२> X वृक्षेषु निर्यासः <१२३२९.४१।२०३> X गिरिषु शम्बः <१२३२९.४१।२०४> X पृथिव्यामूषराः <१२३२९.४१।२०५> X तेऽस्पृश्याः <१२३२९.४१।२०६> X तस्माद्धविरलवणं पच्यते १२३२९.४१८७४ X] <१२३२९.४१।३> एवं इन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥१२३२९.४१ <१२३२९.४२।००१> [X ड्७ ट्१ ङ्१.३.६ Kउम्भ्..एद्. इन्स्. नहुषस्य शापमोक्षनिमित्तं देवैरृषिभिर्याच्यमानोऽगस्त्यः प्राह <१२३२९.४२।००२> X यावत्स्वकुलजः श्रीमान् धर्मराजो युधिष्ठिरः <१२३२९.४२।००३> X कथयित्वा स्वकान् प्रश्नान् स्वं भीमं च विमोक्ष्यते १२३२९.४१८७५ X] <१२३२९.४२।१> आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन् क्रमान् क्रमता विष्णुनाभ्यासादितः <१२३२९.४२।२> स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥१२३२९.४२ <१२३२९.४३।१> भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः ॥१२३२९.४३ <१२३२९.४४।१> अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान् हनिष्यन्तीति <१२३२९.४४।२> तत्र बुधो व्रतचर्यासमाप्तावागच्छत् <१२३२९.४४।३> अदितिं चावोचद्भिक्षां देहीति <१२३२९.४४।४> तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् <१२३२९.४४।५> अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः <१२३२९.४४।५०१> [X K६.७ V१ ड्न्१.ण्४ ड्स्ड्२५.७९ Cस्Kउम्भ्..एद्. इन्स्. अfतेर्ब्रह्मभूतेन अदितिः शप्ता अदितेरुदरे भविष्यति व्यथा १२३२९.४४८७६ X] <१२३२९.४४।६> स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥१२३२९.४४ <१२३२९.४५।१> दक्षस्य वै दुहितरः षष्टिरासन् <१२३२९.४५।२> ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे <१२३२९.४५।३> तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् <१२३२९.४५।४> ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं सोमो रोहिणीमधिकं भजतीति <१२३२९.४५।५> सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥१२३२९.४५ <१२३२९.४६।१> दक्षशापात्सोमं राजानं यक्ष्माविवेश <१२३२९.४६।२> स यक्ष्मणाविष्टो दक्षमगमत् <१२३२९.४६।३> दक्षश्चैनमब्रवीन्न समं वर्तसए इति <१२३२९.४६।४> तत्रर्षयः सोममब्रुवन् क्षीयसे यक्ष्मणा <१२३२९.४६।५> पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् <१२३२९.४६।६> तत्र गत्वात्मानमभिषेचयस्वेति <१२३२९.४६।७> अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् <१२३२९.४६।८> गत्वा चात्मानः स्नपनमकरोत्() <१२३२९.४६।९> स्नात्वा चात्मानं पाप्मनो मोक्षयामास () <१२३२९.४६।९१> तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव () <१२३२९.४६।९२> तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः () <१२३२९.४६।९३> पौर्णमासीमात्रे_१ऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति () <१२३२९.४६।९४> मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत्॥१२३२९.४६ <१२३२९.४७।१> स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे <१२३२९.४७।२> तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् <१२३२९.४७।३> स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् <१२३२९.४७।४> तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥१२३२९.४७ <१२३२९.४८।१> नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् <१२३२९.४८।२> तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः <१२३२९.४८।३> तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः <१२३२९.४८।४> स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः <१२३२९.४८।५> उक्तश्चापेयो भविष्यसि <१२३२९.४८।६> एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति <१२३२९.४८।७> तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥१२३२९.४८ <१२३२९.४९।००१> [X ड्७ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्. पुनरुमा दक्षकोपाद्धिमवतो गिरेर्दुहिता बभूव १२३२९.४८८७७ X] <१२३२९.४९।१> हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे <१२३२९.४९।२> भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति <१२३२९.४९।३> तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति <१२३२९.४९।४> तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान् भाजनं भविष्यतीति <१२३२९.४९।५> अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥१२३२९.४९ <१२३२९.५०।१> तदेवंविधं माहात्म्यं ब्राह्मणानाम् <१२३२९.५०।२> क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे <१२३२९.५०।३> तदेतद्ब्रह्माग्नीषोमीयम् <१२३२९.५०।४> तेन जगद्धार्यते ॥१२३२९.५० <१२३३०.१।१> श्रीभगवानुवाच सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः <१२३३०.१।२> बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक्॥१२३३०.१ <१२३३०.२।१> बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् <१२३३०.२।२> अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन <१२३३०.२।३> हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥१२३३०.२ <१२३३०.३।१> इडोपहूतयोगेन हरे भागं क्रतुष्वहम् <१२३३०.३।२> वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥१२३३०.३ <१२३३०.४।१> धाम सारो हि लोकानामृतं चैव विचारितम् <१२३३०.४।२> ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥१२३३०.४ <१२३३०.५।१> नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् <१२३३०.५।२> गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥१२३३०.५ <१२३३०.६।१> शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् <१२३३०.६।२> तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम् ॥१२३३०.६ <१२३३०.७।१> यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् <१२३३०.७।२> शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥१२३३०.७ <१२३३०.८।१> स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधी उदारधीः <१२३३०.८।२> मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥१२३३०.८ <१२३३०.९।१> न हि जातो न जायेऽहं न जनिष्ये कदाचन <१२३३०.९।२> क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥१२३३०.९ <१२३३०.१०।१> नोक्तपूर्वं मया क्षुद्रमस्लीलं वा कदाचन <१२३३०.१०।२> ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥१२३३०.१० <१२३३०.११।१> सच्चासच्चैव कौन्तेय मयावेशितमात्मनि <१२३३०.११।२> पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥१२३३०.११ <१२३३०.१२।१> सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् <१२३३०.१२।२> जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय ॥१२३३०.१२ <१२३३०.१३।१> निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय <१२३३०.१३।२> सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥१२३३०.१३ <१२३३०.१४।१> कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् <१२३३०.१४।२> कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥१२३३०.१४ <१२३३०.१५।१> मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना <१२३३०.१५।२> वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥१२३३०.१५ <१२३३०.१६।१> निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते <१२३३०.१६।२> तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥१२३३०.१६ <१२३३०.१७।१> पृथिवीनभसी चोभे विश्रुते विश्वलौकिके <१२३३०.१७।२> तयोः संधारणार्थं हि मामधोअक्षजमञ्जसा ॥१२३३०.१७ <१२३३०.१८।१> निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः <१२३३०.१८।२> ते मां गायन्ति प्राग्वंशे अधोअक्षज इति स्थितिः ॥१२३३०.१८ <१२३३०.१९।००१> [X ड्७ ट्ङ्२.३.६ इन्स्. अधो न क्षीयते यस्माद्वदन्त्यन्येऽप्यधोअक्षजम् १२३३०.१८८७९ X] <१२३३०.१९।१> शब्द एकमतैरेष व्याहृतः परमर्षिभिः <१२३३०.१९।२> नान्यो ह्यधोअक्षजो लोके ऋते नारायणं प्रभुम् ॥१२३३०.१९ <१२३३०.२०।१> घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् <१२३३०.२०।२> घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥१२३३०.२० <१२३३०.२१।१> त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः <१२३३०.२१।२> पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते ॥१२३३०.२१ <१२३३०.२२।१> एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते <१२३३०.२२।२> आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥१२३३०.२२ <१२३३०.२३।१> वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत <१२३३०.२३।२> नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥१२३३०.२३ <१२३३०.२४।१> कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते <१२३३०.२४।२> तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥१२३३०.२४ <१२३३०.२५।००१> [X K७ ड्४.९ इन्स्. नादिमन्तं न चान्तं च कदाचिद्विद्यते सुराः १२३३०.२४८८० X] <१२३३०.२५।१> न चादिं न मध्यं तथा नैव चान्तं <१२३३०.२५।२> कदाचिद्विदन्ते सुराश्चासुराश्च <१२३३०.२५।३> अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः <१२३३०.२५।४> प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥१२३३०.२५ <१२३३०.२६।१> शुचीनि श्रवणीयानि शृणोमीह धनंजय <१२३३०.२६।२> न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥१२३३०.२६ <१२३३०.२७।१> एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः <१२३३०.२७।२> इमामुद्धृतवान् भूमिमेकशृङ्गस्ततो ह्यहम् ॥१२३३०.२७ <१२३३०.२८।१> तथैवासं त्रिककुदो वाराहं रूपमास्थितः <१२३३०.२८।२> त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्॥१२३३०.२८ <१२३३०.२९।१> विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः <१२३३०.२९।२> स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्॥१२३३०.२९ <१२३३०.३०।१> विद्यासहायवन्तं मामादित्यस्थं सनातनम् <१२३३०.३०।२> कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः ॥१२३३०.३० <१२३३०.३१।१> हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः <१२३३०.३१।२> योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः ॥१२३३०.३१ <१२३३०.३२।१> एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते <१२३३०.३२।२> सहस्रशाखं यत्साम ये वै वेदविदो जनाः <१२३३०.३२।३> गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥१२३३०.३२ <१२३३०.३३।१> षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत <१२३३०.३३।२> यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥१२३३०.३३ <१२३३०.३४।१> पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् <१२३३०.३४।२> कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥१२३३०.३४ <१२३३०.३५।१> शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः <१२३३०.३५।२> स्वरवर्णसमुच्चाराः सर्वांस्तान् विद्धि मत्कृतान् ॥१२३३०.३५ <१२३३०.३६।१> यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् <१२३३०.३६।२> सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्॥१२३३०.३६ <१२३३०.३७।१> रामादेशितमार्गेण मत्प्रसादान्महात्मना <१२३३०.३७।२> पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् <१२३३०.३७।३> बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः_१ ॥१२३३०.३७ <१२३३०.३८।१> नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् <१२३३०.३८।२> क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥१२३३०.३८ <१२३३०.३९।१> कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् <१२३३०.३९।२> जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः <१२३३०.३९।३> सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः ॥१२३३०.३९ <१२३३०.४०।१> पुराहं आत्मजः पार्थ प्रथितः कारणान्तरे <१२३३०.४०।२> धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥१२३३०.४० <१२३३०.४१।१> नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् <१२३३०.४१।२> धर्मयानं समारूढौ पर्वते गन्धमादने ॥१२३३०.४१ <१२३३०.४२।१> तत्कालसमयं चैव दक्षयज्ञो बभूव ह <१२३३०.४२।२> नैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥१२३३०.४२ <१२३३०.४३।१> ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् <१२३३०.४३।२> ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥१२३३०.४३ <१२३३०.४४।१> तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् <१२३३०.४४।२> आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् <१२३३०.४४।३> वेगेन महता पार्थ पतन्नारायणोरसि ॥१२३३०.४४ <१२३३०.४५।१> ततः स्वतेजसाविष्टाः केशा नारायणस्य ह <१२३३०.४५।२> बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥१२३३०.४५ <१२३३०.४६।१> तच्च शूलं विनिर्धूतं हुंकारेण महात्मना <१२३३०.४६।२> जगाम शंकरकरं नारायणसमाहतम् ॥१२३३०.४६ <१२३३०.४७।१> अथ रुद्र उपाधावत्तावृषी तपसान्वितौ <१२३३०.४७।२> तत एनं समुद्धूतं कण्ठे जग्राह पाणिना <१२३३०.४७।३> नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥१२३३०.४७ <१२३३०.४८।१> अथ रुद्रविघातार्थमिषीकां जगृहे नरः <१२३३०.४८।२> मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥१२३३०.४८ <१२३३०.४९।१> क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा <१२३३०.४९।२> ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्॥१२३३०.४९ <१२३३०.५०।००१> [X Kउम्भ्..एद्. इन्स्. रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः <१२३३०.५०।००२> X श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः <१२३३०.५०।००३> X उच्छेषणभागो वै रुद्रस्तस्योच्छेषणेन होतव्यमिति सर्वे गम्यरूपेण तदा १२३३०.४९८८१ X] <१२३३०.५०।१> अर्जुन उवाच अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा <१२३३०.५०।२> जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥१२३३०.५० <१२३३०.५१।१> श्रीभगवानुवाच तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः <१२३३०.५१।२> उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥१२३३०.५१ <१२३३०.५२।१> नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः <१२३३०.५२।२> वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥१२३३०.५२ <१२३३०.५३।१> देवान् रजस्तमश्चैव समाविविशतुस्तदा <१२३३०.५३।२> वसुधा संचकम्पेऽथ नभश्च विपफाल ह ॥१२३३०.५३ <१२३३०.५४।१> निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः <१२३३०.५४।२> अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥१२३३०.५४ <१२३३०.५५।१> तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन <१२३३०.५५।२> ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः <१२३३०.५५।३> आजगामाशु तं देशं यत्र युद्धमवर्तत ॥१२३३०.५५ <१२३३०.५६।१> साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः_१ <१२३३०.५६।२> उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् <१२३३०.५६।३> न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥१२३३०.५६ <१२३३०.५७।१> यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् <१२३३०.५७।२> कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥१२३३०.५७ <१२३३०.५८।१> व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा <१२३३०.५८।२> नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥१२३३०.५८ <१२३३०.५९।१> तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ <१२३३०.५९।२> अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे <१२३३०.५९।३> त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥१२३३०.५९ <१२३३०.६०।१> मया च सार्धं वरदं विबुधैश्च महर्षिभिः <१२३३०.६०।२> प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥१२३३०.६० <१२३३०.६१।१> ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् <१२३३०.६१।२> प्रसादयामास ततो देवं नारायणं प्रभुम् <१२३३०.६१।३> शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥१२३३०.६१ <१२३३०.६२।१> ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः <१२३३०.६२।२> प्रीतिमानभवत्तत्र रुद्रेण सह संगतः ॥१२३३०.६२ <१२३३०.६३।१> ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः <१२३३०.६३।२> उवाच देवमीशानमीशः स जगतो हरिः ॥१२३३०.६३ <१२३३०.६४।१> यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु <१२३३०.६४।२> नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा ॥१२३३०.६४ <१२३३०.६५।१> अद्यप्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् <१२३३०.६५।२> मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥१२३३०.६५ <१२३३०.६६।१> एवं लक्षणमुत्पाद्य परस्परकृतं तदा <१२३३०.६६।२> सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी <१२३३०.६६।३> तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥१२३३०.६६ <१२३३०.६७।१> एष ते कथितः पार्थ नारायणजयो मृधे <१२३३०.६७।२> नामानि चैव गुह्यानि निरुक्तानि च भारत <१२३३०.६७।३> ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥१२३३०.६७ <१२३३०.६८।१> एवं बहुविधै रूपैश्चरामीह वसुंधराम् <१२३३०.६८।२> ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् <१२३३०.६८।३> मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥१२३३०.६८ <१२३३०.६९।१> यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते <१२३३०.६९।२> तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥१२३३०.६९ <१२३३०.७०।१> कालः स एव कथितः क्रोधजेति मया तव <१२३३०.७०।२> निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥१२३३०.७० <१२३३०.७१।१> अप्रमेयप्रभावं तं देवदेवमुमापतिम् <१२३३०.७१।२> नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥१२३३०.७१ <१२३३०.७१।२०१> [X K१.२.४.६.७ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२५.८.९ Kउम्भ्..एद्. इन्स्. यः स ते कथितः पूर्वं क्रोधजेति पुनः पुनः <१२३३०.७१।२०२> X तस्य प्रभावमेवाग्र्यं यच्छ्रुतं ते धनंजय १२३३०.७१८८२ X] <१२३३१.१।१> जनमेजय उवाच ब्रह्मन् सुमहदाख्यानं भवता परिकीर्तितम् <१२३३१.१।२> यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥१२३३१.१ <१२३३१.२।००१> [X K१.२.४.६ V१ अfतेर्६, Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.७.८ । ङ्१३.६ एदितिओन्सिन्स्. आप्पी.३२ X] <१२३३१.२।१> इदं शतसहस्राद्धि भारताख्यानविस्तरात् <१२३३१.२।२> आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥१२३३१.२ <१२३३१.३।१> नवनीतं यथा दध्नो मलयाच्चन्दनं यथा <१२३३१.३।२> आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥१२३३१.३ <१२३३१.४।१> समुद्धृतमिदं ब्रह्मन् कथामृतमनुत्तमम् <१२३३१.४।२> तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥१२३३१.४ <१२३३१.५।१> स हीशो भगवान् देवः सर्वभूतात्मभावनः <१२३३१.५।२> अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥१२३३१.५ <१२३३१.६।१> यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः <१२३३१.६।२> ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् <१२३३१.६।३> न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥१२३३१.६ <१२३३१.७।१> सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् <१२३३१.७।२> न तथा फलदं चापि नारायणकथा यथा ॥१२३३१.७ <१२३३१.८।१> सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् <१२३३१.८।२> हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥१२३३१.८ <१२३३१.९।१> न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः <१२३३१.९।२> वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥१२३३१.९ <१२३३१.१०।१> न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु <१२३३१.१०।२> त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ॥१२३३१.१० <१२३३१.११।१> धन्याश्च सर्वए एवासन् ब्रह्मंस्ते मम पूर्वकाः <१२३३१.११।२> हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥१२३३१.११ <१२३३१.१२।१> तपसापि न दृश्यो हि भगवांल्लोकपूजितः <१२३३१.१२।२> यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥१२३३१.१२ <१२३३१.१३।१> तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः <१२३३१.१३।२> न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् <१२३३१.१३।२०१> [X ट्२ ङ्१.२ इन्स्. दृष्टवान् यो हरिं देवं नारायणमजं विभुम् १२३३१.१३८८३ X] <१२३३१.१३।३> श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥१२३३१.१३ <१२३३१.१४।१> देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् <१२३३१.१४।२> यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ॥१२३३१.१४ <१२३३१.१५।१> बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः <१२३३१.१५।२> नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥१२३३१.१५ <१२३३१.१६।१> श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः <१२३३१.१६।२> बदरीमाश्रमं प्राप्य समागम्य च तावृषी ॥१२३३१.१६ <१२३३१.१७।१> कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः <१२३३१.१७।२> श्वेतद्वीपादुपावृत्ते तस्मिन् वा सुमहात्मनि ॥१२३३१.१७ <१२३३१.१८।१> किमब्रूतां महात्मानौ नरनारायणावृषी <१२३३१.१८।२> तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥१२३३१.१८ <१२३३१.१९।००१> [X K१.२.४ V१ इन्स्. अfतेर्१८ सूत उवाच एवं पृष्टस्तदा राज्ञा पराशर्यो महामुनिः <१२३३१.१९।००२> X समीपस्थं ततः शिष्यं वैशंपायनमब्रवीत् <१२३३१.१९।००३> X ब्रूह्यस्मै सर्वमखिलं यद्वृत्तं नारदस्य ह <१२३३१.१९।००४> X तयोः सकाशं गत्वा च यथा स कृतवान् पुनः १२३३१.१८८८४ X] <१२३३१.१९।००५> [X ड्७ ट्ङ्१३.६ इन्स्. अfतेर्१८ सूत उवाच तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा <१२३३१.१९।००६> X शशास शि.यमासीनं वैशंपायनमन्तिके <१२३३१.१९।००७> X तदस्मै सर्वमाचक्ष्व यत्मत्तः श्रुतवानसि <१२३३१.१९।००८> X गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा <१२३३१.१९।००९> X आचचक्षे ततः सर्वमितिहासं पुरातनम् १२३३१.१८८८५ X] <१२३३१.१९।१> वैशंपायन उवाच नमो भगवते तस्मै व्यासायामिततेजसे <१२३३१.१९।२> यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥१२३३१.१९ <१२३३१.२०।००१> [X ट्१ ङ्३.६ ट्२ ङ्१.२ इन्स्. नास्ति नारायणसमं न भूतं न भविष्यति <१२३३१.२०।००२> X एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् <१२३३१.२०।००३> X नारदेन पुरा या मे गुरवे विनिवेदिता <१२३३१.२०।००४> X ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः १२३३१.१९८८६ X] <१२३३१.२०।१> प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् <१२३३१.२०।२> निवृत्तो नारदो राजंस्तरसा मेरुमागमत् <१२३३१.२०।३> हृदयेनोद्वहन् भारं यदुक्तं परमात्मना ॥१२३३१.२० <१२३३१.२१।१> पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् <१२३३१.२१।२> यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥१२३३१.२१ <१२३३१.२२।१> ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् <१२३३१.२२।२> निपपात च खात्तूर्णं विशालां बदरीमनु ॥१२३३१.२२ <१२३३१.२३।१> ततः स ददृशे देवौ पुराणावृषिसत्तमौ <१२३३१.२३।२> तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥१२३३१.२३ <१२३३१.२४।१> तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् <१२३३१.२४।२> श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥१२३३१.२४ <१२३३१.२५।१> जालपादभुजौ_२ तौ तु पादयोश्चक्रलक्षणौ <१२३३१.२५।२> व्यूढोरस्कौ दीर्घभुजौ_२ तथा मुष्कचतुष्किणौ ॥१२३३१.२५ <१२३३१.२६।१> षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ <१२३३१.२६।२> स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥१२३३१.२६ <१२३३१.२७।१> आतपत्रेण सदृशे शिरसी देवयोस्तयोः <१२३३१.२७।२> एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ॥१२३३१.२७ <१२३३१.२८।१> तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः <१२३३१.२८।२> स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ॥१२३३१.२८ <१२३३१.२९।१> बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ <१२३३१.२९।२> सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ॥१२३३१.२९ <१२३३१.३०।१> श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ <१२३३१.३०।२> इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् <१२३३१.