भगवद्गीता १.१ धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥ श्रीधरः शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः । दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात् । तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥ भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा । यथामति समालोच्य गीताव्याख्यां समारभे ॥ गीता व्याख्यायते यस्याः पाठमात्रप्रयत्नतः । सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥ इह खलु सकललोकहितावतारः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मपरित्यागपूर्वकपरधर्माभिसन्धिनमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध । तत्र च प्रायशः श्रीकृष्णमुखाद्विनिःसृतानेव श्लोकानलिखत् । कांश्चित्तत्सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीतामाहात्म्ये गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति । तत्र तावद्धर्मक्षेत्रे इत्यादिना । विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते । ततः परमासमाप्तेस्तयोर्धर्मज्ञानार्थे संवादः । तत्र धर्मक्षेत्र इत्यादिना श्लोकेन धृतराष्ट्रेन हस्तिनापुरस्थितं स्वसारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्रवृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितोऽपि व्यासप्रसादलब्धदिव्यचक्षुः कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकमित्यादिना । धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्मभूमौ कुरुक्षेत्रे । धर्मक्षेत्र इति कुरुक्षेत्रविशेषणम् । एषामादिपुरुषः कश्चित्कुरुनामा बभूव । तस्य कुरोर्धर्मस्थाने मामका मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेताः मिलिताः सन्तः किमकुर्वत किं कृतवन्तः ॥१॥ विश्वनाथः गौरांशुकः सत्कुमुदप्रमोदी स्वाभिख्यया गोस्तमसो निहन्ता । श्रीकृष्णचैतन्यसुधनिधिर्मे मनोऽधितिष्ठन् स्वरतिं करोतु ॥ प्राचीनवाचः सुविचार्य सोऽहम् अज्ञोऽपि गीतामृतलेशलिप्सुः । यतेः प्रभोरेव मते तदत्र सन्तः क्षमध्वं शरणागतस्य ॥ इह खलु सकलशास्त्राभिमतश्रीमच्चरणसरोजभजनः स्वयं भगवान्नराकृतिपरब्रह्मश्रीवसुदेवसूनुः साक्षाच्छ्रीगोपालपुर्यामवतीर्यापारपरमातर्क्यप्रापञ्चिकसकललोचनगोचरीकृतो भवाब्धिनिमज्जमानान् जगज्जनानुधृत्य स्वसौन्दर्यमाधुर्यास्वादनया स्वीयप्रेममहाम्बुधौ निमज्जयामास । शिष्टरक्षा दुष्टनिग्रहव्रतनिष्ठामहिष्ठप्रतिष्ठोऽपि भुवो भारदुःखापहारमिषेण दुष्टानामपि स्वद्वेष्टॄणामपि महासंसारग्रासीभूतानामपि मुक्तिदानलक्षणं परमरक्षणमेव कृत्वा स्वान्तर्धानोत्तरकालजनिष्यमाणाननाद्यविद्याबन्धनिबद्न्हनशोकमोहाद्याकुलानपि जीवानुद्धर्तुं शास्त्रकृन्मुनिगणगीयमानयशश्च धर्तुं स्वप्रियसखं तादृशस्वेच्छावशादेव रणमूर्धन्युद्भूतशोकमोहं श्रीमदर्जुनं लक्ष्यीकृत्य काण्डत्रितयात्मकसर्ववेदतात्पर्यपर्यवसितार्थरत्नालङ्कृतं श्रीगीताशास्त्रमष्टादशाध्यायम् अन्तर्भूताष्टादशविद्यं साक्षाद्विद्यमानीकृतमिव परमपुरुषार्थमाविर्भावयाम्बभूव । तत्राध्यायानां षट्केनन् प्रथमेन निष्कामकर्मयोगः । द्वितीयेन भक्तियोगः । तृतीयेन ज्ञानयोगो दर्शितः । तत्रापि भक्तियोगस्यातिरहस्यत्वादुभयसङ्जीवकत्वेनाभ्यर्हितत्वात्सर्वदुर्लभत्वाच्च मध्यवर्तीकृतः । कर्मज्ञानयोर्भक्तिराहित्येन वैयर्थ्यात्ते द्वे भक्तिमिश्रे एव सम्मतीकृते । भक्तिस्तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परमप्रबला । ते द्वे कर्मज्ञाने विनैव विशुद्धप्रभावती अकिञ्चना अनन्यादिशब्दवाच्या । द्वितीया तु कर्मज्ञानमिश्रेत्यखिलमग्रे विवृतीभविष्यति । अथार्जुनस्य शोकमोहौ कथम्भूतावित्यपेक्षायां महाभारतवक्ता श्रीवैशम्पायनो जनमेजयं प्रति तत्र भीष्मपर्वणि कथामवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश्च युधिष्ठिरादयः किं कृतवन्तस्तद्ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्येवातो युद्धमेव कर्तुमुद्यतास्ते तदपि किमकुर्वतेति केनाभिप्रायेण पृच्छसीत्यत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देवयजनमिति श्रुतेस्तत्क्षेत्रस्य धर्मप्रवर्तकत्वं प्रसिद्धम् । अतस्तत्संसर्गमहिम्ना यद्यधर्मिकाणामपि दुर्योधनादीनां क्रोधनिवृत्त्या धर्मे मतिः स्यात् । पाण्डवास्तु स्वभावत एव धार्मिकास्ततो बन्धुहिंसनमनुचितमित्युभयेषामपि विवेके उद्भूते सन्धिरपि सम्भाव्यते । ततश्च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुमिष्टो भावो बाह्यः । आभ्यन्तरस्तु सन्धौ सति पूर्ववत्सकण्टकमेव राज्यं मदात्मजानामिति मे दुर्वार एव विषादः । तस्मादस्माकीनो भीष्मस्त्वर्जुनेन दुर्जय एवेत्यतो युद्धमेव श्रेयस्तदेव भूयादिति तु तन्मनोरथोपयोगी दुर्लक्ष्यः । अत्र धर्मक्षेत्रे इति क्षेत्रपदेन धर्मस्य धर्मावतारस्य सपरिकरयुधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्पालकस्य श्रीकृष्णस्य कृषिबलस्थानीयत्वम् । कृष्णकृतनानाविधसाहाय्यस्य जलसेचनसेतुबन्धनादिस्थानीयत्वम् । श्रीकृष्णसंहार्यदुर्योधनादेर्धान्यद्वेषिधान्याकारतृणविशेषस्थानीयत्वं च बोधितं सरस्वत्या ॥१॥ बलदेवः सत्यानन्ताचिन्त्यशक्त्येकपक्षे सर्वाध्यक्षे भक्तरक्षातिदक्षे । श्रीगोविन्दे विश्वसर्गादिकण्डे पूर्णानन्दे नित्यमास्तां मतिर्मे ॥ अज्ञाननीरधिरुपैति यया विशेषं भक्तिः परापि भजते परिपोषमुच्चैः । तत्त्वं परं स्फुरति दुर्गममप्यजस्रं साद्गुण्यभृत्स्वरचितां प्रणमामि गीताम् ॥ अथ सुखचिद्घनः स्वयं भगवानचिन्त्यशक्तिः पुरुषोत्तमः स्वसङ्कल्पायत्तविचित्रजगदुदयादिविरिञ्च्यादिसञ्चिन्त्यचरणः स्वजन्मादिलीलया स्वतुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस्तयैव जीवान् बहूनविद्याशार्दूलीवदनाद्विमोच्य स्वान्तर्धानोत्तरभाविनोऽन्यानुद्दिधीर्षुराहवमूर्ध्नि स्वात्मभूतमप्यर्जुनमवितर्क्यस्वशक्त्या समोहमिव कुर्वन् तन्मोहविमार्जनापदेशेन सपरिकरस्वात्मयाथात्म्यैकनिरूपिकां स्वगीतोपनिषदमुपादिशत् । तस्यां खल्वीश्वरजीवप्रकृतिकालकर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभुसंविदीश्वरः । अणुसंविज्जीवः । सत्त्वादिगुणत्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्यशून्यं जडद्रव्यं कालः । पुंप्रयत्ननिष्पाद्यमदृष्टादिशब्दवाच्यं कर्मेति । तेषां लक्षणानि । एष्वीश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्वीश्वरवश्यानि । कर्म तु प्रागभाववदनादि विनाशि च । तत्र संवित्स्वरूपोऽपीश्वरो जीवश्च संवेत्तास्मदर्थश्च विज्ञानमानन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्यादि श्रुतेः । सोऽकामयत बहु स्याम्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्यादि श्रुतेश्च । न चोभयत्र महत्तत्त्वजातोऽयमहङ्कारः । तदा तस्यानुत्पत्तेर्विलीनत्वाच्च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्ववित्कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस्तूभयोस्तत्प्रव्यक्तम् । यद्यपि संवित्स्वरूपात्संवेत्तृत्वादि नान्यत्प्रकाशस्वरूपाद्रवेरिव प्रकाशकत्वादि, तथापि विशेषसामर्थ्यात्तदन्यत्वव्यवहारः । विशेषश्च भेदप्रतिनिधिर्न भेदः । स च भेदाभावेऽपि भेदकार्यस्य धर्मधर्मिभावादिव्यवहारस्य हेतुः ।सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्यादिषु विद्वद्भिः प्रतीतः । तत्प्रतीत्यन्यथानुपपत्त्या एवं धर्मान् पृथक्पश्यंस् तानेवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्मधर्मानभिधाय तद्भेदः प्रतिषिध्यते । न खलु भेदप्रतिनिधेस्तस्याप्यभावे धर्मधर्मिभावधर्मबहुत्वे शक्ये वक्तुमित्यनिच्छुभिरपि स्वीकार्याः स्युः त इमेऽर्थाः शास्त्रेऽस्मिन् यथास्थानमनुसन्धेयाः । इह हि जीवात्मपरमात्मतद्धाम तत्प्राप्त्युपायानां स्वरूपाणि यथावन्निरूप्यन्ते । तत्र जीवात्मयाथात्म्यपरमात्मयाथात्म्योपयोगितया परमात्मयाथात्म्यं तु तदुपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुरुपकरणतयोपदिश्यते । तदुपायाश्च कर्मज्ञानभक्तिभेदात्त्रेध । तत्र श्रुततत्तत्फलनैरपेक्षेण कर्तृत्वाभिनिवेशपरित्यागेन चानुष्ठितस्य स्वविहितस्य कर्मणः हृद्विशुद्धिद्वारा ज्ञानभक्त्योरुपकारित्वात्परम्परया तत्प्राप्तावुपायत्वम् । तच्च श्रुतिविहितकर्म हिंसाशून्यमत्र मुख्यम् । मोक्षधर्मे पितापुत्रादिसंवादाथिंसावत्तु गौणं विप्रकृष्टत्वात्तयोस्तु साक्षादेव तथात्वम् । ननु, तथानुष्ठितेन कर्मणा हृद्विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानमेव किञ्चिद्विशेषाद्भक्तिरिति । निर्णिमेषवीक्षणकटाक्षवीक्षणवदनयोरन्तरं चिद्विग्रहतयानुसन्धिर्ज्ञानं तेन तत्सालोक्यादिः । विचित्रलीलारसाश्रयतयानुसन्धिस्तु भक्तिस्तया क्रोडीकृतसालोक्यादितद्वरीवस्यानन्दलाभः पुमर्थः । भक्तेर्ज्ञानत्वं तु "सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति" इति श्रुतेः सिद्धम् । तदिदं श्रवणादिभावादिशब्दव्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्सुखस्य विष्णोः कुन्तलादिप्रतीकत्ववत्प्रत्येतव्यमिति वक्ष्यामः । षट्त्रिकेऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वरभक्त्युपयोगिस्वरूपदर्शनम् । तच्चान्तर्गतज्ञाननिष्कामकर्मसाध्यं निरूप्यते । मध्येन परमप्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस्तन्महिमधीपूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानामेवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्मभक्तिज्ञानपूर्वताव्यपदेशस्तु तत्तत्प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश्चोक्तिस्तु रत्नसम्पुटोर्ध्वलिखिततत्सूचकलिपिन्यायेन । अस्य शास्त्रस्य श्रद्धालुः सद्धर्मनिष्ठो विजितेन्द्रियोऽधिकारी । स च सनिष्ठपरिनिष्ठितनिरपेक्षभेदात्त्रिविधः । तेषु स्वर्गादिलोकानपि दिदृक्ष्र्निष्ठया स्वधर्मान् हर्यर्चनरूपानाचरन् प्रथमः । लोकसंजिघृक्षया तानाचरन् हरिभक्तिनिरतो द्वितीयः । स च स च साश्रमः । सत्यतपोजपादिभिर्विशुद्धचित्तो हर्येकनिरतस्तृतीयो निराश्रमः । वाच्यवाचकभावः सम्बन्धः । वाच्य उक्तलक्षणः श्रीकृष्णः । वाचकस्तद्गीताशास्त्रं तादृशः सोऽत्र विषयः । अशेषक्लेशनिवृत्तिपूर्वकस्तत्साक्षात्कारस् तु प्रयोजनमित्यनुबन्धचतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्मशब्दोऽक्षरशब्दश्च बद्धजीवेषु तद्देहेषु च क्षरशब्दः । ईश्वरजीवदेहे मनसि बुद्धौ धृतौ यत्ने चात्मशब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृतिशब्दः । सत्ताभिप्रायस्वभावपदार्थजन्मसु क्रियास्वात्मसु च भावशब्दः । कर्मादिषु त्रिषु चित्तवृत्तिनिरोधे च योगशब्दः पठ्यते । एतच्छास्त्रं खलु स्वयं भगवतः साक्षाद्वचनं सर्वतः श्रेष्ठं गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति पाद्मात् । धृतराष्ट्रादिवाक्यं तु तत्सङ्गतिलाभाय द्वैपायनेन विरचितम् । तच्च लवणाकरनिपातन्यायेन तन्मयमित्युपोद्घातः । सङ्ग्राममूर्ध्नि संवादो योऽभूद्गोविन्दपार्थयोः । तत्सङ्गत्यै कथां प्राख्याद् गीतासु प्रथमे मुनिः ॥ इति तावद्भगवदर्जुनसंवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्यादिभिः सप्तविंशत्या । तद्भगवतः पार्थसारथ्यं विद्वान् धृतराष्ट्रः स्वपुत्रविजये सन्दिहानः सञ्जयं पृच्छतीत्याह । जन्मेजयं प्रति वैशम्पायनः धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुमिच्छवो मामका मत्पुत्राः पाण्डवाश्च कुरुक्षेत्रे समवेताः किमकुर्वतेति । ननु युयुत्सवः समवेता इति त्वमेवात्थ्य ततो युधेरन्नेव पुनः किमकुर्वतेति कस्ते भाव इति चेत्, तत्राह धर्मक्षेत्र इति । "यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमित्यादिश्रवणाद्धर्मप्ररोहिभूमिभूतं कुरुक्षेत्रं प्रसिद्धम् । तत्प्रभावाद्विनष्टविद्वेषा मत्पुत्राः किं पाण्डवेभ्यस्तद्राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्मशीला धर्मक्षेत्रे तस्मिन् कुलक्षयहेतुकादधर्माद्भीता वनप्रवेशमेव श्रेयो विममृशुरिति । हे सञ्जयेति व्यासप्रसादाद्विनष्टरागद्वेषस् त्वं तथ्यं वदेत्यर्थः । पाण्डवानां मामकत्वानुक्तिर्धृतराष्ट्रस्य तेषु द्रोहमभिव्यनक्ति । धान्यक्षेत्रात्तद्विरोधिनां धान्याभासानामिव धर्मक्षेत्रात्तद्विरोधिनां धर्माभासानां त्वत्पुत्राणामपगमो भावीति धर्मक्षेत्रशब्देन गीर्देव्या व्यज्यते ॥१॥ __________________________________________________________ भगवद्गीता १.२ संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥ श्रीधरः सञ्जय उवाच दृष्ट्वेत्यादि । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनमुवाच ॥२॥ विश्वनाथः विदिततदभिप्रायस्तदाशांसितं युद्धमेव भवेत् । किन्तु तन्मनोरथप्रतिकुलमिति मनसि कृत्वा उवाच दृष्ट्वेति । व्यूढं व्यूहरचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयमुवाच । पश्यैतामिति नवभिः श्लोकैः ॥२॥ बलदेवः एवं जन्मान्धस्य प्रज्ञाचक्षुषो धृतराष्ट्रस्य धर्मप्रज्ञाविलोपान्मोहान्धस्य मत्पुत्रः कदाचित्पाण्डवेभ्यस्तद्राज्यं दद्यादिति विम्लानचित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस्त्वत्पुत्रः कदाचिदपि तेभ्यो राज्यं नार्पयुष्यतीति तत्सन्तोषमुत्पादयन्नाह दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनयावस्थितम् । आचार्यं धनुर्विद्याप्रदं द्रोणमुपसङ्गम्य स्वयमेव तदन्तिकं गत्वा राजा राजनीतिनिपुणः वचनमल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्तवचनविशेषम् । अत्र स्वयमाचार्यसन्निधिगमनेन पाण्डवसैन्यप्रभावदर्शनहेतुकं तस्यान्तर्भयं गुरुगौरवेण तदन्तिकं स्वयमागतवानस्मीति भयसङ्गोपनं च व्यज्यते । तदिदं राजनीतिनैपुण्यादिति च राजपदेन ॥२॥ __________________________________________________________ भगवद्गीता १.३ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥ श्रीधर तदेव वचनमाह पश्यैतामित्यादिभिः नवभिः श्लोकैः । पश्येत्यादि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाधिष्ठिताम् ॥३॥ विश्वनाथ द्रुपदपुत्रेण धृष्टद्युम्नेन तव शिष्येण स्ववधार्थमुत्पन्न इति जानतापि त्वयायमध्यापित इति तव मन्दबुद्धित्वम् । धीमतेति शत्रोरपि त्वत्तः सकाशात्त्वद्वधोपायविद्या गृहीतेत्यस्य महाबुद्धित्वं फल्कालेऽपि पश्येति भावः ॥३॥ बलदेव तत्तादृशं वचनमाह पश्यैतामित्यादिना । प्रियशिष्येषु युधिष्ठिरादिषु स्नेहातिशयादाचार्यो न युध्येदिति विभाव्य तत्कोपोत्पादनाय तस्मिंस्तदवज्ञां व्यञ्जयन्नाह एतामिति । एतामतिसन्निहितां प्रागल्भ्येनाचार्यमतिशूरं च त्वामविगणय्य स्थितां दृष्ट्वा तदवज्ञां प्रतीहीति, व्यूढां व्यूहरचनया स्थापिताम् । द्रुपदपुत्रेणेति त्वद्वैरिणा द्रुपदेन त्वद्वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्निकुण्डादुत्पादितोऽस्तीति । तव शिष्येणेति त्वं स्वशत्रुं जानन्नपि धनुर्विद्यामध्यापितवानसीति तव मन्दधीत्वम् । धीमतेति शत्रोस्त्वत्तस्त्वद्वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वदपेक्ष्यकारितैवास्माकम् अनर्थहेतुरिति ॥३॥ __________________________________________________________ भगवद्गीता १.४६ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥ श्रीधर अत्रेत्यादि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस्ते क्षिप्यन्ते एभिरिति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्रधर्मेणोपेताः सन्ति । तानेव नामभिर्निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुरिति । विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युर्द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम् एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥ अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः । चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥ विश्वनाथ अत्र चम्वाम् । महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम् एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥ अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः । चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥ श्रीधर नन्वेकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्यादतस्त्वं मा त्रासीरिति चेत्तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासाश्चापा येषां ते । युद्धकौशलमाशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नरपुङ्गव इति पुरुजिदादीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवानित्युत्तमौजसश्चेति विशेषणम् । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद्द्रौपद्यां जाताः प्रतिविन्ध्यश्रुतसेनश्रुतकीर्तिशतानीकश्रुतकर्माख्याः पञ्चपुत्राः । चशब्दादन्ये च घटोत्कचादयः । पाण्डवास्त्वतिख्यातत्वात्न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्पक्षीयास्ते सर्वे महारथा एव । अतिरथस्याप्युपलक्षणमेतत् । तल्लक्षणं चोक्तम् एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥ अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः । चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥ __________________________________________________________ भगवद्गीता १.७ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥ श्रीधर अस्माकमिति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥ विश्वनाथ निबोध बुध्यस्व । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥ बलदेव तर्हि किं पाण्डवसैन्याद्भीतोऽसीत्याचार्यभावं सम्भाव्यान्तर्जातामपि भीतिमाच्छादयन् धार्ष्ट्येनाह अस्माकमिति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादिबलशालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक्ज्ञानार्थं ब्रवीमीति । पाण्डवप्रेम्णा त्वं चेन्नो योत्स्यसे, तदापि भीष्मादिभिर्मद्विजयः सेत्स्यत्येवेति तत्कोपोत्पादनार्थं द्योत्यम् ॥७॥ __________________________________________________________ भगवद्गीता १.८९ भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥८॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥ श्रीधर तानेषाह भवानिति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः । नाना अनेकानि शस्त्रानि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा इत्यर्थः ॥८९॥ विश्वनाथ सौमदत्तिर्भूरिश्रवाः । त्यक्तजीविता इति जीवितत्यागेनापि यदि मदुपकारः स्यात्तदा तदपि कर्तुं प्रवृत्ता इत्यर्थः । वस्तुतस्तु मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिनिति भगवदुक्तेर्दुर्योधनसरस्वती सत्यमेवाह स्म ॥ ८९॥ बलदेव भवानिति । भवान् द्रोणः । विकर्णो मद्भ्राता कनिष्ठः । सौमदत्तिर्भूरिश्रवाः । समितिञ्जयः संग्रामविजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्वेतावन्त एव मत्सैन्ये विशिष्टाः किन्त्वसङ्ख्येयाः सन्तीत्याह अन्ये चेति । बहवो जयद्रथकृतवर्मशल्यप्रभृतयः । त्यक्तेत्यादि कर्मणि निष्ठा जीवितानि त्यक्तुं कृतनिश्चया इत्यर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात्शौर्यातिरेकाद्युद्धपाण्डित्याच्च मद्विजयः सिद्ध्येदेवेति द्योत्यते ॥८९॥ __________________________________________________________ भगवद्गीता १.१० अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥ श्रीधर ततः किं? अत आह अपर्याप्तमित्यादि । तत्तथाभूतैः वीरैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदमेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वातस्मद्बलं पाण्डवसैन्य्ं प्रत्यसमर्थम् । भीमस्यिकपक्षपातित्वात्पाण्डवानां बलं समर्थम् ॥१०॥ विश्वनाथ अपर्याप्तमपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षममित्यर्थः । भीष्मेणातिसूक्ष्मबुद्धिना शस्त्रशास्त्रप्रवीणेनाभितो रक्षितमपि भीष्मस्योभयपक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूलबुद्धिना शस्त्रशास्त्रानभिज्ञोऽपि रक्षितं पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणमित्यर्थः ॥१०॥ बलदेव नन्वुभयोः सैन्ययोस्तौल्यात्तवैव विजयः कथमित्याशङ्क्य स्वसैन्याधिक्यमाह अपर्याप्तमिति । अपर्याप्तमपरिमितमस्माकं बलम् । तत्रापि भीष्मेण महाबुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छबुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्धविजयोऽहम् ॥१०॥ __________________________________________________________ भगवद्गीता १.११ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥ विश्वनाथ तस्माद्युष्माभिः सावधानैर्भवितुव्यमित्याह अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्वां स्वां रणभूमिमपरित्यज्यैवावस्थिता भवन्तो भीष्ममेवाभितस्तथा रक्षन्तु यथान्यैर्युध्यमानोऽयं पृष्ठतः कैश्चिन्न हन्यते । भीष्मबलेनैवास्माकं जीवितमिति भावः ॥११॥ बलदेव अथैवं मदुक्तिभावं विज्ञायाचार्यश्चेदुदासीत तदा मत्कार्यक्षतिरिति विभाव्य तस्मिन् स्वकार्यभारमर्पयन्नाह अयनेष्विति । अयनेषु सैन्यप्रवेशवर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्धभूमिमपरित्यज्यावस्थिता भवन्तो भवदादयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश्चापश्यन्तं तं यथान्यो न विहन्यात्तथा कुर्वन्त्वित्यर्थः । सेनापतौ भीष्मे निर्बोधे मद्विजयसिद्धिरिति भावः । अयमाशयः भीष्मोऽस्माकं पित्यामहः । भवांस्तु गुरुः । तौ युवामस्मदेकान्तहितैषिणौ विदितौ । यावक्षसदसि मदन्यायं विदन्तावपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितमिति ॥११॥ __________________________________________________________ भगवद्गीता १.१२ तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥ श्रीधर तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मः किं कृतवान् । तदाह तस्येत्यादि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर्महान्तं सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥१२॥ विश्वनाथ ततश्च स्वसंमानश्रवणजनितहर्षस्तस्य दुर्योधनस्य भवविध्वंसनेन हर्षं सञनयितुं कुरुवृद्धो भीष्मः सिंहनादमिति उपमाने कर्मणि चेति णमुल्सिंह इव विनद्येत्यर्थः ॥१२॥ बलदेव एवं दुर्योधनकृतां स्वस्तुतिमवधार्य सहर्षो भीष्मस्तदन्तर्जातां भीतिमुत्सादयितुं शङ्खं दध्मावित्याह । सिंहनादमित्युपमाने कर्मणि चेति पाणिनिसूत्रात्णमुल् । चात्कर्तर्युपमाने इत्यर्थः । सिंह इव विनद्येत्यर्थः । मुखतः किञ्चिदनुक्त्वा शङ्खनादमात्रकरणेन जयपराजयौ खल्वीश्वराधीनौ त्वदर्थे क्षत्रधर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥१२॥ __________________________________________________________ भगवद्गीता १.१३ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥१३॥ श्रीधर तदेवं सेनापतेः भीष्मस्य युद्धोत्सवमालोक्य सर्वतो युद्धोत्सवः प्रवृत्त इयाह तत इत्यादिना । पणवा मार्दलाः । आनकाः गोमुखाश्च वाद्यविशेषाः । सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभूत् ॥१३॥ विश्वनाथ ततश्चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्याह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्यविशेषाः ॥१३॥ बलदेव तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्सैन्ये सहसा तत्क्षणमेव शङ्खादयोऽभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । पणवादयस्त्रयो वादित्रभेदाः । स शब्दस्तुमुल एकाकारतया महानासीत् ॥१३॥ __________________________________________________________ भगवद्गीता १.१४ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥ श्रीधर ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्साहमाह तत इत्यादिभिः पञ्चभिः । ततः कौरवसैन्यवाद्यकोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः । ॥१२॥ विश्वनाथ णोथिन्ग् ॥१४॥ बलदेव अथ पाण्डवसैन्ये प्रवृत्तं युद्धोसवमाह तत इति । अन्येषामपि रथस्थितत्वे सत्यपि कृष्णार्जुनयोः रथस्थितत्वोक्तिस्तद्रथस्याग्निदत्तत्वं त्रैलोक्यविजेतृत्वं महाप्रभवत्वं च व्यज्यते ॥१४॥ __________________________________________________________ भगवद्गीता १.१५१८ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक्पृथक् ॥१८॥ श्रीधर तदेव विभागेन दर्शयन्नाह पाञ्चजन्यमिति । पाञ्चजन्यादीनि नामानि श्रीकृष्णादिशङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवतुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश्चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर्यस्य सः । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥१५१८॥ विश्वनाथ पाञ्चजन्यादयः शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुमशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥१५१८॥ बलदेव पाञ्चजन्यमित्यादि पाञ्चजन्यादयः कृष्णादिशङ्खानामाह्वयाः । अत्र हृषीकेशशब्देन परमेश्वरसहायित्वम् । पाञ्चजन्यादिशब्दैः प्रसिद्धाह्वयानेकदिव्यशङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्येभिर्युधिष्ठिरादीनां राजसूययाजित्वहिडिम्बादिनिहन्तृत्वदिग्विजयाहृतानन्तधनत्वानि च व्यज्य पाण्डवसेनासूत्कर्षः सूच्यते । परसेनासु तदभावादपकर्षश्च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महाधुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयः कुलक्षयलक्षणोऽ नर्थः समासत इति सूच्यते ॥१५१८॥ __________________________________________________________ भगवद्गीता १.१९ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥ श्रीधर स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह स घोष इत्यादि । धार्तराष्ट्राणां त्वदीयानां हृण्डयाणि व्यदारयत्विदारितवान् । किं कुर्वन् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् प्रतिध्वनिभिरपूर्यन् ॥१९॥ विश्वनाथ णोथिन्ग्. बलदेव स इति । पाण्डवैः कृतः शङ्खनादो धार्तराष्ट्राणां भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्विदारणतुल्यां पीडामजनयदित्यर्थः । तुमुलोऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः पॣर्यन्नित्यर्थः । धार्तराष्ट्रैः कृतस्तु शङ्खादिनादस्तुमुलोऽपि तेषां किञ्चिदपि क्षोभं नाजनयत्तथानुक्तेरिति बोध्यम् ॥१९॥ __________________________________________________________ भगवद्गीता १.२०२३ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥ श्रीधर एतस्मिन् समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह अथ इत्यादिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजोऽर्जुनः ॥२०॥ विश्वनाथ णोथिन्ग्. बलदेव एवं धार्तराष्ट्राणां युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहमाह अथेति सार्धकेन । अथ रिपुशङ्खनादकृतोत्साहभङ्गानन्तरं व्यवस्थितान् तद्भङ्गविरोधियुयुत्सयावस्थितान् धार्तराष्ट्रान् भीष्मादीन् कपिध्वजोऽर्जुनो येन श्रीदाशरथेरपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजमधितिष्ञ्हिता हनुमतानुगृहीतो भयगन्धशून्य इत्यर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशमिति हृषीकेशं सर्वेन्द्रियप्रवर्तकं कृष्णं तदिदं वाक्यमुवाचेति । सर्वेश्वरो हरिर्येषां नियोज्यस्तेषां तदेकान्तभक्तानां पाण्डवानां विजये सन्देहगन्धोऽपि नेति भावः ॥२०॥ __________________________________________________________ भगवद्गीता १.२१२३ हृषीकेशं तदा वाक्यमिदमाह महीपते । सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥२१॥ यावदेतान्निरीक्षे ऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२॥ योत्स्यमानानवेक्षे ऽहं य एते ऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥ श्रीधर तदेव वाक्यमाह सेनयोरुभयोरित्यादि । यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह कैर्मयेत्यादि । कैः सह मया योद्धव्यम् । योत्स्यमानानिति धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो ये इह समागताः तानहं द्रक्ष्यामि यावत् । तावदुभयोः सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयः ॥२१२३॥ विश्वनाथ णोथिन्ग्. बलदेव अर्जुनवाक्यमाह सेनयोरिति । हे अच्युतेदि स्वभावसिद्धाद्भक्तवात्सल्यात्पारमैश्वर्याच्च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात्तत्र रथं स्थितं कुरु निर्भय तत्र रथस्थापने फलमाह यावदिति । योद्धुकामान्न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान्न तु भीत्या प्रचलितान् । ननु त्वं योद्धा, न तु युद्धप्रेक्षकस्ततस्तद्दर्शनेन किमिति चेत्तत्राह कैरिति । अस्मिन् बन्धूनामेव मिथो रणोद्योगे कैर्बन्धुभिः सह मम युद्धं भावीत्येतज्ज्ञानायैवअ मध्ये रथस्थापनमिति । ननु बन्धुत्वादेएत्सन्धिमेव विधात्स्यन्तीति चेत्तत्राह योत्स्यमानानिति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्यपनयने । अतो मद्युद्धप्रतियोगिनिरीक्षणं युक्तमिति ॥२१२३॥ __________________________________________________________ भगवद्गीता १.२४२५ एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥२५॥ श्रीधर ततः किं वृत्तम् । इत्यपेक्षायां सञ्जय उवाच एवमुक्त इत्यादि । उडाका निद्रा तस्य ईशेन जितनिद्रेण अर्जुनेन एवमुक्तः सन् । हे भारत, हे धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमं रथं हृषीकेशः स्थापितवान् । भीष्मद्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्रीभगवानुवाच ॥२४२५॥ विश्वनाथ हृषीकेशः सर्वेन्द्रियनियन्ताप्येवमुक्तोऽर्जुनेनादिष्टः । अर्जुनवागिन्द्रियमात्रेणापि नियम्योऽभूदित्यहो प्रेअवश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्यमात्रप्रकाशकास्तत्तथा स्वीयस्नेहरसास्वादप्रकाशका अकेशा विष्णुब्रह्मशिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महादेवः । यत्र सर्वावतारिचूडामणीन्द्रः स्वयं भगवान् श्रीकृष्ण एव प्रेमाधीनः सन्नाज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात्तदंशाः विष्णुब्रह्मरुद्राः कथमैश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेहरसं प्रकाश्यैव स्वं स्वं कृतार्थं मन्यन्त इत्यर्थः । यदुक्तं श्रीभगवता परव्योमनाथेनापि द्विजात्ममजा मे युवयोर्दिदृक्षुणा इति । यद्वा, गुडाको निद्रा तस्या ईशेन जितनिद्रेनेत्यर्थः । अत्रापि व्याख्यायां साक्षान्मायाया अपि नियन्ता यः श्रीकृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस्तेनार्जुनेन मायावृत्तिर्निद्रा वराकी जितेति किं चित्रमिति भावः । भीष्मद्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समासप्रविष्टेऽपि प्रमुखतःशब्द आकृष्यते ॥२४२५॥ बलदेव ततः किं वृत्तमित्यपेक्षायां सञ्जयः प्राह एवमिति । गुडाका निद्रा तस्या ईशः स्वसखश्रीभगवद्गुणलावण्यस्मृतिनिवेशेन विजितनिद्रस्तत्परमभक्तस्तेनार्जुनेनैवमुक्तः प्रवर्तितो हृषीकेशस्तच्चित्तवृत्त्यभिज्ञो भगवान् सेनयोर्मध्ये भीष्मद्रोणयोः सर्वेषां च महीक्षितां भूभुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतानेतान् कुरून् पश्येति । पार्थहृषीकेशशब्दाभ्यामिदं सूच्यते मतिपितृस्वसृपुत्रत्वात्त्वत्सारथ्यमहं करिष्याम्येव त्वं त्वधुनैव युयुत्सां त्यक्ष्यसीति किं शत्रुसैन्यवीक्षणेनेति सोपहासो भावः ॥२४२५॥ __________________________________________________________ भगवद्गीता १.२६ तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥ श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥२६॥ श्रीधर ततः किं प्रवृत्तमित्याह तत्रेत्यादि । पितॄन् पितृव्यानित्यर्थः । पुत्रान् पौत्रानिति दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः । सखीन्मित्राणि । सुहृदः कृतोपकारांश्च अपश्यत् । विश्वनाथ दुर्योधनादीनां ये पुत्राः पौत्राश्च तान् । बलदेव एवं भगवतोक्तोऽर्जुनः परसेनामपश्यदित्याह तत्रेति सार्धकेन । तत्र परसेनायां पितॄन् पितृव्यान् भूरिश्रवःप्रभृतीन्, पितामहान् भीष्मसोमदत्तादीन्, आचार्यान् द्रोणकृपादीन्, मातुलान् शल्यशकुन्यादीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान्नप्तॄन्, लक्ष्मणादिपुत्रान्, सखीन् वयस्यान् द्रौणिसैन्धवादीन्, सुहृदः कृतवर्मभगदत्तादीन् । एवं स्वसैन्येऽप्युपलक्षणीयम् । उभयोरपि सेनयोरवस्थितान् तान् सर्वान् समीक्ष्येत्यन्वयात् ॥२६॥ __________________________________________________________ भगवद्गीता १.२७ तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥२७॥ श्रीधर ततः किं कृतवानित्याह तानिति । सेनयोरुभयोरेवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सनिदमर्जुनोऽब्रवीत् । इत्युत्तरस्य अर्धश्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥२७॥ विश्वनाथ णोथिन्ग्. बलदेव अथ सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वमुद्दिधीर्षुरर्जुनं शिष्यं कर्तुं तत्स्वधर्मेऽपि युद्धे मा हिंस्यात्सर्वभूतानि इति श्रुत्यर्थाभासेनाधर्मतामाभास्य तं संमोहं कृतवानित्याह तान् समीक्ष्यते कौन्तेय इति स्वीयपितृस्वसृपुत्रत्वोक्त्या तद्धर्मो मोहशोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्युक्तेः । स्वभावसिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्विशेषणम् । अपरयेति वा च्छेदः स्वसैन्ये पूर्वमपि कृपास्ति परसैन्ये त्वपरापि साभूदित्यर्थः । विषीदन्ननुतापः विन्दन् । अत्रोक्तिविषादयोरैककाल्याद्युक्तिकाले विषादकार्याण्यश्रुकम्पसन्नकण्ठादीनि व्यज्यते ॥२७॥ __________________________________________________________ भगवद्गीता १.२८२९ दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२८॥ वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥२९॥ श्रीधर किमब्रवीदित्यपेक्षायामाह दृष्ट्वेमानित्यादि यावदध्यायसमाप्ति । हे कृष्ण योद्धुमिच्छतः पुरतः समवस्थितान् स्वजनान् बन्धुजनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश्चेत्यादि । वेपथुः कम्पः । रोमहर्षः रोमाञ्चः । स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥२८२९॥ विश्वनाथ दृष्ट्वेत्यत्र स्थितस्येत्यध्याहार्यम् ॥२८२९॥ बलदेव कौन्तेयः शोकव्याकुलं यदाह तदनुवदति दृष्ट्वेममिति । स्वजनं स्वबन्धुवर्गं जातावेकवचनं सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः इत्यमरः । दृष्ट्वासव्थितस्य मम गात्राणि करचरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादिहेतुकाच्छोषादतिशयित्वमस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीवभ्रंशेनाधैर्यं त्वग्दाह्नेअ हृद्विदाहो दर्शितः ॥२८२९॥ __________________________________________________________ भगवद्गीता १.३० न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥ श्रीधर अपि च न शक्नोमीत्यादि । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥३०॥ विश्वनाथ विपरीतानि निमित्तानि धननिमित्तकोऽयमत्र मे वास इतिवन्निमित्तशब्दोऽयं प्रयोजनवाची । ततश्च युद्धे विजयिनो मम राज्यलाभात्सुखं न भविष्यति, किन्तु तद्विपरीतमनुतापदुःखमेव भावीत्यर्थः ॥३०॥ बलदेव अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्यमूर्च्छयोरुदयः । निमित्तानि फलान्यत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्यप्राप्तिरानन्दो न भविष्यति किन्तु तद्विपरीतोऽनुताप एव भावीति । निमित्तशब्दः फलवाची कस्मै निमित्तायात्र वससि इत्यादौ तथा प्रतीतेः ॥३०॥ __________________________________________________________ भगवद्गीता १.३१ न च श्रेयो ऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥ श्रीधर किं च न चेत्यादि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति ॥३१॥ विश्वनाथ श्रेयो न पश्यामीति द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्यैव श्रेयोविधानात् । हन्तुस्तु न किमप्सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्यत आह न काङ्क्ष इति ॥३१॥ बलदेव एवं तत्त्वज्ञानप्रतिकूलं शोकमुक्त्वा तत्प्रतिकूलां विपरीतबुद्धिमाह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्य श्रेयःस्मरणाथन्तुर्मे न किञ्चिच्छ्रेयः । अस्वजनमिति वा च्छेदः अस्वजनवधेऽपि श्रेयसोऽभावात्स्वजनवधे पुनः कुतस्तरां तदित्यर्थः । ननु यशोराज्यलाभो दृष्टं फलमस्तीति चेत्तत्राह न काङ्क्ष इति । राज्यादिस्पृहाविरहादुपाये विजये मम प्रवृत्तिर्न युक्ता, रन्धने यथा भोजनेछाविरहिणः । तस्मादरण्यनिवसनमेवास्माकं श्लाघ्यजीवनत्वं भावीति ॥३१॥ __________________________________________________________ भगवद्गीता १.३२३५ किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥३२॥ त इमे ऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३३॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा । एतान्न हन्तुमिच्छामि घ्नतो ऽपि मधुसूदन ॥३४॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥३५॥। श्रीधर एतदेव प्रपञ्चयति किं नो राज्येन इत्यादि सार्धद्वयेन । त इमे इति । यदर्थमस्माकं राज्यादिकमपेक्षितं ते एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः । अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः । ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव । अतस्त्वमेवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतानित्यादि सार्धेन । घ्नतोऽपि अस्मान्मारयतोऽपि एतान् । अपीति । त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि हन्तुं नेच्छामि । किं पुनर्महीमात्रप्राप्तय इत्यर्थः ॥३२३५॥ विश्वनाथ णोथिन्ग्. बलदेव गोविन्देति । गाः सर्वेन्द्रियवृत्तीः विन्दसीति त्वमेव मे मनोगतं प्रतीहीत्यर्थः । राज्याद्यनाकाङ्क्षायां हेतुमाह येषामिति । प्राणान् प्राणाशां धनानि९ धनाशामिति लक्सणया बोध्यम् । स्वप्राणव्ययेऽपि स्वबन्धुसुखार्था राज्यस्पृहा स्यात्तेषामप्यत्र नाशप्राप्तेरपार्थैव युद्धे प्रवृत्तिरिति भावः । ननु त्वं चेत्कारुणिकसेतान्न हन्यास्तर्हि ते स्वराज्यं निष्कण्टकं कर्तुं त्वामेव हन्युरिति चेत्तत्राहेतानिति । मां घ्नतोऽपि हिंसतोऽप्येतान् हन्तुमहं नेच्छामि । त्रैलोक्यराज्यस्य प्राप्तयेऽपि किं पुनर्भूमात्रस्य । नन्वन्वयान् हित्वा धृतराष्ट्रपुत्रा एव हन्तव्या, बहुदुःखदातॄणां तेषां घाते सुखसम्भवादिति चेत्तत्राह निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन्निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान्न कापीति अचिरसुखाभासस्पृहया चिरतरनरकहेतुभ्राऋहो न योग्य इति भावः । हे जनार्दनेति यद्येते हन्तव्यास्तर्हि भूभारापहारी त्वमेव तान् हहि परेशस्य ते पापगन्धसम्बन्धो न भवेदिति व्यज्यते ॥३२३५॥ __________________________________________________________ भगवद्गीता १.३६ पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३६॥ श्रीधर ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति स्मरणादग्निदाहादिभिः षड्भिर्हेतुभिरेते तावदाततायिनः आततायिनां च वधो युक्त एव । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इति वचनात् । तत्राह पापमेवेत्यादिसार्धेन । आततायिनमायान्तमित्यादिकमर्थशास्त्रम् । तच्च धर्मशास्त्रात्दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवान् धर्मशास्त्रमिति स्थितिः ॥ इति । तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत् । अन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य अमुत्र चेह वा न सुखं स्यादित्याह स्वजनमिति ॥३६॥ विश्वनाथ ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्यादिवचनादेषां वध उचित एवेति । तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् । आततायिनमायान्तमित्यादिकमर्थशास्त्रं धर्मशास्त्रात्दुर्बलम् । यदुक्तं याज्ञवल्क्येन अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्मृतम् ॥ इति । तस्मादाचार्यादीनां वधे पापं स्यादेव । न चैहिकं सुखमपि स्यादित्याह स्वजनमिति ॥३६॥ बलदेव ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्युक्तेरेषां षड्विध्येनाततायिनां युक्तो वध इति चेत्तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् पापमेव बन्धुक्षयहेतुकमाश्रयेत् । अयं भावः आततायिनमायान्तमित्यादिकमर्थशास्त्रं मा हिंस्यात्सर्वभूतानि इति धर्मशास्त्रात्दुर्बलम् । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ इति स्मृतेः । तस्माद्दुर्बलार्थशास्त्रबलेन पूज्यानां द्रोणभीष्मादीनां वधः पापहेतुरेवेति । न च श्रेयोऽनुपश्यामीत्यारभ्योक्तमुपसंहरति तस्मादिति । पापसम्भवात् । दैहिकसुखस्याप्यभावाच्चेत्यर्थः । न हि गुरुभिर्बन्धुजनैश्च विनास्माकं राज्यभोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस्त्वमश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥३६॥ __________________________________________________________ भगवद्गीता १.३७ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३७॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३८॥ श्रीधर ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह यद्यपीति द्वाभ्याम् । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापात्निवर्तितुं कथं न ज्ञेयं निवृत्तावेव बुद्धिः कर्तव्येत्यर्थः ॥३७३८॥ विश्वनाथ नन्वेते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥३७३८॥ बलदेव ननु आहूतो न निवर्तेत द्यूतादपि रणादपि विदितं क्षत्रियस्येति क्षत्रधर्मस्मरणात्तैराहूतानां भवतां युद्धे प्रवृत्तिर्युक्तेति चेत्तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस्तेषां हेतुरस्माकं तु लोभविरहान्न तत्र प्रवृत्तिरिति । इष्टसावधानताज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टाननुबन्धिवाच्यम् । यदुक्तम् फलतोऽपि च यत्कर्म नानार्थेनानुबध्यते । केवलप्रीतिहेतुत्वात्तद्धर्मिति कथ्यते ॥ इति । तथा च श्येनेनाभिचरन् यजेत इत्यादि शास्त्रोक्तेऽपि श्येनादाविवानिष्टानुबन्धित्वाद्युद्धेऽस्मिन्नः प्रवृत्तिर्न युक्तेति । आहूत इत्यादि शास्त्रं तु कुलक्षयदोषं विना भूतविषयं भावि । हे जनार्दनेति प्राग्वत् ॥३७३८॥ __________________________________________________________ भगवद्गीता १.३९ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मो ऽभिभवत्युत ॥३९॥ श्रीधर तमेव दोषं दर्शयति कुलक्षय इत्यादि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नमपि कुलमधर्मोऽभिभवति व्याप्नोतीत्यर्थः ॥३९॥ विश्वनाथ कुलक्षय इति सनातनाः कुलपरस्पराप्राप्तत्वेन बहुकालतः प्राप्ता इत्यर्थः ॥३९॥ बलदेव दोषमेव प्रपञ्चयति कुलक्षय इति । कुलधर्माः कुलोचिता अग्निहोत्रादयो धर्माः सनातनाः कुलपरस्परप्राप्ताः प्रणश्यन्ति कर्तुर्विनाशात् । उतेत्यप्यर्थे कृत्स्नमित्यनेन सम्बध्यते । धर्मे नष्टे सत्यवशिष्टं बालादिकृत्स्नमपि कुलमधर्मोऽभिभवति सतीत्यर्थः ॥३९॥ __________________________________________________________ भगवद्गीता १.४० अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४०॥ श्रीधर ततश्च अधर्माभिभवादित्यादि ॥४०॥ विश्वनाथ प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥४०॥ बलदेव ततश्चाधर्माभिभवादिति । अस्मद्भर्तृभिर्धर्ममुल्लङ्घ्य यथ्¨अकुलक्षयलक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यमवज्ञाय दुराचारे वर्तितव्यमिति दुर्बुद्धिहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः ॥४०॥ __________________________________________________________ भगवद्गीता १.४१ संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४१॥ श्रीधर एवं सति सङ्कर इत्यादि । एषां कुलघ्नानां पितरः पतन्ति । हि यस्मात्लुप्ताः पिण्डोदकक्रिया येषां ते तथा । विश्वनाथ णोथिन्ग्. बलदेव कुलस्य सङ्करः कुलघ्नानां नरकायैवेति योजना । न केवलं कुलघ्ना एव नरके पतन्ति, किन्तु तत्पितरोऽपीत्याह पतन्तीति हिर्हेतौ । पण्डादि दातॄणां पुत्रादीनामभावाद्विलुप्तपिण्डादिक्रिया सन्तस्ते नरकायैव पतन्ति ॥४१॥ __________________________________________________________ भगवद्गीता १.४२ दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४२॥ श्रीधर उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते लुप्यन्ते । जातिधर्मा वर्णधर्माः कुलधर्माश्चेति चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥४२॥ विश्वनाथ दोषैरिति । उत्साद्यन्ते लुप्यन्ते ॥४२॥ बलदेव उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते विलुप्यन्ते । जातिधर्माः क्षत्रियत्वादिनिर्बन्धनाः । कुलधर्मास्त्वसाधारणाः । चशब्दादाश्रमधर्मा ग्राह्याः ॥४२॥ __________________________________________________________ भगवद्गीता १.४३ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४३॥ श्रीधर उत्सन्नेति । उत्सन्नाः कुलधर्मा येषामिति उत्सन्नजातिधर्मानामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वचनेभ्यः ॥४३॥ विश्वनाथ णोथिन्ग्. बलदेव उत्सन्नेति । जातिधर्मादीनां उपलक्षणमेतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरुमुखात् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वाक्यैः ॥४३॥ __________________________________________________________ भगवद्गीता १.४४ अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४४॥ श्रीधर बन्धुवधाध्यवसायेन सन्त्युपमाने आह अहो बतेत्यादि । स्वजनं हन्तुमुद्यता इति यतेतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम् । अहो बत महत्कष्टमित्यर्थः ॥४४॥ विश्वनाथ णोथिन्ग्. बलदेव बन्धुवधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥४४॥ __________________________________________________________ भगवद्गीता १.४५ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४५॥ श्रीधर एवं सन्तप्तः सन्मृत्युमेवाशंसमान आह यदि मामित्यादि । अप्रतीकारं तुष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेः ॥४५॥ विश्वनाथ णोथिन्ग्. बलदेव ननु त्वयि बन्धुवधाद्विनिवृत्तेऽपि भीष्मादिभिर्युद्धोत्सुकैस्त्ववधः स्यादेव ततः किं विधेयमिति चेत्तत्राह यदि मामित्यादि । अप्रतीकारमकृतमद्वधाध्यवसायपापप्रायश्चित्तम् । क्षेमतरमतिहितं प्राणान्तप्रायश्चित्तेनैवैतत्पापावमर्जनम् । भीष्मादयस्तु न तत्पापफलं प्राप्स्यन्त्येवेति भावः ॥४५॥ __________________________________________________________ भगवद्गीता १.४६ एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४६॥ श्रीधर ततः किं वृत्तमित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशतुपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥४६॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्याम् अर्जुनविषादो नाम प्रथमोऽध्यायः ॥ विश्वनाथ सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि । इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥४६॥ बलदेव ततः किमभूदित्यपेक्षायां सञ्जय उवाच एवमुत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशतुपविवेश । पूर्वं युद्धाय प्रतियोद्धृविलोकनाय चोत्थितः सन् ॥ अहिंस्रस्यात्मजिज्ञासा दयार्द्रस्योपजायते । तद्विरुद्धस्य नैवेति प्रथमादुपधारितम् ॥४६॥ ********************************************************** Bहगवद्गित २ भगवद्गीता २.१ संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१॥ श्रीधरः द्वितीये शोकसंतप्तमर्जुनं ब्रह्मविद्यया । प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम् । ततः किं वृत्तमित्यपेक्षायां सञ्जय उवाच तं तथेत्यादि । अश्रुभिः पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्तप्रकारेण विसमर्जुनं प्रति मधुसूदन इदं वाक्यमुवाच ॥१॥ मधुसूदनः अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमवधार्य स्वस्थहृदयस्य धृतराष्ट्रस्य हर्षनिमित्तां ततः किं वृत्तमित्याकाङ्क्षामपनिनीषुः संजयस्तं प्रत्युक्तवानित्याह वैशम्पायनः । कृपा ममैत इति व्यामोहनिमित्तः स्नेहविशेषः । तयाविष्टं स्वभावसिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश्च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्तव्याकुलीभावो विषादस्तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् । अतएव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवमश्रुपातव्याकुलीभावाख्यकार्यद्वयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुद्विग्नं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्टनिग्रहकर्तार्जुनं प्रत्यपि तथैव वक्ष्यतीति भावः ॥१॥ विश्वनाथः आत्मानात्मविवेकेन शोकमोहतमो नुदन् । द्वितीये कृष्णचन्द्रोऽत्र प्रोचे मुक्तस्य लक्षणम् ॥१॥ बलदेवः द्वितीये जीवयाथात्म्यज्ञानं तत्साधनं हरिः । निष्कामकर्म च प्रोचे स्थितप्रज्ञस्य लक्षणम् ॥ एवमर्जुनवैराग्यमुपश्रुत्य स्वपुत्रराज्याभ्रंशाशया हृष्यन्तं धृतराष्ट्रमालक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकमपि मधुवन्निहनिष्यतीति भावः ॥१॥ __________________________________________________________ भगवद्गीता २.२ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥ श्रीधरः तदेव वाक्यमाह श्रीभगवानुवाच कुत इति । कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितमयं मोहः प्राप्तः, यत आर्यैरसेवितम् । अस्वर्ग्यमधर्म्यमयशस्करं च ॥२॥ मधुसूदनः तदेव भगवतो वाक्यमवतारयति कुतस्त्वेति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४] समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्ययोगे मतुप् । तथा उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ [विড়् ६.७८] अत्र भूतानामिति प्रत्येकं सम्बध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते । इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरःसरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किंशब्देनाक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेसणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितम् । स्वधर्मैराशयशुद्धिद्वारा मोक्सिच्छद्भिरपक्वकषायैर्मुमुक्षुभिः कथं स्वधर्मस्त्याज्य इत्यर्थः । संन्यासाधिकारी तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीयम् । तत्काम एव त्वं सेवस्व इत्यहो अनुचितं चेष्टितं तवेति भावः ॥२॥ विश्वनाथः कश्मलं मोहः । विषमेऽत्र सङ्ग्रामसङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तमभूत् । अनार्यजुष्टं सुप्रतिष्ठितलोकैरसेवितम् । अस्वर्ग्यमकीर्तिकरमिति पारत्रिकैहिकसुखप्रतिकूलमित्यर्थः ॥२॥ बलदेवः तद्वाक्यमनुवदति श्रीभगवानिति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४] इति पराशरोक्तैश्वर्यादिभिः षड्भिर्नित्यं विशिष्टः । समग्रस्येत्येतत्षट्सु योज्यम् । हे अर्जुन ! इदं स्वधर्मवैमुख्यं कश्मलं शिष्टनिन्द्यत्वान्मलिनं कुतो हेतोस्त्वां क्षत्रियचूडामणिं समुपस्थितमभूत्? विषमे युद्धसमये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्युद्धवैराग्यमित्याह अनार्येति । आर्यैर्मुमुक्षुभिर्न जुष्टं सेवितम् । आर्याः खलु हृद्विशुद्धये स्वधर्मानाचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भकधर्मविरुद्धम् । अकीर्तिकरं कीर्तिविप्लावकम् ॥२॥ __________________________________________________________ भगवद्गीता २.३ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥ श्रीधरः क्लैब्यं मा स्म गम इति । तस्माथे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस्त्वयि एतन्नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदयदौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रुतापन ! ॥३॥ मधुसूदनः ननु बन्धुसेनावेक्षणजातेनाधैर्येण धनुरपि धारयितुमशक्नुवता मया किं कर्तुं शक्यमित्यत आह क्लैब्यमिति । क्लैब्यं क्लीब्भावमधैर्यमोजस्तेजआदिभङ्गरूपं मा स्म गमो मा गा । हे पार्थ पृथातनय! पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वात्पृथातनयत्वेन त्वं क्लैब्यायोग्य इत्यर्थः । अर्जुनत्वेनापि तदयोग्यत्वमाह नैतदिति । त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते न युज्यत एतत्क्लैब्यमित्यसाधारण्येन तदयोग्यत्वनिर्देशः । ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः इति पूर्वमेव मयोक्तमित्याशङ्क्याह क्षुद्रमिति । हृदयदौर्बल्यं मनसो भ्रमणादिरूपमधैर्यं क्षुद्रत्वकारणत्वात्क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतुगर्भम् ॥३॥ विश्वनाथः क्लैब्यं क्लीब्धर्मं कातर्यम् । हे पार्थेति त्वं पृथापुत्रः सन्नपि गच्छसि । तस्मान्मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्रबन्धौ वरमिदमुपपद्यताम्, त्वयि मत्सखौ तु नोपयुज्यते । नन्विदं शौर्याभावलक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्मद्रोणादिगुरुषु धर्मदृष्ट्या विवेकोऽयं धार्तराष्ट्रेषु तु दुर्बलेषु मदस्त्राघातमासाद्य मर्तुमुद्यतेषु दयैवेयमिति तत्राह क्षुद्रमिति । नैते तव विवेकदये, किन्तु शोकमोहावेव । तौ च मनसो दौर्बल्यव्यञ्जकौ । तस्माथृदयदौर्बल्यमिदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥३॥ बलदेवः ननु बन्धुक्षयाध्यवसायदोषात्प्रकम्पितेन मया किं भाव्यमिति चेत्तत्राह क्लैब्यमिति । हे पार्थ ! देवराजप्रसादात्पृथायामुत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्वविजेतरि मत्सखेऽर्जुने क्षत्रबन्धाविवैतदीदृशं क्लैब्यं नोपयुज्यते । ननु न मे शौर्याभावरूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्मबुद्ध्या विवेकोऽयं दुर्योधनादिषु भ्रातृषु मच्छस्त्रप्रहारेण मरिष्यत्सु कृपेयमिति चेत्तत्राह क्षुद्रमिति । नैते तव विवेककृपे, किन्तु क्षुद्रं लघिष्ठं हृदयदौर्बल्यमेव । तस्मात्तत्त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रुतापनेति शत्रुहासपात्रतां मा गाः ॥३॥ __________________________________________________________ भगवद्गीता २.४ अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४॥ श्रीधरः नाहं कातरत्वेन युद्धातुपरतोऽस्मि, किन्तु युद्धस्य अन्याय्यत्वादधर्म्यत्वाच्चेत्याह अर्जुन उवाच कथमिति । भीष्मद्रोणौ पूजार्हौ पूजायामर्हो योग्यौ तौ प्रति कथमहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र बाणैः कथं योत्स्यामीत्यर्थः । हे अरिसूदन शत्रुमर्दन ॥४॥ मधुसूदनः ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशात्किन्तु धरत्वाभावादधर्मत्वाच्चास्य युद्धस्य त्यागो मया क्रियत इति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति कथमिति । भीष्मं पितामहं द्रोणां चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथंचिदपीत्यर्थः । यतस्तौ पूजार्हौ कुसुमादिभिरर्चनयोग्यौ । पूजार्हाभ्यां सह क्रीडास्थानेऽपि वाचापि हर्षफलमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलकं प्रहरणमित्यर्थः । मधुसूदनारिसूदनेति सम्बोधनद्वयं शोकव्याकुलत्वेन पूर्वापरपरामर्शवैकल्यात् । अतो न मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः । युद्धमात्रमपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्यनेन सूचितम् । अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोरेव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देवदत्तं यज्ञदत्तं चेतिवत्सम्बन्धः । अयं भावः दुर्योधनादयो नापुरस्कृत्य भीष्मद्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद्धर्मः पूजादिवदविहितत्वात् । न चायमनिषिद्धत्वादधर्मोऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्यादिना शब्दमात्रेणापि गुरुद्रोहो यदानिष्टफलत्वप्रदर्शनेन निषिद्धस्तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥४॥ विश्वनाथः ननु प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः इति धर्मशास्त्रम् । अतोऽहं युद्धान्निवर्त इत्याह कथमिति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्वेतौ युध्येते तर्ह्यनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्येवेत्याह पूजार्हाविति । अनयोश्चरणेषु भक्त्या कुसुमान्येव दातुमर्हामि न तु क्रोधेन तीक्ष्णशरानिति भावः । भो वयस्य कृष्ण त्वमपि शत्रूनेव युद्धे हंसि, न तु सन्दीपनिं स्वगुरुं, नापि बन्धून् यदूनित्याह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर्नाम दैत्यो यस्तवारिरिति ब्रवीमीति ॥४॥ बलदेवः ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्धविधानाच्च क्षत्रियस्येति चेत्तत्राह कथमिति । भीष्मं पितामहं द्रोणं च विद्यागुरुम् । इषुभिः कथं योत्स्ये ? यदिमौ पूजार्हौ पुष्पादिभिरभ्यर्च्यौ, परिहासवाग्भिरपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस्तत्कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य पूज्यपूजाव्यतिक्रमः इति स्मृतेश्च । मधुसूदनारिसूदनेति सम्बोधनपुनरुक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धिविरहात् । तद्भावश्च त्वमपि शत्रूनेव युद्धे निहंसि न तूग्रसेनसान्दीपन्यादीन् पूज्यानिति ॥४॥ __________________________________________________________ भगवद्गीता २.५ गुरूनहत्वा हि महानुभावाञ् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥५॥ श्रीधरः तर्हि तानहत्वा तव देहयात्रापि न स्यादिति चेत्, तत्राह गुरूनिति । गुरून् द्रोणाचार्यादीनहत्वा परलोकविरुद्धं गुरुवधमकृत्वा इहलोके भैक्ष्यं भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखं, किन्तु इहैव च नरकदुःखमनुभवेयमित्याह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तानर्थकामात्मकान् भोगानहं भुञ्जीय अश्नीयाम् । यद्वा अर्थकामानिति गुरूणां विशेषणम् । अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन् तस्मादेतद्वधः प्रसज्येतैवेत्यर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ इति [ंBह्६.४१.३६] ॥५॥ मधुसूदनः ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवमन्येषामपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतमुचितः गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४] इति स्मृतेः । तस्मादेषां युद्धगर्वेणावलिप्तानामन्यायराज्यग्रहणेन शिष्यद्रोहेण च कार्याकार्यविवेकशून्यानामुत्पथनिष्ठानां वध एव श्रेयानित्याशङ्क्याह गुरूनिति । गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिंस्तु लोके तैर्हृतराज्यानां नो नृपादीनां निषिद्धं भैक्षमपि भोक्तुं श्रेयः प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति धर्मेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य व्रते । नन्ववलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्याशङ्क्याह महानुभावानिति । महानुभावः श्रुताध्ययनतपआचारादिनिबन्धनः प्रभावो येषां तान् । तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनां नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थः । हिमहानुभावानित्येकं वा पदम् । हिमं जाड्यमपहन्तीति हिमहा आदित्योऽग्निर्वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्त्येव । धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ [Bह्ড়् १०.३३.३०] ननु यदार्थलुब्धाः सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६] इत्याशङ्क्याह हत्वेति । अर्थलुब्धा अपि ते मदपेक्षया गुरवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे ईदृशानपि गुरून् हत्वा भोगानेव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थः । यदेहाप्येवं तदा परलोकदुःखं कियद्वर्णनीयमिति भावः । अथवा गुरून् हत्वार्थकामात्मकान् भोगानेव भुञ्जीय न तु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥५॥ विश्वनाथः नन्वेवं ते यदि स्वराज्येऽस्मिन्नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्यत्राह गुरूनहत्वेति । गुरुवधमकृत्वा भैक्ष्यं क्षत्रियैर्विगीतमपि भिक्षान्नमपि भोक्तुं श्रेयः । ऐहिकदुर्यशोलाभेऽपि पारत्रिकममङ्गलं तु नैव स्यादिति भावः । न चैव गुरवोऽवलिप्ताः कार्याकार्यमजानन्तश्चाधार्मिकदुर्योधनाद्यनुगतास्त्याज्या एव । यदुक्तं गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४] इति वाच्यम् । इत्याह महानुभावानिति । कालकामादयोऽपि यैर्वशीकृतास्तेषां भीष्मादीनां कुतस्तद्दोषसम्भव इति भावः । ननु अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६] इति युधिष्ठिरं प्रति भीष्मेणैवोक्तमतः साम्प्रतमर्थकामत्वादेतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तदप्येतान् हतवतो मम दुःखमेव स्यादित्याह अर्थकामानर्थलुब्धानप्येतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्वेतेषां रुधिरेण प्रदिग्धान् प्रलिप्तानेव । अयमर्थः एतेषामर्थलुब्धत्वेऽपि मद्गुरुत्वमस्त्येव, अतएवैतद्वधे सति गुरुद्रोहिणो मम खलु भोगो दुष्कृतिमिश्रः स्यादिति ॥५॥ बलदेवः ननु स्वराज्ये स्पृहा चेत्तव नास्ति तर्हि देहयात्रा वा कथं सेत्स्यतीति चेत्तत्राह गुरूनिति । गुरूनहत्वा गुरुवधमकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यमपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिकदुर्यशोहेतुत्वेऽपि परलोकाविघातित्वात् । नन्वेते भीष्मादयो गुरवोऽपि युद्धगर्वावलेपात्छद्मना युष्मद्राज्यापहारं युष्मद्द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्यविवेकविरहाच्च सम्प्रति त्याज्या एव गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४] इति स्मृतेः । इति चेत्तत्राह महानुभावानिति । महान् सर्वोत्कृष्टोऽनुभावो वेदाध्ययनब्रह्मचर्यादिहेतुकः प्रभावो येषां तान् । कालकामादयोऽपि यद्वश्यास्तेषां तद्दोषसम्बन्धो नेति भावः । ननु अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६] इति भीष्मोक्तेरर्थलोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास्ते इति चेत्तत्राह हत्वार्थकामानिति । अर्थकामानपि गुरून् हत्वाहमिहैव लोके भोगान् भुञ्जीय, न तु परलोके । तांश्च रुधिरप्रदिग्धान् तद्रुधिरमिश्रानेव, न तु शुद्धान् भुञ्जीय तद्धिंसया तल्लाभात् । तथा च युद्धगर्वावलेपादिमत्त्वेऽपि तेषां मद्गुरुत्वमस्त्येवेति पुनर्गुरुग्रहणेन सूच्यते ॥५॥ __________________________________________________________ भगवद्गीता २.६ न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस् तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥ श्रीधरः किं च यद्यप्यधर्ममङ्गीकरिष्यामः तथापि किमस्माकं जयः पराजयो वा गरीयान् भवेदिति न ज्ञायत इत्याह न चेदित्यादि । एतद्द्वयोर्मध्ये नोऽस्माकं कतरत्किं नाम गरीयोऽधिकतरं भविष्यतीति न विद्मः । तदेव द्वयं दर्शयति । यद्वा एतान् वयं जयेम जेष्यामः यदि वा नोऽस्मानेते जयेयुः जेष्यन्तीति । जयोऽपि किं चास्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मः । तदेव पक्षद्वयं दर्शयति एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुरिति । किं च जयोऽप्यस्माकं फलतः पराजय एवेत्याह यानेवेति ॥६॥ मधुसूदनः ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तत्र श्रेयस्करमित्याशङ्क्याह न चैतदिति । एतदपि न जानीमो भैक्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसाशून्यत्वादुत युद्धं स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्मान् जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः । किं च जातोऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुम् ? त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसम्बन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः । तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारिविशेषणान्युक्तानि । तत्र न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्यत्र रणे हतस्य परिव्राट्समानयोगक्षेमत्वोक्तेः अन्यच्छ्रेयोऽन्यदुतैव प्रेयः [Kअठू २.१] इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य्[ङीता १.३२] अत्रैहिकफलविरागः । अपि त्रैलोक्यराज्यस्य [ङीता १.३५] हेतोरित्यत्र पारलौकिकफलविरागः । नरके नियतं वास [ङीता १.४४] इत्यत्र स्थूलदेहातिरिक्त आत्मा, किं नो राज्येन [ङीता १.३२] इति व्याख्यातवर्त्मना शमः । किं भोगैर्[ङीता १.३२] इति दमः । यद्यप्येते न पश्यन्ति [ङीता १.३८] इत्यत्र निर्लोभता । तन्मे क्षेमतरं भवेद्[ङीता १.४६] इत्यत्र तितिक्षा । इति प्रथमाध्यायार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भैक्षमपि [ङीता २.५] इत्यत्र भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः ॥६॥ विश्वनाथः किं च गुरुद्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेदित्यपि न ज्ञायत इत्याह न चैतदित्यादि । तथापि नोऽस्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मः । तदेव पक्षद्वयं दर्शयति एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुरिति । किं च जयोऽप्यस्माकं फलतः पराजय एवेत्याह यानेवेति ॥६॥ बलदेवः ननु भैक्षभोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्वधर्मं विजानन्नपि विभाषसे इति चेत्तत्राह न चैतदिति । एतद्वयं न विद्मः । भैक्ष्ययुद्धयोर्मध्ये नोऽस्माकं कतरद्गरीयः प्रशस्ततरम् । हिंसाविरहाद्भैक्षं गरीयः स्वधर्मत्वाद्युद्धं वेति, एतच्च न विद्मः । समारब्धे युद्धे वयं धार्तराष्ट्रान् जयेम ते वा नोऽस्मान् जयेयुरिति । ननु महाविक्रमिणां धर्मिष्ठानां च भवतामेव विजयो भावीति चेत्तत्राह यानेवेति । यान् धार्तराष्ट्रान् भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुमपि नेच्छामः किं पुनर्भोगान् भोक्तुमित्यर्थः । तथा च विजयोऽप्यस्माकं फलतः पराजय एवेति । तस्माद्युद्धस्य भैक्षाद्गरीयस्त्वमप्रसिद्धमिति । एवमेतावता ग्रन्थेन तस्मादेवंविच्छान्तदान्त उपरतस्तितिक्षुः श्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्येतिति श्रुतिप्रसिद्धमर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [ङीता १.३२] इति शमदमौ । अपि त्रैलोक्यराज्यस्य [ङीता १.३५] इत्यैहिकपारत्रिकभोगोपेक्षालक्षणा उपरतिः । भैक्षं भोक्तुं श्रेय इति द्वन्द्वसहिष्णुत्वलक्षणा तितिक्षा । गुरुवाक्यदृढविश्वासलक्षणा श्रद्धा तूत्तरवाक्ये व्यक्तीभविष्यति, न खलु शमादिशून्यस्य ज्ञानेऽस्त्यधिकारः पङ्गादेरिव कर्मणीति ॥६॥ __________________________________________________________ भगवद्गीता २.७ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥ श्रीधरः उपदेशग्रहणे स्वाधिकारं सूचयति कार्पण्येत्यादि । अर्थात्कार्पण्यदोषोपहतस्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश्च स्वकुलक्षयकृतः, ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि, तथा धर्मे संमूढं चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मोऽधर्मो वेति सन्दिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चितं श्रेयः युक्तं स्यात्तद्ब्रूहि । किं च तेऽहं शिष्यः शासनार्हः । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥७॥ मधुसूदनः गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसंसारदोषजातस्यातितरां निर्विण्णस्य विधिवद्गुरुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् । तदेवं भीष्मादिसंकटवशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [Bआऊ ३.५.१] इति श्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदर्श्य विधिवद्गुरूपसत्तिमपि तत्सङ्कटव्याजेनैव दर्शयति कार्पण्येति । यः स्वल्पामपि चित्तक्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिन् जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धर्मे विषये निर्णायकप्रमाणआदर्शनात्संमूढं किमेतेषां वधो धर्मः किमेतत्परिपालनं धर्मः । तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एव धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैतद्विद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् । एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः । अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरमवश्यम्भावित्वमैकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जातापि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते । एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम् दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ । दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ (ष.K. १) इति । दृष्टवदानुश्रविकः स ह्यवैशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ (ष.K. १) इति । ननु त्वं मम सखा न तु शिष्योऽत आह शिष्यस्तेऽहमिति । त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न सखा न्यूनज्ञानत्वात् । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः । एतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् [ंुण्डू १.२.११], भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति [टैत्तू ३.१] इत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्यर्थो दर्शितः ॥७॥ विश्वनाथः ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वमेव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्यलं मदुक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिरित्यतो धर्मव्यवस्थायामप्यहं मूढबुद्धिरेवास्मि । अतस्त्वमेव निश्चित्य श्रेयो ब्रूहि । ननु मद्वाचस्त्वं पण्डतमानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस्तेऽहमस्मि । नातं परं वृथा खण्डयामीति भावः ॥७॥ बलदेवः अथ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् [ंुण्डू १.२.११], आचार्यवान् पुरुषो वेद [Cहा ६.१४.२] इत्यादि श्रुतिसिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रवणादब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यानेव हत्वेति बन्धुवर्गममतालक्षणस्तेनोपहतस्वभावो युद्धस्पृहालक्षणः स्वधर्मो यस्य सः । धर्मे संमूढं क्षत्रियस्य मे युद्धं स्वधर्मस्तद्विहाय भिक्षाटनं वेत्येवं सन्दिहानं चेतो यस्य सः । ईदृशः सन्नहं त्वामिदानीं पृच्छामि तस्मान्निश्चितं एकान्तिकं आत्यन्तिकं यन्मे श्रेयः स्यात्तत्त्वं ब्रूहि । साधनोत्तरमवश्यंभावित्वं ऐकान्तिकत्वं, भूतस्याविनाशित्वं आत्यन्तिकत्वम् । ननु शरणागतस्योपदेशः तद्विज्ञानार्थं स गुरुमेवाभिगच्छेतित्यादिश्रुतेः । सखायं त्वां कथमुपदिशामीति चेत्तत्राह शिष्यस्तेऽहमिति । शाधि शिक्षय ॥७॥ __________________________________________________________ भगवद्गीता २.८ न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८॥ श्रीधरः त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्म अपनुद्यातपनयेत्तदहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि एवमभीष्टं तत्तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥८॥ मधुसूदनः ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसम्पन्नोऽसि किं परशिष्यत्वेनेत्यत आह नहीति । यच्छ्रेयः प्राप्तं सत्कर्तृ मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयतु [Cहाऊ ७.१.