३०।३> उपोपविवेशे तत्र पीठे कुशमये शुभे ॥१२३३१.३० <१२३३१.३१।१> ततस्तौ तपसां वासौ यशसां तेजसामपि <१२३३१.३१।२> ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥१२३३१.३१ <१२३३१.३२।१> पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च <१२३३१.३२।२> पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप_२ ॥१२३३१.३२ <१२३३१.३३।१> तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत <१२३३१.३३।२> आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ॥१२३३१.३३ <१२३३१.३४।१> अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् <१२३३१.३४।२> सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥१२३३१.३४ <१२३३१.३५।१> अपीदानीं स भगवान् परमात्मा सनातनः <१२३३१.३५।२> श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥१२३३१.३५ <१२३३१.३६।१> नारद उवाच दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरोऽव्ययः <१२३३१.३६।२> सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः <१२३३१.३६।३> अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ ॥१२३३१.३६ <१२३३१.३७।१> यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् <१२३३१.३७।२> तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥१२३३१.३७ <१२३३१.३८।१> दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः <१२३३१.३८।२> इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ॥१२३३१.३८ <१२३३१.३९।१> को हि नाम भवेत्तस्य तेजसा यशसा श्रिया <१२३३१.३९।२> सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥१२३३१.३९ <१२३३१.४०।१> तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् <१२३३१.४०।२> प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ॥१२३३१.४० <१२३३१.४१।१> तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः <१२३३१.४१।२> प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥१२३३१.४१ <१२३३१.४२।१> तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः <१२३३१.४२।२> प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः ॥१२३३१.४२ <१२३३१.४३।१> रमते सोऽर्च्यमानो हि सदा भागवतप्रियः <१२३३१.४३।२> विश्वभुक्सर्वगो_१ देवो बान्धवो भक्तवत्सलः <१२३३१.४३।३> स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥१२३३१.४३ <१२३३१.४४।००१> [X K६ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः १२३३१.४३८८७ X] <१२३३१.४४।१> तपसा योज्य सो आत्मानं श्वेतद्वीपात्परं हि यत् <१२३३१.४४।२> तेज इत्यभिविख्यातं स्वयंभासावभासितम् ॥१२३३१.४४ <१२३३१.४५।१> शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् <१२३३१.४५।२> एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥१२३३१.४५ <१२३३१.४६।१> न तत्र सूर्यस्तपति न सोमोऽभिविराजते <१२३३१.४६।२> न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥१२३३१.४६ <१२३३१.४७।१> वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् <१२३३१.४७।२> एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः <१२३३१.४७।३> साङ्गानावर्तयन् वेदांस्तपस्तेपे सुदुश्चरम् ॥१२३३१.४७ <१२३३१.४८।१> यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् <१२३३१.४८।२> शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥१२३३१.४८ <१२३३१.४९।१> नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये <१२३३१.४९।२> हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते <१२३३१.४९।३> कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ॥१२३३१.४९ <१२३३१.५०।१> याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः <१२३३१.५०।२> ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥१२३३१.५० <१२३३१.५१।१> न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः <१२३३१.५१।२> विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः <१२३३१.५१।३> इह चैवागतस्तेन विसृष्टः परमात्मना ॥१२३३१.५१ <१२३३१.५२।००१> [X ङ्१ इन्स्. अनन्यदेवताभक्तिरनन्यमनुता हरेः <१२३३१.५२।००२> X अनन्यसेव्यता विष्णोरनन्यार्च्यत्वमेव च <१२३३१.५२।००३> X ब्रह्मरुद्रादिसाम्यत्वं बुद्धिराह्रित्यमेव च <१२३३१.५२।००४> X अनन्यदेवालयगतिरनन्यभक्ताद्यवीक्षणम् <१२३३१.५२।००५> X तथा कर्मफलासङ्गो ह्येकान्तित्वमिदं मतम् १२३३१.५१८८८ X] <१२३३१.५२।१> एवं मे भगवान् देवः स्वयमाख्यातवान् हरिः <१२३३१.५२।२> आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥१२३३१.५२ <१२३३२.१।१> नरनारायणावूचतुः धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः <१२३३२.१।२> न हि तं दृष्टवान् कश्चित्पद्मयोनिरपि स्वयम् ॥१२३३२.१ <१२३३२.२।१> अव्यक्तयोनिर्भगवान् दुर्दर्शः पुरुषोत्तमः <१२३३२.२।२> नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ॥१२३३२.२ <१२३३२.३।१> नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते <१२३३२.३।२> ततः स्वयं दर्शितवान् स्वमात्मानं द्विजोत्तमम् ॥१२३३२.३ <१२३३२.४।१> तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः <१२३३२.४।२> न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥१२३३२.४ <१२३३२.५।१> या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः <१२३३२.५।२> स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥१२३३२.५ <१२३३२.६।१> तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः <१२३३२.६।२> क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥१२३३२.६ <१२३३२.७।१> तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः <१२३३२.७।२> आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥१२३३२.७ <१२३३२.८।१> तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् <१२३३२.८।२> येन स्म युज्यते सूर्यस्ततो लोकान् विराजते ॥१२३३२.८ <१२३३२.९।१> तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् <१२३३२.९।२> येन स्म युज्यते वायुस्ततो लोकान् विवात्यसौ ॥१२३३२.९ <१२३३२.१०।१> तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः <१२३३२.१०।२> आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥१२३३२.१० <१२३३२.११।१> तस्मात्चोत्तिष्ठते देवात्सर्वभूतगतं मनः <१२३३२.११।२> चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥१२३३२.११ <१२३३२.१२।१> षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् <१२३३२.१२।२> विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक्॥१२३३२.१२ <१२३३२.१३।१> ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः <१२३३२.१३।२> तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम <१२३३२.१३।३> सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ॥१२३३२.१३ <१२३३२.१४।००१> [X V१ B६.८ ड्७ ट्ङ्१३.६ ं१.५७ Kउम्भ्..एद्. इन्स्. ज्वालामाली महातेजा येनेदं धार्यते जगत्१२३३२.१३८८९ X] <१२३३२.१४।१> आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् <१२३३२.१४।२> परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥१२३३२.१४ <१२३३२.१५।१> तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः <१२३३२.१५।२> मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥१२३३२.१५ <१२३३२.१६।१> प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा <१२३३२.१६।२> विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥१२३३२.१६ <१२३३२.१७।१> ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा <१२३३२.१७।२> प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् <१२३३२.१७।३> सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥१२३३२.१७ <१२३३२.१८।१> समाहितमनस्काश्च नियताः संयतेन्द्रियाः <१२३३२.१८।२> एकान्तभावोपगता वासुदेवं विशन्ति ते ॥१२३३२.१८ <१२३३२.१९।१> आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम <१२३३२.१९।२> रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥१२३३२.१९ <१२३३२.२०।१> ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः <१२३३२.२०।२> भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ॥१२३३२.२० <१२३३२.२१।१> विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम <१२३३२.२१।२> आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ॥१२३३२.२१ <१२३३२.२२।००१> [X ड्७ ट्ङ्२.३.६ Kउम्भ्..एद्. इन्स्. अfतेर्२१, ं१.५७ अfतेर्२० स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः १२३३२.२१८९० X] <१२३३२.२२।१> आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन <१२३३२.२२।२> समागतो भगवता संजल्पं कृतवान् यथा ॥१२३३२.२२ <१२३३२.२३।१> सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे <१२३३२.२३।२> यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ॥१२३३२.२३ <१२३३२.२४।००१> [X K६ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. सर्वं स ते कथितवान् देवदेवो महामुने १२३३२.२३८९१ X] <१२३३२.२४।१> वैशंपायन उवाच एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत <१२३३२.२४।२> नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥१२३३२.२४ <१२३३२.२५।१> जजाप विधिवन्मन्त्रान्नारायणगतान् बहून् <१२३३२.२५।२> दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥१२३३२.२५ <१२३३२.२६।१> अवसत्स महातेजा नारदो भगवानृषिः <१२३३२.२६।२> तमेवाभ्यर्चयन् देवं नरनारायणौ च तौ ॥१२३३२.२६ <१२३३३.१।१> वैशंपायन उवाच कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः <१२३३३.१।२> दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥१२३३३.१ <१२३३३.२।१> ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः <१२३३३.२।२> क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥१२३३३.२ <१२३३३.३।१> त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् <१२३३३.३।२> किमेतत्क्रियते कर्म फलं चास्य किमिष्यते ॥१२३३३.३ <१२३३३.४।१> नारद उवाच त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि <१२३३३.४।२> दैवतं च परो यज्ञः परमात्मा सनातनः ॥१२३३३.४ <१२३३३.५।१> ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् <१२३३३.५।२> तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥१२३३३.५ <१२३३३.६।१> मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् <१२३३३.६।२> अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥१२३३३.६ <१२३३३.७।१> यजाम्यहं पितॄन् साधो नारायणविधौ कृते <१२३३३.७।२> एवं स एव भगवान् पिता माता पितामहः <१२३३३.७।३> इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥१२३३३.७ <१२३३३.८।१> श्रुतिश्चाप्यपरा देव पुत्रान् हि पितरोऽयजन् <१२३३३.८।२> वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः <१२३३३.८।३> ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ॥१२३३३.८ <१२३३३.९।१> नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः <१२३३३.९।२> पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥१२३३३.९ <१२३३३.१०।१> त्रीन् पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति <१२३३३.१०।२> कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥१२३३३.१० <१२३३३.११।१> नरनारायणावूचतुः इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् <१२३३३.११।२> गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ॥१२३३३.११ <१२३३३.१२।१> स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः <१२३३३.१२।२> जलकर्दमलिप्ताङ्गो लोककार्यार्थमुदयतः ॥१२३३३.१२ <१२३३३.१३।१> प्राप्ते चाह्निककाले स मध्यंदिनगते_१ रवौ <१२३३३.१३।२> दंष्ट्राविलग्नान्मृत्पिण्डान् विधूय सहसा प्रभुः <१२३३३.१३।३> स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ॥१२३३३.१३ <१२३३३.१४।१> स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि <१२३३३.१४।२> संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः ॥१२३३३.१४ <१२३३३.१५।१> आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि <१२३३३.१५।२> प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान् स्वयम् ॥