३] इति श्रुत्यर्थो दर्शितः । शोकानपनोदे को दोष इत्याशङ्क्य तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति । सर्वदा सन्तापकरमित्यर्थः । ननु युद्धे प्रयतमानस्य तव शोकनिवृत्तिर्भविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या द्वावेतौ पुरुषौ लोके इत्यादिधर्मशास्त्रादित्याशङ्क्याह अवाप्येत्यादिना । शत्रुवर्जितं सस्यादिसम्पन्नं च राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भत्वपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहा ८.१.६] इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनिवर्तकः किन्तु स्वसत्ताकालेऽपि भोगपारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥८॥ विश्वनाथः ननु मयि तव सख्यभाव एव, न तु गौरवम् । अतस्त्वां कथमहं शिष्यं करोमि ? तस्माद्यत्र तव गौरवं तं कमपि द्वैपायनादिकं प्रपद्यस्व इत्यत आह न हीति । मम शोकमपनुद्यात्दूरीकुर्यादेवं जनं न प्रकर्षेण पश्यामि त्रिजगत्येकं त्वां विना । स्वस्मादधिकबुद्धिमन्तं बृहस्पतिमपि न जानामीत्यतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद्यतः शोकादिन्द्रियाणामुच्छोषणं महानिदाघात्क्षुद्रसरसामिव उत्कर्षेण शोषो भवति । ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश्चैतान् जित्वा राज्यं प्रातवतस्तव राज्यभोगाभिनिवेशेनैव शोकोऽपयास्यतीत्याह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणामाधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणामेतदुच्छोषणमेवेत्यर्थः ॥८॥ बलदेवः ननु त्वं शास्त्रज्ञोऽसि स्वहितं विचार्यानुतिष्ठ, सख्युर्मे शिष्यः कथं भवेरिति चेत्तत्राह न हीति । यत्कर्म मम शोकमपनुद्याद्दूरीकुर्यात्तदहं न प्रपश्यामि । शोकं विशिनष्टि इन्द्रियाणामुच्छोषणमिति । तस्माच्छोकविनाशाय त्वां प्रपन्नोऽस्मीति । इत्थं च सोऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्यर्थो दर्शितः । ननु त्वमधुना शोकाकुलः प्रपद्यसे युद्धात्सुखसमृद्धिलाभे विशोको भविष्यसीति चेत्तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमावसपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणामाधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेदित्यर्थः । तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहाऊ ८.१.६] इति श्रुतेर्नैहिकं पारत्रिकं वा युद्धलब्धं सुखं शोकापहं तस्मात्तादृशमेव श्रेयस्त्वं ब्रूहीति न युद्धं शोकहरम् ॥८॥ __________________________________________________________ भगवद्गीता २.९ संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥ श्रीधरः एवमुक्त्वार्जुनः किं कृतवानित्यपेक्षायां सञ्जय उवाच एवमित्यादि । स्पष्टार्थः ॥९॥ मधुसूदनः तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायां सञ्जय उवाच एवमित्यादि । गुडाकेशो जितालस्यः परन्तपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्ववेदोपादानत्वेन सर्वज्ञमादावेवं कथं भीष्ममहं सङ्ख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च तस्मिन्नागन्तुकमालस्यमतापकत्वं च नास्पदमाधास्यतीति द्योतयितुं हशब्दः । गोविन्दहृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥९॥ विश्वनाथः णोथिन्ग्. बलदेवः ततोऽर्जुनः किमकरोदित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्यादिना युद्धस्य शोकानिवर्तकत्वमुक्त्वा परन्तपोऽपि गोविन्दं सर्ववेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद्बुद्धिं युद्धे प्रवर्तयिष्यति । सर्ववेदवित्त्वाद्युद्धे स्वधर्मत्वं ग्राहयिष्यतीति व्यज्य धृतराष्ट्रहृदि संजाता स्वपुत्रराज्याशा निरस्यते ॥९॥ __________________________________________________________ भगवद्गीता २.१० तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१०॥ श्रीधरः ततः किं वृत्तमित्यपेक्षायामाह तमुवाचेति । प्रहसन्निव प्रसन्नमुखः सन्नित्यर्थः ॥१०॥ मधुसूदनः एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नोपेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽह तमुवाचेति । सेनयोरुभयोर्मध्ये युद्धोद्यमेनागत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं प्रहसन्निवानुचिताचारणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव हृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमुक्तवान्न तॣपेक्षितवानित्यर्थः । अनुचिताचरणप्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेषविषय एव स मुख्यः । अर्जुनस्य तु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्य च विवेकोत्पत्तिहेतुत्वादेकदलाभावेन गौण एवायं प्रहास इति कथयितुमिवशब्दः । लज्जामुत्पादयितुमिव विव्कमुत्पादयितुमर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस्तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः । यदि हि युद्धारम्भात्प्रागेव स्थितो युद्धमुपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्धभूमावागत्य तदुपेक्षणमतीवानुचितमिति कथयितुं सेनयोरित्यादिविशेषणम् । एतच्चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥१०॥ विश्वनाथः अहो त्वाप्येतावान् खल्वविवेक इति सख्यभावेन तं प्रहसननौचित्यप्रकाशेन लज्जाम्बुधौ निमज्जयनिवेति तदानीं शिष्यभावं प्राप्ते तस्मिन् हास्यमनुचितमित्यधरोष्ठनिकुञ्चनेन हास्यमावृण्वंश्चेत्यर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुनवाङ्नियम्योऽपि साम्प्रतमर्जुनहितकारित्वात्प्रेम्णैवार्जुनमनोनियन्तापि भवतीति भावः । सेनयोरुभयोर्मधे इत्यर्जुनस्य विषादो भगवता प्रबोधश्च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥१०॥ बलदेवः व्यङ्गमर्थं प्रकाशयन्नाह तमुवाचेति तं विषीदन्तमर्जुनं प्रति हृषीकेशो भगवानशोच्यानित्यादिकमतिगम्भीरार्थं वचनमुवाच । अहोतवापीदृग्विवेकः इति सख्यभावेन प्रहसन् । अनौचित्यभाषित्वेन त्रपासिन्धौ निमज्जयनित्यर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषदधरोल्लासं कुर्वन्नित्यर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश्च सर्वसाक्षिक इति बोधयितुं सेनयोरुभयोरित्येतत् ॥१०॥ __________________________________________________________ भगवद्गीता २.११ श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११॥ श्रीधरः देहात्मनोरविवेकादस्यैवं शोको भवतीति तद्विवेकदर्शनार्थं श्रीभगवानुवाच अशोच्यानित्यादि । शोकस्याविषयीभूतानेव बन्धून् त्वमन्वशोचः अनुशोचितवानसि दृष्ट्वेमान् स्वजनान् कृष्ण इत्यादिना । तत्र कुतस्त्वा कश्मलमिदं विषमे समुपस्थितमित्यादिना मया बोधितोऽपि पुनश्च प्रज्ञावतां पण्डितानां वादान् शब्दान् कथं भीष्ममहं सङ्ख्ये इत्यादीन् केवलं भाषसे, न तु पण्डितोऽसि, यतः गतासून् गतप्राणान् बन्धूनगतासूंश्च जीवतोऽपि, बन्धुहीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनः ॥११॥ मधुसूदनः ःEऋE विश्वनाथः भो अर्जुन ! तवायं बन्धवधहेतुकः शोको भ्रममूलक एव, तथा कथं भीष्ममहं सङ्ख्ये इत्यादिको विवेकश्चाप्रज्ञामूलक एवेत्याह अशोच्यानित्यादि । अशोच्यान् शोकानार्हानेव त्वमन्वशोचोऽनुशोचितवानसि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञावादान् प्रज्ञायां सत्यामेव ये वादाः कथं भीष्ममहं सङ्ख्ये इत्यादीनि वाक्यानि तान् भाषसे, न तु तव कापि प्रज्ञा वर्तते इति भावः । यतः पण्डिताः प्रज्ञावन्तो गतासून् गता निःसृता भवन्त्यसवो येभ्यस्तान् स्थूलदेहान्न शोचन्ति, तेषां नश्वरभावत्वादिति भावः । अगतासूननिःसृतप्राणान् सूक्ष्मदेहानपि न शोचन्ति, ते हि मुक्तेः पूर्वं नश्वरा एव । उभयेषामपि तथा तथा स्वभावस्य दुष्परिहरत्वात् । मूर्खास्तु पिर्त्रादिदेहेभ्यः प्राणेषु निःसृतेष्वेव शोचन्ति, सूक्ष्मदेहांस्तु न, ते प्रायः परिचिन्वन्त्यसतस्तैरलम् । एते हि सर्वे भीष्मादयः स्थूलसूक्ष्मदेहसहिता आत्मान एव । आत्मनां तु इत्यत्वात्तेषु शोकप्रवृत्तिरेव नास्तीत्यतस्त्वया यत्पूर्वमर्थशास्त्रात्धर्मशास्त्रं बलवदित्युक्तं तत्र मया तु धर्मशास्त्रादपि ज्ञानशास्त्रं बलवदित्युच्यत इति भावः ॥११॥ बलदेवः एवं अर्जुने तूष्णीं स्थिते तद्बुद्धिमाक्षिपन् भगवानाह अशोच्यानिति । हे अर्जुन ! अशोच्यान् शोचितुमयोग्यानेव धार्तराष्ट्रांस्त्वं अन्वशोचः शोचितवानसि । तथा मां प्रति प्रज्ञावादान् प्रज्ञावतामिव वचनानि दृष्ट्वेमं स्वजनमित्यादीनि, कथं भीष्ममित्यादीनि च भाषसे, न च ते प्रज्ञालेशोऽप्यस्तीति भावः । ये तु प्रज्ञावन्तस्ते गतासून्निर्गतप्राणान् स्थूलदेहान्, अगतासूंश्चानिर्गतप्राणान् सूक्ष्मदेहांश्च, शब्दादात्मनश्च न शोचन्ति । अयमर्थः शोकः स्थूलदेहानां विनाशित्वात्, नान्त्यः सूक्ष्मदेहानां मुक्तेः प्रागवैनाशित्वात्तद्वतामात्मनां तु षड्भावविकारवर्जितानां नित्यत्वान्न शोच्यातेति । देहात्मस्वभावविदां न कोऽपि शोकहेतुः । यदर्थशास्त्राद्धर्मशास्त्रस्य बलवत्त्वमुच्यते । तत्किल ततोऽपि बलवता ज्ञानशास्त्रेण प्रत्युच्यते । तस्मादशोच्ये शोच्यभ्रमः पामरसाधारणः पण्डितस्य ते न योग्य इति भावः ॥११॥ __________________________________________________________ भगवद्गीता २.१२ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२॥ श्रीधरः अशोच्यत्वे हेतुमाह न त्वेवाहमिति । यथाहं परमेश्वरो जातु कदाचित्लीलाविग्रहस्याविर्भावतिरोभावतो नासमिति तु नैव । अपि त्वासमेव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्वासीरेव । इमे वा जनाधिपा नृपा नासन्निति न, अपि तु आसन्नेव मदंशत्वात् । तथातः परमित उपर्यपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्ममरणशून्यत्वादशोच्या इत्यर्थः ॥१२॥ मधुसूदनः विश्वनाथः अथवा सखे त्वामहमेवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदमात्मा देहो वा ? सर्वेषामेव भूतानां नृप स्वात्मैव वल्लभः [Bह्ড়् १०.१४.५७] इति शुकोक्तेरात्मैव प्रीत्यास्पदमिति चेत्तर्हि जीवेश्वरभेदेन द्विविधस्यैवात्मनो नित्यत्वादेव मरणाभावादात्मा शोकस्य विषयो नेत्याह न त्वेवाहमिति । अहं परमात्मा जातु कदाचिदपि पूर्वं नासमिति न, अपि त्वासमेव । तथा त्वमपि जीवात्मा आसीरेव । तथेमे जनाधिपा राजानश्च जीवात्मान आसन्नेवेति प्रागभावाभावो दर्शितः । तथा सर्वे वयमहं त्वमिमे जनाधिपाश्चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश् च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वादात्मा न शोकविषय इति साधितम् । अत्र श्रुतयः नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इत्याद्याः ॥१२॥ बलदेवः एवमस्थानशोचित्वादपाण्डित्यमर्जुनस्यापाद्य तत्त्वजिज्ञासुं नियोजिताञ्जलिं तं प्रति सर्वेश्वरो भगवान्नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इति श्रुतिसिद्धं स्वस्माज्जीवानां च पारमर्थिकं भेदमाह न त्वेवाहमिति । हे अर्जुन ! अहं सर्वेश्वरो भगवानितः पूर्वस्मिन्नादौ काले जातु कदाचिन्नासमिति न, अपि त्वासमेव । तथा त्वमर्जुनो नासीरिति न, किन्त्वासीरेव । इमे जनाधिपा राजानो नासन्निति न, किन्त्वासन्नेव । तथेतः परस्मिन्नन्ते काले सर्वे वयमहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज्जीवानां च त्रैकालिकसत्तायोगित्वात्तद्विषयको न शोको युक्त इत्यर्थः । न चाविद्याकृतत्वाद्व्यवहारिकोऽयं भेदः । सर्वज्ञे भगवत्यविद्यायोगात् । इदं ज्ञानमुपाश्रित्य इत्यादिना मोक्षेऽपि तस्याभिदास्यमानत्वाच्च । न चाभेदज्ञस्यापि हरेर्बाधितानुवृत्तिन्यायेनेयमर्जुनादिभेददृष्टिरिति वाच्यम् । तथा सत्युपदेशासिद्धेः । मरुमरीचिकादावुदकबुद्धिर्बाधिताप्यनुवर्तमाना मिथ्यार्थविषयत्वनिश्चयान् नोदकाहरणादौ प्रवर्तयेदेवमभेदबोधबाधिताप्यनुवर्तमानार्जुनादिभेददृष्टिस्तत्त्वनिश्चयान्नोपदेशादौ प्रवर्तयिष्यतीति यत्किञ्चिदेतत् । ननु फलवत्यज्ञातेऽर्थे शास्त्रतात्पर्यवीक्षणात्तादृशोऽभेदस्तात्पर्यविषयो वैफल्याज्ज्ञातत्वाच्च । भेदस्तद्विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति इत्यादिश्रुत्यर्थवदनुवाद्य एव स इति चेन्मन्दमेतत् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति [श्वेतू १.६] इत्यादिना भेद एवामृतत्वफलश्रवणात् । विरुद्धधर्मावच्छिन्नप्रतियोगिकतया लोके तस्याज्ञातत्वाच्च । ते च धर्मा विभुत्वाणुत्वस्वामित्वभृत्यत्वादयः शास्त्रैकगम्या मिथो विरुद्धा बोध्याः । अभेदस्त्वफलस्तत्र फलानङ्गीकारात् । अज्ञातश्च शशशृङ्गवदसत्त्वात् । तस्मात्परमार्थिकस्तद्भेदः सिद्धः ॥१२॥ __________________________________________________________ भगवद्गीता २.१३ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥ श्रीधरः नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव, जीवानां तु जन्ममरणे प्रसिद्धे । तत्राह देहिन इत्यादि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूलदेहे कौमाराद्यवस्थास्तद्देहनिबन्धना एव, न तु स्वतः, पूर्वावास्थानाशे ।वस्थान्तरोत्पत्तावपि स एवाहमिति प्रत्यभिज्ञानात् । तथैव एतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धनैव । न तावदात्मनो नाशः, जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात् । अतो धीरो धीमान् तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति । आत्मैव मृतो जातश्चेति न मन्यते ॥१३॥ मधुसूदनः विश्वनाथः ननु चात्मसम्बन्धेन देहोऽपि प्रीत्यास्पदं स्यात्, देहसम्बन्धेन पुत्रभ्रात्रादयोऽपि, तत्सम्बन्धेन तत्पुत्रादयोऽपि । अतस्तेषां नाशे शोकः स्यादेवेति चेदत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमारप्राप्तिर्भवति, ततः कौमारनाशानन्तरं जराप्राप्तिर्यथा तथैव देहान्तरप्राप्तिरिति । ततस्चात्मसम्बन्धिनां कौमारादीनां प्रीत्यास्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्मसम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जराप्राप्तौ शोको जायते इति चेत्कौमारस्य नाशे यौवनप्राप्तौ हर्षोऽपि जायते इत्यतो भीष्मद्रोणादीनां जीर्णदेहनाशे खलु नव्यदेहान्तरप्राप्तौ तर्हि हर्षः क्रियतामिति भावः । यद्वा, एकस्मिन्नपि देहे कौमारादीनां यथा प्राप्तिस्तथैवैकस्यापि देहिनो जीवस्य नानादेहानां प्राप्तिरिति ॥१३॥ बलदेवः ननु भीष्मादिदेहावच्छिन्नानामात्मनां नित्यत्वेऽपि तद्देहानां तद्भोगायतनानां नाशे युक्तः शोक इति चेत्तत्राह देहिनोऽस्मिन्निति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात्कौमारयौवनजरास्तिस्रोऽवस्था भवन्ति । तासामात्मसम्बन्धिनां तद्भोगोपयुक्तानां पूर्वपूर्वविनाशेन परपरप्राप्तौ यथा न शोकस्तथैव तद्देहविनाशे सति देहान्तरप्राप्तिर्ययातियौवनप्राप्तिन्यायेन हर्षहेतुरेवेति, न तद्देहविनाशहेतुकः शोकस्तवोचित इति भावः । धीरो धीमान् देहस्वभावजीवकर्मविपाकस्वरूपज्ञः । अत्र देहिन इत्येकवचनं जात्यभिप्रायेण बोध्यं पूर्वत्रात्मबहुत्वोक्तेः । अत्राहुः एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश्चैवमाह आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमानिति । तद्विज्ञानेन तस्य विनाशे तु तन्नानात्वनिवृत्त्या तदैक्यं सिध्यतीत्येकवचनेनैतत्पार्थसारथिराहेति । तन्मन्दं जडया तया चैतन्यराशेश्छेदासम्भवात् । तैरपि तद्विषयत्वानङ्गीकाराच्च । वास्तवे च्छेदे विकारित्वाद्यापत्तिः टङ्कछिन्नपाषाणवत्स्यात् नीरूपस्य विभोः प्रतिबिम्बासम्भवाच्च । अन्यथाकाशादिगादीनां तदापत्तिः । न च प्रतीत्यन्यथानुपपत्तिरेवाकाशस्य प्रतिबिम्बे मानं तद्वर्तिग्रहनक्षत्रप्रभामण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशमेकं हि इति श्रुतिस्तु परमात्मविषया तस्याकाशवत्सूर्यवच्च बहुवृत्तिकत्वं वदतीत्यविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन्न वा ? आद्येऽद्वितीयमात्मानं विजानतस्तस्योपदेश्यापरिस्फूर्तिः । अन्त्ये त्वज्ञत्वादेव नात्मज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्वनिरस्तम् ॥१३॥ __________________________________________________________ भगवद्गीता २.१४ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४॥ श्रीधरः ननु तानहं न शोचामि, किन्तु तद्वियोगादिदुःखभाजं मामेवेति चेत्तत्राह मात्रास्पर्शा इति । मीयन्ते जायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयः, तासां स्पर्शा विषयेषु सम्बद्धाः, ते शीतोष्णादिप्रदा भवन्ति । ते तु आगमापायित्वादनित्या अस्थिराः । अतस्तान् तितिक्षस्व सहस्व । यथा जलातपादिसंसर्गास्तत्तत्कालकृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्टसंयोगवियोगा अपि सुखदुःखानि प्रयच्छन्ति, तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं न तु तन्निमित्तहर्षविषादपारवश्यमित्यर्थः ॥१४॥ मधुसूदनः विश्वनाथः ननु सत्यमेव तत्त्वम् । तदप्यविवेकिनो मम मन एवानर्थकानि वृतहिव शोकमोहव्याप्तं दुःखयतीति । तत्र न केवलमेकं मन एवापि तु मनसो वृत्तयोऽपि सर्वास्त्वगादीन्द्रियरूपाः स्वविषयाननुभाव्यानर्थकारिण्य इत्याह मात्रा इन्द्रियग्राह्यविषयास्तेषां स्पर्शा अनुभवाः । शीतोष्णेत्यागमापायिन इति यदेव शीतलजलादिकमुष्णकाले सुखदम् । तदेव शीतकाले दुःखदमतोऽनियतत्वादागमापायित्वाच्च तान् विषयानुभवान् तितिक्षस्व सहस्व । तेषां सहनमेव शास्त्रविहितो धर्मः । नहि माघे मासि जलस्य दुःखत्वबुद्ध्यैव शास्त्रे विहितः स्नानरूपो धर्मस्त्यज्यते । धर्म एव काले सर्वानर्थनिवर्तको भवति । एवमेव ये पुत्रभ्रात्राद्योत्पत्तिकाले धनाद्युपार्जनकाले च सुखदास्त एव मृत्युकाले दुःखदा आगमापायिनोऽनित्यास्तानपि तितिक्षस्व । न तु तदनुरोधेन युद्धरूपः शास्त्रविहितः स्वधर्मस्त्याज्यो विहितधर्मानाचरणं खलु काले महानर्थकृदेवेति भावः ॥१४॥ बलदेवः ननु भीष्मादयो मृताः कथं भविष्यन्तीति तद्दुःखनिमित्तः शोको माभूत् । तद्विच्छेददुःखनिमित्तस्तु मे मनप्रभृतीनि प्रदहन्तीति चेत्तत्राह मात्रेति । मात्रास्त्वगादीन्द्रियवृत्तयः मीयन्ते परिच्छिद्यन्ते विषया अभिरिति व्युत्पत्तेः । स्पर्शास्ताभिर्विषयाणामनुभवान्ते खलु शीतोष्णसुखदुःखदा भवन्ति । यदेव शीतलमुदकं ग्रीष्मे सुखदं तदेव हेमन्ते दुःखदमित्यतोऽनियतत्वादागमापायित्वाच्चानित्यानस्थिरांस्तान् तितिक्षस्व सहस्व । एतदुक्तं भवति माघस्नानं दुःखकरमपि धर्मतया विधानाद्यथा क्रियते तथा भीष्मादिभिः सह युद्धं दुःखकरमपि तथा विधानात्कार्यमेव । तत्रत्यो दुःखानुभवस्त्वागन्तुको धर्मसिद्धत्वात्सोढव्यः । धर्माज्ज्ञानोदयेन मोक्षलाभे तूत्तरत्र तस्य नानुवृत्तिश्च ज्ञाननिष्ठा परिपाकं विनैव धर्मत्यागस्त्वनर्थहेतुरिति । कौन्तेय भारतेति पदाभ्यामुभयकुलशुद्धस्य ते धर्मभ्रंशो नोचित इति सूच्यते ॥१४॥ __________________________________________________________ भगवद्गीता २.१५ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५॥ श्रीधरः तत्प्रतिकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह यं हीति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुःखसुखे स तम् । स तैरविक्षिप्यमाणो धर्मज्ञानद्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥१५॥ मधुसूदनः विश्वनाथः एवं विचारेण तत्तत्सहनाभ्यासे सति ते विषयानुभवाः काले किल नापि दुःखयन्ति । यदि च न दुःखयन्ति, तदात्ममुक्तिः स्वप्रत्यासन्नैवेत्याह यमिति । अमृतत्वाय मोक्षाय ॥१५॥ बलदेवः धर्मार्थदुःखसहनाभ्यासस्योत्तरत्र सुखहेतुत्वं दर्शयन्नाह यं हीति । एते मात्रास्पर्शाः प्रियाप्रियविषयानुभावा यं धीरं धियमीरयति धर्मेष्विति व्युत्पत्तेर्धर्मनिष्ठं पुरुषं न व्यथयन्ति सुखदुःखमूर्च्छितं न कुर्वन्ति सोऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुःखसुखमूर्च्छित इत्यर्थः । उक्तमर्थं स्फुटयन् पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्टसाध्यत्वाद्दुःखमनुषङ्गलब्धं सुखं च यस्य समं भवति ताभ्यां मुखम्लानितोल्लासरहितमित्यर्थः ॥१५॥ __________________________________________________________ भगवद्गीता २.१६ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१६॥ श्रीधरः ननु तथापि शीतोष्णादिकमतिदुःसहं कथं सोढव्यम् । अत्यन्तं तत्सहने च कदाचिद्देहनाशः स्यादित्याशङ्क्य तत्त्वविचारतः सर्वं सोढुं शक्यमित्याशयेनाह नासतो विद्यत इति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावः सत्ता न विद्यते । तथा सतः सत्स्वभावस्यात्मनोऽभावो नाशो न विद्यते । एवमुभयोः सदसतोरन्तो निर्णयो दृष्टः । कैः ? तत्त्वदर्शिभिः वस्तुयाथार्थ्यवेदिभिः । एवम्भूतविवेकेन सहस्वेत्यर्थः ॥१६॥ मधुसूदनः विश्वनाथः एतच्च विवेकदशानधिरूढान् प्रति उक्तम् । वस्तुतस्तु असङ्गो ह्ययं पुरुषः इति श्रुतेर्जीवात्मनश्च स्थूलसूक्ष्मदेहाभ्यां तद्धर्मैः शोकमोहादिभिश्च सम्बन्धो नास्त्येव । तत्सम्बन्धस्य अविद्या कल्पितत्वादित्याह नेति । असतोऽनात्मधर्मत्वादात्मनि जीवे अवर्तमानस्य शोकमोहादेस्तदाश्रयस्य देहस्य च भावः सत्ता नास्ति । तथा सतः सत्यरूपस्य जीवात्मनोऽभावो नाशो नास्ति । तस्मादुभयोरेतयोरसत्सतोरन्तो निर्णयोऽयं दृष्टः । तेन भीष्मादिषु त्वदादिषु च जीवात्मसु सत्यत्वादनश्वरेषु देहदैहिकविवेकशोकमोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं वा तांस्त्वं शोचसीति भावः ॥१६॥ बलदेवः तदेवं भगवता पार्थस्यास्थानाशोचित्वेन तत्पाण्डित्यमाक्षिप्तम् । शोकहरं च स्वोपासनमेव तच्चोपासोपासकभेदघटितमित्युपास्याज्जीवांशिनः स्वस्मादुपासकानां जीवांशानां तात्त्विकं द्वैतमुपदिष्टम् । अथ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्[श्वेतू २.१५] इत्यादावंशस्वरूपज्ञानस्यांशिस्वरूपज्ञानोपयोगित्वश्रवणात्तदादौ सनिष्ठादीन् सर्वान् प्रत्यविशेषेणोपदेश्यं तच्च देहात्मनोर्वैधर्म्यधियमन्तरा न स्यादिति तद्वैधर्म्यबोधायारभ्यते नासत इत्यादिभिः । असतः परिणामिनो देहादेर्भावोऽपरिणामित्वं न विद्यते । सतोऽ परिणामिन आत्मनस्त्वभावः परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणामस्वभावौ भवतः । एवमुभयोरसत्सच्छब्दितयोर्देहात्मनोरन्तो निर्णयस्तत्त्वदर्शिभिस्तदुभयस्वभाववेदिभिः पुरुषैर्दृष्टोऽनुभूतः । अत्रासच्छब्देन विनश्वरं देहादि जडं सच्छब्देन त्वविनश्वरमात्मचैतन्यमुच्यते । एवमेव श्रीविष्णुपुराणेऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर्भुवनानि विष्णुर्[विড়् २.१२.३८] इत्युपक्रम्य यदस्ति यन्नास्ति च विप्रवर्य [?] इत्यस्ति । नास्तिशब्दवाच्ययोश्चेतनजडयोस्तथात्वं वस्त्वस्ति किं कुत्रद्चिदित्यादिभिर्निरूपितः । तत्र नास्ति शब्दवाच्यं जडम् । अस्तिशब्दवात्यं तु चैतन्यमिति स्वयमेव विवृतम् । यत्तु सत्कार्यवादस्थापनायै तत्पद्यमित्याहुस्तन्निरवधानं देहात्मस्वभावानभिज्ञानमोहितं प्रति तन्मोहविनिवृत्तये तत्स्वभावाभिज्ञापनस्य प्रकृतत्वात् ॥१६॥ __________________________________________________________ भगवद्गीता २.१७ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७॥ श्रीधरः अत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं ततं तत्साक्षित्वेन व्याप्तं तं तु आत्मस्वरूपमविनाशि विनाशशून्यं विद्धि जानीहि । तत्र हेतुमाह विनाशमिति ॥१७॥ मधुसूदनः विश्वनाथः नाभावो विद्यते सतः इत्यस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्मस्वरूपं येन सर्वमिदं शरीरं ततं व्याप्तम् । ननु शरीरमात्रव्यापिचैतन्यत्वे जीवात्मनो मध्यमपरिमाणत्वेन अनित्यत्वप्रसक्तिः ? मैवम् । सूक्ष्माणामप्यहं जीवः इति भगवदुक्तेः । एषोणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति, बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [श्वेतू ५.९] इति, आराग्रमात्रो ह्यपरोऽपि दृष्टः इति श्रुतिभ्यश्च तस्य परमाणुपरिमाणत्वमेव । तदपि सम्पूर्णदेहव्यापिशक्तिमत्त्वं जतुजटितस्य महामणेर्महौषधिखण्डस्य वा शिरस्युरसि वा धृतस्य सम्पूर्णदेहपुष्टिकरणशक्तिमत्त्वमिव नासमञ्जसम् । स्वर्गनरकनानायोनिषु गमनं च तस्योपाधिपारवश्यादेव । तदुक्तं प्राणमधिकृत्य दत्तात्रयेण येन संसरते पुमानिति । अतएवास्य सर्वगतत्वमप्यग्रिमश्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इति श्रुतेः । यद्वा, ननु देहो जीवात्मा परमात्मेत्येतद्वस्तुत्रिकं मनुष्यतिर्यगादिषु सर्वत्र दृश्यते, तत्राद्ययोर्देहजीवयोस्तत्त्वं नासतो विद्यते भावः इत्यनेनोक्तम् । तृतीयस्य परमात्मवस्तुनः किं तत्त्वमित्यत आह अविनाशि त्विति । तु भिन्नोपक्रमे । परमात्मनो मायाजीवाभ्यां स्वरूपतः पार्थक्यादिदं जगत् ॥१७॥ बलदेवः उक्तं जीवात्मदेहयोः स्वभावं विशदयत्यविनाशीति द्वाभ्याम् । तज्जीवात्मतत्त्वमविनाशि नित्यं विद्धि । येन सर्वमिदं शरीरं ततं धर्मभूतेन ज्ञानेन व्याप्तमस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित्स्थूलोऽर्थः कर्तुमर्हति प्राणस्येव देहः । इह जीवात्मनो देहपरिमितत्वं न प्रत्येतव्यम् । एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ंुण्डू ३.१.९] इत्यादिषु तस्य परमाणुत्वश्रवणात् । तादृशस्य निखिलदेहव्याप्तिस्तु धर्मभूतज्ञानेनैव स्यात् । एवमाह भगवान् सूत्रकारः गुणाद्वालोकवद्[Vस्. २.३.२६] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्येकः [ङीता १३.३३] इत्यादिना ॥१७॥ __________________________________________________________ भगवद्गीता २.१८ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८॥ श्रीधरः आगमापायधर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैकरूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाशरहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुखदुःखादिधर्मकदेहा उक्तास्तत्त्वदर्शिभिः । यस्मादेवमात्मनो न विनाशः, न च सुखदुःखादिसम्बन्धः, तस्मान्मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीरित्यर्थः ॥१८॥ मधुसूदनः ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्यष्ट्यात्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसम्बन्धेन शरीरवतएकस्यात्मनः स्वप्रकाशस्फुरणरूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथा च तैत्तिरीयकेऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तदधिष्ठानमकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [टैत्तू २.५] इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः त्रयं वा इदं नाम रूपं कर्म [Bआऊ १.६.१] इति बृहदारण्यकोक्तत्र्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्तिमात्रमादायमनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस् तु मायोपहितचैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्युक्तम् । तस्यैष एव शारीर आत्मा यः पूर्वस्य [टैत्तू २.३.४] इति । तस्य प्राणमयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणो गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु योज्यम् । अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेतो केवलो निर्गुणश्च ॥ [श्वेतू ६.११] इति सर्वशरीरसम्बन्धिनमेकमात्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्कालस्थायित्वं तथा चाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह अनाशिन इति । देशतः कालतो वस्तुतश्चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायिस्वरूपमौपचारिकं नित्यत्वं व्यवह्रियते यावद्विकारं तु विभागो लोकवत्[Vस्२.३.७] इति न्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं न तु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः । नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथा च वस्तुपरिच्छेदो दुष्परिहरः शास्त्रयोनित्वात्[Vस्१.१.३] इति न्यायाच्च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् [Bआऊ ४.७.२] अप्रमयमप्रमेयम् । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । [Kअठू ५.१५] तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति [ंुण्डू २.२.१०] इति च श्रुतेः स्वप्रकाशचैतन्यरूप एवात्मातस्तस्य सर्वभासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा । कल्पितस्यैव कल्पितविरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्वकल्पितनिवर्तकवृत्तिविशेषोत्पत्त्यर्थं शास्त्रारम्भः, तस्य तत्त्वमस्यादिवाक्यमात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वाद्दृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिः । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथा हि यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयः । नापि नाहमिति विपर्ययो व्यतिरेकः प्रमा वेति तत्स्वरूपप्रमा सर्वदास्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् । धर्म्यशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम् प्रमाणमप्रमाणं च प्रमाभासस्तथैव च । कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतः ॥ [Bऋहद्वामनড়् १.४.८७४] प्रमाभासः संशयः । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थः । आत्मनोऽभासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयः स्यात् । न चान्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः । बाह्यपदार्थे क्प्तेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात् । अन्यथा सर्वविप्लवापत्तेः । आत्ममनोयोगमात्रं चात्मसाक्षात्कारे हेतुः । यस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च चाक्षुषत्वमानसत्त्वादिसङ्करः । लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेः । सङ्करस्यादोषत्वाच्चाक्षुषत्वादेर्जातित्वानभ्युपगमाद्वा । व्यवसायमात्र एवात्मभानसामग्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तः । न च व्यवसायभानार्थं स तस्य दीपवत्स्वव्यवहारे सजातीयानपेक्षत्वात् । न हि घटतज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविषयित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदातिरिक्तवैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदकरूपेणैव विषयित्वाभ्युपगमे घटतज्ज्ञानयोरपि तद्भावापत्तिरविशेषात् । ननु यथा घटव्यवहारार्थं घटज्ञानमभ्युपेयते तथा घटज्ञानव्यवहारार्थं घटज्ञानविषयं ज्ञानमभ्युपेयं व्यवहारास्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत् । कानुपपत्तिरुद्भाविता देवानांप्रियेण स्वप्रकाशवादिनः । नहि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेदकं गौरवात् । तथा चेश्वरज्ञानवद्योगिज्ञानवत्प्रमेयमिति ज्ञानवच्च स्वेनैव स्वव्यवहारोपपत्तौ न ज्ञानान्तरकल्पनावकाशः । अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किं घटज्ञानज्ञानत्वेन किं वा घटज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घटव्यवहारे घटज्ञानत्वेनैव हेतुतायाः क्प्तत्वात्तेनैव रूपेण घतज्ञानव्यवहारे,पि हेतुतोपपत्तौ न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानाभावाच्च । तथा च नानुव्यवसायसिद्धिरेकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरिति त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः । औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूप एवात्मा न स्वप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भानानुपपत्तेः । ज्ञानभिन्नत्वे घटादिवज्जडत्वेन कल्पितत्वापत्तेश्च । स्वप्रकाशज्ञानमात्रस्वरूपोऽप्यात्माविद्योपहितः सन् साक्षीत्युच्यते । वृत्तिमदन्तःकरणोपहितः प्रमातेत्युच्यते । तस्य चक्षुरादीनि करणानि । स चक्षुरादिद्वारान्तःकरणपरिणामेन घटादीन् व्याप्य तदाकारो भवति । ततो घटावच्छिन्नचैतन्यं प्रमात्रभेदात्स्वाज्ञानं नाशयदपरोक्षं भवति । घटं च स्वावच्छेदकं स्वतादात्म्याध्यासाद्भासयति । अन्तःकरणपरिणामश्च वृत्त्याख्योऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्यन्तःकरणतद्वृत्तिघटानामपरोक्षता । तदेतदाकारत्रयमहं जानामि घटमिति । भासकचैतन्यस्यैकरूपत्वेऽपि घटं प्रति वृत्त्यपेक्षत्वात्प्रमातृता । अन्तःकरणतद्वृत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः । अद्वैतसिद्धौ सिद्धान्तबिन्दौ च विस्तरः । यस्मादेवं प्रागुक्तन्यायेन न्तियो विभुरसंसारी सर्वदैकरूपश्चात्मा तस्मात्तन्नाशशङ्कया स्वधर्मे युद्धे प्राक्प्रवृत्तस्य तव तस्मादुपरतिर्न युक्तेति युद्धाभ्यनुज्ञया भगवानाह तस्माद्युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरतिकारणं शोकमोहौ । तौ च विचारजनितेन विज्ञानेन वाधितावित्यपवादापवाद उत्सर्गस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादो न विधिः । यथा कर्तृकर्मणोः कृति [ড়ाण्२.३.६५] इत्युत्सर्गः । उभयप्राप्तौ कर्मणि [ড়ाण्२.३.६६] इत्यपवादः । अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यमिति तदपवादः । तथा च मुमुक्षोर्ब्रह्मणोर्जिज्ञासेत्यत्रापवादापवादे पुनरुत्सर्गस्थितेः कर्तृकर्मणोः कृतीत्यनेनैव षष्ठी । तथा च कर्मणि चेति निषेधाप्रसाराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासः सिद्धो भवति । कश्चित्त्वेतस्मादेव विधेर्मोक्षे ज्ञानकर्मणोः समुच्चय इति प्रलपति । तच्च युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेः । विस्तरेण चैतदग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामः ॥१८॥ विश्वनाथः नासतो विद्यते भावः इत्यस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्यातिसूक्ष्मत्वाद्दुर्ज्ञेयस्य । तस्माद्युध्यस्व इति शास्त्रविहितस्य स्वधर्मस्य त्यागोऽनुचित इति भावः ॥१८॥ बलदेवः अन्तवन्तो विनाशिस्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद्विज्ञानविज्ञातृस्वरूपत्वाच्च प्रमातुमशक्यस्येत्यर्थः । तथा चेदृशस्वभावत्वाज्जीवतद्देहौ न शोकस्थानमिति जीवात्मनो देहो धर्मानुष्टानुष्ठानद्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत्तस्माद्युध्यस्व भारत ॥१८॥ __________________________________________________________ भगवद्गीता २.१९ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥ श्रीधरः तदेवं भीष्मादिमृत्युनिमित्तः शोको निवारितः, यच्चात्मनो हन्तृत्वनिमित्तं दुःखमुक्तमेतान्न हन्तुमिच्छामि इत्यादिना, तदपि तवदेव निर्निमित्तमित्याह य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायाः कर्मत्वं कर्तृत्वमपि नास्तीत्यर्थः । तत्र हेतुर्नायमिति ॥१९॥ मधुसूदनः नन्वेवमशोच्यानन्वशोचचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्यब्राह्मणवधे पापाभावप्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतेत्याशङ्क्य काठकपठितय र्चा परिहरति भगवान् य एनमिति । एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात्यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्यर्थः । अत्र य एनं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमात् । तथा यश्चैनं मन्यते हतं चार्वाकादिरात्मनो विनाशित्वाभ्युपगमात् । तावुभौ न विजानीत इति योज्यम् । वादिभेदख्यापनाय पृथगुपन्यासः । अतिशूरातिकातरविषयतया वा पृथगुपदेशः । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् [Kअठू १.२.१९] इति पूर्वार्धे श्रौतः पाठः ॥१९॥ विश्वनाथः भो वयस्य अर्जुन ! त्वमात्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्याह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीनर्जुनो हन्तीति यो वेत्तीत्यर्थः, हतमिति भीष्मादिभिरर्जुनो हन्यते इति यो वेत्ति, तावुभावप्यज्ञानिनौ । अतोऽर्जुनोऽयं गुरुजनं हन्तीत्यज्ञानिलोकगीताद्दुर्यशः का ते भीतिरिति भावः ॥१९॥ बलदेवः उक्तमविनाशित्वं द्रढयति । एनमुक्तस्वभावमात्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश्चैनं तेन हतं हिंसितं मन्यते तावुभौ तत्स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्यसम्भवान्नायमात्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्यर्थः । हन्तेर्देहवियोगार्थत्वान्न तेनात्मनां नाशो मन्तव्यः । श्रुतिश्चैवमाह हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् [Kअठू १.२.१९] इत्यादिना । एतेन मा हिंस्यात्सर्वभूतानि इत्यादिवाक्यं देहवियोगपरं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं प्रसिद्धमिति वाच्यम् । देहवियोजने तत्तस्य सत्त्वात् ॥१९॥ __________________________________________________________ भगवद्गीता २.२० न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥ श्रीधरः न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इत्यादि । न जायत इति जन्मप्रतिषेधः । न म्रियत इति विनाशप्रतिषेधः । वाशब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्रागेव स्वतः सद्रूप इति जन्मान्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः यस्मादजः । यो हि न जायते स हि जन्मान्तरमस्तित्वं भजते, न तु यः स्वयमेवास्ति स भूयोऽपि अन्यदस्तित्वं भजते इत्यर्थः । नित्यः सर्व्दैकरूप इति वृद्धिप्रतिषेधः । शाश्वतः शश्वद्भव इति अपक्षयप्रतिषेधः । पुराण इति विपरिणामप्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्यर्थः । यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवितेति तथा न भवतीति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयवृद्ध्याद्यभावे हेतुरिति न पौनरुक्त्यम् । तदेवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्येवं यास्कादिभिर्वेदवादिभिरुक्ताः षड्भावविकारा निरस्ताः । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति न हन्यते हन्यमाने शरीर इति ॥२०॥ मधुसूदनः कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वादित्याह द्वितीयेन मन्त्रेण । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्यन्तयोर्निषेधः क्रियते न जायते म्रियते वेति । वाशब्दः समुच्चयार्थः । न जायते न म्रियते चेत्यर्थः । कस्मादयमात्मा नोत्पद्यते ? यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाभूत्वा प्राग्भूयः पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथायमात्मा भूत्वा प्राक्कदाचिद्भूयः पुनर्न भविता । न वाशब्दाद्वाक्यविपरिवृत्तिः । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृत्लक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न मिर्यतेऽतो नित्यो विनाशायोग्य इत्यर्थः । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्तिर्नानुयोजेष्वतिवत् । भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात् । यत्तु कात्यायनेनोक्तं समासनित्यताभिप्रायेण वावचनानर्थक्यं तु स्वभावसिद्धत्वातिति तद्भगवत्पाणिइनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशवरस्वामिना असद्वादी हि कात्यायनः इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागः । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तिविकाराणां तद्व्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्युक्तं शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थः । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह पुराण इति । पुरापि नव एकरूपो न त्वधुना नूतनां काञ्चिदवस्थामनुभवति । यो हि नूतनां काञ्चिदुपचयावस्थाम् अनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चेत्यर्थः । अस्तित्वविपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्सम्बद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारः ॥२०॥ विश्वनाथः जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्ममरणयोर्वर्तमानत्वनिषेधः । नायं भूत्वा भविता इति तयोर्भूतत्वभविष्यत्वनिषेधः । अतएव अज इति कालत्रयेऽपि अजस्य जन्माभावान्नास्य प्रागभावः । शाश्वतः शश्वत्सर्वकाल एव वर्तत इति नास्य कालत्रयेऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहुकालस्थायित्वाज्जराग्रस्तोऽयमिति चेन्न । पुराणः पुरापि नवः प्राचीनोऽप्ययं नवीन इवेति षड्भावविकाराभावादिति भावः । ननु शरीरस्य मरणादौपचारिकं तु मरणमस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात्न उपचारः ॥२०॥ बलदेवः अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्युक्तषड्भावविकारराहित्येन प्रागुक्तनित्यत्वं द्रढयति न जायते इति । चार्थे वाशब्दौ । अयमात्मा जीवः कदाचिदपि काले न जायते न म्रियते चेति जन्मविनाशयोः प्रतिषेधः । न चायमात्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयमात्मा भूयोऽधिकं यथा स्यात्तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्यत्र हेतुरजो नित्य इति । उत्पत्तिविनाशयोगी खलु वृक्षादिरुत्पद्य वृद्धिं गच्छन्नष्टः । आत्मनस्तु तदुभयाभावात्न वृद्धिरित्यर्थः । शाश्वत इत्य् अपक्षयस्य प्रतिषेधः । शश्वत्सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्यर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं पुरापि नवो न तु किंचिन्नूतनं रूपान्तरमधुना न लब्ध इत्यर्थः । तदेवं षड्भावविकारशून्यत्वादात्मा नित्यः । यस्मादीदृशस्तस्माच्छरीरे हन्यमानेऽपि स न हन्यते । तथा चार्जुनोऽयं गुरुहन्तेत्यविज्ञोक्त्या दुष्कीर्तेरबिभ्यता त्वया शास्त्रीयं धर्मयुद्धं विधेयम् ॥२०॥ __________________________________________________________ भगवद्गीता २.२१ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥ श्रीधरः अतएव हन्तृत्वाभावोऽपि पूर्वोक्तः प्रसिद्ध इत्याह वेदाविनाशिनमित्यादि । नित्यं वृद्धिशून्यम् । अव्ययमपक्षयशून्यम् । अजमविनाशिनं च । यो वेद स पुरुषः कं हन्ति । कथं वा हन्ति ? एवंभूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिदपि । न कथञ्चिदपि इत्यर्थः । अनेन मय्यपि प्रयोजकत्वाद्दोषदृष्टिं मा कार्षीरित्युक्तं भवति ॥२१॥ मधुसूदनः नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानीं न हन्तीत्युपपादयन्नुपसंहरति । न विनष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुः अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययम् । अवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः सम्भवतीत्यर्थः । ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह अजमिति । न जायते इत्यजमाद्यविकाररहितम् । तत्र हेतुः नित्यं सर्वदा विद्यामानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्यभिप्रायः । अथवाविनाशिनमबाध्यं सत्यमिति यावत् । नित्यं सर्वव्यापकम् । तत्र हेतुः अजमव्ययम् । जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् । एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्वविक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूप इति स एवं विद्वान् पुरुषः पूर्णरूपः कं हन्ति ? कथं हन्ति ? किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थः । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थः । नहि सर्वविकारशून्यस्याकर्तुर्हननक्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिः आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ [Bआऊ ४.४.१२] इति शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यभावात्कर्तृत्वभोक्तृत्वाद्यभावं दर्शयति । अयमत्राभिप्रायो भगवतः । वस्तुगत्या कोऽपि नकरोति न कारयति च किंचित्सर्वविक्रियाशून्यस्वभावत्वात्परं तु स्वप्न इवाविद्यया कर्तृत्वादिकमात्मन्यभिमन्यते मूढः । तदुक्तमुभौ तौ न विजानीतः [ङीता २.१९] इति । श्रुतिश्च ध्यायतीव लेलायतीव [Bआऊ ४.३.७] इत्यादिः । अतएव सर्वाणि शास्त्राण्यविद्वदधिकारिकाणि । विद्वांस्तु समूलाध्यासबाधान्नात्मनि कर्तृत्वादिकमभिमन्यते स्थाणुस्वरूपं विद्वानिव चोरत्वम् । अतो विक्रियारहितत्वादद्वितीयत्वाच्च विद्वान्न करोति कारयति चेत्युच्यते । तथा च श्रुतिः विद्वान्न बिभेति कुतश्चन [टैत्तू २.९.१] इति । अर्जुनो हि स्वस्मिन् कर्तृत्वं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशशङ्के । भगवानपि विदिताभिप्रायो हन्ति घातयतीति तदुभयमाचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वमारोप्य प्रत्यवायशङ्कां मा कार्षीरित्यभिप्रायः । अविक्रियत्वप्रदर्शनेनात्मनः कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थः पुरःस्फूर्तिकत्वात् । प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति तस्य कार्यं न विद्यत [ङीता ३.१७] इति । अतोऽत्र हननमात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति मूढजनजल्पितमपास्तम् । तस्माद्युध्यस्वेत्यत्र हननस्य भगवताभ्यनुज्ञानाद्वास्तवकर्तृत्वाद्यभावस्य कर्ममात्रे समत्वादिति दिक् ॥२१॥ विश्वनाथः अत एवम्भूतज्ञाने सति त्वं युध्यमानोऽपि अहं युद्धे प्रेरयन्नपि दोषभाजौ नैव भवाव इत्याह वेदेति । नित्यमिति क्रियाविशेषणम् । अविनाशिनमिति, अजमिति, अव्ययमित्येतैर्विनाशजन्या अपेक्षया निषिद्धाः । स पुरुषो मल्लक्षणः कं घातयति, कथं वा घातयति, स पुरुषस्त्वल्लक्षणः कं हन्ति ? कथं वा हन्ति ? ॥२१॥ बलदेवः एवं तत्त्वज्ञानवान् यो धर्मबुद्ध्या युद्धे प्रवर्तते यश्च प्रवर्तयति, तस्य तस्य च कोऽपि न दोषगन्ध इत्याह वेदेति । एनं प्रकृतमात्मानमविनाशिनमजमव्ययमपक्षयशून्यं च यो वेद शास्त्रयुक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तोऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्नपि कं घातयति कथं वा घातयति ? किमाक्षेपे न कमपि न कथमपीत्यर्थः । न्तियमिति वेदनक्रियाविशेषणम् ॥२१॥ __________________________________________________________ भगवद्गीता २.२२ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥२२॥ श्रीधरः नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीइति चेत्? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानामवश्यम्भावित्वात्न तज्जीर्णदेहनाशे शोकावकाश इत्यर्थः ॥२२॥ मधुसूदनः नन्वेवमात्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद्युद्धस्य च तन्नाशकत्वात्कथं भीष्मादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्य इत्याशङ्काया उत्तरं वासांसीति । जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एव नरो यथेत्येतावतैव विर्वाहेऽपराणीइत्विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान् भीष्मादिरित्यर्थः । अन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्यादि श्रुतेः । एतदुक्तं भवति भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायासमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसम्पादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदत्यन्तमुपकृत्वा एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसम्पादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितः । अनेन दृष्टान्तेनाविकृतप्रतिपादनमात्मनः क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥२२॥ विश्वनाथः ननु मदीययुद्धाद्भीष्मसंज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्येव इत्यतस्त्वं चाहं च तत्र हेतु भवाव एव इत्यत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्णवस्त्रस्य त्यजने कश्चित्किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्णशरीरं परित्यज्य दिव्यं नव्यं अन्यच्छरीरं प्राप्स्यतीति कस्तव वा मम वा दोषो भवतीति भावः ॥२२॥ बलदेवः ननु मा भूदात्मनां विनाशो भीष्मादिसंज्ञानां तच्छरीराणां तत्सुखसाधनानां युद्धेन विनाशे तत्सुखविच्छेदहेतुको दोषः स्यादेव । अन्यथा प्रायश्चित्तशास्त्राणि निर्विषयाणि स्युरिति चेत्तत्राह वासांसीति । स्थूलजीर्णवासस्त्यागेन नवीनवासोधारणमिव वृद्धनृदेहत्यागेन युवदेवदेहधारणं तेषामात्मनामतिसुखकरमेव । तदुभयं च युद्धेनैव क्षिप्रं भवेदित्युपकारकात्तस्मान्मा विरंसीरिति भावः । संयातीति सम्यग्गर्भवासादियातनां विनैव शीघ्रमेव प्राप्नोतीत्यर्थः । प्रायश्चित्तवाक्यानि तु यज्ञयुद्धवधादन्यस्मिन् वधे नेयानि ॥२२॥ __________________________________________________________ भगवद्गीता २.२३ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३॥ श्रीधरः कथं हन्तीति अनेन उक्तं वधसाधनाभावं दर्शयन्नविनाशित्वमात्मनः स्फुटीकरोति नैनमित्यादि । आपो क्लेदयन्ति मृदुकरणेन शिथिलं न कुर्वन्ति । मारुतोऽप्येनं न शोषयति ॥२३॥ मधुसूदनः विश्वनाथः न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्यात्मनो व्यथा सम्भवेदित्याह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रमपि युष्मदादिप्रयुक्तम् । आपः पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् ॥२३॥ बलदेवः ननु शस्त्रपातैः शरीरविनाशे तदन्तःस्थस्यात्मनो विनाशः स्यात्गृहदाहे तन्मध्यस्थस्यैव जन्तोरिति चेत्तत्राह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् । तथा च तत्प्रयुक्तैः शस्त्रास्त्रैर्नात्मनः काचिद्व्यथेति ॥२३॥ __________________________________________________________ भगवद्गीता २.२४ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४॥ श्रीधरः तत्र हेतुमाह अच्छेद्य इत्यादिना सार्धेन । निरवयवत्वादच्छेद्योऽक्लेद्यश्च । अमूर्तत्वाददाह्यः । द्रवत्वाभावादशोष्य इति भावः । इतश्च छेदादियोग्यो न भवति । यतो नित्योऽविनाशी । सर्वगतः स्थाणुः स्थिरस्वभावो रूपान्तरापत्तिशून्यः । अचलः पूर्वरूपापरित्यागी । सनातनोऽनादिः ॥२४॥ मधुसूदनः शस्त्रादीनां तन्नाशकत्वासामर्थ्ये तस्य तज्जनितनाशानर्हत्वे हेतुमाह अच्छेद्य इति । यतोऽच्छेद्योऽयमतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकः । यतोऽक्लेद्योऽयमतो नैनं क्लेदयन्त्यापः । यतोऽशोष्योऽयमतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एवकारः प्रत्येकं सम्बध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्यनर्हत्वे हेतुमाहोत्तरार्धेन । नित्योऽयं पूर्वापरकोटिरहितोऽतोऽनुत्पाद्यः । असर्वगतत्वे ह्यनित्यत्वं स्यात् । यावद्विकारं तु विभागः इति न्यायात्पराभ्युपगतपरमाण्वादीनामनभ्युपगमात् । अयं तु सर्वगतो विभुरतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात्तदा सर्वगतो न स्यात् । अयं तु स्थाणुरविकारी । अतः सर्वगत एव । एतेन विकार्यत्वमपाकृतम् । यदि चायं चलः क्रियावान् स्यात्तदा विकारी स्याद्घटादिवत् । अयं त्वचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्थापरित्यागेनावस्थान्तरापत्तिर्विक्रिया । अवस्थैक्येऽपि चलनमात्रं क्रियेति विशेषः । यस्मादेवं तस्मात्सनातनोऽयं सर्वदैकरूपो न कस्या अपि क्रियायाः कर्मेत्यर्थः । उत्पत्त्याप्तिविकृतिसंस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान्नोत्पाद्यः । अनित्यस्यैव घटादेरुत्पाद्यत्वात् । सर्वगतत्वान्न प्राप्यः परिच्छिन्नस्यैव पयआदेः प्राप्यत्वात् । स्थाणुत्वादविकार्यः । विक्रियावतो घृतादेरेव विकार्यत्वात् । अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः आकाशवत्सर्वगतश्च नित्यः [Cहाऊ ३.१४.३], वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः [श्वेतू ३.९], निष्कलं निष्क्रियं शान्तं [श्वेतू ६.१९], इत्यादयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यो वायौ तिष्टन् वायोरन्तरः [Bआऊ ३.७.३ ff] इत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तदविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति । अयं तु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी । अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयी कुर्युरित्यभिप्रायः । अत्र येन सूर्यस्तपति तेजसेद्धः [टैत्त्. Bर्. ३.१२.९७] इत्यादि श्रुतयोऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्रीभगवानिति दिक् ॥२४॥ विश्वनाथः तस्मादात्मायमेवमुच्यत इत्याह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतोऽर्थतश्च पौनरुक्त्यं निर्धारणप्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलावस्मिन् धर्मोऽस्ति धर्मोऽस्तीति त्रिचतुर्धाप्रयोगाद्धर्मोऽस्त्येवेति निःसंशया प्रतीतिः स्यादिति ज्ञेयम् । सर्वगतः स्वकर्मवशाद्देवमनुष्यतिर्यगादिसर्वदेहगतः । स्थाणुरचल इति पौनरुक्त्यं स्थैर्यनिर्धारणार्थम् । अतिसूक्ष्मत्वादव्यक्तस्तदपि देहव्यापिचैतन्यत्वादचिन्त्योऽतर्क्यः । जन्मादिषड्विकारानर्हत्वादविकार्यः ॥२४२५॥ बलदेवः छेदाद्यभावादेव तत्तन्नामभिरयमाख्यायत इत्याह अच्छेद्योऽयमिति । एवकारः सर्वैः सम्बध्यते । सर्वगतः स्वकर्महेतुकेषु देवमानवादिषु पशुपक्ष्यादिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तोऽपीत्यर्थः । स्थाणुः स्थिरस्वरूपः । अचलः स्थिरगुणकः । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा [Bऔ ४.५.१४] इति श्रुतेरित्यर्थः । न चानुच्छित्तिरेव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्यनेनैव लाभात् । तस्मादनुच्छित्तयो नित्या धर्मा यस्य स तथेत्येवार्थः । सनातनः शाश्वतः पौनरुक्तदोषस्त्वग्रे परिहरिष्यते ॥२४॥ __________________________________________________________ भगवद्गीता २.२५ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५॥ श्रीधरः किं च अव्यक्त इति । अव्यक्तश्चक्षुराद्यविषयः । अचिन्त्यो मनसोऽप्यविषयः । अविकार्यः कर्मेन्द्रियाणामप्यगोचर इत्यर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्मादेवमित्यादि । तदेवमात्मनो जन्मविनाशाभावान्न शोकः कार्य इत्युक्तम् ॥२५॥ मधुसूदनः छेद्यत्वादिग्राहकप्रमाणभावादपि तदभाव इत्याह अव्यक्तोऽयमित्याद्यर्धेन । यो हीन्द्रियगोचरो भवति स प्रत्यक्षत्वाद्व्यक्त इत्युच्यते । अयं तु रूपादिहीनत्वान्न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादिग्राहकमित्यर्थः । प्रत्यक्षाभावेऽप्यनुमानं स्यादित्यत आह अचिन्त्योऽयं चिन्त्योऽनुमेयस्तद्विलक्षणोऽयम् । क्वचित्प्रत्यक्षो हि वह्न्यादिर्गृहीतव्याप्तिकस्य धूमादेर्दर्शनात्क्वचिदनुमेयो भवति । अप्रत्यक्षे तु व्याप्तिग्रहणासम्भवान्नानुमेयत्वमिति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमानविषयत्वं दृष्टमत आह अविकार्योऽयं यद्विक्रियावच्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावानतो नार्थापत्तेः सामान्यतोदृष्टस्य वा विषय इत्यर्थः । लौकिकशब्दस्यापि प्रत्यक्षादिपूर्वकत्वात्तन्निषेधेनैव निषेधः । ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्यत आह उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादिरूप एवायमुच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्प्रतिपादिकस्यापि च्छेद्यत्वादिप्रतिपादकत्वमित्यर्थः । अत्र नैनं छिन्दन्ति [ङीता २.२३] इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभाव उक्तः । अच्छेद्योऽयमित्यादौ तस्य च्छेदादिकर्मत्वायोग्यत्वमुक्तम् । अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभाव उक्त इत्यपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनमित्यादीनां तु श्लोकानामर्थतः शब्दतश्च पौनरुक्त्यं भाष्यकृद्भिः परिहृतम् । दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणां बुद्धिगोचरतामापन्नं तत्त्वं संसारनिवृत्तये स्यातिति [शङ्करभाष्य २.२४] इति वदद्भिः । एवं पूर्वोक्तयुक्तिभिरात्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्युपसंहरति तस्मादित्यर्धेन । एतादृशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन् सति शोको नोचितः कारणभावे कार्याभावस्यावश्यकत्वात् । तेनात्मानमविदित्वा यदन्वशोचस्तद्युक्तमेव । आत्मानं विदित्वा तु नानुशोचितुमर्हसीत्यभिप्रायः ॥२५॥ विश्वनाथः णोने. बलदेवः अव्यक्तः प्रत्यङ्चक्षुराद्यग्राह्यः । अचिन्त्यस्तर्कागोचरः श्रुतिमात्रगम्यः । ज्ञानस्वरूपो ज्ञातेत्यादिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्भावविकारानर्हः । अत्र अविनाशि तु तद्विद्धि इत्यादिभिरात्मतत्त्वमुपदिशन् हरिः शब्दतोऽर्थतश्च यत्पुनः पुनरवोचत्तस्य दुर्बोधस्य सौबोध्यार्थमेवेत्यदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्युक्तौ तद्वेदनं निश्चितं यथा स्यात्तद्वत् । एवमेवाग्रे वक्ष्यति आश्चर्यवत्पश्यति कश्चितित्यादिना ॥२५॥ __________________________________________________________ भगवद्गीता २.२६ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥ श्रीधरः इदानीं देहेन सह आत्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह अथ चैनमित्यादि । अथ च यद्यप्येनमात्मानं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥ मधुसूदनः एवमात्मनो निर्विकारत्वेनाशोच्यत्वमुक्तमिदानीं विकारवत्त्वमभ्युपेत्यापि श्लोकद्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीति सौगताः । देह एवात्मा स च स्थिरोऽप्यनुक्षणपरिणामी जायते नश्यति चेति प्रत्यक्षसिद्धमेवैतदिति लोकायतिकाः । देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्यन्ये । सर्गाद्यकाल एवाकाशवज्जायते देहभेदेऽप्यनुवर्तमान एवाकल्पस्थायी नश्यति प्रलय इत्यपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि प्रेत्यभावो जन्म । स चापूर्वदेहेन्द्रियादिसम्बन्धः । एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः । इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्न जन्ममरणे मुख्ये इति वदन्ति । न्तियस्यामेवेत्यन्ये । तत्रानित्यत्वपक्षेऽपि शोच्यत्वमात्मनो निषेधति अथ चैनमिति । अथेति पक्षान्तरे । चोऽप्यर्थे । यदि दुर्बोधत्वादात्मवस्तुनोऽसकृच्छ्रवणेऽप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि । तत्राप्यनित्यत्वपक्षमेवाश्रित्य यद्येनमात्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वाशब्दश्चार्थे । क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोऽयं मृतोऽयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुषधौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्येतादृशी कुदृष्टिर्न सम्भवतीति सानुकम्पं वा । एवं अह बत महत् पापं कर्तुं व्यवसिता वयम् [ङीता १.४५] इत्यादि यथा शोचसि एवं प्रकारमनुशोकं कर्तुं स्वयमपि त्वं तादृश एव सन्नार्हसि योग्यो न भवसि । क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्मविनाशपक्षे च जन्मान्तराभावेन पापभयासम्भवात्पापभयेनैव खलु त्वमनुशोचसि । तच्चैतादृशे दर्शने न सम्भवति बन्धुविनाशदर्शित्वाभावादित्यधिकम् । पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवंकारः । दृष्टदुःखनिमित्तशोकसम्भवेऽप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचित इत्यर्थः प्रथमश्लोकस्य ॥२६॥ विश्वनाथः तदेवं शास्त्रीयतत्त्वदृष्ट्या त्वामहं प्रबोधयन् । व्यावहारहिकतत्त्वदृष्ट्यापि प्रबोधयामि अवधेहीत्याह अथेति । नित्यजातं देहे जाते सत्येनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महाबाहो इति पराक्रमवतः क्षत्रियस्य तव तदपि युद्धमवश्यकं स्वधर्मः । यदुक्तं क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः । भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततः ॥ इति भावः ॥२६॥ बलदेवः एवं स्वोक्तस्य जीवात्मनोऽशोच्यत्वमुक्त्वा परोक्तस्यापि तस्य तदुच्यते परमतज्ञानाय । तदभिज्ञः खलु शिष्यस्तदवकरैस्तन्निरस्य विजयी सन् स्वमते स्थैर्यमासीत् । तथा हि मनुष्यत्वादिविशिष्टे भूम्यादिभूतचतुष्टये ताम्बूलरागवत्मदशक्तिवच्च चैतन्यमुत्पद्यते । तादृशस्तच्चतुष्टयभूतो देह एवात्मा । स च स्थिरोऽपि प्रतिक्षणपरिणामादुत्पत्तिविनाशयोगीति लोकप्रत्यक्षसिद्धमिति लोकायतिका मन्यन्ते । देहाद्भिन्नो विज्ञानस्वरूपोऽप्यात्मा प्रतिक्षणविनाशीति वैभाषिकादयो बौद्धा वदन्ति । तदेतदुभयमतेऽप्यात्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चोऽप्यर्थे । त्वं चेन्मदुक्तजीवात्मयाथात्म्यावगाहनासमर्थो लोकायतिकादिपक्षमालम्बसे, तत्र देहात्मपक्षे एनं देहलक्षणमात्मानं नित्यं वा मृतं मन्यसे । वाशब्दश्चार्थे । तथापि त्वमेनं अहो बत महत्पापं इत्यादिवचनैः शोचितुं नार्हसि । परिणामस्वभावस्य तस्य तस्य चात्मनो जन्मविनाशयोरनिवार्यत्वाज्जन्मान्तराभावेन पापभयासम्भवाच्च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रियवर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यमिति भावः ॥२६। __________________________________________________________ भगवद्गीता २.२७ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥ श्रीधरः कुत इति ? अत आह जातस्येत्यादि । हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितः । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । तस्मादेवमपरिहार्येऽर्थे अवश्यम्भाविनि जन्ममरणलक्षणेऽर्थे त्वं विद्वान् शोचितुं नार्हसि योग्यो न भवसि ॥२७॥ मधुसूदनः नन्वात्मन आभूतसंप्लवस्थायित्वपक्षे च दृष्टादृष्टदुःखसम्भवात्तद्भयेन शोचामीत्यत आह द्वितीयश्लोकेन जातस्य हीति । हि यस्माज्जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरेन्द्रियादिसम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस्तच्छरीरादिविच्छेदस्तदारम्भककर्मक्षयनिमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्ते व्यभिचारः । तस्मादेवमपरिहार्ये परिहर्तुमशक्येऽस्मिन् जन्ममरणलक्षणेऽर्थे विषये त्वमेवं विद्वान्न शोचितुमर्हसि । तथा च वक्ष्यति ऋतेऽपि त्वां न भविष्यन्ति सर्वे [ङीता ११.३२] इति । यदि हि त्वया युद्धेऽनाहन्यमाना एते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् । एते तु कर्मक्षयात्स्वयमेव म्रियन्त इति तत्परिहारासमर्थस्य तव दृष्ट्दुःखनिमित्तः शोको नोचित इति भावः । एवमदृष्टदुःखनिमित्तेऽपि शोके तस्मादपरिहार्येऽर्थे इत्येवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतमग्निहोत्रादिवत् । तच्च युध सम्प्रहारे इत्यस्माद्धातोर्निष्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वाग्नीषोमीयादिसिंहावन्न प्रत्यवायजनकम् । तथा च गौतमः स्मरति न दोषो हिंसायामाहवेऽन्यत्र व्यश्वासारथ्यनुयुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः इति । ब्राह्मणग्रहणंचात्रायोद्धृब्राह्मणविषयं गवादिप्रायपाठादिति स्थितम् । एतच्च सर्वं स्वधर्ममपि चावेक्ष्येत्यत्र स्पष्टीकरिष्यति । तथा च युद्धलक्षणेऽर्थेऽग्निहोत्रादिवद्विहितत्वादपरिहार्ये परिहर्तुमशक्ये तदकरणे प्रत्यवायप्रसङ्गात्त्वमदृष्टदुःखभयेन शोचितुं नारहसीति पूर्ववत् । यदि तु युद्धाख्यं कर्म काम्यमेव य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ [य़ज्ञ्. १३.३२४] इति याज्ञवल्क्यवचनात् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [ङीता २.३७] इति भगवद्वचनाच्च । तदापि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यतुल्यत्वात्त्वया च युद्धस्य प्रारब्धत्वादपरिहार्यत्वं त्युल्यमेव । अथवात्मनित्यत्वपक्ष एव श्लोकद्वयमर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासम्भवात् । अक्षरयोजना तु नित्यश्चासौ देहेन्द्रियादिसम्बन्धवशाज्जातश्चेति नित्यजातस्तमेनमात्मानं नित्यमपि सन्तं जातं चेन्मन्यसे तथा नित्यमपि सन्तं मृतं चेन्मन्यसे तथापि त्वं नानुशोचितुमर्हसीति हेतुमाह जातस्य हीत्यादिना । नित्यस्य जातत्वं मृतत्वं च प्राग्व्याख्यातम् । स्पष्टमन्यत् । भाष्यमप्यस्मिन् पक्षे योजनीयम् ॥२७॥ विश्वनाथः हि यस्मात्तस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितः । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । अपरिहार्येऽर्थे इति मृत्युर्जन्म च परिहर्तुम]चक्यमेव इत्यर्थः ॥२७॥ बलदेवः अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्वशरीरेन्द्रिययोगो जन्म । पूर्वशरीरेन्द्रियवियोगस्तु मरणं तदुभयं च धर्माधर्महेतुकत्वात्तदाश्रयस्य नित्यस्यात्मनो मुख्यं, तदतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृतहान्यकृताभ्यागमप्रसङ्गेन तदाश्रयत्वानुपपत्तेरिति तार्किका मन्यन्ते । तत्पक्षेऽप्यात्मनः शोच्यत्वं परिहरति जातस्येति । हिर्हेतौ । जातस्य स्वकर्मवशात्प्राप्तशरीरादियोगस्य नित्यस्याप्यात्मनस्तदारम्भककर्मक्षयहेतुको मृत्युर्ध्रुवो निश्चितः । मृतस्य तच्छरीरकृतकर्महेतुकं जन्म च ध्रुवं स्यात् । तस्मादेवमपरिहार्ये परिहर्तुमशक्ये जन्ममरणात्मकेऽर्थे त्वं विद्वान् शोचितुं नार्हसि । त्वयि युद्धान्निवृत्तेऽप्येते स्वारम्भके कर्मणि क्षीणे सति मरिष्यन्त्येव । तव तु स्वधर्माद्विच्युतिर्भाविनीति भावः ॥२७॥ __________________________________________________________ भगवद्गीता २.२८ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥ श्रीधरः किं च देहानां स्वभावं पर्यालोच्य तदुपाधिके आत्मनो जन्ममरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्यादि । अव्यक्तं प्रधानम् । तदेव आदिरुत्पत्तेः पूर्वरूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानामेव उत्पत्तेः । तथा व्यक्तमभिव्यक्तं मध्यं जन्ममरणान्तरालं स्थितिलक्षणं येषां तानि व्यक्तमध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्येवंभूतान्येव । तत्र तेषु का परिदेवना ? कः शोकनिमित्तो विलापः ? प्रतिबुद्धस्य स्वप्नदृष्टवस्तुष्विव शोको न युज्यत इत्यर्थः ॥२८॥ मधुसूदनः तदेवं सर्वप्रकारेणात्मनोऽशोच्यत्वमुपपादितमथेदानीमात्मनोऽशोच्यत्वेऽपि भूतसङ्घातात्मकानि शरीराण्युद्दिश्य शोचामीत्यर्जुनाशङ्कामपनुदति भगवानव्यक्तादीनीति । आदौ जन्मनः प्रागव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात्प्राग्व्यक्तानि उपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवन्न तु ज्ञानात्प्रागूर्ध्वं वा स्थितानि दृष्टिसृष्ट्यभ्युपगमात् । तथा च आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा [ंा. Kआ. २.६] इति न्यायेन मध्येऽपि न सन्त्येवैतानि । नासतो विद्यते भावः [ङीता २.१६] इति प्रागुक्तेश्च । एवं सति तत्र तेषु मिथ्याभूतेष्वत्यन्ततुच्छेषु भूतेषु का परिदेवना को वा दुःखप्रलापो न कोऽप्युचित इत्यर्थः । न हि स्वप्ने विविधान् बन्धूनुपलभ्य प्रतिबुद्धस्तद्विच्छेदेन शोचति पृथग्जनोऽपि एतदेवोक्तं पुराणे अदर्शनादापतितः पुनश्चादर्शनं गतः भूतसङ्घ इति शेषः । तथा च शरीराण्यप्युद्दिश्य शोको नोचित इति भावः । आकाशादिमहाभूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तमव्याकृतमविद्योपहितचैतन्यमादिः प्रागवस्था येषां तानि तथा व्यक्तं नामरूपाभ्यामेवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थसदात्मना मध्यं स्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येवाव्यक्ते स्वकारणे मृदिव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत [Bआऊ १.४.७] इत्यादिरव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लयस्थानत्वं तु तस्यार्थसिद्धं कारण एव कार्यलयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञानकल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युद्दिश्य शोको नोचितश्चेत्तत्कार्याण्युद्दिश्य नोचित इति किमु वक्तव्यमिति भावः । अथवा सर्वदा तेषामव्यक्तरूपेण विद्यमानत्वाद्विच्छेदाभावेन तन्निमित्तः प्रलापो नोचित इत्यर्थः । भारतेत्यनेन सम्बोधयन् शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होऽसि किमिति न प्रतिपद्यस इति सूचयति ॥२८॥ विश्वनाथः तदेवं न जायते न म्रियते इत्यादिना, देहपक्षे च जातस्य हि ध्रुवो मृत्युः इत्यनेन शोकविषयं निराकृत्य इदानीमुभयपक्षेऽपि निराकरोति अव्यक्तेति । भूतानि देवमनुष्यतिर्यगादीनि । अव्यक्तानि न व्यक्तं व्यक्तिरादौ जन्मपूर्वकाले येषां, किन्तु तदानीमपि लिङ्गदेहः स्थूलदेहश्च स्वारम्भकपृथिव्यादिसत्त्वात्कारणात्मना वर्तमानोऽस्पष्टमासीदेवेत्यर्थः । व्यक्तं व्यक्तिर्मध्ये येषां तानि । न व्यक्ति निधनादनन्तरं येषां तानि । महाप्रलयेऽपि कर्ममात्रादीनां सत्त्वात्सूक्ष्मरूपेण भूतानि सन्त्येव । तस्मात्सर्वभूतानि आद्यन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्यर्थः । यदुक्तं श्रुतिभिः स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजः इति । का परिदेवना कः शोकनिमित्तः विलापः ? तथा चोक्तं नारदेन यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ [Bह्ড়् १.१३.४४] इति ॥२८॥ बलदेवः अथ देहात्मपक्षे आत्मातिरिक्तदेहपक्षे च देहविनाशहेतुकशोको न युक्तस्तदारम्भकाणां भूतमात्राणामविनाशादित्याह अव्यक्तादीनीति । अव्यक्तं नामरूपविरहात्सूक्ष्मं प्रधानमादि आदिरूपं येषां तानि अव्यक्तनिधनानि । अव्यक्ते तादृशि प्रधाने निधनं नामरूपविमर्दनलक्षणो नाशो येषां तानि । मृदादिके सद्रूपे द्रव्ये कम्बुग्रीवाद्यवस्थायोगे घटस्योत्पत्तिस्तद्विरोधिकपालाद्यवस्थायोगस्तु तस्य विनाशः कथ्यते । तद्द्रव्यं सर्वदा स्थायीति । एवमेवाह भगवान् पराशरः मही घटत्वं घटतः कपालिका चूर्णरजस्ततोऽणुः [विড়् २.१२.४२] इति । एवं शरीराण्याद्यन्तयोर्नामरूपायोगादव्यक्तिमन्ति । मध्ये तु तद्योगाद्व्यक्तिमन्ति । तदारम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोकनिमित्तविलाप इत्यर्थः । देहान्यनित्यात्मपक्षे तु वासांसि इत्यादिकं न विस्मर्तव्यम् । यत्त्वाद्यन्तयोरसत्त्वान्मध्येऽपि भूतान्यसन्त्येवातः स्वाप्निकरथाश्वादिप्रख्यानि मृषाभूतान्येव तेन तद्वियोगहेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टिसृष्टिमभ्युपैत्याहुस्तन्मन्दं तदभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तदेवं मतद्वयेऽपि देहविनाशहेतुकः शोको नास्तीति सिद्धम् ॥२८॥ __________________________________________________________ भगवद्गीता २.२९ आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥ श्रीधरः कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति ? आत्माज्ञानादेव इत्याशयेनात्मनो दुर्विज्ञेयत्वमाह आश्चर्यवदित्यादि । कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति । सर्वगतस्य नित्यज्ञानानदस्वभावस्यात्मनः अलौकिकत्वादैन्द्रजालिकवद्घटमानं पश्यन्निव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवदन्यो वदति च । शृणोति चान्यः । कश्चित्पुनः विपरीतभावनाभिभूतः श्रुत्वापि नैव वेद । चशब्दादुक्त्वापि न दृष्ट्वापि न सम्यग्वेदेति द्रष्टव्यम् ॥२९॥ मधुसूदनः ननु विद्वांसोऽपि बहवः शोचन्ति तत्किं मामेव पुनः पुनरेवमुपालभसे । अन्यच्च वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते इति न्यायात्त्वद्वचनार्थापर्तिपत्तिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोक्तदोषद्वयमित्यभिप्रेत्यात्मनो दुर्विज्ञेयतामाह आश्चर्यवदिति । एनं प्रकृतं देहिनमाश्चर्येणाद्भुतेन तुल्यतया वर्तमानमाविद्यकनानाविधविरुद्धधर्मवत्तया सतन्मप्यसन्तमिव स्वप्रकाशचैतन्यरूपमपि जडमिवानन्दघनमपि दुःखितमिव निर्विकारमपि सविकारमिव नित्यमनित्यमिव प्रकाशमानमप्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव सम्भावितविचित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यामाविद्यकसर्वद्वैतनिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभूतायामन्तःकरणवृत्तौ प्रतिफलितं समाधिपरिपाकेन साक्षात्करोति कश्चिच्छमदमादिसाधनसम्पन्नचरमशरीरः कश्चिदेव न तु सर्वः । तथा कश्चिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणम् । आत्मदर्शनमप्याश्चर्यवदेव यत्स्वरूपतो मिथ्याभूतमपि सत्यस्य व्यञ्जकमाविद्यकमप्यविद्याया विघातकमविद्यामुपघ्नत्तत्कार्यतया स्वात्मानमप्युपहन्तीति । तथा यः कश्चिदेनं पश्यति स आश्चर्यवदिति कर्तृविशेषणम् । यतोऽसौ निवृत्ताविद्यातत्कार्योऽपि प्रारब्धकर्मप्राबल्यात्तद्वानिव व्यहरति सर्वदा समाधिनिष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याद्विचित्रचरित्रः प्राप्तदुष्प्रापज्ञानत्वात्सकललोकस्पृहणीयोऽत आश्चर्यवदेव भवति । तदेतत्त्रयमप्याश्चर्यमात्मा तज्ज्ञानं तज्ज्ञाता चेति परमदुर्विज्ञेयमात्मानं त्वं कथम् अनायासेन जानीया इत्यभिप्रायः । ईवमुपदेष्टुरभावादप्यात्मा दुर्विज्ञेयः । यो ह्यात्मानं जानाति स एव तमन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु । व्युत्थितचित्तोऽपि परेण ज्ञातुमशक्यः । यथा कथंचिज्ज्ञातोऽपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वाच्च ब्रवीत्येव । कथंचित्कारुण्यमात्रेण ब्रुवंस्तु परमेश्वरवदत्यन्तदुर्लभ एवेत्याह आश्चर्यवद्वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनमित्यनुकर्षणार्थश्चकारः । स चान्यः सर्वाज्ञजनविलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवदिति योज्यम् । तत्र कर्मणः कर्तुश्च प्रागाश्चर्यवत्त्वं व्याख्यातं क्रियायास्तु व्याख्यायते । सर्वशब्दावाच्यस्य शुद्धस्यात्मनो यद्वचनं तदाश्चर्यवत् । तथा च श्रुतिः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्टशक्तेन पदेन जहदजहत्स्वार्थलक्षणाया कल्पितसम्बन्धेन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पसाक्षात्काररूपमत्याश्चर्यमित्यर्थः । अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापकवाक्यवत्तत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् । शब्दशक्तेरचिन्त्यत्वात् । न च विना सम्बन्धं बोधनेन्ऽतिप्रसङ्गः लक्षणापक्षेऽपि तुल्यत्वात् । शक्यसम्बन्धस्यानेकसाधारणत्वात् । तात्पर्यविशेषान्नियम इति चेत्, न । तस्यापि सर्वान् प्रत्यविशेषात् । कश्चिदेव तात्पर्यविशेषमवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुषगत एव कश्चिद्विशेषो निर्दोषत्वरूपो नियामकः । न चास्मिन् पक्षेऽपि न दण्डवारितः । तथा च यादृशस्य शुद्धान्तःकरणस्य तात्पर्यानुसन्धानपुरःसरं लक्षणया वाक्यार्थबोधो भवद्भिरङ्गी क्रियते तादृशस्यैव केवलः शब्दविशेषोऽखण्डसाक्षात्कारं विनापि सम्बन्धेन जनयतीति किमनुपपन्नम् । एतस्मिन् पक्षे शब्दवृत्त्यविषयत्वाद्यतो वाचो निवर्तन्त इति सुतरामुपपन्नम् । अयं च भगवदभिप्रायो वार्तिककारैः प्रपञ्चितः दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः । शब्दशक्तेरचित्न्यत्वाद्विद्मस्तं मोहहानतः ॥ अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर्बोधिताः परैः ॥ जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन । ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ॥ अविद्याघातिनः शब्दाद्याहं ब्रह्मेति धीर्भवेत् । नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ [Bऋहत्.Vआ १.४.८६०८६३] इत्यादिना ग्रन्थेन । तदेवं वचनविषयस्य वक्तुर्वचनक्रियायाश्चात्याश्चर्यरूपत्वादात्मनो दुर्विज्ञानत्वमुक्त्वा श्रोतुर्दुर्मिलत्वादपि तदाह आश्चर्यवच्चैनमन्यः शृणोति श्र्तुवाऽप्येनं वेदेति । अन्यो द्रष्टुर्वक्तुश्च मुक्ताद्विलक्षणो मुमुक्षुर्वक्तारं ब्रह्मविदं विधिवदुपसृत्यैनं शृणोति श्रवणाख्यविचारविषयी करोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनननिदिध्यासनपरिपाकाद्वेदापि साक्षात्करोत्यपि आश्चर्यवत् । तथा चाश्चर्यवत्पश्यति कश्चिदेनमिति व्याख्यातम् । अत्रापि कर्तुराश्चर्यरूपत्वमनेकजन्मानुष्ठितसुकृतक्षालितमनोमलतयातिदुर्लभत्वात् । तथा च वक्ष्यति मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ [ङीता ७.३] इति । श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [Kअठू १.२.७] इति श्रुतेश्च । एवं श्रवणश्रोतव्ययोराश्चर्यत्वं प्राग्वद्व्याख्येयम् । ननु यः श्रवणमननादिकं करोति स आत्मानं वेदेति किमाश्चर्यमत आह न चैव कश्चिदिति । चकारः क्रियाकर्मपदयोरनुषङ्गार्थः । कश्चिदेनं नैव वेद श्रवणादिकं कुर्वन्नपि । तदकुर्वंस्तु न वेदेति किमु वक्तव्यम् । ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्[Vस्. ३.४.५१] इति न्यायात् । उक्तं च वार्तिककारैः कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् । असावपि च भूतौ वा भावी वा वर्ततेऽथवा ॥ [Bऋह्. Vआ. ष. २९४] इति । श्रवणादि कुर्वतामपि प्रतिबन्धपरिक्षयादेव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्धपरिक्षयः कस्यचिद्भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद्भावी । यथा वासुदेवस्य । कस्यचिद्वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्धक्षयस्यातिदुर्लभत्वात् । ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः इति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोऽर्थः । यदि तु श्रुत्वाप्येनं वेद न चैव कश्चिदित्येव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [Kअठू १.२.७] इति श्रुत्यैकवाक्यता न स्यात् । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः [ङीता ७.३] इति भगवद्वचनविरोधश्चेति विद्वद्भिरविनयः क्षन्तव्यः । अथवा न चैव कश्चिदित्यस्य सर्वत्र सम्बन्धः कश्चिदेनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित्पश्यत्येव न वदति कश्चित्पश्यति न वदति च कश्चित्तद्वचनं शृणोति च तदर्थं जानाति च कश्चिच्छ्रुत्वापि न जानाति न कश्चित्तु सर्वबहिर्भूत इति । अविद्वत्पक्षे तु असम्भावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवदनश्रवणेष्व् इति निगदव्याख्यातः श्लोकः । चतुर्थपादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥२९॥ विश्वनाथः ननु किमिदमाश्चर्यं ब्रूषे । किं चैतदप्याश्चर्यम् । यदेव प्रबोध्यमानस्याप्यविवेको नापयातीति तत्र सत्यमेवेमेव इत्याह आश्चर्यवदिति । एनमात्मानं देहं च तदुभयरूपं सर्वलोकम् ॥२९॥ बलदेवः ननु सर्वज्ञेन त्वया बहूपदिश्यमानोऽप्यहं शोकनिवारकमात्मयाथात्म्यं न बुध्ये किमेतदिति चेत्तत्राह आश्चर्यवदिति । विज्ञानान्दोभयस्वरूपत्वेऽपि तद्भेदाप्रतियोगिनं विज्ञानस्वरूपत्वेऽपि विज्ञातृतया सन्तं परमाणुत्वेऽपि व्याप्तबृहत्कायं नानाकायसम्बन्धेऽपि तत्तद्विकारैरस्पृष्टमेवमादि बहुविरुद्धधर्मतयाश्चर्यवदद्भुतसादृश्येन स्थितमेनं मदुपदिष्टं जीवं कश्चिदेव स्वधर्मानुष्ठानेन सत्यतपोजपादिना च विमृष्टहृद्गुरुप्रसादलब्धतादृशज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवदिति क्रियाविशेषणं वा कर्तृविशेषणं वेति व्याख्यातारः कश्चिद् एनं यत्पश्यति तदाश्चर्यवत् । यः कश्चित्पश्यति सोऽप्याश्चर्यवदित्यर्थः । एवमग्रेऽपि । श्रुत्वाप्येनमिति कश्चित्सम्यगमृष्टहृदित्यर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिरप्येवमाह श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [Kअठू १.२.७] इति ॥२९॥ __________________________________________________________ भगवद्गीता २.३० देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥ श्रीधरः तदेवमवध्यत्वमात्मनः सङ्क्षेपेनोपदिशनशोच्यत्वमुपसंहरति देहीत्यादि । स्पष्टोऽर्थः ॥३०॥ मधुसूदनः इदानीं सर्वप्राणिसाधारणभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति देहीति । सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो न भवतीति नित्यं नियतं यस्मात्तस्मात्सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादिभावापन्नान्युद्दिश्य त्वं न शोचितुमर्हसि । स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् । लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्यात्मनो वा शोच्यत्वं युक्तमिति भावः ॥३०॥ विश्वनाथः तर्हि निश्चित्य ब्रूहि किमहं कुर्यां किं वा न कुर्यामिति । तत्र शोकं मा कुरु युद्धं तु कुर्वित्याह देहीति द्वाभ्याम् ॥३०॥ बलदेवः तदेवं दुरधिगमं जीवयाथात्म्यं समासेनोपदिशन्नशोच्यत्वमुपसंहरति देहीति । सर्वस्य जीवगणस्य देहे हन्यमानेऽप्ययं देही जीवो नित्यमवध्यो यस्मात्तस्मात्त्वं सर्वाणि भूतानि भीष्मादिभावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वादशोच्यत्वं तद्देहानां त्ववश्यविनाशत्वात्तत्त्वमित्यर्थः ॥३०॥ __________________________________________________________ भगवद्गीता २.३१ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥ श्रीधरः यच्चोक्तमर्जुनेन वेपथुश्च शरीरे मे इत्यादि तदप्ययुक्तमित्याह स्वधर्ममपीति । आत्मनो नाशाभावादेव एतेसां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्ममप्यवेक्ष्य विकम्पितुं नार्हसि इति सम्बन्धः । यच्चोक्तं न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहव इति तत्राह धर्म्यादिति । धर्मादनपेतान्न्यायाद्युद्धादन्यत् ॥३१॥ मधुसूदनः तदेवं स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयविवेकेनात्मस्वरूपमभिहितवान् । सम्प्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव करुणादिदोषनिबन्धनमसाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्ममपीति । न केवलं परमार्थतत्त्वमेवावेक्ष्य किं तु स्वधर्ममपि क्षत्रियधर्ममपि युद्धापराङ्मुखत्वरूपमवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्मादधर्मत्वभ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्येते न पश्यन्ति इत्यादिना नरके नियतं वासो भवति इत्यन्तेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममहं सङ्ख्ये इत्यादिना च गुरुवधब्रह्मवधाद्यकरणं यदभिहितं तत्सर्वं धर्मशास्त्रपर्यालोचनादेवोक्तम् । कस्मात्? हि यस्माद्धर्म्यादपराङ्मुखत्वधर्मादनपेताद्युद्धादन्यत्क्षत्रियस्य श्रेयः श्रेयःसाधनं न विद्यते । युद्धमेव हि पृथिवीजयद्वारेण प्रजारक्षणब्राह्मणशुश्रूषादिक्षात्रधर्मनिर्वाहकमिति तदेव क्षत्रियस्य प्रशस्ततरमित्यभिप्रायः । तथा चोक्तं पराशरेण क्षत्रियो हि प्रजा रक्षन् शस्त्रपाणिः प्रदण्डयन् । निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत् ॥ [ড়राशरस्मृति १.५८] इति ॥३१॥ मनुनापि समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः । न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [ंनु ७.८८९] इत्यादिना । राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेष्ठ्यधिकरणे । तेन भूमिपालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृतवचनेऽपि क्षत्रियो हीति क्षात्त्रं धर्ममिति च स्पष्टं लिङ्गम् । तस्मात्क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतोऽभिहितम् । अपशवोऽन्ये गोअश्वेभ्यः पशवो गोअश्वाः इतिवत्प्रशंसालक्षणया युद्धादन्यच्छ्रेयःसाधनं न विद्यत इत्युक्तमिति न दोषः । एतेन युद्धात्प्रशस्ततरं किंचिदनुष्ठातुं ततो निवृत्तिरुचितेति निरस्तम् । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्येतदपि ॥३१॥ विश्वनाथः आत्मनो नाशाभावादेव वधाद्विकम्पितुं भेतुं नार्हसि । स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसीति सम्बन्धः ॥३१॥ बलदेवः एवं परमात्मज्ञानोपयोगित्वादादौ जीवात्मज्ञानं सर्वान् प्रति तौल्येनोपदिश्य सनिष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्विशुद्धिसहकृतामात्मज्ञाननिष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिमुत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्यफलप्रदत्वमाह द्वाभ्यां स्वधर्ममपीति । युद्धं खलु क्षत्रियस्य नित्यतमग्निहोत्रादिवद्विहितम् । तच्च शत्रुप्राणविहंसनरूपमग्निष्टोमादिपशुहिंसनवन्न प्रत्यवायनिमित्तम् । उभयत्र हिंसेयमुपकृतिरूपैव । हीनयोर्देहलोकयोस्त्यागेन दिव्ययोस्तयोर्लोभात् । आह चैवं स्मृतिः आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ [ंनु ७.९०] यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः । संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ [?] इत्याद्या । एवं निजधर्ममवेक्ष्य विकम्पितुं धर्मात्प्रचलितुं नार्हसि । युक्तं न च श्रेयोऽनुपश्यामीत्यादिना नरके नित्यतं वासो भवतीय्तन्त्येन युद्धस्य पापहेतुत्वं त्वयोक्तम् । तच्चाज्ञानादेवेत्याह धर्म्यादिति । युद्धमेव भूमिजयद्वारा प्रजापालनगुरुविप्रसंसेवनादिक्षात्रधर्मनिर्वाहीति । एवमाह भगवान् पराशरः क्षत्रियो हि प्रजा रक्षन् शस्त्रपाणिः प्रदण्डयन् । निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत् ॥ [ড়राशरस्मृति १.५८] इति ॥३१॥ __________________________________________________________ भगवद्गीता २.३२ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥३२॥ श्रीधरः किं च महति श्रेयसि स्वयमेवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितमेव उपपन्नं प्राप्तमीदृशं युद्धं लभन्ते । यतो निरावरणं स्वर्गद्वारमेवैतत् । यद्वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्यर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यदुक्तं तन्निरस्तं भवति ॥३२॥ मधुसूदनः ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिः सह तत्कर्तुमुचितमतिगर्हितत्वादित्याशङ्क्याह यदृच्छयेति । यदृच्छया स्वप्रयत्नव्यतिरेकेण । चोऽवधारणे । अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुखभाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रमेव स्वर्गस्य लाभादित्याह स्वर्गद्वारमपावृतमिति । अप्रतिबद्धं स्वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकं ज्योतिष्ठोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य चापेक्षणादित्यर्थः । स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिहृता । श्येनादयो हि विहिता अपि फलदोषेण दुष्टाः । तत्फलस्य शत्रुवधस्य न हिंस्यात्सर्वा भूतानि, ब्राह्मणं न हन्यातित्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात्फले विध्यभावाच्च न विधिस्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ [ंनु ७.९०] इति । युद्धं तु अग्नीषोमीयाद्यालम्भवधविहितत्वान्न निषेधेन स्प्रष्टुं शक्यते षोडशिग्रहणादिवत् । ग्रहणाग्रहयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण सङ्कोचसम्भवात् । तथा च विधिस्पृष्टे निषेधानवकाशः इति न्यायाद्युद्धं न प्रत्यवायजनकं नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषः । तेषामाततायित्वात् । तदुक्तं मनुना गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ नाततायिवधो दोषो हन्तुर्भवति कश्चन ॥ [ंनु ८.३५०३५१] इत्यादि । ननु स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ [य़ाज्ञवल्क्य २.२१] इति याज्ञवल्क्यवचनादाततायिब्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव । ब्राह्मणं न हन्यातिति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रं, जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेतिति च स्वजीवनार्थत्वादर्थशास्त्रम् । अत्रोच्यते ब्रह्मणे ब्राह्मणमालभेत इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव सुखदुःखे समे कृत्वा इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषः । मिताक्षराकारस्तु धर्मार्थसन्निपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्यापस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण चतुष्पाद्व्यवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतदित्याह । भवत्वेवं न नो हानिः । तदेवं युद्धकरणे सुखोक्तेः स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इत्यर्जुनोक्तमपाकृतम् ॥३२॥ विश्वनाथः किं च, जेतृभ्यः सकाशादपि न्याययुद्धे मृतानामधिकं सुखमतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतोऽपि अधिकसुखिनः कुरु इत्याह यदृच्छयेति । स्वर्गसाधनं कर्मयोगमकृत्वापीत्यर्थः । अपावृतमपगतावरणम् ॥३२॥ बलदेवः किं चायत्नादागतेऽस्मिन्महति श्रेयसि न युक्तस्ते कम्प इत्याह यदृच्छयेति । चोऽवधारणे । यत्नं विनैव चोपपन्नमीदृशं भीष्मादिभिर्महावीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्यश्रमेण कीर्तिराज्ययोर्मृत्यौ सति शीघ्रमेव स्वर्गस्य च प्राप्तेरित्यर्थः । एतद्व्यञ्जयन् विशिनष्टि स्वर्गद्वारमुपावृतमिति । अप्रतिरुद्धस्वर्गसाधनमित्यर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकमिति ततोऽस्यातिशयः ॥३२॥ __________________________________________________________ भगवद्गीता २.३३ अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३॥ श्रीधरः विपर्यये दोषमाह अथ चेदिति ॥३३॥ मधुसूदनः ननु नाहं युद्धफलकामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्यराज्यस्य इत्युक्तत्वात्तत्कथं मया कर्तव्यमित्याशङ्क्याकरणे दोषमाह अथ चेदिति । अथेति पक्षान्तरे । इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धर्म्यं हिंसादिदोषणादुष्टं सतां धर्मादनपेतामिति वा । स च मनुना दर्शितः न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ [ंनु ७.९१९४] इति । सतां धर्ममुल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैराहूतोऽपि सद्धर्मोपेतमपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत्ततो निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत्[ড়राशरस्मृति १.५८] इत्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा न निवर्तेत सङ्ग्रामातित्यादिशास्त्रनिषिद्धसङ्ग्रामनिवृत्त्या च रणजन्यं पापमेव केवलमवाप्स्यसि न तु धर्मं कीर्तिं चेत्यभिप्रायः । अथवाऽनेकजन्मार्जितं धर्मं त्यक्त्वा राजकृतं पापमेवावाप्स्यसीत्यर्थः । यस्मात्त्वां परावृत्तमेते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्तहतः संश्चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङ्मा भूरित्यभिप्रायः । तथा च मनुः यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ [ंनु ७.९५९६] इति । याज्ञवल्क्योऽपि राजा सुकृतमादत्ते हतानां विपलायिनामिति । तेन यदुक्तम् पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः [ङीता १.३६], एतान्न हन्तुमिच्छामि घन्तोऽपि मधुसूदन [ङीता १.३५] इति तन्निराकृतं भवति ॥३३॥ विश्वनाथः विपक्षे दोषमाह अथेति चतुर्भिः ॥३३॥ बलदेवः विपक्षे दोषान् दर्शयति अथेत्यादिभिः । स्वस्य तव धर्म्यं युद्धलक्षणं कीर्तिं च रुद्रसन्तोषणनिवातकवचादिवधलब्धां हित्वा पापं न निवर्तेत सङ्ग्रामादित्यादि स्मृतिप्रतिषिद्धं स्वधर्मत्यागलक्षणं प्राप्स्यसि ॥३३॥ __________________________________________________________ भगवद्गीता २.३४ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४॥ श्रीधरः किं च अकीर्तिमित्यादि । अव्ययां शाश्वतीम् । संभावितस्य बहुमतस्य । अतिरिच्यते अधिकतरा भवति ॥३४॥ मधुसूदनः एवं कीर्तिधर्मयोरिष्टयोरप्राप्तिरनिष्टस्य च पापस्य प्राप्तिर्युद्धपरित्यागे दर्शिता । तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदमामुत्रिकत्वात् । शिष्टगर्हालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यमित्याह अकीर्तिमिति । भूतानि देवर्षिमनुष्यादीनि ते तवाव्ययां दीर्घकालमकीर्तिं न धर्मात्मायं न शूरोऽयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसङ्गे । कीर्तिधर्मनाशसमुच्चयार्थौ निपातौ । न केवलं कीर्तिधर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वमेव तां प्राप्स्यसि अपि तु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः । ननु युद्धे स्वमरणसन्देहात्तत्परिहारार्थमकीर्तिरपि सोढव्या आत्मरक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्तिपर्वणि[*Eण्ड्ण्Oट्E] साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे । तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ [ंनुष्७.१९८२००] एवमेव मनुनाप्युक्तम् । तथा च मरणभीतस्य किमकीर्तिदुःखमिति शङ्कामपनुदति सम्भावितस्य धर्मात्मा शूर इत्येवमादिभिरनन्यलभ्यैर्गुणैर्बहुमतस्य जनस्याकीर्तिर्मरणादप्यतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्मादतोऽकीर्तेर्मरणमेव वरं न्यूनत्वात् । त्वमप्यतिर्सम्भावितोऽसि महादेवादिसमागमेन । अतो नाकीर्तिदुःखं सोढुं शक्ष्यसीत्यभिप्रायः । उदाहृतवचनं त्वर्थशास्त्रत्वात्न निवर्तेत सङ्ग्रामात्[ंनु ७.८८] इत्यादिधर्मशास्त्राद्दुर्बलमिति भावः ॥३४॥ विश्वनाथः अव्ययामनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥३४॥ बलदेवः न केवलं स्वधर्मस्य कीर्तेश्च क्षतिमात्रम् । युद्धे समारब्धेऽर्जुनः पलायत इत्यव्ययां शाश्वतीमकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद्भीतेन मया अकीर्तिः सोढव्येति चेत्तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर्मरणमेव वरमिति ॥३४॥ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥ श्रीधरः किं च भयादिति । येषां बहुगुणत्वेन त्वं पूर्वं सम्मतोऽभूस्त एव भयात्संग्रामान्निवृत्तं त्वां मन्येरन् । ततश्च पूर्वं बहुमतो भूत्वा लाघवं लघुतां यास्यसि ॥३५॥ मधुसूदनः विश्वनाथः येषां त्वं बहुमतोऽस्मच्छत्रुरर्जुनस्तु महाशूर इति बहुसंमानविषयो भूत्वा सम्प्रति युद्धादुपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास्त्वां भयादेव रणादुपरतं मंस्यन्त इत्यन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरतिहेतुर्बन्धुस्नेहादिको नोपपद्यत इति मत्वेति भावः ॥३५॥ बलदेवः ननु कुलक्षयदोषात्कारुण्याच्च विनिवृत्तस्य मम कथमकीर्तिः स्यादिति चेत्तत्राह भयादिति । महारथा दुर्योधनादयस्त्वां कर्णादिभयान्न तु बन्धुकारुण्याद्रणादुपरतं मंस्यन्ते । न हि शूरस्य शत्रुभयं विना बन्धुस्नेहेन युद्धादुपरतिरित्यर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहुगुणवत्तया संमतोऽभूरिदानीं युद्धे समुपस्थिते कातरोऽयं विनिवृत्त इत्येवं तत्कृतं लाघवं दुःसहं यास्यसि ॥३५॥ __________________________________________________________ भगवद्गीता २.३६ अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥ श्रीधरः किं च अवाच्यवादानिति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्छत्रवो वदिष्यन्ति ॥३६॥ मधुसूदनः ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस्तु शत्रवो बहु मंस्यन्ते मां युद्धनिवृत्त्या तदुपकारित्वादित्यत आह अवाच्येति । तवासाधारणं यत्सामर्थ्यं लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रवो दुर्योधनादयोऽवाच्यान् वादान् वचनानर्हान् षण्ढतिलादिरूपानेव शब्दान् बहूननेकप्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्यभिप्रायः । अथवा तव सामर्थ्यं स्तुतियोग्यत्वं तव निन्दन्तोऽहिता अवाच्यवादान् वदिष्यन्तीत्यन्वयः । ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः शत्रुकृतसामर्थ्यनिन्दनादिदुःखं सोढुं शक्ष्यामीत्यत आह ततस्तस्मान्निन्दाप्राप्तिदुःखात्किं तु दुःखतरं ततोऽधिकं किमपि दुःखं नास्तीत्यर्थः ॥३६॥ विश्वनाथः अवाच्यवादान् । क्लीब इत्यादि कटूक्तीः ॥३६॥ बलदेवः किं चावाच्येति । अहिताः शत्रवो धार्तराष्ट्रास्तव सामर्थ्यं पूर्वसिद्धं पराक्रमं निन्दन्तः बहूनवाच्यवादान् शण्ढतिलादिशब्दान् वदिष्यन्ति । तत एवंविधावाच्यवादश्रवणादतिशायितं किं दुःखमस्ति । इत्थं चैते षड्भिर्युद्धवैराग्यस्यास्वर्गत्वमकीर्तिकरत्वं चोक्तं दर्शितम् ॥३६॥ __________________________________________________________ भगवद्गीता २.३७ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७॥ श्रीधरः यदुक्तं न चैतद्विद्मः [ङीता २.६] इति तत्राह हतो वेत्यादि । पक्षद्वयेऽपि तव लाभ एवेत्यर्थः ॥३७॥ मधुसूदनः ननु तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थकृता निन्दा ततो निवृत्तौ तु शत्रुकृता निन्देत्युभयतः पाशा रज्जुरित्याशङ्क्य जये पराजये च लाभध्रौव्याद्युद्धार्थमेवोत्थानमावश्यकमित्याह हतो वेति । स्पष्टं पूर्वार्धम् । यस्मादुभयथापि ते लाभस्तस्माज्जेष्यामि शत्रून्मरिष्यामि वेति कृतनिश्चयः सन् युद्धायोत्तिष्ठ । नयतरफलसन्देहेऽपि युद्धकर्तव्यताया निश्चितत्वात् । एतेन न चैतद्विद्मः कतरन्नो गरीयः [ङीता २.६] इत्यादि परिहृतम् ॥३७॥ विश्वनाथः ननु युद्धे मम जय एव भावीत्यपि नास्ति निश्चयः । ततश्च कथं युद्धे प्रवर्तितव्यमित्यत आह हत इति ॥३७॥ बलदेवः ननु युद्धे विजय एव मे स्यादिति निश्चयाभावात्ततोऽहं निवृत्तोऽस्मीति चेत्तत्राह हतो वेति । पक्षद्वयेऽपि ते लाभ एवेति भावः ॥३७॥ __________________________________________________________ भगवद्गीता २.३८ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८॥ श्रीधरः यदप्युक्तं पापमेवाश्रयेदस्मान् [ङीता १.३६] इति तत्राह सुखदुःखे इत्यादि । सुखदुःखे समे कृत्वा । तथा तयोः कारणभूतौ लाभालाभावपि । तयोरपि कारणभूताउ जयाजयावपि समौ कृत्वा । एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व सन्नधो भव । सुखाद्यभिलासं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्यर्थः ॥३८॥ मधुसूदनः नन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याघातः । राज्यमुद्दिश्य युद्धकरणे त्वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात् । ततश्च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरुब्राह्मणादिवधस्य कुतो धर्मत्वं, तथा चाथ चेदिति श्लोकार्थो व्याहत इति चेत्तत्राह सुखदुःखे इति । समताकरणं रागद्वेषराहित्यम् । सुखे तत्कारणे लाभे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा, एवं दुःखे तद्धेतावलाभे तद्धेतावजये च द्वेषमकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानो गुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि । यस्तु फलकामनया करोति स गुरुब्राह्मणादिवधनिमित्तं पापं प्राप्नोति यो वा न करोति स नित्यकर्माकरणनिमित्तम् । अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्राप्नोतीति प्रागेव व्याख्यातोऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [ङीता २.३७] इति स्वानुषङ्गिकफलकथनमिति न दोषः । तथा च आपस्तम्बः स्मरति तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । अतो युद्धशास्त्रस्यार्थशास्त्रत्वाभावात्पापमेवाश्रयेदस्मान् [ङीता १.३६] इत्यादि निराकृतं भवति ॥३८॥ विश्वनाथः तस्मात्तव सर्वथा युद्धमेव धर्मस्तदपि यदिमं पापकारणमाशङ्कसे, तर्हि मत्तः पापानुत्पत्तिप्रकारं शिक्षित्वा युध्यस्वेत्याह सुखदुःखे समे कृत्वा । तद्धेतुर्लाभालाभौ राज्यलाभराजच्यूती अपि । तद्धेतुर्जयाजयावपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्यर्थः । ततश्चैवंभूतसाम्यलक्षणे ज्ञानवतस्तव पापं नैव भवेत् । यद्वक्ष्यते लिप्यते न स पापेन पद्मपत्रमिवाम्भसा [ङीता ५.१०] इति ॥३८॥ बलदेवः ननु अथ चेत्त्वमित्यादिपद्यार्थो व्याहृतः । राज्याद्युद्देशेन कृतस्य युद्धस्य गुरुविप्रादिविनाशहेतुत्वेन पापोत्पादकत्वादिति चेन्मुमुक्षुवर्त्मना युद्धमानस्य तव तद्विनाशहेतुकं पापं न स्यादित्याह सुखेति । साम्यकरणमिह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्धेतौ जये च रागमकृत्वा दुःखे तद्धेतावलाभे तद्धेतौ पराजये च द्वेषमकृत्वा तत्र तत्र निर्विकारचित्तः सन् ततो युद्धाय युज्यस्व । केवलस्वधर्मधिया योद्धुमुद्युक्तो भवेत्यर्थः । एवं मुमुक्षुरीत्या योद्धा त्वं पापं तद्विनाशहेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्पापं विन्दति । विज्ञानार्थी तु पुरातनमनन्तपापम् अपनुदतीत्यर्थः । ननु फलरागं विना दुष्करे युद्धदानादौ कथं प्रवृत्तिरिति चेदनन्तात्मानन्दरागं तत्र प्रवर्तकं गृहाण राज्याद्यनुरागमिव भृगुपाते ॥३८॥ __________________________________________________________ भगवद्गीता २.३९ एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९॥ श्रीधरः उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति एषेत्यादि । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति सङ्ख्या सम्यक्ज्ञानम् । तस्यां प्रकाशमानमात्मतत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिरेषा तवाभिहिता । एवमभिहितायामपि तव चेदात्मतत्त्वमपरोक्षं न भवति तर्ह्यन्तःकरणशुद्धिद्वारा आत्मतत्त्वापरोक्षार्थं कर्मयोग त्विमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन शुद्धान्तःकरणः सन् तत्प्रसादलब्धापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥३९॥ मधुसूदनः ननु भवतु स्वधर्मबुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः । य एनं वेत्ति हन्तारं [ङीता २.१९] इत्यादिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [ङीता २.२१] इत्यन्तेन विदुषः सर्वकर्मप्रतिक्षेपात् । न ह्यकर्त्र्भोक्तृशुद्धस्वरूपोऽहमस्मि युद्धं कृत्वा तत्फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञानकर्मणोः समुच्चयासम्भवात्प्रकाशतमसोरिव । अयं चार्जुनाभिप्रायो ज्यायसी चेदित्यत्र व्यक्तो भविष्यति । तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणश्चोपदेशो नोपपद्यत इति चेत्, न । विद्वदविद्वदवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवानेषेति । एषा न त्वेवाहमित्याद्येकविंशतिश्लोकैस्ते तुभ्यमभिहिता साङ्ख्ये सम्यक्ख्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति सङ्ख्योपनिषत्तयैव तापर्यपरिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्यर्थः । तस्मिन् बुद्धिस्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवृत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचिदपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् । यदि पुनरेवं मयोक्तेऽपि तवैषा बुद्धिर्नोदेति चित्तदोषात्, तदा तदपनयेनात्मतत्त्वसाक्षात्काराय कर्मयोग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्मयोगे तु करणीयामिमां सुखदुःखे समे कृत्वा इत्यत्रोक्तां फलाभिसन्धित्यागलक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तुशब्दः पूर्वबुद्धेर्योगविषयत्वव्यतिरेकसूचनार्थः । तथा च शुद्धान्तःकरणं प्रति ज्ञानोपदेशोऽशुद्धान्तःकरणं प्रति कर्मोपदेश इति कुतः समुच्चयशङ्कया विरोधावकाश इत्यभिप्रायः । योगविषयां बुद्धिं फलकथनेन स्तौति यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस्त्वं कर्मनिमित्तं बन्धनाशायाशुद्धिलक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरूपेण हास्यसि त्यक्ष्यसि । अयं भावः कर्मनिमित्तो ज्ञानप्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापमपनुदति [ंहाना १३.६] इति श्रुतेः । श्रवणादिलक्षणो विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासम्भावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्तमलिनान्तःकरणत्वाद्बहिरङ्गसाधनं कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादियोग्यतापि तव जाता । दूरे तु ज्ञानयोग्यतेति । तथा च वक्ष्यति कर्मण्येवाधिकारस्ते [ङीता २.४७] इति । एतेन साङ्ख्यबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव भगवता किमित्यर्जुनायोपदिश्यत इति निरस्तम् । कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्वध्याहारदोषः कर्मपदवैयर्थ्यं च परिहर्तव्यम् ॥३९॥ विश्वनाथः उपदिष्टं ज्ञानयोगमुपसंहरति एषेति । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनेनेति साङ्ख्यं सम्यक्ज्ञानम् । तस्मिन् करणीया बुद्धिरेष कथिता । अधुना योगे भक्तियोगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्तिविषयिण्या बुद्ध्या युक्तः सहितः । कर्मबन्धं संसारम् ॥३९॥ बलदेवः उक्तं ज्ञानयोगमुपसंहरन् तदुपायं निष्कामकर्मयोगं वक्तुमारभते एषेति । सङ्ख्योपनिषत्सम्यक्ख्यायते निरूप्यते तत्त्वमनया इति निरुक्तेः । तया प्रतिपाद्यमात्मयाथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस्तवाभिहिता । ने त्वेवाहं इत्यादिना तस्मात्सर्वाणि भूतानि इत्यन्तेन । सा चेत्तव चित्ततद्दोषान्नाभ्युदेति तर्हि योगे तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्यादि श्रुत्युक्तान्तर्गतज्ञाने निष्कामकर्मयोगे कर्तव्यामिमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस्त्वं भगवदाज्ञया महाप्रयासानि कर्माणि कुर्वंस्तत्तदुद्देशमहिम्ना त्वदन्तरभ्युदितयात्मज्ञाननिष्ठया संसारं तरिष्यसीति । पशुपुत्रराज्यादिफलकं कर्म सकामं ज्ञानफलकं तु तन्निष्काममिति शास्त्रेऽस्मिन् परिभाष्यते ॥३९॥ __________________________________________________________ भगवद्गीता २.४० नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४०॥ श्रीधरः ननु कृष्यादिवत्कर्मणां कदाचिद्विघ्नबाहुल्येन फले व्यभिचारात्मन्त्राद्यङ्गवैगुण्येन च प्रत्यवायसम्भवआत्कुतः कर्मयोगेन कर्मबन्धप्रहाणम् । तत्राह नेहेत्यादि । इह निष्कामकर्मयोगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश्च न विद्यते । ईश्वरोद्देशेनैव विघ्नवैगुण्याद्यसम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थकर्मयोगस्य स्वल्पमप्युपक्रममात्रमपि कृतं महतो भयात्संसारलक्षणात्त्रायते रक्षति । न तु काम्यकर्मवत्किञ्चिदङ्गवैक्गुण्यादिना नैष्फल्यमस्येत्यर्थः ॥४०॥ मधुसूदनः ननु तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [Bआऊ ४.४.२२] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धेर्द्वारत्वान्मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहा ८.१.६] इति श्रुतिबोधितस्य फलनाशस्य सम्भावाज्ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासम्पत्तावपि वैगुण्यापत्तेर्यज्ञेनेत्यादिवाक्यविहितानां च सर्वेषां कर्मणामेकेन पुरुषायुषपर्यवसानेऽपि कर्तुमशक्यत्वात्कुतः कर्मबन्धं प्रहास्यसीतिफलं प्रत्याशेत्यत आह भगवान्नेहेति । अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोऽभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रतिपादित इह निष्कामकर्मयोगे नास्ति । एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासम्भवात् । वेदनपर्यन्ताया एव विविदिषायाः कर्मफलत्वाद्वेदनस्य चाव्यवधानेनाज्ञाननिवृत्तिफलजनकस्य फलमजनयित्वा नाशासम्भवादिह फलनाशो नास्तीति साधूक्तम् । तदुक्तं तद्यथेहेति या निन्दा सा फले न तु कर्मणि । फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृत् ॥ इति । तथा प्रत्यवायोऽङ्गवैगुण्यनिबन्धनं वैगुण्यमिह न विद्यते तमिति वाक्येन नित्यानामेवोपात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहारनियमाभावात् । काम्यानामपि संयोगपृथक्त्वन्यायेन विनियोग इति पक्षेऽपि फलाभिसन्धिरहितत्वेन तेषां नित्यतुल्यत्वात् । नहि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोऽस्ति । फलाभिसन्धितदभाषाभ्यामेव तु काम्यत्वनित्यत्वव्यपदेशः । इदं च पक्षद्वयमुक्तं वार्तिके वेदानुवचनादीनामैकात्म्यज्ञानजन्मने । तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः ॥ यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् । तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति । तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोपसंहारनियमात्तद्विलक्षणे शुद्ध्यर्थे कर्मणि प्रतिनिध्यादिना समाप्तिसम्भवान्नाङ्गवैगुण्यनिमित्तः प्रत्यवायोऽस्तीत्यर्थः । तथास्य शुद्ध्यर्थस्य धर्मस्य तमेतमित्यादिवाक्यविहितस्य मध्ये स्वल्पमपि सङ्ख्ययेतिकर्तव्यतया वा यथाशक्तिभगवदाराधनार्थं किंचिदप्यनुष्ठितं सन्महतः संसारभयात्त्रायते भगवत्प्रसादसम्पादनेनानुष्ठातारं रक्षति । सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । भूयस्तपस्वी भवति पङ्किपावनपावनः ॥ इत्यादि स्मृतेः । तमेतमिति वाक्ये समुच्चयविधायकाभावाच्चाशुद्धितारतम्यादेवानुष्ठानतारतम्योपपत्तेर्युक्तमुक्तं कर्मबन्धं प्रहास्यसि ॥४०॥ विश्वनाथः अत्र योगो द्विविधः श्रवणकीर्तनादिभक्तिरूपः, श्रीभगवदर्पितनिष्कामकर्मरूपश्च । तत्र कर्मण्येवाधिकारः इत्यतः प्राग्भक्तियोग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्युक्तेर्भक्तेरेवे त्रिगुणातीतत्वात्तयैव पुरुषो निस्त्रैगुण्यो भवतीत्येकादशस्कन्धे[*Eण्ड्ण्Oट्E] प्रसिद्धेः । ज्ञानकर्मणोस्तु सात्त्विकत्वराजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर्भगवदर्पितलक्षणा भक्तिस्तु कर्मणो वैफल्याभावमात्रं प्रतिपादयति, न तु स्वस्य भक्तिव्यपदेशं प्राधान्याभावादेव । यदि च भगवदर्पितं कर्मापि भक्तिरेवेति मतं, तदा कर्म किं स्यात्? यद्भगवदनर्पितकर्म, तदेव कर्मेति चेन्, न । नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ [Bह्ড়् १.५.१२] इति नारदोक्त्या तस्य वैयर्थ्यप्रतिपादनात् । तस्मादत्र भग्वच्चरणमाधुर्यप्राप्तिसाधनीभूता केवलश्रवणकीर्तनादिलक्षणैव भक्तिर्निरूप्यते, यथा निष्कामकर्मयोगऽपि निरूपयितव्यः । उभावप्येतौ बुद्धियोगशब्दवाच्यौ ज्ञेयौ ददामि बुद्धियोगं तं येन मामुपयान्ति ते [१०.१०], दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय [२.४९] इति चोक्तेः । अथ निर्गुणश्रवणकीर्तनादिभक्तियोगस्य माहात्म्यमाह नेहेति । इह भक्तियोगेऽभिक्रमे आरम्भमात्रे कृतेऽप्यस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश्च न स्यात् । यथा कर्मयोगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्मनाशप्रत्यवायौ स्यातामिति भावः । ननु तर्हि तस्य भक्त्यनुष्ठातुकामस्य समुचितभक्त्यकरणात्भक्तिफलं तु नैव स्यात् । तत्राह स्वल्पमिति । अस्य धर्मस्य स्वल्पमप्यारम्भसमये या किञ्चिन्मात्री भक्तिरभूत् । सापीत्यर्थः । महतो भयात्संसारात्त्रायत एव । यन्नाम सकृच्छ्रवणात्पुक्कशोऽपि विमुच्यते संसारादित्य्[Bह्ড়् ६.१६.४४] आदिश्रवणात् । अजामिलादौ तथा दर्शनाच्च । न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि । मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ [Bह्ড়् ११.२९.२०] इति भगवतो वाक्येन सहास्यवाक्यस्यैकार्थमेव दृश्यते । किन्तु तत्र निर्गुणत्वान्न हि गुणातीतं वस्तु कदाचिद्ध्वस्तं भवतीति हेतुरुपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्कामकर्मणोऽपि भगवदर्पणमहिम्ना निर्गुणत्वमेवेति वाच्यम् मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत्[Bह्ড়् ११.२५.२३] ॥४०॥ बलदेवः वक्ष्यमाणया बुद्ध्या युक्तं कर्मयोगं स्तौति नेहेति । इह तमेतमित्यादि वाक्योक्तेः निष्कामकर्मयोगेऽभिक्रमस्यारम्भस्य फलोत्पादकत्वनाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्यर्थः । मन्त्राद्यङ्गवैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देशमहिम्ना ओं तत्सतिति भगवन्नाम्ना च तस्य विनाशात् । इह भगवदर्पितस्य निषामकर्मलक्षणधर्मस्य किञ्चिदप्यनुष्ठितं सन्महतो भयात्संसारात्त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [ङीता ६.४०] इत्यादिना । काम्यकर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्युक्तफलाय कल्पन्ते । मन्त्राद्यङ्गवैकल्ये तु प्रत्यवायं जनयन्तीति । निष्कामकर्माणि तु यथाशक्त्यनुष्ठितानि ज्ञाननिष्ठालक्षणं फलं जनयन्त्येवोक्तहेतुतः प्रत्यवायं नोप्तादयन्तीति ॥४०॥ __________________________________________________________ भगवद्गीता २.४१ व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥ श्रीधरः कुत इत्यपेक्षायामुभयोर्वैषम्यमाह व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यवसायिनां तु ईश्वराराधनबहिर्मुखानां कामिनां कामानामानन्त्यातनन्ताः । तत्रापि हि कर्मफलगुणफलत्वादिप्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिदङ्गवैगुण्येऽपि न नश्यति । यथा शक्नुयात्तथा कुर्यादिति हि तद्विधीयते । न च वैगुण्यमपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद्वैषम्यमिति भावः ॥४१॥ मधुसूदनः एतदुपपादनाय तमेतमिति वाक्यविहितानामेकार्थत्वमाह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयोमार्गे तमेतमिति वाक्ये वा व्यवसायात्मिकात्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्यादौ तृतीयाविभक्त्या प्रत्येकं निरपेक्षसाधनत्वबोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वेऽपि दर्शपूर्णमासाभ्यामितिवद्द्वन्द्वसमासेन यदग्नये च प्रजापतये चेतिवच्चशब्देन न तथात्र किंचित्प्रमाणमस्तीत्यर्थः । साङ्ख्यविषया योगविषया च बुद्धिरेकफलत्वादेका व्यवसायात्मिका सर्वविपरीतबुद्धीनां बाधिका निर्दोषवेदवाक्यसमुत्थत्वादितरास्त्वव्यवसायिनां बुद्धयो बाध्या इत्यर्थ इति भाष्यकृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैकनिष्ठैव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुः । सर्वथापि तु ज्ञानकाण्डानुसारेण स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयातित्युपपन्नम् । कर्मकाण्डे पुनर्बहुशाखा अनेकभेदाः कामानामनेकभेदत्वात् । अनन्ताश्च कर्मफलगुणफलादिप्रकारोपशाखाभेदात्, बुद्धयो भवन्त्यव्यवसायिनां तत्तत्फलकामानाम् । बुद्धीनामानन्त्यप्रसिद्धिद्योतनार्थो हिशब्दः । अतः काम्यकर्मापेक्षया महद्वैलक्षण्यशुद्ध्यर्थकर्मणामित्यभिप्रायः ॥४१॥ विश्वनाथः किं च सर्वाभ्योऽपि बुद्धिभ्यो भक्तियोगविषयिण्येव बुद्धिरुक्तृष्टेत्याह व्यवसायेति । इह भक्तियोगे व्यवसायात्मिका बुद्धिरेकैव । मम श्रीमद्गुरूपदिष्टं भगवत्कीर्तनस्मरणचरणपरिचर्णादिकमेतदेव मम साधनमेतदेव मम साध्यमेतदेव मम जीवातुः साधनसाध्यदशयोस्त्यक्तुमशक्यमेतदेव मे काम्यमेतदेव मे कार्यमेतदन्यन्न मे कार्यं नाप्यभिलषणीयं स्वप्नेऽपीत्यत्र सुखमस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिरित्येवं निश्चयात्मिका बुद्धिरकैतवभक्तावेव सम्भवेत् । तदुक्तं ततो भजेत मां भक्त्या श्रद्धालुर्दृढनिश्चयः [Bह्ড়् ११.२०.२८] इति । ततोऽन्यत्र नैव बुद्धिरेकेत्याह बह्विति । बहवः शाखा यासां ताः । तथा हि कर्मयोगे कामानामानन्त्याद्बुद्धयोऽनन्ताः । तथैव ज्ञानयोगे प्रथममन्तःकरणशुद्ध्यर्थं निष्कामकर्मणि बुद्धिस्ततस्तस्मिन् शुद्धे सति कर्मसंन्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञानवैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि संन्यसेतिति भगवदुक्तेर्ज्ञानसंन्यासे च भक्तौ बुद्धिरिति बुद्धयोऽनन्ताः । कर्मज्ञानभक्तीनामवश्यानुष्ठेयत्वात्तत्तच्छाखा अप्यनन्ताः ॥४१॥ बलदेवः काम्यकर्मविषयकबुद्धितो निष्कामकर्मविषयकबुद्धेर्वैशिष्ट्यमाह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवदर्चनरूपैर्निष्कामकर्मभिर्विशुद्धचित्तो विषोर्णादिवत्तदन्तर्गतेन ज्ञानेनात्मयाथात्म्यमहमनुभविष्यामीति निश्चयरूपा बुद्धिरेका एकव्विषयत्वात् । एकस्मै तदनुभवाय तेषां विहितत्वादिति यावत् । अव्यवसायिनां काम्यकर्मानुष्ठातॄणां तु बुद्धयो ह्यनन्ताः । पश्वन्नपुत्रस्वर्गाद्यनन्तकामविषयत्वात् । तत्रापि बहुशाखाः । एकफलकेऽपि दर्शपौर्णमासादावायुः सुप्रजस्ताद्यवान्तरानेकफलाशंसाश्रवणात् । अत्र हि देहातिरिक्तात्मज्ञानमात्रमपेक्षते न तूक्तात्मयाथात्म्यं तन्निश्चये काम्यकर्मसु प्रवृत्तेरसम्भवात् ॥४१॥ __________________________________________________________ भगवद्गीता २.४२४४ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥४२॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥ श्रीधरः ननु कामिनोऽपि कष्टान् कामान् विहाय व्यवसायात्मिकामेव बुद्धिं किमिति न कुर्वन्ति । तत्राह यामिमामित्यादि । यामिमां पुष्पितां विषलतावदापातरमणीयां प्रकृष्टां परमार्थफलपरामेव वदन्ति वाचं स्वर्गादिफलश्रुतिम् । तेषां तया वाचाऽपहृतचेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किमिति तथा वदन्ति । यतोऽविपश्चितो मूढाः । तत्र हेतुः वेदवादरता इति । वेदे ये वादा अर्थवादाः । अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति । तथा, अपां सोमममृता अम्भूम इत्याद्याः । तेष्वेव रताः प्रीताः । अतएवातःपरमन्यदीश्वरतत्त्वं प्राप्यं नास्तीतिवदनशीलाः ॥४२॥ अतएव कामात्मान इति । कामात्मानः कामाकुलितचित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्ते बहुला यस्यां तां प्रवदन्तीत्यनुषङ्गः ॥४३॥ ततश्च भोगैश्वर्यप्रसक्तानामित्यादि । भोगैश्वर्ययोः प्रसक्तानामभिनिविष्टानां तया पुष्पितया वाचापहृतमाकृष्टं चेतो येषां तेषाम् । समाधिश्चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वमिति यावत् । तस्मिन्निश्चयात्मिका बुद्धिस्तु न विधीयते । कर्मकर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥४४॥ मधुसूदनः अव्यवसयिनामपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वादित्याशङ्क्य प्रतिबन्धकसद्भावान्न भवतीत्याह यामिमामिति त्रिभिः । कुत एवमत आह भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाममृतपानोर्वशीविहारपारिजातपरिमलादिनिबन्धनो यो भोगस्तत्कारणं च यदैश्वर्यं देवादिस्वामित्वं तयोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादयस्तैर्बहुलां विस्तृतामतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् । कर्मकाण्डस्य हि ज्ञानकाण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति । के येऽविपश्चितो विचारजन्यतात्पर्यपरिज्ञानशून्याः । अतएव वेदवादरता वेदे ये सन्ति वादा अर्थवादाः अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति इत्येवमादयस्तेष्वेव रता वेदार्थसत्यत्वेनैवमेवैतदिति मिथ्याविश्वासेन सन्तुष्टाः । हे पार्थ ! अतएव नान्यदस्तीतिवादिनः कर्मकाण्डापेक्षया नास्त्यन्यज्ज्ञानकाण्डं सर्वस्यापि वेदस्य कार्यपरत्वात् । कर्मफलापेक्षया च नास्त्यन्यन्निरतिशयं ज्ञानफलमिति वदनशीला महता प्रबन्धेन ज्ञानकाण्डविरुद्धार्थभाषिण इत्यर्थः । कुतो मोक्षद्वेषिण्यस्ते ? यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन काममयाः । एवं सति मोक्षमपि कुतो न कामयन्ते ? यतः स्वर्गपराः स्वर्ग एवोर्वश्याद्यपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेकवैराग्याभावान्मोक्षकथामपि सोढुमक्षमा इति यावत् । तेषां च पूर्वोक्तभोगैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषभुलया वाचापहृतमाच्छादितं चेतो विवेकज्ञानं येषां तथाभूतानामर्थवादाः स्तुत्यर्थास्तात्पर्यविषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुप्रसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे वयवसायात्मिका बुद्धिर्न विधीयते न भवतीत्यर्थः । समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास्तुल्यत्वात् । विधीयत इति कर्मकर्तरि लकारः । समाधीयतेऽस्मिन् सर्वम् इति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मा वेति नाप्रसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोप्तद्यत इति व्याख्याने तु रूढिरेवादृता । अयं भावः यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर्न ज्ञानोपयोगिनी । एतदेव दर्शयितुं भोगैश्वर्यप्रसक्तानामिति पुनरुपात्तम् । फलाभिसन्धिमन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिमादधतीति सिद्धं विपश्चिदविपश्चितोः फलवैलक्षण्यम् । विस्तरेण चैतदग्रे प्रतिपादयिष्यते ॥४२४४॥ विश्वनाथः तस्मादव्यवसायिनः सकामकर्मिणस्त्वतिमन्दा इत्याह यामिमामिति । पुष्पितां वाचं पुष्पितां विफलतामिवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयमेव वेदवागिति ये वदन्ति, तेषां तया वाचा अपहृतचेतसां च व्यवसायात्मिका बुद्धिर्न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात्सा तेषु नोपदिश्यत इत्यर्थः । किमिति ते तथा वदन्ति, यतोऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु येऽर्थवादाः अक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवति, अपां सोमममृता अम्भूम इत्याद्याः । अन्यदीश्वरतत्त्वं नास्तीति प्रजल्पिनस्ते कीदृशीं वाचं प्रवदन्ति । जन्मकर्मफलप्रदायिनीं भोगैश्वर्यगतिं प्रति ये क्रियाविशेषास्तान् बहु यथा स्यात्तथा लाति ददाति प्रतिपादयतीति ताम् ॥४२४३॥ ततश्च भोगैश्वर्ययोः प्रसक्तानां तया पुष्पितया वाचा अपहृतमाकृष्टं चेतो येषां ते । तथा तेषां समाधिश्चित्तैकाग्र्यं परमेश्वरैकोन्मुखत्वं तस्मिन्निश्चयात्मिका बुद्धिर्न विधीयते । कर्मकर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामिवचनैः ॥४४॥ बलदेवः नन्वेषां व्यवसायात्मिका बुद्धिर्भवेत्श्रुतेस्तौल्यादिति चेच्चित्तदोषान्न भवेदित्याह यामिति त्रिभिः । अविपश्चितोऽल्पज्ञाः यामिमां ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकां वाचं प्रवदन्ति इयमेव प्रकृष्टा वेदवागिति कल्पयन्ति । तया वाचापहृतचेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर्न विधीयते नाभ्युदेति इत्यनुषङ्गः । कीदृशीं वाचमित्याह पुष्पितामिति ॥ कुसुमितविषलतावदापातमनोज्ञां निष्फलामित्यर्थः । एवं कुतस्ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमममृता अम्भूम, अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति इत्यादयोऽर्थवादास्तेष्वेव रताः वेदस्य सत्यभाषित्वादेवमेवैतदिति प्रतीतिमन्तः । अतएव नान्यदिति कर्मफलात्स्वर्गादन्यत्जीवांशिपरमार्थज्ञानं लभ्यं मोक्षलक्षणं निरतिशयं नित्यसुखं नास्ति । तत्प्रतिपादिकानां वेदान्तवाचां कर्माङ्गकर्तृदेवतादेकतया तच्छेषत्वादिति वदनशीला इत्यर्थः ॥४२॥ चित्तदोषमाह कामात्मानः वैषयिकसुखवासनाग्रस्तचित्ताः । एवं चेत्तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्युपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्वासनाग्रस्तत्वात्तेषां नान्यद्भाषत इत्यर्थः । जन्म कर्मेति जन्म च देहेन्द्रियसम्बन्धलक्सणं, तत्र कर्म च तत्तद्वर्णाश्रमविहितं, फलं च विनाशिपश्वन्नस्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति ये क्रियाविशेषा ज्योतिष्ट्प्मादयस्ते बहुलाः प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयः । भोगः सुधापानदेवाङ्गनादिः, ऐश्वर्यं च देवादिस्वामित्वं तयोर्गतिमित्यर्थः ॥४३॥ बलदेवः भोगेति तेषां पूर्वोक्तयोर्भोगैश्वर्ययोः प्रसक्तानां क्षयित्वदोषास्फूर्त्या तयोरभिनिविष्टानां तया पुष्पितया वाचापहृतं विलुप्तं चेतो विवेकज्ञानं येषां तादृशानां समाधाविति योऽयम् । सम्यगाधीयतेऽस्मिन्नात्मतत्त्वयाथात्म्यमिति निरुक्तेः समाधिर्मनस्तस्मिन्नित्यर्थः ॥४४॥ __________________________________________________________ भगवद्गीता २.४५ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥ श्रीधरः ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किमिति वेदस्तत्साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्यविषया इति । त्रिगुणात्मकाः सकामा येऽधिकारिणस्तद्विषयास्तेषां कर्मफलसम्बन्धप्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायमाह निर्द्वन्द्वः । सुखदुःखशीतोष्णादियुगलानि द्वन्द्वानि । तद्रहितो भव । तानि सहस्वेत्यर्थः । कथमिति । अत आह नित्यसत्त्वस्थः सन् । ध्र्यमवलम्ब्येत्यर्थः । तथा निर्योगक्षेमः । अप्राप्तस्वीकारो योगः, प्राप्तपालनं क्षेमः । तद्रहितः । आत्मवानप्रमत्तः । नहि द्वन्द्वाकुलस्य योगक्षेमव्यापृतस्य च प्रमादिनस्त्रैगुण्यातिक्रमः सम्भवतीति ॥४५॥ मधुसूदनः ननु सकामानां मा भूदाशयदोषाद्व्यवसायात्मिका बुद्धिः । निष्कामानां तु व्यवसायात्मकबुद्ध्या कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्तौ ज्ञानप्रतिबन्धः समान इत्याशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काममूलः संसारः । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदाः कर्मकाण्डात्मका यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः । न हि सअर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति विनियोगेऽपि सकृदनुष्ठानात्सर्वफलप्राप्तिर्भवति तत्तत्कामनाविरहात् । यत्फलकामनयानुतिष्ठति तदेव फलं तस्मिन् प्रयोग इति स्थितं योगसिद्ध्यधिकरणे । यस्मादेवं कामाविरहे फलविरहस्तस्मात्त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्मस्वाभाव्यात्संसारो निरस्तः । ननु शीतोष्णादिद्वन्द्वप्रतीकाराय वस्त्राद्यपेक्षणात्कुतो निष्कामत्वमत आह निर्द्वन्द्वः । सर्वत्र भवेति सम्बध्यते । मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिद्वन्द्वसहिष्णुर्भव । तस्मिंस्तिष्ठतीति तथा । रजस्तमोभ्यामभिभूतसत्त्वो हि शीतोष्णादिपीडया मरिष्यामीति मन्वानो धर्माद्विमुखो भवति । त्वं तु रजस्तमसी अभिभूय सत्त्वमात्रालम्बनो भव । ननु शीतोष्णादिसहनेऽपि क्षुत्पिपासादिप्रतीकारार्थं किंचिदनुपात्तमुपादेयमुपात्तं च रक्षणीयमिति तदर्थं यत्ने क्रियमाणे कुतः सत्त्वस्थत्वमित्यत आह निर्योगक्षेमः । अलब्धलाभो योगः, लब्धपरिरक्षणं क्षेमस्, तद्रहितो भव । चित्तविक्षेपकारिपरिग्रहरहितो भवेत्यर्थः । न चैवं चिन्ता कर्तव्या कथमेवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योगक्षेमादि निर्वाहयिष्यतीत्याह आत्मवान् । आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्वकामनापरित्यागेन परमेश्वरम् आराधयतो मम स एव देहयात्रामात्रमपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्यर्थः । आत्मवानप्रमत्तो भवेति वा ॥४५॥ विश्वनाथः त्वं तु चतुर्वर्गसाधनेभ्यो विरज्य केवलं भक्तियोगमेवाश्रयस्वेत्याह त्रैगुण्येति । त्रैगुण्यास्त्रिगुणात्मिकाः कर्मज्ञानाद्याः प्रकाश्यत्वेन विषया येषां ते त्रैगुण्यविषया वेदाः स्वार्थे ष्यञ्, एतच्च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिरेवैनं नयति इति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्यादि श्रुतयः । पञ्चरात्रादिस्मृतयश्च गीतोपनिषद्गोपालतापन्याद्युपनिषदश्च निर्गुणां भक्तिमपि विषयीकुर्वन्त्येव वेदोक्तत्वाभावे भक्तेरप्रामाण्यमेव स्यात् । ततश्च वेदोक्ता ये त्रिगुणमया ज्ञानकर्मविधयस्तेभ्य एव निर्गतो भव तान्न कुरु । ये तु वेदोक्ता भक्तिविधयस्तांस् तु सर्वथैवानुतिष्ठ । तदनुष्ठाने श्रुतिस्मृतिपुराणादिपाञ्चरात्रविधिं विना । ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्प्यते ॥ इति दोषो दुर्वार एव । तेन सगुणानां गुणातीतानामपि, वेदानाविषयास्त्रैगुण्या निस्त्रैगुण्याश्च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्भक्त्यैव त्रिगुणात्मकेभ्यस्तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमयमानापमानादिरहितः । अतएव नित्यैः सत्त्वैः प्राणिभिर्मद्भक्तैरेव सह तिष्ठतीति तथा सः । नित्यं सत्त्वगुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधः स्यात् । अलब्धलाभो योगः, लब्धस्य रक्षणं क्षेमस्तद्रहितः । मद्भक्तिरसास्वादवशादेव तयोरननुसन्धानात् । योगक्षेमं वहाम्यहमित्भक्तवत्सलेन मयैव तद्भारवहनात् । आत्मवान्मद्दत्तबुद्धियुक्तः । अत्र निस्त्रैगुण्यत्रैगुण्ययोर्विवेचनम् । यदुक्तमेकादशे मदर्पणं निष्फलं वा सात्त्विकं निजकर्म यत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ [Bह्ড়् ११.२५.२३] निष्फलं वेति नैमित्तिकं निजकर्मफलाकाङ्क्ष्यारहितमित्यर्थः । कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युतसदनं मन्निकेतं तु निर्गुणम् ॥ सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥ सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ [Bह्ড়् ११.२५.२४२९] इति । इत्यन्तेन ग्रन्थेन त्रैगुण्यवस्तून्यपि भक्त्या स्वस्मिन् कथञ्चित्स्थितस्य त्रैगुण्यस्य निर्जयोऽप्युक्तस्तदनन्तरमेव । यथा द्रव्यं देशस्तथा कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ॥ सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः । दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः । येनेमे निर्जिताः सौम्य गुणाजीवेन चित्तजाः । भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ [Bह्ড়् ११.२५.३०३२] तस्माद्भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्यग्रे कथं चैतांस्त्रीन् गुणानतिवर्तते इति प्रश्ने वक्ष्यते मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [ङीता १४.२६] श्रीस्वामिचरणानां व्याख्या च चकारोऽत्रावधारणार्थः । मामेव परमेश्वरमव्यभिचारेण भक्तियोगेन यः सेवते इत्येषा । निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥ बलदेवः ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणानपि तानि स्वफलैर्योजयेयुस्तत्स्वाभाव्यात्ततः कथं तद्बुद्धेः सम्भव इति चेत्तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च इति सूत्रात्[ড়ाण्५.१.१२४] ष्यञ्सकामत्वमित्यर्थः । तद्विषया वेदाः कर्मकाण्डानि त्वं तु तच्छिरोभूतवेदान्तनिष्ठो निस्त्रैगुण्यो निष्कामो भव । अयमर्थः पितृकोटिवत्सलो हि वेदोऽनादिभगवद्विमुखान्मायागुणैर्निबद्धांस्तद्गुणसृष्टसात्त्विकादिसुखसक्तान् प्रति तत्कामाननुरुध्य फलानि प्रकाशयन् स्वस्मिंस्तान् विश्रम्भयति । तद्विश्रम्भेण तत्परिशीलिनस्ते तन्मूर्धभूतोपनिसत्प्रतीतयाथात्म्यनिश्चयेन तां बुद्धिं यान्तीति न चाकामितान्यपि तान्यापतेयुः कामितानामेव तेषां फलत्वश्रवणात् । न च सर्वेषां वेदानां त्रैगुण्यविषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेः । ननु शीतोष्णादिनिवारणाय मात्रास्पर्शास्तु कौन्तेयेत्यादि विमर्शेन द्वन्द्वसहो भव । तत्र हेतुर्नित्येति । नित्यं यत्सत्त्वमपरिणामित्वं जीवनिष्ठं तत्स्थस्तद्विभाव्येत्यर्थः । तत एव निर्योगक्षेमः । अलब्धलाभो योगः लब्धस्य परिरक्षणं क्षेमं तद्रहितो भवेत्यर्थः । ननु क्षुत्पिपासे तथापि वाधिके इति चेत्तत्राह आत्मवानिति । आत्मा विश्वम्भरः परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्यर्थः । स ते देहयात्रां सम्पादयेदित्यर्थः ॥४५॥ __________________________________________________________ भगवद्गीता २.४६ यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥ श्रीधरः ननु वेदोक्तनानाफलत्यागेन निषामतयेश्वराराधनविषया व्यवसायात्मिका बुद्धिः कुबुद्धिरेवेत्याशड्क्याह यावानिति । उदकं पीयते यस्मिंस्तदुदपानं वापीकूपतडागादि । तस्मिन् स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात्तत्र तत्र परिभ्रमणेन विभागशो यावान् स्नानपानादिरर्थः प्रयोजनं भवति तावान् सर्वोऽप्यर्थः सर्वतः संप्लुतोदके महाह्रदे एकत्रैव यथा भवति । एवं यावान् सर्वेषु वेदेषु तत्तत्कर्मफलरूपोऽर्थस्तावान् सर्वोऽपि विजानतो व्यवसायात्मिकाबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिष्ठस्य भवत्येव । ब्रह्मानन्दे क्षुदानन्दानामन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । तस्मादियमेव सुबुद्धिरित्यर्थः ॥४६॥ मधुसूदनः न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैर्वञ्चितः स्यामिति । यस्मात्यावानिति । उदपाने क्षुद्रजलाशये । जातावेकवचनम् । यावानर्थो यावत्स्नानपानादिप्रयोजनं भवति सर्वतः संप्लुतोदके महति जलाशये तावानर्थो भवत्येव । यथा हि पर्वतनिर्झराः सर्वतः स्रवन्तः क्वचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेऽन्तर्भावात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावानर्थो हैरण्यगर्भानन्दपर्यन्तस् तावान् विजानतो ब्रह्मतत्त्वं साक्षात्कृतवतो ब्राह्मणस्य ब्रह्मबुभूषोर्भवत्येव । क्षुदानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः । एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपरिच्छेदमादायांशांशिवद्व्यपदेश आकाशस्येव घटाद्यवच्छेदकल्पनया । तथा च निष्कामकर्मभिः शुद्धान्तःकरणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तथैव च सर्वानन्दप्राप्तौ न क्षुद्रानन्दप्राप्तिनिबन्धनवैयग्र्यावकाशः । अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकर्माणि कुर्वित्यभिप्रायः । अत्र यथा तथा भवतीतिपदत्रयाध्याहारो यावांस्तावानिति पदद्वयानुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यः ॥४६॥ विश्वनाथः हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भणमात्रेऽपि नाशप्रत्यवायौ न स्तः । स्वल्पमात्रेणापि कृतार्थतेत्येकादशेऽप्युद्धवायापि वक्ष्यते न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि । मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ इति । [Bह्ড়् ११.२९.२०] किन्तु सकामो भक्तियोगोऽपि व्यवसायात्मिकबुद्धिशब्देनोच्यते । इति दृष्टान्तेन साधयति यावानिति । उदपान इति जात्यैकवचनमुदपानेषु कूपेषु । यावानर्थ इति कश्चित्कूपः शौचकर्मार्थकः, कश्चिद्दान्तधावनार्थकः, कश्चिद्वस्त्रधावनाद्यर्थकः, कश्चित्केशादिमार्जनार्थकः, कश्चित्स्नानार्थकः, कश्चित्पानार्थक इत्येवं सर्वतः सर्वेषुदपानेषु यावानर्थो यावन्ति प्रयोजनानीत्यर्थः तस्मिनेकस्मिन्नेव शौचादिकर्मसिद्धेः । किं च, तत्तत्कूपेषु पृथक्पृथक्परिभ्रमणश्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरसजलेन सरोवरे तु सुरमजलेनैवेत्यपि विशेषो द्रष्टव्यः । एवं सर्वेषु वेदेषु तत्तद्देवताराधनेन यावन्तोऽर्थास्तावन्त एकस्य भगवदाराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति ब्रह्मणस्तस्य विजानतो वेदज्ञत्वेऽपि वेदतात्पर्यं भक्तिं विशेषतो जानतः । यथा द्वितीयस्कन्धे ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतिम् ॥ [Bह्ড়् २.३.२] दैवीं मायां तु श्रीकामः इत्याद्युक्त्या, अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ [Bह्ড়् २.३.१०] इति मेघाद्यमिश्रस्य सौरकिरणस्य तीव्रत्वमिव भक्तियोगस्य ज्ञानकर्माद्यमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहुकामसिद्धिरिति सर्वथा बहुबुद्धित्वमेव । एकस्माद्भगवत एव सर्वकामसिद्धिरित्यंशेनैकबुद्धित्वादेकबुद्धित्वमेव विषयसाद्गुण्याज्ज्ञेयम् ॥४६॥ बलदेवः ममि सर्वान् वेदानधीयानस्य बहुकालव्ययाद्बहुविक्षेपसम्भवाच्च कथं तद्बुद्धेरभुदयस्तत्राह यावानिति । सर्वतः सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्यर्थिनो यावान् स्नानपानादिरर्थः प्रयोजनं तावानेव स तेन तस्मात्सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्मयाथात्म्यज्ञानं लब्धुकामस्य यावान् तज्ज्ञानसिद्धिलक्षणोऽर्थः स्यात्तावानेव तेन तेभ्यः सम्पाद्यते इत्यर्थः । तथा च स्वशाखयैव सोपनिषदाचिरेणैव तत्सिद्धौ तद्बुद्धिरभुदियादेवेति । इह दार्ष्टान्तिकेऽपि यावांस्तावानिति पदद्वयमनुषञ्जनीयम् ॥४६॥ __________________________________________________________ भगवद्गीता २.४७ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥४७॥ श्रीधरः तर्हि सर्वाणि कर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसन्धाय प्रवर्तेत । किं कर्मणा इत्याशङ्क्य तद्वारयन्नाह कर्मण्येवेति । ते तव तत्त्वज्ञानार्थिनः कर्मण्येवाधिकारः । तत्फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्फलं स्यादेव भोजने कृते तृप्तिवत् । इत्याशङ्क्याह मेति । मा कर्मफलहेतुर्भूः । कर्मफलं प्रवृत्तिहेतुर्यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर्नियोज्यविशेषणत्वेन फलत्वादकामितं फलं न स्यादिति भावः । अतएव फलं बन्धकं भविष्यतीति भयादकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा मास्तु ॥४७॥ मधुसूदनः ननु निष्कामकर्मभिरात्मज्ञानं सम्पाद्य परानन्दप्राप्तिः क्रियते चेदात्मज्ञानमेव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्क्याह कर्मण्येवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विकज्ञानोत्पत्त्ययोग्यस्य कर्मण्येवान्तःकरणशोधकेऽधिकारो मयेदं कर्तव्यमिति बोधोऽस्तु न ज्ञाननिष्ठारूपं वेदान्तवाक्यविचारादौ । कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदप्यवस्थायां कर्मानुष्ठानात्प्रागूर्ध्वं तत्काले वाधिकारो मयेदं भोक्तव्यमिति बोधो मास्तु । ननु मयेदं भोक्तव्यमिति बुद्ध्यभावेऽपि कर्म स्वसामार्थ्यादेव फलं जनयिष्यतीति चेन्नेत्याह मा कर्मफलहेतुर्भूः । फलकामनया हि कर्म कुर्वन् फलस्य हेतेउरुत्पादको भवति । त्वं तु निष्कामः सन् कर्मफलहेतुर्मा भूः । न हि निष्कामेन भगवदर्पणबुद्ध्या कृतं कर्म फलाय कल्पत इत्युक्तम् । फलाभावे किं कर्मणेत्यत आह मा ते सङ्गोऽस्त्वकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेत्यकरणे तव प्रीतिर्मा भूत् ॥४७॥ विश्वनाथः एवमेकमेवार्जुनं स्वप्रियसखं लक्षीकृत्य ज्ञानभक्तिकर्मयोगानाचिख्यासुर्भगवान् ज्ञानभक्तियोगौ प्रोच्य तयोरर्जुनस्यानधिकारः विमृश्य निष्कामकर्मयोगमाह कर्मणीति । मा फलेष्विति फलाकाङ्क्षिणोऽप्यत्यन्तशुद्धचित्ता भवन्ति । त्वं तु प्रायः शुद्धचित्त इति मया ज्ञात्वैवोच्यस इति भावः । ननु कर्मणि कृते फलमवश्यं भविष्यत्येवेति । तत्राह मा कर्मफलहेतुर्भूः फलकामनया हि कर्म कुर्वन् फलस्य हेतुरुत्पादको भवति । त्वं तु तादृशो मा भूरित्याशीर्मया दीयत इत्यर्थः । अकर्मणि स्वधर्माकरणे विकर्मणि पापे वा सङ्गस्तव मास्तु, किन्तु द्वेष एवास्त्विति पुनरप्याशीर्दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्यर्जुनोक्तिदर्शनादत्राध्याये पूर्वोत्तरवाक्यानामवतारिकाभिर्नातीव सङ्गतिर्विधित्सितेति ज्ञेयम् । किन्तु त्वआज्ञायां सारथ्यादौ यथाहं तिष्ठामि, तथा त्वमपि मदाज्ञायां तिष्ठेति कृष्णार्जुनयोर्मनोऽनुलापोऽयमत्र द्रष्टव्यः ॥४७॥ बलदेवः ननु कर्मभिर्ज्ञानसिद्धिरिष्यते चेत्तर्हि तस्य शमादीन्येवान्तरङ्गत्वादनुष्ठेयानि सन्तु किं बहु प्रयासैस्तैरिति चेत्तत्राह कर्मण्येवेति । जातावेकवचनम् । ते तव स्वधर्मेऽपि युद्धेऽधर्मबुद्धेरशुद्धचित्तस्य तावत्कर्मस्वेव युद्धादिष्वधिकारोऽस्तु मयैतानि भोक्तव्यानीति तत्फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति । ननु फलेच्छाविरहेऽपि तानि स्वफऐर्योजयेयुरिति चेत्तत्राह मा कर्मेति । कर्मफलानां हेतुरुत्पादकस्त्वं माभूः कामनया कृतानि तानि स्वफलैर्योजयन्ति कामितानामेव फलानां नियोज्यविशेषणत्वेन फलत्वाम्नातात् । अतएव बन्धकानि फलानि आपतिष्यन्तीति भयादकर्मणि कर्माकरणे तव सङ्गः प्रीतिर्मास्तु किन्तु विद्वेष एवास्त्वित्यर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवदन्तरेव ज्ञाननिष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्पृष्ठलग्नान्येव स्युरिति भावः ॥४७॥ __________________________________________________________ भगवद्गीता २.४८ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥ श्रीधरः किं तर्हि ? योगस्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु । तत्फलस्य ज्ञानस्यापि सिद्ध्यसिद्ध्योः समो भूत्वा केवलमीश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वमेव योग उच्यते सद्भिः चित्तसमाधानरूपत्वात् ॥४८॥ मधुसूदनः पूर्वोक्तमेव विवृणोति योगस्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहुवचनात्कर्मण्येवाधिकारस्त इत्यत्र जातावेकवचनम् । सङ्गत्यागोपायमाह सिद्ध्यसिद्ध्योः समो भूत्वा फलसिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्वराराधनबुद्ध्या कर्माणि कुर्विति । ननु योगशब्देन प्राक्कर्मोक्तम् । अत्र तु योगस्थः कर्माणि कुर्वित्युच्यते । अतः कथमेतद्बोद्ध्य्ं शक्यमित्यत आह समत्वं योग उच्यते । यदेतत्सिद्ध्यसिद्ध्योः समत्वमिदमेव योगस्थ इत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्यर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यपौनरुक्त्यमिति भाष्यकारीयः पन्थाः । सुखदुःखे समे कृत्वा इत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता । इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशेषः ॥४८॥ विश्वनाथः निष्कामकर्मणः प्रकारं शिक्षयति योगस्थ इति । तेन जयाजययोस्तुल्यबुद्धिः सन् सङ्ग्राममेव स्वधर्मं कुर्विति भावः । अयं निष्कामकर्मयोग एव ज्ञानयोगत्वेन परिणमतीति । ज्ञानयोगोऽप्येवं पूर्वोत्तरग्रन्थार्थतात्पर्यतो ज्ञेयः ॥४८॥ बलदेवः पूर्वोक्तं विशदयति योगस्थ इति । त्वं सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन मायानिमज्जनमेव । द्वितीयेन तु स्वातन्त्र्यलक्षणपरेशधर्मचौर्यम् । तेन तन्मायाव्याकोपः । अतस्तयोः परित्याग इति भावः । योगस्थपदं विवृणोति सिद्ध्यसिद्ध्योरिति । तदनुषङ्गफलानां जयादीनां सिद्धावसिद्धौ च समो भूत्वा रागद्वेषरहितः सन् कुरु । इदमेव समत्वं मया योगस्थ इत्यत्र योगशब्देनोक्तं चित्तसमाधिरूपत्वात् ॥४८॥ __________________________________________________________ भगवद्गीता २.४९ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥४९॥ श्रीधरः काम्यं तु कर्मातिनिकृष्टमित्याह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्मयोगो बुद्धियोगो बुद्धिसाधनभूतो वा, तस्मात्सकाशादन्यत्साधनभूतं काम्यं कर्म दूरेण अवरं अत्यन्तमपकृष्टं हि । यस्मादेवं तस्माद्बुद्धौ ज्ञाने शरणमाश्रयं कर्मयोगमन्विच्छ अनुतिष्ठ । यद्वा बुद्धौ शरणं त्रातारमीश्वरमाश्रयेत्यर्थः । फलहेतुरस्तु सकामा नराः कृपणा दीनाः यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः ॥४९॥ मधुसूदनः ननु किं कर्मानुष्ठानमेव पुरुषार्थो येन निष्फलमेव सदा कर्तव्यमित्युच्यते प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायात् । तद्वरं फलकामनयैव कर्मानुष्ठानमिति चेन्नेत्याह दूरेणेति । बुद्धियोगादात्मबुद्धिसाधनभूतान्निष्कामकर्मयोगाद्दूरेणातिविप्रकर्षेणावरमधमं कर्म फलाभिसन्धिना क्रियमाणं जन्ममरणहेतुभूतम् । अथवा परमात्मबुद्धियोगाद्दूरेणावरं सर्वमपि कर्म यस्माद्, हे धनञ्जय, तस्माद्बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तिकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोगमन्विच्छ कर्तुमिच्छ । ये तु फलहेतवः फलकामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशा अत्यन्तदीना इत्यर्थः । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः । तथा च त्वमपि कृपणो मा भूः किन्तु सर्वानर्थनिवर्तकात्मज्ञानोत्पादकं निष्कामकर्मयोगमेवानुतिष्ठेत्यभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनमर्जयन्तो यत्किंचिद्दृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न शक्नुवन्तीत्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिता इत्यहो दौर्भाग्यं मौढ्यं च तेषामिति कृपणपदेन ध्वनितम् ॥४९॥ विश्वनाथः सकामकर्म निन्दति दूरेणेति । अवरमतिनिकृष्टं काम्यं कर्म । बुद्धियोगात्परमेश्वरार्पितनिषामकर्मयोगात् । बुद्धौ निष्कामकर्मण्येव बुद्धियोगो निष्कामकर्मयोगः ॥४९॥ बलदेवः अथ काम्यकर्मणो निकृष्टत्वमाह दूरेणेति । बुद्धियोगादवरं कर्म दूरेण, हे धनञ्जय, आत्मयाथात्म्यबुद्धिसाधनभूतान्निष्कामकर्मयोगात्दूरेणातिविप्रकर्षेणावरमत्यपकृष्टं जन्ममरणाद्यनर्थनिमित्तं काम्यं कर्मेत्यर्थः । हि यस्मादेवमतस्त्वं बुद्धौ तद्याथात्म्यज्ञाने शरणमाश्रयं निष्कामकर्मयोगमन्विच्छ कुरु । ये तु फलहेतवः फलकामा अवरकर्मकारिणस्ते कृपणास्तत्फलजन्मकर्मादिप्रवाहपरवशा दीना इत्यर्थः । तथा च त्वं कृपणो माभूरिति इह कृपणाः खलु कष्टोपार्जितवित्तादृष्टसुखलवलुब्धा वित्तानि दातुमसमर्था महता दानसुखेन वञ्चितास्तथा कष्टानुष्ठितकर्माणस्तुच्छतत्फललुब्धा महतात्मसुखेन वञ्चिता भवन्तीति व्यज्यते ॥४९॥ __________________________________________________________ भगवद्गीता २.५० बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥ श्रीधरः बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह बुद्धियुक्त इति । सुकृतं स्वर्गादिप्रापकं दुष्कृतं निरयादिप्रापकम् । ते उभे इहैव जन्मनि परमेश्वरप्रसादेन त्यजति । तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिरीश्वरार्पितचेतस्तया तत्कौशलं कुशलभावः । तद्धि कौशलं यद्बन्धस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावान्निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥५०॥ मधुसूदनः एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह बुद्धीति । इह कर्मसु बुद्धियुक्तः समत्वबुद्ध्या युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण । यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्मादीदृशः समत्वबुद्धियोग ईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावो यद्बन्धहेतूनामपि कर्मणां तदभावो मोक्षपर्यवसायित्वं च तन्महत्कौशलम् । समत्वबुद्धियुक्तः कर्मयोगः कर्मात्मापि सन् दुष्टकर्मक्षयं करोतीति महाकुशलः । त्वं तु न कुशलो यतश्चेतनोऽपि सन् सजातीयदुष्टक्षयं न करोषीति व्यतिरेकोऽत्र ध्वनितः । अथवा इह समत्वबुद्धियुक्ते कर्मणि कृते सति सत्त्वशुद्धिद्वारेण बुद्धियुक्तः परमात्मसाक्षात्कारवान् सञ्जहात्युभे सुकृतदुष्कृते । तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व । यस्मात्कर्मसु मध्ये समत्वबुद्धियुक्तः कर्मयोगः कौशलं कुशलो दुष्टकर्मनिवारणचतुर इत्यर्थः ॥५०॥ विश्वनाथः योगायोक्तलक्षणाय युज्यस्व घटस्व । यतः कर्मसु सकामनिष्कामेषु मध्ये योग एवोदासीनत्वेन कर्मकरणमेव । कौशलं नैपुण्यमित्यर्थः ॥५०॥ बलदेवः उक्तस्य बुद्धियोगस्य प्रभावमाह बुद्धीति । इह कर्मसु यो बुद्धियुक्तः प्रधानफलत्यागविषयानुषङ्गफलसिद्ध्यसिद्धिसमत्वविषयया च बुद्ध्या युक्तस्तानि करोति, स उभे अनादिकालसञ्चिते ज्ञानप्रतिबन्धके सुकृतदुष्कृते जहाति विनाशयतीत्यर्थः । तस्मादुक्ताय बुद्धियोगाय युज्यस्व घटस्व । यस्मात्कर्मयोगस्तादृशबुद्धिसम्बन्धः । कौशलं चातुर्यं बन्धकानामेव बुद्धिसम्पर्काद्विशोधितविषपारदन्यायेन मोचकत्वेन परिणामात् ॥५०॥ __________________________________________________________ भगवद्गीता २.५१ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१॥ श्रीधरः कर्मणां मोक्षसाधनत्वप्रकारमाह कर्मजमिति । कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्ताः सन्तोऽनामयं सर्वोपद्रवरहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥५१॥ मधुसूदनः ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशङ्क्य तुच्छफलत्यागेन परमपुरुषार्थप्राप्तिं फलमाह कर्मजमिति । समत्वबुद्धियुक्ता हि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्वशुद्धिद्वारेण मनीषिणस्तत्त्वमसि इत्यादिवाक्यजन्यात्ममनीषावन्तो भवन्ति । तादृशाश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्वलक्षणेन निरवशेषं मुक्ताः पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्मानामयमविद्यातत्कार्यात्मकरोगरहिताभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः । यस्मादेवं फलकामनां त्यक्त्वा समत्वबुद्ध्या कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानतत्कार्याः सन्तः सकलानर्थनिवृत्तिपरमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे [ङीता २.७] इत्युक्तेः श्रेयो जिज्ञासुरेवंविधं कर्मयोगमनुतिष्ठेति भगवतोऽभिप्रायः ॥५१॥ विश्वनाथः णोथिन्ग्. बलदेवः कर्मजमिति । बुद्धियुक्तास्तादृशबुद्धिमन्तः कर्मजं फलं त्यक्त्वा कर्माण्यनुतिष्ठन्तो मनीषिणः कर्मान्तर्गतात्मयाथात्म्यप्रज्ञावन्तो भूत्वा जन्मबन्धेन विनिर्मुक्ताः सन्तोऽनामयं क्लेशशून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात्त्वमपि श्रेयो जिज्ञासुरेवं विधानि कर्माणि कुर्विति भावः । स्वात्मज्ञानस्य परमात्मज्ञानहेतुत्वात्तस्यापि तत्पदगतिहेतुत्वं युक्तम् ॥५१॥ __________________________________________________________ भगवद्गीता २.५२ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥ श्रीधरः कदाहं तत्पदं प्राप्स्यामि इत्यपेक्षायामाह यदेति द्वाभ्याम् । मोहो देहादिषु आत्मबुद्धिः । तदेव कलिलं गहनम् । कलिलं गहनं विदुरित्यभिधानकोषस्मृतेः । ततश्चायमर्थः । एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बुद्धिर्देहाभिमानलक्षणं मोहमयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोरनुपादेयत्वेन जिज्ञासां न करिष्यसीत्यर्थः ॥५२॥ मधुसूदनः एवं कर्माण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यत आह यदेति । न ह्येतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोऽस्ति । किन्तु यदा यस्मिन् काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतितरिष्यति अविवेकात्मकं कालुषमहमिदं ममेदं इत्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमापत्स्यत इति यावत् । तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य च कर्मफलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्[ंुण्डू १.२.१२] इति श्रुतेः । निर्वेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्य् अभिप्रायः ॥५२॥ विश्वनाथः एवं परमेश्वरार्पितनिष्कामकर्माभ्यासात्तव योगो भविष्यतीत्याह यदेति । तव बुद्धिरन्तःकरणं मोहकलिलं मोहरूपं गहनं विशेषतोऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्वर्थेषु श्रुतस्य श्रुतेष्वप्यर्थेषु निर्वेदं प्राप्स्यसि असम्भावनाविपरीतभावनयोर्नष्टत्वात्किं मे शास्त्रोपदेशवाक्यश्रवणेन । साम्प्रतं मे साधनेष्वेव प्रतिक्षणमभ्यासः सर्वथोचित इति मंस्यस इति भावः ॥५२॥ बलदेवः ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्मविषया मनीषाभ्युदियादिति चेत्तत्राह यदेति । यदा ते बुद्धिरन्तःकरणं मोहकलिलं तुच्छफलाभिलाषहेतुमज्ञानगहनं व्यतितरिष्यति परित्यक्ष्यतीत्यर्थः, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छफलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदं आयातिति श्रवणात् । निर्वेदेन फलेन तद्विषयां तां परिचेष्यति इति नास्त्यत्र कालनियम इत्यर्थः ॥५२॥ __________________________________________________________ भगवद्गीता २.५३ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यस्यि ॥५३॥ श्रीधरः ततश्च श्रुतीति । श्रुतिभिर्नानालौकिकवैदिकार्थश्रवणैर्विप्रतिपन्ना । इतः पूर्वं विक्षिप्ता सती तव बुद्धिर्यदा समाधौ स्थास्यति । समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरः । तस्मिन्निश्चला विषयैरन्तरैरनाकृष्टा । अतएवाचला । अभ्यासपाटवेन तत्रैव स्थिरा च सती योगं योगफलं तत्त्वज्ञानमवाप्स्यसि ॥५३॥ मधुसूदनः अन्तःकरणशुद्ध्यैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षायामाह श्रुतीति । ते तव बुद्धिः श्रुतिभिर्नानाविधफलश्रवणैरविचारिततात्पर्यैर्विप्रतिपन्नाऽनेकविधसंशयविपर्यासवत्त्वेन विक्षिप्ता प्राक् । यदा यस्मिन् काले शुद्धिजविवेकजनितेन दोषदर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्स्वप्नदर्शनलक्षणविक्षेपरहिताचला सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलयलक्षणचलनरहिता सती स्थास्यति लयविक्षेपलक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलासम्भावनाविपरीतभावनारहिताचला दीर्घकालादरनैरन्तर्यसत्कारसेवनैर् विजातीयप्रत्ययादूषिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना । तदा तस्मिन् काले योगं जीवपरमात्मैक्यलक्षणं तत्त्वमसीत्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि । तदा पुनः साध्यान्तराभावात्कृतकृत्यः स्थितप्रज्ञो भविष्यसीत्यभिप्रायः ॥५३॥ विश्वनाथः ततश्च श्रुतिषु नानालौकिकवैदिकार्थश्रवणेषु विप्रतिपन्ना असम्मता विरकेतित्यावत् । तत्र हेतुः निश्चला तेषु तेष्वर्थेषु चलितुं विमुखीभूतेत्यर्थः । किन्तु समाधौ षष्ठेऽध्याये वक्ष्यमाणलक्षणेऽचला स्थैर्यवती । तदा योगमपरोक्षानुभवप्राप्त्या, जीवन्मुक्त इत्यर्थः ॥५३॥ बलदेवः ननु कर्मफलनिर्विण्णतया कर्मानुष्ठानेन लब्धहृद्विशुद्धेरभ्युदितात्मज्ञानस्य मे कदात्मसाक्षात्कृतिरिति चेत्तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञानगर्भतां प्रबोधयन्त्या तमेतमित्यादिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिरचला असम्भावनाविपरीतभावनाभ्यां विरहिता यदा समाधौ मनसि निर्वातदीपशिखेव निश्चला स्थास्यति तदा योगमात्मानुभवलक्षणमवाप्स्यसि । अयमर्थः फलाभिलाषशून्यतयानुष्ठितानि कर्माणि स्थितप्रज्ञतारूपां ज्ञाननिष्ठां साधयन्ति । ज्ञाननिष्ठारूपा स्थितप्रज्ञता त्वात्मानुभवमिति ॥५३॥ __________________________________________________________ भगवद्गीता २.५४ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥५४॥ श्रीधरः पूर्वश्लोकोक्तस्यात्मतत्त्वज्ञस्य लक्षणं जिज्ञासुरर्जुन उवाच स्थितप्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अतएव स्थिता निश्चला प्रज्ञा बुद्धिर्यस्य तस्य भाषा का ? भाष्यतेऽनया इति भाषा लक्षणमिति यावत् । स केन लक्षणेन स्थितप्रज्ञ उच्यते इत्यर्थः । तथा स्थितधीः किं कथं भाषणमासनं व्रजनं च कुर्यादित्यर्थः ॥५४॥ मधुसूदनः एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच । यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षूणां मोक्षोपायभूतानीति मन्वानः । स्थिता निश्चला अहंब्रह्मास्मि इति प्रज्ञा यस्य स स्थितप्रज्ञोऽवस्थाद्वयवान् समाधिस्थो व्युत्थितचित्तश्चेति । अतो विशिनष्टि समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? कर्मणि षष्ठी । भाष्यतेऽनयेति भाषा लक्षणम् । समाधिस्थः स्थितप्रज्ञः केन लक्षणेनान्यैर्व्यवह्रियत इत्यर्थः । स च व्युत्थितचित्तः स्थितधीः स्थितप्रज्ञः स्वयं किं प्रभाषेत ? स्तुतिनिन्दादावभिनन्दनद्वेषादिलक्षणं किं कथं प्रभाषेत ? सर्वत्र सम्भावनायां लिङ् । तथा किमासीतेति व्युत्थितचित्तनिग्रहाय कथं बहिरिन्द्रियाणां निग्रहं करोति ? तन्निग्राहाभावकाले किं व्रजेत कथं विषयान् प्राप्नोति ? तत्कर्तृकभाषणासनव्रजनानि मूढजनविलक्षणानि कीदृशानीइत्यर्थः । तदेवं चत्वारः प्रश्नाः समाधिस्थे स्थितप्रज्ञ एकः । व्युत्थिते स्थितप्रज्ञे त्रय इति । केशवेति सम्बोधयन् सर्वान्तर्यामितया त्वमेवैतादृशं रहस्यं वक्तुं समर्थोऽसीति सूचयति ॥५४॥ विश्वनाथः समाधावचला बुद्धिरिति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थितप्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर्यस्येति । का भाषा ? भाष्यतेऽनयेति भाषा लक्षणं किं लक्षणमित्यर्थः । कीदृशस्य समाधिस्थस्येति समाधौ स्थास्यतीति । अस्यार्थः एवं च स्थितप्रज्ञ इति । समाधिस्थ इति जीवन्मुक्तस्य संज्ञाद्वयम् । किं प्रभाषेतेति सुखदुःखयोर्मानापमानयोः स्तुतिनिन्दयोः स्नेहद्वेषयोर्वा समुपस्थितयोः किं प्रभाषेत ? स्पष्टं स्वगतं वा किं वदेदित्यर्थः । किम् आसीत ? तदिन्द्रियाणां बाह्यविषयेषु चलनाभावः कीदृशः ? व्रजेत किम् ? तेषु चलनं वा कीदृशमिति ॥५४॥ बलदेवः एवमुक्तोऽर्जुनः पूर्वपद्योक्तस्य स्थितप्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थितप्रज्ञेऽत्र चत्वारः प्रश्नाः समाधिस्थे एकः, व्युत्थिते तु त्रयः । तथा हि स्थिता स्थिरा प्रज्ञ धीर्यस्य तस्य समाधिस्थस्य का भाषा किं लक्षणम् ? भाष्यतेऽनयेति व्युत्पत्तेः । केन लक्षणेन स्थितप्रज्ञोऽभिधीयत इत्यर्थः । तथा व्युत्थितः स्थितप्रज्ञः कथं भाषणादीनि कुर्यात्? तदीयानि तानि पृथग्जनविलक्षणानि कीदृशानीत्यर्थः । तत्र किं प्रभाषेत ? स्वयोः स्तुतिनिन्दयोः स्नेहद्वेषयोश्च प्राप्तयोर् मुखतः स्वगतं वा किं ब्रूयात्? किमासीत बाह्यविषयेषु कथमिन्द्रियाणां निग्रहं कुर्यात्? व्रजेत किम् ? किं तन्निग्राहाभावे च कथं विषयानवाप्नुयादित्यर्थः । त्रिषु सम्भावनायाम् ॥५४॥ __________________________________________________________ भगवद्गीता २.५५ श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥५५॥ श्रीधरः अत्र च यानि साधकस्य ज्ञानसाधनानि तान्येव स्वाभाविकानि सिद्धस्य लक्षणानि । अतः सिद्धस्य लक्षणानि कथयन्नेवान्तरङ्गानि ज्ञानसाधनान्याह यावदध्यायसमाप्ति । तत्र प्रथमप्रश्नस्योत्तरमाह प्रजहातीति द्वाभ्याम् । मनसि स्थितान् कामान् यदा प्रकर्षेण जहाति । त्यागे हेतुमाह आत्मनीति । आत्मन्येव स्वस्मिन्नेव परमानन्दरूपे आत्मना स्वयमेव तुष्ट इत्यात्मारामः सन् यदा क्षुद्रविषयाभिलाषांस्त्यजति तदा तेन लक्षणेन मुनिः स्थितप्रज्ञ उच्यते ॥५५॥ मधुसूदनः एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवानुवाच प्रजहातीति यावदध्यायसमाप्ति । कामान् कामसङ्कल्पादीन्मनोवृत्तिविशेषान् प्रमाणविपर्ययविकल्पनिद्रास्मृतिभेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वान्निरवशेषान् प्रकर्षेण कारणबाधेन यदा जहाति परित्यजति सर्ववृत्तिशून्य एव यदा भवति स्थितप्रज्ञस्तदोच्यते समाधिस्थ इति शेषः । कामानामनात्मधर्मत्वेन परित्यागयोग्यतामाह मनोगतानिति । यदि ह्यात्मधर्माः स्युस्तदा न त्यक्तुं शक्येरन् वह्न्यौष्ण्यवत्स्वाभाविकत्वात् । मनसस्तु धर्मा एते । अतस्तत्परित्यागेन परित्यक्तुअं शक्या एवेत्यर्थः । ननु स्थितप्रज्ञस्य मुखप्रसादलिङ्गगम्यः सन्तोषविशेषः प्रतीयते स कथं सर्वकामपरित्यागे स्यादित्याह आत्मन्येव परमानन्दरूपे न त्वनात्मनि तुच्छ आत्म्नआ स्वप्रकाशचिद्रूपेण भासमानेन न तु वृत्त्या तुष्टः परितृप्तः परमपुरुषार्थलाभात् । तथा च श्रुतिः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [Kअठू २.३.१४] इति । तथा च समाधिस्थः स्थितप्रज्ञ एवंविधैर्लक्षणवाचिभिः शब्दैर्भाष्यत इति प्रथमप्रश्नस्योत्तरम् ॥५५॥ विश्वनाथः चतूर्णां प्रश्नानां क्रमेणोत्तरमाह प्रजहातीति यावदध्यायसमाप्तिः । सर्वानिति कस्मिन्नप्यर्थे यस्य किंचिन्मात्रोऽपि नाभिलाष इत्यर्थः । मनोगतानिति कामानामात्मधर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्यात्मधर्माः स्युस्तदा तांस्त्यक्तुमशक्येरन् वह्नेरौष्ण्यवदिति भावः । तत्र हेतुः आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्दरूपस्तेन तुष्टः । तथा च श्रुतिः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [Kअठू २.३.१४] इति ॥५५॥ बलदेवः एवं पृष्टो भगवान् क्रमेण चतूर्णां उत्तरमाह यावदध्यायपूर्तिः । तत्र प्रथमस्याह प्रजहातीत्येकेन । हे पार्थ ! यदा मनोगतान्मनसि स्थितान् कामान् सर्वान् प्रजहाति संत्यजति तदा स्थितप्रज्ञ उच्यते । कामानां मनोधर्मत्वात्परित्यागो युक्तः । आत्मधर्मत्वे दुःशक्यः स स्याद्वह्न्युष्णतादीनामिवेति भावः । ननु शुष्ककाष्ठवत्कथं तिष्ठतीति चेत्तत्राह आत्मन्येवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्वप्रकाशानन्दरूपेणात्मना स्वरूपेण तुष्टः परितृप्तः क्षुद्रविषयाभिलाषान् संत्यज्यात्मानन्दारामः समाधिस्थः स्थितप्रज्ञ इत्यर्थः । आत्मा पुंसि स्वभावेऽपि प्रयन्तमनसोरपि । धृतावपि मनीषायां शरीरब्रह्मणोरपि ॥ इति मेदिनीकारः । ब्रह्म चात्र जीवेश्वरान्यतरद्ग्राह्यम् ॥५५॥ __________________________________________________________ भगवद्गीता २.५६ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५६॥ श्रीधरः किं च दुःखेष्विति । दुःखेषु प्राप्तेष्वपि अनुद्विग्नमक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः वीता अपगता रागभयक्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थितधीरुच्यते ॥५६॥ मधुसूदनः इदानीं व्युत्थितस्य स्थितप्रज्ञस्य भाषणोपवेशनगमनानि मूढजनविलक्षणानि व्याख्येयानि । तत्र किं प्रभाषेतेत्यस्योत्तरमाह दुःखेष्विति द्व्याभ्याम् । दुःखानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तान्याध्यात्मिकानि व्याघ्रसर्पादिप्रयुक्तान्याधिभौतिकानि अतिवातातिवृष्ट्यादिहेतुकान्याधिदैविकानि तेषु दुःखेषु रजःपरिणामसन्तापात्मकचित्तवृत्तिविशेषेषु प्रारब्धपापकर्मप्रापितेषु नोद्विग्नं दुःखपरिहाराक्षमतया व्याकुलं न भवति मनो यस्य सोऽनुद्विग्नमनाः । अविवेकिनो हि दुःखप्राप्तौ सत्यामहो पापो ऽहं धिङ्मां दुरात्मानमेतादृशदुःखभागिनं को मे दुःखमीदृशं निराकुर्यादित्यनुतापात्मको भ्रान्तिरूपस्तामसश्चित्तवृत्तिविशेष उद्वेगाख्यो जायते । यद्ययं पापानुष्ठानसमये स्यात्तदा तत्प्रवृत्तिप्रतिबन्धकत्वेन सफलः स्यात् । भोगकाले तु भवन् कारणे सति कार्यस्योच्छेत्तुमशक्यत्वान्निष्प्रयोजनो दुःखकारणे सत्यपि किमिति मम दुःखं जायते इति अविवेकजभ्रमरूपत्वान्न विवेकिनः स्थितप्रज्ञस्य सम्भवति । दुःखमात्रं हि प्रारब्धकर्मणा प्राप्यते न तु तदुत्तरकालीनो भ्रमोऽपि । ननु दुःखान्तरकारणत्वात्सोऽपि प्रारब्धकर्मान्तरेण प्राप्यतामिति चेत्, न । स्थितप्रज्ञस्य भ्रमोपादानाज्ञाननाशेन भ्रमासम्भवआत्तज्जन्यदुःखप्रापकप्रारब्धाभावात् । यथाकथंचिद्देहयात्रामात्रनिर्वाहकप्रारब्धकर्मफलस्य भ्रमाभावेऽपि बाधितानुवृत्त्योपपत्तेरिति विस्तरेणाग्रे वक्ष्यते । तथा सुखेषु सत्त्वपरिणामरूपप्रीत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्रापितेषु विगतस्पृह आगामितज्जातीयसुखस्पृहारहितः । स्पृहा हि नाम सुखानुभवकाले तज्जातीयसुखस्य कारणं धर्ममननुष्ठाय वृथैव तदाकाङ्क्षारूपा तामसी चित्तवृत्तिर्भ्रान्तिरेव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुमर्हति । अतो यथा सति कारणे कार्यं मा भूदिति वृथाकाङ्क्षारूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् । हर्षात्मिका वा चित्तवृत्तिः स्पृहाशब्देनोक्ता । सापि भ्रान्तिरेव । अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुलस्त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः । अतएवोक्तं भाष्ये नाग्निरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते स विगतस्पृहः इति । वक्ष्यति च न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् [ङीता ५.२०] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् । तथा वीतरागभयक्रोधः । रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपः । रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्यमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः । ते सर्वे विपर्ययरूपत्वाद्विगता यस्मात्स तथा । एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ उच्यते । एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिस्पृहत्वादिवाचः प्रभाषेत इत्यन्वय उक्तः । एवं चान्योऽपि मुमुक्षुर्दुःखे नोद्विजेत्सुखे न प्रहृष्येत्, रागभयक्रोधरहितश्च भवेदित्यभिप्रायः ॥५६॥ विश्वनाथः किं प्रभाषेतेत्यस्य उत्तरमाह दुःखेषु क्षुत्पिपासज्वरशिरोरोगादिष्वाध्यात्मिकेषु सर्पव्याघ्राद्युत्थितेष्वनुद्विग्नमनाः प्रारब्धं दुःखमिदं मयावश्यं भोक्तव्यमिति स्वगतं केनचित्पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्यर्थः । तस्य तादृशमुखविक्रियाभाव एवानुद्वेगलिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेगलिङ्गवांस्तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्वप्युपस्थितेषु विगतस्पृह इति प्रारब्धम् इदमवश्यभोग्यमिति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुखस्पृहाराहित्यलिङ्गं सुधिया गम्यमेवेति भावः । तत्तल्लिङ्गमेव स्पष्टीकृत्य दर्शयति वीतो विगतो रागोऽनुरागः सुखेषु बन्धुजनेषु यस्य सः । यथैवादिभरतस्य देव्याः पार्श्वं प्रापितस्य स्वच्छेदचिकीर्षोर्वृषलराजान्न भयम् । नापि तत्र क्रोधोऽभूदिति ॥५६॥ बलदेवः अथ व्युत्थितः स्थितप्रज्ञः किं भाषेतेत्यस्योत्तरमाह दुःखेष्विति द्व्याभ्याम् । त्रिविधेष्वध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्वनुद्विग्नमनाः प्रारब्धफलान्यमूनि मयावश्यं भोक्तव्यानीति केनचित्पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्यर्थः । सुखेषु चोत्तमाहारसत्कारादिना समुपस्थितेषु विगतस्पृहस्तृष्णाशून्यः प्रारब्धाकृष्टान्यमूनि मयावश्यभोक्तव्यानीति केनचित्पृष्टं स्वगतं वा ब्रुवन् तैरुपस्थितः प्रहृष्टमुखो न भवतीत्यर्थः । वीतेति वीतरागः कमनीयेषु प्रीतिशून्यः । वीतभयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर्भवद्भिर्ह्रियन्त इति दैन्यशून्यः । वीतक्रोधः तेष्वेव प्रबलस्य ममैतानि तुच्छैर्भवद्भिः कथमपहर्तव्यानीति क्रोधशून्यश्च । एवंविधो मुनिरात्ममननशीलः स्थितप्रज्ञ इत्यर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन्नौद्वेगो निस्पृहतादिवचः प्रभाषते इत्युत्तरम् ॥५६॥ __________________________________________________________ भगवद्गीता २.५७ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥ श्रीधरः कथं भाषेत इत्यस्योत्तरमाह य इति । यः सर्वत्र पुत्रमित्रादिष्वप्यनभिस्नेहः स्नेहवर्जितः । अतएव बाधितानुवृत्त्या तत्तत्शुभमनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलमुदासीन एव भाषते । तस्य प्रज्ञा प्रतिष्ठितेत्यर्थः ॥५७॥ मधुसूदनः किं च । सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः, यस्मिन् सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्येते स तादृशोऽन्यविषयः प्रेमापरपर्यायस्तामसो वृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेदेव । अनात्मन्स्नेहाभावस्य तदर्थत्वादिति द्रष्टव्यम् । तत्तत्प्रारब्धकर्मपरिप्रापितं शुभं सुखहेतुं विषयं प्राप्य नाभिनन्दति हर्षविशेषपुरःसरं न प्रशंसति । अशुभं दुःखहेतुं विषयं प्राप्य न द्वेष्टि अन्तरसूयापूर्वकं न निन्दति । अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः स शुभो विषयस्तद्गुणकथनादिप्रवर्तिका धीवृत्तिर्भ्रान्तिरूपाभिनन्दः । स च तामसः, तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवमसूयोत्पादनेन दुःखहेतुः परकीयविद्याप्रकर्षादिरेनं प्रत्यशुभो विषयस्तन्निन्दादिप्रवर्तिका भ्रान्तिरूपा धीवृत्तिविशेषः । सोऽपि तामसः । तन्निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । तावभिनन्दद्वेषौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्त्वे स्थितप्रज्ञे सम्भवताम् । तस्माद्विचालकाभावात्तस्यानभिस्नेहस्य हर्षविषादरहितस्य मुनेः प्रज्ञा परमात्मतत्त्वविषया प्रतिष्ठिता फलपर्यवसायिनी स स्थितप्रज्ञ इत्यर्थः । एवमन्योऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देदित्यभिप्रायः । अत्र च निन्दाप्रशंसादिरूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥५७॥ विश्वनाथः अनभिस्नेहः सोपाधिस्नेहशून्यो दयालुत्वान्निरुपाधिरीषन्मात्रस्नेहस्तु तिष्ठेदेव । तत्तत्प्रसिद्धं सम्मानभोजनादिभ्यः स्वपरिचरणं शुभं प्राप्याशुभमनादरणं मुष्टिप्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंससेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिरप्रज्ञा उच्यत इत्यर्थः ॥५७॥ बलदेवः य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिकस्नेहशून्यः । कारुणिकत्वान्निरुपाधिरीषद्स्नेहस्त्वस्त्येव । तत्तत्प्रसिद्धं शुभमुत्तमभोजनस्रक्चन्दनार्पणरूपं प्राप्य नाभिनन्दति तदर्पकं प्रति धर्मिष्ठस्त्वं चिरं जीवेति न वदति । अशुभमपमानं यष्टिप्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस्त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थितप्रज्ञ इत्यर्थः । अत्र स्तुतिनिन्दारूपं वचो न भाषत इति व्यतिरेकेण तल्लक्षणम् ॥५७॥ __________________________________________________________ भगवद्गीता २.५८ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥ श्रीधरः किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशादिन्द्रियाणि संहरते सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्युक्तार्थं वाक्यम् ॥५८॥ मधुसूदनः इदानीं किमासीतेति प्रश्नस्योत्तरं वक्तुमारभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्धकर्मवशाद्व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनरुपसंहृत्य समाध्यर्थमेव स्थितप्रज्ञस्योपवेशनमिति दर्शयितुमाह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनरर्थे । यदा संहरते पुनरुपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मोऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्वश्लोकाभ्यां व्युत्थानदशायामपि सकलतामसवृत्त्यभाव उक्तः । अधुना तु पुनः समाध्यवस्थायां सकलवृत्त्यभाव इति विशेषः ॥५८॥ विश्वनाथः किमासीतेत्यस्योत्तरमाह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानामिन्द्रियाणां बाह्यविषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थितप्रज्ञस्यासनमित्यर्थः । तत्र दृष्टान्तः । कूर्मोऽङ्गानि मुखनेत्रादीनि यथा स्वान्तरेव स्वेच्छया स्थापयति ॥५८॥ बलदेवः अथ किमासीतेत्यस्योत्तरमाह यदेत्यादिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्यनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयः । अत्र दृष्टान्तः कूर्मोऽङ्गानीवेति । मुखकरचरणानि यथानायसेन कमठः संहरति तद्वत्विषयेभ्यः समाकृष्टेन्द्रियाणामन्तःस्थापनं स्थितप्रज्ञस्यासनम् ॥५८॥ __________________________________________________________ भगवद्गीता २.५९ विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥ श्रीधरः ननु नेन्द्रियाणां विषयेष्वप्रवृत्तिर्स्थितप्रज्ञस्य लक्षणं भवितुमर्हति । जडानामातुराणामुपवासपराणां च विषयेष्व्प्रवृत्तेरविशेषात् । तत्राह विषया इति । इन्द्रियाइर्विषयाणामाहरणं ग्रहणमाहारः । निराहारस्य इन्द्रियाइर्विषयग्रहणमकुर्वतो देहिनो देहाभिमानिनोऽज्ञस्य रागोऽभिलाषस्तद्वर्जम् । अभिलाषस्य न निवर्तत इत्यर्थः । यद्वा निराहारस्य उपवासपरस्य विषयाः प्रायशो निवर्तन्ते क्षुधासन्तप्तस्य शब्दस्पर्शाद्यपेक्षाभावात्, किन्तु रसवर्जं रसापेक्षा तु न निवर्तत इत्यर्थः । शेषं समानम् ॥५९॥ मधुसूदनः ननु मूढस्यापि रोगादिवशाद्विषयेभ्य इन्द्रियाणामुपसंहरणं भवति तत्कथं तस्य प्रज्ञा प्रतिष्ठितेत्युक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइरिन्द्रियाइर्विषयाननाहरतो देहिनो देहाभिमानवतो मूढस्यापि रोगिणः काष्ठतपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रसवर्जं रसतृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्विषयो रागस्तु न निवर्तत इत्यर्थः । अस्य तु स्थितप्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तदेवाहमस्मीति साक्षात्कृत्य स्थितस्य रसोऽपि क्षुद्रसुखरागोऽपि निवर्तते । अपिशब्दाद्विषयाश् च । तथा च यावानर्थ इत्यादौ व्याख्यातम् । एवं च सरागविषयनिवृत्तिः स्थितप्रज्ञलक्षणमिति न मूढे व्यभिचार इत्यर्थः । यस्मान्नासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदस्तस्मात्सरागविषयोच्छेदिकायाः सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेदित्यभिप्रायः ॥५९॥ विश्वनाथः मूढस्यापि उपवासतो रोगादिवशाद्वेन्द्रियाणां विषयेष्वचलनं सम्भवेत्तत्राह विषया इति । रसवर्जं रसो रागोऽभिलाषस्तं वर्जयित्वा । अभिलाषस्तु विषयेषु न निवर्तन्त इत्यर्थः । अस्य स्थितप्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्वभिलाषो निवर्तत इति न लक्षणव्यभिचारः । आत्मसाक्षात्कारसमर्थस्य तु साधकत्वमेव, न तु सिद्धत्वमिति भावः ॥५९॥ बलदेवः ननु मूढस्यामयग्रस्तस्य विषयेष्विन्द्रियाप्रवृत्तिदृष्टा तत्कथमेतत्स्थितप्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोगभयाद्भोजनादीन्यकुर्वतो मूढस्यापि देहिनो जनस्य विषयास्तदनुभवा विनिवर्तन्ते । किन्तु रसो रागतृष्णा तद्वर्जं विषयतृष्णा तु न निवर्तत इत्यर्थः । अस्य स्थितप्रज्ञस्य तु रसोऽपि विषयरागोऽपि विषयेभ्यः परं स्वप्रकाशानन्दमात्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति सरागविषयनिवृत्तिस्तस्य लक्षणमिति न व्यभिचारः ॥५९॥ __________________________________________________________ भगवद्गीता २.६० यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥ श्रीधरः इन्द्रियसंयमं विना स्थितप्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्याह यततो ह्यपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनोऽपि । मन इन्द्रियाणि प्रसभं बलाधरन्ति । यतः प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थः ॥६०॥ मधुसूदनः तत्र प्रज्ञास्थैर्ये बाह्येन्द्रियनिग्रहो मनोनिग्रहश्चासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाह्येन्द्रियनिग्रहाभावे प्रथमं दोषमाह यतत इति । हे कौन्तेय ! यततो भूयो भूयो विषयदोषदर्शनात्मकं यत्नं कुर्वतोऽपि, चक्षिङो ङित्वकरणादनुदात्तेतोऽनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धम् । विपश्चितोऽत्यन्तविवेकिनोऽपि पुरुषस्य मनः क्षणमात्रं निर्विकारं कृतमपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति । ननु विरोधिनी विवेके सति कुतो विकारप्राप्तिस्तत्राह प्रमाथीनि प्रमथनशीलानि अतिबलीयस्त्वाद्विवेकोपमर्दनक्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथीत्वादेवेन्द्रियाणि विवेकजप्रज्ञायां प्रविष्टं मनस्ततः प्रच्याव्य स्वविषयाविष्टत्वेन हरन्तीत्यर्थः । हिशब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्ययमर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभमेव धनिनं धनरक्षकं चाभिभूय तयोः पश्यतोरेव धनं हरन्ति तथेन्द्रियाण्यपि विषयसन्निधाने मनो हरन्तीति ॥६०॥ विश्वनाथः साधकावस्थायां तु यत्न एव महान्, न त्विन्द्रियाणि परावर्तयितुं सर्वथा शक्तिरित्याह यतत इति । प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थः ॥६०॥ बलदेवः अथास्या ज्ञाननिष्ठया दौर्लभ्यमाह यततो हीति । विपश्चितो विषयात्मस्वरूपविवेकज्ञस्य तत इन्द्रियजये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलादिव हरन्ति । हृत्वा विषयप्रवणं कुर्वन्तीत्यर्थः । ननु विरोधिनि विवेकज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अतिबलिष्ठत्वात्तज्ज्ञानोपमर्दनक्षमाणीत्यर्थः । तस्मात्चौरेभ्यो महानिधेरिवेन्द्रियेभ्यो ज्ञाननिष्ठायाः संरक्षणं स्थितप्रज्ञस्यासनमिति ॥६०॥ __________________________________________________________ भगवद्गीता २.६१ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥ श्रीधरः यस्मादेवं तस्मात्तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्परः सन्नासीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथमासीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्नासीतेति ॥६१॥ मधुसूदनः एवं तर्हि तत्र कः प्रतीकार इत्यत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीतमनाः सन्नासीत निर्वापारस्तिष्ठेत् । प्रमाथिनां कथं स्ववशीकरणमिति चेत्तत्राह मत्पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्पर एकान्तमद्भक्त इत्यर्थः । तथा चोक्तं न वासुदेवभक्तानामशुभं विद्यते क्वचितिति । यथा हि लोके बलवन्तं राजानमाश्रित्य दस्यवो निगृह्यन्ते राजाश्रितोऽयमिति ज्ञात्वा च स्वयमेव तद्वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनमाश्रित्य तत्प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश्च भगवदाश्रितोऽयमिति मत्वा तानि तद्वश्यान्येव भवन्तीति भावः । यथा च भगवद्भक्तेर्महाप्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रियवशीकारे फलमाह वशे हीति । स्पष्टम् । तदेतद्वशीकृतेन्द्रियः सन्नासीतेति किमासीतेति प्रश्नस्योत्तरमुक्तं भवति ॥६१॥ विश्वनाथः मत्परो मद्भक्त इति । मद्भक्तिं विना नैवेन्द्रियजय इत्यग्रिमग्रन्थेऽपि सर्वत्र द्रष्टव्यम् । यदुक्तमुद्धवेन प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः । अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [Bह्ড়् ११.२९.१२] इति । वशे हीति स्थितप्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद्विशेष उक्तः ॥६१॥ बलदेवः ननु निर्जितेन्द्रियाणामप्यात्मानुभवो न प्रतीतस्तत्र कोऽभ्युपाय इति चेत्तत्राह तानीति । तानि सर्वाणि संयम्य मत्परो मन्निष्ठः सन् युक्तः कृतामसमाधिरासीत तिष्ठेत । मद्भक्तिप्रभावेन सर्वेन्द्रियविजयपूर्विका स्वात्मदृष्टिः सुलभेति भावः । एवं स्मरन्ति यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ [विড়् ६.७.७४] इत्यादि । वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किमासीतेत्यस्योत्तरमुक्तम् ॥६१॥ __________________________________________________________ भगवद्गीता २.६२६३ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥६२॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३॥ श्रीधरः बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनःसंयमाभावे दोषमाह ध्यायत इति द्वाभ्याम् । गुणबुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच्च केनचित्प्रतिहतात्क्रोधो भवति । किं च, क्रोधादिति । क्रोधात्संमोहः कार्याकार्यविवेकाभावः । ततः शास्त्राचार्योपदिष्टस्मृतेर्विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश्चेतनाया नाशः । वृक्षादिष्विवाभिभवः । ततः प्रणश्यति मृततुल्यो भवति ॥६२६३॥ मधुसूदनः निगृहीतबाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुखहेतव एत इत्येवं शोभनाध्यासलक्षणः प्रीतिविशेष उपजायते सङ्गात्सुखहेतुत्वज्ञानलक्षणात्संजायते कामो ममैते भवन्त्विति तृष्णाविशेषः । तस्मात्कामात्कुतश्चित्प्रतिहन्यमानात्तत्प्रतिघातविषयः क्रोधोऽभिज्वलनात्माभिजायते । क्रोधाद्भवति संमोहः कार्याकार्यविवेकाभावरूपः । संमोहात्स्मृतिविभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच्च स्मृतिभ्रंशाद्बुद्धेरैकात्म्याकारमनोवृत्तेर्नाशो विपरीतभावनोपचयदोषेण प्रतिबन्धादनुत्पत्तिरुत्पन्नायाश्च फलायोग्यत्वेन विलयः । बुद्धिनाशात्प्रणश्यति तस्याश्च फलभूताया बुद्धेर्विलोपात्प्रणश्यति सर्वपुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्युक्तम् । यस्मादेवं मनसो निग्रहाभावे निगृहीतबाह्येन्द्रियस्यापि परमानर्थप्राप्तिस्तरमान्महता प्रयत्नेन मनो निगृह्णीयादित्यभिप्रायः । अतो युक्तमुक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥६२६३॥ विश्वनाथः स्थितप्रज्ञस्य मनोवशीकार एव बाह्येन्द्रियवशीकारकारणं सर्वथा मनोवशीकाराभावे तु यत्स्यात्तत्शृण्वित्याह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्वधिकः कामोऽभिलाषः । कामाच्च केनचित्प्रतिहतात्क्रोधः । क्रोधात्संमोहः कार्याकार्यविवेकाभावः । तस्माच्च शास्त्रोपदिष्टस्वार्थस्य स्मृतिनाशः । तस्माच्च बुद्धेः सद्व्यवसायस्य नाशः । ततः प्रणश्यति संसारकूपे पतति ॥६२६३॥ बलदेवः विजितेन्द्रियस्यापि मय्यनिवेशितमनसः पुनरनर्थो दुर्वार इत्याह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुखहेतुत्वबुद्ध्या ध्यायतः पुनः पुनश्चिन्तयतो योगिनस्तेषु सङ्ग आसक्तिर्भवति । सङ्गाद्धेतोस्तेषु कामतृष्णा जायते । कामाच्च केनचित्प्रतिहतात्क्रोधश्चित्तज्वालस्तत्प्रतिघातको भवति । क्रोधात्संमोहः कार्याकार्यविवेकविज्ञानविलोपः । संमोहात्स्मृतेरिन्द्रियविजयादिप्रयत्नानुसन्धेर्विभ्रमो विभ्रंशः । स्मृतिभ्रंशाद्बुद्धेरात्मज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धिनाशात्प्रणश्यति पुनर्विषयभोगनिमग्नो भवति संसरतीत्यर्थः । मदनाश्रयणाद्दुर्बलं मनस्तानि स्वविषयैर्योजयन्तीति भावः । तथा च मनोविजिगीषुणा मदुपासनं विधेयम् ॥६२६३॥ __________________________________________________________ भगवद्गीता २.६४ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥ श्रीधरः नन्विन्द्रियाणां विषयप्रवणस्वभावानां निरोद्धुमशक्यत्वादयं दोषो दुष्परिहर इति स्थितप्रज्ञत्वं कथं स्यात्? इत्याशङ्क्याह रागद्वेष इति द्वाभ्याम् । रागद्वेषरहितैः विगतदर्पैरिन्द्रियैः विषयांश्चरन्नुपभुञ्जानोऽपि प्रसादं शान्तिं प्राप्नोति । रागद्वेषराहित्यमेवाह आत्मेति । आत्मनो मनसः वश्यैरिन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्यस्य चतुर्थप्रश्नस्य स्वाधीनैरिन्द्रियैर्विषयान् गच्छतीत्युत्तरमुक्तं भवति ॥६४॥ मधुसूदनः मनसि निगृहीते तु बाह्येन्द्रियनिग्रहाभावेऽपि न दोष इति वदन् किं व्रजेतेत्यस्योत्तरमाहाष्टभिः । योऽसमाहितचेताः स बाह्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांश्चिन्तयन् पुरुषार्थाद्भ्रष्टो भवति । विधेयात्मा तु तुशब्धः पूर्वस्माद्व्यतिरेकार्थः । वशीकृतान्तःकरणस्तु आत्मवश्यैर्मनोऽधीनैः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तैर्विरहितैरिन्द्रियैः श्रोत्रादिभिर्विषयान् शब्दादीननिषिद्धांश्चरन्नुपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्मसाक्षात्कारयोग्यतामधिगच्छति । रागद्वेषप्रयुक्तानीन्द्रियाणि दोषहेतुतां प्रतिपद्यन्ते । मनसि स्ववशे तु न रागद्वेषौ । तयोरभावे च न तदधीनेन्द्रियप्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषमावहतीति न शुद्धिव्याघात इति भावः । एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगस्तेन जीवनार्थं विषयान् भुञ्जानः कथमनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैरिन्द्रियैर्विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति ॥६४॥ विश्वनाथः मानसविषयग्रहणाभावे सति स्ववश्यैरिन्द्रियैर्विषयग्रहणेऽपि न दोष इति वदन् स्थितप्रज्ञो व्रजेत किमित्यस्योत्तरमाह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः । विधेयो विनयग्राही वचने स्थित आश्रवः । वश्यः प्रणयो निभृतविनीतप्रश्रिताः ॥ इत्यमरः । प्रसादमधिगच्छतीत्येतादृशस्याधिकारिणो विषयग्रहणमपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थितप्रज्ञस्य विषयत्यागस्वीकारावेव आसनव्रजने ते उभे अपि तस्य भद्रे इति भावः ॥६४॥ बलदेवः मनसि निर्जिते श्रोत्रादिनिर्जयाभावोऽपि न दोष इति ब्रुवन् व्रजेत किमित्यसोत्तरमाह रागेति आदिभिरष्टभिः । विजितबहिरिन्द्रियोऽपि मदनर्पितमनाः परमार्थाद्विच्युत इत्युक्तम् । यो विधेयात्मा स्वाधीनमना मदर्पितमनास्तत एव निदग्धरागादिमनोमलः स त्वात्मवश्यैर्मनोऽधीनैरत एव रागद्वेषाभ्यां वियुक्तैरिन्द्रियैः श्रोत्राद्यैर्विषयान्निषिद्धान् शब्दादींश्चरन् भुञ्जानोऽपि प्रसादं विषयासक्त्यादिमलानागमाद्विमलमनस्तमधिगच्छतीत्य्प्राप्नोतीत्यर्थः ॥६४॥ __________________________________________________________ भगवद्गीता २.६५ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥ श्रीधरः प्रसादे सति किं स्यादित्यत्राह प्रसाद इति । प्रसादे सति सर्वदुःखनाशः । ततश्च प्रसन्नचेतसो बुद्धिः प्रतिष्ठिता भवतीत्यर्थः ॥६५॥ मधुसूदनः प्रसादमधिगच्छतीत्युक्तं तत्र प्रसादे सति किं स्यादित्युच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुःखानामाध्यात्मिकादीनामज्ञानविलसितानां हानिर्विनाशोऽस्य यतेरुपजायते । हि यस्मात्प्रसन्नचेतसो यतेराशु शीघ्रमेव बुद्धिर्ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्तादवतिष्ठते स्थिरा भवति विपरीतभावनादिप्रतिबन्धाभावात् । ततश्च प्रसादे सति बुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिः । ततस्तत्कार्यसकलदुःखहानिरिति क्रमेऽपि प्रसादे यत्राधिक्याय सर्वदुःखहानिकरत्वकथनमिति न विरोधः ॥६५॥ विश्वनाथः बुद्धिः पर्यवतिष्ठते सर्वतोभावेन स्वाभीष्टंप्रति स्थिरीभवतीति विषयग्रहणाभावादपि समुचितविषयग्रहणं तस्य सुखमिति भावः । प्रसन्नचेतसो इति चित्तप्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्तप्रसाद इति प्रथमस्कन्ध एव प्रपञ्चितम् । कृतवेदान्तशास्त्रस्यापि व्यासस्याप्रसन्नचित्तस्य श्रीनारदोपदिष्टया भक्त्यैव चित्तप्रसाददृष्टेः ॥६५॥ बलदेवः प्रसादे सति किं स्यादित्याह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृतिसंसर्गकृतानां दुःखानां हानिरुपजायते । प्रसन्नचेतसः स्वात्मयाथात्म्यविषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥६५॥ __________________________________________________________ भगवद्गीता २.६६ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६॥ श्रीधरः इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति नास्तीति । अयुक्तस्य अवशीकृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्यामात्मविषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस्तस्याः प्रतिष्ठावार्ता । कुत इत्यत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्मध्यानमकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखं मोक्षानन्द इत्यर्थः ॥६६॥ मधुसूदनः इममेवार्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते । तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा । सर्वत्र नञोऽस्तीत्यनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः । अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः ॥६६॥ विश्वनाथः उक्तमर्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृतमनसो बुद्धिरात्मविषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृशप्रज्ञारहितस्य भावना परमेश्वरध्यानं च । अभावयतोऽकृतध्यानस्य शान्तिर्विषयोपरमो नास्ति । अशान्तस्य सुखमात्मानन्दः ॥६६॥ बलदेवः पूर्वोक्तमर्थं व्यतिरेकमुखेनाह अयुक्तस्यायोगिनो मदनिवेशितमनसो बुद्धिरुक्तलक्षणा नास्ति न भवति । अतएव तस्य भावना तादृगात्मचिन्तापि नास्ति । तादृशमात्मानमभावयतः शान्तिर्विषयतृष्णानिवृत्तिर्नास्ति । अशान्तस्य तत्तृष्णाकुलस्य सुखं स्वप्रकाशानन्दात्मानुभवलक्षणं कुतः स्यात् ॥६६॥ __________________________________________________________ भगवद्गीता २.६७ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७॥ श्रीधरः नास्ति बुद्धिरयुक्तस्य [ङीता २.६६] इत्यत्र हेतुमाह इन्द्रियाणामिति । इन्द्रियाणामवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकमिन्द्रियं मनोऽनुविधीयते ।वशीकृतं सदिन्द्रियेण सह गच्छति, तदैवैकमिन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषयविक्षिप्तां करोति । किमुत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वदिति ॥६७॥ मधुसूदनः अयुक्तस्य कुतो नास्ति बुद्धिरित्यत आह इन्द्रियाणामिति । चरतां स्वविषयेषु स्वस्वविषयेषु प्रवर्तमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीन्द्रियमनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्मकर्तरि लकारः । ततिन्द्रियमेकमपि मनसानुसृतमस्य साधकस्य मनसो वा प्रज्ञामात्मविषयां शास्त्रीयां हरति अपनयति मनसस्तद्विषयाविष्टत्वात् । यदैकमपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किमु वक्तव्यमित्यर्थः । दृष्टान्तस्तु स्पष्टः । अभ्यस्येति वायोर्नौकाहरणसामर्थ्यं न भुवीति सूचयितुमम्भसीत्युक्तम् । एवं दार्ष्टान्तिकेऽप्यम्भःस्थानीये मनश्चाञ्चल्ये सत्येव प्रज्ञाहरणसामर्थ्यमिन्द्रियस्य न तु भूस्थानीये मनःस्थैर्य इति सूचितम् ॥६७॥ विश्वनाथः अयुक्तस्य बुद्धिर्नास्तीत्युपपादयति इन्द्रियाणां स्वस्वविषयेषु चरतां मध्ये यन्मम एकमिन्द्रियमनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तदेव मनोऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥६७॥ बलदेवः मन्निवेशितमनस्कतयेइन्द्रियनियमनाभावे दोषमाह इन्द्रियाणामिति । विषयेषु चरतामविजितानामिन्द्रियाणां मध्ये यदेकं श्रोत्रं वा चक्षुर्वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तदेकमेवेन्द्रियं मनसानुगतमस्य प्रवर्तकस्य प्रज्ञां विविक्तात्मविषयां हरत्यपनयति मनससस्तद्विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर्यथाम्भसि नीयमानां नावं तद्वत् ॥६७॥ __________________________________________________________ भगवद्गीता २.६८ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥ श्रीधरः इन्द्रियसंयमस्य स्थितप्रज्ञत्वे साधनत्वं चोक्तमुपसंहरति तस्मादिति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्यर्थः । महाबाहो ! इति सम्बोधयन् वैरिनिग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेदिति सूचयति ॥६८॥ मधुसूदनः हि यस्मादेवं तस्मादिति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिवारणक्षमत्वादिन्द्रियशत्रुनिवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टमन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रियसंयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञासाधनत्वस्य चोपसंहरणीयत्वात् ॥६८॥ विश्वनाथः यस्य निगृहीतमनसः । हे महाबाहो ! इति यथा शत्रून्निगृह्णासि, तथा मनोऽपि निगृहाणेति भावः ॥६८॥ बलदेवः तस्मादिति । यस्य मन्निष्ठमनसः प्रतिष्ठितात्मनिष्ठा भवति । हे महाबाहो इति यथा रिपून्निगृह्णासि तथेन्द्रियाणि निगृहाणेत्यर्थः । एभिः श्लोकैर्भगवन्निविष्टतयेन्द्रियविजयः स्थितप्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधनभूत इति बोध्यम् ॥६८॥ __________________________________________________________ भगवद्गीता २.६९ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥ श्रीधरः ननु न कश्चिदपि प्रसुप्त इव दर्शनादिव्यापारशून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतोऽसक्तावितमिदं लक्षणमित्याशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्मनिष्ठा । अज्ञानध्वान्तावृतमतीनां तस्यां दर्शनादिव्यापाराभावात् । तस्यां आत्मनिष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्मतत्त्वं पश्यतो मुनेर्निशा । तस्यां दर्शनादिव्यापारस्तस्य नास्ति इत्यर्थः । एतदुक्तं भवति यथा दिवान्धानामुलुकादीनां रात्रावेव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिः । न तु विषयेषु । अतो नासम्भावितमिदं लक्षणमिति ॥६९॥ मधुसूदनः तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमः कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रियसंयम इत्याह या निशेति । या वेदान्तवाक्यजनितसाक्षात्काररूपाहं ब्रह्मास्मीति प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तान् प्रत्यप्रकाशरूपत्वात् । तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रियसंयमवान् स्थितप्रज्ञ इत्यर्थः । यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद् व्यवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थितप्रज्ञस्य । यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं बोध्यपर्यन्तत्वाद्भ्रमस्य तत्त्वज्ञानकाले तु न भ्रमनिमित्तः कश्चिद्व्यवहारः । तदुक्तं वार्तिककारैः कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते । शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ॥ काकोलूकनिशेवायं संसारोऽज्ञात्मवेदिनोः । या निशा सर्वभूतानामित्यवोचत्स्वयं हरिः ॥ इति । तथा च यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात् । यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात् । तथा च श्रुतिः यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ॥ इति विद्याविद्ययोर्व्यवस्थामाह । यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत् । अतस्तत्त्वदर्शिभिः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतः सिद्ध एव तस्येन्द्रियसंयम इत्यर्थः ॥६९॥ विश्वनाथः स्थितप्रज्ञस्य तु स्वतःसिद्ध एव सर्वेन्द्रियनिग्रह इत्याह येति । बुद्धिर्हि द्विविधा भवति आत्मप्रवणा विषयप्रवणा च । तत्र या आत्मप्रवणा बुद्धिः सा सर्वभूतानां निशा । निशायां किं किं स्यादिति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्मप्रवणबुद्धौ प्राप्यमाणं वस्तु सर्वभूतानि न जानन्ति । किन्तु तस्यां संयमी स्थितप्रज्ञो जागर्ति । न तु स्वपिति । अत आत्मबुद्धिनिष्ठमानन्दं साक्षादनुभवति । यस्यां विषयप्रवणायां बुद्धौ भूतानि जाग्रति, तन्निष्ठं विषयसुखशोकमोहादिकं साक्षादनुभवन्ति न तु तत्र स्वपन्ति । सा मुनेः स्थितप्रज्ञस्य निशा तन्निष्ठं किमपि नानुभवति इत्यर्थः । किन्तु पश्यतः सांसारिकानां सुखदुःखप्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान् विषयानपि यथोचितं निर्लेपमाददानस्येत्यर्थः ॥६९॥ बलदेवः साधकावस्थस्य स्थितप्रज्ञस्येन्द्रियसंयमः प्रयत्नसाध्य इत्युक्तम् । सिद्धावस्थस्य तु तस्य तन्नियमः स्वाभाविक इत्याह या निशेति । विविक्तात्मनिष्ठा विषयनिष्ठा चेति बुद्धिर्द्विविधा । यात्मनिष्ठा बुद्धिः सर्वभूतानां निशारूपकेणोपमात्र व्यज्यते रात्रितुल्या तद्वदप्रकाशिका । रात्राविवात्मनिष्ठायां बुद्धौ स्वपन्तो जनास्तल्लभ्यमात्मानं सर्वे नानुभवन्तीत्यर्थः । संयमी जितेन्द्रियस्तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यमात्मानमनुभवतीत्यर्थः । यस्यां विष्यनिष्ठायां बुद्धौ भूतानिओ जाग्रति विषयभोगाननुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थितप्रज्ञस्य निशा । तस्य विषयभोगाप्रकाशिकेत्यर्थः । कीदृशस्येत्याह पश्यत इति । आत्मानं साक्षादनुभवतः प्रारब्धआकृष्टान् विषयानप्यौदासीन्येन भुञ्जानस्य चेत्यर्थः । नर्तकीमूर्धघटावधानन्यायेनात्मदृष्टेर्न तदन्यरसग्रह इति भावः । __________________________________________________________ भगवद्गीता २.७० आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७०॥ श्रीधरः ननु विषयेषु दृष्ट्यभावे कथमसौ तान् भुङ्क्ते इत्यपेक्षायामाह आपूर्यमाणमिति । नानानदनदीन्भिरापूर्यमाणमपि अचलप्रतिष्ठमनतिक्रान्तमर्यादमेव समुद्रं पुनरपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिमन्तर्दृष्टिं भोगैरविक्रियमाणमेव प्रारब्धकर्मभिराक्षिप्ताः सन्तः प्रविशन्ति स शान्तिं कैवल्यं प्राप्नोति । न तु कामकामी भोगकामनाशीलः ॥७०॥ मधुसूदनः एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह आपूर्यमाणमिति । सर्वाभिर्नदीभिरापूर्यमाणं सन्तं वृष्ट्यादिप्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशमचलप्रतिष्ठमनतिक्रान्तमर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्निति वा गाम्भीर्यातिशय उक्तः । यद्वद्येन प्रकारेण निर्विकारत्वेन तद्वत्तेनैव निर्विकारत्वप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं कामा अज्ञैर्लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्धकर्मवशात्प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महासमुद्रस्थानीयः स्थितप्रज्ञः शान्तिं सर्वलौकिकालौकिककर्मविक्षेपनिवृत्तिं बाधितानुवृत्ताविद्याकार्यनिवृत्तिं चाप्नोति ज्ञानबलेन । न कामकामी कामान् विषयान् कामयितुं शीलं यस्य स कामकाम्यज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फलभूतो विद्वत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिर्दैवाद्ध्नीनविषयभोगेऽपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् ॥७०॥ विश्वनाथः विषयग्रहणे क्षोभराहित्यमेव निर्लेपेत्याह आपूर्यमाणमिति । यथा वर्षासु इतस्ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ईषदपि आपूर्यमाणं तावतीभिरप्यद्भिः पूरयितुं न शक्यम् । अचलप्रतिष्ठमनतिक्रान्तमर्यादं तद्वदेव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कमपि विशेषमापद्यते । एवमेव यः कामानां भोगे अभोगे च क्षोभरहित एव स्यात्स स्थितप्रज्ञः । शान्तिं ज्ञानम् ॥७०॥ बलदेवः उक्तं भावं स्फुटयन्नाह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्यचलप्रतिष्ठमनुल्लङ्घितवेलं समुद्रं यथापोऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद्विशेषं शक्नुवन्ति कर्तुं, तद्वत्सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिमाप्नोति । शब्दादिषु तदिन्द्रियगोचरेष्वपि सत्स्वात्मानन्दानुभवतृप्तैर्विकारलेशमप्यविन्दन् स्थितप्रज्ञ इत्यर्थः । यः कामकामी विषयलिप्सुः स तूक्तलक्षणां शान्तिं नाप्नोति ॥७०॥ __________________________________________________________ भगवद्गीता २.७१ विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥७१॥ श्रीधरः यस्मादेवं तस्मात्विहायेति । प्राप्तान् कामान् विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहङ्कारोऽतएव तद्भोगसाधनेषु निर्ममः सन्नन्तर्दृष्टिर्भूत्वा यश्चरति प्रारब्धवशेन भोगान् भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिं प्राप्नोति ॥७१॥ मधुसूदनः यस्मादेवं तस्मात्विहायेति । प्राप्तानपि सर्वान् बाह्यान् गृहक्षेत्रादीनान्तरान्मनोराज्यरूपान् वासनामात्ररूपांश्च पथि गच्छंस्तृणस्पर्शरूपान् कामांस्त्रिविधान् विहायोपेक्ष्य शरीरजीवनमात्रेऽपि निस्पृहः सन् । यतो निरहङ्कार शरीरेन्द्रियादावयमहमित्यभिमानशून्यः । विद्यावत्त्वादिनिमित्तात्मसम्भावनारहित इति वा । अतो निर्ममः शरीरयात्रामात्रार्थेऽपि प्रारब्धकर्माक्षिप्ते कौपीनाच्छादनादौ ममेदमित्यभिमानवर्जितः सन् यः पुमांश्चरति प्रारब्धकर्मवशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थितप्रज्ञः शान्तिं सर्वसंसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमधिगच्छति ज्ञानबलेन प्राप्नोति । तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् ॥७१॥ विश्वनाथः कश्चित्तु कामेषु अविश्वसन्नैव तान् भुङ्क्ते इत्याह । विहायेति निरहङ्कारो निर्मम इति देहदैहिकेषु अहंताममताशून्यः ॥७१॥ बलदेवः विहायेति । प्राप्तान् कामान् विषयान् सर्वान् विहाय शरीरोपजीवनमात्रेऽपि निर्ममो मम्ताशून्यः निरहङ्कारोऽनात्मनि शरीरे आत्माभिमानशून्यश्चरति तदुपजीवनमात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किमित्यस्योत्तरम् ॥७१॥ __________________________________________________________ भगवद्गीता २.७२ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥ श्रीधरः उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति एषेति । ब्राह्मी स्थितिर्ब्रह्मज्ञाननिष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति । पुनः संसारमोहं न प्राप्नोति । यतोऽन्तकाले मृत्युसमयेऽप्यस्यां लक्षमात्रमपि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं लयमृच्छति प्राप्नोति । किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति ॥७२॥ शोकपङ्कनिमग्नं यः साङ्ख्ययोगोपदेशतः । उज्जहारार्जुनं भक्तं स कृष्णशरणं मम ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां द्वितीयोऽध्यायः ॥२॥ मधुसूदनः तदेवं चतुर्णां प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि । सम्प्रति कर्मयोगफलभूतां साङ्ख्यनिष्ठां स्तुवन्नुपसंहरति एषेति । एषा स्थितप्रज्ञलक्षणव्याजेन कथिता । एषा तेऽभिहिता साङ्ख्ये बुद्धिरिति च प्रागुक्ता स्थितिर्निष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिदपि प्नर्न विमुह्यति । न हि ज्ञानबाधितस्याज्ञानस्य पुनः सम्भवोऽस्ति अनादित्वेनोत्पत्त्यसम्भवात् । अस्यां स्थितावन्तकालेऽपि अन्त्येऽपि वअयसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्मरूपं निर्वाणमिति वा । ऋच्छति गच्छत्यभेदेन । किमु वक्तव्यं यो ब्रमचर्यादेव संन्यस्य यावज्जीवमस्यां ब्राह्म्यां स्थिताववतिष्ठते स ब्रह्मनिर्वाणमृच्छतीत्यपिशब्दार्थः ॥७२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम द्वितीयोऽध्यायः ॥२॥ विश्वनाथः उपसंहरति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले मृत्युसमयेऽपि । किं पुनराबाल्यम् ॥७२॥ ज्ञानं कर्म च विस्पष्टमस्पष्टं भक्तिमुक्तवान् । अतएवायमध्यायः श्रीगीतासूत्रमुच्यते ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । श्रीगीतासु द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥२॥ बलदेवः स्थितप्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले चरमे वयसि । किं पुनराकौमारं ब्रह्म ऋच्छति लभते । निर्वाणममृतरूपं तत्प्रदमित्यर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्प्राप्तेस्तद्भक्तिहेतुकत्वादिति चेदुच्यते । तस्यास्तद्भक्तिहेतुकत्वात्तद्भक्तिहेतुत्वाच्च तत्प्रापकतेति ॥७२॥ निष्कामकर्मभिर्ज्ञानी हरिमेव स्मरन् भवेत् । अन्यथा विघ्न एवेति द्वितीयोऽध्यायनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये द्वितीयोऽध्यायः । ॥२॥ [*Eण्ड्ण्Oट्E] Oन्ल्य्fओउन्दिन् ंनु. [*Eण्ड्ण्Oट्E] ठिसिस रेfएरेन्चे तो छप्तेर्११.२५. षेए VCट्तो १८.२८. ********************************************************** Bहगवद्गित ३ भगवद्गीता ३.१ अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥ श्रीधरः साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे । तयोर्भेदनिरासाय कर्मयोगे उदीर्यते ॥ एवं तावदशोच्यानन्वशोचस्त्वम् [ङीता २.११] इत्यादिना प्रथमं मोक्षसाधनत्वेन देहात्मविवेकबुद्धिरुक्ता । तदनन्तरमेषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु [ङीता २.३९] इत्यादिना कर्म चोक्तम् । न च तयोर्गुणप्रधानभावः स्पष्टं दर्शितः । तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनियतेन्द्रियत्वनिरहङ्कारत्वाद्यभिधानादेषा ब्राह्मी स्थितिः पार्थ [ङीता २.७२] इति सप्रशंसमुपसंहाराच्च बुद्धिकर्मणोर्मध्ये बुद्धेः श्रेष्ठत्वं भगवतोऽभिप्रेतं मन्वानोऽर्जुन उवाच ज्यायसी चेदिति । कर्मणः सकाशात्मोक्षान्तरङ्गत्वेन बुद्धिर्ज्यायसी अधिकतरा श्रेष्ठा चेत्तव संमता तर्हि किमर्थं तस्माद्युध्यस्वेति तस्मादुत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि ॥१॥ मधुसूदनः एवं तावत्प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हिआदौ निष्कामकर्मनिष्ठा । ततोऽन्तःकरणशुद्धिः । ततः शमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः । ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा । ततस्तत्त्वज्ञाननिष्ठा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः । जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसम्पदाख्या च शुभवासना तदुपकारिण्यादेया । आसुरसम्पदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिः । तत्र योगस्थः कुरु कर्माणि [ङीता २.४८] इत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शमदमादिसाधनसम्पत्तिपुरःसरा विहाय कामान् यः सर्वान् [ङीता २.७१] इत्यादिना सूत्रिता सर्वकर्मसंन्यासनिष्ठा सङ्क्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम् । एतावता च त्वंपदार्थोऽपि निरूपितः । ततो वेदान्तवाक्यविचारसहिता युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना सूत्रितानेकप्रकारा भगवद्भक्तिनिष्ठाध्यायषट्केन प्रतिपाद्यते । तावता च तत्पदार्थोऽपि निरूपितः । प्रत्यध्यायं चावान्तरसङ्गतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस्तत्त्वंपदार्थैक्यज्ञानरूपा वेदाविनाशिनं नित्यं [ङीता २.२१] इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृतिपुरुषविवेकद्वारा प्रपञ्चिता । ज्ञाननिष्ठायां च फलं त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन [ङीता २.४५] इत्यादिना सूत्रिता त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [ङीता २.५२] इत्यादिना सूत्रिता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारेण पञ्चदशे । दुःखेष्वनुद्विग्नमनाः [ङीता २.५६] इत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी सम्पदादेया यामिमां पुष्पितां वाचं [ङीता २.४२] इत्यादिना सूत्रिता तद्विरोधिन्यासुरी सम्पच्च हेया षोडशे । दैवसम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्यसत्त्वस्थो [ङीता २.४५] इत्यादिना सूत्रिता तद्विरोधिपरिहारेण सप्तदशे । एवं सफला ज्ञाननिष्ठाध्यायपञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसङ्गतिः । तत्र पूर्वाध्याये साङ्ख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ता एषा तेऽभिहिता साङ्ख्ये बुद्धिः [ङीता २.३९] इति । तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता योगे त्विमां शृणु इत्यारभ्य कर्मण्येवाधिकारस्ते ... मा ते सङ्गोऽस्त्वकर्मणि [ङीता २.४७] इत्यन्तेन । न चानयोर्निष्ठयोरधिकारिभेदः स्पष्टमुपदिष्टो भगवता । न चैकाधिकारिकत्वमेवोभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यम् । दूरेण ह्यवरं करं बुद्धियोगाद्धनञ्जय [ङीता २.४९] इति कर्मनिष्ठाया बुद्धिनिष्ठापेक्षया निकृष्टत्वाभिधानात् । यावानर्थ उदपाने [ङीता २.४६] इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात् । स्थितप्रज्ञलक्षणम् उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [ङीता २.७२] इति सप्रशंसं ज्ञानफलोपसंहारात् । या निशा सर्वभूतानां [ङीता २.६९] इत्यादौ ज्ञानिनो द्वैतदर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽनयनाय [श्वेतू ३.८] इति श्रुतेश्च । ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणोः समुच्चयासम्भवाद्भिन्नाधिकारिकत्वमेवास्तु । सत्यम् । नैवं सम्भवति एकमर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञाननिष्ठोपदेष्टुमुचिता न वा ज्ञानाधिकारिणं प्रति कर्मनिष्ठा । एकमेव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेः । अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासम्भवाच्च । तस्माज्ज्ञानकर्मनिष्ठयोर्भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात्कर्मापेक्षया ज्ञानप्रशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्टम् अनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलीभूतबुद्धिरर्जुन उवाच ज्यायसी चेदिति । हे जनार्दन ! सर्वैर्जनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयापि श्रेयोऽनिश्चयार्थं याच्यस इति नैवानुचितमिति सम्बोधनाभिप्रायः । कर्मणो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घोरे हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्त इत्यादिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्टदायिनस्तव मां भक्तं शिष्यस्तेऽहं शाधि मामित्यादिना त्वदेकशरणतयोपसन्नं प्रति प्रतारणा नोइचितेत्यभिप्रायः ॥१॥ विश्वनाथः निष्काममर्पितं कर्म तृतीये तु प्रपञ्च्यते । कामक्रोधजिगीषायां विवेकोऽपि प्रदर्श्यते ॥ पूर्ववाक्येषु ज्ञानयोगान्निष्कामकर्मयोगाच्च निस्त्रैगुण्यप्रापकस्य गुणातीतभक्तियोगस्य उत्कर्षमाकलय्य तत्रैव स्वौत्सुक्यमभिव्यञ्जन् स्वधर्मे संग्रामे प्रवर्तकं भगवन्तं सख्यभावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर्व्यवसायात्मिका गुणातीता भक्तिरित्यर्थः । घोरे युद्धरूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया पीडयसीत्यर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्याह । हे केशव को ब्रह्मा ईशो महादेवः । तावपि वयसे वशीकरोषि ॥१॥ बलदेवः तृतीये कर्मनिष्कामं विस्तरेणोपवर्णितम् । कामादेर्विजयोपायो दुर्जयस्यापि दर्शितः ॥ पूर्वत्र कृपालुः पार्थसारथिरज्ञानकर्दमनिमग्नं जगत्स्वात्मज्ञानोपासनोपदेशेन समुद्दिधीर्षुस्तदङ्गभूतां जीवात्मयाथात्म्यबुद्धिमुपदिश्य तदुपायतया निष्कामकमबुद्धिमुपदिष्टवान् । अयमेवार्थो विनिश्चयाय चतुर्भिरध्यायैर्विधान्तरैर्वर्ण्यते । तत्र कर्मबुद्धिनिष्पाद्यत्वाज्जीवात्मबुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामादपि चेत्तव तत्साध्यत्वात्जीवात्मबुद्धिर्ज्यायसी श्रेष्ठा मता । तर्हि तत्सिद्धये मां घोरे हिंसाद्यनेकायासे कर्मणि किं नियोजयसि तस्माद्युद्धस्वेत्यादिना कथं प्रेरयसि । आत्मानुभवहेतुभूता खलु सा बुद्धिर्निखिलेन्द्रियव्यापारविरतिसाध्या तदर्थं तत्स्वजातीयाः शमादय एव युज्येरन्न तु सर्वेन्द्रियव्यापाररूपाणि तद्विजातीयानि कर्माणीति भावः । हे जनार्दन श्रेयोऽर्थिजनयाचनीय, हे केशव विधिरुद्रवशकारिन् । क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गसम्भूतौ तस्मात्केशवनामभाग् ॥ इति हरिवंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस्त्वं श्रेयोऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः ॥१॥ __________________________________________________________ भगवद्गीता ३.२ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥ श्रीधरः ननु धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना कर्मणोऽपि श्रेष्ठत्व्मुक्तमेव इत्याशङ्क्याह व्यामिश्रेणेति । क्वचित्कर्मप्रशंसा क्वचित्ज्ञानप्रशंसा इत्येवं व्यामिश्रं सन्देहोऽपादकमिव यद्वाक्यं तेन मे मम बुद्धिं मतिमुभयत्र दोलायितां कुर्वन्मोहयसीव । अत उभयोर्मध्ये यद्भद्रं तदेकं निश्चित्य वदेति । यद्वा, इदमेव श्रेयःसाधनमिति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षमहमाप्नुयां प्राप्स्यामि तदेवैकं निश्चित्य वदेत्यर्थः ॥२॥ मधुसूदनः ननु नाहं कंचिदपि प्रतारयामि किं पुनस्त्वामतिप्रियम् । त्वं तु किं मे प्रतारणाचिह्नं पश्यसीति चेत्तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्येव मम त्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसन्देहाद्व्यामिश्रं सङ्कीर्णार्थमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्वयप्रतिपादकं त्वं मे मम मन्दबुद्धेर्वाक्यतात्पर्यापरिज्ञानाद्बुद्धिमन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परमकारुणिकत्वात्त्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहो भवतीतीवशशब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेरेकार्थत्वाभावेन च विकल्पानुपपत्तेः प्रागुक्तेर्यद्यधिकारिभेदं मन्यसे तदैकं मां प्रति विरुद्धयोर्निष्ठयोरुपदेशआयोगात्तज्ज्ञानं वा कर्म वैकमेवाधिकारं मे निश्चित्य वद । येनाधिकारनिश्चयपुरःसरमुक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षमहमाप्नुयां प्राप्तुं योग्यः स्याम् । एवं ज्ञानकर्मनिष्ठयोरेकाधिकारित्वे विकल्पसमुच्चययोरसम्भवादधिकारिभेदज्ञानायार्जुनस्य प्रश्न इति स्थितम् । इहेतरेषां कुमतं समस्तं श्रुतिस्मृतिन्यायबलान्निरस्तम् । पुनः पुनर्भाष्यकृतातियत्नाद् अतो न तत्कर्तुमहं प्रवृत्तः ॥ भाष्यकारमतसारदर्शिना ग्रन्थमात्रमिह योज्यते मया । आशयो भगवतः प्रकाश्यते केवलं स्ववचसो विशुद्धये ॥२॥ विश्वनाथः भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिकमदैकान्तैकमहाभक्तकृपैकलभ्यत्वात्पुरुसोद्यमसाध्या न भवति । अतएव निस्त्रैगुण्यो भव गुणातीतया मद्भक्त्या त्वं निस्त्रैगुण्यो भूया इत्याशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृशयादृच्छिकैकान्तिकभक्तकृपया प्राप्तामपि लप्स्यसे । साम्प्रतं तु कर्मण्येवाधिकारस्ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किमिति सन्देहसिन्धौ मां क्षिपसीत्याह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नानाविधार्थमिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्येवाधिकारस् ते [ङीता २.४७], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [ङीता २.४८], बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [ङीता २.५०] इति योगशब्दवाच्यं ज्ञानमपि ब्रवीषि । यदा ते मोहकलिलं [ङीता २.५२] इत्यनेन ज्ञानं केवलमपि ब्रवीषि । किं चात्र इवशब्देन त्वद्वाक्यस्य वस्तुतो नास्ति नानार्थमिश्रितत्वम् । नापि कृपालोस्तव मन्मोहनेच्छा । नापि मम तत्तदर्थानभिज्ञत्वमिति भावः । अयं गूढोऽभिप्रायः राजसात्कर्मणः सकाशात्सात्त्विकं कर्म श्रेष्ठं, तच्च सात्त्विकमेव । निर्गुणभक्तिश्च तस्माद्नतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेदिति ब्रूषे, तदा सात्त्विकं ज्ञानमेवैकं मामुपदिश । तत एव दुःखमयात्संसारबन्धनान्मुक्तो भवेयमिति ॥२॥ बलदेवः व्यामिश्रेणेति । साङ्ख्यबुद्धियोगबुद्ध्योरिन्द्रियनिवृत्तिरूपयोः साध्यसाधकत्वावरोधि यद्वाक्यं तद्व्यामिश्रमुच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस्तु सर्वेश्वरस्य मत्सखस्य च मे मन्मोहकता नास्त्येव । मद्बुद्धिदोषादेवं प्रयेम्यहमतीवशब्दार्थः । तत्तस्मादेकमव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुर्नास्त्यकृतः कृतेन इति श्रुतिवत् । येनाहमनुष्ठेयं निश्चित्यात्मनः श्रेयः प्राप्नुयाम् ॥२॥ __________________________________________________________ भगवद्गीता ३.३ श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥ श्रीधरः अत्रोत्तरं श्रीभगवानुवाच लोकेऽस्मिन्निति । अयमर्थः । यदि मया परस्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरूपं निष्ठाद्वयमुक्तं स्यात्तर्हि द्वयोर्मध्ये यद्भद्रं स्यात्तदेकं वद इति त्वदीयप्रश्नः संगच्छते । न तु मया तथोक्तम् । द्वाभ्यामेकैव ब्रह्मनिष्ठा उक्ता । गुणप्रधानभूतयोस्तयोः स्वातन्त्र्यानुपपत्तेः एकस्या एव तु प्रकारभेदमात्रमधिकारिभेदेनोक्तमिति । अस्मिन् शुद्धाशुद्धान्तः करणतया द्विविधे लोके अधिकारिजने द्वे विधे प्रकारौ यस्याः सा । द्विविधा निष्ठा मोक्षपरता पूर्वाध्याये मया सार्वज्ञेन प्रोक्ता स्पष्टम् एवोक्ता । प्रकारद्वयमेव निर्दिशति ज्ञानयोगेनेत्यादि । साङ्ख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता । तानि सर्वाणि संयम्य युक्त आसीत मत्पर इत्यादिना । साङ्ख्यभूमिकामारुरुक्षूणां त्वन्तःकरणशुद्धिद्वारा तदारोहणार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन निष्ठोक्ता धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना । अतएव तव चित्तशुद्धिरूपावस्थाभेदेन द्विविधापि निष्ठोक्ता । एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृण्विति ॥३॥ मधुसूदनः एवमधिकारिभेदेऽर्जुनेन पृष्टे तदनुरूपं प्रतिवचनं श्रीभगवानुवाच लोकेऽस्मिन्निति । अस्मिन्नधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर्ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा प्रोक्ता प्रकर्षेण स्पष्टत्वलक्षणेनोक्ता । तथा चाधिकार्यैक्यशङ्कया मा ग्लासीरिति भावः । हेऽनघापापेति सम्बोधयन्नुपदेशयोग्यतामर्जुनस्य सूचयति । एकैव निष्ठा साध्यसाधनावस्थाभेदेन द्विप्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्येकवचनम् । तथा च वक्ष्यति एकं सांख्यं च योगं च यः पश्यति स पश्यति [ङीता ५.५] इति । तामेव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढानां शुद्धान्तःकरणानां साङ्ख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । अशुद्धान्तःकरणानां तु ज्ञानभूमिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन कर्मैव युज्यतेऽन्तःकरणशुद्ध्यानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्तान्तःकरणशुद्धिद्वारा ज्ञानभूमिकारोहणार्थं धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना । अतएव न ज्ञानकर्मणोः समुच्चयो विकल्पो वा । किन्तु निष्कामकर्मणा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुद्ध्यशुद्धिरूपावस्थाभेदेनैकमेव त्वां प्रति द्विविधा निष्ठोक्ता । एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु [ङीता २.३९] इति । अतो भूमिकाभेदेनैकमेव प्रत्युभयोपयोगान्नाधिकारभेदेऽप्युपदेशवैयर्थ्यमित्यभिप्रायः । एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भात्[ङीता ३.४] इत्यादिभिर्मोघं प्राथ स जीवति [ङीता ३.१६] इत्यन्तैस्त्रयोदशभिर्दर्शयति । शुद्धचित्तस्य तु ज्ञानिनो न किंचिदपि कर्मापेक्षितमिति दर्शयति यस्त्व् आत्मरतिर्[ङीता ३.१७] इति द्वाभ्याम् । तस्मादसक्तः इत्यारभ्य तु बन्धहेतोरपि कर्मएओ मोक्षहेतुत्वं सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण सम्भवति फलाभिसन्धिराहित्यरूपकौशलेनेति दर्शयिष्यति । ततः परं त्वथ केनेति प्रश्नमुत्थाप्य कामदोषेणैव कार्यकर्मणः शुद्धिहेतुत्वं नास्ति । अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुद्ध्या ज्ञानाधिकारी भविष्यसीति यावदध्यायसमाप्ति वदिष्यति भगवान् ॥