१२३३३.१५ <१२३३३.१६।१> मर्यादास्थापनार्थं च ततो वचनमुक्तवान् <१२३३३.१६।२> अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ॥१२३३३.१६ <१२३३३.१७।१> तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् <१२३३३.१७।२> दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् <१२३३३.१७।३> आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ॥१२३३३.१७ <१२३३३.१८।१> त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे <१२३३३.१८।२> भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥१२३३३.१८ <१२३३३.१९।१> पिता पितामहश्चैव तथैव प्रपितामहः <१२३३३.१९।२> अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ॥१२३३३.१९ <१२३३३.२०।१> नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् <१२३३३.२०।२> को वा मम पिता लोके अहमेव पितामहः ॥१२३३३.२० <१२३३३.२१।१> पितामहपिता चैव अहमेवात्र कारणम् <१२३३३.२१।२> इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ॥१२३३३.२१ <१२३३३.२२।१> वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान् <१२३३३.२२।२> आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥१२३३३.२२ <१२३३३.२३।१> एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः <१२३३३.२३।२> लभन्ते सततं पूजां वृषाकपिवचो यथा ॥१२३३३.२३ <१२३३३.२४।१> ये यजन्ति पितॄन् देवान् गुरूंश्चैवातिथींस्तथा <१२३३३.२४।२> गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा <१२३३३.२४।३> कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ॥१२३३३.२४ <१२३३३.२५।१> अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः_१ <१२३३३.२५।२> समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः <१२३३३.२५।३> महान्महात्मा सर्वात्मा नारायण इति श्रुतः ॥१२३३३.२५ <१२३३४.१।१> वैशंपायन उवाच श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् <१२३३४.१।२> अत्यन्तभक्तिमान् देवे एकान्तित्वमुपेयिवान् ॥१२३३४.१ <१२३३४.२।१> प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे <१२३३४.२।२> श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् <१२३३४.२।३> हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ॥१२३३४.२ <१२३३४.३।१> तावपि ख्याततपसौ नरनारायणावृषी <१२३३४.३।२> तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् ॥१२३३४.३ <१२३३४.४।१> त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः <१२३३४.४।२> पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥१२३३४.४ <१२३३४.५।१> नैव तस्य परो लोको नायं पार्थिवसत्तम <१२३३४.५।२> कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥१२३३४.५ <१२३३४.६।१> मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः <१२३३४.६।२> यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥१२३३४.६ <१२३३४.७।१> कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् <१२३३४.७।२> आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः ॥१२३३४.७ <१२३३४.८।१> य एष गुरुरस्माकमृषिर्गन्धवतीसुतः <१२३३४.८।२> तेनैतत्कथितं तात माहात्म्यं परमात्मनः <१२३३४.८।३> तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥१२३३४.८ <१२३३४.९।१> कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् <१२३३४.९।२> को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् <१२३३४.९।३> धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥१२३३४.९ <१२३३४.१०।१> वर्ततां ते महायज्ञो यथा संकल्पितस्त्वया <१२३३४.१०।२> संकल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः ॥१२३३४.१० <१२३३४.११।१> एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः_२ <१२३३४.११।२> ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्॥१२३३४.११ <१२३३४.१२।१> नारायणीयमाख्यानमेतत्ते कथितं मया <१२३३४.१२।१०१> [X K१.२.४.६.७ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२५.७९ ट्ङ्१३.६ Kउम्भ्..एद्. इन्स्पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु १२३३४.१२८९२ X] <१२३३४.१२।२> नारदेन पुरा राजन् गुरवे मे निवेदितम् <१२३३४.१२।३> ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥१२३३४.१२ <१२३३४.१३।१> स हि परमगुरुर्भुवनपतिर् <१२३३४.१३।२> धरणिधरः शमनियमनिधिः <१२३३४.१३।३> श्रुतिविनयनिधिर्द्विजपरमहितस् <१२३३४.१३।४> तव भवतु गतिर्हरिरमरहितः ॥१२३३४.१३ <१२३३४.१४।१> तपसां निधिः सुमहतां महतो <१२३३४.१४।२> यशसश्च भाजनमरिष्टकहा <१२३३४.१४।३> एकान्तिनां शरणदोऽभयदो गतिदोऽस्तु वः स मखभागहरस्त्रिगुणातिगः ॥१२३३४.१४ <१२३३४.१५।१> चतुष्पञ्चधरः पूर्तेष्टयोश्च फलभागहरः <१२३३४.१५।२> विदधाति नित्यमजितोऽतिबलो <१२३३४.१५।३> गतिमात्मगां_१ सुकृतिनामृषिणाम् ॥१२३३४.१५ <१२३३४.१६।१> तं लोकसाक्षिणमजं पुरुषं <१२३३४.१६।२> रविवर्णमीश्वरगतिं बहुशः <१२३३४.१६।३> प्रणमध्वमेकमतयो यतयः <१२३३४.१६।४> सलिलोद्भवोऽपि तमृषिं प्रणतः ॥१२३३४.१६ <१२३३४.१७।१> स हि लोकयोनिरमृतस्य पदं <१२३३४.१७।२> सूक्ष्मं पुराणमचलं परमम् <१२३३४.१७।३> तत्सांख्ययोगिभिरुदारधृतं <१२३३४.१७।४> बुद्ध्या यतात्मभिर्विदितं सततम् ॥१२३३४.१७ <१२३३५.१।१> जनमेजय उवाच श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः <१२३३५.१।२> जन्म धर्मगृहे चैव नरनारायणात्मकम् <१२३३५.१।३> महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ॥१२३३५.१ <१२३३५.२।१> प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः <१२३३५.२।२> स तथा नः श्रुतो ब्रह्मन् कथ्यमानस्त्वयानघ ॥१२३३५.२ <१२३३५.३।१> यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् <१२३३५.३।२> हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ <१२३३५.३।३> तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥१२३३५.३ <१२३३५.४।१> किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा <१२३३५.४।२> रूपं प्रभावमहतामपूर्वं धीमतां वर ॥१२३३५.४ <१२३३५.५।१> दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् <१२३३५.५।२> तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥१२३३५.५ <१२३३५.६।१> एतन्नः संशयं ब्रह्मन् पुराणज्ञानसंभवम् <१२३३५.६।२> कथयस्वोत्तममते महापुरुषनिर्मितम् <१२३३५.६।३> पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम् ॥१२३३५.६ <१२३३५.७।१> वैशंपायन उवाच कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् <१२३३५.७।२> जगौ यद्भगवान् व्यासो राज्ञो धर्मसुतस्य वै ॥१२३३५.७ <१२३३५.८।००१> [X K७ ड्४.९ इन्स्. तत्तेऽहं संप्रवक्ष्यामि सर्वं तच्छृणु शौनक १२३३५.७८९३ X] <१२३३५.८।००२> [X ं५ इन्स्. अfतेर्७ कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् <१२३३५.८।००३> X परिपप्रच्छ राजेन्द्रः पारीक्षित युधिष्ठिरः १२३३५.७८९४ X] <१२३३५.८।१> श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः <१२३३५.८।२> उत्पन्नसंशयो राजा तमेव समचोदयत्॥१२३३५.८ <१२३३५.९।१> युधिष्ठिर उवाच यत्तद्दर्शितवान् ब्रह्मा देवं हयशिरोधरम् <१२३३५.९।२> किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥१२३३५.९ <१२३३५.१०।१> व्यास उवाच यत्किंचिदिह लोके वै देहबद्धं विशां पते <१२३३५.१०।२> सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥१२३३५.१० <१२३३५.११।१> ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् <१२३३५.११।२> भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च <१२३३५.११।३> भूतप्रलयमव्यक्तं शृणुष्व नृप_२ अत्तम ॥१२३३५.११ <१२३३५.१२।१> धरण्यामथ लीनायामप्सु चैकार्णवे पुरा <१२३३५.१२।२> ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥१२३३५.१२ <१२३३५.१३।१> वायौ चाकाशसंलीने आकाशे च मनोअनुगे <१२३३५.१३।२> व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते_१ ॥१२३३५.१३ <१२३३५.१४।१> अव्यक्ते पुरुषं याते पुंसि सर्वगते_१ऽपि च <१२३३५.१४।२> तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥१२३३५.१४ <१२३३५.१५।१> तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम् <१२३३५.१५।२> तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम् ॥१२३३५.१५ <१२३३५.१६।१> सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते <१२३३५.१६।२> तदव्यक्तमिति ज्ञेयं त्रिगुणं नृप_२ अत्तम ॥१२३३५.१६ <१२३३५.१७।१> विद्यासहायवान् देवो विष्वक्सेनो हरिः प्रभुः <१२३३५.१७।१०१> [X Kउम्भ्..एद्. इन्स्. आदिकर्मा स भूतानामप्रमेयो हरिः प्रभुः १२३३५.१७८९५ X] <१२३३५.१७।२> अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः <१२३३५.१७।३> जगतश्चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् ॥१२३३५.१७ <१२३३५.१८।१> तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः <१२३३५.१८।२> अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः <१२३३५.१८।३> हिरण्यगर्भो भगवान् सर्वलोकपितामहः ॥१२३३५.१८ <१२३३५.१९।१> पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः <१२३३५.१९।२> सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥१२३३५.१९ <१२३३५.२०।१> ददृशेऽद्भुतसंकाशे लोकानापोमयान् प्रभुः <१२३३५.२०।२> सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजत्॥१२३३५.२० <१२३३५.२१।१> पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे <१२३३५.२१।२> नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥१२३३५.२१ <१२३३५.२२।१> तावपश्यत्स भगवाननादिनिधनोऽच्युतः <१२३३५.२२।२> एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥१२३३५.२२ <१२३३५.२३।१> स तामसो मधुर्जातस्तदा नारायणाज्ञया <१२३३५.२३।२> कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥१२३३५.२३ <१२३३५.२४।१> तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ <१२३३५.२४।२> बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥१२३३५.२४ <१२३३५.२५।१> ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् <१२३३५.२५।२> सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥१२३३५.२५ <१२३३५.२६।१> ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ <१२३३५.२६।२> सहसा जगृहतुर्वेदान् ब्रह्मणः पश्यतस्तदा ॥१२३३५.२६ <१२३३५.२७।१> अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् <१२३३५.२७।२> रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥१२३३५.२७ <१२३३५.२८।१> ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् <१२३३५.२८।२> ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥१२३३५.२८ <१२३३५.२९।१> वेदा मे परमं चक्षुर्वेदा मे परमं बलम् <१२३३५.२९।२> वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ॥१२३३५.२९ <१२३३५.३०।१> मम वेदा हृताः सर्वे दानवाभ्यां बलादितः <१२३३५.३०।२> अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः <१२३३५.३०।३> वेदानृते हि किं कुर्यां लोकान् वै स्रष्टुमुद्यतः ॥१२३३५.३० <१२३३५.३१।१> अहो बत महद्दुःखं वेदनाशनजं मम <१२३३५.३१।२> प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् ॥१२३३५.३१ <१२३३५.३२।१> को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् <१२३३५.३२।२> वेदांस्तानानयेन्नष्टान् कस्य चाहं प्रियो भवे ॥१२३३५.३२ <१२३३५.३३।१> इत्येवं भाषमाणस्य ब्रह्मणो नृप_२ अत्तम <१२३३५.३३।२> हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर <१२३३५.३३।३> ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥१२३३५.३३ <१२३३५.३४।१> नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज <१२३३५.३४।२> लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो ॥१२३३५.३४ <१२३३५.३५।१> व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित <१२३३५.३५।२> विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ॥१२३३५.३५ <१२३३५.३६।१> अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयंभुवे <१२३३५.३६।२> त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥१२३३५.३६ <१२३३५.३७।१> चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् <१२३३५.३७।२> त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्॥१२३३५.३७ <१२३३५.३८।१> त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो <१२३३५.३८।२> नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥१२३३५.३८ <१२३३५.३९।१> अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् <१२३३५.३९।२> इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ ॥१२३३५.३९ <१२३३५.४०।१> सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः <१२३३५.४०।२> प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ॥१२३३५.४० <१२३३५.४१।१> त्वमीश्वरस्वभावश्च स्वयंभूः पुरुषोत्तमः <१२३३५.४१।२> त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोअतिगः ॥१२३३५.४१ <१२३३५.४२।१> ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि <१२३३५.४२।२> ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे ॥१२३३५.४२ <१२३३५.४३।१> एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः <१२३३५.४३।२> जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः <१२३३५.४३।३> ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः ॥१२३३५.४३ <१२३३५.४४।१> सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा <१२३३५.४४।२> कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥१२३३५.४४ <१२३३५.४५।१> तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका <१२३३५.४५।२> केशाश्चास्याभवन् दीर्घा रवेरंशुसमप्रभाः ॥१२३३५.४५ <१२३३५.४६।१> कर्णावाकाशपाताले ललाटं भूतधारिणी <१२३३५.४६।२> गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी ॥१२३३५.४६ <१२३३५.४७।१> चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता <१२३३५.४७।२> ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥१२३३५.४७ <१२३३५.४८।१> दन्ताश्च पितरो राजन् सोमपा इति विश्रुताः <१२३३५.४८।२> गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः <१२३३५.४८।३> ग्रीवा चास्याभवद्राजन् कालरात्रिर्गुणोत्तरा ॥१२३३५.४८ <१२३३५.४९।१> एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् <१२३३५.४९।२> अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः ॥१२३३५.४९ <१२३३५.५०।१> रसां पुनः प्रविष्टश्च योगं परममास्थितः <१२३३५.५०।२> शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् ॥१२३३५.५० <१२३३५.५१।१> स स्वरः सानुनादी च सर्वगः_१ स्निग्ध एव च <१२३३५.५१।२> बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ॥१२३३५.५१ <१२३३५.५२।१> ततस्तावसुरौ कृत्वा वेदान् समयबन्धनान् <१२३३५.५२।२> रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥१२३३५.५२ <१२३३५.५३।१> एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः <१२३३५.५३।२> जग्राह वेदानखिलान् रसातलगतान् हरिः <१२३३५.५३।३> प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥१२३३५.५३ <१२३३५.५४।१> स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ <१२३३५.५४।२> वेदानामालयश्चापि बभूवाश्वशिरास्ततः ॥१२३३५.५४ <१२३३५.५५।१> अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ <१२३३५.५५।२> पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ <१२३३५.५५।३> यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥१२३३५.५५ <१२३३५.५६।१> तत उत्तममास्थाय वेगं बलवतां वरौ <१२३३५.५६।२> पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा <१२३३५.५६।३> ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥१२३३५.५६ <१२३३५.५७।१> श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् <१२३३५.५७।२> भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥१२३३५.५७ <१२३३५.५८।१> आत्मप्रमाणरचिते अपामुपरि कल्पिते <१२३३५.५८।२> शयने नागभोगाढ्ये ज्वालामालासमावृते ॥१२३३५.५८ <१२३३५.५९।१> निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् <१२३३५.५९।२> तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥१२३३५.५९ <१२३३५.६०।१> ऊचतुश्च समाविष्टौ रजसा तमसा च तौ <१२३३५.६०।२> अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥१२३३५.६० <१२३३५.६१।१> अनेन नूनं वेदानां कृतमाहरणं रसात् <१२३३५.६१।२> कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् ॥१२३३५.६१ <१२३३५.६२।१> इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् <१२३३५.६२।२> युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥१२३३५.६२ <१२३३५.६३।१> निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे <१२३३५.६३।१०१> [X ट्१ ङ्३.६ इन्स्. विबुद्धः सुमहातेजा योधयामास तावुभौ १२३३५.६३८९६ X] <१२३३५.६३।२> अथ युद्धं समभवत्तयोर्नारायणस्य च ॥१२३३५.६३ <१२३३५.६४।१> रजस्तमोविष्टतनू तावुभौ मधुकैटभौ <१२३३५.६४।२> ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ॥१२३३५.६४ <१२३३५.६५।१> ततस्तयोर्वधेनाशु वेदापहरणेन च <१२३३५.६५।२> शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥१२३३५.६५ <१२३३५.६६।१> ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः <१२३३५.६६।२> निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥१२३३५.६६ <१२३३५.६७।१> दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् <१२३३५.६७।२> तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥१२३३५.६७ <१२३३५.६८।१> तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् <१२३३५.६८।२> पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥१२३३५.६८ <१२३३५.६९।००१> [X ं५ इन्स्. वैशंपायन उवाच एवं स भगवान् व्यासो गुरु मम विशां पते <१२३३५.६९।००२> X कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः १२३३५.६८८९७ X] <१२३३५.६९।१> एवमेष महाभागो बभूवाश्वशिरा हरिः <१२३३५.६९।२> पौराणमेतदाख्यातं रूपं वरदं ऐश्वरम् ॥१२३३५.६९ <१२३३५.७०।१> यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा <१२३३५.७०।२> न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥१२३३५.७० <१२३३५.७१।१> आराध्य तपसोग्रेण देवं हयशिरोधरम् <१२३३५.७१।२> पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥१२३३५.७१ <१२३३५.७२।१> एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् <१२३३५.७२।२> पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥१२३३५.७२ <१२३३५.७३।१> यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् <१२३३५.७३।२> तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥१२३३५.७३ <१२३३५.७४।१> एष वेदनिधिः श्रीमानेष वै तपसो निधिः <१२३३५.७४।२> एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥१२३३५.७४ <१२३३५.७५।१> नारायणपरा वेदा यज्ञा नारायणात्मकाः <१२३३५.७५।२> तपो नारायणपरं नारायणपरा गतिः ॥१२३३५.७५ <१२३३५.७६।१> नारायणपरं सत्यमृतं नारायणात्मकम् <१२३३५.७६।२> नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥१२३३५.७६ <१२३३५.७७।१> प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः <१२३३५.७७।२> नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥१२३३५.७७ <१२३३५.७८।१> अपां चैव गुणो राजन् रसो नारायणात्मकः <१२३३५.७८।२> ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥१२३३५.७८ <१२३३५.७९।१> नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः <१२३३५.७९।२> नारायणात्मकश्चापि शब्द आकाशसंभवः ॥१२३३५.७९ <१२३३५.८०।१> मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् <१२३३५.८०।२> नारायणपरः कालो ज्योतिषामयनं च यत्॥१२३३५.८० <१२३३५.८१।१> नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः <१२३३५.८१।२> नारायणपरं सांख्यं योगो नारायणात्मकः ॥१२३३५.८१ <१२३३५.८२।१> कारणं पुरुषो येषां प्रधानं चापि कारणम् <१२३३५.८२।२> स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥१२३३५.८२ <१२३३५.८३।००१> [X K७ ड्न्१.ण्४ ड्स्ड्२५.८.९ Cस्Kउम्भ्..एद्. इन्स्. अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् <१२३३५.८३।००२> X विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् १२३३५.८२८९८ X] <१२३३५.८३।१> पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः <१२३३५.८३।२> तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥१२३३५.८३ <१२३३५.८४।१> तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः <१२३३५.८४।२> सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ॥१२३३५.८४ <१२३३५.८५।१> सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम् <१२३३५.८५।२> मनीषितं विजानाति केशवो न तु तस्य ते ॥१२३३५.८५ <१२३३५.८६।१> ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते <१२३३५.८६।२> दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्॥१२३३५.८६ <१२३३५.८७।१> सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः <१२३३५.८७।२> सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥१२३३५.८७ <१२३३५.८८।१> अयं हि नित्यः परमो महर्षिर् <१२३३५.८८।२> महाविभूतिर्गुणवान्निर्गुणाख्यः <१२३३५.८८।३> गुणैश्च संयोगमुपैति शीघ्रं <१२३३५.८८।४> कालो यथर्तावृतुसंप्रयुक्तः ॥१२३३५.८८ <१२३३५.८९।१> नैवास्य विन्दन्ति गतिं महात्मनो <१२३३५.८९।२> न चागतिं कश्चिदिहानुपश्यति <१२३३५.८९।३> ज्ञानात्मकाः संयमिनो महर्षयः <१२३३५.८९।४> पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥१२३३५.८९ <१२३३६.१।१> जनमेजय उवाच अहो ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः <१२३३६.१।२> विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम् ॥१२३३६.१ <१२३३६.२।१> ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः <१२३३६.२।२> तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः ॥१२३३६.२ <१२३३६.३।१> चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् <१२३३६.३।२> एकान्तिनस्तु पुरुषा गछन्ति परमं पदम् ॥१२३३६.३ <१२३३६.४।१> नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः <१२३३६.४।२> अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ॥१२३३६.४ <१२३३६.५।१> सहोपनिषदान् वेदान् ये विप्राः सम्यगास्थिताः <१२३३६.५।२> पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥१२३३६.५ <१२३३६.६।१> तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् <१२३३६.६।२> केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥१२३३६.६ <१२३३६.७।१> एकान्तिनां च का चर्या कदा चोत्पादिता विभो <१२३३६.७।२> एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥१२३३६.७ <१२३३६.८।१> वैशंपायन उवाच समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे <१२३३६.८।२> अर्जुने विमनस्के च गीता भगवता स्वयम् ॥१२३३६.८ <१२३३६.९।१> आगतिश्च गतिश्चैव पूर्वं ते कथिता मया <१२३३६.९।२> गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥१२३३६.९ <१२३३६.१०।१> संमितः सामवेदेन पुरैवादियुगे कृतः <१२३३६.१०।२> धार्यते स्वयमीशेन राजन्नारायणेन ह ॥१२३३६.१० <१२३३६.११।१> एतमर्थं महाराज पृष्टः पार्थेन नारदः <१२३३६.११।२> ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥१२३३६.११ <१२३३६.१२।१> गुरुणा च ममाप्येष कथितो नृप_२ अत्तम <१२३३६.१२।२> यथा तु कथितस्तत्र नारदेन तथा शृणु ॥१२३३६.१२ <१२३३६.१३।१> यदासीन्मानसं जन्म नारायणमुखोद्गतम् <१२३३६.१३।२> ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् <१२३३६.१३।३> तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत ॥१२३३६.१३ <१२३३६.१४।१> फेनपा_१ ऋषयश्चैव तं धर्मं प्रतिपेदिरे <१२३३६.१४।२> वैखानसाः फेनपेभ्यो_१ धर्ममेतं प्रपेदिरे <१२३३६.१४।३> वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥१२३३६.१४ <१२३३६.१५।१> यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप_२ <१२३३६.१५।२> तदा पितामहात्सोमादेतं धर्ममजानत <१२३३६.१५।३> नारायणात्मकं राजन् रुद्राय प्रददौ च सः ॥१२३३६.१५ <१२३३६.१६।१> ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप_२ <१२३३६.१६।२> वालखिल्यानृषीन् सर्वान् धर्ममेतमपाठयत् <१२३३६.१६।३> अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥१२३३६.१६ <१२३३६.१७।००१> [X K७ ड्४.