३॥ विश्वनाथः अत्रोत्तरम् । यदि मया परस्परनिरपेक्षावेव मोक्षसाधनत्वेन कर्मयोगज्ञानयोगावुक्तौ स्याताम् । तदा तदेकं वद निश्चित्येति त्वत्प्रश्नो घटते । मया तु कर्मानुष्ठाज्ञाननिष्ठावत्त्वेन यद्द्वैविध्यमुक्तम्, तत्खलु पूर्वोत्तरदशाभेदादेव, न तु वस्तुतो मोक्षं प्रत्यधिकारिद्वैधमित्याह लोके इति द्वाभ्याम् । द्विविधा द्विप्रकारा निष्ठा नितरां स्थितिमर्यादेत्यर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । तामेवाह साङ्ख्यानां साङ्खं ज्ञानं तद्वताम् । तेषां शुद्धान्तःकरणत्वेन ज्ञानभूमिकामधिरूढानां ज्ञानयोगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्यर्थः तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञानभूमिकामधिरोढुमसमर्थानां योगिनां तदारोहणार्थमुपायवतां कर्मयोगेन मदर्पितनिष्कामकर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्यर्थः धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना । तेन कर्मिणः ज्ञानिनः इति नाममात्रेणैव द्वैविध्यम् । वस्त्गुतस्तु कर्मिण एव कर्मिभिः शुद्धचित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्वाक्यसमुदायार्थ इति भावः ॥३॥ विश्वनाथः अत्रोत्तरम् । यदि मया परस्परनिरपेक्षावेव मोक्षसाधनत्वेन कर्मयोगज्ञानयोगावुक्तौ स्याताम् । तदा तदेकं वद निश्चित्येति त्वत्प्रश्नो घटते । मया तु कर्मानुष्ठाज्ञाननिष्ठावत्त्वेन यद्द्वैविध्यमुक्तम्, तत्खलु पूर्वोत्तरदशाभेदादेव, न तु वस्तुतो मोक्षं प्रत्यधिकारिद्वैधमित्याह लोके इति द्वाभ्याम् । द्विविधा द्विप्रकारा निष्ठा नितरां स्थितिमर्यादेत्यर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । तामेवाह साङ्ख्यानां साङ्खं ज्ञानं तद्वताम् । तेषां शुद्धान्तःकरणत्वेन ज्ञानभूमिकामधिरूढानां ज्ञानयोगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्यर्थः तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञानभूमिकामधिरोढुमसमर्थानां योगिनां तदारोहणार्थमुपायवतां कर्मयोगेन मदर्पितनिष्कामकर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्यर्थः धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना । तेन कर्मिणः ज्ञानिनः इति नाममात्रेणैव द्वैविध्यम् । वस्त्गुतस्तु कर्मिण एव कर्मिभिः शुद्धचित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्वाक्यसमुदायार्थ इति भावः ॥३॥ बलदेवः एवं पृष्टो भगवानुवाच लोकेऽस्मिन्निति । हे अनघ निर्मलबुद्धे पार्थ ज्यायसी चेदिति कर्मबुद्धिसाङ्ख्यबुद्ध्योर्गुणप्रधानभावं जानन्नपि तमस्तेजसोरिव विरुद्धयोस्तयोः कथमेकाधिकारित्वमिति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन्मुमुक्षुतयाभिमते शुद्धाशुद्धचित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर्मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्येकवचनेन एकात्मोद्देश्यत्वादेकैव निष्ठा साध्यसाधनदशाद्वयभेदेन द्विप्रकारा न तु द्वे निष्ठे इति सूच्यते । एवमेवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [ङीता ५.५] इति । तां निष्ठां द्वैविध्येन दर्शयति ज्ञानेति । साङ्ख्यज्ञान अर्ह आद्यच् । तद्वतां ज्ञानिनां ज्ञानयोगेन निष्ठास्थितिरुक्ता प्रजहाति यदा कामान् [ङीता २.५५] इत्यादिना । ज्ञानमेव योगो युज्यते आत्मनानेनेतिव्युत्पत्तेः । योगिनां निष्कामकर्मवतां कर्मयोगेन निष्ठा स्थितिरुक्ता कर्मण्येवाधिकारस्ते [ङीता २.४७] इत्यादिना । कर्मैव योगो युज्यते ज्ञानगर्भया चित्तशुद्धयानेनेति व्युत्पत्तेः । एतदुक्तं भवति न खलु मुमुक्षुर्जनस्तदैव शमाद्यङ्गिकां ज्ञाननिष्ठां लभते । किन्तु साचारेण कर्मयोगेन चित्तमालिन्यं निर्धूयैवेत्येतदेव मया प्रागभाणि एषा तेऽभिहिता साङ्ख्ये [ङीता २.३९] इत्यादिना । __________________________________________________________ भगवद्गीता ३.४ न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥ श्रीधरः अतः सम्यक्चित्तशुद्ध्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्तशुद्ध्यभावेन ज्ञानानुत्पत्तेरित्याह न कर्मणामिति । कर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति श्रुत्या संन्यासस्य मोक्षादङ्गत्वश्रुतेः संन्यसनादेव मोक्षो भविष्यति । किं कर्मभिः ? इत्याशङ्क्योक्तं न चेति । चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥४॥ मधुसूदनः तत्र कारणाभावे कार्यानुपपत्तेराह न कर्मणामिति । कर्मणा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्मज्ञाने विनियुक्तानामनारम्भादननुष्ठानाच्चित्तशुद्ध्यभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत्नाश्नुते न प्राप्नोति । ननु एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इति श्रुतेः सर्वकर्मसंन्यासादेव ज्ञाननिष्ठोपपत्तेः कृतं कर्मभिरित्यत आह न च संन्यसनादेव चित्तशुद्धिं विना कृतात्सिद्धिं ज्ञाननिष्ठालक्षणां सम्यक्फलपर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्यर्थः । कर्मजन्यां चित्तशुद्धिमन्तरेण संन्यास एव न सम्भवति । यथाकथंचिदौत्सुक्यमात्रेण कृतोऽपि न फलपर्यवसायीति भावः ॥४॥ विश्वनाथः चित्तशुद्ध्यभावे ज्ञानानुत्पत्तिमाह नेति । शास्त्रीयकर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्धचित्तः । संन्यसनाच्छास्त्रीयकर्मत्यागात् ॥४॥ बलदेवः अतोऽशुद्धचित्तेन चित्तशुद्धेः स्वविहितानि कर्माण्येवानुष्ठेयानीत्याह न कर्मणामित्यादिभिस्त्रयोदशभिः । कर्मणां तमेतमिति वाक्येन ज्ञानाङ्गतया विहितानामनारम्भादननुष्ठानादविशुद्धचित्तः पुरुषो नैष्कर्म्यं निखिलेन्द्रियव्यापाररूपकर्मविरतिं ज्ञाननिष्ठामिति यावत्नाश्नुते न लभते । न च स तेषां कर्मणां संन्यासात्परित्यागात्सिद्धिं मुक्तिं समधिगच्छति ॥४॥ __________________________________________________________ भगवद्गीता ३.५ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ श्रीधरः कर्मणां च संन्यासस्तेष्वनासक्तिमात्रम् । न तु स्वरूपेण । अशक्यत्वादिति । आह न हि कश्चिदिति । जातु कस्यांचिदप्यवस्थायां क्षणमात्रमपि कश्चिदपि ज्ञान्यज्ञानो वा अकर्मकृत्कर्माण्यकुर्वाणो न तिष्ठति । अत्र हेतुः प्रकृतिजैर्स्वभावप्रभवै रागद्वेषादिभिर्गुणैः सर्वोऽपि जनः कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशोऽस्वतन्त्रः सन् ॥५॥ मधुसूदनः तत्र कर्मजन्यशुद्ध्यभावे बहिर्मुखः । हि यस्मात्क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति । अपि तु लौकिकवैदिककर्मानुष्ठानव्यग्र एव तिष्ठति तस्मादशुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः । कस्मात्पुनरविद्वान् कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात् । सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्र एव सन् प्रकृतिजैः प्रकृतितो जातैरभिव्यक्तैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वाभाविका गुणाश्चालका अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न सम्भवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा सम्भवतीत्यर्थः ॥५॥ विश्वनाथः किन्त्वशुद्धचित्तः कृतसंन्यासः शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्याह न हीति । ननु संन्यास एव तस्य वैदिकलौकिककर्मप्रवृत्तिर्विरोधी ? तत्राह कार्यत इति । अवशोऽस्वतन्त्रः ॥५॥ बलदेवः अविशुद्धचित्तः कृतवैदिककर्मसंन्यासो लौकिकेऽपि कर्मणि निमज्जतीत्याह नहीति । ननु संन्यास एव तस्य सर्वकर्मविरोधीति चेत्तत्राह कार्यत इति । प्रकृतिजैः स्वभावोद्भवैर्गुणै रागद्वेषादिभिः, कार्यते प्रवर्त्यते अवशः पराधीनः स्यात् ॥५॥ __________________________________________________________ भगवद्गीता ३.६ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥ श्रीधरः अतोऽज्ञं कर्मत्यागिनं निन्दति कर्मेन्द्रियाणीति । वाक्पाण्यादीनि कर्मेन्द्रियाणि । संयम्य भगवद्ध्यानच्छलेन इन्द्रियार्थान् विषयान् स्मरन्नास्ते अविशुद्धतया मनसा आत्मनि स्थैर्याभावात्, स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्यर्थः ॥६॥ मधुसूदनः यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ्न भवति यतः । यो विमूढात्मा रागद्वेषादिदूषितान्तःकरण औत्सुक्यमात्रेण कर्मेन्द्रियाणि वाक्पाण्यादीनि संयम्य निगृह्य बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत् । मनसा रागादिप्रेरितेन्द्रियार्थान् शब्दादीन्न त्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्यभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्ध्यभावेन फलायोग्यत्वात्पापाचार उच्यते । त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् । श्रुत्येह विहितो यस्मात्तत्त्यागी पतितो भवेत् ॥ इत्यादिधर्मशास्त्रेण । अत उपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धिं समधिगच्छतीति ॥६॥ विश्वनाथः ननु तादृशोऽपि सन्न्यासी कश्चित् । कश्चिदिन्द्रियव्यापारशून्यो मुद्रिताक्षो दृश्यते ? तत्राह कर्मेन्द्रियाणि, वाक्पाण्यादीनि निगृह्य यो मनसा ध्यानच्छलेन विषयान् स्मरन्नास्ते, स मिथ्याचारो दाम्भिकः ॥६॥ बलदेवः ननु रागदिव्यापारशून्यो मुद्रितश्रोत्रादिः कश्चित्कश्चिद्यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिः कर्मेन्द्रियाणि वागादीनि संयम्य मनसा ध्यानछद्मना इन्द्रियार्थान् शब्दस्पर्शादीन् स्मरन्नास्ते स विमूढात्मा मूर्खो मिथ्याचारः कथ्यते । स च निरुद्धरागादेरज्ञस्य निष्कामकर्मानुष्ठानेन मनःशुद्धेरनुदयात्श्रोत्राद्यप्रसारेऽप्यशुद्धत्वान्मनसा तद्विषयाणां स्म रणाज्ज्ञानायोद्यतस्यापि तस्य ज्ञानलाभात्मिथ्याचारो व्यर्थवागादिनियमक्रियो दाम्भिक इत्यर्थः ॥६॥ __________________________________________________________ भगवद्गीता ३.७ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७॥ श्रीधरः एतद्विपरीतः कर्मकर्ता तु श्रेष्ठ इत्याह यस्त्विन्द्रियाणीति । यस्त्विन्द्रियाणि मनसा नियम्य ईश्वरपराणि कृत्वा कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति । असक्तः फलाभिलाषरहितः सन् । स विशिष्यते विशिष्टो भवति चित्तशुद्ध्या ज्ञानवान् भवतीत्यर्थः ॥७॥ मधुसूदनः औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रं कुर्यात् । तस्मात्यस्त्विति । तुशब्दोऽशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाएइ श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा । कर्मेन्द्रियैर्वाक्पाण्यादिभिः कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन् यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हेऽर्जुनाश्चर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृह्णन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थशून्यो ऽपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन् परमपुरुषार्थभाग्भवतीति ॥७॥ विश्वनाथः एतद्विपरीतः शास्त्रीयकर्मकर्ता गृहस्थस्तु श्रेष्ठ इत्याह यस्त्विति । कर्मयोगं शास्त्रविहितम् । असक्तोऽफलाकाङ्क्षी विशिष्यते । असम्भावितप्रसादित्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्टः इति श्रीरामानुजाचार्यचरणाः ॥७॥ बलदेवः एतद्वैपरीत्येन स्वविहितकर्मकर्ता गृहस्थोऽपि श्रेष्ठ इत्याह यस्त्विति । आत्मानुभवप्रवृत्तेन मनसेन्द्रियाणि श्रोत्रादीनि नियम्यासक्तः फलाभिलाषशून्यः सन् यः कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति स विशिष्यते । सम्भाव्यमानज्ञानत्वात्पूर्वतः श्रेष्ठो भवतीत्यर्थः ॥७॥ __________________________________________________________ भगवद्गीता ३.८ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥८॥ श्रीधरः नियतमिति । यस्मादेवं तस्मान्नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात् । सर्वकर्मणोऽकरणात्सकाशात्कर्मकरणं ज्यायोऽधिकतरम् । अन्यथाकर्मणः सर्वकर्मशून्यस्य तव शरीरयात्रा शरीरनिर्वाहोऽपि न प्रसिध्येन्न भवेत् ॥८॥ मधुसूदनः यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस्त्वं प्रागननुष्ठितशुद्धिहेतुकर्मा नियतं विध्युद्देशे फलसम्बन्धशून्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु । कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् । कस्मादशुद्धान्तःकरणेन कर्मैव कर्तव्यं हि यस्मादकर्मणोऽकरणात्कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तःकरणशुद्धिरेव न सिध्येत् । किन्तु अकर्मणो युद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्वलक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः ॥८॥ विश्वनाथः तस्मात्त्वं नियतं नित्यं सन्ध्योपासनादि॰ अकर्मणः कर्मसन्न्यासात्सकाशाज्ज्यायः श्रेष्ठम् । सन्न्याससर्वकर्मणस्तव शरीरनिर्वाहोऽपि न सिध्येत् ॥८॥ बलदेवः नियतमिति तस्मात्त्वमविशुद्धचित्तो नियतमावश्यककरं कुरु चित्तविशुद्धये निष्कामतया स्वविहितं कर्माचरेत्यर्थः । अकर्मणमौत्सुक्यमात्रेण सर्वकर्मसंन्याससकाशात्कर्मैव ज्यायः प्रशस्ततरं क्रमसोपानन्यायेन ज्ञानोत्पादकत्वात् । औत्सुक्यमात्रेण कर्म त्यजतोर्मलिने हृदि ज्ञानप्रकाशात् । किं चाकर्मणः संन्यस्तसर्वकर्मणस्तव शरीरयात्रा देहनिर्वाहोऽपि न सिध्येत् । यावत्साधनपूर्तिदेहधारणस्यावश्यकत्वात्तदर्थं ज्ञानी भिक्षाटनादिकर्मानुतिष्ठति । तच्च क्षत्रियस्य तवानुचितम् । तस्मात्स्वविहितेन युद्धप्रजापालनादिकर्मणा शुल्कानि वित्तान्युपार्ज्य तैर्निर्व्यूहदेहयात्रः स्वात्मानमनुसन्धेहीति ॥८॥ __________________________________________________________ भगवद्गीता ३.९ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥९॥ श्रीधरः साङ्ख्यास्तु सर्वमपि कर्मबन्धक्तवान्न कार्यमित्याहुः । तन्निराकुर्वन्नाह यज्ञार्थादिति । यज्ञोऽत्र विष्णुः । यज्ञो वै विष्णुरिति श्रुतेः । तदाराधनार्थात्कर्मणो ।न्यत्र तदेकं लोकोऽयं कर्मबन्धनः कर्मभिर्वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस्तदर्थं विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामः सन् कर्म सम्यगाचर ॥९॥ मधुसूदनः कर्मणा बध्यते जन्तुः [ंभ्१२.२४१.७] इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह यज्ञार्थादिति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर्[टैत्त्ष्१.७.४] इति श्रुतेः । तदाराधनार्थं यत्क्रियते कर्म तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते न त्वीश्वराराध्नार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्यधिकृतो मुक्तसङ्गः सन् समाचर सम्यक्श्रद्धादिपुरःसरमाचर ॥९॥ विश्वनाथः ननु तर्हि कर्मणा बध्यते जन्तुः इति स्मृतेः । कर्मणि कृते बन्धः स्यादिति चेन्न । परमेश्वरार्पितं कर्म न बन्धकमित्याह यज्ञार्थादिति । विष्ण्वर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यदर्थं यत्कर्म ततोऽन्यत्रैवायं लोकः कर्मबन्धनः कर्मणा बध्यमानो भवति । तस्मात्त्वं तदर्थं तादृशधर्मसिद्ध्यर्थं कर्म समाचर । ननु विष्ण्वर्पितोऽपि धर्मः कामनामुद्दिश्य कृतश्चेद्बन्धको भवत्येवेत्याह मुक्तसङ्गः फलाकाङ्क्षारहितः । एवमेवोद्धवं प्रत्यपि श्रीभगवतोक्तम् स्वधर्मस्थो यजन् यज्ञैर् अनाशीःकाम उद्धव । न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ अस्मिन् लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ [Bह्ড়् ११.२०.१०१] इति ॥९॥ बलदेवः ननु कर्मणि कृते बन्धो भवेत् । कर्मणा बध्यते जन्तुरित्यादिस्मरणाच्चेति तत्राह यज्ञार्थादिति । यज्ञः परमेश्वरः यज्ञो वै विष्णुरिति श्रुतेः । तदर्थात्तत्तोषफलात्कर्मणोऽन्यत्र स्वसुखफलककर्मणि क्रियमाणेऽयं लोकः प्राणी कर्मबन्धनः कर्मणा बध्यते । तस्मात्तदर्थं विष्णुतोषार्थं कर्म समाचर । हे कौन्तेय मुक्तसङ्गस्त्यक्तसुखाभिलाषः सन्न्यायोपार्जितद्रव्यसिद्धेन यज्ञादिना विष्णुराराध्य तच्छेषेण देहयात्रां कुर्वन्न बध्यत इत्यर्थः ॥९॥ __________________________________________________________ भगवद्गीता ३.१० सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥ श्रीधरः प्रजापतिवचनादपि कर्मकर्तैव श्रेष्ठ इत्याह सहयज्ञा इति । यञेन सह वर्तन्त इति सहयज्ञाः यज्ञाधिकृता ब्राह्मणादिप्रजाः पुरा सर्गादौ सृष्ट्वा इदमुवाच ब्रह्मा अनेन यज्ञेन प्रसविष्यध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तराभिवृद्धिं लभध्वमित्यर्थः । तत्र हेतुः । एष यज्ञो वो युष्माकमिष्टकामधुक् । इष्टान् दोग्धीति तथा । अभीष्टभोगप्रदोऽस्तु इत्यर्थः । अत्र च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम् । काम्यकर्मप्रशंसा तु प्रकरणेऽसङ्गतापि सामान्यतोऽकर्मणः कर्म श्रेष्ठमित्येतदर्थमित्यदोषः ॥१०॥ मधुसूदनः प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिः । सह यज्ञेन विहितकर्मकलापेन वर्तन्त इति सहयज्ञा समाधिकृता इति यावत् । वोपसर्जनस्य [ড়ाण्६.३.८२] इति पक्षे सादेशाभावः । प्रजास्त्रीन् वर्णान् पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिः स्रष्टा । किमुवाचेत्याह अनेन यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः । कथमनेन वृद्धिः स्यादित्याह एष यज्ञाख्यो धर्मो वो युष्माकमिष्टकामधुक् । इष्टानभिमतान् कामान् काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्टभोगप्रदोऽस्त्वित्य् अर्थः । अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थमकरणे प्रत्यवायस्याग्रे कथनात् । काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येव मा कर्मफलहेतुर्भूरित्यनेन निराकृतत्वात् । तथाइ नित्यकर्मणामानुषङ्गिकफलसद्भावात् । एष वोऽस्त्विष्टकामधुकित्युपपद्यते । तथा च आपस्तम्बः स्मरति तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । फलसद्भावेऽपि तदभिसन्ध्यनभिसन्धिभ्यां काम्यनित्ययोर्विशेषः । अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥१०॥ विश्वनाथः तदेवाशुद्धचित्तौ निष्कामं कर्मैव कुर्यान्न तु सन्न्यासमित्युक्तम् । इदानीं यदि च निष्कामोऽपि भवितुं न शक्नुयात्तदा सकाममपि धर्मं विष्ण्वर्पितं कुर्यान्न तु कर्मत्यागमित्याह सहेति सप्तभिः । यज्ञेन सहिताः सहयज्ञाः वोपसर्जनस्य इति सहस्यादेशाभावः । पुरा विष्ण्वर्पितधर्मकारिणीः प्रजाः सृष्ट्वा ब्रह्मोवाच अनेन धर्मेण प्रसविष्यध्वं प्रसवो वृद्धिरुत्तरोत्तरमतिवृद्धिं लभध्वमित्यर्थः । तासां सकामत्वमभिलक्ष्याह एष यज्ञो व इष्टकामधुगभीष्टभोगप्रदो ऽस्त्वित्यर्थः ॥१०॥ बलदेवः अयज्ञेशेषेण देहयात्रां कुर्वतो दोषमाह सहेति । प्रजापतिः सर्वेश्वरो विष्णुः पतिं विश्वस्यात्मेश्वरमित्यादिश्रुतेः । ब्रह्म प्रजानां पतिरच्युतोऽसावित्यादिस्मरणाच्च । पुरा आदिसर्गे सहयज्ञा यज्ञैः सहिता देवमानवादिरूपाः प्रजाः सृष्ट्वा नामरूपविभागशून्याः प्रकृतिशक्तिके स्वस्मिन् विलीनाः पुरुषार्थायोग्यास्तास्तत्सम्पादकनामरूपभाजो विधाय यज्ञं तन्निरूपकं वेदं च प्रकाश्येत्यर्थः । ताः प्रतीदमुवाच कारुणिकः । अनेन वेदोक्तेन मदर्पितेन यज्ञेन यूयं प्रसविष्यध्वम् । प्रसवो वृद्धिः स्ववृद्धिं भजध्वमित्यर्थः । एष मदर्पितो यज्ञो वो युष्माकमिष्टकामधुखृद्विशुद्ध्यात्मज्ञानदेहयात्रासम्पादनद्वारा वाञ्छितमोक्षप्रदोऽस्तु ॥१०॥ __________________________________________________________ भगवद्गीता ३.११ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥११॥ श्रीधरः कथमिष्टकामदोग्धा यज्ञो भवेदिति ? तत्राह देवानिति । अनेन यज्ञेन देवान् भावयत । हविर्भागैः संवर्धयत ते च देवा वो युष्मान् संवर्धयन्तु वृष्ट्यादिना अन्नोत्पत्तिद्वारेण । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परस्परं श्रेयोऽभीष्णमर्थमवाप्स्यथ प्राप्स्यथ ॥११॥ मधुसूदनः कथमिष्टकामदोग्धृत्वं यज्ञस्येति तदाह देवानिति । अनेन यज्ञेन यूयं यजमाना देवानिन्द्रादीन् भावयत हविर्भोगैः संवर्धयत तर्पयतेत्यर्थः । ते देवा युष्माभिर्भाविताः सन्तो वो युष्मान् भावयन्तु वृष्ट्यादिनान्नोत्पत्तिद्वारेण संवर्धयन्तु । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च वरं श्रेयोऽभिमतमर्थं प्राप्स्यथ देवास्तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्यर्थः ॥११॥ विश्वनाथः कथमिष्टकामप्रदो यज्ञो भवेत्तत्राह देवानिति । अनेन यज्ञेन देवान् भावयत । भाववतः कुरुत । भावः प्रीतिस्तद्युक्तान् कुरुत प्रीणयनित्यर्थः । ते देवा अपि वः प्रीणयतु ॥११॥ बलदेवः इदं च प्रजाः प्रयुक्ताः अनेन यज्ञेन मदङ्गभूतानिन्दादीन् भावयत तत्तद्धविर्दानेन प्रीतान् यूयं कुरुत । ते देवा वो युष्मांस्तद्वरदानेन भावयन्तु प्रीतान् कुर्वन्तु । इत्थं शुद्धाहारेण मिथो भावतास्ते यूयं परं मोक्षलक्षणं श्रेयः प्राप्स्यथः तत्राहारशुद्धिर्हि ज्ञाननिस्ठाङ्गं, तत्राहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलब्धे सर्वग्रन्थीनां विप्रमोक्षः इति श्रुतेः ॥११॥ __________________________________________________________ भगवद्गीता ३.१२ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥ श्रीधरः एतदेव स्पष्टीकुर्वन् कर्माकरणे दोषमाह इष्टानिति । यज्ञैर्भाविताः सन्तो देवा वृष्ट्यादिद्वारेण वो युष्मभ्यं भोगान् दास्यन्ते हि । अतो देवैर्दत्तानन्नादीनेभ्यो देवेभ्यः पञ्चयज्ञादिभिरदत्त्वा यो भुङ्क्ते, स स्तेनश्चौर एव ज्ञेयः ॥१२॥ मधुसूदनः न केवलं पारत्रिकमेव फलं यज्ञात्, किन्त्वैहिकमपीत्याह इष्टानिति । अभिलषितान् भोगान् पश्वन्नहिरण्यादीन् वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद्यज्ञैर्भावितास्तोषितास्ते । यस्मात्तैरृणवद्भवद्भ्यो दत्ता भोगास्तस्मात्तैर्देवैर्दत्तान् भोगानेभ्यो देवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य यो भुङ्क्ते देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवस्वापहारी देवार्णपाकरणात् ॥१२॥ विश्वनाथः एतदेव स्पष्टीकुर्वन् कर्माकरणे दोषमाह इष्टानिति । तैर्दत्तान् वृष्ट्यादिद्वारेणान्नादीन्नादीनुत्पादेत्यर्थः । एभ्यो देवेभ्यः पञ्चमहायज्ञादिभिरदत्त्वा यो भुङ्क्ते, स तु चौर एव ॥१२॥ बलदेवः एतदेव विशदयन् कर्मानुष्ठानेन दोषमाह इष्टानिति । पूर्वभावितमदङ्गभूता देवा वो युष्मभ्यमिष्टान्मुमुक्षुकाम्यानुत्तरोत्तरयज्ञापेक्षान् भोगान् दास्यन्ति वृष्ट्यादिद्वारा व्रीह्यादीनुत्पाद्येत्यर्थः । स्वार्चनार्थं तैर्देवैर्दत्तांस्तान् भोगानेभ्यः पञ्चयज्ञादिभिरप्रदाय केवलात्मतृप्तिकरो यो भुङ्क्ते स स्तेनश्चौर एव । देवस्तान्यपहृत्य तैरात्मनः पोषात् । चौरो भूपादिव स यमाद्दण्डमर्हति पुमर्थानर्हः ॥१२॥ __________________________________________________________ भगवद्गीता ३.१३ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥१३॥ श्रीधरः अतश्च यजन्त एव श्रेष्ठाः । नेतर इत्याह यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर्मुच्यन्ते । पञ्चसूनाश्च स्मृतावुक्ताः कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥ ये आत्मनो भोजनार्थमेव पचन्ति, न तु वैश्वदेवाद्यर्थं ते पापा दुराचारा अघमेव भुञ्जते ॥१३॥ मधुसूदनः ये तु वैश्वदेवादियज्ञावशिष्टममृतं येऽश्नन्ति ते सन्तः शिष्टा वेदोक्तकारित्वेन देवाद्यृणापाकरणात् अतस्ते मुच्यन्ते सर्वैर्विहिताकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्बिषैः । भूतभाविपातकासंसर्गिणस्ते भवन्तीत्यर्थः । एवमन्वये भूतभाविपापाभावामुक्त्वा व्यतिरेके दोषमाह भुञ्जते ते वैश्वदेवाद्यकारिणोऽघं पापमेव । तुशब्दोऽवधारणे । ये पापाः पञ्चसूनानिमित्तं प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्त आत्मकारणादेव पचन्ति न तु वैश्वदेवाद्यर्थम् । तथा च पाञ्चसूनादिकृतपापे विद्यमान एव वैश्वदेवादिनित्यकर्माकरणनिमित्तमपरं पापमाप्नुवन्तीति भुञ्जते ते त्वघं पापा इत्युक्तम् । तथा च स्मृतिः कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥िति । पञ्चसूनाकृतं पापं पञ्चयज्ञैर्व्यपोहति इति च । श्रुतिश्च इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्येततिति । मन्त्रवर्णोऽपि मोघमन्नं विन्दते अग्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमाणं पुष्यति नो सखायं केवलाधो भवति केवलादी ॥िति । इदं चोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणाम् । अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थः ॥१३॥ विश्वनाथः वैश्वदेवादियज्ञावशिष्टमन्नं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः पापैर्मुच्यन्ते । पञ्चसूनाश्च स्मृत्युक्ताः कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥१३॥ बलदेवः ये इन्द्राद्यङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुमभ्यर्च्य तच्छेषमश्नन्ति तेन तद्देहयात्रां सम्पादयन्ति ते सन्तः सर्वेश्वरस्य यज्ञपुरुषस्य भक्ताः सर्वकिल्बिषैरनादिकालविवृद्धैरात्मानुभवप्रतिबन्धकैर्निखिलैः पापैर्विमुच्यन्ते । ते तु पापाः पापग्रस्ताः अघमेव भुञ्जते । ये तत्तद्देवताङ्गतयावस्थितेन यज्ञपुरुषेण स्वार्चनाय दत्तं व्रीह्याद्यात्मकारणात्पचन्ति तद्विपच्यात्मपोषणं कुर्वन्तीत्यर्थः । पक्वस्य व्रीह्यादेरघरूपेण परिणामादघत्वमुक्तम् ॥१३॥ __________________________________________________________ भगवद्गीता ३.१४ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥ श्रीधरः जगच्चक्रप्रवृत्तिहेतुत्वादपि कर्म कर्तव्यमित्याह अन्नादिति त्रिभिः । अन्नात्शुक्रशोणितरूपेण परिणताद्भूतान्युत्पद्यन्ते । अन्नस्य च सम्भवः पर्जन्याद्वृष्टेः । स च पर्जन्यो यज्ञाद्भवति । स च यज्ञः कर्मसमुद्भवः । कर्मणा यजमानादिव्यापारेण सम्यक्सम्पद्यत इत्यर्थः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥१४॥ मधुसूदनः न केवलं प्रजापतिवचनादेव कर्म कर्तव्यमपि तु जगच्चक्रप्रवृत्तिहेतुत्वादपीत्याह अन्नादिति त्रिभिः । अन्नाद्भुक्ताद्रेतोलोहितरूपेण परिणताद्भूतानि प्राणिशरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्नसम्भवः पर्जन्याद्वृष्टेः । प्रत्यक्षसिद्धमेवैतत् । अत्र कर्मोपयोगमाह यज्ञात्कारीर्यादेरग्निहोत्रादेश्चापूर्वाख्याद्धर्माद्भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर्वृष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रश्न्याम् । मनुना चोक्तम् अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्तिर्वृष्तेरन्नं ततः प्रजाः ॥[ंनु ३.७६] इति । स च यज्ञो धर्माख्यः सूक्ष्मः कर्मसमुद्भव ऋत्विग्यजमानव्यापारसाध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥१४॥ विश्वनाथः जगच्चक्रप्रवृत्तिहेतुत्वादपि यज्ञं कुर्यादेवेत्याह अन्नाद्भूतानि प्राणिनो भवन्तीति भूतानां हेतुरन्नम् । अन्नादेव शुक्रशोणितरूपेण परिणतात्प्राणिशरीरसिद्धेस्तस्यान्नस्य हेतुः पर्जन्यः । वृष्टिभिरेवान्नसिद्धेस्तस्य पर्जन्यस्य हेतुर्यज्ञः । लोकैः कृतेन यज्ञेनैव समुचितवृष्टिप्रदमेघसिद्धेस्तस्य यज्ञस्य हेतुः कर्मऋत्विग्यजमानव्यापारात्मकत्वात्कर्मण एव यज्ञसिद्धेः ॥१४॥ बलदेवः प्रजापतिना परेशेन प्रजाः सृष्ट्वा तदुपजीवनाय तदैव यज्ञः सृष्टस्ततः परेशानुबर्तिनावश्यं सकार्य इत्याह अन्नादिति द्वाभ्याम् । भूतानि प्राणिनोऽन्नाद्व्रीह्यादेर्भवन्ति । शुक्रशोणितरूपेण परिणतास्तस्मात्तद्देहानां सिद्धेः । तस्यान्नस्य सम्भवः पर्जन्याद्वृष्टेर्भवति । पर्जन्यश्च यज्ञाद्भवति सिध्यतीत्यर्थः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति मनुस्मृतेः ॥१४॥ __________________________________________________________ भगवद्गीता ३.१५ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥ श्रीधरः तथा कर्मेति । तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदः । तस्मात्प्रवृत्तं जानीहि । अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इति श्रुतेः । यत एवमक्षरादेव यज्ञप्रवृत्तेरत्यन्तमभिप्रेतो यज्ञः, तस्मात्सर्वगतमप्यक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपायभूतेन प्राप्यत इति यज्ञे प्रतिष्ठितमुच्यत इति । उद्यमस्था सदा लक्ष्मीरितिवत् । यद्वा, जगच्चक्रस्य मूलं कर्म तस्मात्सर्वगतं मन्त्रार्थवादैः सर्वेषु सिद्धार्थप्रतिपादकेषु भूतार्थाख्यानादिषु गतं स्थितमपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्यरूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यमित्यर्थः ॥१५॥ मधुसूदनः तच्चापूर्वोत्पादकम् । ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत्तथा । वेदविहितमेव कर्मापूर्वसाधनं जानीहि । न त्वन्यत्पाषण्डप्रतिपादितमित्यर्थः । ननु पाषण्डशास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेदप्रतिपादित एव धर्मो नान्य इत्यत आह ब्रह्म वेदाख्यमक्षरसमुद्भवमक्षरात्परमात्मनो निर्दोषात्पुरुषनिःश्वासन्यायेनाबुद्धिपूर्वं समुद्भव आविर्भावो यस्य तदक्षरसमुद्भवम् । तथा चापौरुषेयत्वेन निरस्तसमस्तदोषाशङ्कं वेदवाक्यं प्रमितिजनकमिति भावः । तथा च श्रुतिः अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदोऽथाङ्गीरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याखानानि व्याख्यानान्यस्यैवैतानि निःश्वसितानि [Bआऊ २.४.१०] इति । तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशकं नित्यमविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्डप्रतिपादितोपधर्मपरित्यागेन वेदबोधित एव धर्मोऽनुष्ठेय इत्यर्थः ॥१५॥ विश्वनाथः तस्य कर्मणो हेतुर्ब्रह्म वेदः । वेदोक्तविधिवाक्यश्रवणादेव यज्ञं प्रति व्यापारोत्पत्तेस्तस्य वेदस्य हेतुरक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेः । तथा च श्रुतिः अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इति । तस्मात्सर्वगतं ब्रह्म यज्ञे प्रतिष्ठितमिति यज्ञेन ब्रह्मापि प्राप्यत इति भावः । अत्र यद्यपि कार्यकारणभावेनान्नाद्या ब्रह्मपर्यन्ताः पदार्थो उक्तास्तदपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतः अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति स्मृतेः ॥१५॥ बलदेवः तच्च ऋत्विगादिव्यापाररूपकर्मब्रह्मोद्भवं विद्धि । ब्रह्मवेदस्तस्मात्तत्प्रवृत्तिं जानीहीत्यर्थः । तच्च वेदरूपं ब्रह्म अक्षरात्परेशात्समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इत्यादिश्रवणात् । यस्मात्स्वसृष्टप्रजोपजीवनातिप्रियो यज्ञस्तस्मात्सर्वगतं निखिलव्यापकमपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत्प्राप्यत इत्यर्थः ॥१५॥ __________________________________________________________ भगवद्गीता ३.१६ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥ श्रीधरः यस्मादेवं परमेश्वरेणैव भूतानां पुरुषार्थसिद्धये कर्मादिचक्रं प्रवर्तितं तस्मात्तदकुर्वतो वृथैव जीवितमित्याह एवमिति । परमेश्वरवाक्यभूताद्वेदाख्याद्ब्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्मनिष्पत्तिः । ततः पर्जन्यः । ततोऽन्नम् । ततो भूतानि । भूतानां पुनस्तथैव कर्मप्रवृत्तिरिति । एवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः । अघं पापरूपमायुर्यस्य सः । यत इन्द्रियैर्विषयेष्वेवारमति, न तु ईश्वराराधनार्थे कर्मणि । अतो मोघं व्यर्थं स जीवति ॥१६॥ मधुसूदनः भवत्येवं ततः किं फलितमित्याह एवमिति । परमेश्वरात्सर्वावभासकनित्यनिर्दोषवेदाविर्भावः । ततः कर्मपरिज्ञानं ततोऽनुष्ठानाद्धर्मोत्पादः । ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसम्भवादित्यर्थः । तथा च श्रुतिः अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः [Bआऊ १.४.१६] इति । ब्रह्मविदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर्विषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवाचिन्वन् व्यर्थमेव जीवतीत्यभिप्रायः ॥१६॥ विश्वनाथः एतदनुष्ठाने प्रत्यवायमाह एवमिति । चक्रं पूर्वपश्चाद्भागेन प्रवर्तितम् । यज्ञान् पर्जन्यः । पर्जन्यादन्नम् । अन्नात्पुरुषः । पुरुषात्पुनर्यज्ञः । यज्ञात्पर्जन्य इत्येवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुः पापव्याप्तायुः । को नरके न मङ्क्ष्यतीति भावः ॥१६॥ बलदेवः यज्ञाकरणे दोषमाहैवमिति । परस्माद्ब्रह्मणो वेदाविर्भावस्तस्माद्ब्रह्मप्रतिबोधकात्यज्ञस्ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं निखिलजगन्निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनः परेशविमुखोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति । हे पार्थ यदसाविन्द्रियैर्विषयेष्वेव रमते न तु परब्रह्माभिमते यज्ञे तच्छेषाशने च ॥१६॥ __________________________________________________________ भगवद्गीता ३.१७ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥ श्रीधरः तदेवं न कर्मणामारम्भादित्यादिना अज्ञस्य अन्तःकरणशुद्ध्यर्थं कर्मयोगमुक्त्वा ज्ञानिनः कर्मानुपयोगमाह यस्त्विति द्वाभ्याम् । आत्मन्येव रतिः प्रीतिर्यस्य सः । ततश्चात्मन्येव तृप्तः स्वानन्दानुभवेन निर्वृतः । अतएव आत्मन्येव सन्तुष्टो भोगापेक्षारहितो यस्तस्य कर्तव्यं कर्म नास्तीति ॥१७॥ ंधुसूदनः यस्त्विन्द्रियारामो न भवति परमार्थदर्शी स एवं जगच्चक्रप्रभृतिहेतुभूतं कर्माननुतिष्ठन्नपि न प्रत्यवैति कृतकृत्यत्वादित्याह द्वाभ्यां यस्त्विति । इन्द्रियारामो हि स्रक्चन्दनवनितादिषु रतिमनुभवति मनोज्ञान्नपानादिषु तृप्तिं पशुपुत्रहिरण्यादिलाभेन रोगाद्यभावेन च तुष्टिम् । उक्तविषयाभावे रागिणामरत्यतृप्त्यतुष्टिदर्शनाद्रतितृप्तितुष्ट्यौ मनोवृत्तिविशेषाः साक्षिसिद्धाः । लब्धपरमात्माननस्तु द्वैतदर्शनाभावादतिफल्गुत्वाच्च विषयसुखं न कामयत इत्युक्तं यावानर्थ उदपाने इत्यत्र । अतोऽनात्मविषयकरतितृप्तितुष्ट्यभावाद् आत्मानं परमानन्दमद्वयं साक्षात्कुर्वन्नुपचारादेवमुच्यते आत्मरतिरात्मतृप्त आत्मसन्तुष्ट इति । तथा च श्रुतिः आत्मक्रीड आत्मरतिः क्रियावानेव ब्रह्मविदां वरिष्ठः इति । आत्मतृप्तश्चेति चकार एवकारानुकर्षणार्थः । मानव इति यः कश्चिदपि मनुष्य एवम्भूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम् । आत्मन्येव च सन्तुष्ट इत्यत्र चकारः समुच्चयार्थः । य एवम्भूतस्याधिकारहेत्वभावात्किमपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥१७॥ विश्वनाथः तदेवं निष्कामत्वासामर्थ्ये सकामोऽपि कर्म कुर्यादेवेत्युक्तम् । यस्तु शुद्धान्तःकरणत्वात्ज्ञानभूमिकामारूढः स तु नित्यं काम्यं च न करोतीत्याह यस्त्विति द्वाभ्याम् । आत्मरतिरात्मारामो यत आत्मतृप्तः आत्मानन्दानुभवेन निर्वृतः । न स्वात्मनि निर्वृतो बहिर्विषयभोगेऽपि किञ्चिन्निर्वृतो भवतु । अत्र नैवेत्याहआत्मन्येव न तु बहिर्विषयभोगे तस्य कार्यं कर्तव्यत्वेन कर्म नास्ति ॥१७॥ बलदेवः यस्तु मदुक्तेन निष्कामकर्मणा मदुपासनेन च विमृष्टे चित्तदर्पणे सञ्जातेन धर्मभूतज्ञानेनात्मानमदर्शत्तस्य न किञ्चित्कर्म कर्तव्यमित्याह यस्त्विति द्वाभ्याम् । आत्मन्यपहतपाप्मत्वादिगुणाष्टकविशिष्टे स्वस्वरूपे अवलोकिते रतिर्यस्य सः । आत्मना स्वप्रकाशानन्देनावलोकितेन तृप्तो न त्वन्नपानादिना । आत्मन्येव च तादृशे सन्तुष्टो न तु नृत्यगीतादौ । तस्यैवम्भूतस्य तदवलोकानाय किञ्चित्कर्म कर्तव्यं न विद्यते सर्वदावलोकितात्मस्वरूपत्वात् ॥१७॥ __________________________________________________________ भगवद्गीता ३.१८ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥ श्रीधरः तत्र हेतुमाह नैवेति । कृतेन कर्मणा तस्य अर्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन कोऽपि प्रत्यवायोऽस्ति । निरहङ्कारत्वेन विधिनिषेधातीतत्वात् । तथापि तस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति श्र्तुएर्मोक्षे देवकृतविघ्नसम्भवात्तत्परिहारार्थं कर्मभिर्देवाः सेव्या इत्याशङ्क्योक्तं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थव्यपाश्रयः आश्रय एव व्यपाश्रयः । अर्थो मोक्ष आश्रयणीयोऽस्य नास्तीत्यर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथा च श्रुतिः तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति श्रवणात् । हनेत्यव्ययमप्यर्थे । देवा अपि तस्यात्मतत्त्वज्ञस्य अभूत्यै ब्रह्मभावप्रतिबन्धाय नेशते न शक्नुवन्तीति श्रुतेरर्थः । देवकृतास्तु विघ्नाः सम्यग्ज्ञानोत्पत्तेः प्रागेव । यदेतद्ब्रह्म मनुष्या विदुस्तदेषां देवानां न प्रियमिति ब्रह्मज्ञानस्यैव अप्रियत्वोक्त्या तत्रैव विघ्नकर्तृत्वस्य सूचितत्वात् ॥१८॥ मधुसूदनः नन्वात्मविदोऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवायपरिहारार्थं वा कर्म स्यादित्यत आह नैवेति । तस्यात्मरतेः कृतेन कर्मणाभ्युदयलक्षणो निःश्रेयसलक्षणो वार्थं प्रयोजनं नैवास्ति तस्य स्वर्गाद्यभ्युदयानर्थित्वात् । निःश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः परीक्ष्य लोकान् कर्मचित्तान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेवकारेण सूचिता । आत्मरूपस्य हि निःश्रेयस्य नित्यप्राप्तस्याज्ञानमात्रमप्राप्तिः । तच्च तत्त्वज्ञानमात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदो न किंचित्कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः । एवंभूतेनापि प्रत्यवायपरिहारार्थं कर्माण्यनुष्ठेयान्येवेत्यत आह नाकृतेनेति । भावे निष्ठा । नित्यकर्माकरणेनेह लोके गर्हितत्वरूपः प्रत्यवायप्राप्तिरूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिम् आहोत्तरार्धेन । चो हेतौ । यस्मादस्यात्मविदः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोऽपि अर्थव्यपाश्रयः प्रयोजनसम्बन्धो नास्ति । कंचिद्भूतविशेषमाश्रित्य कोऽपि क्रियासाध्योऽर्थो नास्तीति वाक्यार्थः । अतोऽस्य कृताकृते निष्प्रयोजनं नैव कृताकृते तपतः इति श्रुतेः । तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां न भवति इति श्रुतेर्देवा अपि तस्य मोक्षाभवनाय न समर्था इत्युक्तेर्न विघ्नाभावार्थम् अपि देवाराधनरूपकर्मानुष्ठानमित्यभिप्रायः । एतादृशो ब्रह्मविद्भूमिकासप्तकभेदेन निरूपितो वसिष्ठेन ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता । विचारणा द्वितीया स्यात्तृतीया तनुमानसा ॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनासिका । पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ इति । तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्छा प्रथमा । ततो गुरुमुपसृत्य वेदान्तवाक्यविचारः श्रवणमननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया । एतद्भूमिकात्रयं साधनरूपं जाग्रदवस्थोच्यते योगिभिः । भेदेन जगतो भानात् । तदुक्तम् भूमिकात्रितयः त्वेतद्राम जाग्रदिति स्थितम् । यथावद्भेदबुद्ध्येदं जगज्जाग्रति दृश्यते ॥ इति । ततो वेदान्तवाक्यान्निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तदुक्तम् अद्वैते स्थैर्यमायाते द्वैते प्रशममागते । पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः ॥ इति । सोऽयं चतुर्थभूमिं प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चमीषष्ठीसप्तम्यस्तु भूमिका जीवन्मुक्तेरेवावान्तरभेदाः । तत्र सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था सासंसक्तिरिति सुषुप्तिरिति चोच्यते । ततः स्वयमेव व्युत्थानात् । सोऽयं योगी ब्रह्मविद्वरः । ततस्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढसुषुप्तिरिति चोच्यते । ततः स्वयमनुस्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् । सोऽयं ब्रह्मविद्वरीयान् । उक्तं हि पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् । षष्ठीं गाढसुषुप्त्याख्यां क्रमात्पतति भूमिकाम् ॥ इति । यस्यास्तु समाध्यवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेददर्शनाभावात् । किन्तु सर्वदा तन्मय एव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यैर्निर्वाह्यमाणदैहिकव्यवहारः परिपूर्णपरमानन्दघन एव सर्वतस्तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । उक्तं हि षष्ठ्यां भूमामसौ स्थित्वा सप्तमीं भूमिकामाप्नुयात् । किंचिदेवैष सम्पन्नस्त्वथवैष न किंचन ॥ विदेहमुक्तता तूक्ता सप्तमी योगभूमिका । अगम्या वचसां शान्ता सा सीमा योगभूमिषु ॥ इति । यामधिकृत्य श्रीमद्भागवते स्मर्यते देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् । दैवादपेतमथ दैववशादुपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूठसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥[Bह्ড়् ११.१३.३६३७] श्रुतिश्च तद्यथाऽहिनिर्ल्व्ययनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव इति । तत्रायं सङ्ग्रहः चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा । जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः ॥ अत्र प्रथमभूमित्रयमारूढोऽज्ञोऽपि न कर्माधिकारी किं पुनस्तत्त्वज्ञानी तद्विशिष्टो जीवन्मुक्तो वेत्यभिप्रायः ॥१८॥ विश्वनाथ कृतेनानुष्ठितेन कर्मणा नार्थो न फलम् । अकृतेन कञ्चन प्रतवायोऽपि न, यस्मादस्य सर्वभूतेषु ब्रह्माण्डस्थावरादिषु मध्ये कश्चिदप्यर्थाय स्वप्रयोजनार्थं व्यपाश्रय आश्रयणीयो न भवति । पुराणादिषु व्यपाश्रयशब्देन तथैवोच्यते, यथा वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥ [Bह्ড়् ६.१७.३१] इति । तथायदुपाश्रयाश्रयाः शुद्ध्यन्ति [Bह्ড়् २.७.४६] इति । संस्थाहेतुरुपाश्रयः इत्यादावप्यपेत्युपसर्गस्यानधिकार्थं दृष्टम् ॥१८॥ बलदेवः कृतेन तदवलोकनायानुष्ठितेन कर्मणार्थः फलं नैवास्ति । अकृतेन तदवलोकनासाधनेन कर्मणा कश्चनानर्थश्च तदवलोकनक्षतिलक्षण इह न भवति । स्वाभाविकात्मावलोकनात् । न त्वीदृशोऽपि देवकृताद्विघ्नाद्बिभ्यत्तत्तोषाय तत्पूजात्मकं कर्म कुर्यात् । श्रुतिश्च देवान् ज्ञानद्विषः प्राहतस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति । तत्राह न चेति । अस्य लब्धात्मावलोकस्य विदुषः सर्वभूतेषु देवेषु मानवेषु च मध्ये कश्चिदप्यर्थायात्मरतिर्नैर्विघ्नाय व्यपाश्रयः कर्मभिः सेव्यो न भवति । ज्ञानोदयात्पूर्वमेव देवकृता विघ्नाः तेनात्मरतौ सत्यां तु न तत्कृतास्ते तत्प्रभावेण सम्भवन्ति । तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां सम्भवति इति श्रवणात् । हनेत्यप्यर्थे निपातः । देवा अपि तस्यात्मानुभविनो ।भूत्यै आत्मरतिक्षतये नेशते । हि यस्मादेषां स आत्मा तद्वत्प्रेष्ठो भवतीत्यर्थः ॥१८॥ __________________________________________________________ भगवद्गीता ३.१९ तस्मादसक्तः सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥१९॥ श्रीधरः यस्मादेवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात्त्वं कर्म कुर्वित्याह तस्मादिति । असक्तः फलसङ्गरहितः सन् कार्यमवश्यकर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यगाचर । हि यस्मादसक्तः कर्माचरन् पुरुषः परं मोक्षं चित्तशुद्धिज्ञानद्वारा प्राप्नोति ॥१९॥ मधुसूदनः यस्मान्न त्वमेवंभूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुः । असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित्कार्यमवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्रं निर्वर्तय । असक्तो हि यस्मादाचरन्नीश्वरार्थं कर्म कुर्वन् सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण परं मोक्षमाप्नोति पूरुषः पुरुषः स एव सत्पुरुषो नान्य इत्यभिप्रायः ॥१९॥ विश्वनाथः तस्मात्तव ज्ञानभूमिकारोहणे नास्ति योग्यता । काम्यकर्मणि तु सद्विवेकवतस्तव नैवाधिकारः । तस्मात्निष्कामकर्मैव कुर्वित्याह तस्मादिति । कार्यमवश्यकर्तव्यत्वेन विहितं परं मोक्षम् ॥१९॥ बलदेवः यस्माल्लब्धात्मावलोकनस्यैव कर्मानुपयोगस्तस्मादेतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तः फलेच्छाशून्यः सन् । परं देहादिभिन्नमात्मानमाप्नोत्यवलोकते याथात्म्येन ॥१९॥ __________________________________________________________ भगवद्गीता ३.२० कर्मणैव हि संसिद्धिमास्थिता जनकादयः लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥२०॥ श्रीधरः अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्धसत्त्वाः सन्तः संसिद्धिं सम्यग्ज्ञानं प्राप्ता इत्यर्थः । यद्यपि त्वं सम्यग्ज्ञानिनमेवात्मानं मन्यसे, तथापि कर्माचरणं भद्रमेवेत्याह लोकसङ्ग्रहमित्यादि । लोकस्य सङ्ग्रहं स्वधर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वोऽपि करिष्यति । अन्यथा ज्ञानिदृष्टान्तेनाज्ञो निजधर्मं नित्यं कर्म त्यजन् पतेत् । इत्येवं लोकरक्षणमपि तावत्प्रयोजनं संपश्यन् कथं कर्तुमेवार्हसि । न त्यक्तुमित्यर्थः ॥२०॥ मधुसूदनः ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थं श्रवणमनननिदिध्यासनानुष्ठानाय सर्वकर्मत्यागलक्षणः संन्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किन्तु ज्ञानार्थिनोऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्येवेत्यर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकारप्रतिपादनेनापनुदति भगवान् कर्मणैवेति । जनकादयो जनकाजातशत्रुप्रभृतयः श्रुतिस्मृतिप्रसिद्धाः क्षत्रिया विद्वांसोऽपि कर्मणैव सह न तु कर्मत्यागेन स संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थिताः प्राप्ताः । हि यस्मादेवं तस्मात्त्वमपि क्षत्रियो विविदिषुर्विद्वान् वा कर्म कर्तुमर्हसीत्यनुषङ्गः । ब्राह्मणः पुत्रैषणायाश्च वित्तषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । स्वाराज्यकामो राजा राजसूयेन यजेत इत्यत्र क्षत्रियत्वावत् । चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन् यस्य द्वौ वैश्यस्य इति च स्मृतेः । पुराणेऽपि मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् । बाहुजातोरुजातानां नायं धर्मः प्रशस्यते ॥ इति क्षत्रियवैश्ययोः संन्यासाभाव उक्तः । तस्माद्युक्तमेवोक्तं भगवता कर्मणैव हि संसिद्धिमास्थिता जनकादयः । सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्यादि स्मृतेर्वर्णाश्रमप्रवर्तकत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनमुन्मार्गान्निवर्तनं च लोकसङ्ग्रहस्तं पश्यन्नपिशब्दाज्जनकादिशिष्टाचारमपि पश्यन् कर्म कर्तुमर्हस्येवेत्यन्वयः । क्षत्रियजन्मप्रापकेण कर्मणारब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मफलेन लोकसङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायः । एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिककृता तु प्रौढिवादमात्रेण क्षत्रियवैश्ययोर् अपि संन्यासोऽस्तीत्युक्तमिति द्रष्टव्यम् ॥२०॥ विश्वनाथः अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वमात्मानं ज्ञान्¨धिकारिणं मन्यसे, तदपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्वित्याह लोकेति ॥२०॥ बलदेवः सदाचारमत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्धचित्ताः सन्तः संसिद्धिं स्वात्मावलोकनलक्षणामास्थिताः प्रापुः । कर्मणैवेति विशेषणसम्बन्ध एवकारस्तस्यायोगं व्यवच्छिन्नत्ति शङ्खपाण्डुर एवेतिवत् । तेन श्रवणादेर्न व्युदासः । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित् । ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्युक्तम् । मम परिनिष्ठितस्यावलोकितस्वपरात्मनः कर्मोपदेशः कुत इति चेत्तत्राह लोकेति । सत्यं त्वमीदृश एव तथापि लोकसङ्ग्रहाय कर्म कुर्विति अर्जुने मयि कर्म कुर्वाणे सर्वलोकः कर्म करिष्यति । इतरथा मद्दृष्टान्तेनाज्ञोऽपि लोकः कर्म त्यजन् पतिष्यतीति लोकसंरक्षणं तत्फलम् ॥२०॥ __________________________________________________________ भगवद्गीता ३.२१ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१॥ श्रीधरः कर्मकरणे लोकसङ्ग्रहो यथा स्यात्तदाह यदिति । इतरः प्राकृतोऽपि जनस्तत्तदेवाचरति । स श्रेष्ठो जनः कर्मशास्त्रं तन्निवृत्तिशास्त्रं वा यत्प्रमाणं मन्यते, तदेव लोकोऽप्यनुसरति ॥२१॥ मधुसूदनः ननु मया कर्मणि क्रियमाणेऽपि लोकः किमिति तत्सङ्गृह्णीयादित्याशङ्क्य श्रेष्ठाचारानुविधायित्वादित्याह यद्यदिति । श्रेष्ठः प्रधानभूतो राजादिर्यद्यत्कर्माचरति शुभमशुभं वा तत्तदेवाचरतीतरः प्राकृतस्तदनुगतो जनः । न त्वन्यत्स्वातन्त्र्येणेत्यर्थः । ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाचरति लोक इत्याशङ्क्याचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति स यदिति । स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः । तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनो जनव्यवहारा भवन्तीति न्यायादित्यभिप्रायः ॥२१॥ विश्वनाथः लोकसङ्ग्रहप्रकारमेवाह यद्यदिति ॥२१॥ बलदेवः लोकसङ्ग्रहप्रकारमेवाह यद्यदिति । श्रेष्ठो महत्तमो यत्कर्म यथाचरति तत्कर्म तथैवेतरः कनिष्ठोऽप्याचरति । स श्रेस्ठस्तस्मिन् कर्मणि यच्छास्त्रं प्रमाणं कुरुते मन्यते लोकः कनिष्ठोऽपि तदनुयायी तदेवानुवर्ततेऽनसरति । शास्त्रोपेतं श्रेष्ठाचरणं कल्याणलिप्सुना कनिष्ठेनानुष्ठेयमित्यर्थः । इत्थं च तेजस्विनः श्रेष्ठस्य च यत्क्वचित्स्वैराचरणं तद्व्यावृतम् । तस्य श्रेष्ठकृतत्वेऽपि शास्त्रोपेतत्वाभावात् ॥२१॥ __________________________________________________________ भगवद्गीता ३.२२ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥२२॥ श्रीधरः अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिः । हे पार्थ ! मे कर्तव्यं नास्ति । यतस्त्रिष्वपि लोकेषु अनवाप्तमप्राप्तं सदावप्तव्यं प्राप्यं नास्ति । तथापि कर्मण्यहं वर्त एव कर्म करोम्येवेत्यर्थः ॥२२॥ मधुसूदनः अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिः । हे पार्थ न मे मम त्रिष्वपि लोकेषु किमपि कर्तव्यं नास्ति । यतोऽनवाप्तं फलं किंचिन्ममावाप्तव्यं नास्ति । तथापि वर्त एव कर्मण्यहं कर्म करोम्येवेत्यर्थः । पार्थेति सम्बोधयन् विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोऽहमिव वर्तितुमर्हसीति दर्शयति ॥२२॥ विश्वनाथः अत्राहमेव दृष्टान्त इत्याह त्रिभिः ॥२२॥ बलदेवः श्रेष्ठः कर्मफलनिरपेक्षोऽपि लोकसङ्ग्रहाय शास्त्रोदितानि कर्माण्याचरेदित्यर्थे स्वं दृष्टान्तमाह न मे पार्थेति त्रिभिः । सर्वेशस्य सत्यसङ्कल्पस्य सत्यकामस्य मे कर्तव्यं नास्ति । फलार्थिना खलु कर्मानुष्ठेयम् । न च निखिलफलाश्रयस्य स्वयं परमफलात्मनो मे कर्मापेक्ष्यमित्यर्थः । एतद्दर्शयति त्रिष्विति । यतः सर्वेषु लोकेषु कर्मणा यत्फलमवाप्तव्यं तदनवाप्तमलब्धं मम नास्ति सर्वं तन्मदीयमेवेत्यर्थः । तथापि शास्त्रोक्तं कर्माहं करोम्येवेत्याह वर्त इति ॥२२॥ __________________________________________________________ भगवद्गीता ३.२३ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥ श्रीधरः अकरणे लोकस्य नाशं दर्शयति यदि ह्यहमिति । जातु कदाचित् । अतन्द्रितोऽनलसः सन् यदि कर्मणि न वर्तेय कर्म नानुतिष्ठेयम्, तर्हि ममैव वर्त्म मार्गं मनुष्या अनुवर्तन्ते अनुवेर्तेरन्नित्यर्थः ॥२३॥ मधुसूदनः लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह यदि ह्यहमिति । यदि पुनरहमतन्द्रितोऽनलसः सन् कर्मणि जातु कदाचिन्न वर्तेय नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्याः कर्माधिकारिणः सन्तोऽनुवर्तन्तेऽनुवर्तेरन् सर्वशः सर्वप्रकारैः ॥२३॥ विश्वनाथः अनुवर्ततेऽनुवर्तेरन्नित्यर्थः ॥२३॥ बलदेवः यदीति । अहं सर्वेश्वरः सिद्धसर्वार्थोऽपि यदुकुलावतीर्णो जातु कदाचित्तत्कुलोचिते शास्त्रोक्ते कर्मणि न वर्तेय तन्न कुर्यामतन्द्रितः सावधानः सन् तर्हि मां दृष्टान्तं कृत्वा मनुष्याः श्रेष्ठस्य मम वर्त्म कुलविहिताचारत्यागरूपमनुवर्तेरन् ततो भ्रंशेरन्नित्यर्थः ॥२३॥ __________________________________________________________ भगवद्गीता ३.२४ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥२४॥ श्रीधरः ततः किं ? अत आह उत्सीदेयुरिति । उत्सीदेयुर्धर्मलोपेन नश्येयुः । ततश्च यो वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यां भवेयम् । एवमहमेव प्रजा उपहन्यां मलिनीकुर्यामिति ॥२४॥ मधुसूदनः श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेव अनुवर्तित्वे को दोष इत्यत आह उत्सीदेयुरिति । अहमीश्वरश्चेद्यदि कर्म न कुर्यां तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेर्लोकस्थितिहेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सीदेयुर्विनश्येयुः । ततश्च वर्णसंकरस्य च कर्ताहमेव स्याम् । तेन चेमाः सर्वाः प्रजा अहमेवोपहन्यां धर्मलोपेन विनाशयेयम् । कथं च प्रजानामनुग्रहार्थं प्रवृत्त ईश्वरोऽहं ताः सर्वा विनाशयेयमित्यभिप्रायः । यद्यदाचरतीत्यादेरपरा योजना । न केवलं लोकसंग्रहं सम्पश्यन् कर्तुमर्हस्यपि तु श्रेष्ठाचारत्वादपीत्याह यद्यदिति । तथा च मम श्रेष्ठस्य यादृश एव आचारस्तादृश एव मदनुवर्तिना त्वयानुष्ठेयो न स्वातन्त्र्येणान्य इत्यर्थः । कीदृशस्तवाचारो यो मयानुवर्तनीय इत्याकाङ्क्षायां न मे पार्थेत्यादिभिस्त्रिभिः श्लोकैस्तत्प्रदर्शनमिति ॥२४॥ विश्वनाथः उत्सीदेयुर्मां दृष्टान्तीकृत्य धर्ममकुर्वाणा भ्रंशेयुः । ततश्च वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यामेवमहमेव प्रजा हन्याम् । मलिनाः कुर्याम् ॥२४॥ बलदेवः ततः किं स्यादित्याह उत्सीदेयुरिति । अहं सर्वश्रेष्ठश्चेत्शास्त्रोक्तं कर्म न कुर्यां तर्हीमे लोका उत्सीदेयुर्विभ्रष्टमर्यादाः स्युः । तद्विभ्रंशे सति यः सङ्करः स्यात्तस्याप्यहमेव कर्ता स्याम् । एवं च प्रजापतिरहमिमाः प्रजाः साङ्कर्यदोषेणोपहन्यां मलिनाः कुर्याम् । तथा च एष सेतुर्विधरण एषां लोकानामसंभेदाय इति श्रुत्या लोकमर्यादाविधारकत्वेन परिगीतस्य मे तन्मर्यादाभेदकत्वं स्यादिति । एवं उपदिशतोऽपि हरेर्यत्किंचित्स्वभक्तसुखेच्छोः स्वैराचरितं दृष्टं, तत्खलु विधायकेन तद्वचसानुपेतत्वादीश्वरीयत्वाच्चावरैर्नैवाचरणीयम् । यदुक्तं श्रीमता शुकेन ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद् यथारुद्रो ।ब्धिजं विषम् ॥ [Bह्ড়् १०.३३.३१२] इति ॥२४॥ __________________________________________________________ भगवद्गीता ३.२५ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥ श्रीधरः तस्मादात्मविदापि लोकसङ्ग्रहार्थ तत्कृपया कर्म कार्यमेवेत्युपसंहरति सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तो यथाज्ञाः कर्माणि कुर्वन्ति, असक्तः सन् विद्वानपि कुर्यात्लोकसंग्रहं कर्तुमिच्छुः ॥२५॥ मधुसूदनः ननु तवेश्वरस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न कापि क्षतिः । मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्यादित्यत आह सक्ता इति । सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात् । किन्तु असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं चाकुर्वन्नित्यर्थः । भारतेति भरतवंशोद्भवत्वेनभा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥२५॥ विश्वनाथः तस्मात्प्रतिष्ठितेन ज्ञानिनापि कर्म कर्तव्यमित्युपसंहरति सक्ता इति ॥२५॥ बलदेवः तस्मात्प्रतिष्ठितेऽपि त्वं लोकहिताय वेदोक्तं स्वकर्म प्रकुर्वित्याशयेनाह सक्ता इति । अज्ञा यथा कर्मणि सक्ताः फललिप्सयाभिनिविष्टास्तत कुर्वन्त्येवं विद्वानपि कुर्यात् । किन्त्वसक्तः फललिप्साशून्यः सन् । स्फुटमन्यत् ॥२५॥ __________________________________________________________ भगवद्गीता ३.२६ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥२६॥ श्रीधरः ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तम् । नेत्याह न बुद्धिभेदमिति अज्ञानामतएव कर्मसङ्गिनां कर्मासक्तानामकर्तात्मेओपदेशेन बुद्धेर्भेदमन्यथात्वं न जनयेत् । कर्मणः सकाशाद्बुद्धिविचालनं न कुर्यात् । अपि तु जोषयेत्सेवयेत् । अज्ञान् कर्माणि कारयेदित्यर्थः । कथम् ? युक्तोऽवहितो भूत्वा स्वयमाचरन् सन् । बुद्धिविचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेसामुभयभ्रंशः स्यादिति भावः ॥२६॥ मधुसूदनः ननु कर्मानुष्ठानेनैव लोकसंग्रहः कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह न बुद्धीति । अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मसङ्गिनां कर्मण्यभिनिविष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमकर्त्रात्मोपदेशेन न कुर्यात् । किन्तु युक्तोऽवहितः सन् विद्वान् लोकसंग्रहं चिकीर्षुरविद्वदधिकारिकाणि सर्वकर्मणि समाचरंस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत् । अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तिर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं स्यात् । तथा चोक्तं अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानिरयजालेषु स तेन विनियोजितः ॥ इति ॥२६॥ विश्वनाथः अलं कर्मजडिम्ना । त्वं कर्मसन्न्यासं कृत्वा ज्ञानाभ्यासेनाहमिव कृतार्थीभवैति बुद्धिभेदं न जनयेत्कर्मसङ्गिनं अशुद्धान्तःकरणत्वेन कर्मस्वेवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन्निष्कामकर्मैव क्रु इति कर्माण्येव योजयेत्कारयेत् । अत्र कर्माणि समाचरन् स्वयमेव दृष्टान्तीभवेत् । ननु, स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [Bह्ড়् ६.९.५] इत्यजितवाक्येनैतद्विरुध्यते । सत्यम् । तत्खलु भक्त्युपदेष्टृकविषयमिदं तु ज्ञानोपदेष्टृकविषयमित्यविरोधः । ज्ञानस्यान्तःकरणशुद्ध्यधीनत्वात् । तच्छुद्धेस्तु निष्कामकर्माधीनत्वात्, भक्तेस्तु स्वतः प्राबल्यादन्तःकरणशुद्धिपर्यन्तानपेक्षत्वात् । यदि भक्तौ श्रद्धामुत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धिभेदमपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात् तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ [Bह्ড়् ११.२०.९] इति । धर्मान् सन्त्यज्य यः सर्वान्मां भजेत्स तु सत्तमः [Bह्ড়् ११.११.३२]इति, सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज [ङीता १८.६६] इति, त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्नपक्वो ।थ पतेत्ततो यदि [Bह्ড়् १.५.१७] इत्यादिवचनेभ्य इति विवेचनीयम् ॥२६॥ बलदेवः किं च लोकहितेच्छुर्ज्ञानी सावहितः स्यादित्याह न बुद्धीति । विद्वान् परिनिष्ठितोऽपि कर्मसङ्गिनां कर्मश्रद्धाजाड्यभाजामज्ञानां बुद्धिभेदं न जनयेत् । किं कर्मभिरहमिव ज्ञानेनैव कृतार्थो भवेति कर्मनिष्ठातस्तद्बुद्धिं नापनयेदित्यर्थः । किन्तु स्वयं कर्मसु युक्तः सावधानस्तानि सम्यक्सर्वाङ्गोपसंहारेणाचरन् सर्वाणि विहितानि कर्माणि योषयेत्प्रीत्या सेवयेतज्ञान् कर्माणि कारयेदित्यर्थः । बुद्धिभेदे सति कर्मसु श्रद्धानिवृत्ते ज्ञानस्य चानुदयादुभयविभ्रष्टास्ते स्युरिति भावः । स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [Bह्ড়् ६.९.५] इत्यजितोक्तिस्तु कर्मसङ्गीतरपरतया नेया ॥२६॥ __________________________________________________________ भगवद्गीता ३.२७ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥२७॥ श्रीधरः ननु विदुषोऽपि चेत्कर्म कर्तव्यं तर्हि विद्वदविदुषोः को विशेषः ? इत्याशङ्क्योभयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैः प्रकृतिकार्यैरिन्द्रियैः सर्वप्रकारेण क्रियमाणानि कर्माणि । तान्यहमेव कर्ता करोमीति मन्यते । अत्र हेतुः अहंकारेण इन्द्रियादिष्वात्माध्यासेन विमूढबुद्धिः सन् ॥२७॥ मधुसूदनः विद्वदविदुषोः कर्मानुष्ष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन् सक्ताः कर्मणीतिश्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेरिति । प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं इति श्रुतेः । तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैरहङ्कारेण कार्यकारणसंघातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थ आत्मान्तःकरणं यस्य सो ऽहङ्कारविमूढात्मानात्मन्यात्माभिमानी तानि कर्माणि कर्ताहमिति करोम्यहमिति मन्यते कर्तृत्वाध्यासेन । कर्ताहमिति तृन्प्रत्ययः । तेन न लोकाव्ययनिष्ठाखलर्थतृणाम् [ড়ाण्२.३.६९] इति षष्ठीप्रतिषेधः ॥२७॥ विश्वनाथः ननु यदि विद्वानपि कर्म कुर्यात्, तर्हि विद्वदविदुषोः को विशेषः ? इत्याशङ्क्य तयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैः कार्यैरिन्द्रियैः सर्वशः सर्वप्रकारेण क्रियमाणानि यानि कर्माणि तान्यहमेव कर्ता करोमीत्यविद्वान्मन्यते ॥२७॥ बलदेवः कर्मित्वसाम्येऽपि विज्ञाज्ञयोर्विशेषमाह प्रकृतेरिति द्वाभ्याम् । अहंकारविमूढात्मा जनोऽहं कर्माणि कर्तेति मन्यते । न लोकाव्ययनिष्ठा इति सूत्रात्षष्ठीनिषेधः । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्याह प्रकृतेरीशमायाया गुणैस्तत्कार्यैर्शरीरेन्द्रियप्राणैरीश्वरप्रवर्तितैः क्रियमाणानीति । इदमेव वेदितव्यम् उपक्रमविनिर्णयात्संविद्वपुर्जीवात्मास्मदर्थः कर्ता चानादिकालविषयभोगवासनाक्रान्तस्तद्भोगार्थिकां स्वसन्निहितां प्रकृतिमाश्लिष्टस्तत्कार्येणाहङ्कारेण विमूढात्मा तादृशस्वविज्ञानशून्यः शरीराद्यहंभाववान् प्राकृतैः शरीरादिभिरीशेन च सिद्धानि कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुरात्मनो यत्कर्तृत्वं तत्किल देहादिभिस्त्रिभिः परमात्मना च सर्वप्रवर्तकेन च सिद्ध्यति । न त्वेकेन जीवेनैव । तच्च मयैव सिद्ध्यतीति जीवो यन्मन्यते तदहङ्कारविमौढ्यादेव अधिष्ठानं तथा कर्था [ङीता १८.१४] इत्यादिकाच्चरमाध्यायवाक्यत्रयात् । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते [ङीता १३.१८] इत्यत्र शरीरेन्द्रियादिकर्तृत्वं प्रकृतेरिति यद्वर्णयिष्यते, तत्रापि केवलायास्तस्यास्तन्न शक्यं मन्तुम् । पुरुषसंसर्गेणैव तत्प्रवृत्तेरङ्गीकारात् । ततश्च पुरुषस्य कर्तृत्वमवर्जनीयमिति व्याख्यास्यते ॥२७॥ __________________________________________________________ भगवद्गीता ३.२८ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८॥ श्रीधरः विद्वांस्तु न तथा मन्यते इत्याह तत्त्वविदिति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागः । तयोर्गुणकर्मविभागयोर्यस्तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहमिति मत्वा ॥२८॥ मधुसूदनः विद्वांस्तु तथा न मन्यत इत्याह तत्त्वविदिति । तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तुशब्देन तस्याज्ञाद्वैशिष्ट्यमाह । कस्य तत्त्वमित्यत आह गुणकर्मविभागयोः । गुणा देहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति द्वन्द्वैकवद्भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाशज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वन्द्वः । तयोर्गुणकर्मविभागयोर्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान्न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति । हे महाबाहो ! इति सम्बोधयन् सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति । गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा । अस्मिन् पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् ॥२८॥ विश्वनाथः गुणकर्मणोर्यौ विभागौ तयोस्तत्त्वं वेत्तीति सः । तत्र गुणविभागः सत्त्वरजस्तमांसि । कर्मविभागः सत्त्वादिकार्यभेदा देवतेन्द्रियविषयाः । तयोस्तत्त्वं स्वरूपम् । तज्ज्ञस्तु तत्त्ववित् । गुणा देवताः प्रयोज्यानीन्द्रियाणि चक्षुरादीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणः, नापि गुणकार्यः कोऽपि, नापि गुणेषु गुणकार्येषु तेषु मे कोऽपि सम्बन्ध इति मत्वा विद्वांस्तु न सज्जते ॥२८॥ बलदेवः विज्ञस्तु न तथेत्याह तत्त्ववित्त्विति । गुणविभागस्य कर्मविभागस्य च तत्त्ववित् । गुणेभ्य इन्द्रियेभ्यः कर्मभ्यश्च तत्कृतेभ्यो यः स्वयस विभागो भेदस्तस्य तत्त्वं स्वरूपं तत्तद्वैधर्म्यपर्यालोचनया यो नाहं गुणकर्मवपुः इति वेत्तीत्यर्थः । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्तद्देवताप्रेरितानि प्रवर्तन्ते तान् प्रकाशयन्ति । अहं त्वसङ्गविज्ञानानन्दत्वात्तद्भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान् प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्वात्मन्येव सज्जते । अत्रापि मत्वेत्यनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥२८॥ __________________________________________________________ भगवद्गीता ३.२९ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥२९॥ श्रीधरः न बुद्धिभेदमित्युपसंहरति प्रकृतेरिति । ये प्रकृतेर्गुणैः सत्त्वादिभिः संमूढाः सन्तः गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते । तानकृत्स्नविदो मन्दान्मन्दमतीन् कृत्स्नवित्सर्वज्ञो न विचालयेत् ॥२९॥ मधुसूदनः तदेवं विद्वदविदुषोः कर्मानुष्ठानसाम्येन विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युक्तमुपसंहरति । प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैर्देहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानेवात्मत्वेन मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस्तत्फलायेति दृढतरामात्मीयबुद्धिं कुर्वन्ति ये तान् कर्मसङ्गिनोऽकृत्स्नविदोऽनात्माभिमानिनो मद्नानशुद्धचित्तत्वेन ज्ञ्¨नाधिकारमप्राप्तान् कृत्स्नवित्परिपूर्णात्मवित्स्वयं न विचालयेत्कर्मश्रद्धातो न प्रच्यावयेद् इत्यर्थः । ये त्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्यभिप्रायः । कृत्स्नाकृत्स्नशब्दावात्मानात्मपरतया श्रुत्यर्थानुसारेण वार्तिककृद्भिर्व्याख्यातौ सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् । सम्भवस्तद्विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनः ॥ यस्मिन् दृष्टेऽप्यदृष्टोऽर्थः स तदन्यश्च शिष्यते । तथादृष्टेऽपि दृष्टः स्यादकृत्स्नस्तादृगुच्यते ॥ इति । अनात्मनः सावयवत्वादनेकधर्मवत्ताच्च केनचिद्धर्मेण केनचिदवयवेन वा विशिष्टे तस्मिन्नेकस्मिन् घटादौ ज्ञातेऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टः स एवाज्ञातोऽवशिष्यते । तदन्यश्च पटादिरज्ञातोऽ वशिष्यत एव । तथा तस्मिन् घटादावज्ञातेऽपि पटादिर्ज्ञातः स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदज्ञाने ‘प्यन्यज्ञानाच्च सोऽकृत्स्न उच्यते । कृत्स्नस्त्वद्वय आत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्वयार्थः ॥२९॥ विश्वनाथः ननु यदि जीवा गुणेभ्यो गुणकार्येभ्यश्च पृथग्भूतास्तदसम्बन्धास्तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर्गुणसंमूढास्तदावेशात्प्राप्तसंमोहा यथा भूताविष्टो मनुष्य आत्मानं भूतमेव मन्यते, तथैव प्रकृतिगुणाविष्टा जीवाः स्वान् गुणानेव मन्यन्ते । ततो गुणकर्मसु गुणकार्येषु विषयेषु सज्जन्ते । तानकृत्स्नविदो मन्दमतीन् कृत्स्नवित्सर्वज्ञो न विचालयेत् । त्वं गुणेभ्यः पृथग्भूतो जीवो न तु गुणः इति विचारं प्रापयितुं न यतते, किन्तु गुणावेशनिवर्तकं निष्कामकर्मैव कारयेत् । न हि भूताविष्टो मनुष्यः न त्वं भूतः किन्तु मनुष्य एव इति शतकृत्वेऽप्युपदेशेन न स्वास्थ्यमापद्यते, किन्तु तन्निवर्तकौषुधमणिमन्त्रादिप्रयोगेनैवेति भावः ॥२९॥ बलदेवः न बुद्धिभेदं जनयेदित्येतदुपसंहरति प्रकृतेरिति । प्रकृतेर्गुणेन तत्कार्येणाहङ्कारेण मूढा भूतावेशन्यायेन देहादिकमेवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तानकृत्स्नविदोऽल्पज्ञान्मन्दानात्मतत्त्वग्रहणालसान् कृत्स्नवित्पूर्णात्मज्ञानो न विचालयेत्गुणकर्मान्यो विशुद्धचैतन्यानन्दस्त्वमिति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्रुचिमनुसृत्य वैदिककर्माणि श्रेण्याक्रमादात्मतत्त्वप्रवणं चिकीर्सेदिति भावः ॥२९॥ __________________________________________________________ भगवद्गीता ३.३० मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३०॥ श्रीधरः तदेवं तत्त्वविदोऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्वित्याह मयीति । सर्वाणि कर्माणि मयि संन्यस्य समर्प्य । अध्यात्मचेतसा अन्तर्याम्यधीनोऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामः । अतएव मत्फलसाधनं मदर्थमिदं कर्मेत्येवं ममताशून्यश्च भूत्वा । विगतज्वरस्त्यक्तशोकश्च भूत्वा ॥३०॥ मधुसूदनः एवं कर्मानुष्ठानसाम्येऽप्यज्ञविज्ञेयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेष उक्तः । इदानीमज्ञस्यापि मुमुक्षोरमुमुक्ष्वपेक्षया भगवदर्पणं फलाभिसन्ध्यभावं च विशेषं वदन्नज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्वनियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्मचेतसाहं कर्तान्तर्याम्यधीनस्तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममो देहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यो विगतज्वरः । सन्तापहेतुत्वाच्छोक एव ज्वरशब्देनोक्तः । ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुर्युध्यस्व विहितानि कर्माणि कुर्वित्यभिप्रायः । अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः । निर्ममत्वं त्यक्तशोकत्वं च युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यत्र ममताशोकयोरप्रसक्तत्वात् ॥३०॥ विश्वनाथः तस्मात्त्वं मय्यध्यात्मचेतसात्मनीत्यर्थः । एवमध्यात्ममव्ययीभावसमासात् । ततश्च आत्मनि यच्चेतस्तदध्यात्मचेतस्तेनात्मनिष्ठेनैव चेतसा, न तु विषयनिष्ठेनेत्यर्थः । मयि कर्माणि संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममः सर्वत्र ममताशून्यो युध्यस्व ॥३०॥ बलदेवः मयीति । यस्मादेवं तस्मात्परिनिष्ठितस्त्वमध्यात्मचेतः स्वात्मतत्त्वविषयकज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे संन्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेशशून्यः । यथा राजतन्त्रो भृत्यस्तदाज्ञया कर्माणि करोति, तथा मत्तन्त्रस्त्वं मदाज्ञया तानि कुरु लोकान् संजिघृक्षुः । आत्मनि यच्चेतस्तदध्यात्मचेतस्तेन । विभक्त्यर्थेऽव्ययीभावः । निराशीः स्वाम्याज्ञया करोमीति तत्फलेच्छाशून्यः । अतएव मत्फलसाधनानि मदर्थममूनि कर्माणीत्येवं ममत्ववर्ज्जितः । विगतज्वरस्त्यक्तबन्धुवधनिमित्तकसन्तापश्च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद्युध्यस्वेत्युक्तम् । स्वाश्रमविहितानि कर्माणि मुमुक्षुभिः कार्याणीति वाक्यार्थः ॥३०॥ __________________________________________________________ भगवद्गीता ३.३१ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥ श्रीधरः एवं कर्मानुष्ठाने गुणमाह ये म इति । मद्वाक्ये श्रद्धावन्तो ।नसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोषदृष्टिमकुर्वन्तश्च मे मदीयमिदं मतमनुतिष्ठन्ति तेऽपि शनैः कर्म कुर्वाणाः सम्यग्ज्ञानिवत्कर्मभिर्मुच्यन्ते ॥३१॥ मधुसूदनः फलाभिसन्धिराहित्येन भगवदर्पणबुद्ध्या भगवदर्पणबुद्ध्या विहितकर्मानुष्ठानं सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण मुक्तिफलमित्याह ये म इति । इदं फलाभिसन्धिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरम्परागतमावश्यकमिति वा सर्वदेति वा । मानवाः मनुष्या ये केचिन्मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टेऽर्थेऽननुभूतेऽप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तो गुणेषु दोषाविष्करणमसूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्नकारुणिकोऽयमित्येवंरूपा प्रकृते प्रसक्ता तामसूयां मयि गुरौ वासुदेवे सर्वसुहृद्यकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सम्यग्ज्ञानिवन् त्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः ॥