९ इन्स्. वालखिल्या महात्मानो धर्माय प्रददुश्च तम् १२३३६.१६८९९ X] <१२३३६.१७।१> तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् <१२३३६.१७।२> तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप_२ ॥१२३३६.१७ <१२३३६.१८।१> सुपर्णो नाम तमृषिः प्राप्तवान् पुरुषोत्तमात् <१२३३६.१८।२> तपसा वै सुतप्तेन दमेन नियमेन च ॥१२३३६.१८ <१२३३६.१९।१> त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् <१२३३६.१९।२> यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ॥१२३३६.१९ <१२३३६.२०।१> ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् <१२३३६.२०।२> सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥१२३३६.२० <१२३३६.२१।१> वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा <१२३३६.२१।२> वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥१२३३६.२१ <१२३३६.२२।१> तेभ्यो महोदधिश्चैनं प्राप्तवान् धर्ममुत्तमम् <१२३३६.२२।२> ततः सोऽन्तर्दधे भूयो नारायणसमाहितः ॥१२३३६.२२ <१२३३६.२३।१> यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः <१२३३६.२३।२> ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥१२३३६.२३ <१२३३६.२४।१> जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् <१२३३६.२४।२> चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः ॥१२३३६.२४ <१२३३६.२५।१> अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः <१२३३६.२५।२> प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥१२३३६.२५ <१२३३६.२६।१> सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा <१२३३६.२६।२> श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥१२३३६.२६ <१२३३६.२७।१> धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः <१२३३६.२७।२> तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥१२३३६.२७ <१२३३६.२८।१> ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे <१२३३६.२८।२> धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् <१२३३६.२८।३> आरण्यकेन सहितं नारायणमुखोद्गतम् ॥१२३३६.२८ <१२३३६.२९।१> उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे <१२३३६.२९।२> तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् <१२३३६.२९।३> जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥१२३३६.२९ <१२३३६.३०।१> ततोऽथ वरदो देवो ब्रह्मलोकपितामहः <१२३३६.३०।२> असृजत्स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥१२३३६.३० <१२३३६.३१।१> ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् <१२३३६.३१।२> ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥१२३३६.३१ <१२३३६.३२।१> तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् <१२३३६.३२।२> पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥१२३३६.३२ <१२३३६.३३।१> धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः <१२३३६.३३।२> अध्यापयामास तदा लोकानां हितकाम्यया ॥१२३३६.३३ <१२३३६.३४।१> ततः स्वारोचिषः पुत्रं वयं शङ्खपदं नृप_२ <१२३३६.३४।२> अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ॥१२३३६.३४ <१२३३६.३५।१> ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् <१२३३६.३५।२> दिशापालं सुधर्माणमध्यापयत भारत <१२३३६.३५।३> ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥१२३३६.३५ <१२३३६.३६।१> नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम <१२३३६.३६।२> धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः <१२३३६.३६।३> उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ॥१२३३६.३६ <१२३३६.३७।१> सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप_२ <१२३३६.३७।२> सनत्कुमारादपि च वीरणो वै प्रजापतिः <१२३३६.३७।३> कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ॥१२३३६.३७ <१२३३६.३८।१> वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ <१२३३६.३८।२> रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥१२३३६.३८ <१२३३६.३९।१> कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे <१२३३६.३९।२> ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥१२३३६.३९ <१२३३६.४०।१> अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये <१२३३६.४०।२> एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥१२३३६.४० <१२३३६.४१।१> गृहीतो ब्रह्मणा राजन् प्रयुक्तश्च यथाविधि <१२३३६.४१।२> अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप_२ ॥१२३३६.४१ <१२३३६.४२।१> बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं_१ द्विजम् <१२३३६.४२।२> ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥१२३३६.४२ <१२३३६.४३।१> ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् <१२३३६.४३।२> अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ॥१२३३६.४३ <१२३३६.४४।१> यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप_२ <१२३३६.४४।२> तत्रैष धर्मः कथितः स्वयं नारायणेन हि ॥१२३३६.४४ <१२३३६.४५।१> पितामहाय शुद्धाय युगादौ लोकधारिणे <१२३३६.४५।२> पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥१२३३६.४५ <१२३३६.४६।१> ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृप_२ त्तम <१२३३६.४६।२> आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥१२३३६.४६ <१२३३६.४७।१> त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ <१२३३६.४७।२> मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥१२३३६.४७ <१२३३६.४८।१> इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः <१२३३६.४८।२> गमिष्यति क्षयान्ते च पुनर्नारायणं नृप_२ ॥१२३३६.४८ <१२३३६.४९।१> व्रतिनां चापि यो धर्मः स ते पूर्वं नृप_२ त्तम <१२३३६.४९।२> कथितो हरिगीतासु समासविधिकल्पितः ॥१२३३६.४९ <१२३३६.५०।१> नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः <१२३३६.५०।२> एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप_२ ॥१२३३६.५० <१२३३६.५१।१> एवमेष महान् धर्म आद्यो राजन् सनातनः <१२३३६.५१।२> दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥१२३३६.५१ <१२३३६.५२।१> धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा <१२३३६.५२।२> अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥१२३३६.५२ <१२३३६.५३।१> एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः <१२३३६.५३।२> त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥१२३३६.५३ <१२३३६.५४।१> हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा <१२३३६.५४।२> जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥१२३३६.५४ <१२३३६.५५।१> मनश्च प्रथितं राजन् पञ्चेन्द्रियसमीरणम् <१२३३६.५५।२> एष लोकनिधिर्धीमानेष लोकविसर्गकृत्॥१२३३६.५५ <१२३३६.५६।१> अकर्ता चैव कर्ता च कार्यं कारणमेव च <१२३३६.५६।२> यथेच्छति तथा राजन् क्रीडते पुरुषोऽव्ययः ॥१२३३६.५६ <१२३३६.५७।१> एष एकान्तिधर्मस्ते कीर्तितो नृप_२ अत्तम <१२३३६.५७।२> मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः <१२३३६.५७।३> एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप_२ ॥१२३३६.५७ <१२३३६.५८।१> यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन <१२३३६.५८।२> अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः <१२३३६.५८।३> भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ॥१२३३६.५८ <१२३३६.५९।१> एवं स भगवान् व्यासो गुरुर्मम विशां पते <१२३३६.५९।२> कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ॥१२३३६.५९ <१२३३६.६०।१> ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः <१२३३६.६०।२> तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥१२३३६.६० <१२३३६.६१।१> देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् <१२३३६.६१।२> यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥१२३३६.६१ <१२३३६.६२।००१> [X ट्१ ङ्३.६ इन्स्. तदेव केवलं स्थानं मुक्तानां परमं भवेत्१२३३६.६१९०० X] <१२३३६.६२।१> जनमेजय उवाच एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् <१२३३६.६२।२> न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥१२३३६.६२ <१२३३६.६३।१> वैशंपायन उवाच तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः <१२३३६.६३।२> सात्त्विकी राजसी चैव तामसी चेति भारत ॥१२३३६.६३ <१२३३६.६४।१> देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह <१२३३६.६४।२> सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ॥१२३३६.६४ <१२३३६.६५।१> अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् <१२३३६.६५।२> नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥१२३३६.६५ <१२३३६.६६।१> मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम् <१२३३६.६६।२> एकान्तभक्तिः सततं नारायणपरायणः ॥१२३३६.६६ <१२३३६.६७।१> मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः <१२३३६.६७।२> तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥१२३३६.६७ <१२३३६.६८।१> जायमानं हि पुरुषं यं पश्येन्मधुसूदनः <१२३३६.६८।२> सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥१२३३६.६८ <१२३३६.६९।१> सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः <१२३३६.६९।२> नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥१२३३६.६९ <१२३३६.७०।१> नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् <१२३३६.७०।२> एवमात्मेच्छया राजन् प्रतिबुद्धो न जायते ॥१२३३६.७० <१२३३६.७१।१> राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते <१२३३६.७१।२> तदात्मकं हि पुरुषं जायमानं विशां पते <१२३३६.७१।३> प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥१२३३६.७१ <१२३३६.७२।१> पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः <१२३३६.७२।२> रजसा तमसा चैव मानुषं समभिप्लुतम् ॥१२३३६.७२ <१२३३६.७३।१> कामं देवाश्च ऋषयः सत्त्वस्था नृप_२ अत्तम <१२३३६.७३।२> हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥१२३३६.७३ <१२३३६.७४।१> जनमेजय उवाच कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ॥१२३३६.७४ <१२३३६.७५।००१> [X K१.२.४.६ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२५.७९ एदितिओन्सिन्स्. वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् १२३३६.७४९०१ X] <१२३३६.७५।१> वैशंपायन उवाच सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः <१२३३६.७५।२> पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ॥१२३३६.७५ <१२३३६.७६।१> एवमेकं सांख्ययोगं वेदारण्यकमेव च <१२३३६.७६।२> परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते <१२३३६.७६।३> एष एकान्तिनां धर्मो नारायणपरात्मकः ॥१२३३६.७६ <१२३३६.७७।१> यथा समुद्रात्प्रसृता जलौघास् <१२३३६.७७।२> तमेव राजन् पुनराविशन्ति <१२३३६.७७।३> इमे तथा ज्ञानमहाजलौघा <१२३३६.७७।४> नारायणं वै पुनराविशन्ति ॥१२३३६.७७ <१२३३६.७८।१> एष ते कथितो धर्मः सात्वतो यदुबान्धव <१२३३६.७८।२> कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥१२३३६.७८ <१२३३६.७९।१> एवं हि सुमहाभागो नारदो गुरवे मम <१२३३६.७९।२> श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ॥१२३३६.७९ <१२३३६.८०।१> व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते <१२३३६.८०।२> स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥१२३३६.८० <१२३३६.८१।१> इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम <१२३३६.८१।२> यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥१२३३६.८१ <१२३३६.८२।१> कृष्ण एव हि लोकानां भावनो मोहनस्तथा <१२३३६.८२।२> संहारकारकश्चैव कारणं च विशां पते ॥१२३३६.८२ <१२३३७.१।१> जनमेजय उवाच सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च <१२३३७.१।२> ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥१२३३७.१ <१२३३७.२।१> किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने <१२३३७.२।२> प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥१२३३७.२ <१२३३७.३।१> वैशंपायन उवाच जज्ञे बहुज्ञं परमत्युदारं <१२३३७.३।२> यं द्वीपमध्ये सुतमात्मवन्तम् <१२३३७.३।३> पराशराद्गन्धवती महर्षिं <१२३३७.३।४> तस्मै नमोऽज्ञानतमोनुदाय ॥१२३३७.३ <१२३३७.४।१> पितामहाद्यं प्रवदन्ति षष्ठं <१२३३७.४।२> महर्षिमार्षेयविभूतियुक्तम् <१२३३७.४।३> नारायणस्यांशजमेकपुत्रं <१२३३७.४।४> द्वैपायनं वेदमहानिधानम् ॥१२३३७.४ <१२३३७.५।१> तमादिकालेषु महाविभूतिर् <१२३३७.५।२> नारायणो ब्रह्ममहानिधानम् <१२३३७.५।३> ससर्ज पुत्रार्थमुदारतेजा <१२३३७.५।४> व्यासं महात्मानमजः पुराणः ॥१२३३७.५ <१२३३७.६।१> जनमेजय उवाच त्वयैव कथितः पूर्वं संभवो द्विजसत्तम <१२३३७.६।२> वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥१२३३७.६ <१२३३७.७।१> पराशरस्य दायादः कृष्णद्वैपायनो मुनिः <१२३३७.७।२> भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥१२३३७.७ <१२३३७.८।१> किमतः पूर्वजं जन्म व्यासस्यामिततेजसः_१ <१२३३७.८।२> कथयस्वोत्तममते_२ जन्म नारायणोद्भवम् ॥१२३३७.८ <१२३३७.९।१> वैशंपायन उवाच वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः <१२३३७.९।२> गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पादए आसतः ॥१२३३७.९ <१२३३७.१०।१> कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः <१२३३७.१०।२> शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा ॥१२३३७.१० <१२३३७.११।१> सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः <१२३३७.११।२> अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥१२३३७.११ <१२३३७.१२।१> एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः <१२३३७.१२।२> शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥१२३३७.१२ <१२३३७.१३।१> वेदानावर्तयन् साङ्गान् भारतार्थांश्च सर्वशः <१२३३७.१३।२> तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥१२३३७.१३ <१२३३७.१४।१> कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः <१२३३७.१४।२> वेदार्थान् भारतार्थांश्च जन्म नारायणात्तथा ॥१२३३७.१४ <१२३३७.१५।१> स पूर्वमुक्त्वा वेदार्थान् भारतार्थांश्च तत्त्ववित् <१२३३७.१५।२> नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥१२३३७.१५ <१२३३७.१६।१> शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् <१२३३७.१६।२> आदिकालोद्भवं विप्रास्तपसाधिगतं मया ॥१२३३७.१६ <१२३३७.१७।१> प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे <१२३३७.१७।२> नारायणो महायोगी शुभाशुभविवर्जितः ॥१२३३७.१७ <१२३३७.१८।१> ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् <१२३३७.१८।२> ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्॥१२३३७.१८ <१२३३७.१९।१> मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः <१२३३७.१९।२> सृज प्रजास्त्वं विविधा ब्रह्मन् सजडपण्डिताः ॥१२३३७.१९ <१२३३७.२०।१> स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः <१२३३७.२०।२> प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥१२३३७.२० <१२३३७.२१।१> का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते <१२३३७.२१।२> अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥१२३३७.२१ <१२३३७.२२।१> स एवमुक्तो भगवान् भूत्वाथान्तर्हितस्ततः <१२३३७.२२।२> चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः ॥१२३३७.२२ <१२३३७.२३।१> स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् <१२३३७.२३।२> योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ॥१२३३७.२३ <१२३३७.२४।१> स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् <१२३३७.२४।२> उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ॥१२३३७.२४ <१२३३७.२५।१> ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये <१२३३७.२५।२> ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥१२३३७.२५ <१२३३७.२६।१> अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः <१२३३७.२६।२> भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ॥१२३३७.२६ <१२३३७.२७।००१> [X K१.२.४.६.७ V१ Bओ.६९ ड३..अ४ ड्न्२.ण्४ ड्स्ड्२५.७९ ट्१ ङ्१.३.६ Cस्Kउम्भ्..एद्. इन्स्. बाढमित्येव कृत्वा स यथाज्ञां शिरसा हरेः १२३३७.२६९०२ X] <१२३३७.२७।००२> [X ड्७ ट्१ ङ्३.६ चोन्त्. तथाकरोच्च धर्मात्मा ब्रह्मा लोकपितामहः १२३३७.२६९०३ X] <१२३३७.२७।१> एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत <१२३३७.२७।२> प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् ॥१२३३७.२७ <१२३३७.२८।१> तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् <१२३३७.२८।२> अथास्य बुद्धिरभवत्पुनरन्या तदा किल ॥१२३३७.२८ <१२३३७.२९।१> सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना <१२३३७.२९।२> दैत्यदानवगन्धर्व रक्षोगणसमाकुलाः <१२३३७.२९।३> जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥१२३३७.२९ <१२३३७.३०।१> बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः <१२३३७.३०।२> भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान् ॥१२३३७.३० <१२३३७.३१।१> अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः <१२३३७.३१।२> बाधितव्याः सुरगणा ऋषयश्च तपोधनाः <१२३३७.३१।३> तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ॥१२३३७.३१ <१२३३७.३२।१> अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् <१२३३७.३२।२> निग्रहेण च पापानां साधूनां प्रग्रहेण च ॥१२३३७.३२ <१२३३७.३३।१> इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् <१२३३७.३३।२> मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ॥१२३३७.३३ <१२३३७.३४।१> मया धृता धारयति जगद्धि सचराचरम् <१२३३७.३४।२> तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥१२३३७.३४ <१२३३७.३५।१> एवं स चिन्तयित्वा तु भगवान्मधुसूदनः <१२३३७.३५।२> रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥१२३३७.३५ <१२३३७.३६।१> वाराहं नारसिंहं च वामनं मानुषं तथा <१२३३७.३६।२> एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः ॥१२३३७.३६ <१२३३७.३७।१> अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् <१२३३७.३७।२> सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्॥१२३३७.३७ <१२३३७.३८।१> अपान्तरतमा नाम सुतो वाक्संभवो विभोः <१२३३७.३८।२> भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥१२३३७.३८ <१२३३७.३९।१> तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः <१२३३७.३९।२> वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर <१२३३७.३९।३> तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने ॥१२३३७.३९ <१२३३७.४०।१> तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे <१२३३७.४०।२> ततस्तुतोष भगवान् हरिस्तेनास्य कर्मणा <१२३३७.४०।३> तपसा च सुतप्तेन यमेन नियमेन च ॥१२३३७.४० <१२३३७.४१।१> श्रीभगवानुवाच मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः <१२३३७.४१।२> भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥१२३३७.४१ <१२३३७.४२।१> पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः <१२३३७.४२।२> भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥१२३३७.४२ <१२३३७.४३।१> तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति <१२३३७.४३।२> परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥१२३३७.४३ <१२३३७.४४।१> तत्राप्यनेकधा वेदान् भेत्स्यसे तपसान्वितः <१२३३७.४४।२> कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥१२३३७.४४ <१२३३७.४५।१> धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा <१२३३७.४५।२> भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥१२३३७.४५ <१२३३७.४६।१> वीतरागश्च पुत्रस्ते परमात्मा भविष्यति <१२३३७.४६।२> महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥१२३३७.४६ <१२३३७.४७।१> यं मानसं वै प्रवदन्ति पुत्रं <१२३३७.४७।२> पितामहस्योत्तमबुद्धियुक्तम् <१२३३७.४७।३> वसिष्ठमग्र्यं तपसो निधानं <१२३३७.४७।४> यश्चापि सूर्यं व्यतिरिच्य भाति ॥१२३३७.४७ <१२३३७.४८।१> तस्यान्वये चापि ततो महर्षिः <१२३३७.४८।२> पराशरो नाम महाप्रभावः <१२३३७.४८।३> पिता स ते वेदनिधिर्वरिष्ठो <१२३३७.४८।४> महातपा वै तपसो निवासः <१२३३७.४८।५> कानीनगर्भः पितृकन्यकायां <१२३३७.४८।६> तस्मादृषेस्त्वं भविता च पुत्रः ॥१२३३७.४८ <१२३३७.४९।१> भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः <१२३३७.४९।२> ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥१२३३७.४९ <१२३३७.५०।१> तांश्च सर्वान्मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः <१२३३७.५०।२> पुनर्द्रक्ष्यसि चानेक सहस्रयुगपर्ययान् ॥१२३३७.५० <१२३३७.५१।१> अनादिनिधनं लोके चक्रहस्तं च मां मुने <१२३३७.५१।२> अनुध्यानान्मम मुने नैतद्वचनमन्यथा ॥१२३३७.५१ <१२३३७.५२।०> [X K६ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. भविष्यति महासत्त्व ख्यातिश्चाप्यतुला तव ॥१२३३७.५१९०४ X] <१२३३७.५२।१> शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् <१२३३७.५२।२> तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः <१२३३७.५२।३> त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥१२३३७.५२ <१२३३७.५३।००१> [X K६ V१ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.८ Kउम्भ्..एद्. इन्स्. यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् <१२३३७.५३।००२> X अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् १२३३७.५२९०५ X] <१२३३७.५३।१> व्यास उवाच एवं सारस्वतमृषिमपान्तरतमं तदा <१२३३७.५३।२> उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्॥१२३३७.५३ <१२३३७.५४।१> सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः <१२३३७.५४।२> अपान्तरतमा नाम ततो जातो आज्ञया हरेः <१२३३७.५४।३> पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥१२३३७.५४ <१२३३७.५५।१> तदेतत्कथितं जन्म मया पूर्वकमात्मनः <१२३३७.५५।२> नारायणप्रसादेन तथा नारायणांशजम् ॥१२३३७.५५ <१२३३७.५६।१> मया हि सुमहत्तप्तं तपः परमदारुणम् <१२३३७.५६।२> पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥१२३३७.५६ <१२३३७.५७।१> एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः <१२३३७.५७।२> पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥१२३३७.५७ <१२३३७.५८।१> वैशंपायन उवाच एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप_२ <१२३३७.५८।२> व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥१२३३७.५८ <१२३३७.५९।१> सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा <१२३३७.५९।२> ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥१२३३७.५९ <१२३३७.६०।१> सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते <१२३३७.६०।२> हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥१२३३७.६० <१२३३७.६१।१> अपान्तरतमाश्चैव वेदाचार्यः स उच्यते <१२३३७.६१।२> प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥१२३३७.६१ <१२३३७.६२।१> उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः <१२३३७.६२।२> उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥१२३३७.६२ <१२३३७.६३।१> पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् <१२३३७.६३।२> सर्वेषु च नृप_२श्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥१२३३७.६३ <१२३३७.६४।१> यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः <१२३३७.६४।२> न चैनमेवं जानाति तमोभूता विशां पते ॥१२३३७.६४ <१२३३७.६५।१> तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः <१२३३७.६५।२> निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥१२३३७.६५ <१२३३७.६६।१> निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः <१२३३७.६६।२> ससंशयान् हेतुबलान्नाध्यावसति माधवः ॥१२३३७.६६ <१२३३७.६७।१> पञ्चरात्रविदो ये तु यथाक्रमपरा नृप_२ <१२३३७.६७।२> एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥१२३३७.६७ <१२३३७.६८।१> सांख्यं च योगं च सनातने द्वे <१२३३७.६८।२> वेदाश्च सर्वे निखिलेन राजन् <१२३३७.६८।३> सर्वैः समस्तैरृषिभिर्निरुक्तो <१२३३७.६८।