३१॥ विश्वनाथः स्वकृतोपदेशे प्रवर्तयितुमाह ये म इति ॥३१॥ बलदेवः श्रुतिरहस्ये स्वमतेऽनुवर्तिनां फलं वदन् तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुतिबोधितत्वेनानादिप्राप्तं वा । श्रद्धावन्तो दृढविश्वस्ताः । अनसूयन्तो मोचकत्वगुणवति तस्मिन् किममुना श्रमबहुलेन निष्फलेन कर्मणेत्येवं दोषारोपशून्याः । तेऽपीत्यपिरवधारणे । यद्वा, ये ममेदं मतमनुतिष्ठन्ति ये चानुष्ठातुमशक्नुवन्तोऽपि तत्र श्रद्धालवः, ये च श्रद्धालवोऽपि तन्नासूयन्ते तेऽपीत्यर्थः । साम्प्रतानुष्ठानाभावेऽपि तस्मिन् श्रद्धयानसूयया च क्षीणदोषास्ते किंचित्प्रान्ते तदनुष्ठाय मुच्यन्ते इति भावः ॥३१॥ __________________________________________________________ भगवद्गीता ३.३२ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३२॥ श्रीधरः विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानतएव सर्वस्मिन् कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान् विद्धि ॥३२॥ मधुसूदनः एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह ये त्विति । तुशब्दः श्रद्दावद्वैधर्य्म्यमश्रद्धां सूचयति । तेन ये नास्तिक्यादश्रद्दधाना अभ्यसूयन्तो दोषमुद्भावयन्त एतन्मम मतं नानुवर्तन्ते तानचेतसो दुष्टचित्तानतएव सर्वज्ञानविमूढान् सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश्च मूढान् सर्वप्रकारेणायोग्यान्नष्टान् सर्वपुरुषार्थभ्रष्टान् विद्धि जानीहि ॥३२॥ विश्वनाथः विपक्षे दोषमाह ये त्विति । बलदेवः विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानतएव सर्वस्मिन् कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान् विद्धि ॥३२॥ __________________________________________________________ भगवद्गीता ३.३३ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥ श्रीधरः ननु तर्हि महाफलत्वादिन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वेऽपि स्वधर्ममेव किं नानुतिष्ठन्ति ? तत्राह सदृशमिति । प्रकृतिः प्राचीनकर्मसंस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशमनुरूपमेव गुणदोषज्ञानवानपि चेष्टते । किं पुनर्वक्तव्यमज्ञश्चेष्टत इति । यस्माद्भूतानि सर्वेऽपि प्राणिनः प्रकृतिं यान्त्यनुवर्तन्ते । एवं च सति इन्द्रियनिग्रहः किं करिष्यति ? प्रकृतेर्बलीयस्त्वादित्यर्थः ॥३३॥ मधुसूदनः ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथमसूयन्तस्तव मतं नानुवर्तन्ते कथं वा सर्वपुरुषार्थसाधने प्रतिकूला भवन्तीत्यत आह सदृशमिति । प्रकृतिर्नाम प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारो वर्तमानजन्मन्यभिव्यक्तः सर्वतो बलवान् तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति श्रुतिप्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशमनुरूपमेव सर्वो जन्तुर्ज्ञानवान् ब्रह्मविदपि पश्वादिभिश्चाविशेषातिति न्यायात् । गुणदोषज्ञानवान् वा चेष्टते किं पुनर्मूर्खः । तस्माद्भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्यनुवर्तन्ते पुरुषार्थभ्रंशहेतुभूतामपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति । रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थः । महानरकसाधनत्वं ज्ञात्वापि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमाना न मच्छ्वासनातिक्रमदोषाद्बिभ्यतीति भावः ॥३.३३॥ विश्वनाथः ननु राज्ञ इव तव परमेश्वरस्य मतमननुतिष्ठन्तो राजकृतादिव त्वकृतान्निग्रहात्किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनोऽपि राज्ञः परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावोऽभूदित्याह सदृशमिति । ज्ञानवानपि एवं पापे कृते सत्येवं नरको भविष्यत्येवं राजदण्डो भविष्यति । एवं दुर्यशश्च भविष्यतीति विवेकवानपि स्वस्याः प्रकृतेः चिरन्तनपापाभ्यासोत्थदुःखभारस्य सदृशमनुरूपमेव चेष्टते । तस्मात्प्रकृतिं स्वभावं यान्त्यनुसरन्ति । तत्र निग्रहस्तच्छास्त्रद्वारा मत्कृतो राजकृतो वा तेनाशुद्धचित्तानुक्तलक्षणो निष्कामकर्मयोगः शुद्धचित्तान् ज्ञानयोगश्च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्वत्यन्ताशुद्धचित्तान्, किन्तु तानपि पापिष्ठस्वभावान् यादृच्छिकमत्कृपोत्थभक्तियोग एव उद्धर्तुं प्रभवेत् । यदुक्तं स्कान्दे अहो धन्योऽसि देवर्षे कृपया यस्य ते क्षणात् । नीचोऽप्युत्पुलको लेभे लुब्धको रतिमुच्यते ॥३३॥ बलदेवः ननु सर्वेश्वरस्य ते मतमतिक्रमतां दण्डः शास्त्रेणोच्यते तस्मात्ते किमु न बिभ्यति इत्याह सदृशमिति । प्रकृतिरनादिकालप्रवृत्त्या स्वदुर्वासना तस्याः स्वीयायाः सदृशमनुरूपमेव ज्ञानवान् शास्त्रोक्तं दण्डं जानन्नपि जनश्चेष्टते प्रवर्तते किमुताज्ञः । ततो भूतानि सर्वे जनाः प्रकृतिं पुरुषार्थविभ्रंशहेतुभूतामपि तां यान्त्यनुसरन्ति । तत्र निग्रहः शास्त्रज्ञानोऽपि दण्डः सत्प्रसङ्गशून्यस्य किं करिष्यति ? दुर्वासनायाः प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्यर्थः । सत्प्रसङ्गसहितस्य तु तां प्रबलामपि निहन्ति सन्त एवास्य छिन्दन्ति मनोव्यसनमुक्तिभिः [Bह्ড়् ११.२६.२६] इत्यादि स्मृतिभ्यः ॥३३॥ __________________________________________________________ भगवद्गीता ३.३४ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३४॥ श्रीधरः नन्वेवं प्रकृत्यधीनेव चेत्पुरुषस्य प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रस्य वैयर्थ्यं प्राप्तमित्याशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येतिवीप्सया सर्वेषामिन्द्रियाणां प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषयेऽनुकूले रागः प्रतिकूले द्वेष इत्येवं रागद्वेषौ व्यवस्थिताववश्यं भाविनौ । ततश्च तदनुरूपा प्रवृत्तिरिति भूतानां प्रकृतिः । तथापि तयोर्वशवर्ती न भवेदिति शास्त्रेण नियम्यते । हि यस्माद् । अस्य मुमुक्षोस्तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावः विषयस्मरणादिना रागद्वेषआवुत्पाद्यानवहितं पुरुषमनर्थेऽतिगम्भीरे स्रोतसीव प्रकृतिर्बला प्रवर्तयति । शास्त्रं तु ततः प्रागेव विषयेषु रागद्वेषप्रतिबन्धके परमेश्वरभजनादौ तं प्रवर्तयति । ततश्च गम्भीरस्रोतःपातात्पूर्वमेव नावमाश्रित इव नानर्थं प्राप्नोति । तदेवं स्वाभाविकी पश्वादिसदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यमित्युक्तम् ॥३४॥ मधुसूदनः ननु सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद्विधिनिषेधार्थक्यं प्राप्तं, न च प्रकृतिशून्यः कश्चिदस्ति यं प्रति तदर्थवत्त्वं स्यादित्यत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रियविषयेऽपि वचनादावनुकूले शास्त्रनिषिद्धेऽपि रागः प्रतिकूले शास्त्रविहितेऽपि द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ व्यवस्थितावानुकूल्यप्रातिकूल्यव्यवस्थया स्थितौ न त्वनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत्तयोर्वशं नागच्छेदिति । कथं या हि पुरुषस्य प्रकृतिः सा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तथा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुबन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तान्नभोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावात्केवलमनिष्टसाधनत्वज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्नोति । ततश्चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच्च निवर्तयतीति शास्त्रीयविवेकविज्ञानप्राबल्येन स्वाभाविकरागद्वेषयोः कारणोपमर्देनोपमर्दान्न प्रकृतिर्विपरीतमार्गे पुरुषं शास्त्रदृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्यपोरसङ्गः । तयो रागद्वेषयोर्वशं नागच्छेत्तदधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटनद्वारा तौ नाशयेत् । हि यस्मात्तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तावस्य पुरुषस्य श्रेयोऽर्ह्तिनः परिपन्थिनौ शत्रू श्रेयोमार्गस्य विघ्नकर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त इत्यादिश्रुतौ स्वाभाविकरागद्वेषनिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातमतिविस्तरेणेत्युपरम्यते ॥३४॥ विश्वनाथः यस्माद्दुःस्वभावेषु लोकेषु विधिनिषेधशास्त्रं न प्रभवति, तस्माद्यावत्पापाभ्यासोत्थदुःस्वभावो नाभूत्तावद्यथेष्टमिन्द्रियाणि न चारयेदित्याह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणामर्थे स्वस्वविषये परस्त्रीमात्रगात्रदर्शनस्पर्शनतत्सम्प्रदानकद्रव्यदानादौ शास्त्रनिषिद्धेऽपि रागस्तथा गुरुविप्रतीर्थातिथिदर्शनस्पर्शनपरिचरणतत्सम्प्रदानकधनवितरणादौ शास्त्रविहितेऽपि द्वेष इत्येतौ विशेषणावस्थितौ वर्तेते । तयोर्वशमधीनत्वं न प्राप्नुयात् । यद्वा, इन्द्रियार्थे स्त्रीदर्शनादौ रागस्तत्प्रतिघाते केनचित्कृते सति द्वेष इत्यस्य पुरुषार्थसाधकस्य क्वचित्तु मनोऽनुकूलेऽर्थे सुरसस्निग्धान्नादौ रागो मनः प्रतिकूलेऽर्थे विरसरुक्षान्नादौ द्वेषस्तथा स्वपुत्रादिदर्शनश्रवणादौ रागो वैरिपुत्रादिदर्शनश्रवणादौ द्वेषः । तयोर्वशं न गच्छेदित्य्व्याचक्षते ॥३४॥ बलदेवः ननु प्रकृत्यधीना चेत्पुंसां प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रे व्यर्थ इति चेत्तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषामित्युक्तम् । ततश्च ज्ञानेन्द्रियाणां श्रोत्रादीनामर्थे विषये शब्दादौ, कर्मेन्द्रियाणां च वागादीनामर्थे वचनादौ रागः, प्रतिकूले शास्त्रविहितेऽपि सत्सम्भाषणसत्सेवनसत्तीर्थागमनादौ द्वेष इत्येवं रागद्वेषौ व्यवस्थितौ चानुकूल्यप्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्वनियमेनेत्यर्थः । यद्यपि तदनुगुणा प्राणिनां प्रवृत्तिस्तथापि श्रेयोलिप्सुर्जनस्तयो रागद्वेषयोर्वशं नागच्छेत् । हि यस्मात्तावस्य परिपन्थिनौ विघ्नकर्तारौ भवतः पान्थस्येव दस्यू । एतदुक्तं भवति अनादिकालप्रवृत्ता हि वासना निष्ठानुबन्धित्वज्ञानाभावसहकृतेनेष्टसाधनत्वज्ञानेन निषिद्धेऽपि परदारसम्भाषणादौ रागमुत्पाद्य पुंसः प्रवर्तयति । तथेष्टसाधनत्वज्ञानाभावसहकृतेनानिष्टसाधनत्वज्ञानेन विहितेऽपि सत्सम्भाषणादौ द्वेषमुत्पाद्य ततस्तान्निवर्तयति । शास्त्रं किल सत्प्रसङ्गश्रुतमनिष्टानुभन्धित्वबोधनेन निषिद्धान्मनोऽनुकूलादपि निवर्तयति द्वेषमुत्पाद्य । इष्टानुबन्धित्वबोधनेन विहिते मनःप्रतिकूलेऽपि रागमुत्पाद्य प्रवर्तयतीति न विधिनिषेधशास्त्रयोर्वैयर्थ्यमिति ॥३४॥ __________________________________________________________ भगवद्गीता ३.३५ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३५॥ श्रीधरः तर्हि स्वधर्मस्य युद्धादेर्दुःखरूपस्य यथावत्कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तः प्रत्याह श्रेयानिति । किंचिदङ्गहीनोऽपि स्वधर्मः श्रेयान् प्रशस्यतरः । स्वनुष्ठितात्सकलाङ्गसम्पूर्त्या कृतादपि परधर्मात्सकाशात् । तत्र हेतुः स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं स्वर्गादिप्रापकत्वात् । परधर्मस्तु भयावहो निषिद्धत्वेन नरकप्रापकत्वात् ॥३५॥ मधुसूदनः ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वादिसाधारणप्रवृत्तिप्रहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेत्तर्हि यत्सुकरं भिक्षाशनादि तदेव क्रियतां किमतिदुःखावहेन युद्धेनेत्यत आह श्रेयानिति । श्रेयान् प्रशस्यतरः स्वधर्मो यं वर्णाश्रमं वा प्रति यो विहितः स तस्य स्वधर्मो विगुणोऽपि सर्वाङ्गोपसंहारमन्तरेण कृतोऽपि परधर्मात्स्वं प्रत्यविहितात्स्वनुष्ठितात्सर्वाङ्गोपसंहारेण सम्पादितादपि । न हि वेदातिरिक्तमानगम्यो धर्मः, येन परधर्मेऽप्यनुष्ठेयो धर्मत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात् । चोदनलक्षणोऽर्थो धर्मः इति न्यायात् । अतः स्वधर्मे किंचिदङ्गहीनेऽपि स्थितस्य निधनं मरणमपि श्रेयः प्रशस्यतरं परधर्मस्थस्य जीवितादपि । स्वधर्मस्थस्य निधनं हीहलोके कीर्त्यावहं परलोके च स्वर्गादिप्रापकम् । परधर्मस्तु इहाकीर्तिकरत्वेन परत्र नरकप्रदत्वेन च भयावहो यतोऽतो रागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यर्थः । एवं तावद्भगवन्मताङ्गीकारिणां श्रेयःप्राप्तिस्तदनङ्गीकारिणां च श्रेयोमार्गभ्रष्टत्वमुक्तम् । श्रेयोमार्गभ्रंशेन फलाभिसन्धिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये त्वेतदभ्यसूयन्त इत्यादिना । तत्रायं सङ्ग्रहश्लोकः श्रद्धाहानिस्तथासूया दुष्टचित्तत्वमूढते । प्रकृतेर्वशवर्तित्वं रागद्वेषौ च पुष्कलौ । परधर्मरुचित्वं चेत्युक्ता दुर्मार्गवाहकाः ॥।३५॥ विश्वनाथः ततश्च युद्धरूपस्य यथावद्रागद्वेषादिराहित्येन कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तं प्रत्याह श्रेयानिति । विगुणः किंचिद्दोषविशिष्टोऽपि सम्यगनुष्ठातुमशक्योऽपि परधर्मात्स्वनुष्ठितात्साध्वेवानुष्ठातुं शक्यादपि सर्वगुणपूर्णादपि सकाशात्श्रेयान् । तत्र हेतुः स्वधर्म इत्यादि । विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ [Bह्ড়् ७.१५.१२] इति सप्तमोक्तेः ॥३५॥ बलदेवः ननु स्वप्रकृतिनिर्मितां रागद्वेषमयीं पश्वादिसाधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यमित्युक्तम् । धर्महृद्विशुद्धौ तादृशप्रवृत्तिर्निवर्तेन, धर्माश्च युद्धादिवदहिंसादयोऽपि शास्त्रेणोक्ताः । तस्माद्रागद्वेषराहित्येन कर्तुमशक्याद्युद्धादेरहिंसाशिलोञ्छवृत्तिलक्षणो धर्म उत्तम इति चेत्तत्राह श्रेयानिति । यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितः, स च विगुणः किंचिदङ्गविकलोऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरितादपि परधर्मात्श्रेयान् । यथा ब्राह्मणस्याहिंसादिः स्वधर्मः क्षत्रियस्य च युद्धादिः । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर्भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिः चोदनालक्षणो धर्मः इति । तत्र हेतुः स्वधर्मे निधनं मरणं श्रेयः प्रत्यवायाभावात्परजन्मनि धर्माचरणसम्भवाच्चेष्टसाधकमित्यर्थः । परधर्मस्तु भयावहोऽनिष्टजनकः । तं प्रत्यविहितत्वेन प्रत्यवायसम्भवात् । न च परशुरामे विश्वामित्रे चव्यभिचारः । तयोस्तत्तत्कुलोत्पन्नावपि तत्तच्चोरुमहिम्ना तत्कर्मोदयात् । तथापि विगानं कष्टं च तयोः स्मर्यते । अतएव द्रोणादेः क्षात्रधर्मोऽसकृद्विगीतः । ननु दैवरात्यादेः क्षत्रियस्य पारिव्राज्यं श्रूयते ततः कथमहिंसादेः परधर्मत्वमिति चेत्सत्यं, पूर्वपूर्वाश्रमधर्मैः क्षीणवासनया पारिव्राज्याधिकारे सति तं प्रत्यहिंसादेः स्वधर्मत्वेन विहितत्वात् । अतएव स्वधर्मे स्थितस्येति योज्यते ॥३५॥ __________________________________________________________ भगवद्गीता ३.३६ अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३६॥ श्रीधरः तयोर्न वशमागच्छेत्[ङीता ३.३४] इत्युक्तम् । तदेतदशक्यं मन्वानोऽर्जुन उवाच अथेति । वृष्णेर्वंशे अवतीर्णो वार्ष्णेयः । हे वार्ष्णेय ! अनर्थरूपं पापं कर्तुमिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरुषः पापं चरति ? कामक्रोधौ विवेकबलेन निरुद्धतोऽपि पुरुषस्य पुनः पापे प्रवृत्तिदर्शनात् । अन्योऽपि तयोर्मूलभूतः कश्चित्प्रवर्तको भवेदिति सम्भावनया प्रश्नः ॥३६॥ मधुसूदनः तत्र काम्यप्रतिषिद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्कारणावधारणाय अर्जुन उवाच अथेति । ध्यायतो विषयान् पुंसः इत्यादिना पूर्वमनर्थमूलमुक्तम् । साम्प्रतं च प्रकृतेर्गुणसंमूढा इत्यादिना बहुविस्तरं कथितम् । तत्र किं सर्वाण्यपि समप्राधान्येन कारणानि । अथवैकमेव मुख्यं कारणमितराणि तु तत्सहकारीणि केवलम् । तत्राद्ये सर्वेषां पृथक्पृथङ्निवारणे महान् प्रयासः स्यात् । अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितोऽयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि सर्वं फलाभिसन्धिपुरःसरं काम्यं चित्रादि शत्रुवधसाधनं च श्यनादि प्रतिषिद्धं च कलञ्जभक्षणादि बहुविधं कर्माचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्तिलक्षणं परमपुरुषार्थानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति । न च पारतन्त्र्यं विनेत्थं सम्भवति । अतो येन बलादिव नियोजितो राज्ञेव भृत्यस्त्वन्मतविरुद्धं सर्वानर्थानुबन्धित्वं जानन्नपि तादृशं कर्माचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्यर्थः । हे वार्ष्णेय वृष्णिवंशे मन्मातामहकुले कृपयावतीर्णेति सम्बोधनेन वार्ष्णेयीसुतोऽहं त्वया निपेक्षणीय इति सूचयति ॥३६॥ विश्वनाथः यदुक्तं रागद्वेषौ व्यवस्थिताव्[ङीता ३.३४] इत्यत्र शास्त्रनिषिद्धे ।पीन्द्रियार्थे परस्त्रीसम्भाषणादौ राग इत्यत्र पृच्छति अथेति । केन प्रयोजककर्त्रानिच्छन्नपि विधिनिषेधशास्त्रार्थज्ञानवत्त्वात्पापे प्रवर्तितुमिच्छारहितोऽपि बलादिवेति प्रयोजकप्रेरणवशात्प्रयोज्यस्यापीच्छा सम्यगुत्पद्यते इति भावः ॥३६॥ बलदेवः इन्द्रियस्य इत्यादौ शास्त्रनिषिद्धेऽपि परदारसम्भाषणादौ रागो व्यवस्थित इति यदुक्तं तत्रार्जुनः पृच्छति अथ केनेति । हे वार्ष्णेय वृष्णिवंशोद्भव ! शुभादिभ्यश्चेति प्रयुक्तः प्रेरितः पापं चरति निषेधशास्त्रार्थज्ञानात्तच्चरितमनिच्छन्नपि बलादिवेति । प्रयोजकेच्छापन्नतया प्रयोज्येऽपीच्छा प्रजायते । स किमीश्वरः, पूर्वसंस्कारो वा ? तत्राद्यः साक्षित्वात्कारुणिकत्वाच्च न पापे प्रेरकः । न च परो जडत्वादिति प्रश्नार्थः ॥३६॥ __________________________________________________________ भगवद्गीता ३.३७ श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३७॥ श्रीधरः अत्रोत्तरं श्रीभगवानुवाच काम एष क्रोध एष इति । यस्त्वया पृष्टो हेतुरेव काम एव । ननु क्रोधोऽपि पूर्वं त्वयोक्तमिन्द्रियस्येन्द्रियस्यार्थ इत्यत्र । सत्यम् । नासौ ततः पृथक् । किन्तु क्रोधोऽप्येषः । काम एव हि केनचित्प्रतिहतः क्रोधात्मना परिणमते । पूर्वं पृथक्त्वेनोक्तोऽपि क्रोधकामज एवेत्यभिप्रायेण एकीकृत्योच्यते । रजोगुणात्समुद्भवतीति तथा । अनेन सत्त्ववृद्ध्या रजसि क्षयं नीते सति कामो न जायत इति सूचितम् । एनं काममिह मोक्षमार्गे वैरिणं विद्धि । अयं च वक्ष्यमाणक्रमेण हन्तव्य एव । यतो नासौ दानेन सन्धातुं शक्य इत्याह महाशनः । महदशनं यस्य सः । दुष्पूर इत्यर्थः । न च साम्ना सन्धातुं शक्यः । यतो महापाप्माऽत्युग्रः ॥३७॥ मधुसूदनः एवमर्जुनेन पृष्टे अथो खल्वाहुः काममय एवायं पुरुष इति, आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय इत्यादिश्रुतिसिद्धमुत्तरं श्रीभगवानुवाच काम इति । यस्त्वया पृष्टो हेतुर्बलादनर्थमार्गे प्रवर्तकः स एष काम एव महान् शत्रुः । यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् । ननु क्रोधोऽप्यभिचारादौ प्रवर्तको दृष्ट इत्यत आह क्रोध एषः । काम एव केनचिद्धेतुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोऽप्येष काम एव । एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः । तन्निवारणोपायज्ञानाय तत्कारणमाह रजोगुणसमुद्भवः । दुःखप्रवृत्तिबलात्मको रजोगुण एव समुद्भवः कारणं यस्य । अतः कारणानुविधायित्वात्कार्यस्य सोऽपि तथा । यद्यपि तमोगुणोऽपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात्तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजसि क्षीणे सोऽपि क्षीयत इत्युक्तम् । अथवा तस्य कथमनर्थमार्गे प्रवर्तकत्वमित्यत आह रजोगुणस्य प्रवृत्त्यादिलक्षणस्य समुद्भवो यस्मात् । कामो हि विषयाभिलाषात्मकः स्वयमुद्भूतो रजः प्रवर्तयन् पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायमवश्यं हन्तव्य इत्यभिप्रायः । ननु सामदानभेददण्डाश्चत्वार उपायास्तत्र प्रथमत्रिकस्यासम्भवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठादेवेत्याशङ्क्य त्रयाणामसम्भवं वक्तुं विशिनष्टि महाशनो महापाप्मेति । महदशनमस्येति महाशनः । यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मृतेः । अतो न दानेन सन्धातुं शक्यः । नापि सामभेदाभ्यां यतो महापाप्मात्युग्रः । तेन हि बलात्प्रेरितोऽनिष्टफलमपि जानन् पापं करोति । अतो विद्धि जानीहि एनं काममिह संसारे वैरिणम् । तदेतत्सर्वं विवृतं वार्तिककारैः आत्मैवेदमग्र आसीतिति श्रुतिव्याख्याने प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः । स्वातन्त्र्ये सति संसारसृतौ कस्मात्प्रवर्तते ॥ न तु निःशेषविध्वस्तसंसारानर्थवर्त्मनि । निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः ॥ अनर्थपरिपाकत्वमपि जानन् प्रवर्तते । पारतन्त्र्यमृते दृष्टा प्रवृत्तिर्नेदृशी क्वचित् ॥ तस्माच्छ्रेयोर्थिनः पुंसः प्रेरकोऽनिष्टकर्मणि । वक्तव्यस्तन्निरासार्थमित्यर्था स्यात्परा श्रुतिः ॥ अनाप्तपुरुषार्थोऽयं निःशेषानर्थसङ्कुलः । इत्यकामयतानाप्तान् पुमर्थान् साधनैर्जडः ॥ जिहासति तथानर्थानविद्वानात्मनि श्रितान् । अविद्योद्भूतकामः सन्नथो खल्विति च श्रुतिः ॥ अकामतः क्रियाः काश्चिद्दृश्यन्ते नेह कस्यचित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥ काम एष क्रोध एष इत्यादिवचनं स्मृतेः । प्रवर्तको नापरोऽतः कामादन्यः प्रतीयते ॥ इति । अकामत इति मनुवचनम् । अन्यत्स्पष्टम् ॥३७॥ विश्वनाथः एष काम एव विषयाभिलाषात्मकः पुरुषं पापे प्रवर्तयति तेनैव प्रयुक्तः पुरुषः पापं चरतीत्यर्थः । एष काम एव पृथक्त्वेन दृश्यमान एष प्रत्यक्षः क्रोधो भवति । काम एव केनचित्प्रतिहतो भूत्वा क्रोधाकारेण परिणमतीत्यर्थः । कामो रजोगुणसमुद्भव इति राजसात्कामादेव तामसः क्रोधो जायते इत्यर्थः । कामस्य अपेक्षितपूरणेन निवृत्तिः स्यादिति चेन्नेत्याह महाशनो महदशनं यस्य सः । यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मृतेः । कामस्यापेक्षितं पूरयितुमशक्यमेव । ननु दानेन सन्धातुमशक्यश्चेत्सामभेदाभ्यां स स्ववशीकर्तव्यः । तत्राह महापाप्मात्युग्रः ॥३७॥ बलदेवः तत्राह भगवान् काम इति । कामः प्राक्तनवासनाहेतुकः शब्दादिविषयकोऽभिलाषः पुरुषं पापे प्रेरयति तदनिच्छुमपि सोऽस्य प्रेरक इत्यर्थः । नन्वभिचारादौ क्रोधोऽपि प्रेरको दृष्टः स चेन्द्रियस्येत्यादौभवतापि पृथगुक्त इति चेत्, सत्यम् । न स तस्मात्पृथक्, किन्त्वेष काम एव केनचिच्चेतनेन प्रतिहतः क्रोधो भवति । दुग्धमिवाम्लेन युक्तं दधि । कामजय एव क्रोधजय इति भावः । कीदृशः काम इत्याह रजोगुणेति । सत्त्ववृद्ध्या रजसि निर्जिते कामो निर्जितः स्यादित्यर्थः । न चापेक्षितप्रदानेन कामस्य निवृत्तिरित्याह महाशन इति । यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मरणात् । न च साम्ना भेदेन वा स वशीभवेदित्याह महापाप्मेति । योऽत्युग्रो विवेकज्ञानविलोपेन निषिद्धेऽपि प्रवर्तयति तस्मादिह दानयोगे एनं वैरिणं विद्धि तथा च ज्ञानादिभिस्त्रिभिरुपायैः सन्धातुमशक्यत्वाद्वक्ष्यमाणेन दण्डेन स हन्तव्य इति भावः । ईश्वरः कर्मान्तरितः पर्जन्यवत्सर्वत्र प्रेरकः । कामस्तु स्वयमेव पाप्माग्रे इति तथोक्तम् ॥३७॥ __________________________________________________________ भगवद्गीता ३.३८ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥ श्रीधरः कामस्य वैरित्वं दर्शयति धूमेनेति । धूमेन सहजेन यथा वह्निराव्रियत आच्छाद्यते । यथा चादर्शो मलेनागन्तुकेन । यथा चोल्बेन गर्भवेष्टनचर्मणा गर्भः सर्वतो निरुद्ध आवृतः । तथाप्रकारत्रयेणापि तेन कामेनावृतमिदम् ॥३८॥ मधुसूदनः तस्य महापाप्मत्वेन वैर्त्वमेव दृष्टान्तैः स्पष्टयति धूमेनेति । तत्र शरीरारम्भात्प्रागन्तःकरणस्थालब्धवृत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावच्छिन्ने लब्धवृत्तिकेऽन्तःकरणे कृताभिव्यक्तिः सन् स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनरुद्रिच्यमानः स्थूलतरो भवति । स एव पुनर्विषयस्य भुज्यमानतावस्थायामत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निराव्रियते । द्वितीयावस्थायां दृष्टान्तः यथादर्शो मलेनासहजेनादर्शोत्पत्त्यनन्तरमुद्रिक्तेन । चकारोऽवान्तरवैधर्म्यसूचनार्थ आव्रियत इति क्रियानुकर्षणार्थश्च । तृतीयावस्थायां दृष्टान्तः यथोल्बेन जरायुणा गर्भवेष्टनचर्मणातिस्थूलेन सर्वतो निरुध्यावृतस्तथा प्रकारत्रयेणापि तेन कामेनेदमावृतम् । अत्र धूमेनावृतोऽपि वह्निर्दाहादिलक्षणं स्वकार्यं करोति । मलेनावृतस्त्वादर्शः प्रतिबिम्बग्रहणलक्षणं स्वकार्यं न करोति । स्वच्छताधर्ममात्रतिरोधानात्स्वरूपतस्तूपलभ्यत एव । उल्बेनावृतस्तु गर्भो न हस्तपादादिप्रसारणरूपं स्वकार्यं करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥३८॥ विश्वनाथः न च कस्यचिदेवायं वैर्यपि तु सर्वस्यैवेति सदृष्टान्तमाह धूमेनेति । कामस्यागाढत्वे गाढत्वेऽतिगाढत्वे च क्रमेण दृष्टान्ताः । धूमेनावृतोऽपि मलिनो वह्निर्दाहादिलक्षणं स्वकार्यं तु करोति । मलेनावृतो दर्पणं तु स्वच्छताधर्मतिरोधानाद्बिम्बग्रहणं स्वकार्यं न करोति स्वरूपतस्तूपलभ्यते । उल्बेन जरायूणावृतो गर्भस्तु स्वकार्यं करचरणादिप्रसारणं न करोति, न वा स्वरूपत उपलभ्यत इति । एवं कामस्यागाढत्वे परमार्थस्मरणं कर्तुं शक्नोति । गाढत्वे न शक्नोतीति गाढत्वे त्वचेतनमेव स्यादिदं जगदेव ॥३८॥ बलदेवः मृदुमध्यतीव्रभावेन त्रिविधस्य कामस्य धूममलोल्बनेति क्रमेण दृष्टान्तानाह धूमेनेत् । यथा धूमेनावृतोऽनुज्ज्वलोऽपि वह्निरौष्णादिकं किंचित्करोति मलेनावृतो दर्पणः स्वच्छतातिरोधानात्प्रतिबिम्बं न शक्नोति ग्रहीतुमुल्बेन जरागुणावृतो गर्भस्तु पादादिप्रसारर्ं न शक्नोति कर्तुं न चोपलभ्यते । तथा मृदुना कामेनावृतं ज्ञानं कथंचित्तत्त्वार्थं ग्रहीतुं शक्नोति मध्येनावृतं न शक्नोति । तीव्रेणावृतं तु प्रसर्तुमपि न शक्नोति, न च प्रतीयत इत्यर्थः ॥३८॥ __________________________________________________________ भगवद्गीता ३.३९ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥ श्रीधरः इदं शब्दनिर्दिष्टं दर्शयन् वैरित्वं स्फुटयति आवृतमिति । इदं विवेकज्ञानमेतेन आवृतम् । अज्ञस्य खलु भोगसमये कामः सुखहेतुरेव । परिणामे तु वैरित्वं प्रतिपद्यते । ज्ञानिनः पुनस्तत्कालमप्यनर्थानुसन्धानाद्दुःखहेतुरेवेति नित्ग्यवैरिणेत्युक्तम् । किं च विषयैः पूर्यमाणोऽपि यो दुष्पूरः । आपूर्यमाणं तु शोकसन्तापहेतुत्वादनलतुल्यः । अनेन सर्वान् प्रति नित्यवैरित्वमुक्तम् ॥३९॥ मधुसूदनः तथा तेनेदमावृतमिति सङ्ग्रहवाक्यं विवृणोत्यावृतमिति । ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेकविज्ञानं वेदशब्दनिर्दिष्टमेतेन कामेनावृतम् । तथाप्यापाततः सुखहेतुत्वादुपादेयः स्यादित्यत आह ज्ञानिनो नित्यवैरिणा । अज्ञो हि विषयभोगकाले कामं मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वमापादित इति । ज्ञानी तु भोगकालेऽपि जानात्यनेनाहमनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोगकाले च तत्परिणामे चानेनेति ज्ञानिनोऽसौ नित्यवैरीति सर्वथा तेन हन्तव्य एवेत्यर्थः । तर्हि किं स्वरूओऽसावित्यत आह कामरूपेण । काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति सम्बन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्योऽप्यविवेकिन उपादेयः स्यादित्यत आह दुष्पूरेणानलेन च । चकार उपमार्थः । न विद्यतेऽलं पर्याप्तिर्यस्येत्यनलो वह्निः । स यथा हविषा पूरयितुमशक्यस्तथायमपि भोगेनेत्यर्थः । अतो निरन्तरं सन्तापहेतुत्वाद्विवेकिन इवाविवेकिनोऽपि हेय एवासौ । तथा च स्मृतिः न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति । अथवेच्छाया विषयसिद्धिनिवर्त्यत्वादिच्छारूपः कामो विषयभोगेन स्वयमेव निवर्तिष्यते किं तत्रातिनिर्बन्धेनेत्यत उक्तं दुष्पूरेणानलेन चेति । विषयसिद्ध्या तत्कालमिच्छातिरोधानेऽपि पुनः प्रादुर्भावान्न विषयसिद्धिरिच्छानिवर्तिका । किन्तु विषयदोषदृष्टिरेवतथेति भावः ॥३९॥ विश्वनाथः काम एव हि जीवस्याविद्येत्याह आवृतमिति । नित्यवैरिण्यतोऽसौ सर्वप्रकारेण हन्तव्य इति भावः । कामरूपेण कामाकारेणाज्ञानेनेत्यर्थः । चकार इवार्थे । अनलो यथा हविषा पूरयितुमचक्यस्तथा कामोऽपि भोगेनेत्यर्थः । यदुक्तम् न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति ॥३९॥ बलदेवः उक्तमर्थं स्फुटयति आवृतमिति । अनेन कामरूपेण नित्यवैरिणा ज्ञानिनो जीवस्य ज्ञानमावृतमिति सम्बन्धः । अज्ञस्य विषयभोगसमये सुखत्वात्सुहृदपि कामस्तत्कार्ये दुःखे सति वैर्ः स्याद्विज्ञस्य तु तत्समयेऽपि दुःखानुसन्धानाद्दुःखहेतुरेवेति नित्यवैरिणेत्युक्तिः । तस्मात्सर्वथा हन्तव्य इति भावः । किं च दुष्पूरेणेति । चशब्द इवार्थः । तत्रानलो यथा हविषा पूरयितुमशक्यस्तथा भोगेन काम इत्यर्थः । स्मृतिश्चैवमाह न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति । तस्मात्सर्वेषां स नित्यवैरीति ॥३९॥ __________________________________________________________ भगवद्गीता ३.४० इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥ श्रीधरः इदानीं तस्याधिष्ठानं कथयन् जयोपायमाह इन्द्रियाणीति द्वाभ्याम् । विषयदर्शनश्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्य आविर्भावादिन्द्रियाणि च मनश्च बुद्धिश्चास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेकज्ञानमावृत्य देहिनं विमोहयति ॥४०॥ मधुसूदनः ज्ञाते हि शत्रोरधिष्ठाने सुखेन स जेतुं शक्यत इति तदधिष्ठानमाह इन्द्रियाणीति । इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकाणि श्रोत्रादीनि वचनादानगमनविसर्गानन्दजनकानि वागादीनि च । मनः सङ्कल्पात्मकं बुद्धिरध्यवसायात्मिका च । अस्य कामस्याधिष्ठानमाश्रय उच्यते । यत एतैरिन्द्रियादिभिः स्वस्वव्यापारवद्भिराश्रयैर्विमोहयति विविधं मोहयति एष कामो ज्ञानं विवेकज्ञानमावृत्याच्छाद्य देहिनं देहाभिमानिनम् ॥४०॥ विश्वनाथः क्वासौ तिष्ठत्यत आह इन्द्रियाणीति । अस्य वैरिणः कामस्याधिष्ठानं महादुर्गराजधान्यः । शब्दादयो विषयास्तु तस्य राज्ञो देशा इति भावः । एतैरिन्द्रियादिभिर्देहिनं जीवम् ॥४०॥ बलदेवः वैरिणः कामस्य दुर्गेषु निर्जितेषु तस्य जयः सुकर इति तान्याह इन्द्रियाणीति । विषयश्रवणादिना सङ्कल्पेनाध्यवसायेन च कामस्याभिव्यक्तेः श्रोत्रादीनि च मनश्च बुद्धिश्च तस्याधिष्ठानं महादुर्गराजधानीरूपं भवति विषयास्तु तस्य तस्य जनपदा बोध्याः । एतैर्विषयसंचारिभिरिन्द्रियादिभिर्देहिनं प्रकृतिसृष्टदेहवन्तं जीवमात्मज्ञानोद्यतमेष कामो विमोहयति आत्मज्ञानविमुखं विषयरसप्रवणं च करोतीत्यर्थः ॥४०॥ __________________________________________________________ भगवद्गीता ३.४१ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥४१॥ श्रीधरः यस्मादेवं तस्मादिति । तस्मादादौ विमोहात्पूर्वमेवेन्द्रियाणि मनो बुद्धिं च नियम्य पाप्मानं पापरूपमेनं कामं हि स्फुटं प्रजहि घातय । यद्वा प्रजहिहि परित्यज । ज्ञानमात्मविषयम् । विज्ञानं निदिध्यासनजम् । तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः ॥४१॥ मधुसूदनः यस्मादेवम् । यस्मादिन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात्त्वमादौ मोहनात्पूर्वं कामनिरोधात्पूर्वमिति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य । तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्यति सङ्कल्पाध्यवसाययोर्बाह्येन्द्रियप्रवृत्तिद्वारैवानर्थहेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिरिति पूर्वं पृथङ्निर्दिश्यापीहेन्द्रियाणीत्येतावदुक्तम् । इन्द्रियत्वेन तयोरपि सङ्ग्रहो वा । हे भरतर्षभ महावंशप्रभूतत्वेन समर्थोऽसि । पाप्मानं सर्वपापमूलभूतमेनं कामं वैरिणं प्रजहिहि परित्यज हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुमित्युपसंहाराच्च । ज्ञानं शास्त्राचार्योपदेशजं परोक्षं विज्ञानमपरोक्षं तत्फलं तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनम् ॥४१॥ विश्वनाथः वैरिणः खल्वाश्रये जिते सति वैरी जीयत इति नीतिरतः कामस्याश्रयेष्विन्द्रियादिषु यथोत्तरं दुर्जयत्वाधिक्यम् । अतः प्रथमप्राप्तानीन्द्रियाणि दुर्जयान्यप्युत्तरापेक्षया सुजयानि । प्रथमं ते जीयन्तामित्याह तस्मादिति । इन्द्रियाणि नियम्येन यद्यपि परस्त्रीपरद्रव्याद्यपहरणे दुर्निवारं मनो गच्छत्येव । तदपि तत्र तत्र नेत्रश्रोत्रकरचरणादीन्द्रियव्यापारस्थगणनादिन्द्रियाणि न गमयेत्यर्थः । पाप्मानमत्युग्रं कामं जहीतीन्द्रियव्यापारस्थगणनमतिकालेन मनोऽपि कामाद्विच्युतं भवतीति भावः ॥४१॥ बलदेवः यस्मादयं कामरूपो वैरी निखिलेन्द्रियव्यापारविरतिरूपायात्मज्ञानायोद्यतस्य विषयरसप्रवणैरिन्द्रियैर्ज्ञानमावृणोति तस्मात्प्रकृतिसृष्टदेहादिमांस्त्वमादावात्मज्ञानोदयायारम्भकाल एवेन्द्रियाणि सर्वाणि तद्व्यापाररूपे निष्कामे कर्मयोगे नियम्य प्रवणानि कृत्वा एनं पाप्मानं कामं शत्रुं प्रजहि विनाशय । हि यस्माज्ज्ञानस्य शास्त्रीयस्य देहादिविविक्तात्मविषयकस्य विज्ञानस्य च तादृगात्मानुभवस्य नाशनमावरकम् ॥४१॥ __________________________________________________________ भगवद्गीता ३.४२ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२॥ श्रीधरः यत्र चित्तप्रणिधानेन इन्द्रियाणि नियन्तुं शक्यन्ते, तदात्मस्वरूपं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्याहुः सूक्ष्मत्वात्प्रकाशकत्वाच्च । अतएव तद्व्यतिरिक्तत्वमप्यर्थादुक्तं भवति । इन्द्रियेभ्यश्च सङ्कल्पात्मकं मनः परं तत्प्रवर्तकत्वात् । मनसस्तु निश्चयात्मिका बुद्धिः परा । निश्चयपूर्वकत्वात्सङ्कल्पस्य । यस्तु बुद्धेः परतस्तत्साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । तं विमोहयति देहिनमिति देहिशब्दोक्त आत्मा स इति परामृश्यते ॥४२॥ मधुसूदनः ननु यथा कथंचिद्बाह्येन्द्रियनियमसम्भवेऽप्यान्तरतृष्णात्यागोऽतिदुष्कर इति चेन्, न । रसोऽप्यस्य परं दृष्ट्वा निवर्तते [ङीता २.५९] इत्यत्र परदर्शनस्य रसाभिधानीयकतृष्णात्यागसाधनस्य प्रागुक्तेः । तर्हि कोऽसौ परो यद्दर्शनात्तृष्णानिवृत्तिरित्याशङ्क्य शुद्धमात्मानं परशब्दवाच्यं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहमपेक्ष्य पराणि सूक्ष्मत्वात्प्रकाशकत्वाद्व्यापकत्वादन्तःस्थत्वाच्च प्रकृष्टान्याहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकं तत्प्रवर्तकत्वात् । तथा मनसस्तु परा बुद्धिरध्यवसायात्मिका । अध्यवसायो हि निश्चयस्तत्पूर्वक एव सङ्कल्पादिर्मनोधर्मः । यस्तु बुद्धेः परतस्तद्भासकत्वेनावस्थितो यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तं स बुद्धेर्द्रष्टा पर आत्मा । स एष इह प्रविष्टः इतिवद्द्व्यवहितस्यापि देहिनस्तदा परामर्शः । अत्रार्थे श्रुतिः इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ [Kअठू १.३.१०११] इति । अत्रात्मनः परत्वस्यैव वाक्यतात्पर्यविषयत्वादिन्द्रियादिपरत्वस्याविवक्षितत्वादिन्द्रियेभ्यः परा अर्था इति स्थानेऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवदुक्तं न विरुध्यते । बुद्धेरस्मदादिव्यष्टिबुद्धेः सकाशान्महानात्मा समष्टिबुद्धिरूपः परः मनो महान्मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः इति वायुपुराणवचनात् । महतो हैरण्यगर्भ्या बुद्धेः परमव्यक्तमव्याकृतं सर्वजगद्बीजं मायाख्यं मायां तु प्रकृतिं विद्यादिति श्रुतेः । तद्धेदं तर्ह्यव्याकृतमासीतिति च । अव्यक्तात्सकाशात्सकलजडवर्गप्रकाशकः पुरुषः पूर्ण आत्मा परः । तस्मादपि कश्चिदन्यः परः स्यादित्यत आह पुरुषान्न परं किंचिदिति । कुत एवं यस्मात्सा काष्ठा समाप्तिः सर्वाधिष्ठानत्वात् । सा परा गतिः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदमित्यादिश्रुतिप्रसिद्धा परा गतिरपि सैवेत्यर्थः । तदेतत्सर्वं यो बुद्धेः परतस्तु स इत्यनेनोक्तम् ॥४२॥ विश्वनाथः न च प्रथममेव मनोबुद्धिजये यतनीयमशक्यत्वादित्याह इन्द्रियाणि पराणीति । दशदिग्विजयिभिरपि वीरैर्दुर्जयत्वादतिबलत्वेन श्रेष्ठानीत्यर्थः । इन्द्रियेभ्यः सकाशादपि प्रबलत्वान्मनः परम् । स्वप्ने खल्विन्द्रियेष्वपि नष्टेष्वनश्वरत्वादिति भावः । मनसः सकाशादपि परा प्रबला बुद्धिर्विज्ञानरूपा । सुषुप्तौ मनस्यपि नष्टे तस्याः सामान्याकाराया अनश्वरात्वादिति भावः । तस्य बुद्धेः सकाशादपि परतो बलाधिक्येन यो वर्तते, तwस्यामपि ज्ञानाभ्यासेन नष्टायां सत्यां यो विराजत इत्यर्थः । स तु प्रसिद्धो जीवात्मा कामस्य जेता । तेन वस्तुतः सर्वतो ऽप्यतिप्रबलेन जीवात्मना इन्द्रियादीन् विजित्य कामो विजेतुं शक्य एवेति नात्रासम्भावना कार्येति भावः ॥४२॥ बलदेवः ननु मुद्रितयन्त्राम्बुन्यायेन निष्कामकर्मप्रवणतयेन्द्रियनियमने कामक्षतिरिति त्वया प्रदर्शितम् । अथ दैहिककर्मकाले मुक्तयन्त्राम्बुन्यायेनेन्द्रियवृत्तिप्रसारे कामस्य पुनरुज्जीवतापत्तिः स्यादिति तत्र रसोऽप्यस्य परं दृष्ट्वा [ङीता २.५९] इति पूर्वोपदिष्टेन विविक्तात्मानुभवेन निःशेषा तस्य क्षतिः स्यादिति दर्शयति इन्द्रियाणीति द्वाभ्याम् । पाञ्चभौतिकाद्देहादिन्द्रियाणि पराण्याहुर्पण्डिताः । तच्चालीकत्वात्ततोऽतिसूक्ष्मत्वात्तद्विनाशेऽविनाशाच्च । इन्द्रियेभ्यः मनः परं जागरे तेषां प्रवर्तकत्वात्स्वप्ने तेषु स्वस्मिन् विलीनेषु राज्यकर्तृत्वेन स्थितत्वाच्च । मनसस्तु बुद्धिः परा, निश्चयात्मकबुद्धिवृत्त्यैव सङ्कल्पात्मकमनोवृत्तेः प्रसरात् । यस्तु बुद्धेरपि परतोऽस्ति, स देही जीवात्मा चित्स्वरूपो देहादिबुद्ध्यन्तर्विविक्तयानुभूतः सन्निःशेषकामक्षतिहेतुर्भवतीति । कठाश्चैवं पठन्ति इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ इत्यादि । अस्यार्थः इन्द्रियेभ्योऽर्था विषयास्तदाकर्सिक्तत्वात्पराः प्रधानभूताः । विषयेन्द्रियव्यवहारस्य मनोमूलत्वादर्थेभ्यो मनः परं विषयभोगस्य निश्चयपूर्वकत्वात्संशयात्मकान्मनसो मनः परं विषयभोगस्य निश्चयपूर्वकत्वात्संशयात्मकान्मनसो निश्चयात्मिका बुद्धिः परा बुद्धेर्भोगोपकरणत्वात्तस्याः सकाशाद्भोक्तात्मा जीवः परः स चात्मा महान् देहेन्द्रियान्तःकरणस्वामीति दैहिकं कर्म तु पूर्वाभ्यासवशाच्चक्रभ्रमित्वत्सेत्स्यति ॥४२॥ __________________________________________________________ भगवद्गीता ३.४३ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥ श्रीधरः उपसंहरति एवमिति । बुद्धेरेव विषयेन्द्रियादिजन्याः कामादिविक्रियाः । आत्मा तु निर्विकारस्तत्साक्षीत्येवं बुद्धेः परमात्मानं बुद्ध्वात्मनैवं तृतया निश्चियात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपिणं शत्रुं जहि मारय । दुरासदं दुःखेनासादनीयं दुर्विज्ञेयमित्यर्थः ॥४३॥ स्वधर्मेण यमाराध्य भक्त्या मुक्तिमिता बुधाः । तत्कृष्णं परमानन्दं तोषयेत्सर्वकर्मभिः ॥ इति श्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां कर्मयोगो नाम तृतीयोऽध्यायः ॥३॥ मधुसूदनः फलितमाह एवमिति । रसोऽप्यस्य परं दृष्ट्वा निवर्तते इत्यत्र यः परशब्देनोक्तस्तमेवम्भूतं पूर्णमात्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तभ्य स्थिरीत्कृत्यात्मानं मन आत्मनैतादृशनिश्चयात्म्किअया बुद्ध्या जहि मारय शत्रुं सर्वपुरुषार्थशातनं हे महाबाहो महाबाहोर्हि शत्रुमारणं सुकरमिति योग्यं सम्बोधनम् । कामरूपं तृष्णारूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेकविशेषमिति यत्नाधिक्याय विशेषणम् ॥४३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां कर्मयोगो नाम तृतीयोऽध्यायः ॥३॥ विश्वनाथः उपसंहरति एवमिति । बुद्धेः परं जीवात्मानं बुद्ध्वा सर्वोपाधिभ्यः पृथक्भूतं ज्ञात्वा आत्मना स्वेनैवामानं स्वं संस्तभ्य निश्चलं कृत्वा दुरासदं दुर्जयमपि कामं जहि नाशय ॥४३॥ अध्यायेऽस्मिन् साधनस्य निष्कामस्यैव कर्मणः । प्राधान्यमूचे तत्साध्यज्ञानस्य गुणतां वदन् ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । तृतीयः खलु गीतासु सङ्गतः सङ्गतः सताम् ॥ ॥३॥ बलदेवः एवमिति । एवं मदुपदेशविधया बुद्धेश्च परं देहादिनिखिलजडवर्गप्रवर्तकत्वाद्विविक्तं सुखचिद्घनं जीवात्मानं बुद्ध्वानुभूयेत्यर्थः । आत्मना ईदृशनिश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य तादृश्यात्मनि स्थिरं कृत्वा कामरूपं शत्रुं जहि नाशय । दुरासदं दुर्धर्षमपि । महाबाहो इति प्राग्वत् ॥४३॥ निष्कामं कर्म मुख्यं स्याद्गौणं ज्ञानं तदुद्भवम् । जीवात्मदृष्टावित्येष तृतीयोऽध्यायनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये तृतीयोऽध्यायः ॥३॥ तृतीयोऽध्यायः कर्मयोगः ********************************************************** Bहगवद्गित ४ भगवद्गीता ४.१ श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥ श्रीधरः आविर्भावतिरोभावावाविष्कर्तुं स्वयं हरिः । तत्त्वं पदविवेकार्थं कर्मयोगं प्रशंसति ॥ एवं तावदध्यायद्वयेन कर्मयोगोपायकज्ञानयोगो मोक्षसाधनत्वेनोक्तः । तदेवं ब्रह्मार्पणादिगुणविधानेन तत्त्वं पदार्थविवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत्परस्पराप्राप्तत्वेन स्तुवन् भगवानुवाच इममिति त्रिभिः । अव्ययफलत्वादव्ययम् । इमं योगं पुराहं विवस्वत आदित्याय कथितवान् । स च स्वपुत्राय मनवे श्राद्धदेवाय । स च मनुः स्वपुत्रायेक्ष्वाकवेऽब्रवीत् ॥१॥ मधुसूदनः यद्यपि पूर्वमुपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [ङीता ५.६] इत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्य साधनभूतं कर्मयोगं साध्यभूतं च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान् । इममध्यायद्वयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्ठोपायलभ्यं विवस्वते सर्वक्षत्रियवंशबीजभूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्वसन्देहोच्छेदादिरूपेणोक्तवानहं भगवान् वासुदेवः सर्वजगत्परिपालकः सर्गादिकाले राज्ञां बलाधानेन तदधीनं सर्वं जगत्पालयितुम् । कथमनेन बलाधानमिति विशेषेणेन दर्शयति अव्ययमव्ययवेदमूलत्वादव्ययफलत्वाच्च न व्येति स्वफलादित्यव्ययमव्यभिचारिफलम् । तथा चैतादृशेन बलाधानं शक्यमिति भावः । स च मम शिष्यो विवस्वान्मनवे वैवस्वताय स्वपुत्राय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायादिराजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादिसाधारणोऽयं भागवदुप्देशस्तथापि साम्प्रतिकवैवस्वतमन्वन्तराभिप्रायेणादित्यमारभ्य सम्प्रदायो गणितः ॥१॥ विश्वनाथः तुर्ये स्वाविर्भावहेतोर्नित्यत्वं जन्मकर्मणोः । स्वस्योक्तिं ब्रह्मयज्ञादिज्ञानोत्कर्षप्रपञ्चम् ॥ अध्यायद्वयेनोक्तं निष्कामकर्मसाध्यं ज्ञानयोगं स्तौति इममिति ॥१॥ बलदेवः तुर्ये स्वाभिव्यक्तिहेतुं स्वलीला नित्यत्वं सत्कर्मसु ज्ञानयोगम् । ज्ञानस्यापि प्राय्यन्माहात्म्यमुच्चैः प्राख्यद्देवो देवकीनन्दनोऽसौ ॥ पूर्वाध्यायाभ्यामुक्तं ज्ञानयोगं कर्मयोगं चैकफलत्वादेकीकृत्य तद्वंशं कीर्तयन् स्तौति इममिति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान्नवेयेति स्वफलादित्यव्यभिचारिफलत्वाच्च । स च मच्छिष्यो विवस्वान् स्वपुत्राय मनवे वैवस्वताय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायाब्रवीत् ॥१॥ __________________________________________________________ भगवद्गीता ४.२ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥२॥ श्रीधरः एवमिति । एवं राजानश्च ते ऋषयश्चेति । अन्येऽपि राजर्षयो निमिप्रमुखाः । स्वपित्रादिभिरिक्ष्वाकुप्रमुखैः प्रोत्कमिमं योगं विदुर्जानन्ति स्म । अद्यतनानामज्ञाने कारणमाह हे परन्तप शत्रुपातन ! स योगः कालवशादिह लोके नष्टो विच्छिन्नः ॥२॥ मधुसूदनः एवमादित्यमारभ्य गुरुशिष्यपरम्परया प्राप्तमिमं योगं राजानश्च त ऋषयश्चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थनिरीक्षणक्षमा निमिप्रमुखाः स्वपित्रादिप्रोक्तं विदुः । तस्मादनादिवेदमूलत्वेनानन्तफलत्वेनानादिगुरुशिष्यपरम्पराप्राप्तत्वेन च कृत्रिमत्वशङ्कानास्पदत्वान्महाप्रभावोऽयं योग इति श्रद्धातिशयाय स्तूयते । स एवं महाप्रयोजनोऽपि योगः कालेन महता दीर्घेण धर्मह्रासकरेणेहेदानीमावयोर्व्यवहारकाले द्वापरान्ते दुर्बलानजितेन्द्रियाननधिकारिणः प्राप्य कामक्रोधादिभिरभिभूयमानो नष्टो विच्छिन्नसम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेरहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं कामक्रोधादिरूपं शत्रुगणं शौर्येण बलवता विवेकेन तपसा च भानुरिव तापयतीति परन्तपः शत्रुतापनो जितेन्द्रिय इत्यर्थः । उर्वश्युपेक्षणाद्यद्भुतकर्मदर्शनात् । तस्मात्त्वं जितेन्द्रियत्वादत्राधिकारीति सूचयति ॥२॥ विश्वनाथः णोथिन्ग्. बलदेवः एवं विवस्वन्तमारभ्य गुरुशिष्यपरम्परया प्राप्तमिइमं योगं राजर्षयः स्वपित्रादिभिरिक्ष्वाकुप्रभृतिभिरुपदिष्टं विदुः । इह लोके नष्टो विच्छिन्नसम्प्रदायः ॥२॥ __________________________________________________________ भगवद्गीता ४.३ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥ श्रीधरः स एवायमिति । स एवायं योगोऽद्य विच्छिन्ने सम्प्रदाये सति पुनश्च ते तुभ्यमुक्तः । यतस्त्वं मम भक्तोऽसि सखा च । अन्यस्मै मया नोच्यते । हि यस्मादेतदुत्तमं रहस्यम् ॥३॥ मधुसूदनः य एवं पूर्वमुपदिष्टोऽप्यधिकार्यभावाद्विच्छिन्नसम्प्रदायोऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनोऽनादिगुरुपरम्परागतो योगोऽद्य सम्प्रदायविच्छेदकाले मयातिस्निग्धेन ते तुभ्यं प्रकर्षेणोक्तः । न त्वन्यस्मै कस्मैचित् । कस्मात्? भक्तोऽसि मे सखा चेति । इतिशब्दो हेतौ । यस्मात्त्वं मम भक्तः शरणागतत्वे सत्यत्यन्तप्रीतिमान् सखा च समानवयाः स्निग्धसहायोऽसि सर्वदा भवसि अतस्तुभ्यमुक्त इत्यर्थः अन्यस्मै कुतो नोच्यते तत्राह । हि यस्मादेतज्ज्ञानमुत्तमं रहस्यमतिगोप्यम् ॥३॥ विश्वनाथः त्वां प्रत्येवास्य प्रोक्तत्वे हेतुः भक्तो दासः सखा चेति भावद्वयम् । अन्यस्तु अर्वाचीनं प्रत्येव अवक्तव्यत्वे हेतू रहस्यमिति ॥३॥ बलदेवः स एव तदानुपूर्विकवचनवाच्यो योगो मया त्वत्सखेनातिस्निग्धेन ते तुभ्यं मत्सखायेति स्निग्धाय प्रोक्तस्त्वं मे भक्तः प्रपन्नः सखा चासीति हेतोर्न त्वन्यस्मै कस्मैचित् । तत्र हेतुः रहस्यमिति । हि यस्मादुत्तमं रहस्यमिति गोप्यमेतत् ॥३॥ __________________________________________________________ भगवद्गीता ४.४ अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥ श्रीधरः भगवतो विवस्वन्तं प्रति योगोपदेशासम्भवं पश्यन्नर्जुन उवाच अपरमिति । अपरमर्वाचीनं तव जन्म । परं प्राक्कालीनं विवस्वतो जन्म । तस्मात्तवाधुनातनत्वात्चिरन्तनाय विवस्वते त्वमादौ योगं प्रोक्तवानिति एतत्कथमहं जानीयां ज्ञातुं शक्नुयाम् ॥४॥ मधुसूदनः या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां तामपनेतुमनुवदन्नर्जुन आशङ्कते अपरमिति । अपरमल्पकालीनमिदानन्तनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् । परं बहुकालीनं सर्गादिभवमुत्कृष्टं च देवत्वात्, विवस्वतो जन्म । अत्रात्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथमेतद्विजानीयामविरुद्धार्थतया । एतच्छब्दार्थमेव विवृणोति । त्वमादौ योगं प्रोक्तवानिति । त्वमिदानींतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः । अत्रायं निर्गलितोऽर्थः । एतद्देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वादित्यं प्रत्युपदेष्टृत्वमेतद्देहेन वा । नाद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः । तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तदुक्तमभियुक्तैः जन्मान्तरानुभूतं च न स्मर्यते इति । नापि द्वितीयः सर्गादाविदानींतनस्य देहस्यासद्भावात् । तदेवं देहान्तरेण सर्गादौ सद्भावानुपप्पत्तिरित्यसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ ॥४॥ विश्वनाथः उक्तमर्थमसम्भवं पृच्छति अपरमिदानीन्तनम् । परं पुरातनमतः कथमेतत्प्रत्येमीति भावः ॥४॥ बलदेवः कृष्णस्य सनातनत्वे सार्वज्ञे च शङ्कमानाननभिज्ञान्निराकर्तुमर्जुन उवाच अपरमिति । अपरमर्वाचीनं परं पराचीनं तस्मादाधुनिकस्त्वं प्राचीनाय विवस्वते योगमुक्तवानित्येतत्कथमहं विजानीयां प्रतीयाम् । अयमर्थः न खलु सर्वेश्वरत्वेन कृष्णमर्जुनो न वेत्ति तस्य नराख्यतदवतारत्वेन ताद्रूप्यात्, परं धाम परं धाम इत्यादि तदुक्तेश्च । न त्वतत्सर्वज्ञविषयामज्ञशङ्कामपाकर्तुमपरमित्यादि पृच्छति । सर्वेश्वरः स यथा स्वतत्त्वं वेत्ति न तथान्यः । ततस्तन्मुखाम्बुजादेव तद्रूपतज्जन्मादि पर्काशनीयं लोकमङ्गलाय । तदर्थं स्वमहिमानं प्रवदन् विकत्थनतया स नाक्षेप्यः, किन्तु स्तवनीय एव कृपालुतया । तच्च मनुषाकृतिपरब्रह्मणस्तव रूपं जन्मादि च लोकविलक्षणं किंविधं किमर्थकं किंकालमिति विज्ञस्याप्याज्ञवत्प्रश्नोऽयमज्ञशङ्कानिरासकप्रतिवचनार्थः ॥४॥ __________________________________________________________ भगवद्गीता ४.५ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥ श्रीधरः रूपान्तरेणोपदिष्टवानित्यभिप्रायेणोत्तरं श्रीभगवानुवाच बहूनीति । तान्यहं वेद वेद्मि । अलुप्तविद्याशक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥५॥ मधुसूदनः तत्र सर्वज्ञत्वेन प्रथमस्य परिहारमाह बहूनीति । जन्मानि लीलादेहग्रहणानि लोकदृष्ट्यभिप्रायेणादित्यस्योदयवन्मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देहग्रहणानि । तव चेत्युपलक्षणमितरेषामपि जीवानां, जीवैक्याभिप्रायेण वा । हेऽर्जुन ! श्लोकेनार्जुनवृक्षनाम्ना सम्बोधयन्नावृतज्ञानत्वं सूचयति । तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च । न त्वमज्ञो जीवस्तिरोभूतज्ञानशक्तिर्वेत्थ न जानासि स्वीयान्यपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोऽसीति विपरीतदर्शितत्वाद्भ्रान्तोऽसीति सूचयति । तदनेन सम्बोधनद्वयेनावरणविक्षेपौ द्वावप्यज्ञानधर्मौ दर्शितौ ॥५॥ विश्वनाथः अवतारान्तरेणोपदिष्टवानित्यभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस्तदा मत्पार्षदत्वात्तवाप्याविर्भावोऽभूदेवेत्यर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्वलीलासिद्ध्यर्थं त्वज्ज्ञानावरणादिति भावः । अतएव हे परन्तप ! साम्प्रतिककुन्तीपुत्रत्वाभिमानमात्रेणैव परान् शत्रूंस्तापयसि ॥५॥ बलदेवः एक एवाहं एकोऽपि सन् बहुधा योऽवभाति इत्यादि श्रुत्युक्तानि नित्यसिद्धानि बहूनि रूपाणि वैदूर्यवदात्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवानिति भावेनाह भगवान् बहूनीति । तव चेति मत्सखत्वात्तावन्ति जन्मानि तवाप्यभूवन्नित्यर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्यशक्त्या स्वलीलासिद्धये त्वज्ज्ञानाच्छादनादिति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्रीमुखोक्तेस्तव चेति दृष्टान्ताच्च । न च जन्माख्यो विकारस्तस्याग्रिमव्याख्यया प्रत्याख्यानात् ॥५॥ __________________________________________________________ भगवद्गीता ४.६ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥ श्रीधरः ननु अनादेस्तव कुतो जन्म ? अविनाशिनश्च कथं पुनर्जन्म येन बहूनि मे व्यतीतानित्युच्यते । ईश्वरस्य तव पुण्यपापविहीनस्य कथं जीववज्जन्मेति ? अत आह अजोऽपीति । सत्यमेवम् । तथापि अजोऽपि जन्मशून्योऽपि सन्नहम् । तथाव्ययात्माप्यनश्वरस्वभावोऽपि सन् । तथा ईश्वरोऽपि कर्मपारतन्त्र्यरहितोऽपि सन् । स्वमायया सम्भवामि सम्यगप्रच्युतज्ञानबलवीर्यादिशक्त्यैव भवामि । ननु तथापि षोडशकलातम्कलिङ्गदेहशून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्धसत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जितसत्त्वमूर्त्या स्वेच्छयावतरामीत्यर्थः ॥६॥ मधुसूदनः नन्वतीतानेकजन्मवत्त्वमात्मनः स्मरसि चेत्तर्हि जातिस्मरो जीवस्त्वं परजन्मज्ञानमपि योगिनः सार्वात्म्याभिमानेन शास्त्रदृष्ट्या तूपदेशो वामदेववत्[Vस्१.१.३०] इति न्यायेन सम्भवति । तथा चाह वामदेवो जीवोऽपि अहं मनुरभवं सूर्यश्चाहं कक्षीवानृपिरस्मि विप्रःित्यादि दाशतय्याम् । अतएव न मुख्यः सर्वज्ञस्त्वम् । तथा च कथमादित्यं सर्वज्ञमुपदिष्टवानस्यनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्युपाधेः परिच्छिन्नत्वेन सर्वसम्बन्धित्वाभावात् । समष्ट्युपाधेरपि विराजः स्थूलभूतोपाधित्वेन सूक्ष्मभूतपरिणामविषयं मायापरिणामविषयं च ज्ञानं न सम्भवति । एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्ध एव । तस्मादीश्वर एव कारणोपादित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः । अतीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैव वा सर्वविषया मायावृत्तिरित्यन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्त्वं तु दूरोत्सारितमेव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिरीश्वरत्वे च देहग्रहणानुपपत्तिरिति शङ्काद्वयं परिहरन्ननित्यत्वपक्षस्यापि परिहारमाह अजोऽपीति । अपूर्वदेहेन्द्रियादिग्रहणं जन्म । पूर्वघीतदेहेन्द्रियादिवियोगो व्ययः । यदुभयं तार्किकैः प्रेत्यभाव इत्युच्यते । तदुक्तं जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च [ङीता २.२७] इति । तदुभयं च धर्माधर्मवशाद्भवति । धर्माधर्मवशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद्भवति । तत्र यदुच्यते सर्वज्ञस्येश्वरस्य सर्वकारणस्येदृग्देहग्रहणं नोपपद्यत इति तत्तथैव । कथम् ? यदि तस्य शरीरं स्थूलभूतकार्यं स्यात्तदा व्यष्टिरूपत्वे जाग्रदवस्थास्मदादितुल्यत्वम् । समष्टिरूपत्वे च विराड्जीवत्वं तस्य तदुपाधित्वात् । अथ सूक्ष्मभूतकार्यं तदा व्यष्टिरूपत्वे स्वप्नावस्थास्मदादितुल्यत्वम् । समष्टिरूपत्वे च हिरण्यगर्भजीवत्वं तस्य तदुपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न सम्भवत्येवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत्प्रवेश इति वाच्यम् । तच्छरीरावच्छेदेन तज्जीवस्य भोगाभ्युपगमेऽन्तर्यामिरूपेण सर्वशरीरप्रवेशस्य विद्यमानत्वेन शरीरविशेषाभ्युपगमवैयर्थ्यात् । भोगाभावे च जीवशरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरमीश्वरस्येति पूर्वार्धेनाङ्गीकरोति अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्निति । अजोऽपि सन्नित्यपूर्वदेहग्रहणमव्ययात्मापि सन्निति पूर्वदेहविच्छेदं भूतानां भगवधर्माणां सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानामीश्वरोऽपि सन्निति धर्माधर्मवशत्वं निवारयति । कथं तर्हि देहग्रहणमित्युत्तरार्धेनाह प्रकृतिं स्वामधिष्ठाय सम्भवामि । प्रकृतिं मायाख्यां विचित्रानेकशक्तिमघटमानघटनापटीयसीं स्वां स्वोपादिभूतामधिष्ठाय चिदाभासेन वशीकृत्य सम्भवामि तत्परिणामविशेषैरेव जगत्कारणत्वसम्पादिका मदिच्छयैव प्रवर्तमाना विशुद्धसत्त्वमयत्वेन मम मूर्तिस्तद्विशिष्टस्य चाजत्वमव्ययत्वमीश्वरत्वं चोपपन्नम् । अतोऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रतीमं योगमुपदिष्टवानहमित्युपपन्नम् । तथा च श्रुतिः आकाशशरीरं ब्रह्म इति । आकाशोऽन्नाव्याकृतम् । आकाश एव तदोतं च प्रोतं च [Bआऊ ३.८.७] इत्यादौ तथा दर्शनात् । आकाशस्तल्लिङ्गात्[Vस्. १.१.२२] इति न्यायाच्च । तर्हि भौतिकविग्रहाभावात्तद्धर्ममनुष्यत्वादिप्रतीतिः कथमिति चेत्तत्राह आत्ममाययेति । मन्माययैव मयि मनुष्यत्वादिप्रतीतिर्लोकानुग्रहाय न तु वस्तुवृत्त्येति भावः । तथा चोक्तं मोक्षधर्मे माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं न तु मां द्रष्टुमर्हसि ॥ [ंभ्१२.३२६.४३] इति । सर्वभूतगुणैर्युक्तं कारणोपाधिं मां चर्मचक्षुषा द्रष्टुं नार्हसीत्यर्थः । उक्तं च भगवता भाष्यकारेण स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया इति । व्याख्यातृभिश्चोक्तं स्वेच्छाविनिर्मितेन मायामयेन दिव्येन रूपेण सम्बभूवेति । नित्यो यः कारणोपाधिर्मायाख्योऽनेकशक्तिमान् । स एव भगवद्देह इति भाष्यकृतां मतम् ॥ अन्ये तु परमेश्वरे देहदेहिभावं न मन्यन्ते । किं यश्च नित्यो विभुः सच्चिदानन्दघनो भगवान् वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्विग्रहो नान्यः कश्चिद्भौतिको मायिको वेति । अस्मिन् पक्षे योजना आकाशवत्सर्वगतश्च नित्यः, अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा इत्यादि श्रुतेः, असंभवस्तु सतोऽनुपप्त्तेः [Vस्. २.३.८], नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः [Vस्. २.३.१६] इत्यादि न्यायाच्च वस्तुगत्या जन्मविनाशरहितः सर्वभासकः सर्वकारणमायाधिष्ठानत्वेन सर्वभूतेश्वरोऽपि सन्नहं प्रकृतिं स्वभावं सच्चिदानन्दघनैकरसम् । मायां व्यावर्तयति स्वामिति । निजस्वरूपमित्यर्थः । स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि [Cहाऊ ७.२४.१] इति श्रुतेः । स्वस्वरूपमधिष्ठाय स्वरूपावस्थित एव सन् सम्भवामि देहदेहिभावमन्तरेणैव देहिवद्व्यवहरामि । कथं तर्ह्यदेहे सच्चिदानन्दघने देहत्वप्रतीतिरत आह आत्ममाययेति । निर्गुणे शुद्धे सच्चिदानन्दघने मयि भगवति वासुदेवे देहदेहिभावशून्ये तद्रूपेण प्रतीतिर्मायामात्रमित्यर्थः । तदुक्तम् कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ इति [Bह्ড়् १०.१४.५५] अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [Bह्ড়् ११.१४.३२] इति च । केचित्तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवायविभावं वास्तवमेवेच्छन्ति ते निर्युक्तिकं ब्रुवाणस्तु नास्माभिर्विनिवार्यते इति न्यायेन नापवाद्याः । यदि सम्भवेत्तथैवास्तु किमतिपल्लवितेनेत्युपरम्यते ॥५॥ विश्वनाथः स्वस्य जन्मप्रकारमाह अजोऽपि जन्मरहितोऽपि सन् सम्भवामि, देवमनुष्यतिर्यगादिषु आविर्भवामि । ननु किमत्र चित्रम् ? जीवोऽपि वस्तुतोऽज एव स्थूलदेहनाशानन्तरं जायत एव ? तत्राह सव्ययात्मानश्वरशरीरः । किं च, जीवस्य स्वदेहभिन्नस्वस्वरूपेणाजत्वमेव, आविद्यकेन देहसम्बन्धेनैव तस्य जन्मवत्त्वम्, मम त्वीश्वरत्वात्स्वदेहाभिन्नस्याजत्वं जन्मवत्त्वमित्युभयमपि स्वरूपसिद्धम् । तच्च दुर्घटत्वात्चित्रमतर्क्यमेव । अतः पुण्यपापादिमतो जीवस्येव सदसद्योनिषु न मे जन्माशङ्केत्याह भूतानामीश्वरोऽपि सन् कर्मपारतन्त्र्यरहितोऽपि भूत्वेत्यर्थः । ननु जीवो हि लिङ्गशरीरेण स्वबन्धकेन कर्मप्राप्यान् देवादिदेहान् प्राप्नोति । त्वं परमेश्वरो लिङ्गरहितः सर्वव्यापकः कर्मकालादिनियन्ता । बहु स्यामिति श्रुतेः सर्वजगद्रूपो भवत्येव । तदपि यद्विशेषत एवम्भूतोऽप्यहं सम्भवामीति ब्रूषे, तन्मन्ये सर्वजगद्विलक्षणान् देहविशेषान्नित्यानेव लोके प्रकाशयितुं त्वज्जन्मेत्यवगम्यते । तत्खलु कथमित्यत आह प्रकृतिं स्वामधिष्ठायेति । अत्र प्रकृतिशब्देन यदि बहिरङ्गा मायाशक्तिरुच्यते, तदा तदधिष्ठाता परमेश्वरस्तद्द्वारा जगद्रूपो भवत्येवेति न विशेषोपलब्धिः । तस्मात्संसिद्धिप्रकृती त्विमे स्वरूपं च स्वभावश्च इत्यभिधानादत्र प्रकृतिशब्देन स्वरूपमेवोच्यते । न तत्स्वरूपभूता मायाशक्तिः । स्वरूपं च तस्य सच्चिदानन्द एव । अतवेव त्वां शुद्धसत्त्वात्मिकां प्रकृतिमिति श्रीस्वामिचरणाः । प्रकृतिं स्वभावं स्वमेव स्वभावमधिष्ठाय स्वरूपेण स्वेच्छया सम्भवामीत्यर्थः इति श्रीरामानुजाचार्यचरणाः । प्रकृतिं स्वभावं सच्चिदानन्दघनैकरसम् । मायां व्यावर्तयति स्वामिति निजस्वरूपमित्यर्थः । स भगवं कस्मिन् प्रतिष्ठितः स्वमहिम्नि इति श्रुतेः । स्वस्वरूपमधिष्ठाय स्वरूपावस्थित एव सम्भवामि देहदेहिभावमन्तरेणैव देहिवद्व्यवहरामि इति श्रीमधुसूदनसरस्वतीपादाः । ननु यद्यव्ययात्मा अनश्वरमत्स्यकूर्मादिस्वरूप एव भवसि, तर्हि तव प्रादुर्भवत्स्वरूपं पूर्वप्रादुर्भूतस्वरूपाणि च युगपदेव किं नोपलभ्यन्त ? तत्राह आत्मभूता या माया तया स्वस्वरूपावरणप्रकाशनकर्म च यया चिच्छक्तिवृत्त्यायोगमाययेत्यर्थः । तया हि पूर्वकालावतीर्णस्वरूपाणि पूर्वमेवावृत्य वर्तमानस्वरूपं प्रकाश्य सम्भवामि । आत्ममायया सम्यगप्रच्युतज्ञानबलवीर्यादिशक्त्यैव भवामि इति श्रीस्वामिचरणाः । आत्ममाययात्मज्ञानेन माया वयुनं ज्ञानमिति ज्ञानपर्यायोऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः मायया सततं वेत्ति प्राचीनानां शुभाशुभमिति श्रीरामानुजाचार्यचरणाः । मयि भगवति वासुदेवे देहदेहिभावशून्ये तद्रूपेण प्रतीतिः मायामात्रमिति श्रीमधुसूदनसरस्वतीपादाः ॥६॥ बलदेवः लोकविलक्षणतया स्वरूपं स्वजन्म च वदन् सनातनत्वं स्वस्याह अजोऽपीति । अत्र स्वरूपस्वभावपर्यायः प्रकृतिशब्दः । स्वां प्रकृतिं स्वं स्वरूपं अधिष्ठायालम्ब्य सम्भवामि आविर्भवामि । संसिद्धिप्रकृती त्विमे । स्वरूपं च स्वभावश्च इत्यमरः । स्वरूपेणैव सम्भवामीति । एतमर्थं विचरितुं विशिनष्टि अजोऽपीत्यादिना । अपि अवधारणे । अपूर्वदेहयोगो जन्म । तद्रहित एव सन् । अव्ययात्मापि सनव्ययः परिणामशून्य आत्मा बुद्ध्यादिर्यस्य तादृश एव सन् । आत्मा पुंसि इत्याद्युक्तेः । भूतानामीश्वरोऽपि सन् स्वेतरेषां जीवानां नियन्तैव सनित्यर्थः । अजत्वादिगुणकं यद्विभुज्ञानसुखघनं रूपं तेनैवावतरामीति स्वरूपेणैव सम्भवामीत्यस्य विवरणं तादृशस्य स्वरूपस्य रवेरिवाभियक्तिमात्रमेव जन्मेति तत्स्वरूपस्य तज्जन्मनश्च लोकविलक्षणत्वं तेन सनातनत्वं च व्यक्तम् । कर्मतन्त्रत्वं निरस्तम् । श्रुतिश्चैवमाह अजायमानो बहुधा विजायते इति । स्मृतिश्च प्रत्यक्षं च हरेर्जन्म न विकारः कथंचन इत्याद्या । अतएव सूतिकागृहे दिव्यायुधभूषणस्य दिव्यरूपस्य षडैश्वर्यसम्पन्नस्य तस्य वीक्षणं स्मर्यते । प्रयोजनमाह आत्ममाययेति । भजज्जीवानुकम्पया हेतुना तदुद्धारायेत्यर्थः । माया दम्भे कृपायां च इति विश्वः । आत्ममायया स्वसार्वज्ञेन स्वसङ्कल्पेनेति केचित् । माया वयुनं ज्ञानं च इति निर्घण्टुकोषात् । लोकः खलु राजादिः पूर्वदेहादीनि विहायापूर्वदेहादीनि भजन्निरनुसन्धिरज्ञो जन्मीभवति तद्वैलक्षण्यं हरेर्जन्मिनः प्रस्फुटम् । भूतानामीश्वरोऽपि सन्नित्यनेन लब्धसिद्धयो योगिप्रभृतयोऽपि व्यावृत्ताः । सुखचिद्घनो हरिर्देहदेहिभेदेन गुणगुणिभेदेन च शून्योऽपि विशेषबलात्तत्तद्भावेन विदुषां प्रतीतिरासीदिति ॥६॥ __________________________________________________________ भगवद्गीता ४.७ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥ श्रीधरः कदा सम्भवसीत्यपेक्षायामाह यदा यदेति । ग्लानिर्हानिः । अभ्युत्थानमाधिक्यम् ॥७॥ मधुसूदनः एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहिवद्व्यवहार इति तत्रोच्यते यदा यदेति । धर्मस्य वेदविहितस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य प्रवृत्तिनिवृत्तिलक्षणस्य वर्णाश्रमतदाचारव्यङ्ग्यस्य यदा यदा ग्लानिर्हानिर्भवति हे भारत भरतवंशोद्भवत्वेन भा ज्ञानं तत्र रतत्वेन वा त्वं न धर्महानिं सोढुं शक्नोषीति सम्बोधनार्थः । एवं यदा यदाभ्युत्थानमुद्भवोऽधर्मस्य वेदनिषिद्धस्य नानाविधदुःखसाधनस्य धर्मविरोधिनस्तदा तदात्मानं देहं सृजामि नित्यसिद्धमेव सृष्टमिव दर्शयामि मायया ॥७॥ विश्वनाथः कदा सम्भवामीत्यपेक्षायामाह यदेति । धर्मस्य ग्लानिर्हानिरधर्मस्याभ्युत्थानं वृद्धिस्ते द्वे सोढुमशक्नुवन् तयोर्वैपरीत्यं कर्तुमिति भावः । आत्मानं देहं सृजामि नित्य्सिद्धमेव तं सृष्टमिव दर्शयामि मायया इति श्रीमधुसूदनसरस्वतीपादाः ॥७॥ बलदेवः अथ सम्भवकालमाह यदेति । धर्मस्य वेदोक्तस्य ग्लानिर्विनाशः अधर्मस्य तद्विरुद्धस्याभ्युत्थानमभुयुदयस्तदाहमात्मानं सृजामि प्रकटयामि । न तु निर्ममे तस्य पूर्वसिद्धत्वादिति नास्ति मत्सम्भवकालनियमः ॥७॥ __________________________________________________________ भगवद्गीता ४.८ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥८॥ श्रीधरः किमर्थम् ? इत्यपेक्षायामाह परित्राणायेति । साधूनां स्वधर्मवर्तिनां रक्षणाय । दुष्टं कर्म कुर्वन्तीति दुष्कृतः । तेषां वधाय च । एवं धर्मसंस्थापनार्थाय साधुरक्षणेन दुष्टवधेन च धर्मं स्थिरीकर्तुम् । युगे युगे तत्तदवसरे सम्भवामीत्यर्थः । न चैवं दुष्टनिग्रहं कुर्वतोऽपि नैर्घृण्यं शङ्कनीयम् । यथाहुः लालने ताडने मातुर्नाकारुण्यं यथार्भके । तत्तदेव महेशस्य नियन्तुर्गुणदोषयोः ॥८॥ मधुसूदनः तत्किं धर्मस्य हानिरधर्मस्य च वृद्धिस्तव परितोषकारणं येन तस्मिन्नेव काल आविर्भवसीति तथा चानर्थावह एव तवावतारः स्यात्? इति नेत्याह परित्राणायेति । धर्महान्या हीयमानानां साधूनां पुण्यकारिणां वेदमार्गस्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाधर्मवृद्ध्या वर्धमानानां दुष्कृतां पापकारिणां वेदमार्गविरोधिनां विनाशाय च । तदुभयं कथं स्यादिति तदाह धर्मसंस्थापनार्थाय धर्मस्य सम्यगधर्मनिवारणेन स्थापनं वेदमार्गपरिरक्षणं धर्मसंस्थापनं तदर्थं सम्भवामि पूर्ववत् । युगे युगे प्रतियुगम् ॥८॥ विश्वनाथः ननु त्वद्भक्ता राजर्षयो ब्रह्मर्षयोऽपि वा धर्महान्यधर्मवृद्धी दूरीकर्तुं शक्नुवन्त्येव । एतावदर्थमेव किं तवावतारेण ? इति चेत्, सत्यम् । अन्यदपि अन्यदुष्करं कर्म कर्तुं सम्भवामीत्याह परीति । साधूनां परित्राणाय मदेकान्तभक्तानां मद्दर्शनोत्कण्ठास्फुटचित्तानां यद्वैयाग्र्यरूपं दुःखम् । तस्मात्त्राणाय । तथा दुष्कृतां मद्भक्तलोकदुःखदायिनां मदन्यैरवध्यानां रावणकंसकेश्यादीनां विनाशाय । तथा धर्मसंस्थापनार्थाय मदीयध्यानयजनपरिचर्यासङ्कीर्तनलक्षणं परमधर्मं मदन्यैः प्रवर्तयितुमशक्यं सम्यक्प्रकारेण स्थापयितुमित्यर्थः । युगे युगे प्रतियुगं प्रतिकल्पं वा । न चैवं दुष्टनिग्रहकृतो भगवतो वैषम्यमाशङ्कनीयम् । दुष्टानामप्यसुराणां स्वकर्तृवधेन विविधदुष्कृतफलान्नरकसहप्रणिपातात्संसाराच्च परित्राणतस्तस्य स खलु निग्रहोऽप्यनुग्रह एव निर्णीतः ॥८॥ बलदेवः ननु त्वद्भक्ता राजर्षयोऽपि धर्मग्लानिमधर्माभ्युत्थानं चापनेतुं प्रभवन्ति तावतेऽर्थाय किं सम्भवामीत्याह परीति । साधूनां मद्रूपगुणनिरतानां मत्साक्षात्कारमाकाङ्क्ष्यतां तेन विनातिव्यग्राणां तद्वैयग्र्यरूपाद्दुःखात्परित्राणायातिमनोज्ञस्वरूपसाक्षात्कारेण । तथा दुष्कृतां दुष्टकर्मकारिणां मदन्यैरवध्यानां दशग्रीवकंसादीनां तादृग्भक्तद्रोहिणां विनाशाय धर्मस्य मदेकार्चनध्यानादिलक्षणस्य शुद्धभक्तियोगस्य वैदिकस्यापि मदितरैः प्रचारयितुमशक्यस्य संस्थापनार्थाय सम्प्रचारायेत्येतत्त्रयं मत्सम्भवस्य कारणमिति । युगे युगे तत्तत्समयेन च दुष्टवधेन हरौ वैषम्यं, तेन दुष्टानां मोक्षानन्दलाभे सति तस्यानुग्रहरूपत्वेन परिणामात् ॥८॥ __________________________________________________________ भगवद्गीता ४.९ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥ श्रीधरः एवंविधानामीश्वरजन्मकर्मणां ज्ञाने फलमाह जन्मेति । स्वेच्छया कृतं मम जन्म कर्म च धर्मपालनरूपं दिव्यमलौकिकं तत्त्वतः परानुग्रहार्थमेवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर्जन्म संसारं नैति न प्राप्नोति । किन्तु मामेव प्राप्नोति ॥९॥ मधुसूदनः जन्म नित्यसिद्धस्यैव मम सच्चिदानन्दघनस्य लीलया तथानुकरणम् । कर्म च धर्मसंस्थापनेन जगत्परिपालनं मे मम नित्यसिद्धेश्वरस्य दिव्यमप्राकृतमन्यैः कर्तुमशक्यमीश्वरस्यैवासाधरणम् । एवमजोऽपि सन्नित्यादिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रमनिवर्तनेन । मूढैर्हि मौष्यत्वभ्रान्त्या भगवतोऽपि गर्भवासादिरूपमेव जन्म स्वभोगार्थमेव कर्मेत्यारोपितम् । परमार्थतः शुद्धसच्चिदानन्दरूपत्वज्ञानेन तदपनुद्याजस्यापि मायया जन्मानुकरणमकर्तुरपि परानुग्रहाय कर्मानुकरणमियेवं यो वेत्ति स आत्मनोऽपि तत्त्वस्फुरणात्त्यक्त्वा देहमिमं पुनर्जन्म नैति । किन्तु मां भगवन्तं वासुदेवमेव सच्चिदानन्दघनमेति संसारान् मुच्यत इत्यर्थः ॥९॥ विश्वनाथः उक्तलक्षणस्य मज्जन्मनस्तथा जन्मानन्तरं मत्कर्मणश्च तत्त्वतो ज्ञानमात्रेणैव कृतार्थः स्यादित्याह जन्मेति । दिव्यमप्राकृतं इति श्रीरामानुजाचार्यचरणाः श्रीमधुसूदनसरस्वतीपादाश्च । दिव्यमलौकिकं इति श्रीस्वामिचरणाः । लोकानां प्रकृतिसृष्टत्वादलौकिकशब्दस्य अप्राकृतत्वमेवार्थस्तेषामप्यभिप्रेतः । अतएवाप्राकृतत्वेन गुणातीतत्वाद्भगवज्जन्मकर्मणो नित्यत्वम् । तच्च भगवत्सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [Bह्ড়् ८.३.८] इत्यत्र श्लोके श्रीजीवगोस्वामिचरणैरुपपादितम् । यद्वा युक्त्यनुपपन्नमपि श्रुतिस्मृतिवाक्यबलादतर्कमेवेदं मन्तव्यम् । तत्र पिप्पलादशाखायां पुरुषबोधिनीश्रुतिः एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृदयान्तरात्मा इति । तथा जन्मकर्मणो नित्यत्वं श्रीभागवतामृते बहुश एव प्रपञ्चितम् । एवं यो वेत्ति तत्त्वत इति अजोऽपि सन्नव्ययतात्मा इत्यस्मिंस्तथा जन्म कर्म च मे दिव्यमित्यस्मिंश्च मद्वाक्य एवास्तिकतया मज्जन्मकर्मणोर्नित्यत्वमेव यो जानाति, न तु तयोर्नित्यत्वे काञ्चिद्युक्तिमप्यपेक्षमाणो भवतीत्यर्थः । यद्वा तत्त्वतः ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः [ङीता १७.१८] इत्यग्रिमोक्तेस्तच्छब्देन ब्रह्मोच्यते तस्य भावस्तत्त्वं तेन ब्रह्मस्वरूपत्वेन यो वेत्तीत्यर्थः । स वर्तमानं देहं त्यक्त्वा पुनर्जन्म नैति किन्तु मामेवैति । अत्र देहं त्यक्त्वा इत्यस्याधिक्यादेवं व्याचक्षते स्म । स देहं त्यक्त्वा पुनर्जन्म नैति किन्तु देहमत्यक्त्वैव मामेति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्रयणविरोधिपाप्मास्मिन्नेव जन्मनि यथोदितप्रकारेण मामाश्रित्य मदेकप्रियो मदेकचित्तो मामेव प्राप्नोति इति श्रीरामानुजाचार्यचरणाः ॥९॥ बलदेवः बहुलायासैः साधनसहस्रैरपि दुर्लभो मोक्षो मज्जन्मचरितश्रवणेन मदेकान्तिपथानुवर्तिनां सुलभोऽस्त्वित्येतदर्थं च सम्भवामीत्याशया भगवानाह जन्मेति । मम सर्वेश्वरस्य सत्येच्छस्य वैदूर्यवन्नित्यसिद्धनृसिंहरघुनाथादिबहुलरूपस्य तत्र तत्रोक्तलक्ष्णं जन्म तथा कर्म च तत्तद्भक्तसम्बन्धं चरितं तदुभयं दिव्यमप्राकृतं नित्यं भवतीत्येवमेवैतदिति यस्तत्त्वतो वेत्ति यद्गतं भवच्च भविष्यच्च एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृद्यन्तरात्मा इति श्रुत्या दिव्यमिति मदुक्त्या च दृढश्रद्धो युक्तिनिरपेक्षः सन् । हे अर्जुन ! स वर्तमानं देहं त्यक्त्वा पुनः प्रापञ्चिकं जन्म नैति । किन्तु मामेव तत्तत्कर्ममनोज्ञमेति मुक्तो भवतीत्यर्थः । यद्वा मोचकत्वलिङ्गेन तत्त्वमसि इति श्रुतेश्च मे जन्मकर्मणी तत्त्वतो ब्रह्मत्वेन यो वेत्तीति व्याख्येयम् । इतरथा तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय [श्वेतू ३.८] इति श्रुतिर्व्याकुप्येत् । समानमन्यत् । जन्मादिनित्यतायां युक्तयस्त्वन्यत्र विस्तृता द्रष्टव्याः ॥९॥ __________________________________________________________ भगवद्गीता ४.१० वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥ श्रीधरः कथं जन्मकर्मज्ञानेन त्वत्प्राप्तिः स्यादिति ? अत आह वीतरागेति । अहं शुद्धसत्त्वावतारैः धर्मपालनं करोमीति मदीयं परमकारुणिकत्वं ज्ञात्वा । मामेवोपाश्रिताः सन्तः । मत्प्रसादलब्धं यदात्मज्ञानं च तपश्च । तत्परिपाकहेतुः स्वधर्मः । तयोर्द्वन्द्वैकवद्भावः । तेन ज्ञानतपसा पूताः शुद्धा निरस्ताज्ञानतत्कार्यमलाः । मद्भावं मत्सायुज्यं प्राप्ता बहवः । न त्वधुनैव प्रवृत्तोऽयं मद्भक्तिमार्ग इत्यर्थः । तदेवं तान्यहं वेद सर्वाणीत्यादिना विद्याविद्योपाधिभ्यां तत्त्वंपदार्थाव् ईश्वरजीवौ प्रदर्श्येश्वरस्य चाविद्याभावेन नित्यशुद्धत्वाज्जीवस्य चेश्वरप्रसादलब्धज्ञानेनाज्ञाननिवृत्तेः शुद्धस्य सतश्चिदंशेन तदैक्यमुक्तमिति द्रष्टव्यम् ॥१०॥ मधुसूदनः मामेति सोऽर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थत्वमस्य मोक्षमार्गस्यानादिपरस्परागतत्वं च दर्शयति वीतरागेति । रागस्तत्तत्फलतृष्णा । सर्वान् विषयान् परित्यज्य ज्ञानमार्गे कथं जीवितव्यमिति त्रासो भयम् । सर्वविषयोच्छेदकोऽयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः । त एते रागभयक्रोधा वीता विवेकेन विगता येभ्यस्ते वीतरागभयक्रोधाः शुद्धसत्त्वाः । मन्मया मां परमात्मानं तत्पदार्थत्वं गताः । बहवोऽनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात् । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते इति हि वक्ष्यति । तेन पूताः क्षीणसर्वपापाः सन्तो निरस्ताज्ञानतत्कार्यमलाः । मद्भावं मद्रूपत्वं विशुद्धसच्चिदानन्दघनं मोक्षमागता अज्ञानमात्रापनयेन मोक्षं प्राप्ताः । ज्ञानतपसा पूता जीवन्मुक्ताः सन्तो मद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागता इति वा । तेषां ज्ञानी नित्ययुक्ता एकभक्तिर्विशिष्यते इति हि वक्ष्यति ॥१०॥ विश्वनाथः न केवलमेक एवाधुनिक एव, मज्जन्मकर्मतत्त्वज्ञानमात्रेणैव मां प्राप्नोत्यपि तु प्राक्तना अपि पूर्वपूर्वकल्पावतीर्णस्य मम जन्मकर्मतत्त्वज्ञानवन्तो मामापुरेवेत्याह वीतेति । ज्ञानमुक्तलक्षणं मज्जन्मकर्मणोस्तत्त्वतोऽनुभवरूपमेव तपस्तेन पूताः इति श्रीरामानुजाचार्यचरणाः । यद्वा, ज्ञाने मज्जन्मकर्मणोर्नित्यत्वनिश्चयानुभवे यन्नानाकुमतकुतर्कयुक्तिसर्पीविषदाहसहनरूपं तपस्तेन पूताः । तथा च श्रीरामानुजधृतश्रुतिः तस्य धीराः परिजानन्ति योनिं इति धीरा धीमन्त एव तस्य योनिं जन्मप्रकारं जानन्तीत्यर्थः । वीतास्त्यक्ताः कुमतप्रजल्पितेषु जनेषु रागाद्या यैस्ते न तेषु रागः प्रीतिर्नापि तेभ्यो भयं नापि तेषु क्रोधो मद्भक्तानामित्यर्थः । कुतो मन्मया मज्जन्मकर्मानुध्यानमननश्रवणकीर्तनादिप्रचुराः । मद्भावं मयि प्रेमाणम् ॥१०॥ बलदेवः इदानीमिव पुरापि मज्जन्मादिनित्यताज्ञानेन बहूनां विमुक्तिरभूदिति तन्नित्यतां द्रढयितुमाह वीतेति । बहवो जना ज्ञानतपसा पूताः सन्तः पुरा मद्भावमागता इत्यनुषङ्गः । मज्जन्मादिनित्यत्वविषयकं यज्ज्ञानं तदेव दुरधिगमश्रुतियुक्तिसम्पाद्यत्वात्तपस्तस्मिन् ज्ञाने वा यद्विविधकुमतकुतर्कादिनिवारणरूपं तपस्तेन पूता निर्धूताविद्या इत्यर्थः । मयि भावं प्रेमाणं विद्यमानतां वा मत्साक्षात्कृतिम् । कीदृशास्ते इत्याह वीतेति । वीताः परित्यक्तास्तन्नित्यत्वविरोधिषु रागादयो यैस्ते, न तेषु रागं न भयं न च क्रोधं प्रकाशयन्तीत्य् अर्थः । तत्र हेतुः मन्मया मदेकनिष्ठा उपाश्रिताः संसेवमानाः ॥१०॥ __________________________________________________________ भगवद्गीता ४.११ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥ श्रीधरः ननु तर्हि किं त्वय्यपि वैषम्यमस्ति ? यदेवं त्वदेकशरणानामेवात्माभावं ददासि नान्येषां सकामानामिति । अत आह य इति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ते तानहं तथैव तदपेक्षितफलदानेन भजामि अनुगृह्णामि, न तु सकामा मां विहायेन्द्रादीनेव ये भजन्ते तानहमुपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्वप्रकारैरिन्द्रादिसेवका अपि ममैव वर्त्म भजनमार्गमनुवर्तन्ते । इन्द्रादिरूपेणापि ममैव सेव्यत्वात् ॥११॥ मधुसूदनः ननु ये ज्ञानतपसा पूता निष्कामास्ते त्वद्भावं गच्छन्ति, ये त्वपूताः सकामास्ते न गच्छन्तीति फलदातुस्तव वैषम्यनैर्घृण्ये स्यातामिति नेत्याह ये यथेति । य आर्ता अर्थार्थिनो जिज्ञासवो ज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्कामतया च मामीश्वरं सर्वफलदातारं प्रपद्यन्ते भजन्ति तांस्तथैव तदपेक्षितफलदानेनैव भजाम्यनुगृह्णाम्यहं न विपर्ययेण । तत्रामुमुक्षूनार्तानर्थार्थिनश्चार्तिहरणेनार्थदानेन चानुगृह्णामि । जिइज्ञासून् विविदिषन्ति यज्ञेनेत्यादिश्रुतिविहितनिष्कामकर्मानुष्ठातॄन् ज्ञानदानेन ज्ञानिनश्च मुमुक्षून्मोक्षदानेन न त्वन्यकामायान्यद्ददामीत्यर्थः । ननु तथापि स्वभक्तानामेव फलं ददासि न त्वन्यदेवभक्तानामिति वैषम्यं स्थितमेवेति नेत्याह मम सर्वात्मनो वासुदेवस्य वर्त्म भजनमार्गं कर्मज्ञानलक्षणमनुवर्तन्ते हे पार्थ सर्वज्ञः सर्वप्रकारैरिन्द्रादीनप्यनुवर्तमाना मनुष्या इति कर्माधिकारिणः । इन्द्रं मित्रं वरुणमग्निमाहुः इत्यादिमन्त्रवर्णात्फलमत उपपत्तेः [Vस्. ३.२.३८] इति न्यायाच्च सर्वरूपेणापि फलदाता भगवानेक एवेत्यर्थः । तथा च वक्ष्यति येऽप्यन्यदेवताभक्ता [ङीता ९.२३] इत्यादि ॥११॥ विश्वनाथः ननु त्वदेकान्तभक्ताः किलतज्जन्मकर्मणोर्नित्यत्वं मन्यन्त एव । केचित्तु ज्ञानादिसिद्ध्यर्थं त्वां प्रपन्ना ज्ञानिप्रभृतयस्त्वज्जन्मकर्मणोर्नित्यत्वं नापि मन्यन्त इति तत्राह य इति । यथा येन प्रकारेण मां प्रपद्यन्ते भजन्ते अहमपि तांस्तेनैव प्रकारेण भजामि । भजनफलं ददामि । अयमर्थः ये मत्प्रभोर्जन्मकर्मणी नित्ये एवेति मनसि कुर्वाणास्तत्तल्लीलायामेव कृतमनोरथविशेषा मां भजन्तः सुखयन्त्यहमपीश्वरत्वात्कर्तुमकर्तुमन्यथा कर्तुमपि समर्थस्तेषामपि जन्मकर्मणोर्नित्यत्वं कर्तुं तान् स्वपार्षदीकृत्य तैः सार्धमेव यथासमयमवतरन्नन्तर्दधानश्च तान् प्रतिक्षणमनुगृह्णन्नेव तद्भजनफलं प्रेमाणमेव ददामि । ये ज्ञानिप्रभृतयो मज्जन्मकर्मणोर्नश्वरत्वं मद्विग्रहस्य मायामयत्वं च मन्यमाना मां प्रपद्यन्ते अहमपि तान् पुनः पुनर्नश्वरजन्मकर्मवतो मायापाशपतितानेव कुर्वाणस्तत्प्रतिफलं जन्ममृत्युदुःखमेव ददामि । ये तु मज्जन्मकर्मणोर्नित्यत्वं मद्विग्रहस्य च सच्चिदानन्दत्वं मन्यमाना ज्ञानिनः स्वज्ञानसिद्ध्यर्थं मां प्रपद्यन्ते, तेषां स्वदेहद्वयभङ्गमेवेच्छतां मुमुक्षूणामनश्वरं ब्रह्मानन्दमेव सम्पादयन् भजनफलमाविद्यकजन्ममृत्युध्वंसमेव ददामि । तस्मान्न केवलं मद्भक्ता एव मां प्रपद्यन्ते, अपि तु सर्वशः सर्वेऽपि मनुष्या ज्ञानिनः कर्मिणो योगिनश्च देवतान्तरोपासकाश्च मम वर्त्मानुवर्तन्ते मम सर्वस्वरूपत्वात्ज्ञानकर्मादिकं सर्वं मामकमेव वर्त्मेति भावः ॥११॥ बलदेवः ननु नित्यजन्मादिमनोज्ञः सर्वेश्वरस्त्वं मयावगतक्वचित्त्वङ्गुष्ठमात्रादिरपीश्वरो जन्मादिशून्यः श्रूयते । तत्किं तव त्वदुपासनस्य च वैविध्यं भवेदिति चेदोमित्याह ये यथेति । ये भक्ता मामेकं वैदूर्यमिव बहुरूपं सर्वेश्वरं यथा येन प्रकारेण भावेनेति यावत्प्रपद्यन्ते भजन्ति, तानहं तादृशस्तथैव तद्भावानुसारिणा रूपेण भावेन च भजामि साक्षात्भवन्ननुगृह्णामि । नूनतामेवकारो निवर्तयति । अतो ममैकस्यैव बहुरूपस्य वर्त्मबहुविधमुपासनमार्गमनादिप्रवृत्ततदुपासकपरम्परानुकम्पिता मनुष्याः सर्वेऽनुवर्तन्ते अनुसरन्ति ॥११॥ __________________________________________________________ भगवद्गीता ४.१२ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥ श्रीधरः तर्हि मोक्षार्थमेव किमिति सर्वे त्वां न भजन्तीति । अत आह काङ्क्षन्त इति । कर्मणां सिद्धिं कर्मफलं काङ्क्षन्तः प्रायेनेह मानुष्यलोके इन्द्रादिदेवता एव यजन्ते । न तु साक्षान्मामेव । हि यस्मात्कर्मजा सिद्धिः कर्मजं फलं शीघ्रं भवति । न तु ज्ञानफलं कैवल्यं, दुष्प्राप्यत्वाज्ज्ञानस्य ॥१२॥ मधुसूदनः ननु त्वामेव भगवन्तं वासुदेवं किमिति सर्वे न प्रपद्यन्त इति तत्राह काङ्क्षन्त इति । कर्मणां सिद्धिं फलनिष्पत्तिं काङ्क्षन्त इह लोके देवता देवानिन्द्राग्न्याद्यान् यजन्ते पूजयन्ति अज्ञानप्रतिहतत्वान्न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवमिति शेषः । कस्मात्? हि यस्मादिन्द्रादिदेवतायाजिनां तत्फलकाङ्क्षिणां कर्मजा सिद्धिः कर्मजन्यं फलं क्षिप्रं शीघ्रमेव भवति मानुषे लोके । ज्ञानफलं त्वन्तःकरणशुद्धिसापेक्षत्वान्न क्षिप्रं भवति । मानुषे लोके कर्मफलं शीघ्रं भवतीति विशेषणादन्यलोकेऽपि वर्णाश्रमधर्मव्यतिरिक्तकर्मफलसिद्धिर्भगवता सूचिता । यतस्तत्तत्क्षुद्रफलसिद्ध्यर्थं सकामा मोक्षविमुखा अन्या देवता यजन्तेऽतो न मुमुक्षव इव मां वासुदेवं साक्षात्ते प्रपद्यन्त इत्यर्थः ॥१२॥ विश्वनाथः तत्रापि मनुष्येषु मध्ये कामिनस्तु मम साक्षाद्भूतमपि भक्तिमार्गं परिहाय शीघ्रफलसाधकं कर्मवर्त्मैवानुवर्तन्त इत्याह काङ्क्षन्त इति । कर्मजा सिद्धिः स्वर्गादिमयी ॥१२॥ बलदेवः एवं प्रासङ्गिकं प्रोच्य प्रकृतस्य निष्कामकर्मणो ज्ञानाकारत्वं वदिष्यंस्तदनुष्ठातुं विरलत्वमाह काङ्क्षन्त इति । इह लोकेऽनादिभोगवासनानियन्त्रिताः प्राणिनः कर्मणां सिद्धिं पशुपुत्रादिफलनिष्पत्तिं काङ्क्षन्तोऽनित्याल्पदानपीन्द्रादिदेवान् यजन्ते सकामैः कर्मभिर्न तु सर्वदेवेश्वरं नित्यानन्दफलप्रदमपि मां निष्कामैस्तैर्यजन्ते । हि यस्मादस्मिन्मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति । निष्कामकर्माराधितान्मत्तो ज्ञानतो मोक्षलक्षणा सिद्धिस् तु चिरेणैव भवतीति । सर्वे लोका भोगवासनाग्रस्तसदसद्विवेकाः शीघ्रभोगेच्छवस्तदर्थं मद्भृत्यान् देवान् भजन्ति । न तु कश्चित्सदसद्विवेकी संसारदुःखवित्रस्तदुःखनिवृत्तये निष्कामकर्मभिः सर्वदेवेशं मां भजतीति विरलस्तदधिकारीति भावः ॥१२॥ __________________________________________________________ भगवद्गीता ४.१३ चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥ श्रीधरः ननु केचित्सकामतया प्रवर्तन्ते, केचित्निष्कामतया इति कर्मवैचित्र्यम् । तत्कर्तृणा च ब्राह्मणादीनामुत्तममध्यमादिवैचित्र्यं कुर्वतस्तव कथं वैषम्यं नास्ति ? इत्याशङ्क्याह चातुर्वर्ण्यमिति । चत्वारो वर्णा एवेति चातुर्वर्ण्यं स्वार्थे ष्यञ्प्रत्ययः । अयमर्थः सत्त्वप्रधाना ब्राह्मणास्तेषां शमदमादीनि कर्माणि । सत्त्व रजःप्रधानाः क्षत्रियास्तेषां शौर्ययुद्धादीनि कर्माणि । रजस्तमःप्रधाना वैश्यास्तेषां कृषिवाणिज्यादीनि कर्माणि । तमःप्रधानाः शूद्रास्तेषां त्रैवर्णिकशुश्रूषादीनि कर्माणि । इत्येवं गुणानां कर्मणां च विभागैश्चातुर्वर्ण्यं मयैव सृष्टमिति सत्यम्, तथाप्येवं तस्य कर्तारमपि फलतोऽकर्तारमेव मां विद्धि । तत्र हेतुः अव्ययमासक्तिराहित्येन श्रमरहितं नाशादिरहितं वा ॥१३॥ मधुसूदनः शरीरारम्भकगुणवैषम्यादपि न सर्वे समानस्वभावा इत्याह चातुर्वर्ण्यमिति । चत्वारो वर्णा एव चातुर्वर्ण्यं स्वार्थे ष्यञ् । मयेश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च । तथा हि सत्त्वप्रधाना ब्राह्मणास्तेषां च सात्त्विकानि शमदमादीनि कर्माणि । सत्त्वोपसर्जनरजःप्रधानाः क्षत्रियास्तेषां च तादृशानि शौर्यतेजःप्रभृतीनि कर्माणि । तमौपसर्जनरजःप्रधाना वैश्यास्तेषां च कृष्यादीनि तादृशानि कर्माणि । तमःप्रधानाः शूद्रास्तेषां च तामसानि त्रैवर्णिकशुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि । एवं तर्हि विषमस्वभावचातुर्वर्ण्यस्रष्टृतेन तव वैषम्यं दुर्वारमित्याशङ्क्य नेत्याह तस्य विषमस्वभावस्य चातुर्वर्ण्यस्य व्यवहारदृष्ट्या कर्तारमपि मां परमार्थदृष्ट्या विद्ध्यकर्तारमव्ययं निरहङ्कारत्वेनाक्षीणमहिमानम् ॥१३॥ विश्वनाथः ननु भक्तिज्ञानमार्गौ मोचकौ, कर्ममार्गस्तु बन्धक इति सर्वमार्गस्रष्टरि त्वयि परमेश्वरे वैषम्यं प्रसक्तम् । तत्र नहि नहीत्याह चातुर्वर्ण्यमिति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यञ् । अत्र सत्त्वप्रधाना ब्राह्मणास्तेषां शमदमादीनि कर्माणि । रजःसत्त्वप्रधानाः क्षत्रियास्तेषां शौर्ययुद्धादीनि कर्माणि । तमोरजःप्रधाना वैश्यास्तेषां कृषिगोरक्षादीनि कर्माणि । तमःप्रधानाः शूद्रास्तेषां परिचर्यात्मकं कर्मेत्येवं गुणकर्मविभागशो गुणानां कर्मणां च विभागैश्चत्वारो वर्णा मया धर्ममार्गाश्रितत्वेन सृष्टाः । किन्तु तेषां कर्तारं स्रष्टारमपि मामकर्तारमस्रष्टारमेव विद्धि । तेषां प्रकृतिगुणसृष्टत्वात्प्रकृतेश्च मच्छक्तित्वात् । स्रष्टारमपि मां वस्तुतस्त्वस्रष्टारम् । मम प्रकृतिगुणातीतस्वरूपत्वादिति भावः । अतएवाव्ययम् । स्रष्टृत्वेऽपि न साम्यं किंचिदेवेत्यर्थः ॥१३॥ बलदेवः अथ निष्कामकर्मानुष्ठानविरोधिभोगवासनाविनाशहेतुमाह चातुर्वर्ण्यमिति द्वाभ्याम् । चत्वारो वर्णाश्चातुर्वर्ण्यं स्वार्थिकः ष्यञ् । सत्त्वप्रधानाः विप्रास्तेषां शमादीनि कर्माणि । रजःसत्त्वप्रधानाः क्षत्रियास्तेषां युद्धादीनि । तमोरजःप्रधाना वैश्यास्तेषां कृष्यादीनि । तमःप्रधानाः शूद्रास्तेषां विप्रादित्रिकपरिचर्यादीनीति गुणविभागैः कर्मविभागैश्च विभक्ताश्चत्वारो वर्णाः सर्वेश्वरेण मया सृष्टाः स्थितिसंहृत्योरुपलक्षणमेतत् । ब्रह्मादिस्तम्बान्तस्य प्रपञ्चस्याहमेव सर्गादिकर्तेति । यदाह सूत्रकारः जन्माद्यस्य यतः [Vस्१.१.२] इति । तस्य सर्गादेः कर्तारमपि मां तत्तत्कर्मान्तरितत्वादकर्तारं विद्धीति स्वस्मिन् वैषम्यादिकं परिहृतम् । एतत्प्राहाव्ययय्मिति स्रष्टृत्वेऽपि साम्यान्न व्येमीत्यर्थः ॥१३॥ __________________________________________________________ भगवद्गीता ४.१४ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥ श्रीधरः तदेव दर्शयन्नाह न मामिति । कर्माणि विश्वसृष्ट्यादीन्यपि मां न लिम्पन्त्यासक्तं न कुर्वन्ति । निरहङ्कारत्वान्मम कर्मफले स्पृहाभावाच्च । मां लिम्पन्तीति किं कर्तव्यम् ? यतः कर्मलेपरहितत्वेन मां योऽभिजानाति सोऽपि कर्मभिर्न बध्यते । मम निर्लेपत्वे कारणं निरहङ्कारत्वनिःस्पृहत्वादिकं जानतस्तस्याप्यहङ्कारादिशैथिल्यात् ॥१४॥ मधुसूदनः कर्माणि विश्वसर्गादीनि मां निरहङ्कारत्वेन कर्तृत्वेन कर्तृत्वाभिमानहीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाप्तकामस्य कर्मफले स्पृहा तृष्णा आप्तकामस्य का स्पृहा इति श्रुतेः । कर्तृत्वाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावान्न मां कर्माणि लिम्पन्तीति । एवं योऽन्योऽपि मामकर्तारमभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर्न स बध्यतेऽकर्त्रात्मज्ञानेन मुच्यत इत्यर्थः ॥१४॥ विश्वनाथः नन्वेतत्तावदास्ताम्, सम्प्रति त्वं क्षत्रियकुलेऽवतीर्णः । क्षत्रियजात्युचितानि कर्माणि प्रत्यहं करोष्येव । तत्र का वार्ता इत्यत आह न मामिति । न लिम्पन्ति जीवमिव न लिप्तीकुर्वन्ति । नापि जीवस्येव कर्मफले स्वर्गादौ स्पृहा । परमेश्वरत्वेन स्वानन्दपूर्णत्वेऽपि लोकप्रवर्तनार्थमेव मे कर्मादिकरणमिति भावः । इति मामिति । यस्तु न जानाति स कर्मभिर्बध्यत इति भावः ॥१४॥ बलदेवः एतद्विशदयति न मामिति । कर्माणि विश्वसर्गादीनि मां न लिम्पन्ति वैषम्यादिदोषेण जीवमिव लिप्तं न कुर्वन्ति, यत्तानि सृज्यजीवकर्मप्रयुक्तानि न च मत्प्रयुक्तानि न च सर्गादिकर्मफले मम स्पृहास्त्यतो न लिम्पन्तीति । फलस्पृहया यः कर्माणि करोति स तत्फलैर्लिप्यते । अहं तु स्वरूपानन्दपूर्णः प्रकृतिविलीनक्षेत्रज्ञबुभुक्षाभ्युदितदयः । पर्जन्यवन्निमित्तमात्रः सन् तत्कर्माणि प्रवर्तयामीति । स्मृतिश्च निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ इत्याद्या । सृज्यानां देवमानवादिभावभाजां क्षेत्रज्ञानां सर्गक्रियायामसौ परेशो निमित्तमात्रमेव देवादिभाववैचित्र्यां कारणीभूतास्तु सृज्यानां तेषां प्राचीनकर्मशक्तय एव भवन्तीति तदर्थः । एवमाह सूत्रकृत् वैषम्यनैर्घृण्येन [Vस्. २.१.३५] इत्यादिना । एवं ज्ञानस्य फलमाह इति मामिति । इत्थम्भूतं मां योऽभिजानाति, स तद्विरोधिभिस्तद्धेतुभिः प्राचीनकर्मभिर्न बध्यते । तैर्विमुच्यत इत्यर्थः ॥१४॥ __________________________________________________________ भगवद्गीता ४.१५ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥ श्रीधरः ये यथा मामित्यादि चतुर्भिः श्लोकैः प्रासङ्गिकमीश्वरस्य वैषम्यं परिहृत्य पूर्वोक्तमेव कर्मयोगं प्रपञ्चयितुमनुस्मारयति एवमिति । अहङ्कारादिराहित्येन कृतं कर्म बन्धकं न भवति । इत्येवं ज्ञात्वा पूर्वैर्जनकादिभिरपि मुमुक्षुभिः सत्त्वशुद्ध्यर्थं पूर्वतरं युगान्तरेष्वपि कृतम् । तस्मात्त्वमपि प्रथमं कर्मैव कुरु ॥१५॥ मधुसूदनः यतो नाहं कर्ता न मे कर्मफलस्पृहेति ज्ञानात्कर्मभिर्न बध्यतेऽत आह एवमिति । एवमात्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैरतिक्रान्तैरपि अस्मिन् युगे ययातियदुप्रभृतिभिर्मुमुक्षुभिः । तस्मात्त्वमपि कर्मैव कुरु न तूष्णीमासनं नापि संन्यासम् । यद्यतत्त्ववित्तदात्मशुद्ध्यर्थं तत्त्वविच्चेल्लोकसङ्ग्रहार्थम् । पूर्वैर्जनकादिभिः पूर्वतरमतिपूर्वं युगान्तरे कृतम् । एतेनास्मिन् युगेऽन्ययुगे च पूर्वपूर्वतरैः कृतत्वादवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥१५॥ विश्वनाथः एवम्भूतमेव मां ज्ञात्वा पूर्वैर्जनकादिभिरपि लोकप्रवर्तनार्थमेव कर्म कृतम् ॥१५॥ बलदेवः एवमिति । मामेव ज्ञात्वा तदनुसारिभिर्मच्छिष्यैः पूर्वैर्विवस्वदादिभिर्मुमुक्षुभिर्निष्कामं कर्म कृतम् । तस्मात्त्वमपि कर्मैव तत्कुरु । न कर्मसंन्यासम् । अशुद्धचित्तश्चेज्ज्ञानगर्भायै चित्तशुद्ध्यै शुद्धचित्तश्चेल्लोकसङ्ग्रहायेत्यर्थः । कीदृशं पूर्वैस्तैः कृतं ? पूर्वतरं अतिप्राचीनम् ॥१५॥ __________________________________________________________ भगवद्गीता ४.१६ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१६॥ श्रीधरः तच्च तत्त्वविद्भिः सह विचार्य कर्तव्यम् । न लोकपरम्परामात्रेणेत्याह किं कर्मेति । किं कर्म ? कीदृशं कर्मकरणम् । किमकर्म ? कीदृशं कर्माकरणम् । इत्यस्मिन्नर्थे विवेकिनोऽपि मोहिताः । अतो यज्ज्ञाता यदनुष्ठायाशुभात्संसारान्मोक्ष्यसे मुक्तो भविष्यसि तत्कर्माकर्म च तुभ्यमहं प्रवक्ष्यामि तच्छृणु ॥१६॥ मधुसूदनः ननु कर्मविषये किं कश्चित्संशयोऽप्यस्ति येन पूर्वैः पूर्वतरं कृतमित्यतिनिर्बध्नासि ? अस्त्येवेत्याह किं कर्मेति । नौस्थस्य निष्क्रियेष्वपि तटस्थवृक्षेषु गमनभ्रमदर्शनात्तथा दूराच्चक्षुःसंनिकृष्टेषु गच्छत्स्वपि पुरुषेष्वगमनभ्रमदर्शनात्परमार्थतः किं कर्म किं वा परमार्थतोऽकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन् विषये मोहिता मोहं निर्णयासामर्थ्यं प्राप्ता अत्यन्तदुर्निरूपत्वादित्यर्थः । तत्तस्मात्ते तुभ्यमहं कर्म, अकारप्रश्लेषेण च्छेदादकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन वक्ष्यामि । यत्कर्माकर्मस्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्यशुभात्संसारात् ॥१६॥ विश्वनाथः किं च कर्मापि न गतानुगतिकन्यायेनैव केवलं विवेकिना कर्तव्यम् । किन्तु तस्य प्रकारविशेषं ज्ञात्वैवेत्यतस्तस्य प्रथमं दुर्ज्ञेयत्वमाह ॥१६॥ बलदेवः ननु किं कर्मविषयकः कश्चित्सन्देहोऽप्यस्ति यतः पूर्वैः पूर्वतरं कृतमित्यतिनिर्बन्धाद्ब्रवीषीति चेदस्त्येवेत्याह किं कर्मेति । मुमुक्षुभिरनुष्ठेयं कर्म किं रूपं स्यादकर्म च कर्मान्यत्तदन्तर्गतं ज्ञानं च किं रूपमित्यर्थः । तदन्यत्वे एनं च । अत्रार्थे कवयो धीमन्तोऽपि मोहितास्तद्याथात्म्यनिर्णयासामर्थ्यान्मोहं प्रापुः । अहं सर्वेशः सर्वज्ञस्ते तुभ्यं तत्कर्म अकारप्रश्लेषादकर्म च प्रवक्ष्यामि यज्ज्ञात्वानुष्ठाय प्राप्य चाशुभात्संसारान् मोक्ष्यसे ॥१६॥ __________________________________________________________ भगवद्गीता ४.१७ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥ श्रीधरः ननु लोकप्रसिद्धमेव कर्म देहादिव्यापारात्मकम् । अकर्म तदव्यापारात्मकम् । अतः कथमुच्यते कवयोऽप्यत्र मोहं प्राप्ता इति ? तत्राह कर्मण इति । कर्मणो विहितव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति । न तु लोकप्रसिद्धमात्रमेव । अकर्मणोऽविहितव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति । विकर्मणो निषिद्धव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति । यतः कर्मणो गतिर्गहना । कर्मण इत्युपलक्षणार्थम् । कर्माकर्मविकर्मणां तत्त्वं दुर्विज्ञेयमित्यर्थः ॥१७॥ मधुसूदनः ननु सर्वलोकप्रसिद्धत्वादहमेवैतज्जानामि देहेन्द्रियादिव्यापारः कर्म तूष्णीमासनमकर्मेति तत्र किं त्वया वक्तव्यमिति तत्राह कर्मण इति । हि यस्मात्कर्मणः शास्त्रविहितस्यापि तत्त्वं बोद्धव्यमस्ति, विकर्मणश्च प्रतिषिद्धस्य, अकर्मणश्च तूष्णीम्भावस्य । अत्र वाक्यत्रयेऽपि तत्त्वमसीत्यध्याहारः । यस्माद्गहना दुर्ज्ञाना । कर्मण इत्युपलक्षणं कर्माकर्मविकर्मणाम् । गतिस्तत्त्वमित्यर्थः ॥१८॥ विश्वनाथः निषिद्धाचरणं दुर्गतिप्रापकमिति तत्त्वम् । तथाकर्मणः कर्माकरणस्यापि सन्न्यासिनः कीदृशं कर्माकरणं शुभदमिति । अन्यथा निःश्रेयसं कथं हस्तगतं स्यादिति भावः । कर्मण इत्युपलक्षणं कर्माकर्मविकर्मणाम् । गतिस्तत्त्वम् । गहना दुर्गमा ॥१७॥ बलदेवः ननु कवयोऽपि मोहं प्रापुरिति चेत्तत्राह कर्मणो हीति । कर्मणो निष्कामस्य मुमुक्षुभिरनुष्ठातव्यस्य स्वरूपं बोद्धव्यम् । विकर्मणो ज्ञानविरुद्धस्य काम्यकर्मणः स्वरूपं बोद्धव्यम् । अकर्मणश्च कर्मभिन्नस्य ज्ञानस्य च स्वरूपं बोद्धव्यम् । तत्तत्स्वरूपविद्भिः सार्धं विचार्यमित्यर्थः । कर्मणोऽकर्मणश्च गतिर्गहना दुर्गमा । अतः कवयोऽपि तत्र मोहिताः ॥१७॥ __________________________________________________________ भगवद्गीता ४.१८ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८॥ श्रीधरः तदेवं कर्मादीनां दुर्विज्ञेयत्वं दर्शयन्नाह कर्मणीति । परमेश्वराराधनलक्षणे कर्मणि कर्मविषये अकर्म कर्मेदं न भवतीति यः पश्येत् । तस्य ज्ञानहेतुत्वेन बन्धकत्वाभावात् । अकर्मणि च विहिताकरणे कर्म यः पश्येत्प्रत्यवायोत्पादकत्वेन बन्धहेतुत्वात् । मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान् व्यवसायात्मकबुद्धिमत्त्वाच्छ्रेष्ठः । तं स्तौति स युक्तो योगी । तेन कर्मणा ज्ञानयोगावाप्तेः । स एव कृत्स्नकर्मकर्ता च । सर्वतः सम्प्लुतोदकस्थानीये च तस्मिन् कर्मणि सर्वकर्मफलानामन्तर्भावात्तदेवमारुरुक्षोः कर्मयोगाधिकारावस्थायां न कर्मणाम् अनारम्भादित्यादिनोक्त एव कर्मयोगः स्पष्टीकृतः । तत्प्रपञ्चरूपत्वाच्चास्य प्रकरणस्य न पौनरुक्त्यदोषः । अनेनैव योगारूढावस्थायां यस्त्वात्मरतिरेव स्यादित्यादिना यः कर्मानुपयोग उक्तस्तस्याप्यर्थात्प्रपञ्चः कृतो वेदितव्यः । यदारुरुक्षोरपि कर्म बन्धकं न भवति तदारूढस्य कुतो बन्धकं स्यातित्यत्रापि श्लोको युज्यते । यद्वा, कर्मणि देहेन्द्रियादिव्यापारे वर्तमानेऽप्यात्मनो देहादिव्यतिरेकानुभवेन अकर्म स्वाभाविकं निअष्कर्म्यमेव यः पश्येत्तथा अकर्मणि च ज्ञानरहिते दुःखबुद्ध्या कर्मणां त्यागे कर्म यः पश्येत्तस्य प्रयत्नसाध्यत्वेन मिथ्याचारत्वात् । तदुक्तं कर्मेन्द्रियाणि संयम्येत्यादिना । य एवम्भूतः स तु सर्वेषु मनुष्येषु बुद्धिमान् पण्डितः । तत्र हेतुः यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्याहारादीनि कर्माणि कुर्वन्नपि स युक्त एव अकर्त्रात्मज्ञानेन समाधिस्थ एवेत्यर्थः । अनेननैव ज्ञानिनः स्वभावादापन्नं कलञ्जभक्षणादिकं न दोषाय । अज्ञस्य तु रागतः कृतं दोषाय इति विकर्मणोऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥१८॥ मधुसूदनः कीदृशं तर्हि कर्मादीनां तत्त्वमिति तदाह कर्मणीति । कर्मणि देहेन्द्रियादिव्यापारे विहिते प्रतिषिद्धे चाहं करोमीति धर्म्यध्यासेनात्मन्यारोपित्॰॰ । नौस्थेनाचलत्सु तटस्थवृक्षादिषु समारोपिते चलन इवाकर्तात्मस्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थवृक्षादिष्विव यः पश्येत्पश्यति । तथा देहेन्द्रियादिषु त्रिगुणमायापरिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस्तूष्णीं सुखमास इत्यभिमानेन समारोपितेऽकर्मणि व्यापारोपरमे दूरस्थचक्षुःसंनिकृष्टपुरुषेषु गच्छत्स्वप्यगमन इव सर्वदा सव्यापारदेहेन्द्रियादिस्वरूपपर्यालोचनेन वस्तुगत्या कर्म निवृत्त्याख्यप्रयत्नरूपं व्यापारं यः पश्येदुदाहृतपुरुषेषु गमनमिव । औदासीन्यावस्थायामप्युदासीनोऽहमास इत्यभिमान एव कर्म । एतादृशः परमार्थदर्शी स बुद्धिमानित्यादिना बुद्धिमत्त्वयोगयुक्तत्वसर्वकर्मकृत्त्वैस्त्रिभिर्धर्मैः स्तूयते । अत्र प्रथमपादेन कर्मविकर्मणोस्तत्त्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात् । द्वितीयपादेन चाकर्मणस्तत्त्वं दर्शितमिति द्रष्टव्यम् । तत्र यत्त्वं मन्यसे कर्मणो बन्धहेतुत्वात्तूष्णीमेव मया सुखेन स्थातव्यमिति तन्मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणो बन्धहेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्ति [ङीता ४.१४] इत्यादिना । सतिच कर्तृत्वाभिमाने तूष्णीमहमास इत्यौदासीन्याभिमानात्मकं यत्कर्म तदपि बन्धहेतुरेव वस्तुतत्त्वापरिज्ञानात् । तस्मात्कर्मविकर्माकर्मणां तत्त्वमीदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमानफलाभिसन्धिहानेन विहितं कर्मैव कुर्वित्यभिप्रायः । अपरा व्याख्या कर्मणि ज्ञानकर्मणि दृश्ये जडे सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वभ्रमाधिष्ठानमकर्मावेद्यं स्वप्रकाशचैतन्यं परमार्थदृष्ट्या यः पश्येत् । तथाकर्मणि च स्वप्रकाशे दृग्वस्तुनि कल्पितं कर्म दृश्यं मायामयं न परमार्थसत् । दृग्दृश्ययोः सम्बन्धानुपपत्तेः यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ [ईशऊ ६] इति श्रुतेः । एवं परस्पराध्यासेऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमान्नान्यः । अस्य परमार्थदर्शित्वादन्यस्य चापरमार्थदर्शित्वात् । स च बुद्धिसाधनयोग्ययुक्तोऽन्तःकरणशुद्ध्यैकाग्रचित्तः । अतः स एवान्तःकरणशुद्धिसाधनकृत्स्नकर्मकृदिति वास्तवधर्मैरेव स्तूयते । यस्मादेवं तस्मात्त्वमपि परमार्थदर्शी भव तावतैव कृत्स्नकर्मकारित्वोपपत्तेरित्यभिप्रायः । अतो यदुक्तं यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति । यच्चोक्तं कर्मादीनां तत्त्वं बोद्धव्यमस्तीति स बुद्धिमानित्यादिस्तुतिश्च । तत्सर्वं परमार्थदर्शने संगच्छते । अन्यज्ञानादशुभात्संसारान्मोक्षानुपपत्तेः । अतत्त्वं चान्यन्न बोद्धव्यं न वा यज्ज्ञाने बुद्धिमत्त्वमिति युक्तैव परमार्थदर्शिनां व्याख्या । यत्तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थेऽनुष्ठीयमाने बन्धहेतुत्वाभावादकर्मेदमिति यः पश्येत् । तथाकर्मणि च नित्यकर्माकरणे प्रत्यवायहेतुत्वेन कर्मेदमिति यः पश्येत्स बुद्धिमानित्यादि तदसङ्गतमेव । नित्यकर्मण्यकर्मेदमिति ज्ञानस्याशुभमोक्षहेतुत्वाभावात्, मिथ्याज्ञानत्वेन तस्यिवाशुभत्वाच्च । न चैतादृशं मिथ्याज्ञानं बोद्धव्यं तत्त्वं नाप्येतादृशज्ञाने बुद्धिमत्त्वादिस्तुत्युपपत्तिर्भ्रान्तित्वात् । नित्यकर्मानुष्ठानं हि स्वरूपतोऽन्तःकरणशुद्धिद्वारोपयुज्यते न तत्राकर्मबुद्धिः कुत्राप्युपयुज्यते शास्त्रेण नामादिषु ब्रह्मदृष्टिवदविहितत्वात् । नापीदमेव वाक्यं तद्विधायकमुपक्रमादिविरोधस्योक्तेः । एवं नित्यकर्माकरणमपि स्वरूपतो नित्यकर्मविरुद्धकर्मलक्षकतयोपयुज्यते न तु तत्र कर्मदृष्टिः क्वाप्युपयुज्यते । नापि नित्यकर्माकरणात्प्रत्यवायः । अभावाद्भावोत्पत्त्ययोगात् । अन्यथा तदविशेषेण सर्वदा कार्योत्पत्तिप्रसङ्गात् । भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्वजनकत्वात् । अतिरात्रे षोडशिनं न गृह्णाति इत्यादावपि सङ्कल्पविशेषस्यैवापूर्वजनकत्वाभ्युपगमात् । नेक्षेतोद्यन्तमादित्यमित्यादिप्रजापतिव्रतवत् । अतो नित्यकर्मानुष्ठानार्हे काले तद्विरुद्धतया यदुपवेशनादि कर्म तदेव नित्यकर्माकरणोपलक्षितं प्रत्यवायहेतुरिति वैदिकानां सिद्धान्तः । अतएवाकुर्वन् विहितं कर्मेत्यत्र लक्षणार्थे शता व्याख्यातः । लक्षणहेत्वोः क्रियाया इत्यविशेषस्मरणेऽप्यत्र हेतुत्वानुपपत्तेः । तस्मान्मिथ्यादर्शनापनोदे प्रस्तुते मिथ्यादर्शनव्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठानपरमेवैतद्वाक्यं नित्यानि कुर्यादित्यर्थे कर्मण्यकर्म यः पश्येदित्यादि तदबोधकरं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेरित्यादि भाष्य एव विस्तरेण व्याख्यातमित्युपरम्यते ॥१८॥ विश्वनाथः तत्र कर्माकर्मणोस्तत्त्वबोधमाह कर्मणीति । शुद्धान्तःकरणस्य ज्ञानवत्त्वेऽपि जनकादेरिवाकृतसन्न्यासस्य कर्मण्यनुष्ठीयमाने निष्कामकर्मयोगे अकर्म । कर्मेदं न भवतीति यः पश्येत्तत्कर्मणो बन्धकत्वाभावातिति भावः । तथाशुद्धान्तःकरणस्य ज्ञानाभावेऽपि शास्त्रज्ञत्वात्ज्ञानवावदूकस्य सन्न्यासिनोऽकर्मणि कर्माकरणे कर्म पश्येत्दुर्गतिप्रापकं कर्मबन्धमेवोपलभते । स एव बुद्धिमान् । स तु कृत्स्नकर्माण्येव करोति, न तु तस्य ज्ञानवावदूकस्य ज्ञानिमानिनः सङ्गेनापि तद्वचसापि सन्न्यासं न करोतीति भावः । तथा च भगवद्वाक्यम् यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः । ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥ सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा । अविपक्वकषायो ऽस्मादमुष्माच्च विहीयते ॥ [Bह्ড়् ११.१८.४०१] इति ॥१८॥ बलदेवः कर्माकर्मणोर्बोद्धव्यं स्वरूपमाह कर्मणीति । अनुष्ठीयमाने निष्कामे कर्मणि योऽकर्म प्रस्तुतत्वात्कर्मण्यात्मज्ञानं पश्येत्, अकर्मण्यात्मज्ञाने यः कर्म पश्येत् । एतदुक्तं भवति यो मुमुक्षुर्हृद्विशुद्धये क्रियमाणं कर्मात्मज्ञानानुसन्धिगर्भत्वाज्ज्ञानाकारं, तच्च ज्ञानं कर्मद्वारकत्वात्कर्माकारं पश्येत् । उभयोरेकात्मोद्देश्यत्वादुभयमेकं विद्यादित्यर्थः । एवमेव वक्ष्यते साङ्ख्ययोगौ पृथग्बालाः इत्यादिनेति । एवमनुष्ठीयमाने कर्मणि आत्मयाथात्म्यं योऽनुसन्धत्ते स मनुष्येषु बुद्धिमान् पण्डितः । युक्तो मोक्षयोग्यः । कृत्स्नकर्मकृत्सर्वेषां कर्मफलानामात्मज्ञानसुखान्तर्भूतत्वात् ॥१८॥ __________________________________________________________ भगवद्गीता ४.१९ यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥१९॥ श्रीधरः कर्मण्यकर्म यः पश्येदित्यनेन श्रुत्यर्थार्थापत्तिभ्यां यदुक्तमर्थद्वन्द्वं तदेव स्पष्टयति यस्येति पञ्चभिः । सम्यगारभ्यन्त इति समारम्भाः कर्माणि । काम्यत इति कामः फलम् । तत्सङ्कल्पेन वर्जिता यस्य भवन्ति तं पण्डितमाहुः । तत्र हेतुर्यतस्तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धान्यकर्मतां नीतानि कर्माणि यस्य तम् । आरूढावस्थायां तु कामः फलहेतुविषयः । तदर्थमिदं कर्तव्यमिति कर्तव्यविषयः सङ्कल्पः । ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥१९॥ मधुसूदनः तदेतत्परमार्थदर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिप्तत्वं प्रपञ्च्यते यस्य सर्व इत्यादि ब्रह्मकर्मसमाधिनेत्यन्तेन । यस्य पूर्वोक्तपरमार्थदर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि कामसङ्कल्पवर्जिताः कामः फलतृष्णा सङ्कल्पोऽहं करोमीति कर्तृत्वाभिमानस्ताभ्यां वर्जिताः । लोकसङ्ग्रहाथं वा जीवनमात्रार्थं वा प्रारब्धकर्मवेगाद्वृथाचेष्टारूपा भवन्ति । तं कर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तद्व्यपदेशात् [Vस्४.१.१३] इति न्यायात् । ज्ञानाग्निदग्धकर्माणं तं बुधा ब्रह्मविदः परमार्थतः पण्डितमाहुः । सम्यग्दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्यर्थः ॥१९॥ विश्वनाथः उक्तमर्थं विवृणोति यस्येति पञ्चभिः । सम्यगारभ्यन्त इति समारम्भाः कर्माणि । कामः फलं, तत्सङ्कल्पेन वर्जिताः । ज्ञानमेवाग्निस्तेन दग्धानि कर्माणि क्रियमाणानि विहितानि निषिद्धानि च यस्य सः । एतेन विकर्मणश्च बोद्धव्यमित्यपि विवृतम् । एतादृशाधिकारिणि कर्म यथा अकर्म पश्येत्, तथैव विकर्माप्यकर्मैव पश्येदिति पूर्वश्लोकस्यैव सङ्गतिः । यदग्रे वक्ष्यते अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ [ङीता ४.३६३७] इति ॥१९॥ बलदेवः कर्मणो ज्ञानाकारमाह यस्येति पञ्चभिः । समारम्भाः कर्माणि काम्यन्त इति कामाः फलानि तत्सङ्कल्पेन वर्जिताः शून्या यस्य कर्मभिरात्मोद्देशिनो भवन्ति । तं बुधाः पण्डितमात्मज्ञमाहुः । तत्र हेतुः ज्ञानेति । तैः समारम्भैर्हृद्विशुद्धौ सत्यामाविर्भूतेनात्मज्ञानाग्निना दग्धानि संचितानि कर्माणि यस्य तम् ॥१९॥ __________________________________________________________ भगवद्गीता ४.२० त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥२०॥ श्रीधरः किं च त्यक्त्वेति । कर्मणि तत्फले चासक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अतएव योगक्षेमार्थमाश्रयणीयरहितः । एवम्भूतो यः स्वाभाविके विहिते वा कर्मण्यभितः प्रवृत्तोऽपि किंचिदेव नैव करोति । तस्य कर्माकर्मतामापद्यत इत्यर्थः ॥२०॥ मधुसूदनः भवतु ज्ञानाग्निना प्राक्तनानामप्रारब्धकर्मणां दाह आगामिनां चानुत्पत्तिः । ज्ञानोत्पत्तिकाले क्रियमाणं तु पूर्वोत्तरयोरनन्तर्भावात्फलाय भवेदिति भवेत्कस्यचिदाशङ्का तामपनुदत्याह त्यक्त्वेति । कर्मणि फले चासङ्गं कर्तृत्वाभिमानं भोगाभिलाषं च त्यक्त्वाकर्त्रभोक्त्रात्मसम्यग्दर्शनेन बाधित्वा नित्यतृप्तः परमानन्दस्वरूपलाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिरद्वैतदर्शनेन निर्गतो यस्मात्स निराश्रयो देहेन्द्रियाद्यभिमानशून्यः । फलकामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतुगर्भं क्रमेण विशेषणद्वयम् । एवम्भूतो जीवन्मुक्तो व्युत्थानदशायां कर्मणि वैदिके लौकिके वाभिप्रवृत्तोऽपि प्रारब्धकर्मवशाल्लोकदृष्ट्याभितः साङ्गोपाङ्गानुष्ठानाय प्रवृत्तोऽपि स्वदृष्ट्या नैव किंचित्करोति स निष्क्रियात्मदर्शनेन बाधितत्वादित्यर्थः ॥२०॥ विश्वनाथः नित्यतृप्तो नित्यं निजानन्दएन तृप्तः । निराश्रयः स्वयोगक्षेमार्थं न कमप्याश्रयते ॥२०॥ बलदेवः उक्तमर्थं विशदयति त्यक्त्वेति । कर्मफले सङ्गं त्यक्त्वा नित्येनात्मनानुभूतेन तृप्तो निराश्रयो योगक्षेमआर्तह्मप्याश्रयरहित ईदृशो योऽधिकारी स कर्मण्यभितः प्रवृत्तोऽपि नैव किंचित्करोति । कर्मानुष्ठानापदेशेन ज्ञाननिष्ठामेव सम्पादयतीत्यारुरुक्षोर्दशेयम् । एतेन विकर्मणः स्वरूपं बन्धकत्वं बोद्धव्यमित्युक्तं भवति ॥२०॥ __________________________________________________________ भगवद्गीता ४.२१ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१॥ श्रीधरः किं च निराशीरिति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तमात्मा शरीरं च यस्य । त्यक्ताः सर्वे परिग्रहो येन । स शरीरं शरीरमात्रनिर्वर्त्यं कर्तृत्वाभिनिवेशरहितं कुर्वन्नपि किल्बिषं बन्धनं न प्राप्नोति । योगारूढपक्षे शारीरनिर्वाहमात्रोपयोगि स्वाभाविकं भिक्षाटनादि कुर्वन्नपि किल्बिषं विहिताकरणनिमित्तदोषं न प्राप्नोति ॥२१॥ मधुसूदनः यदात्यन्तविक्षेपहेतोरपि ज्योतिष्टोमादेः सम्यग्ज्ञानवशान्न तत्फलजनकत्वं तदा शरीरस्थितिमात्रहेतोरविक्षेपकस्य भिक्षाटनादेर्नास्त्येव बन्धहेतुत्वमिति कैमुत्यन्यायेनाह निराशीरिति । निराशीर्गततृष्णो यतचित्तात्मा चित्तमन्तःकरणमात्मा बाह्येन्द्रियसहितो देहस्तौ संयतौ प्रत्याहारेण निगृहीतौ येन सः । यतो जितेन्द्रियोऽतो विगततृष्णत्वात्त्यक्तसर्वपरिग्रहस्त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशोऽपि प्रारब्धकर्मवशाच्छारीरं शरीरस्थितिमात्रप्रयोजनं कौपीनाच्छादनादिग्रहणभिक्षाटनादिरूपं यतिं प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तदपि केवलं कर्तृत्वाभिमानशून्यं पराध्यारोपितकर्तृत्वेन कुर्वन् परमार्थतोऽकर्त्रात्मदर्शनान्नाप्नोति न प्राप्नोति किल्बिषं धर्माधर्मफलभूतमनिष्टं संसारं पापवत्पुण्यस्याप्यनिष्टफलत्वेन किल्बिषत्वम् । ये तु शरीरनिर्वर्त्यं शारीरमिति व्याचक्षते तन्मते केवलं कर्म कुर्वन्नित्यतोऽधिकार्थालाभादव्यावर्तकत्वेन शारीरपदस्य वैयर्थ्यम् । अथ वाचिकमानसिकव्यावर्तनाथमिति ब्रूयात्तदा कर्मपदस्य विहितमात्रपरत्वेन शारीरं विहितं कर्म कुर्वन्नाप्नोति किल्बिषमित्यप्रसक्तप्रतिषेधोऽनर्थकः । प्रतिषिद्धसाधारणपरत्वेऽप्येवमेव व्याघात इति भाष्य एव विस्तरः ॥२१॥ विश्वनाथः आत्मा स्थूलदेहः । शारीरं शारीरनिर्वाहार्थं कर्मासत्प्रतिग्रहादिकं कुर्वन्नपि किल्बिषं पापं नाप्नोतीत्येतदपि विकर्मणश्च बोद्धव्यमित्यस्य विवरणम् ॥२१॥ बलदेवः अथारूढस्य दशामाह निराशीरिति त्रिभिः । निर्गता आशीः फलेच्छा यस्मात्स । यतचित्तात्मा वशीकृतचित्तदेहस्त्यक्तसर्वपरिग्रह आत्मैकावलोकनार्थत्वात्प्राकृतेषु वस्तुषु ममत्ववर्जितः । शारीरं कर्म शरीरनिर्वाहार्थं कर्मासत्परिग्रहादि कुर्वन्नपि किल्बिषं पापं नाप्नोति ॥२१॥ __________________________________________________________ भगवद्गीता ४.२२ यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२॥ श्रीधरः किं च यदृच्छालाभेति । अप्रार्थितोपस्थितो लाभो यदृच्छालाभः । तेन सन्तुष्टः । द्वन्द्वानि शीतोष्णादीन्यतीतोऽतिक्रान्तः । तत्सहनशील इत्यर्थः । विमत्सरो निर्वैरः । यदृच्छालाभस्यापि सिद्धावसिद्धौ च समो हर्षविषादरहितः । य एवम्भूतः स पूर्वोत्तरभूमिकयोर्यथायथं विहितं स्वाभाविकं वा कर्म कृत्वापि बन्धं न प्राप्नोति ॥२२॥ मधुसूदनः त्यक्तसर्वपरिग्रहस्य यतेः शरीरस्थितिमात्रप्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादिव्यतिरेकेण शरीरस्थितेरसंभवाद्याच्ञादिनापि स्वप्रयत्नेनान्नादिकं सम्पाद्यमिति प्राप्ते नियमायाह यदृच्छालाभेति । शास्त्राननुमतप्रयत्नव्यतिरेको यदृच्छा तयैव यो लाभोऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालाभस्तेन सन्तुष्टस्तदधिकतृष्णारहितः । तथा च शास्त्रं भैक्षं चरेतिति प्रकृष्य अयाचितमसंक्प्तमुपपन्नं यदृच्छया इति याच्ञासंकल्पादिप्रयत्नं वारयति । मनुरपि न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ [ंनु ६.५०] इति । यतयो भिक्षार्थं ग्रामं विशन्तीत्यादिशास्त्रानुमतस्तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यमपि शास्त्रनियतमेव कौपीनयुगलं वासः कन्थां शीतनिवारिणीम् । पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य सङ्ग्रहम् ॥ इत्यादि । एवमन्यदपि विधिनिषेधरूपं शास्त्रमूह्यम् । ननु स्वप्रयत्नमन्तरेणालाभे शीतोष्णादिपीडितः कथं जीवेदत आह द्वन्द्वातीत द्वन्द्वानि क्षुत्पिपासाशीतोष्णवर्षादीनि अतीतोऽतिक्रान्तः समाधिदशायां तेषामस्फुरणात् । व्युत्थानदशायां स्फुरणेऽपि परमानन्दाद्वितीयाकर्त्रभोक्त्रात्मप्रत्ययेन बाधात्तैर्द्वन्द्वैरुपहन्यमानोऽप्यक्षुभितचित्तः । अतएव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहनपूर्विका स्वोत्कर्षवाञ्छा मत्सरस्तद्रहितोऽद्वितीयात्मदर्शनेन निर्वैरबुद्धिः । अतएव समस्तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च सिद्धौ न हृष्टो नाप्यसिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैरारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म कृत्वापि न निबध्यते बन्धहेतोः सहेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वादिति पूर्वोक्तानुवादः ॥२२॥ विश्वनाथः णोथिन्ग्. बलदेवः अथ शरीरनिर्वाहार्थमन्नाच्छादनादिकं स्वप्रयत्नेन न सम्पाद्यमित्याह यदृच्छयेति । याच्ञां विनैव लाभो यदृच्छालाभस्तेन सन्तुष्टस्तृप्तः । द्वन्द्वानि शीतोष्णादीन्यतीतस्तत्सहिष्णुः । विमत्सरोऽन्यैरुपद्रुतोऽपि तैः सह वैरमकुर्वन् यदृच्छालाभसिद्धौ हर्षस्य तदसिद्धौ विषादस्य चाभावात्सम एवंभूतः शारीरं कर्म कृत्वापि तेन तेन न बध्यते ज्ञाननिष्ठाप्रभावान्न लिप्यते ॥२२॥ __________________________________________________________ भगवद्गीता ४.२३ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥ श्रीधरः किं च गतसङ्गस्येति । गतसङ्गस्य निष्कामस्य रागादिभिर्मुक्तस्य । ज्ञानेऽवस्थितं चेतो यस्य तस्य । यज्ञाय परमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते । अकर्मभावमापद्यते । अरूढयोगपक्षे यज्ञायेति । यज्ञाय यज्ञरक्षणार्थं लोकसंग्रहार्थमेव कर्म कुर्वत इत्यर्थः ॥२३॥ मधुसूदनः त्यक्तसर्वपरिग्रहस्य यदृच्छालाभसन्तुष्टस्य यतेर्यच्छरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म तत्कृत्वा न निबध्यत इत्युक्ते गृहस्थस्य ब्रह्मविदो जनकादेर्यज्ञादिरूपं यत्कर्म तद्बन्धहेतुः स्यादिति भवेत्कस्यचिदाशङ्का तामपनेतुं त्यक्त्वा कर्मफलासङ्गमित्यादिनोक्तं विवृणोति गतसङ्गस्येति । गतसङ्गस्य फलासङ्गशून्यस्य मुक्तस्य कर्तृत्वभोक्तृत्वाद्यध्यासशून्यस्य ज्ञानावस्थितचेतसो निर्विकल्पकब्रह्मात्मैक्यबोध एव स्थितं चित्तं यस्य तस्य स्थितप्रज्ञस्येत्यर्थः । उत्तरोत्तरविशेषणस्य पूर्वपूर्वहेतुत्वेनान्वयो द्रष्टव्यः । गतसङ्गत्वं कुतो यतोऽध्यासहीनत्वं तत्कुतो यतः स्थितप्रज्ञत्वमिति । ईदृशस्यापि प्रारब्धकर्मवशाद्यज्ञाय यज्ञसंरक्षणार्थं ज्योतिष्टोमादियज्ञे श्रेष्ठाचारत्वेन लोकप्रवृत्त्यर्थं यज्ञाय विष्णवे तत्प्रीत्यर्थमिति वा । आचरतः कर्म यज्ञदानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षेण कारणोच्छेदेन तत्त्वदर्शनाद्विलीयते विनश्यतीत्यर्थः ॥२३॥ विश्वनाथः यज्ञो वक्ष्यमाणलक्षणस्तदर्थं कर्माचरतस्तत्कर्म प्रविलीयते अकर्मभावमापद्यत इत्यर्थः ॥२३॥ बलदेवः गतसङ्गस्य निष्कामस्य रागद्वेषादिभिर्मुक्तस्य स्वात्मविषयकज्ञाननिविष्टमनसो यज्ञाय विष्णुं प्रसादयितुं तच्चिन्तनमाचरतः प्राचीनं बन्धकं कर्म समग्रं कृत्स्नं प्रविलीयते ॥२३॥ __________________________________________________________ भगवद्गीता ४.२४ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥ श्रीधरः तदेवं परमेश्वराराधनलक्षणं कर्म ज्ञानहेतुत्वेन बन्धकत्वाभावादकर्मैव । आरुढावस्थायां तु अकर्त्रात्मज्ञानेन बाधितत्वात्स्वाभाविकमपि कर्मकर्मैवेति कर्मण्यकर्म यः पश्येदित्यनेनोक्तः कर्मप्रविलयः प्रपञ्चितः । इदानीं कर्मणि तदङ्गेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्मप्रविलयमाह ब्रह्मार्पणमिति । अर्प्यतेऽनेनेत्यर्पणं स्रुवादि । तदपि ब्रह्मैव । अर्प्यमाणं हविरपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निः । तस्मिन् ब्रह्मणा कर्त्रा हुतं होमः । अग्निश्च कर्ता च क्रिया च ब्रह्मैवेत्यर्थः । एवं ब्रह्मण्येव कर्मात्मके समाधिश् चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यम् । न तु फलान्तरमित्यर्थः ॥२४॥ मधुसूदनः ननु क्रियमाणं कर्म फलमजनयित्वैव कुतो नश्यति ब्रह्मबोधे तत्कारणोच्छेदादित्याह ब्रह्मार्पणमिति । अनेककारकसाध्या हि यज्ञादिक्रिया भवति । देवतोद्देशेन हि द्रव्यत्यागो यागः । स एव त्यज्यमानद्रव्यस्याग्नौ प्रक्षेपाद्धोम इत्युच्यते । तत्रोद्देश्या देवता सम्प्रदानं, त्यज्यमानं द्रव्यं हविःशब्दवाच्यं साक्षाद्धात्वर्थकर्म, तत्फलं तु स्वर्गादि व्यवहितं भावनाकर्म । एवं धारकत्वेन हविषोऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणमपि कारकज्ञापकभेदेन द्विविधम् । एवं त्यागोऽग्नौ प्रक्षेपश्च द्वे क्रिये । तत्राद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमानपरिक्रीतोऽध्वर्युः प्रक्षेपाधिकरणं चाग्निः । एवं देशकालादिकमप्यधिकरणं सर्वक्रियासाधारणं द्रष्टव्यम् । तदेवं सर्वेषां क्रियाकारकादिव्यवहाराणां ब्रह्मज्ञानकल्पितानां रज्ज्वज्ञानकल्पितानां सर्पधारादण्डादीनां रज्जुतत्त्वज्ञानेनेव ब्रह्मतत्त्वज्ञानेन बाधे बधितानुवृत्त्या क्रियाकारकादिव्यव्हाराभासो दृश्यमानोऽपि दग्धपटन्यायेन न फलाय कल्पत इत्यनेन श्लोकेन प्रतिपाद्यते । ब्रह्मदृष्टिरेव च सर्वयज्ञात्मिकेति स्तूयते । तथा हि अर्प्यतेऽनेनेति करणव्युत्पत्त्यार्पणं जुह्वादि मन्त्रादि च । एवमर्प्यतेऽस्मा इति व्युत्पत्त्यार्पणं देवतारूपं सम्प्रदानम् । एवमर्प्यतेऽस्मिन्निति व्युत्पत्त्यार्पणमधिकरणं देशकालादि । तत्सर्वं ब्रह्मणि कल्पितत्वाद्ब्रह्मैव रज्जुकल्पितभुजङ्गवदधिष्ठानव्यतिरेकेणासदित्यर्थः । एवं हविस्त्यागप्रक्षेपक्रिययोः साक्षात्कर्म कारकं तदपि ब्रह्मैव । एवं यत्र प्रक्षिप्यतेऽग्नौ सोऽपि ब्रह्मैव । ब्रह्माग्नाविति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तदुभयमपि कर्तृकारकं कर्तरि विहितया तृतीययानूद्य ब्रह्मेति निधीयए ब्रह्मणेति । एवं हुतमिति हवनं त्यागक्रिया प्रक्षेपक्रिया च तदपि ब्रह्मैव । तथा येन हवनेन यद्गन्तव्यं स्वर्गादि व्यवहितं कर्म तदपि ब्रह्मैव । अत्रत्य एवकारः सर्वत्र सम्बध्यते । हुतमित्यत्रापीत एव ब्रह्मेत्यनुषज्यते । व्यवधानाभावात्साकाङ्क्षत्वाच्च चित्पतिस्त्वा पुनातु इत्यादावच्छिद्रेणेत्यादिपरवाक्यशेषवत् । अनेन रूपेण कर्मणि समाधिर्ब्रह्मज्ञानं यस्य स कर्मसमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यमित्यनुषज्यते । साकाङ्क्षत्वादव्यवधानाच्च या ते अग्ने रजाशयेत्यादौ तनूर्वर्षिष्ठेयादिपूर्ववाक्यशेषवत् । अथवार्प्यतेऽस्मै फलायेति व्युत्पत्त्यार्पणपदेनैव स्वर्गादिफलमपि ग्राह्यम् । तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना इत्युत्तरार्धं ज्ञानफलकथनायैवेति समञ्जसम् । अस्मिन् पक्षे ब्रह्मकर्मसमाधिनेत्येकं वा पदम् । पूर्वं ब्रह्मपदं हुतमित्यनेन सम्बध्यते चरमं गन्तव्यपदेनेति भिन्नं वा पदम् । एवं च नानुषङ्गद्वयक्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यमित्यभेदेनैव तत्प्राप्तिरुपचारात् । अतएव न स्वर्गादि तुच्छफलं तेन गन्तव्यं विद्ययाविद्यककारकव्यवहारोच्छेदात् । तदुक्तं वार्तिककृद्भिः कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते । शुद्धे वस्तुनि सिद्धे च कारकव्यावृत्तिः कुतः ॥ इति । अर्पणादिकारकस्वरुपानुपमर्देनैव तत्र नामादाविव ब्रह्मदृष्टिः क्षिप्यते सम्पन्मात्रेण फलविशेषायेति केषांचिद्व्याख्यानं भाष्यकृद्भिरेव निराकृतमुपक्रमादिविरोधाद्ब्रह्मविद्याकरणे सम्पन्मात्रस्याप्रसक्तत्वादित्यादि युक्तिभिः ॥२४॥ विश्वनाथः . यज्ञायाचरत इत्युक्तम् । स यज्ञ एव कीदृशः ? इत्यपेक्षायामाह ब्रह्मेति । अर्प्यतेऽनेनेत्यर्पणं जुह्वादि । तदपि ब्रह्मैव । अर्प्यमाणं हविरपि ब्रह्मैव । ब्रह्मैवाग्नाविति हवनाधिकरणमग्निरपि ब्रह्मैव । एवं विवेकतवता पुंसा ब्रह्मैव गन्तव्यं, न तु फलान्तरम् । कुतः ? ब्रह्मात्मकं यत्कर्म तत्रैव समाधिश्चित्तैकाग्र्यं यस्य तेन ॥२४॥ बलदेवः एवं विविक्तजीवात्मानुसन्धिगर्भतया स्वविहितस्य कर्मणो ज्ञानाकारतामभिधाय साङ्गस्य तस्य परात्मरूपतानुसन्धिना तदाकारतामाह ब्रह्मार्पणमिति । अर्प्यतेऽनेनात्मैवेति व्युत्पत्तेरर्पणं स्रुवं मन्त्राधिदैवतं चेन्द्रादि तत्तच्च ब्रह्मैव । अर्प्यमाणं हविश्चाज्यादि तदपि ब्रह्मैव । तच्च हविर्होमाधारेऽग्नौ ब्रह्मणि यजमानेनाध्वर्युणा च ब्रह्मणा हुतं त्यक्तं प्रक्षिप्तं च । अग्निर्यजमानोऽध्वर्युश्च ब्रह्मैवेत्यर्थः । ब्रह्माग्नावित्यत्र णिकारलोपश्छान्दसः । न च समस्तं पदमिति वाच्यम् । अग्नौ ब्रह्मदृष्टेर्विधेयत्वादित्थं च ब्रह्मरूपे साङ्गे कर्मणि समाधिश्चित्तैकाग्र्यं यस्य तेन मुमुक्षुणा ब्रह्मैव गन्तव्यं स्वस्वरूपं परस्वरूपं च लभ्यमवलोक्यमित्यर्थः । विज्ञानं ब्रह्म चेद्वेद इत्यादौ जीवे ब्रह्मशब्दः । विज्ञानमानन्दं ब्रह्म इत्यादौ परमात्मनि च ब्रह्मार्पणत्वादिगुणयोगान्नास्य प्रकरणस्य पौनरुक्तम् । स्रुवादीनां ब्रह्मत्वं तदायत्तवृत्तिकत्वात्तद्वाप्यत्वाच्च इति व्याख्यातारः । तादृशतयानुसन्धितं कर्मज्ञानाकारं सत्तदवलोकनाय कल्प्यते ॥२४॥ __________________________________________________________ भगवद्गीता ४.२५ दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥ श्रीधरः एतदेव यज्ञत्वेन सम्पादितं सर्वत्र ब्रह्मदर्शनलक्षणं ज्ञानं सर्वयज्ञोपायप्राप्यत्वात्सर्वयज्ञेभ्यः श्रेष्ठमित्येवं स्तोतुमधिकारिभेदेन ज्ञानोपायभूतान् बहून् यज्ञानाह दैवमित्यादिभिरष्टभिः । देवा इन्द्रवरुणादय इज्यन्ते यस्मिन् । एवकारेणेन्द्रादिषु ब्रह्मबुद्धिराहित्यं दर्शितम् । तं दैवमेव यज्ञमपरे कर्मयोगिनः पर्युपासते श्रद्धयानुतिष्ठन्ति । अपरे तु ज्ञानयोगिनो ब्रह्मरूपेऽग्नौ अपरे यज्ञेनैवोपायेन ब्रह्मार्पणमित्याद्युक्तप्रकारेण यज्ञमुपजुह्वति । यज्ञादिसर्वकर्माणि प्रविलापयन्तीत्यर्थः । सोऽयं ज्ञानयज्ञः ॥२५॥ मधुसूदनः अधुना सम्यग्दर्शनस्य यज्ञरूपत्वेन स्तावकतया ब्रह्मार्पणमन्त्रे स्थिते पुनरपि तस्य स्तुत्यर्थमितरान्यज्ञानुपन्यस्यति दैवमिति । देवा इन्द्राग्न्यादय इज्यन्ते येन स दैवस्तमेव यज्ञं दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः पर्युपासते सर्वदा कुर्वन्ति न ज्ञानयज्ञम् । एवं कर्मयज्ञमुक्त्वान्तःकरणशुद्धिद्वारेण तत्फलभूतं ज्ञानयज्ञमाह ब्रह्माग्नौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेषं ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं त्वपदार्थं यज्ञेनैव । यज्ञशब्द आत्मनामसु यास्केन पठितः । इत्थम्भूतलक्षणे तृतीया । एवकारो भेदाभेदव्यावृत्त्यर्थः । त्वंपदार्थाभेदेनैवोपजुह्वति तत्स्वरूपतया पश्यन्तीत्यर्थः । अपरे पूर्वविलक्षणास्तत्त्वदर्शननिष्ठाः संन्यासिन इत्यर्थः । जीवब्रह्माभेददर्शनं यज्ञत्वेन सम्पाद्य तत्साधनयज्ञमध्ये पठ्यते श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञअ इत्यादिना स्तोतुम् ॥२५॥ विश्वनाथः यज्ञाः खलु भेदेनान्येऽपि बहवो वर्तन्ते । तांस्त्वं शृण्वित्याह दैवमेवेत्यष्टभिः । देवा इन्द्रवरुणादय इज्यन्ते यस्मिन् तं दैवमिति । इन्द्रादिषु ब्रह्मबुद्धिराहित्यं दर्शितम् । सास्य देवतेत्यण् । योगिनः कर्मयोगिनः । अपरे ज्ञानयोगिनस्तु ब्रह्म परमात्मैवाग्निस्तस्मिंस्तत्पदार्थे यज्ञं हविःस्थानीयं त्वंपदार्थं जीवं यज्ञेन प्रणवरूपेण मन्त्रेणैव जुह्वति । अयमेव ज्ञानयज्ञोऽग्रे स्तोष्यते । अत्र यज्ञं यज्ञेन इति शब्दौ कर्मकरणसाधनौ प्रथमातिशयोक्त्या शुद्धजीवप्रणवावाहतुः ॥२५॥ बलदेवः एवं ब्रह्मानुसन्धिगर्भतया च कर्मणो ज्ञानाकारतां निरूप्य कर्मयोगभेदानाह दैवमिति । दैवमिन्द्रादिदेवार्चनरूपं यज्ञमपरे योगिनः पर्युपासते तत्रैव निष्ठां कुर्वन्ति । अपरे ब्रह्मार्पणं इत्यादिन्यायेन ब्रह्मभूताग्नाव्यज्ञेन स्रुवादिना यज्ञं घृतादिहवीरूपं जुह्वति होम एव निष्ठां कुर्वतीत्यर्थः ॥२५॥ __________________________________________________________ भगवद्गीता ४.२६ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६॥ श्रीधरः श्रोत्रादीनीति । अन्ये नैष्ठिकी ब्रह्मचारिणस्तत्तदिन्द्रियसंयमरूपेष्वग्निषु श्रोत्रादीनि जुह्वति प्रविलापयन्ति । इन्द्रियाणि निरुध्य संयमप्रधानास्तिष्ठन्तीत्यर्थः । इन्द्रियाण्येवाग्नयः । तेषु शब्दादीनन्ये गृहस्था जुह्वति । विषयभोगसमयेऽप्यनासक्ताः सन्तोऽग्नित्वेन भावितेष्विन्द्रियेषु हविष्ट्वेन भावितान् शब्दादीन् प्रक्षिपन्तीत्यर्थः ॥२६॥ मधुसूदनः श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६॥ विश्वनाथः अन्ये नैष्ठिकाः श्रोत्रादीनीन्द्रियाणि । संयमः संयतं मन एवाग्नयस्तेषु जुह्वति । शुद्धे मनसीन्द्रियाणि प्रव्लापयन्तीत्यर्थः । अन्ये ततो न्यूना ब्रह्मचारिणः शब्दादीन् विषयानि इन्द्रियाग्निष्विन्द्रियाण्येवाग्नयस्तेषु जुह्वति शब्दादीनीन्द्रियेषु प्रविलापयन्तीत्यर्थः ॥२६॥ बलदेवः श्रोत्रादीनीत्यन्ये नैष्ठिकब्रह्मचारिणः संयमाग्निषु तत्तद्न्द्रियसंयमरूपेष्वग्निषु श्रोत्रादीनि जुह्वति तानि निरुध्य संयमप्रधानास्तिष्ठन्ति । अन्ये गृहिण इन्द्रियाग्निष्वग्नित्वेन भावितेषु श्रोत्रादिषु शब्दादीनुपजुह्वति अनासक्त्या तान् भुञ्जानास्तानि तत्प्रवणानि कुर्वन्ति ॥२६॥ __________________________________________________________ भगवद्गीता ४.२७ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥२७॥ श्रीधरः किं च सर्वाणीति । अपरे ध्याननिष्ठाः । बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवणदर्शनादीनि । कर्मेन्द्रियाणां वाक्पाण्यादीनां कर्माणि वचनोपादानादीनि । प्राणानां च दशानां कर्माणि । प्राणस्य बहिर्गमनम् । अपानस्याधोनयनम् । व्यानस्य व्यानयनमाकुञ्चनप्रसारणादि । समानस्याशितपीतादीनां समुन्नयनम् । उदानस्योर्ध्वनयनम् उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [ङ्हेरण्डसंहिता ५.६४। इत्येवं रूपाणि जुह्वति । आत्मनि संयमो ध्यानैकाग्र्यम् । स एव योगः । स एवाग्निः । तस्मिन् ज्ञानेन ध्येयविषयेण दीपिते प्रज्वलिते ध्येयं सम्यग्ज्ञात्वा तस्मिन्मनः संयम्य तानि सर्वाणि कर्माण्युपरमयन्तीत्यर्थः ॥२७॥ मधुसूदनः तदनन्यत्वमारम्भणशब्दादिभ्यः [Vस्. २.१.१४] अपरे शुद्धत्वंपदार्थविज्ञाः । सर्वाणीन्द्रियाणि तत्कर्माणि श्रवणदर्शनानि सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥२७॥ विश्वनाथः अपरे शुद्धत्वंपदार्थविज्ञाः । सर्वाणीन्द्रियाणि तत्कर्माणि श्रवणदर्शनादीनि च । प्राणकर्माणि दशप्राणास्तत्कर्माणि च । प्राणस्य बहिर्गमनम् । अपानस्याधोनयनम् । समानस्य भुक्तपीतादीनां समीकरणम् । उदानस्योच्चैर्नयनम् । व्यानस्य विष्वक्नयनम् । उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [ङ्हेरण्डसंहिता ५.६४। इत्येवं दशप्राणास्तत्कर्माणि । आत्मनस्त्वंपदार्थस्य संयमः शुद्धिरेवाग्निस्तस्मिन् जुह्वति । मनोबुद्ध्यादीन्द्रियाणि दशप्राणांश्च प्रविलापयन्ति । एकः प्रत्यगात्मैवास्ति, नान्ये मन आदाय इति भावयन्तीत्यर्थः ॥२७॥ बलदेवः सर्वाणीति । अपरे इन्द्रियकर्माणि प्राणकर्माणि चात्मसंयमयोगाग्नौ च जुह्वति । आत्मनो मनसः संयमः स एव योगस्तस्मिन्नग्नित्वेन भाविते जुह्वति । मनसा इन्द्रियाणां प्राणानां च कर्मप्रवणतां निवारयितुं प्रयतन्ते । इन्द्रियाणां श्रोत्रादीनां कर्माणि शब्दग्रहणादीनि प्राणकर्माणि प्राणस्य बहिर्गमनं कर्म, अपानस्याधोगमनं, व्यानस्य निखिलदेहव्यापनमाकुञ्चनप्रसारणादि, समानस्याशितपीतादिसमीकरणम्, उदानस्योर्ध्वनयनं चेत्येवं बोध्यानि सर्वाणि सामस्त्येन ज्ञानदीपिते आत्मानुसन्धानोज्ज्वलिते ॥२७॥ __________________________________________________________ भगवद्गीता ४.२८ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥ श्रीधरः द्रव्ययज्ञा इत्यादि । द्रव्यदानमेव यज्ञो येषां ते द्रव्ययज्ञाः । कृच्छ्रचान्द्रायणादि तप एव यज्ञो येषां ते एव यज्ञो येषां ते तपोयज्ञाः । योगोऽष्टाङ्ग एव यज्ञो येषां ते योगयज्ञाः । स्वाध्यायेन वेदेन श्रवणमननादिना यत्तदर्थज्ञानं तदेव यज्ञो येषां ते स्वाध्यायज्ञानयज्ञाः । यद्वा वेदपाठयज्ञास्तदर्थज्ञानयज्ञाश्चेति द्विविधाः । यतयः प्रयत्नशीलाः । सम्यक्शितं तीक्ष्णीकृतं व्रतं येषां ते ॥२८॥ मधुसूदनः द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥ विश्वनाथः द्रव्यदानमेव यज्ञो येषां ते द्रव्ययज्ञाः । तपः कृच्छ्रचान्द्रायणाद्येव यज्ञो येषां ते तपोयज्ञाः । योगोऽष्टाङ्ग एव यज्ञो येषां ते योगयज्ञाः । स्वाध्यायो वेदस्य पाठस्तदर्थस्य ज्ञानं च यज्ञो येषां ते । यतयो यत्नपराः । सर्व एते सम्यक्शितं तीक्ष्णीकृतं व्रतं येषां ते ॥२८॥ बलदेवः द्रव्येति । केचित्कर्मयोगिनो द्रव्ययज्ञा अन्नादिदानपराः । केचित्तपोयज्ञाः कृच्छ्रचान्द्रायणादिव्रतपराः । केचित्स्वाध्यायज्ञानयज्ञा वेदाभ्यासपरास्तदर्थाभ्यासपराश्च । यतयस्तत्र प्रयत्नशीलाः । संशितव्रतास्तीक्ष्णतत्तदाचरणाः ॥२८॥ __________________________________________________________ भगवद्गीता ४.२९ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥२९॥ श्रीधरः किं च अपाने इति । अपानेऽधोवृत्तौ प्राणमूर्ध्ववृत्तिं पूरकेण जुह्वति । पूरककाले प्राणमपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोरूर्ध्वाधोगती रुद्ध्वा रेचककालेऽपानं प्राणे जुह्वति । एवं पूरककुम्भकरेचकैः प्राणायामपरायणा अपर इत्यर्थः । किं च अपर इति । अपरे त्वाहारसङ्कोचमभ्यस्यन्तः स्वयमेव जीर्यमाणेष्विन्द्रियेषु तत्तदिन्द्रियवृत्तिलयं भावयन्तीत्यर्थः । यद्वा अपाने जुह्वति प्राणं प्राणेऽपानं तथापर इत्यनेन पूरकरेचकयोरावर्तमानयोर्हंसः सोऽहमित्यनुलोमतः प्रतिलोमतश्च अभिव्यज्यमानेनाजपामन्त्रेण तत्त्त्वंपदार्थैक्यं व्यतीहारेण भावयन्तीत्यर्थः । तदुक्तं योगशास्त्रे सकारेण बहिर्याति हंकारेण विशेत्पुनः । प्राणस्तत्र स एवाहं हंस इत्यनुचिन्तयेत् ॥ इति । प्राणापानगती रुद्ध्वेत्यनेन तु श्लोकेन प्राणायामयज्ञा अपरैः कथ्यन्ते । तत्रायमर्थः द्वौ भागौ पूरयेदन्नैर्जलेनैकं प्रपूरयेत् । प्रचारार्थं चतुर्थमवशेषयेदिति । एवमादिवचनोक्तो नियत आहारो येषां ते । कुम्भकेन प्राणापानगती रुद्ध्वा प्राणायामपरायणाः सन्तः प्राणानिन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकीभवन्तीति तत्रैव लयमानेष्विन्द्रियेषु होमं भावयन्तीत्यर्थः । तदुक्तं योगशास्त्रे यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् । वायुवाक्कायदृष्टीनां स्थिरता च तथा तथा ॥ इति ॥२९॥ मधुसूदनः अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥२९॥ विश्वनाथः अपरे प्राणायामनिष्ठाः अपानेऽधोवृत्तौ प्राणमूर्ध्ववृत्तं जुह्वति पूरककाले प्राणमपानेनैकीकुर्वन्ति । तथा रेचककालेऽपानं प्राणे जुह्वति । कुम्भककाले प्राणापानयोर्गती रुद्ध्वा प्राणायामपरायणा भवन्ति । अपरे इन्द्रियजयकामाः । नियताहारा अल्पाहाराः प्राणेष्वाहारसङ्कोचनेनैव जीव्यमानेषु प्राणानिन्द्रियाणि जुह्वति । इन्द्रियाणां प्राणाधीनवृत्तित्वात्प्राणदौर्बल्ये सति स्वयमेव स्वस्वविषयग्रहणासमर्थानीन्द्रियाणि प्राणेष्वेवाल्पीयन्त इत्यर्थः ॥२९॥ बलदेवः किं चापाने इति । तथापरे प्राणायाम परायणास्ते त्रिधा अधोवृत्तावपाने प्राणमूर्ध्ववृत्तिं जुह्वति । पूरकेण प्राणमपानेन सहैकीकुर्वन्ति । तथा प्राणेऽपानं जुह्वति रेचकेनापानं प्राणेन सहैकीकृत्य बहिर्निर्गमयन्ति । यथा प्राणापानयोर्गती श्वासप्रश्वासौ कुम्भकेन रुद्ध्वा वर्तन्त इति । आन्तरस्य वायोर्नासास्येन बहिर्निर्गमः श्वासः प्राणस्य गतिः । विनिर्गतस्य तस्यान्तःप्रवेशः प्रश्वासोऽपानस्य गतिः । तयोर्निरोधः कुम्भकः स द्विविधः वायुमापूर्य श्वासप्रश्वासयोर्निरोधोऽन्तःकुम्भकः । वायुं विरेच्य तयोर्निरोधो भैः कुम्भकः । अपरे नित्यताहाराः भोजनसङ्कोचअम् अभ्यस्यन्तः प्राणानिन्द्रियाणि प्राणेषु जुह्वति । तेष्वल्पाहारेण जीर्यमाणेषु तदायत्तवृत्तिकानि तानि विषयग्रहणाक्षमाणि तप्तायोनिषिक्तोदबिन्दुवत्तेष्वेव विलीयन्ते ॥२९॥ __________________________________________________________ भगवद्गीता ४.३० अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥३०॥ श्रीधरः तदेवमुक्तानां द्वादशानां यज्ञविदां फलमाह सर्वेऽपीति । यज्ञान् विन्दन्ति लभन्त इति यज्ञविदः । यज्ञज्ञा इति वा । यज्ञैः क्षयितं नाशितं कल्मषं यैस्ते ॥३०॥ मधुसूदनः तदेवमुक्तानां द्वादशधा यज्ञविदां फलमाह सर्वेऽपीति । यज्ञान् विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञविदो यज्ञानां ज्ञातारः कर्तारश्च । यज्ञैः पूर्वोक्तैः क्षपितं नाशितं कल्मषं पापं येषां ते यज्ञक्षपितकल्मषाः । यज्ञान् कृत्वावशिष्टे कालेऽन्नममृतशब्दवाच्यं भुञ्जत इति यज्ञशिष्टामृतभुजः । ते सर्वेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान्मुच्यन्त इत्यर्थः ॥३०॥ विश्वनाथः सर्वेऽप्येते यज्ञविद उक्तलक्षणान् यज्ञान् विन्दमानाः सन्तो ज्ञानद्वारा ब्रह्म यान्ति । अत्राननुसंहितं फलमाह यज्ञशिष्टं यज्ञावशिष्टं यदमृतं भोगैश्वर्यसिद्ध्यादिकं तद्भुञ्जत इति ॥३०॥ बलदेवः एते खल्विन्दिर्यविजयकामाः सर्वेऽपीति यज्ञविदः । पूर्वोक्तान् देवादियज्ञान् विन्दमाना तैरेव यज्ञैः क्षपितकल्मषाः ॥३०॥ __________________________________________________________ भगवद्गीता ४.३१ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥ श्रीधरः यज्ञशिष्टामृतभुज इति । यज्ञान् कृत्वा अवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा । ते सनातनं नित्यं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति । तदकरणे दोषमाह नायमिति । अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानरहितस्य नास्ति । कुतोऽन्यो बहुसुखः परलोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः ॥३१॥ मधुसूदनः एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह येज्ञेत्यर्धेन । उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्यायमल्पसुखोऽपि मनुष्यलोको नास्ति सर्वनिन्द्यत्वात् । कुतोऽन्यो विशिष्टसाधनसाध्यः परलोको हे कुरुसत्तम ॥३१॥ विश्वनाथः तथानुसंहितं फलमाह ब्रह्म यान्तीति । तदकरणे प्रत्यवायमाह नायमिति । अयमल्पसुखो मनुषलोकोऽपि नास्ति । कुतोऽन्यो देवादिलोकस्तेन प्राप्तव्य इत्यर्थः ॥३१॥ बलदेवः अननुसंहितं फलमाह यज्ञशिष्टेति । यज्ञशिष्टं यदमृतमन्नादि भोगैश्वर्यसिद्ध्यादि च तद्भुञ्जानाः । अनुसंहितं फलमाह यान्तीति । तत्साध्येन ज्ञानेन ब्रह्मेति प्राग्वत् ॥३०॥ __________________________________________________________ भगवद्गीता ४.३२ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥ श्रीधरः ज्ञानयज्ञं स्तोतुमुक्तान् यज्ञानुपसंहरति एवं बहुविधा इति । ब्रह्मणो वेदस्य मुखे वितताः । वेदेन साक्षाद्विहिता इत्यर्थः । तथापि तान् सर्वान् वाङ्मनःकायकर्मजनितानात्मस्वरूपसंस्पर्शरहितान् विद्धि जानीहि । आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञाननिष्ठः सन् संसाराद्विमुक्तो भविष्यसि ॥३२॥ मधुसूदनः किं त्वया स्वोत्प्रेक्षामात्रेणैवमुच्यते न हि वेद एवात्र प्रमाणमित्याह एवमिति । एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः सर्ववैदिकश्रेयःसाधनरूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेणैवैतेऽवगता इत्यर्थः । वेदवाक्यानि तु प्रत्येकं विस्तरभयान्नोदाह्रियन्ते । कर्मजान् कायिकवाचिकमानसकर्मोद्भवान् विद्धि जानीहि तान् सर्वान् यज्ञान्नात्मजान् । निर्व्यापारो ह्यात्मा न तद्व्यापारा एते किन्तु निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वा विमोक्ष्यसेऽस्मात्संसारबन्धनादिति शेषः ॥३२॥ विश्वनाथः ब्रह्मणो वेदस्य मुखेन वेदेन स्वमुखेनैव स्पष्टमुक्ता इत्यर्थः । कर्मजान् वाङ्मनःकायकर्मजनितान् ॥३२॥ बलदेवः एवमिति । ब्रह्मणो वेदस्य मुखे वितताः । विविक्तात्मप्राप्त्युपायतया स्वमुखेनैव तेन स्फुटमुक्ताः । कर्मजान् वाङ्मनःकायकर्मजनितानित्यर्थः । एवं ज्ञात्वा तदुपायतया तेनोक्तान् तानवबुध्यानुष्ठाय तदुत्पन्नविज्ञानेनावलोकितात्मद्वयः संसाराद्विमोक्ष्यसे ॥३२॥ __________________________________________________________ भगवद्गीता ४.३३ श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥ श्रीधरः कर्मयज्ञाज्ज्ञानयज्ञस्तु श्रेष्ठ इत्याह श्रेयानिति । द्रव्यमयादनात्मव्यापारजन्याद्दैवादियज्ञाज्ज्ञानयज्ञः श्रेयान् श्रेष्ठः । यद्यपि ज्ञानयज्ञस्यापि मनोव्यापाराधीनत्वमस्त्येव तथाप्यात्मस्वरूपस्य ज्ञानस्य मनःपरिणामे ऽभिव्यक्तिमात्रम् । न तज्जन्यत्वमिति द्रव्यमयाद्विशेषः । श्रेष्ठत्वे हेतुः सर्वं कर्माखिलं फलसहितं ज्ञाने परिसमाप्यते । अन्तर्भवतीत्यर्थः । सर्वं तदभिसमेति यत्किं च प्रजाः साधु कुर्वन्तीति श्रुतेः ॥३३॥ मधुसूदनः सर्वेषां तुल्यवन्निर्देशात्मकर्मज्ञानयोः साम्यप्राप्तावाह श्रेयानिति । श्रेयान् प्रशस्यतरः साक्षान्मोक्षफलत्वात् । द्रव्यमयात्तदुपलक्षिताज्ज्ञानशून्यात्सर्वस्मादपि यज्ञात्संसारफलाज्ज्ञानयज्ञ एक एव । हे परन्तप ! कस्मादेवम् ? यस्मात्सर्वं कर्मेष्टिपशुसोमचयनरूपं श्रौतमखिलं निरवशेषं स्मार्तमुपासनादिरूपं च यत्कर्म तज्ज्ञाने ब्रह्मात्मैक्यसाक्षात्कारे समाप्यते प्रतिबन्धक्षयद्वारेण पर्यवस्यति । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने तपसानाशकेन इति धर्मेन पापमपनुदति इति च श्रुतेः । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्[Vस्. ३.४.२६] इति न्यायाच्चेत्यर्थः ॥३३॥ विश्वनाथः तेषां मध्ये ब्रह्मार्पणं ब्रह्महविरिति लक्षणादपि द्रव्यमयाद्यज्ञाद्ब्रह्माग्नावित्यनेनोक्तो ज्ञानयज्ञः श्रेयान् । कुतः ? ज्ञाने सति सर्वं कर्माखिलमव्यर्थं सत्परिसमाप्यते समाप्तीभवति । ज्ञानानन्तरं कर्म न तिष्ठतीत्यर्थः ॥३३॥ बलदेवः उक्ताः कर्मयोगा विविक्तात्मानुसन्धिगर्भत्वादरण्यादिव उभयरूपास्तेषु ज्ञानरूपं संस्तौति श्रेयानिति । द्विरूपे कर्मणि कर्मद्रव्यभयादंशाज्ज्ञानमयोऽंशः श्रेयान् प्रशस्तरः । द्रव्यमयादित्युपलक्षणामिन्दिर्यसंयमादीनां तेषां तदुपायत्वात् । एतद्विवृणोति हे पार्थ ! ज्ञाने सति सर्वं कर्माखिलं साङ्गं परिसमाप्यते निवृत्तिमेति फले जाते साधननिवृत्तेर्दर्शनात् ॥३३॥ __________________________________________________________ भगवद्गीता ४.३४ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥ श्रीधरः एवम्भूतात्मज्ञाने साधनमाह तदिति । तद्तज्ज्ञानं विद्धि जानीहि प्राप्नुहीत्यर्थः । ज्ञानिनां प्रणिपातेन दण्डवन्नमस्कारेण । ततः परिप्रश्नेन । कुतोऽयं मे संसारः ? कथं वा निवर्तेत ? इति परिप्रश्नेन । सेवया गुरुशुश्रूषया च । ज्ञानिनः शास्त्रज्ञाः । तत्त्वदर्शिनोऽपरोक्षानुभवसम्पन्नाश्च । ते तुभ्यं ज्ञानमुपदेशेन सम्पादयिष्यन्ति ॥३४॥ मधुसूदनः एतादृशज्ञानप्राप्तौ कोऽतिप्रत्यासन्न उपाय इत्युच्यते तद्विद्धीति । तत्सर्वकर्मफलभूतं ज्ञानं विद्धि लभस्व आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घनमस्कारस्तेन कोऽहं कथं बद्धोऽस्मि केनोपायेन मुच्येयमित्यादि परिप्रश्नेन बहुविषयेण प्रश्नेन । सेवया सर्वभावेन तदनुकूलकारितया । एवं भक्तिश्रद्धातिशयपूर्वकेणावनतिविशेषेणाभिमुखाः सन्त उपदेक्ष्यन्त्युपदेशेन सम्पादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्मविषयं साक्षान्मोक्षफलं ज्ञानिनः पदवाक्यन्यायादिमाननिपुणास् तत्त्वदर्शिनः कृतसाक्षात्काराः । साक्षात्कारवद्भिरुपदिष्टमेव ज्ञानं फलपर्यवसायि न तु तद्रहितैः पदवाक्यन्यायादिमाननिपुणैरपीति भगवतो मतम् । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति श्रुतिसंवादि । तत्रापि श्रोत्रियमधीतवेदं ब्रह्मनिष्ठं कृतब्रह्मसाक्षात्कारमिति व्याख्यानात् । बहुवचनं चेदमाचार्यविषयमेकस्मिन्नपि गौरवातिशयार्थं न तु बहुत्वविवक्षया । एकस्मादेव तत्त्वसाक्षात्कारवत आचार्यात्तत्त्वज्ञानोदये सत्याचार्यान्तरगमनस्य तदर्थमयोगादिति द्रष्टव्यम् ॥३४॥ विश्वनाथः तज्ज्ञानप्राप्तये प्रकारमाह तदिति । प्रणिपातेन ज्ञानोपदेष्टरि गुरौ दण्डवन्नमस्कारेण । भगवन् ! कुतोऽयं मे संसारः ? कथं निवर्तिष्यते ? इति परिप्रश्नेन च । सेवया तत्परिचर्यया च । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति श्रुतेः ॥३४॥ बलदेवः एवं जीवस्वरूपज्ञानं तत्साधनं च साङ्गमुपदिश्य परस्वरूपोपासनज्ञानमुपद्शन् सत्प्रसङ्गलभ्यत्वं तस्याह तदिति । यदर्थं तदुभयं मया तवोपदिष्टं अविनाशि तु तद्विद्धि [ङीता २.१७] इत्यादिना तत्परात्मसम्बन्धिज्ञानं प्रणिपातादिभिः प्रसादितेभ्यो ज्ञानिभ्यः सद्भ्यस्त्वमवगतस्वस्वरूपो विद्धि प्राप्नुहि । तत्र प्रणिपातो दण्डवत्प्रणतिः । सेवा भृत्यवत्तेषां परिचर्या । परिप्रश्नः तत्स्वरूपतद्गुणतद्विभूतिविषयको विविधः प्रश्नः । ननूदासीनास्ते न वक्ष्यन्तीति चेत्तत्राह उपेति । ते ज्ञानिनोऽधिगतस्वरूपात्मानः प्रणिपातादिना तज्जिज्ञासुतामालक्ष्य ते तुभ्यं तादृशाय तत्सम्बन्धि ज्ञानमुपदेक्ष्यन्ति तत्त्वदर्शिनस्तज्ज्ञानप्रचारकाः कारुणिका इति यावत् । नन्वत्र तदिति जीवज्ञानं वाच्यं प्रकृतत्वादिति चेन्, न । न त्वेवाहं जातु नासं [ङीता २.१२], युक्त आसीत मत्परः [ङीता २.६१], अजोऽपि सन्नव्ययात्मा [ङीता ४.६] इत्यादिना परात्मनोऽप्यप्राकृतत्वात् । एवमाह सूत्रकारः अन्यार्थश्च परामर्शः [Vस्. १.३.२०] इति । अन्यथा श्रुतिसूत्रार्थसंवादिनोऽग्रिमस्य ज्ञानमहिम्नो विरोधः स्यादुक्तमेव सुष्ठु ॥३४॥ __________________________________________________________ भगवद्गीता ४.३५ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥ श्रीधरः ज्ञानफलमाह यज्ज्ञात्वेति सार्धैस्त्रिभिः । यज्ज्ञानं ज्ञात्वा प्राप्य पुनर्बन्धुवधादिनिमित्तं मोहं न प्राप्स्यसि । तत्र हेतुः येन ज्ञानेन भूतानि पितापुत्रादीनि स्वाविद्याविजृम्भितानि स्वात्मन्येवाभेदेन द्रक्ष्यसि । अथो अनन्तरमात्मानं मयि परमात्मन्यभेदेन द्रक्ष्यसीत्यर्थः ॥३५॥ मधुसूदनः एवमतिनिर्बन्धेन ज्ञानोत्पादने किंस्यातत आह यज्ज्ञात्वेति । यत्पूर्वोक्तं ज्ञानमाचार्यैरुपदिष्टं ज्ञात्वा प्राप्य । ओदनपाकं पचतीतिवत्तस्यैव धातोः । सामान्यविवक्षया प्रयोगः । न पुनर्मोहमेवं बन्धुवधादिनिमित्तं भ्रमं यास्यसि । हे परन्तप ! कस्मादेवं यस्मादेव ज्ञानेन भूतानि पितृपुत्रादीनि अशेषेण ब्रह्मादिस्तम्बपर्यन्तानि स्वाविद्याविजृम्भितानि आत्मनि त्वयि त्वंपदार्थेऽथो अपि मयि भगवति वासुदेवे तत्पदार्थे परमार्थतो भेदरहितेऽधिष्ठानभूते द्रक्ष्यस्यभेदेनैव । अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवमात्मत्वेन साक्षात्कृत्य सर्वाज्ञाननाशे तत्कार्याणि भूतानि न स्थास्यन्तीति भावः ॥३५॥ विश्वनाथः ज्ञानस्य फलमाह यज्ज्ञात्वेति सार्धैस्त्रिभिः । यज्ज्ञानं देहादतिइक्त एवात्मेति लक्षणं ज्ञात्वैवं मोहमन्तःकरणधर्मं न प्राप्स्यसि । येन च मोहविगमेन स्वाभाविकनित्यसिद्धात्मज्ञानलाभादशेषाणि भूतानि मनुष्यतिर्यगादीन्यात्मनि जीवात्मन्युपाधित्वेन स्थितानि पृथग्द्रक्ष्यसि । अथो मयि परमकारणे च कार्यत्वेन स्थितानि द्रक्ष्यसि ॥३५॥ बलदेवः उक्तज्ञानफलमाह यदिति । यज्जीवज्ञानपूर्वकं परमात्मसम्बन्धिज्ञानं ज्ञात्वोपलभ्य पुनरेवं बन्धुवधादिहेतुकं मोहं न यास्यसि । कथं न यास्यामीतियत्राह येनेति । येन ज्ञानेन भूतानि देवमानवादिशरीराणि अशेषेण सामस्त्येन सर्वाणीत्यर्थः । आत्मनि स्वस्वरूपे उपाधित्वेन स्थितानि तानि पृथग्द्रक्ष्यसि । अथो मयि सर्वेश्वरे सर्वहेतौ कार्यत्वेन स्थितानि तानि द्रक्ष्यसीति । एतदुक्तं भवति देहद्वयविविक्ता जीवात्मानस्तेषां हरिविमुखानां हरिमाययैव देहेषु दैहिक्तेषु च ममत्वानि रचितानि । हन्तृहन्तव्यभावावभासश्च तयैव । शुद्धस्वरूपाणां न तत्तत्सम्बद्धः । परमात्मा खलु सर्वेश्वरः स्वाश्रितानां जीवानां तत्तत्कर्मानुगुणतया तत्तद्देहेन्द्रियाणि तत्तद्देहयात्रां लोकान्तरेषु तत्तत्सुखभोगांश्च सम्पादयत्युपासितस्तु मुक्तिमित्येव ज्ञानिनो न मोहावकाश इति ॥३५॥ __________________________________________________________ भगवद्गीता ४.३६ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥३६॥ श्रीधरः किं च अपि चेदिति । सर्वेभ्यः पापकारिभ्यो यद्यप्यतिशयेन पापकारी त्वमसि, तथापि सर्वं पापसमुद्रं ज्ञानप्लवेनैव ज्ञानपोतेनैव सम्यगनायासेन तरिष्यसि ॥३६॥ मधुसूदनः किं च शृणु ज्ञानस्य माहात्म्यमपि चेदिति । अपि चेदित्यसम्भाविताभ्युपगमप्रदर्शनार्थौ निपातौ । यद्यप्ययमर्थो न सम्भवत्येव, तथापि ज्ञानफलकथनायाभ्युपेत्योच्यते । यद्यपि त्वं पापकारिभ्यः सर्वेभ्योऽप्यतिशयेन पापकारी पापकृत्तमः स्यास्तथापि सर्वं वृजिनं पापमतिदुस्तरत्वेनार्णवसदृशं ज्ञानप्लवेनैव नान्येन ज्ञानमेव प्लवं पोतं कृत्वा सन्तरिष्यसि सम्यगनायासेन पुनरावृत्तिवर्जितत्वेन च तरिष्यसि अतिक्रमिष्यसि । वृजिनशब्देनात्र धर्माधर्मरूपं कर्म संसारफलमभिप्रेतं मुमुक्षोः पापवत्पुण्यस्याप्यनिष्टत्वात् ॥३६॥ विश्वनाथः ज्ञानस्य माहात्म्यमाह अपि चेदिति । पापिभ्यः पापकृद्भ्योऽपि सकाशाद्यद्यप्यतिशयेन पापकारी त्वमसि, तथापि अत्रैतावत्पापसत्त्वे कथमन्तःकरणशुद्धिः ? तदभावे च कथं ज्ञानोत्पत्तिः ? नाप्युत्पन्नज्ञानस्यैतद्दुराचारत्वं सम्भवेदतोऽत्र व्याख्या श्रीमधुसूदनसरस्वतीपादानाम् अपि चेदित्यसम्भाविताभ्युपगमप्रदर्शनार्थौ निपातौ । यद्यप्ययमर्थो न सम्भवत्येव, तथापि ज्ञानफलकथनायाभ्युपेत्योच्यते इत्येषा ॥३६॥ बलदेवः ज्ञानप्रभावमाह अपि चेदिति । यद्यपि सर्वेभ्यः पापकर्तृभ्यस्त्वमतिशयेन पापकृदसि, तथापि सर्वं वृजिनं निखिलं पापं दुस्तरत्वेनार्णवतुल्यमुक्तलक्षणज्ञानप्लवेन सन्तरिष्यसि ॥३६॥ __________________________________________________________ भगवद्गीता ४.३७ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७॥ श्रीधरः समुद्रवत्स्थितस्यैव पापस्यातिलङ्घनमात्रं, न तु पापस्य नाशः । इति भ्रान्तिं दृष्टान्तेन वारयन्नाह यथैधांसीति । एधांसि काष्ठानि प्रदीप्तोऽग्निर्यथा भस्मीभावं नयति तथात्मज्ञानमापन्नो मुमुक्षुः कालेन महतात्मनि विन्दति लभत इत्यर्थः ॥३७॥ मधुसूदनः ननु समुद्रवत्तरणे कर्मणां नाशो न स्यादित्याशङ्क्य दृष्टान्तरमाह यथैधांसीति । यथैधांसि काष्ठानि समिद्धः प्रज्वलितोऽग्निर्भस्मसात्कुरुते भस्मीभावं नयति हेऽर्जुन ज्ञानाग्निः सर्वकर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्धफलभिन्नानि भस्मसात्कुरुते तथा तत्कारणाज्ञानविनाशेन विनाशयतीत्यर्थः । तथा च श्रुतिः भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [ंुण्डू २.