४> नारायणो विश्वमिदं पुराणम् ॥१२३३७.६८ <१२३३७.६९।१> शुभाशुभं कर्म समीरितं यत् <१२३३७.६९।२> प्रवर्तते सर्वलोकेषु किंचित् <१२३३७.६९।३> तस्मादृषेस्तद्भवतीति विद्याद् <१२३३७.६९।४> दिव्यन्तरिक्षे भुवि चाप्सु चापि ॥१२३३७.६९ <१२३३८.१।१> जनमेजय उवाच बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु <१२३३८.१।२> को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥१२३३८.१ <१२३३८.२।१> वैशंपायन उवाच बहवः पुरुषा लोके सांख्ययोगविचारिणाम् <१२३३८.२।२> नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥१२३३८.२ <१२३३८.३।१> बहूनां पुरुषाणां च यथैका योनिरुच्यते <१२३३८.३।२> तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥१२३३८.३ <१२३३८.४।१> नमस्कृत्वा तु गुरवे व्यासायामिततेजसे <१२३३८.४।२> तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥१२३३८.४ <१२३३८.५।१> इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव <१२३३८.५।२> ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥१२३३८.५ <१२३३८.६।१> उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः <१२३३८.६।२> अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥१२३३८.६ <१२३३८.७।१> समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् <१२३३८.७।२> तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥१२३३८.७ <१२३३८.८।१> अत्राप्युदाहरन्तीममितिहासं पुरातनम् <१२३३८.८।२> ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते ॥१२३३८.८ <१२३३८.९।१> क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः <१२३३८.९।२> वैजयन्त इति ख्यातः पर्वतप्रवरो नृप_२ ॥१२३३८.९ <१२३३८.१०।१> तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् <१२३३८.१०।२> वैराजसदने नित्यं वैजयन्तं निषेवते ॥१२३३८.१० <१२३३८.११।१> अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः <१२३३८.११।२> ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया <१२३३८.११।३> आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः ॥१२३३८.११ <१२३३८.१२।१> ततः खान्निपपाताशु धरणीधरमूर्धनि <१२३३८.१२।२> अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥१२३३८.१२ <१२३३८.१३।१> तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना <१२३३८.१३।२> उत्थापयामास तदा प्रभुरेकः प्रजापतिः ॥१२३३८.१३ <१२३३८.१४।१> उवाच चैनं भगवांश्चिरस्यागतमात्मजम् <१२३३८.१४।२> स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् ॥१२३३८.१४ <१२३३८.१५।१> कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा <१२३३८.१५।२> नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥१२३३८.१५ <१२३३८.१६।१> रुद्र उवाच त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर्मम <१२३३८.१६।२> कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ॥१२३३८.१६ <१२३३८.१७।१> चिरदृष्टो हि भगवान् वैराजसदने मया <१२३३८.१७।२> ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥१२३३८.१७ <१२३३८.१८।१> कौतूहलं चापि हि मे एकान्तगमनेन ते <१२३३८.१८।२> नैतत्कारणमल्पं हि भविष्यति पितामह ॥१२३३८.१८ <१२३३८.१९।१> किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् <१२३३८.१९।२> सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ॥१२३३८.१९ <१२३३८.२०।१> गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् <१२३३८.२०।२> उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥१२३३८.२० <१२३३८.२१।१> ब्रह्मोवाच वैजयन्तो गिरिवरः सततं सेव्यते मया <१२३३८.२१।२> अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्॥१२३३८.२१ <१२३३८.२२।१> रुद्र उवाच बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुवा <१२३३८.२२।२> सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट्॥१२३३८.२२ <१२३३८.२३।१> को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः <१२३३८.२३।२> एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे ॥१२३३८.२३ <१२३३८.२४।१> ब्रह्मोवाच बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः <१२३३८.२४।२> एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि <१२३३८.२४।३> आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ॥१२३३८.२४ <१२३३८.२५।१> बहूनां पुरुषाणां स यथैका योनिरुच्यते <१२३३८.२५।२> तथा तं पुरुषं विश्वं परमं सुमहत्तमम् <१२३३८.२५।३> निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥१२३३८.२५ <१२३३९.१।१> ब्रह्मोवाच शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः <१२३३९.१।२> अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥१२३३९.१ <१२३३९.२।१> न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम <१२३३९.२।२> सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥१२३३९.२ <१२३३९.३।१> अशरीरः शरीरेषु सर्वेषु निवसत्यसौ <१२३३९.३।२> वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥१२३३९.३ <१२३३९.४।१> ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः <१२३३९.४।२> सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्॥१२३३९.४ <१२३३९.५।१> विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः <१२३३९.५।२> एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥१२३३९.५ <१२३३९.६।१> क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे <१२३३९.६।२> तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥१२३३९.६ <१२३३९.७।१> नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् <१२३३९.७।२> सांख्येन विधिना चैव योगेन च यथाक्रमम् ॥१२३३९.७ <१२३३९.८।१> चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् <१२३३९.८।२> यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥१२३३९.८ <१२३३९.९।१> तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः <१२३३९.९।२> महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥१२३३९.९ <१२३३९.१०।१> एको हुताशो बहुधा समिध्यते <१२३३९.१०।२> एकः सूर्यस्तपसां योनिरेका <१२३३९.१०।३> एको वायुर्बहुधा वाति लोके <१२३३९.१०।४> महोदधिश्चाम्भसां योनिरेकः <१२३३९.१०।५> पुरुषश्चैको निर्गुणो विश्वरूपस् <१२३३९.१०।६> तं निर्गुणं पुरुषं चाविशन्ति ॥१२३३९.१० <१२३३९.११।१> हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् <१२३३९.११।२> उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥१२३३९.११ <१२३३९.१२।१> अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् <१२३३९.१२।२> विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥१२३३९.१२ <१२३३९.१३।१> एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः <१२३३९.१३।२> एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥१२३३९.१३ <१२३३९.१४।१> तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः <१२३३९.१४।२> स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः <१२३३९.१४।३> न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥१२३३९.१४ <१२३३९.१५।१> कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते <१२३३९.१५।२> ससप्तदशकेनापि राशिना युज्यते हि सः <१२३३९.१५।३> एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥१२३३९.१५ <१२३३९.१६।१> यत्तत्कृत्स्नं लोकतन्त्रस्य धाम <१२३३९.१६।२> वेद्यं परं बोधनीयं सबोद्धृ <१२३३९.१६।३> मन्ता मन्तव्यं प्राशिता प्राशितव्यं <१२३३९.१६।४> घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥१२३३९.१६ <१२३३९.१७।१> द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं <१२३३९.१७।२> ज्ञाता ज्ञेयं सगुणं निर्गुणं च <१२३३९.१७।३> यद्वै प्रोक्तं गुणसाम्यं प्रधानं <१२३३९.१७।४> नित्यं चैतच्छाश्वतं चाव्ययं च ॥१२३३९.१७ <१२३३९.१८।१> यद्वै सूते धातुराद्यं निधानं <१२३३९.१८।२> तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् <१२३३९.१८।३> यद्वै लोके वैदिकं कर्म साधु <१२३३९.१८।४> आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥१२३३९.१८ <१२३३९.१९।१> देवाः सर्वे मुनयः साधु दान्तास् <१२३३९.१९।२> तं प्राग्यज्ञैर्यज्ञभागं यजन्ते <१२३३९.१९।३> अहं ब्रह्मा आद्य ईशः प्रजानां <१२३३९.१९।४> तस्माज्जातस्त्वं च मत्तः प्रसूतः <१२३३९.१९।५> मत्तो जगज्जङ्गमं स्थावरं च <१२३३९.१९।६> सर्वे वेदाः सरहस्या हि पुत्र ॥१२३३९.१९ <१२३३९.२०।१> चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति <१२३३९.२०।२> एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ॥१२३३९.२० <१२३३९.२१।१> एतत्ते कथितं पुत्र यथावदनुपृच्छतः <१२३३९.२१।२> सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥१२३३९.२१ <१२९९९.३१।००१> [X ड्७ ट्ङ्१३.६ इन्स्. अfतेर्१२३२६.९३॑ Kउम्भ्..एद्. अfतेर्१२३२६.९२ ततः कलियुगस्यादौ भुत्वा राजतरुं श्रितः <१२९९९.३१।००२> X भाषया मागधेनैव धर्मराजगृहे वदन् <१२९९९.३१।००३> X काषायवस्त्रसंवीतो मुण्डितः शुक्लदन्तवान् <१२९९९.३१।००४> X शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् <१२९९९.३१।००५> X शूद्राः श्राद्धेषु भोज्यन्ते मयि बुद्धत्वमागते <१२९९९.३१।००६> X भविष्यन्ति नराः सर्वे मुण्डाः काषायसंवृताः <१२९९९.३१।००७> X अनध्याया भविष्यन्ति विप्राश्चाग्निविवर्जिताः <१२९९९.३१।००८> X अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति <१२९९९.३१।००९> X न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव मातरः <१२९९९.३१।०१> X न मित्रं न कलत्रं वा वर्तते ह्यधरोत्तरम् <१२९९९.३१।०११> X एवं भूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम् <१२९९९.३१।०१२> X भविष्यति कलौ नग्नो ह्यशुद्धो वर्णसंकरः <१२९९९.३१।०१३> X तेषां सकाशाद्धर्मज्ञा देवब्रह्मद्विषो नराः <१२९९९.३१।०१४> X भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः <१२९९९.३१।०१५> X ये नग्नधर्मश्रोतारस्ते समाः पापनिश्चयैः <१२९९९.३१।०१६> X तस्मादेते न संभाष्या न स्प्रष्टव्या इतार्थिभिः <१२९९९.३१।०१७> X उपवासत्रयं कुयात्तत्संसर्गविशुद्धये <१२९९९.३१।०१८> X ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः <१२९९९.३१।०१९> X कल्किर्विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः <१२९९९.३१।०२> X सहाया ब्राह्मणाः सर्वे तैरहं सहितः पुनः <१२९९९.३१।०२१> X म्लेच्छानुत्सादयिष्यामि पाषण्डांश्चैव सर्वशः <१२९९९.३१।०२२> X पाषण्डिषट्कान् हत्वा वै तत्रान्तःप्रलये ततः <१२९९९.३१।०२३> X अहं पश्चाद्भविष्यामि यज्ञेषु निरतः सदा १२९९९.३१ X] <१२९९९.३२।००१> [X K१.२.४.६ Bओ.६९ ड३..अ४ ड्न्१.ण्४ ड्स्ड्२.३.५.७.८ ट्ङ्१३.६ Kउम्भ्. एद्. इन्सfतेर्१२३३१.१, V१ अfतेर्६ सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् <१२९९९.३२।००२> X न तथा फलदं सौते नारायणकथा यथा <१२९९९.३२।००३> X पाविताङ्गाः स्म संव्र्ट्ताः श्रुत्वेमामादितः कथाम् <१२९९९.३२।००४> X नारायणाश्रयं पुन्यां सर्वपापप्रमोचनीम् <१२९९९.३२।००५> X दुर्दर्शो भगवान् देवः सर्वलोकनमस्कृतः <१२९९९.३२।००६> X देवैः सब्रह्मकैः कृत्स्नैरन्यैश्चैव महर्षिभिः <१२९९९.३२।००७> X दृष्टवान्नारदो यत्र देवं नारायणं हरिम् <१२९९९.३२।००८> X नूनमेतद्ध्यनुमतं तस्य देवस्य सूतज <१२९९९.३२।००९> X यद्दृष्टवाञ्जगन्नाथमनिरुद्धतनौ स्थितम् <१२९९९.३२।०१> X यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ <१२९९९.३२।०११> X नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे <१२९९९.३२।०१२> X सूत उवाच तस्मिन् यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै <१२९९९.३२।०१३> X कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक <१२९९९.३२।०१४> X कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् <१२९९९.३२।०१५> X परिपप्रच्छ राजेन्द्रः पितामहपितामहम् <१२९९९.३२।०१६> X जनमेजय उवाच श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा <१२९९९.३२।०१७> X ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् <१२९९९.३२।०१८> X बदर्याश्रममागम्य समागम्य च तावृषी <१२९९९.३२।०१९> X कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः १२९९९.३२ X]