२.८] इति । तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तद्व्यपदेशात् । इतरस्याप्येवमसंश्लेषः पाते तु [Vस्. ४.१.१३१४] इति च सूत्रे । अनारब्धे पुण्यपापे नश्यत एवेत्यत्र सूत्रमनारब्धकार्य एव तु पूर्वे तदवधेः [Vस्. ४.१.१५] इति । ज्ञानोत्पादकदेहारम्भकाणां तु तद्देहान्त एव विनाशः । तस्य तावदेव चिरं यावन्न विमोक्ष्ये [Cहान्दू ६.१४.२] इति श्रुतेः । भोगेन त्वितरे क्षपयित्वा सम्पद्यते [Vस्. ४.१.१९] इति सूत्राच्च । आधिकारिकाणां तु यान्येव ज्ञानोत्पादकदेहारम्भकाणि तान्येव देहान्तरारम्भकाण्यपि । यथा वसिष्टापान्तरतमःप्रभृतीनाम् । तथा च सूत्रं यावदधिकारमवस्थितिराधिकारिकाणाम् [Vस्. ३.३.३२] इति । अधिकारोऽनेकदेहारम्भकं बलवत्प्रारब्धफलं कर्म । तच्चोपासकानामेव नान्येषाम् । अनारब्धफलानि नश्यन्ति आरब्धफलानि तु यावद्भोगसमाप्ति तिष्ठन्ति । भोगश्चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस्त्वाकर द्रष्टव्यः ॥३७॥ विश्वनाथः शुद्धान्तःकरणस्योत्पन्नं तु प्रारब्धभिन्नं कर्ममात्रं विनाशयतीति सदृष्टान्तमाह यथेति । समिद्धः प्रज्वलितः ॥३७॥ बलदेवः ब्रह्मविद्यया पापकर्माणि नश्यन्तीत्युक्तम् । इदानीं पुण्यकर्माण्यपि नश्यन्तीत्याह यथेति । एधांसि काष्ठानि समिद्धः प्रज्वलितोऽग्निर्यथा भस्मसात्कुरुते, तथा ज्ञानाग्निः स्वपरात्मानुभववह्निः सर्वाणि कर्माणि पुण्यानि पापानि च प्रारब्धेतराणि भस्मसात्कुरुते । तत्र सञ्चितानि प्रारब्धेतराणीपीकतुलवन्निर्दहति क्रियमाणानि पद्मपत्राम्बुबिन्दुवद्विशेषयति प्रारब्धानि तु तत्प्रभावेनातिजीर्णान्यपि सत्पथप्रचारार्थया हरेरिच्छयैवात्मानुभविन्यवस्थापयतीति । श्रुतिश्च उभे उहैवैष एते तरत्यमृतः साध्वसाधुनी इति । एष ब्रह्मानुभवी उभे संचित्य क्रियमाणे एते साध्वसाधुनी पुण्यपापे कर्मणी तरति क्रामतीत्यर्थः । एवमाह सूत्रकारः तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तद्व्यपदेशात्[Vस्. ४.१.१३] इत्यादिभिः ॥३७॥ __________________________________________________________ भगवद्गीता ४.३८ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥ श्रीधरः तत्र हेतुमाह न हीति । पवित्रं शुद्धिकरम् । इह तपोयोगादिषु मध्ये ज्ञानतुल्यं नास्त्येव । तर्हि सर्वेऽपि किमित्यात्मज्ञानमेव नाभ्यसन्त इति ? अत आह तत्स्वयमिति सार्धेन । तदात्मनि विषये ज्ञानं कालेन महता कर्मयोगेन संसिद्धो योग्यतां प्राप्तः सन् स्वयमेवानायासेन लभते । न तु कर्मयोगं विनेत्यर्थः ॥३८॥ मधुसूदनः यस्मादेवं तस्मात्न हीति । न हि ज्ञानेन सदृशं पवित्रं पावनं शुद्धिकरमन्यदिह वेदे लोकव्यवहारे वा विद्यते, ज्ञानभिन्नस्य अज्ञानानिवर्तकत्वेन समूलपापनिवर्तकत्वाभावात्कारणसद्भावेन पुनः पापोदयाच्च । ज्ञानेन त्वज्ञाननिवृत्त्या समूलपापनिवृत्तिरिति तत्सममन्यच्च विद्यते । तदात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते ? तत्राह तज्ज्ञानं कालेन महता योगसंसिद्धो योगेन पूर्वोक्तकर्मयोगेन संसिद्धः संस्कृतो योग्यतामापन्नः स्वयमात्मन्यन्तःकरणे विन्दति लभते न तु योगयतामापन्नोऽन्यदत्तं स्वनिष्ठतया न वा परनिष्ठं स्वीयतया विन्दतीत्यर्थः ॥३८॥ विश्वनाथः इह तपोयोगादियुक्तेषु मध्ये ज्ञानेन सदृशं पवित्रं किमपि नास्ति । तज्ज्ञानं न सर्वसुलभम् । किन्तु योगेन निष्कामकर्मयोगेन सम्यक्सिद्ध एव, न त्वपरिपक्वः । सोऽपि कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं प्राप्तं विन्दति । न तु सन्न्यासग्रहणमात्रेणैवेति भावः ॥३८॥ बलदेवः न हीति । हि यतो ज्ञानेन सदृशं पवित्रं शुद्धिकरं तपस्तीर्थाटनादिकं नास्ति । अतस्तत्सर्वपापनाशकं तज्ज्ञानं न सर्वसुलभं, किन्तु योगेन निष्कामकर्मणा संसिद्धः परिपक्व एव कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं लब्धं विन्दति । न तु पारिव्राज्यग्रहणमात्रेणेति ॥३८॥ __________________________________________________________ भगवद्गीता ४.३९ श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९॥ श्रीधरः किं च श्रद्धावानिति । श्रद्धावान् गुरूपदिष्टेऽर्थे आस्तिक्यबुद्धिमान् । तत्परस्तदेकनिष्ठः । संयतेन्द्रियश्च । तज्ज्ञानं लभते । नान्यः । अतः श्रद्धादिसम्पत्त्या ज्ञानलाभात्प्राक्कर्मयोग एव शुद्ध्यर्थमनुष्ठेयः । ज्ञानलाभानन्तरं तु न तस्य किंचित्कर्तव्यमित्याह ज्ञानं लब्ध्वा तु मोक्षमचिरेण प्राप्नोति ॥३९॥ मधुसूदनः येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपायः पूर्वोक्तप्रणिपाताद्यपेक्षयाप्यासन्नतर उच्यते श्रद्धावानिति । गुरुवेदान्तवाक्येष्विदमित्थं वेति प्रमारूपास्तिक्यबुद्धिः श्रद्धा तद्वान् पुरुषो लभते ज्ञानम् । एतादृशोऽपि कश्चिदलसः स्यात्तत्राह तत्परः । गुरूपासनादौ ज्ञानोपायेऽत्यन्ताभियुक्तः । श्रद्धावांस्तत्परोऽपि कश्चिदजितेन्द्रियः स्यादत आह संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानीन्द्रियाणि येन स संयतेन्द्रियः । य एवं विशेषणत्रययुक्तः सोऽवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्यो मायावित्वादिसम्भवादनैकान्तिकोऽपि । श्रद्धावत्त्वादिस् त्वैकान्तिक उपाय इत्यर्थः । ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमां शान्तिमविद्यातत्कार्यनिवृत्तिरूपां मुक्तिमचिरेण तदव्यवधानेनैवाधिगच्छति लभते । यथा हि दीपः स्वोत्पत्तिमात्रेणैवान्धकारनिवृत्तिं करोति न तु कंचित्सहकारिणमपेक्षते तथा ज्ञानमपि स्वोत्पत्तिमात्रेणैवाज्ञाननिवृत्तिं करोति न तु किंचित्प्रसङ्ख्यानादिकमपेक्षत इति भावः ॥३९॥ विश्वनाथः तर्हि कीदृशः सन् कदा प्राप्नोतीत्यत आह श्रद्धावानिति । श्रद्धा निष्कामकर्मणैवान्तःकरणशुद्ध्यैव ज्ञानं स्यादिति शास्त्रार्थं आस्तिक्यबुद्धिस्तद्वानेव । तत्परस्तदनुष्ठाननिष्ठस्तादृशोऽपि यदा संयतेन्द्रियः स्यात्तदा परां शान्तिं संसारनाशम् ॥३९॥ बलदेवः कीदृशः सन् कदा विन्दतीत्याह श्रद्धावानिति । निष्कामेन कर्मणा हृद्विशुद्धौ ज्ञानं स्यादिति । दृढविश्वासः श्रद्धा तद्वान् । तत्परस्तदनुष्ठाननिष्ठस्तादृगपि यदा संयतेन्द्रियस्तदा परां शान्तिं मुक्तिम् ॥३९॥ __________________________________________________________ भगवद्गीता ४.४० अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४०॥ श्रीधरः ज्ञानाधिकारिणमुक्त्वा तद्विपरीतमनधिकारिणमाह अज्ञश्चेति । अज्ञो गुरूपदिष्टार्थानभिज्ञः । कथंचिज्ज्ञाने जातेऽपि तत्राश्रद्दधानश्च । जातायामपि श्रद्धायां ममेदं सिद्धेन्न वेति अंशयाक्रान्तचित्तश्च विनश्यते । स्वार्थाद्भ्रश्यति । एतेषु त्रिष्वपि संशयात्मा सर्वथा नश्यति । यतस्तस्यायं लोको नास्ति धनार्जनविवाहाद्यसिद्धेः । न च परलोको धर्मस्यानिष्पत्तेः । न च सुखं संशयेनऐव भोगस्याप्यसम्भवात् ॥४०॥ मधुसूदनः अत्र च संशयो न कर्तव्यः, कस्मात्? अज्ञ इति । अज्ञोऽनधीतशास्त्रत्वेनात्मज्ञानशून्यः । गुरुवेदान्तवाक्यार्थ इदमेवं न भवत्येवेति विपर्ययरूपा नास्तिक्यबुद्धिरश्रद्धा तद्वानश्रद्दधानः । इदमेवं भवति न वेति सर्वत्र संशयाक्रान्तचित्तः संशयात्मा विनश्यति स्वार्थाद्भ्रष्टो भवति । अज्ञश्चाश्रद्दधानश्च विनश्यतीति संशयात्मापेक्षया न्यूनत्वकथनार्थं चकाराभ्यां तयोः प्रयोगः । कुतः ? संशयात्मा हि सर्वतः पापीयान् यतो नायं मनुष्यलोकोऽस्ति वित्तार्जनाद्यभावात्, न परो लोकः स्वर्गमोक्षादिधर्मज्ञानाद्यभावात् । न सुखं भोजनादिकृतं संशयात्मनः सर्वत्र सन्देहाक्रान्तचित्तस्य । अज्ञश्चाश्रद्दधानश्च परो लोको नास्ति मनुष्यलोको भोजनादिसुखं च वर्तते । संशयात्मा तु त्रितयहीनत्वेन सर्वतः पापीयानित्यर्थः ॥४०॥ विश्वनाथः ज्ञानाधिकारिणमुक्त्वा तद्विपरीताधिकारिणमाह अज्ञश्चेति । अज्ञः पश्वादिवन्मूढः । अश्रद्दधानः शास्त्रज्ञानवत्त्वेऽपि नानावादिनां परस्परविप्रतिपत्तिं दृष्ट्वा न क्वापि विश्वस्तः । श्रद्धावत्त्वेऽपि संशयात्मा ममैतत्सिध्येन्न वेति सन्देहाक्रान्त्मतिः । तेष्वपि मध्ये संशयात्मानं विशेषतो निन्दति नायमिति ॥४०॥ बलदेवः ज्ञानाधिकारिणं तत्फलं चाभिधाय तद्विपरीतं तत्फलं चाह अज्ञश्चेति । अज्ञः पश्वादिवच्छास्त्रज्ञानहीनः । अश्रद्दधानः शास्त्रज्ञाने सत्यपि विवादिप्रतिपत्तिभिर्न क्वापि विश्वस्तः, श्रद्दधानत्वेऽपि संशयात्मा ममैतत्सिद्ध्येन्न वेति सन्दिहानमना विनश्यति स्वार्थाद्विच्यवते । तेष्वपि मध्ये संशयात्मानं विनिन्दति नायमिति । अयं प्राकृतो लोकः परोऽप्राकृतः संशयात्मनः किंचिदपि सुखं नास्ति । शास्त्रीयकर्मजन्यं हि सुखं, तच्च कर्म विविक्तात्मज्ञानपूर्वकम् । तत्र सन्दिहानस्य कुतस्तदित्यर्थः ॥४०॥ __________________________________________________________ भगवद्गीता ४.४१ योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१॥ श्रीधरः अध्यायद्वयोक्तां पूर्वापरभूमिकाभेदेन कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरति योगेति द्वाभ्याम् । योगेन परमेश्वराराधनरूपेण तस्मिन् संन्यस्तानि कर्माणि येन तं कर्माणि स्वफलैर्न निबध्नन्ति । ततश्च ज्ञानेन आत्मबोधेन कर्त्रा संछिन्नः संसारो देहाद्यतिमानलक्षणो यस्य तमात्मवन्तमप्रमादिनं कर्माणि लोकसङ्ग्रहार्थानि स्वाताविकानि वा न निबध्नन्ति ॥४१॥ मधुसूदनः एतादृशय्स्य सर्वानर्थमूलस्य संशयस्य निराकरणायात्मनिश्चयमुपायं वदन्नध्यायद्वयोक्तां पूर्वापरभूमिकाभेदेन कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरति योगेति द्वाभ्याम् । योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद्वा परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि त्यक्तानि कर्माणि येन तं योगसंन्यस्तकर्माणम् । संशये सति कथं योगसंन्यस्तकर्मत्वमत आह ज्ञानसंछिन्नसंशयं ज्ञानेनात्मनिश्चयलक्षणेन च्छिन्नः संशयो येन तम् । विषयपरवशत्वस्वरूपप्रसादे सति कुतो ज्ञानोत्पत्तिरित्यत आह आत्मवन्तमप्रमादिनं सर्वदा सावधानम् । एतादृशमप्रमादित्वेन ज्ञानवन्तं ज्ञानसंछिन्नसंशयत्वेन योगसंन्यस्तकर्माणं कर्माणि लोकसङ्ग्रहार्थानि वृथाचेष्टारूपाणि वा न निबध्नन्ति अनिष्टमिष्टं मिश्रं वा शरीरं नारभन्ते हे धनंजय ॥४१॥ विश्वनाथः नैष्कर्म्यं त्वेतादृशस्य स्यादित्याह योगान्निष्कामकर्मयोगानन्तरमेव संन्यस्तकर्माणं संन्यासेन त्यक्तकर्माणम् । ततश्च ज्ञानाभ्यासानन्तरं छिन्नसंशयम् । आत्मवन्तं प्राप्तप्रत्यगात्मानं कर्माणि न निबध्नन्ति ॥४१॥ बलदेवः ईदृशस्य नैष्कर्म्यलक्षणा सिद्धिः स्यादित्याह योगेति । योगेन योगस्थः कुरु कर्माणि इत्यत्रोक्तेन संन्यस्तानि ज्ञानाकारतापन्नानि कर्माणि यस्य तम् । मदुपदिष्टेन ज्ञानेन छिन्नसंशयो यस्य तम् । आत्मवन्तमवलोकितात्मानं कर्माणि न निबध्नन्ति । तेषां ज्ञानेन विगमात् ॥४२॥ __________________________________________________________ भगवद्गीता ४.४२ तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥ श्रीधरः तस्मादिति । यस्मादेवं तस्मादात्मनोऽज्ञानेन संभूतं हृदिस्थितमेनं संशयं शोकादिनिमित्तं देहात्मविवेकखड्गेन छित्त्वा परमात्मज्ञानोपायभूतं कर्मयोगमातिष्ठाश्रय । तत्र च प्रथमं प्रस्तुताय युद्धायोत्तिष्ठ । हे भारतेति क्षत्रियत्वेन युद्धस्य धर्मत्वं दर्शितम् ॥४२॥ पुमवस्थादिभेदेन कर्मज्ञानमयी द्विधा । निष्ठोक्ता येन तं वन्दे शौरिं संशयसंछिदम् ॥ इति श्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां ज्ञानयोगो नाम चतुर्थोऽध्यायः ॥४॥ मधुसूदनः तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां ज्ञानयोगो नाम चतुर्थोऽध्यायः ॥४॥ विश्वनाथः उपसंहरति तस्मादिति । हृत्स्थं हृद्गतं संशयं छित्त्वा योगं निष्कामकर्मयोगमातिष्ठाश्रय । उत्तिष्ठ युद्धं कर्तुमिति भावः ॥४२॥ उक्तेषु मुक्त्युपायेषु ज्ञानमत्र प्रशस्यते । ज्ञानोपायं तु कर्मैवेत्यध्यायार्थो निरूपितः ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । गीतास्वयं चतुर्थो हि सङ्गतः सङ्गतः सताम् ॥४॥ बलदेवः तस्मादिति । हृत्स्थं हृद्गतमात्मविषयकं संशयं मदुपदिष्टेन ज्ञानासिना छित्त्वा योगं निष्कामं कर्म मयोपदिष्टमातिष्ठ । तदर्थमुत्तिष्ठेति ॥४२॥ द्व्यंशकं धान्यवत्कर्म तुषांशादिव तण्डुलः । श्रेष्ठं द्रव्यांशतो ज्ञानमिति तुर्यस्य निर्णयः ॥४॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥४॥ चतुर्थोऽध्यायः ब्रह्मार्पणयोगः ********************************************************** Bहगवद्गित ५ भगवद्गीता ५.१ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥ श्रीधरः निवार्य संशयं जिष्णोः कर्मसंन्यासयोगयोः । जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिमब्रवीत् ॥ अज्ञानसम्भूतं संशयं ज्ञानासिना छित्त्वा कर्मयोगमातिष्ठ इत्युक्तम् । तत्र पूर्वापरविरोधं मन्वानोऽर्जुन उवाच संन्यासमिति । यस्त्वात्मरतिरेव स्यादित्यादिना सर्वं कर्माखिलं पार्थ इत्यादिना च कर्मसंन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगमातिष्ठ इति पुनर्योगं च कथयसि । न च कर्मसंन्यासः कर्मयोगश्च एकस्यैव एकदैव सम्भवतः विरुद्धस्वरूपत्वात् । तस्मादेतयोर्मध्य एकस्मिन्ननुष्ठातव्ये सति मम यच्छ्रेयः सुनिश्चितं तदेकं ब्रूहि ॥१॥ मधुसूदनः अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्मबोधयोः । कर्मतत्त्यागयोर्द्वाभ्यां निर्णयः क्रियतेऽधुना ॥ तृतीयेऽध्याये ज्यायसी चेत्कर्मणस्ते इत्यादिनार्जुनेन पृष्टो भगवान् ज्ञानकर्मणोर्विकल्पसमुच्चयासम्भवेनाधिकारिभेदव्यवस्थया लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्यादिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्तिमिरयोरिव युगपदसम्भवात्कर्माधिकारहेतुभेदबुद्ध्यपनोदकत्वेन ज्ञानस्य तद्विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञानकार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यत्वात्तमेव विदित्वापि मृत्युमेति नान्यः पन्था विद्यतेऽनायनाय इति श्रुतेः । ज्ञाने जाते तु कर्मकार्यं नापेक्ष्यत एवेत्युक्तं यावानर्थ उदपाने इत्यत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्धकर्मवशाद्वृथाचेष्टारूपेण तदनुष्ठानं वा सर्वकर्मसंन्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्वन्तःकरणशुद्धिद्वारा ज्ञानोत्पत्तये कर्माण्यनुष्ठेयानि तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्वचनाच्च । एवं सर्वकर्माणि ज्ञानार्थानि । तथा सर्वकर्मसंन्यासोऽपि ज्ञानार्थः श्रूयते एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति, शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्, त्यजतैव हि तज्ज्ञेयं त्युक्तुः प्रत्यक्परं पदम्, सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेतित्यादौ । तत्र कर्म तत्त्यागयोरारादुपकारकसंनिपत्योपकारकयोः प्रयाजावघातयोरिव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्मतत्त्यागयोरात्मज्ञानमात्रफलत्वेनैकार्थत्वादतिरात्रयोः षोडशिग्रहणाग्रहणयोरिव विकल्पः स्यात् । द्वारभेदेनैकार्थत्वाभावात् । कर्मणो हि पापक्षयरूपमदृष्टमेव द्वारं, संन्यासस्य तु सर्वविक्षेपाभावेन विचारावसरदानरूपं दृष्टमेव द्वारम् । नियमापूर्वं तु दृष्टसमवायित्वादवघातादाविव न प्रयोजकम् । तथा चादृष्टार्थदृष्टार्थयोरारादुपकारकसंनिपात्योपकारकयोरेकप्रधानार्थत्वेऽपि विकल्पो नास्त्येव । प्रयाजावघातादीनाम् अपि तत्प्रसङ्गात् । तस्मात्क्रमेणोभयमप्यन्ष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत्तदा परित्यक्तपूर्वाश्रमस्वीकारेणारूढपतितत्वात्कर्मानधिकारित्वं प्राक्तनसंन्यासवैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यं च । तस्मादादौ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपवेदान्तवाक्यविचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम् न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते इति । वक्ष्यते च आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ [ङीता ६.३] इति । योगोऽत्र तीव्रवैराग्यपूर्विका विविदिषा । तदुक्तं वार्तिककारैः प्रत्यग्विविदिषासिद्ध्यै वेदानुवचनादयः । ब्रह्मावाप्त्यै तु तत्त्याग ईप्सन्तीति श्रुतेर्बलात् ॥ इति । स्मृतिश्च कषायपङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति । मोक्षधर्मे कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु । प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ॥ भाविनः करणैश्चायं बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमाभीप्सितः ॥ इति । मोक्षं वैराग्यम् । एतेन क्रमाक्रमसंन्यासो द्वावपि दर्शिनौ । तथा च श्रुतिः ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेतिति । तस्मादज्ञस्याविरक्ततादशायां कर्मानुष्ठानमेव । तस्यैव विरक्ततादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्थं इति दशाभेदेनाज्ञमधिकृत्यैव कर्मतत्त्यागौ व्याख्यातुं पञ्चमषष्ठावध्यायावारभ्येते । विद्वत्संन्यासस्तु ज्ञानबलादर्थसिद्ध एवेति सन्देहाभावान्न विचार्यते । तत्रैकमेव जिज्ञासुमज्ञं प्रति ज्ञानार्थत्वेन कर्मतत्त्यागयोर्विग्धानात्तयोश्च विरुद्धयोर्युगपदनुष्ठानासम्भवान्मया जिज्ञासुना किमिदानीमनुष्ठेयमिति सन्दिहानोऽर्जुन उवाच संन्यासमिति । हे कृष्ण ! सदानन्दरूप भक्तदुःखकर्षणेति वा । कर्मणां यावज्जीवादिश्रुतिविहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुमज्ञं प्रति कथयसि वेदमुखेन पुनस्तद्विरुद्धं योगं च कर्मानुष्ठानरूपं शंससि । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्यादिवाक्यद्वयेन निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ [ङीता ४.२१] छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत इति गीतावाक्यद्वयेन वा । तत्रैकमज्ञं प्रति कर्मतत्त्यागयोर्विधानाद्युगपदुभयानुष्ठानसम्भवादेतयोः कर्मतत्त्यागयोर्मध्ये यदेकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्त्यागं वा तन्मे ब्रूहि सुनिश्चितं तव मतमनुष्ठानाय ॥१॥ विश्वनाथः प्रोक्तं ज्ञानादपि श्रेष्ठं कर्म तद्दाऋढ्यसिद्धये । तत्पदार्थस्य च ज्ञानं साम्याद्या अपि पञ्चमे ॥ पूर्वाध्यायान्ते श्रुतेन वाक्यद्वारेण विरोधमाशङ्कमानः पृच्छति सन्न्यासमिति । योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ [ङीता ४.४१] इति वाक्येन त्वं कर्मयोगेनोत्पन्नज्ञानस्य कर्मसंन्यासं ब्रूषे । तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ [ङीता ४.४२] इत्यनेन पुनस्तस्यैव कर्मयोगं च ब्रूषे । न च कर्मसंन्यासः कर्मयोगश्च एकस्यैव एकदैव सम्भवतः, स्थितिगतिवत्विरुद्धस्वरूपत्वात् । तस्माज्ज्ञानी कर्मसंन्यासं कुर्यात्, कर्मयोगं वा कुर्यादिति त्वदभिप्रायमनवगतो ।हं पृच्छामि एतयोर्मध्ये यदेकं श्रेयस्त्वया सुनिश्चितं तन्मे ब्रूहि ॥१॥ बलदेवः ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः । शुद्धस्य तदकर्तृत्वं त्वेत्यादि प्राह पञ्चमे ॥ द्वितीये मुमुक्षुं प्रत्यात्मविज्ञानं मोचकमभिधाय तदुपायया निष्कामं कर्म कर्तव्यमभ्यधात् । लब्धविज्ञानस्य न किंचित्कर्मास्तीति यस्त्वात्मरतिरेव स्यातिति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्मादज्ञानसंभूतं [ङीता ४.४२] इत्यादिना तस्यैव पुनः कर्मयोगं प्रावोचत् । तत्रार्जुनः पृच्छति संन्यासमिति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रियव्यापारविरतिरूपं ज्ञानयोगमित्यर्थः । पुनर्योगं कर्मानुष्ठानं च सर्वेन्द्रियव्यापाररूपं शंससि । न चैकस्य युगपत्तौ सम्भवेतां, स्थितिगतिवत्तमस्तेजोवच्च विरुद्धस्वरूपत्वात् । तस्माल्लब्धज्ञानः कर्म सन्न्यसेदनुतिष्ठेद्वेति भवदभिमतं वेत्तुमशक्तोऽहं पृच्छामि । एतयोः कर्मसन्न्यासकर्मानुष्ठानयोर्यदेकं श्रेयस्त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति ॥१॥ __________________________________________________________ भगवद्गीता ५.२ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥२॥ श्रीधरः अत्रोत्तरं श्रीभगवानुवाच संन्यास इति । अयं भावः न हि वेदान्तवेद्यात्मतत्त्वज्ञं प्रति कर्मयोगमहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धुवधादिनिमित्तशोकमोहादिकृतमेनं संशयं देहात्मविवेकज्ञानासिना छित्त्वा परमात्मज्ञानोपायभूतं कर्मयोगमातिष्ठेति ब्रवीमि । कर्मयोगेन शुद्धचित्तस्यात्मतत्त्वज्ञाने जाते सति तत्परिपाकार्थं ज्ञाननिष्ठाङ्गत्वेन संन्यासः पूर्वमुक्तः । एवं सत्यङ्गप्रधानयोर्विकल्पयोगात्संन्यासः कर्मयोगश् चेत्येतावुभावपि भूमिकाभेदेन समुच्चितावेव निःश्रेयसं साधयतः । तथापि तु तयोर्मध्ये तु कर्मसंन्यासात्सकाशात्कर्मयोगो विशिष्टो भवतीति ॥२॥ मधुसूदनः एवमर्जुनस्य प्रश्ने तदुत्तरं श्रीभगवानुवाच संन्यास इति । निःश्रेयसकरौ ज्ञानोत्पत्तिहेतुत्वेन मोक्षोपयोगिनौ । तयोस्तु कर्मसंन्यासादनधिकारिकृतात्कर्मयोगो विशिष्यते श्रेयानधिकारसम्पादकत्वेन ॥२॥ विश्वनाथः कर्मयोगो विशिष्यत इति ज्ञानिनः कर्मकरणे न कोऽपि दोषः । प्रत्युत निष्कामकर्मणा चित्तशुद्धिदार्ढ्याज्ज्ञानदार्ढ्यमेव स्यात् । संन्यासिनस्तु कदाचित्चित्तवैगुण्ये सति तदुपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यासप्रतिबन्धकं तु चित्तवैगुण्यमेव । विषयग्रहणे तु वान्ताशित्वमेव स्यादिति भावः ॥२॥ बलदेवः एवं पृष्टो श्रीभगवानुवाच संन्यास इति । निःश्रेयसकरौ मुक्तिहेतू । कर्मसंन्यासाज्ज्ञानयोगाद्विशिष्यते श्रेष्ठो भवति । अयं भावः न खलु लब्धज्ञानस्यापि कर्मयोगो दोषावहः । किन्तु ज्ञानगर्भत्वाज्ज्ञानदार्ढ्यकृदेव । ज्ञाननिष्ठतया कर्मसन्न्यासिनस्तु चित्तदोषे सति तद्दोषविनाशाय कर्मानुष्ठेयं प्रतिषेधकशास्त्रात् । कर्मत्यागवाक्यानि त्वात्मनि रतौ सत्यां कर्माणि तं स्वयं त्जयन्तीत्याहुः । तस्मात्सुकरत्वादप्रमादत्वाज्ज्ञानगर्भत्वाच्च कर्मयोगः श्रेयानिति ॥२॥ __________________________________________________________ भगवद्गीता ५.३ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥३॥ श्रीधरः कुत इत्यपेक्षायां संन्यासित्वेन कर्मयोगिनं स्तुवंस्तस्य श्रेष्ठत्वं दर्शयति ज्ञेय इति । रागद्वेषादिराहित्येन परमेश्वरार्थं कर्माणि योऽनुतिष्ठति स नित्यं कर्मानुष्ठानकालेऽपि संन्यासीत्येवं ज्ञेयः । तत्र हेतुः निर्द्वन्द्वो रागद्वेषादिद्वन्द्वशून्यो हि शुद्धचित्तो ज्ञानद्वारा सुखमनायासेनैव बन्धात्संसारात्प्रमुच्यते ॥३॥ मधुसूदनः तमेव कर्मयोगं स्तौति ज्ञेय इति त्रिभिः । स कर्मणि प्रवृत्तोऽपि नित्यं संन्यासीति ज्ञेयः । कोऽसौ ? यो न द्वेष्टि भगवदर्पणबुद्ध्या क्रियमाणं कर्म निष्फलत्वशङ्कया । न काङ्क्षति स्वर्गादिकम् । निर्द्वन्द्वो रागद्वेषरहितो हि यस्मात्सुखमनायासेन हे महाबाहो बन्धादन्तःकरणाशुद्धिरूपाज्ज्ञानप्रतिबन्धात्प्रमुच्यते नित्यानित्यवस्तुविवेकादिप्रकर्षेण मुक्तो भवति ॥३॥ विश्वनाथः न च सन्न्यासप्राप्यो मोक्षोऽकृतसंन्यासेनैव तेन न प्राप्य इति वाच्यमित्याह ज्ञेय इति । स तु शुद्धचित्तः कर्मी नित्यसंन्यासी एव ज्ञेयः । हे महाबाहो इति मुक्तिनगरीं जेतुं स एव महावीर इति भावः ॥३॥ बलदेवः कुतो विशिष्यते तत्राह ज्ञेय इति । स विशुद्धचित्तः कर्मयोगी नित्यसंन्यासी । स सर्वदा ज्ञानयोगनिष्ठो ज्ञेयः । यः कर्मान्तर्गतात्मानुभवानन्दपरितृप्तस्ततोऽन्यत्किंचित्न काङ्क्षति न च द्वेष्टि । निर्द्वन्द्वो द्वन्द्वसहिष्णुः सुखमनायासेन सुकरकर्मनिष्ठयेत्यर्थः ॥३॥ __________________________________________________________ भगवद्गीता ५.४ सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४॥ श्रीधरः यस्मादेवमङ्गप्रधानत्वेनोभयोरवस्थाभेदेन क्रमसमुच्चयः । अतो विकल्पमङ्गीकृत्योभयोः कः श्रेष्ठ इति प्रश्नोऽज्ञानिनामेवोचितः । न विवेकिनामित्याह साङ्ख्ययोगाविति । साङ्ख्यशब्देन ज्ञाननिष्ठावाचिना तदङ्गं संन्यासं लक्षयति । संन्यासकर्मयोगौ एकफलौ सन्तौ पृथक्स्वतन्त्राविति बाला अज्ञा एव प्रवदन्ति न तु पण्डिताः । तत्र हेतुः अनयोरेकमप्य्सम्यगास्थित आश्रितवानुभयोरपि फलमाप्नोति । तथा हि कर्मयोगं सम्यगनुतिष्ठन् शुद्धचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तद्विन्दति । संन्यासं सम्यग् आस्थितोऽपि पूर्वमनुष्ठितस्य कर्मयोगस्यापि परम्परया ज्ञानद्वारा यदुभयोः फलं कैवल्यं तद्विन्दतीति न पृथक्फलत्वमनयोरित्यर्थः ॥४॥ मधुसूदनः ननु यः कर्मणि प्रवृत्तः स कथं संन्यासीति ज्ञातव्यः कर्मतत्त्यागयोः स्वरूपविरोधात्फलैक्यात्तथेति चेत्, न । स्वरूपतो विरुद्धयोः फलेऽपि विरोधस्यौचित्यात् । तथा च निःश्रेयसकरावुभावित्यनुपपन्नमित्याशङ्क्याह सांख्ययोगाविति । संख्या सम्यगात्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया साङ्ख्यः संन्यासः । योगः पूर्वोक्तकर्मयोगः । तौ पृथग्विरुद्धफलौ बालाः शास्त्रार्थविवेकज्ञानशून्याः प्रवदन्ति, न पण्डिताः । किं तर्हि पण्डितानां मतम् ? उच्यते एकमप्य्संन्यासकर्मणोर्मध्ये सम्यगास्थितः स्वाधिकारानुरूपेण सम्यग्यथाशास्त्रं कृतवान् सन्नुभयोर्विन्दते फलं ज्ञानोत्पत्तिद्वारेण निःश्रेयसमेकमेव ॥४॥ विश्वनाथः तस्माद्यच्छ्रेय एवैतयोरिति त्वदुक्तमपि वस्तुतो न घटते । विवेकिभिरुभयोः पार्थक्याभावस्य दृष्टत्वादित्याह सांख्ययोगाविति । सांख्यशब्देन ज्ञाननिष्ठावाचिना तदङ्गः संन्यासो लक्ष्यते । संन्यासकर्मयोगौ पृथक्स्वतन्त्राविति बालाः वदन्ति, न तु विज्ञाः ज्ञेयः स नित्यसंन्यासी इति पूर्वोक्तेः । अत एकमपीत्यादि ॥४॥ बलदेवः यः श्रेय एतयोरेकमिति त्वद्वाक्यं च न घटत इत्याह सांख्येति । ज्ञानयोगकर्मयोगौ फलभेदात्पृथग्भूताविति बालाः प्रवदन्ति, न तु पण्डिताः । अतएव एकमित्यादि फलमात्मावलोकलक्षणम् ॥४॥ __________________________________________________________ भगवद्गीता ५.५ यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥ श्रीधरः एतदेव स्फुटयति यत्सांख्यैरिति । सांख्यैर्ज्ञाननिष्ठैः संन्यासिभिर्यत्स्थानं मोक्षाख्यं प्रकर्षेण साक्षादवाप्यते, योगैरित्यार्श आदित्वान्मत्वर्थीयोऽच्प्रत्ययो द्रष्टव्यः । तेन कर्मयोगिभिरपि तदेव ज्ञानद्वारेण गम्यतेऽवाप्यते । अतः सांख्यं च योगं च एकफलत्वेन एकं यः पश्यति स एव सम्यक्पश्यति ॥५॥ मधुसूदनः एकस्यानुष्ठानात्कथमुभयोः फलं विन्दते तथाह यत्सांख्यैरिति । साङ्ख्यैर्ज्ञाननिष्ठैः संन्यासिभिरैहिककर्मानुष्ठानशून्यत्वेऽपि प्राग्भवीयकर्मभिरेव संस्कृतान्तःकरणैः श्रवणादिपूर्विकया ज्ञाननिष्ठया यत्प्रसिद्धं स्थानं तिष्ठत्येवास्मिन्न तु कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यत आवरणाभावमात्रेण लभ्यत इव नित्यप्राप्तत्वात्, योगैरपि भगवदर्पणबुद्ध्या फलाभिसन्धिराहित्येन कृतानि कर्माणि शास्त्रीयाणि योगास्ते येषां सन्ति तेऽपि योगाः । अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । तैर्योगिभिरपि सत्त्वशुद्ध्या संह्यासपूर्वकश्रवणादिपुरःसरया ज्ञाननिष्ठया वर्तमाने भविष्यति वा जन्मनि सम्पत्स्यमानया तत्स्थानं गम्यते । अत एकफलत्वादेकं सांख्यं च योगं च यः पश्यति स एव सम्यक्पश्यति नान्यः । अयं भावः येषां संन्यासपूर्विका ज्ञाननिष्ठा दृश्यते तेषां तयैव लिङ्गेन प्राग्जन्मसु भगवदर्पितकर्मनिष्ठानुमीयते । कारणमन्तरेण कार्योत्पत्त्ययोगात् । तदुक्तम् यान्यतोऽन्यानि जन्मानि तेषु नूनं कृतं भवेत् । यत्कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः ॥ इति । एवं येषां भगवदर्पितकर्मनिष्ठा दृश्यते तेषां तयैव लिङ्गेन भाविनी संन्यासपूर्वज्ञाननिष्ठानुमीयते सामग्र्याः कार्याव्यभिचारित्वात् । तस्मादज्ञेन मुमुक्षुणान्तःकरणशुद्धये प्रथमं कर्मयोगोऽनुष्ठेयो न तु संन्यासः । स तु वैराग्यतीव्रतायां स्वयमेव भविष्यतीति ॥५॥ विश्वनाथः एतदेव स्पष्टयति यदिति । सांख्यैः सन्न्यासेन योगैर्निष्कामकर्मणा । बहुवचनं गौरवेण । अतएव तद्द्वयं पृथग्भूतमपि यो विवेकेनैकमेव पश्यति स पश्यति, चक्षुष्मान् पण्डित इत्यर्थः ॥५॥ बलदेवः एतद्विशदयति यदिति । सांख्यैर्ज्ञानयोगिभिर्योगैः निष्कामकर्मभिः । अर्श आद्यच् । स्थानं आत्मावलोकलक्षणम् । अतएव तद्द्वयं निवृत्तिप्रवृत्तिरूपतया भिन्नरूपमपि फलैक्यादेकं यः पश्यति वेत्ति, स पश्यति स चक्षुष्मान् पण्डित इत्यर्थः ॥५॥ __________________________________________________________ भगवद्गीता ५.६ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥ श्रीधरः यदि कर्मयोगिनोऽप्यन्ततः संन्यासेनैव ज्ञाननिस्ठा तर्ह्यादित एव संन्यासः कर्तुं युक्त इति मन्वानं प्रत्याह संन्यास इति । अयोगतः कर्मयोगं विना संन्यासो दुःखमाप्तुं दुःखहेतुः । अशक्य इत्यर्थः । चित्तशुद्ध्यभावेन ज्ञाननिष्ठाया असम्भवात् । योगयुक्तस्तु शुद्धचित्ततया मुनिः संन्यासी भूत्वाचिरेणैव ब्रह्माधिगच्छति । अपरोक्षं जानाति । अतश्चित्तशुद्धेः प्राक्कर्मयोग एव संन्यासाद्विशिष्यत इति पूर्वोक्तं सिद्धम् । तदुक्तं वार्त्तिककृद्भिः प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनोऽपि दृश्यन्ते दैवसन्दूषिताश्रयाः ॥ इति ॥६॥ मधुसूदनः अशुद्धान्तःकरणेनापि संन्यास एव प्रथमं कुतो न क्रियते ज्ञाननिष्ठाहेतुत्वेन तस्यावशकत्वादिति चेत्तत्राह संन्यास इति । अयोगतो योगमन्तःकरणशोधकं शास्त्रीयं कर्मान्तरेण हठादेव यः कृतः संन्यासः स तु दुःखमाप्तुमेव भवति, अशुद्धान्तःकरणत्वेन तत्फलस्य ज्ञाननिस्ठाया असम्भवात् । शोधके च कर्मण्यनधिकारात्कर्मब्रह्मोभयभ्रष्टत्वेन परमसङ्कटापत्तेः । कर्मयोगयुक्तस्तु शुद्धान्तःकरणत्वान्मुनिर्मननशीलः संन्यासी भूत्वा ब्रह्म सत्यज्ञानादिलक्षणमात्मानं न चिरेण शीघ्रमेवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतच्चोक्तं प्रागेव न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ [ङीता ३.४] इति । अत एकफलत्वेऽपि कर्मसंन्यासात्कर्मयोगो विशिष्यत इति यत्प्रागुक्तं तदुपपन्नम् ॥६॥ विश्वनाथः किन्तु सम्यक्चित्तशुद्धिमनिर्धारयतो ज्ञानिनः संन्यासो दुःखदः कर्मयोगस्तु सुखद एवेति पूर्वव्यञ्जितमर्थं स्पष्टमेवाह संन्यासस्त्विति । चित्तवैगुण्ये सतीति शेषः । अयोगतः कर्मयोगाभावाच्चित्तवैगुण्यप्रशामककर्मयोगस्य संन्यासिन्यभावात्तत्र अनधिकारादित्यर्थः । संन्यासो दुःखमेव प्राप्तुं भवति । तदुक्तं वार्त्तिककृद्भिः प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनोऽपि दृश्यन्ते दैवसन्दूषिताश्रयाः ॥ इति । श्रुतिरपि यदि न समुद्धरन्ति यतयो हृदि कामजटा इति । भगवतापि यस्त्व संयतषड्वर्गः [Bह्ড়् ११.१८.४०] इत्याद्युक्तम् । तस्माद्योगयुक्तः निष्कामकर्मवान्मुनिर्ज्ञानी सन् ब्रह्म शीघ्रं प्राप्नोति ॥६॥ बलदेवः ज्ञानयोगस्य दुष्करत्वात्सुकरकर्मयोगः श्रेयानित्याह संन्यासस्त्विति । संन्यासः सर्वेन्द्रियव्यापारविनिवृत्तिरूपो ज्ञानयोगः । अयोगतः कर्मयोगं विना दुःखं प्राप्तुं भवति । दुष्करत्वात्सप्रमादत्वाच्च दुःखहेतुरेव स्यादित्यर्थः । योगयुक्तनिष्कामकर्मी तु मुनिरात्ममननशीलः सन्नचिरेण शीघ्रमेव ब्रह्माधिगच्छति ॥६॥ __________________________________________________________ भगवद्गीता ५.७ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥ श्रीधरः कर्मयोगादिक्रमेण ब्रह्माधिगमे सत्यपि तदुपरितनेन कर्मणा बन्धः स्यादेवेत्याशङ्क्याह योगयुक्त इति । योगेन युक्तः । अतएव विशुद्ध आत्मा चित्तं यस्य सः । अतएव विजित आत्मा शरीरं येन । अतएव जितानीन्द्रियाणि येन । ततश्च सर्वेषां भूतानामात्मभूत आत्मा यस्य स लोकसङ्ग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्नपि न लिप्यते ॥७॥ मधुसूदनः ननु कर्मणो बन्धहेतुत्वाद्योगयुक्तो मुनिर्ब्रह्माधिगच्छतीत्यनुपपन्नमित्यत आह योगयुक्त इति । भगवदर्पणफलाभिसन्धिराहित्यादिगुणयुक्तं शास्त्रीयं कर्म योग इत्युच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्तमोभ्यामकलुषित आत्मान्तःकरणरूपं सत्त्वं यस्य स तथा । निर्मलान्तःकरणः सन् विजितात्मा स्ववशीकृतदेहः । ततो जितेन्द्रियः स्ववशीकृतसर्वबाह्येन्द्रियः । एतेन मनूक्तस्त्रिदण्डी कथितः वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते नित्यता दण्डाः स त्रिदण्डीति कथ्यत ॥ इति । वागिति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्वज्ञानमवश्यं भवतीत्याह सर्वभूतात्मभूतात्मा सर्वभूत आत्मभूतश्चात्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्व आत्ममात्रं पश्यन्नित्यर्थः । सर्वेषां भूतानामात्मभूत आत्मा यस्येति व्याख्याने तु सर्वभूतात्मेत्येतावतैवार्तह्लाभादात्मभूतेत्यधिकं स्यात् । सर्वात्मपदयोर्जडाजडपरत्वे तु समञ्जसम् । एतादृशः परमार्थदर्शी कुर्वन्नपि कर्माणि परदृष्ट्या न लिप्यते तैः कर्मभिः स्वदृष्ट्या तदभावादित्यर्थः ॥७॥ विश्वनाथः कृतेनापि कर्मणा ज्ञानिनस्तस्य न लेप इत्याह योगेति । योगयुक्तो ज्ञानी त्रिविधः विशुद्धात्मा विजितबुद्धिरेकः । विजितात्मा विशुद्धचित्तो द्वितीयः । जितेन्द्रियस्तृतीय इति । पूर्वपूर्वेषां साधनतारतम्यादुत्कर्षः । एतादृशे गृहस्थे तु सर्वेऽपि जीवा अनुरज्यन्तीत्याह सर्वेषामपि भूतानामात्मभूतः प्रेमास्पदीभूत आत्मा देहो यस्य सः ॥७॥ बलदेवः ईदृशी मुमुक्षुः सर्वेषां प्रेयानित्याह योगेति । योगे निष्कामे कर्मणि युक्तो निरतः । अतएव विशुद्धात्मा निर्मलबुद्धिः । अतएव विजितात्मा वशीकृतमनाः । अतएव जितेन्द्रियः शब्दादिविषयरागशून्यः । अतएव सर्वेषां भूतानां जीवानामात्मभूतः प्रेमास्पदतां गत आत्मा देहो यस्य सः । न चात्र पार्थसारथिना सर्वात्मैक्यमभिमतम् न त्वेवाहमित्यादिना सर्वात्मनां मिथो भेदस्य तेनाभिधानात् । तद्वादिनापि विज्ञाज्ञाभेदस्य वक्तुमशक्त्यत्वाच्च । एवम्भूतः कुर्वन्नपि विविक्तात्मानुसन्धानादनात्मन्यात्माभिमानेन न लिप्यते अचिरेणात्मानमधिगच्छति । अतः कर्मयोगः श्रेयान् ॥७॥ __________________________________________________________ भगवद्गीता ५.८ नैव किं चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपञ्श्वसन् ॥८॥ प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥ श्रीधरः कर्म कुर्वन्नपि न लिप्यत इत्येतद्विरुद्धमित्याशङ्क्य कर्तृत्वाभिमानाभावान्न विरुद्धमित्याह नैवेति द्वाभ्याम् । कर्मयोगेन युक्तः क्रमेण तत्त्वविद्भूत्वा दर्शनश्रवणादीनि कुर्वन्नपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् किंचिदप्यहं न करोमीति मन्येत मन्यते । तत्र दर्शनश्रवणस्पर्शनाघ्रानाशनानि चक्षुरादिज्ञानेन्द्रियव्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वागिन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषणनिमेषणे कूर्माख्यप्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्नपि अभिमानाभावाद्ब्रह्मविन् न लिप्यते । तथा च परामर्षं सूत्रम् तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशादिति ॥८९॥ मधुसूदनः एतदेव विवृणोति नैवेति द्वाभ्याम् । चक्षुरादिज्ञानेन्द्रियैर्वागादिकर्मेन्द्रियैः प्राण्¨दिवायुभेदैरन्तःकरणचतुष्टयेन च तत्तच्चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्येवेन्द्रियार्थेषु स्वस्वविषयेषु वर्तन्ते प्रवर्तन्ते न त्वहमिति धारयन्नवधारयन्न्नैव किंचित्करोमीति मन्येत मन्यते तत्त्ववित्परमार्थदर्शी युक्तः समाहितचित्तः । अथवादौ युक्तः कर्मयोगेन पश्चादन्तःकरणशुद्धिद्वारेण तत्त्वविद्भूत्वा नैव किंचित्करोमीति मन्यत इति सम्बन्धः । तत्र दर्शनश्रवणस्पर्शनघ्राणाशनानि चक्षुःश्रोत्रत्वग्घ्राणरसनानां पञ्चज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशञ्जिघ्रन्नश्नन्नित्युक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोरिति पञ्च कर्मेन्द्रियव्यापारा गच्छन् प्रलपन् विसृजन् गृह्णन्नित्युक्ताः । श्वसन्निति प्राणादिपञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन्निमिषन्निति नागकूर्मादिपञ्चकस्य । स्वपन्नित्यन्तःकरणचतुष्टयस्य । अर्थक्रमवशात्पाठक्रमं भङ्क्त्वा व्याख्याताविमौ श्लोकौ । यस्मात्सर्वव्यापारेष्वप्यात्मनोऽकर्तृत्वमेव पश्यति । अतः कुर्वन्नपि न लिप्यत इति युक्तमेवोक्तमिति भावः ॥८९॥ विश्वनाथः येन कर्मणालेपस्तं प्रकारं शिक्षयति नैवेति । युक्तः कर्मयोगी दर्शनादीनि कुर्वन्नपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन्निरभिमानः किंचिदप्यहं नैव करोमीति मन्यते ॥८९॥ बलदेवः शुद्धस्यात्मनोऽधिष्ठानादिपञ्चापेक्षितकर्मकर्तृत्वं नास्तीत्युपदिशति नैवेति । युक्तो निष्कामकर्मी प्राधानिकदेहेन्द्रियादिसंसर्गाद्दर्शनादीनि कर्माणि कुर्वन्नपि तत्त्ववित्विविक्तमात्मतत्त्वमनुभवनिन्द्रियार्थेषु रूपादिषु इन्द्रियाणि चक्षुरादीनि मद्वासनानुगुणपरमात्मप्रेरितानि वर्तन्त इति धारयन्निश्चिन्वन्नहं किंचिदपि न करोमीति मन्यते । पश्यञ्शृण्वन् स्पृशञ्जिघ्रन्नश्नन्निति चक्षुःश्रोत्रत्वग्घ्राणरसनानां ज्ञानेन्द्रियाणां दर्शनश्रवणस्पर्शनाघ्रानाशनानि व्यापाराः । तत्र गमनं पादयोः । प्रलापो वाचः । विसर्गानन्दः पायूपस्थयोः । ग्रहणं हस्तयोरिति बोध्यम् । श्वसन्निति प्राणादीनामुन्मिषन्निमिषन्निति नागादीनां प्राणभेदानाम् । स्वपन्नित्यन्तःकरणानामित्यर्थः क्रमाद्व्याख्येयम् । विज्ञानसुखैकरसस्य ममानादिवासनाहेतुकप्राधानिकदेहादिसम्बन्धनिमित्तं तदीदृशकर्मकर्तृत्वम्, न तु स्वरूपैकनिमित्तमिति मन्यत इत्यर्थः । न स्वरूपप्रयुक्तमात्मनः कर्तृत्वं किंचिदपि नास्तीति शक्यमभिधातुं निर्धारणे मनने च तस्याभिधानात् । तत्तच्च ज्ञानमेव तच्चात्मनो नित्यम् । न हि विज्ञातुर्विज्ञातेर्विपरिलापो विद्यते इति श्रुतेः । तत्सिद्धिश्च हरिणा धर्मभूतेन ज्ञानेन च इत्याहुः ॥८९॥ __________________________________________________________ भगवद्गीता ५.१० ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥ श्रीधरः तर्हि यस्य करोमीति अभिमानोऽस्ति तस्य कर्मलेपो दुर्वारः । तथाविशुद्धचित्तत्वात्संन्यासोऽपि नास्ति इति महत्सङ्कटमापन्नमित्याशङ्क्याह ब्रह्मणीति । ब्रह्मण्याधाय परमेश्वरे समर्प्य । तत्फले च सङ्गं त्यक्त्वा । यः कर्माणि करोति असौ पापेन बन्धुहेतुतया पापिष्ठेन पुण्यपापात्मकेन कर्मणा न लिप्यते यथा पद्मपत्रमम्भसि स्थितमपि तेनाम्भसा न लिप्यते तद्वत् ॥१०॥ मधुसूदनः तर्ह्यविद्वान् कर्तृत्वाभिमानाल्लिप्येतैव तथा च कर्थं तस्य संन्यासपूर्विका ज्ञाननिष्ठा स्यादिति तत्राह ब्रह्मणीति । ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्यर्थं स्वफलनिरपेक्षतया करोमीत्यभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पापपुण्यात्मकेन कर्मणेति यावत् । यथा पद्मपत्रमुपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवदर्पणबुद्ध्यानुष्ठितं कर्म बुद्धिशुद्धिफलमेव स्यात् ॥१०॥ विश्वनाथः किं च ब्रह्मणि परमेश्वरे मयि समर्प्य सङ्गं त्यक्त्वा साभिमानोऽपि कर्मासक्तिं विहाय यः कर्माणि करोति । पापेनेत्युपलक्षणम् । सोऽपि कर्ममात्रेणैव न लिप्यते ॥१०॥ बलदेवः उक्तं विशदयन्नाह ब्रह्मणीति । ब्रह्मशब्देनात्र त्रिगुणावस्थं प्रधानमुक्तम् । तस्मादेतद्ब्रह्मनामरूपमन्नं च ज्ञायत इति श्रवणात् । मम योनिर्महद्ब्रह्म इति वक्ष्यमाणाच्च । देहेन्द्रियादीनि प्रधानपरिणामविशेषाणि भवन्ति तद्रूपतया परिणते प्रधाने दर्शनादीनि कर्माण्याधाय तस्यैवैतानि । न तु तद्विविक्तस्य शुद्धस्य ममेति निर्धार्येत्यर्थः । सङ्गं तत्फलाभिलाषं तत्कर्तृत्वाभिनिवेशं च त्यक्त्वा । यस्तानि करोति स तादृग्देहादिमत्तया सन्नपि देहाद्यात्माभिमानेन पापेन न लिप्यते । तथोपरिनिक्षिप्तेनाम्भसा स्पृष्टमपि पद्मपत्रं तद्वत् । न च मयि संन्यस्य कर्माणि इति पूर्वस्वारस्याद्ब्रह्मणि परमात्मनीति व्याख्येयम् । प्राधानिकदेहादिसंसृष्टस्यैव जीवस्य दर्शनादिकर्मकर्तृत्वं, न तु तद्विविक्तस्येत्यर्थस्य प्रकृतत्वात् ॥१०॥ __________________________________________________________ भगवद्गीता ५.११ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११॥ श्रीधरः केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्यस्मात्कायेनेति । कायेन देहेन मनसा बुद्ध्या च । योगिनः सङ्गं त्यक्त्वा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते । सर्वव्यापारेषु ममतावर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति । सङ्गं त्यक्त्वा फलविषयम् । आत्मशुद्धये सत्त्वशुद्धय इत्यर्थः । तस्मात्तत्रैव तवाधिकार इति ॥११॥ मधुसूदनः तदेव विवृणोति कायेनेति । कायेन मनसा बुद्ध्येन्द्रियैरपि योगिनः कर्मिणः फलसङ्गं त्यक्त्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैरिति । ईश्वरायैव करोमि न मम फलायेति ममताशून्यैरित्यर्थः । आत्मशुद्धये चित्तशुद्ध्यर्थम् ॥११॥ विश्वनाथः केवलैरिन्द्रियैरिति । इन्द्राय स्वाहा इत्यादिना हविराद्यर्पणकाले यद्यपि मनः क्वाप्यन्यत्र तदपीत्यर्थः । आत्मविशुद्धये मनःशुद्ध्यर्थम् ॥११॥ बलदेवः सदाचारं प्रमाणयन्नेतद्विवृणोति कायेनेति । कायादिभिः साध्यं कर्म कायाद्यहंभावशून्या योगिनः कुर्वन्ति । केवलैर्विशुद्धैः । सङ्गं त्यक्त्वेति प्राग्वदात्मशुद्धये अनादिदेहात्माभिमाननिवृत्तये ॥११॥ __________________________________________________________ भगवद्गीता ५.१२ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२॥ श्रीधरः ननु कथं तेनैव कर्मणा कश्चिन्मुच्यते कश्चिद्बध्यते इति व्यवस्था ? अत आह युक्त इति । युक्तः परमेश्वरैकनिष्ठः सन् कर्मणः फलं त्यक्त्वा कर्मणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस्तु बहिर्मुखः कामकारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥१२॥ मधुसूदनः कर्तृत्वाभिमानसाम्येऽपि तेनैव कर्मणा कश्चिन्मुच्यते कश्चित्तु बध्यत इति वैषम्ये को हेतुरिति तत्राह युक्त इति । युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्येवमभिप्रायवान् कर्मफलं त्यक्त्वा कर्माणि कुर्वन् शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकीं सत्त्वशुद्धिनित्यवस्तुविवेकसंन्यासज्ञाननिष्ठाक्रमेण जातामिति यावत् । यस्तु पुनरयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्यभिप्रायशून्यः स कामकारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिर्नितरां संसारबन्धं प्राप्नोति । यस्मादेवं तस्मात्त्वमपि युक्तः सन् कर्माणि कुर्विति वाक्यशेषः ॥१२॥ विश्वनाथः कर्मकरणे अनासक्त्यासक्ती एव मोक्षबन्धहेतू इत्याह युक्तो योगी निष्कामकर्मीतित्यर्थः । नैष्ठिकीं निष्ठाप्राप्तां शान्तिं मोक्षमित्यर्थः । अयुक्तः सकामकर्मीत्यर्थः । कामकारेण कामप्रवृत्त्या ॥१२॥ बलदेवः युक्त आत्मार्पितमनाः कर्मफलं त्यक्त्वा कुर्वन्न्नैष्ठिकीं स्थिरां शान्तिमात्मावलोकलक्षणामाप्नोति । अयुक्त आत्मानर्पितमनाः कर्मफले सक्तः कामकारेण कामतः कर्मणि प्रवृत्त्या निबध्यते संसरति ॥१२॥ __________________________________________________________ भगवद्गीता ५.१३ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३॥ श्रीधरः एवं तावच्चित्तशुद्धिशून्यस्य संन्यासात्कर्मयोगो विशिष्यते इत्येतत्प्रपञ्चितम् । इदानीं शुद्धचित्तस्य संन्यासः श्रेष्ठ इत्याह सर्वकर्माणीति । वशी यतचित्तः । सर्वाणि कर्माणि विक्षेपकानि मनसा विवेकयुक्तेन संन्यस्य सुखं यथा भवत्येवं ज्ञाननिष्ठः सन्नास्ते । क्वास्त इति ? अत आह नवद्वार इति । नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरोगतानि । अधोगते द्वे पायूपस्थरूपे इति । एवं नवद्वाराणि यस्मिंस्तस्मिन् पुरे पुरवदहङ्कारशून्ये देहे देह्यवतिष्ठते । अहङ्काराभावादेव स्व्यं तेन देहेन नैव कुर्वन्ममकाराभावाच्च न कारयनित्यविशुद्धचित्ताद्व्यवृत्तिर् उक्ता । अशुद्धचित्तो हि संन्यस्य पुनः करोति कारयति च । न त्वयं तथा । अन्तः सुखं आस्त इत्यर्थः ॥१३॥ मधुसूदनः अशुद्धचित्तस्य केवलात्संन्यासात्कर्मयोगः श्रेयानिति पूर्वोक्तं प्रपञ्च्याधुना शुद्धचित्तस्य सर्वकर्मसंन्यास एव श्रेयानित्याह सर्वकर्माणीति । नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्यकर्म यः पश्येदित्यत्रोक्तेनाकर्त्रात्मस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारब्धकर्मवशादास्ते तिष्ठत्येव । किं दुःखेन नेत्याह सुखमनायासेन । आयासहेतुकायवाङ्मनोव्यापारशून्यत्वात् । कायवाङ्मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राह वशी स्ववशीकृतकार्यकरणसङ्घातः । क्वास्ते ? नवद्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वागेकेति शिरसि सप्त । द्वे पायूपस्थाख्ये अध इति नवद्वारविशिष्टे देहे । देही देहभिन्नात्मदर्शी प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन्नविषीदन्नहङ्कारममकारशून्यस्तिष्ठति । अज्ञो हि देहतादात्म्याभिमानाद्देह एव न तु देही । स च देहाधिकरणमेवात्मनोऽधिकरणं मन्यमानो गृहे भूमावसाने वाहमास इत्यभिमन्यते न तु देहेऽहमास इति भेददर्शनाभावात् । संघातव्यतिरिक्तात्मदर्शी तु सर्वकर्मसंन्यासी भेददर्शनाद्देहेऽहमास इति प्रतिपद्यते । अतएव देहादिव्यापाराणामविद्ययात्मन्यक्रिये समारोपितानां विद्यया बाध एव सर्वकर्मसंन्यास इत्युच्यते । एतस्मादेवाज्ञवैलक्षण्याद्युक्तं विशेषणं नवद्वारे पुरे आस्त इति । ननु देहादिव्यापाराणामात्मन्यारोपितानां नौव्यापाराणां तीरस्थवृक्ष इव विद्यया बाधेऽपि स्वव्यापारेणात्मनः कर्तृत्वं देहादिव्यापारेषु कारयितृत्वं च स्यादिति नेत्याह नैव कुर्वन्न कारयन् । आस्त इति सम्बन्धः ॥१३॥ विश्वनाथः अतोऽनासक्तः कर्माणि कुर्वन्नपि ज्ञेयः स नित्यसंन्यासी इति पूर्वोक्तवद्वस्तुतः संन्यासी एवोच्यते तत्राह सर्वकर्माणि मनसा संन्यस्य कायादिव्यापारेण बहिः कुर्वन्नपि वशी जितेन्द्रियः सुखमास्ते । कुत्र ? नवद्वारे पुरे अहंभावशून्ये देहे देह्युत्पन्नज्ञानो जीवो नैव कुर्वन्निति कर्मसुखस्य वस्तुतः कर्तृत्वं नैवास्तीति जानन्, न कारयन्निति नापि तेषु प्रयोजनकर्तृत्वमित्यपि जानन्नित्यर्थः ॥१३॥ बलदेवः सर्वेति । विवेकता मनसा तादृशि प्रधाने सर्वकर्माणि संन्यस्यार्पयित्वा देहादिना बहिस्तानि कुर्वन्नपि वशी जितेन्द्रियः सुखं आस्ते । नवद्वारे पुरे पुरवदहंभाववर्जिते देहे द्वे नेत्रे द्वे नासिके द्वे श्रोत्रे मुखं चेति शिरसि सप्त द्वाराणि अधस्तात्तु पायूपस्थाख्ये द्वे इति नवद्वाराणि देही लब्धज्ञानोजीवः । नैवेति देहादिविविक्तस्यात्मनः कर्मसु कर्तृत्वं कारयितृत्वं च नास्तीति विजानन्नित्यर्थः ॥१३॥ __________________________________________________________ भगवद्गीता ५.१४ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥ श्रीधरः ननु एष ह्येवैनं साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष असाधु कर्म कारयति तं यमधो निनीषते इत्यादिश्रुतेः परमेश्वरेणैव शुभाशुभफलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानोऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत्? ईश्वरेणैव ज्ञानमार्गे प्रयुज्यमाणः शुभाशुभनि च त्यक्ष्यतीति चेत्? एवं सति वैषम्यनैर्घृण्याभ्यामीश्वरस्यापि प्रयोजककर्तृत्वात्पुण्यपापसम्बन्धः स्यादित्याशङ्क्याह न कर्तृत्वमिति द्वाभ्याम् । प्रभुरीश्वरो जीवलोकस्य कर्तृत्वादिकं न सृजति, किन्तु जीवस्य स्वभावोऽविद्यैव कर्तृत्वादिरूपेण प्रवर्तते । अनाद्यविद्याकामवशात् प्रवृत्तिस्वभावं जीवलोकमीश्वरः कर्मसु नियुङ्क्ते । न तु स्वयमेव कर्तृत्वादिकमुत्पादयतीत्यर्थः ॥१४॥ मधुसूदनः देवदत्तस्य स्वगतैव गतिर्यथा स्थितौ सत्यां न भवति एवमात्मनोऽपि कर्तृत्वं कारयितृत्वं न स्वगतमेव सत्संन्यासे सति न भवति, अथवा नभसि तलमलिनतादिवद्वस्तुवृत्त्या तत्र नास्त्येवेति सन्देहापोहायाह न कर्तृत्वमिति । लोकस्य देहादेः कर्तृत्वं प्रभुरात्मा स्वामी न सृजति त्वं कुर्विति नियोगेन तस्य कारयिता न भवतीत्यर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्तापि न भवतीत्यर्थः । नापि लोकस्य कर्म कृतवतस्तत्फलसम्बन्धं सृजति भोजयितापि भोक्तापि न भवतीत्यर्थः । न समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव सधीः इत्यादि श्रुतेः । अत्रापि शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते [ङीता १३.३१] इत्युक्तेः । यदि किंचिदपि स्वतो न कारयति न करोति चात्मा कस्तर्हि कारयन् कुर्वंश्च प्रवर्तत इति तत्राह स्वभावस्त्विति । अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते ॥१४॥ विश्वनाथः ननु च यदि जीवस्य वस्तुतः कर्तृत्वादिकं नैवास्ति, तर्हि परमेश्वरसृष्टे जगति सर्वत्र जीवस्य कर्तृत्वभोकृत्वादिदर्शनान्मन्ये परमेशरेणैव बलात्तस्य कर्तृत्वादिकं सृष्टम् । तथा सति तस्मिन् वैषम्यनैर्घृण्ये प्रसक्ते, तत्र न हि नहीत्याह न कर्तृत्वमिति । नापि तत्कर्तृत्वेन कर्माण्यपि, न च कर्मफलैर्भोगैः संयोगमपि, किन्तु जीवस्य स्वभावोऽनाद्यविद्यैव प्रवर्तते । तं जीवं कर्तृत्वाद्यभिमानमारोहयितुमिति भावः ॥१४॥ बलदेवः एतद्द्वयं शुद्धस्य नास्तीति विशदयति नेति । प्रभुर्देहेन्द्रियादीनां स्वामी जीवो लोकस्य जनस्य कर्तृत्वं न सृजतीति त्वं कुर्विति कारयिता न भवति । नापि तस्येप्सिततमानि कर्माणि माल्याम्बरादीनि सृजतीति स्वयं कर्तापि न भवति । न च कर्मफलेन सुखेन दुःखेन च संयोगं सम्बन्धं सृजतीति भोजयिता भोक्ता च न भवतीत्यर्थः । यद्येवं, तर्हि कः कारयन् कुर्वंश्च प्रतीयते ? तत्राह स्वभावस्त्विति । अनादिप्रवृत्ता प्रधानवासनात्र स्वभावशब्देनोक्तप्राधानिकदेहादिमान् जीवः कारयिता कर्ता चेति न विविक्तस्य तत्त्वमिति । शुद्धेऽपि किंचित्कर्तृत्वमस्त्येव पूर्वत्र सुखासने तत्त्वस्योक्तेः भानादाविवैतद्बोध्यं, धात्वर्थः खलु क्रिया, तन्मुख्यत्वं हि कर्तृत्वमुक्तम् ॥१४॥ __________________________________________________________ भगवद्गीता ५.१५ नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥ श्रीधरः यस्मादेवं तस्मात्नादत्त इति । प्रयोजकोऽपि सन् प्रभुः कस्यचित्पापं सुकृतं च नैवादत्ते न भजते । तत्र हेतुः विभुः परिपूर्णः । आप्तकाम इत्यर्थः । यदि हि स्वार्थकामनया कारयेत्तर्हि तथा स्यात् । न त्वेतदस्ति । आप्तकामस्यैवाचिन्त्यनिजमायया तत्तत्पूर्वकर्मानुसारेण प्रवर्तकत्वात् । ननु भक्ताननुगृह्णतोऽभक्तान्निगृह्णतश्च वैषम्योपलम्भात्कथमाप्तकामत्वमिति ? अत आह अज्ञानेनेति । निग्रहोऽपि दण्डरूपोऽनुग्रह एवेति । एवमज्ञानेन सर्वत्र समः परमेश्वर इत्येवंभूतं ज्ञानमावृतम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । भगवति वैषम्यं मन्यन्त इत्यर्थः ॥१५॥ मधुसूदनः नन्वीश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीयते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इत्यादिः । स्मृतिश्च अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव च ॥ इति । तथा च जीवेश्वरयोः कर्तृत्वकारयितृत्वाभ्यां भोक्तृत्वभोजयितृत्वाभ्यां च पापपुण्यलेपसम्भवात्कथमुक्तं स्वभावस्तु प्रवर्तत इति तत्राह नादत्त इति । परमार्थतः विभुः परमेश्वरः कस्यचित्जीवस्य पापं सुकृतं च नैवादत्ते परमार्थतो जीवस्य कर्तृत्वाभावात्परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि श्रुतिः स्मृतिर्लोकव्यवहारश्च तत्राह अज्ञानेनावरणविक्षेपाशक्तिमता मायाख्येनानृतेन तमसावृतमाच्छादितं ज्ञानं जीवेश्वरजगद्भेदभ्रमाधिष्ठानभूतं नित्यं स्वप्रकाशं सच्चिदानन्दरूपमद्वितीयं परमार्थसत्यं, तेन स्वरूपावरणेन मुह्यन्ति प्रमातृप्रमेयप्रमाणकर्तृकर्मकरणभोक्तृभोग्यभोगाख्यनवविधसंसाररूपं मोहमतस्मिंस्तदवभासरूपं विक्षेपं गच्छन्ति जन्तवो जननशीलाः संसारिणो वस्तुस्वरूपादर्शिनः । अकर्त्रभोक्तृपरमानन्दाद्वितीयात्मस्वरूपादर्शननिबन्धनोऽयं जीवेश्वरजगद्भेदभ्रमः प्रतीयमानो वर्तते मूढानाम् । तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते श्रुतिस्मृती वास्तवाद्वैतबोधिवाक्यशेषभूते इति न दोषः ॥१५॥ विश्वनाथः यस्मादसाधुसाधुकर्मणामीश्वरो न कारयिता, तस्मादेव न तस्य पापपुण्यभागित्वमित्याह नादत्त इति । नादत्ते न गृह्णाति । किन्तु तदीया खलु या शक्तिरविद्या सैव जीवज्ञानमावृणोति इत्याह अज्ञानेनाविद्यया । ज्ञानं जीवस्य स्वाभाविकम् । तेन हेतुना ॥१५॥ बलदेवः ननु यदि विशुद्धस्य जीवस्य तादृशकर्मकर्तृत्वादि नास्तीति ब्रूषे, तर्हि कौतुकाक्रान्तः परमात्मा प्रधानं तद्गले निपात्य तत्परिणामदेहेन्द्रियादिमतस्तस्य तद्रचितवानित्यापद्यते । युक्तं चैतत् । अन्यथा एष उ ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इति श्रुतिः । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव च ॥ इति स्मृतिश्च व्याकुप्येत् । तथा च पापपुण्यमयीमवस्थां नयति । प्रयोजके तस्मिन् वैषम्यादिकं पापादिभागित्वं च स्यादिति चेत्तत्राह नादत्त इति । विभुरपरिमितविज्ञानानन्दोऽनन्तशक्तिपूर्णः स्वानन्दैकरसिकस्ततोऽन्यत्रोदासीनः परमात्मानादिप्रधानवासनानिबन्धं बुभुक्षुं स्वसन्निधिमात्रपरिणतप्रधानमयदेहादिमन्तं जीवं तद्वासनानुसारेण कर्माणि कारयन् कस्यचिज्जीवस्य पापं सुकृतं च नादत्ते न गृह्णाति । एवमुक्तं श्रीवैष्णवे यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥ सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [विড়् १.२.३०१] इति । औदासीन्यमात्रेऽयं गन्धादिदृष्टान्तो न त्विच्छाया अभावे तस्याः । सोऽकामयत इति श्रुतत्वात् । तर्हि जीवास्तं विषमं कुतो वदन्ति, तत्राह अज्ञानेनेति । अनादितद्वैमुख्येनाज्ञानेन जीवानां नित्यमपि ज्ञानमावृतं तिरोहितम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । सममपि तं विमूढा विषमं वदन्ति न विज्ञा इत्यर्थः । आह चैवं सूत्रकारः वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति [Vस्२.१.३५], न कर्माविभागादिति चेन्नानादित्वात्[Vस्२.१.३६] इति ॥१५॥ __________________________________________________________ भगवद्गीता ५.१६ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥१६॥ श्रीधरः ज्ञानिनस्तु न मुह्यन्तीत्याह ज्ञानेनेति । भगवतो ज्ञानेन येषां तद्वैषम्योपलम्भकमज्ञानं नाशितं तज्ज्ञानं तेषामज्ञानं नाशयित्वा तत्परं परिपूर्णमीश्वरस्वरूपं प्रकाशयति । यथादित्यस्तमो निरस्य समस्तं वस्तुजातं प्रकाशयति तद्वत् ॥१६॥ मधुसूदनः तर्हि सर्वेषामन्दाद्यज्ञानावृतत्वात्कथं संसारनिवृत्तिः स्याद्? अत आह ज्ञानेनेति । तदावरणविक्षेपशक्तिमदनाद्यनिर्वाच्यमनृतमनर्थवातमूलमज्ञानमात्माश्रयविषयमविद्यामायादिशब्दवाच्यमात्मनो ज्ञानेन गुरूपदिष्टवेदान्तमहावाक्यजन्येन श्रवनमनननिदिध्यासनपरिपाकनिर्मलान्तःकरणवृत्तिरूपेण निर्विकल्पकसाक्षात्कारेण शोधिततत्त्वंपदार्थाभेदरूपशुद्धसच्चिदानन्दाखण्डैकरसवस्तुमात्रविषयेण नाशितं बाधितं कालत्रयेऽप्यसदेवासत्तया ज्ञातमधिष्ठानचैतन्यमात्रतां प्रापितं शुक्ताविव रजतं शुक्तिज्ञानेन श्रवनमनननिदिध्यासनादिसाधनसम्पन्नानां भगवदनुगृहीतानां मुमुक्षूणां तेषां तज्ज्ञानं कर्तृ । आदित्यवद्यथादित्यः स्वोदयमात्रेणैव तमो निरवशेषं निवर्तयति न तु कंचित्सहायमपेक्षते तथा ब्रह्मज्ञानमपि शुद्धसत्त्वपरिणामत्वाद्व्यापकप्रकाशरूपं स्वोत्पत्तिमात्रेणैव सहकार्यन्तरनिरपेक्षतया सकार्यमज्ञानं निवर्तयत्परं सत्यज्ञानआनन्तानन्दरूपमेकमेवाद्वितीयं परमात्मतत्त्वं प्रकाशयति प्रतिच्छायाग्रहणमात्रेणैव कर्मतामन्तरेणाभिव्यनक्ति । अत्राज्ञानेनावृतं ज्ञानेन नाशितमित्यज्ञानन्स्यावरणत्वज्ञाननाश्यत्वाभ्यां ज्ञानाभावरूपत्वं व्यावर्तितम् । नह्यभावः किंचिदावृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते स्वभावतो नाशरूपत्वात्तस्य । तस्मादहमज्ञो मामन्यं च न जानामीत्यादिसाक्षिप्रत्यक्षसिद्धं भावरूपमेवाज्ञानमिति भगवतो मतम् । विस्तरस्त्वद्वैतसिद्धौ द्रष्टव्यः । येषामिति बहुवचनेनानियमो दर्शितः । तथा च श्रुतिः तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथ र्षीणां तथा मनुष्याणां तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति इत्यादिर्यद्विषयं यदाश्रयमज्ञानं तद्विषयतदाश्रयप्रमाणज्ञानात्तन्निवृत्तिरिति न्यायप्राप्तमनियमं दर्शयति । तत्राज्ञानगतमावरणं द्विविधम् एकं सतोऽप्यसत्त्वापादकमन्यत्तु भातोऽप्यभानापादकम् । तत्राद्यं परोक्षापरोक्षसाधारणप्रमाणज्ञानमात्रान्निवर्तते । अनुमितेऽपि वह्न्यादौ पर्वते वह्निर्नास्तीत्यादिभ्रमादर्शनात् । तथा सत्यं ज्ञानमनन्तं ब्रह्मास्ति इति वाक्यात्परोक्षनिश्चयेऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्येव ब्रह्म किन्तु मम न भातीत्येकं भ्रमजनकं द्वितीयमभानावरणं साक्षात्कारादेव निवर्तते । स च साक्षात्कारो वेदान्तवाक्येनैव जन्यते निर्विकल्पक इत्याद्यद्वैतसिद्धावनुसन्धेयम् ॥१६॥ विश्वनाथः यथाविद्या तस्य ज्ञानमावृणोति, तथैवापरा तस्य विद्याशक्तिरविद्यां विनाश्य ज्ञानं प्रकाशयतीत्यर्थः । ज्ञानेन विद्याशक्त्या । अज्ञानमविद्याम् । तेषां जीवानां ज्ञानमेव कर्तृ आदित्यवदित्यादित्यप्रभा यथान्धकारं विनाश्य घटपटादिकं प्रकाशयति, तथैव विद्ययैवाविद्यां विनाश्य तज्जीवनिष्ठं ज्ञानं परमप्राकृतं प्रकाशयति । तेन परमेश्वरो न कमपि बध्नाति, नापि कमपि मोचयति । किन्त्वज्ञानज्ञाने प्रकृतेरेव धर्मः क्रमेण बध्नाति मोचयति च । कर्तृत्वभोक्तृत्वतत्प्रयोजकत्वादयोर्बन्धकाः । अनासक्तिशान्त्यादयो मोचकाश्च प्रकृतेरेव धर्माः । किन्तु परमेश्वरस्यान्तर्यामित्व एव प्रकृतेस् ते ते धर्मा उद्बुध्यन्त इत्येतदंशेनैव तस्य प्रयोजकत्वमिति न तस्य वैषम्यनैर्घृण्ये ॥१६॥ बलदेवः विज्ञा न मुह्यन्तीत्येतदाह ज्ञानेनेति । सर्वं ज्ञानप्लवेनैव [ङीता ४.३६] इति । ज्ञानाग्निः सर्वकर्माणि [ङीता ४.३७], न हि ज्ञानेन सदृशं [ङीता ४.३८] इति चोक्तमहिम्ना सद्गुरुप्रसादलब्धेन स्वपरात्मविषयकेन ज्ञानेन येषां सत्प्रसङ्गिनां तद्वैमुख्यमज्ञानं नाशितं प्रध्वंसितं तेषां तज्ज्ञानं कर्तृ परं प्रकाशयति । देहादेः परं जीवं वैषम्यादिदोषात्परमीश्वरं च बोधयति । आदित्यवत्यथा रविरुदित एव तमो निरस्यन् यथावद्वस्तु प्रदर्शयति, तथा सद्गुरूपदेशलब्धमात्मज्ञानं यथावदात्मवस्त्विति । अत्र विनष्टाज्ञानानां जीवानां बहुत्वं निगदता पार्थसारथिना मोक्षे तेषां तद्दर्शितं औपाधिकत्वं तस्य प्रत्युक्तं नेमे जनाधिपाः इत्युपक्रमोक्तं च तत्सोपपत्तिकमभूत् ॥१६॥ __________________________________________________________ भगवद्गीता ५.१७ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥१७॥ श्रीधरः एवंभूतेश्वरोपासकानां फलमाह तद्बुद्धय इति । तस्मिन्नेव बुद्धिर्निश्चयात्मिका येषाम् । तस्मिन्नेतात्मा मनो येषाम् । तस्मिन्नेव निष्ठा तात्पर्यं येषाम् । तदेव परमयममाश्रयो येषाम् । ततश्च तत्प्रसादलब्धेनात्मज्ञानेन निर्धूतं निरस्तं कल्मषं येषाम् । तेऽपुनरावृत्तिं मुक्तिं यान्ति ॥१७॥ मधुसूदनः ज्ञानेन परमात्मतत्त्वप्रकाशे सति तद्बुद्धय इति । तस्मिन् ज्ञानप्रकाशिते परमात्मतत्त्वे सच्चिदानन्दघन एव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात्पर्यवसिता बुद्धिरन्तःकरणवृत्तिः साक्षात्कारलक्षणा येषां ते तद्बुद्धयः सर्वदा निर्बीजसमाधिभाज इत्यर्थः । तत्किं बोद्धारो जीवा बोद्धव्यं ब्रह्मतत्त्वमिति बोद्धृबोद्धव्यभावो हि मायाविजृम्भितो न वास्तवाभेदविरोधीति भावः । ननु तदात्मान इति विशेषणं व्यर्थम् । अविद्वद्व्यवर्तकं हि विद्वद्विशेषणम् । अज्ञा अपि हि वस्तुगत्या तदात्मान इति कथं तद्व्यावृत्तिरिति चेत्, न । इतरात्मत्वव्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्मभूते देहादावात्माभिमानिन इति न तदात्मान इति व्यपदिश्यन्ते । विज्ञास्तु निवृत्तदेहाद्यभिमाना इति विरोधिनिवृत्त्या तदात्मान इति व्यपदिश्यन्त इति युक्तं विशेषणम् । ननु कर्मानुष्ठानविक्षेपे सति कथं देहाद्यभिमाननिवृत्तिरिति तत्राह तन्निष्ठा इति । तस्मिन्नेव ब्रह्मणि सर्वकर्मानुष्ठानविक्षेपनिवृत्त्या निष्ठा स्थितिर्येषां ते तन्निष्ठाः । सर्वकर्मसंन्यासेन तदेकविचारपरा इत्यर्थः । फलरागे सति कथं तत्साधनभूतकर्मत्याग इति तत्राह तत्परायणाः । तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः । सर्वतो विरक्ता इत्यर्थः । अत्र तद्बुद्धय इत्यनेन साक्षात्कार उक्तः । तदात्मान इत्यनात्माभिमारूपविपरीतभावनिवृत्तिफलको वेदान्तविचारः श्रवणमननपरिपाकरूपः । तत्परायणा इत्यनेन वैराग्यप्रकर्षं इत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम् । उक्तविशेषणा यतयो गच्छन्त्यपुनरावृत्तिं पुनर्देहसम्बन्धाभावरूपां मुक्तिं प्राप्नुवन्ति । सकृन्मुक्तानामपि पुनर्देहसम्बन्धः कुतो न स्यादिति तत्राह ज्ञाननिर्धूतकल्मषाः ज्ञानेन निर्धूतं समूलमुन्मूलितं पुनर्देहसम्बन्धकारणं कल्मषं पुण्यपापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्यज्ञाननिवृत्त्या तत्कार्यकर्मक्षये तन्मूलकं पुनर्देहग्रहणं कथं भवेदिति भावः ॥१७॥ विश्वनाथः किन्तु विद्या जीवात्मज्ञानमेव प्रकाशयति, न तु परमात्मज्ञानं भक्त्याहमेकया ग्राह्यः इति भगवदुक्तेः । तस्मात्परमात्मज्ञानार्थं ज्ञानिभिरपि पुनर्विशेषतो भक्तिः कार्या इत्यत आह तद्बुद्धय इति । तत्पदेन पूर्वमुपक्रान्तो विभुः परामृश्यते । तस्मिन् परमेश्वर एव बुद्धिर्येषां ते तम्मननपरा इत्यर्थः । तदात्मानस्तन्मनस्कास्तमेव ध्यायन्त इत्यर्थः । तन्निष्ठाः ज्ञानं मयि संन्यसेतिति भगवदुक्तेः । देहाद्यतिरिक्तात्म्मज्ञानेऽपि सात्त्विके निष्ठां परित्यज्य तदेकनिष्ठाः । तत्परायणास्तदीयश्रवणकीर्तनपराः । यद्वक्ष्यते भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ [ङीता १८.५५] इति । ज्ञाननिर्धूतकल्मषा ज्ञानेन विद्यायैव पूर्वमेव ध्वस्तसमस्ताविद्याः ॥१७॥ बलदेवः परमात्मन्यवैषम्यादिध्यायतां फलमाह तदिति । तस्मिंस्तदवैषम्यादिके गुणगणे बुद्धिर्निश्चयात्मिका येषां ते । तदात्मानस्तस्मिन्निविष्टमनसः तन्निष्ठास्तत्तात्पर्यवन्तस्तत्परायणास्तत्समाश्रयाः । एवमभ्यस्तेन तद्वैषम्यादिगुणज्ञानेन निर्धूतकल्मषा विनष्टतद्वैमुख्याः सन्त अपुनरावृत्तिं मुक्तिं गच्छन्तीति ॥१७॥ __________________________________________________________ भगवद्गीता ५.१८ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥ श्रीधरः कीदृशास्ते ज्ञानिनो येऽपुनरावृत्तिं गच्छन्तीत्यपेक्षायामाह विद्याविनयसंपन्न इति । विषमेष्वपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिताः । ज्ञानिन इत्यर्थः । अत्र विद्याविनयाभ्यां युक्ते ब्राह्मणे च । शुनो यः पचति तस्मिन् श्वपाके च इति कर्मणा वैषम्यम् । गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥१८॥ मधुसूदनः देहपातादूर्ध्वं विदेहकैवल्यरूपं ज्ञानफलमुक्त्वा प्रारब्धकर्मवशात्सत्यपि देहे जीवन्मुक्तिरूपं तत्फलमाह विद्येति । विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा । विनयो निरहङ्कारत्वमनौद्धत्यमिति यावत् । ताभ्यां संपन्ने ब्रह्मविदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे । तथा गवि संस्कारहीनायां राजस्यां मध्यमायाम् । तथा हस्तिनि शुनि श्वपाके चात्यन्त तामसे सर्वाधमेऽपि । सत्त्वादिगुणैस्तज्जैश्च संस्कारैरस्पृष्टमेव समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिनः । पण्डिता ज्ञानिनः । यथा गङ्गातोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्यादित्यस्य न तद्गुणदोषसम्बन्धस्तथा ब्रह्मणोऽपि चिदाभासद्वारा प्रतिबिम्बितस्य नोपाधिगतगुणदोषसम्बन्ध इति प्रतिसन्दधानाः सर्वत्र समदृष्ट्यैव रागद्वेषराहित्येन परमानन्दस्फूर्त्या जीवन्मुक्तिमनुभवन्तीत्यर्थः ॥१८॥ विश्वनाथः ततश्च गुणातीतानां तेषां गुणमये वस्तुमात्र एव तारतम्यमयं विशेषमजिघृक्षूणां समबुद्धिरेव स्यादित्याह विद्येति । ब्राह्मणे गवीति सात्त्विकजातित्वात् । हस्तिनि मध्यमे । शुनि च श्वपाके चेति तामस्जातित्वादधमेऽपि तत्तद्विशेषाग्रहणात्समदर्शिनः पण्डिता गुणातीताः । विशेषाग्रहणमेव समं गुणातीतं ब्रह्म । तद्द्रष्टुं शीलं येषां ते ॥१८॥ बलदेवः तान् स्तौति विद्येति । तादृशे ब्राह्मणे श्वपाके चेति कर्मणैतौ विषमौ गवि हस्तिनि शुनि चेति जात्यैते विषमाः । एवं विषमतया सृष्टेषु ब्राह्मणादिषु ये परमात्मानं समं पश्यन्ति, त एव पण्डिताः । तत्कर्मानुसारिणी तेन तेषां तथा तथा सृष्टिः, न तु रागद्वेषानुसारिणीति पर्जन्यवत्सर्वत्र समः परमात्मेति ॥१८॥ __________________________________________________________ भगवद्गीता ५.१९ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥१९॥ श्रीधरः ननु विषमेसु समदर्शनं निषिद्धं कुर्वन्तोऽपि कथं ते पण्डिताः ? यथाह गौतमः समासमाभ्यां विषमसमे पूजातः इति । अस्यार्थः समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इह लोकात्परलोकाच्च हीयत इति । तत्राह इहैवेति । इहैव जीवद्भिरेव तैः । सृज्यते इति सर्गः संसारः । जितो निरस्तः । कैः ? येषां मनः साम्ये समत्वे स्थितम् । तत्र हेतुः हि यस्माद्ब्रह्म समं निर्दोषं च तस्मात्ते समदर्शिनो ब्रह्मण्येव स्थिताः । ब्रह्मभावं प्राप्ता इत्यर्थः । गौतमोक्तस्तु दोषो ब्रह्मभावप्राप्तेः पूर्वमेव । पूजात इति पूजकावस्थाश्रवणात् ॥१९॥ मधुसूदनः ननु सात्त्विकराजसतामसेषु स्वभावविषमेषु प्राणिषु समत्वदर्शनं धर्मशास्त्रनिषिद्धम् । तथा च तस्यान्नमभोज्यमित्युपक्रम्य गौतमः स्मरति समासमाभ्यां विषमसमे पूजात इति । समासमाभ्यामिति चतुर्थीद्विवचनम् । विषमसम इति द्वन्द्वैकवद्भावेन सप्तम्येकवचनम् । चतुर्वेदपारगाणामत्यन्तसदाचाराणां यादृशो वस्त्रालङ्कारान्नादिदानपुरःसरः पूजाविशेसः क्रियते तत्समायैवान्यस्मै चतुर्वेदपारगाय सदाचाराय विषमे तदपेक्षया न्यूने पूजाप्रकारे कृते । तथाल्पवेदानां हीनाचाराणां यादृशो हीनसाधनः पूजाप्रकारः क्रियते तादृशायैवासमाय पूर्वोक्तवेदपारगसदाचारब्राह्मणापेक्षया हीनाय तादृशहीनपूजाधिके मुख्यपूजासमे पूजाप्रकारे कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस्तस्य पूजयितुरन्नमभोज्यं भवतीत्यर्थः । पूजयिता प्रतिपत्तिविशेसमकुर्वन् धनाद्धर्माच्च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद्धनाभावाच्चाभोज्यान्नत्वं धनहीनत्वं च स्वत एव विद्यते तथापि धर्महानिर्दोसो भवत्येव । अभोज्यान्नत्वं चाशुचित्वेन पाप्त्पत्त्युपलक्षणम् । तपोधनानां च तप एव धनमिति तद्धानिरपि दूषणं भवत्येवेति कथं समदर्शिनः पण्डिता जीवन्मुक्ता इति प्राप्ते परिहरति इहैवेति । तैः समदर्शिभिः पण्डितैरिहैव जीवनदशायामेव जितोऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैतप्रपञ्चः । देहपातादूर्ध्वमतिक्रमितव्य इति किमु वक्तव्यम् ? कैः ? येषां साम्ये सर्वभूतेषु विषमेष्वपि वर्तमानस्य ब्रह्मणः समभावे स्थितं निश्चलं मनः । हि यस्मान्निर्दोषं समं सर्वविकारशून्यं कूटस्थनित्यमेकं च ब्रह्म तस्मात्ते ब्रह्मण्येव स्थिताः । अयं भावः । दुष्टत्वं हि द्वेधा भवति अदुष्टस्यापि दुष्टसम्बन्धात्स्वतो दुष्टत्वाद्वा । यथा गङ्गोदकस्य मूत्रगर्तपातात् । स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं दोषैर्दुष्यति ब्रह्मेति मूढैर्विभाव्यमानमपि सर्वदोषासंसृष्टमेव ब्रह्म व्योमवदसङ्गत्वात् । असङ्गो ह्ययं पुरुषः । सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ इति श्रुतेः । नापि कामादिधर्मवत्तया स्वत एव कलुषितं कामादेरन्तःकरणधर्मत्वस्य श्रुतिस्मृतिसिद्धत्वात् । तस्मान्निर्दोषब्रह्मरूपा यतयो जीवन्मुक्ता अभोज्यान्नादिदोषदुष्टाश्चेति व्याहृतम् । स्मृतिस्त्वविद्वद्गृहस्थविषयैव । तस्यान्नभोज्यमित्युपक्रमात् । पूजात इति मध्ये निर्देशात् । धनाद्धर्माच्च हीयत इत्युपसंहाराच्चेति द्रष्टव्यम् ॥१९॥ विश्वनाथः समदृष्टित्वं स्तौति । इहैव इह लोक एव सृज्यत इति सर्गः संसारो जितः पराभूतः ॥१९॥ बलदेवः इहेति । इह साधनदशायामेव तैः सर्गः संसारो जितः पराभूतः । कैः ? येषां मनः साम्येऽवैषम्याख्ये ब्रह्मधर्मे स्थितं निविष्टम् । कुतो ब्रह्माविषमम् ? तत्राह निर्दोषं हीति । हि यतो ब्रह्मण्यवैषम्यादिकं निश्चिक्युस्तस्मात्प्रपञ्चे तिष्ठन्तोऽपि ते ब्रह्मण्येव स्थिताः मुक्तिस्तेषां सुलभेत्यर्थः ॥१९॥ __________________________________________________________ भगवद्गीता ५.२० न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥२०॥ श्रीधरः ब्रह्मप्राप्तस्य लक्षणमाह न प्रहृष्येदिति । ब्रह्मविद्भूत्वा ब्रह्मण्येव यः स्थितः स प्रियं प्राप्य न प्रहृष्येत्प्रकृष्टहर्षवान् स्यात् । अप्रियं प्राप्य च नोद्विजेत्न विषीदतीत्यर्थः । यतः स्थिरबुद्धिर्स्थिरा निश्चला बुद्धिर्यस्य । तत्कुतः ? यतोऽसंमूढो निवृत्तमोहः ॥२०॥ मधुसूदनः यस्मान्निर्दोषं समं ब्रह्म तस्मात्तद्रूपमात्मानं साक्षात्कुर्वन्नाह न प्रहृष्येदिति । दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः इत्यत्र व्याख्यातं पूर्वार्धम् । जीवन्मुक्तानां स्वाभाविकं चरितमेव मुमुक्षुभिः प्रयत्नपूर्वकमनुष्ठेयमिति वदितुं लिङ्गप्रत्ययौ । अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोग्याच्च तन्निमित्तौ हर्षविषादावित्यर्थः । अद्वितीयात्मदर्शनमेव विवृणोति स्थिरबुद्धिः स्थिरा निश्चला संन्यासपूर्वकवेदान्तवाक्यविचारपरिपाकेण सर्वसंशयशून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर्यस्य स तथा लब्धश्रवणमननफल इति यावत् । एतादृशस्य सर्वासंभावनाशून्यत्वेऽपि विपरीतभावप्रतिबन्धात्साक्षात्कारो नोदेतीति निदिध्यासनमाह असंमूढः । निदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहस्य परिपाकेण विपरीतभावनाख्यसंमोहरहितः । ततः सर्वप्रतिबन्धापगमाद्ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । ततश्च समाधिपरिपाकेण निर्दोषे समे ब्रह्मण्येव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्मुक्तः स्थितप्रज्ञ इत्यर्थः । एतादृशस्य द्वैतदर्शनाभावात् प्रहर्षोद्वेगौ न भवत इत्युचितमेव । साधकेन तु द्वैतदर्शने विद्यमानेऽपि विषयदोषदर्शनादिना प्रहर्षविषादौ त्याज्यावित्यभिप्रायः ॥२०॥ विश्वनाथः एवं लौकिकप्रियाप्रियादिष्वपि तेषां साम्यमाह न प्रहृष्येदिति । न प्रहृष्येत्न प्रहृष्यति । नोद्विजेत्नोद्विजते । साधनदशायामेवमभ्यसेदिति विवक्षया वा लिङ् । असंमूढो हर्षशोकादीनामभिमाननिबन्धनत्वेन संमोहमात्रत्वात् ॥२०॥ बलदेवः ब्रह्मणि स्थितस्य लक्षणमाह नेति । वर्तमाने देहे स्थितः प्रारब्धाकृष्टं प्रियमप्रियं च प्राप्य न प्रहृष्येन्न चोद्विजेत् । कुतः ? स्थिरा स्वात्मनि बुद्धिर्यस्य सः । असंमूढोऽनित्येन देहेन नित्यमात्मानमेकीकृत्य मोहं न लब्धः । ब्रह्मवित्तादृशं ब्रह्मानुभवन् । एवंलक्षणो ब्रह्मणि स्थितो बोध्यः ॥२०॥ __________________________________________________________ भगवद्गीता ५.२१ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१॥ श्रीधरः मोहनिवृत्त्या बुद्धिस्थैर्ये हेतुमाह बाह्यस्पर्शेष्विति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रियविषयेष्वसक्तात्मानासक्तचित्तः । आत्मनि अन्तःकरणे यदुपशमात्मकं सात्त्विकं सुखं तद्विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं सुखमश्नुते प्राप्नोति ॥२१॥ मधुसूदनः ननु बाह्यविषयप्रीतेरनेकजन्मानुभूतत्वेनातिप्रचलत्वात्तदासक्तचित्तस्य कथमलौकिके ब्रह्मणि दृष्टसर्वसुखरहिते स्थितिः स्यात् । परमानन्दरूपत्वादिति चेत्, न । तदानन्दस्याननुभूतचरत्वेन चित्तस्थितिहेतुत्वाभावात् । तदुक्तं वार्त्तिके अप्यानन्दः श्रुतः साक्षान्मानेनाविषयीकृतः । दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम् ॥ इति । तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्मधर्मत्वात् । तेष्वसक्तात्मानासक्तचित्तस्तृष्णाशून्यतया विरक्तः सन्नात्मनि अन्तःकरण एव बाह्यविषयनिरपेक्षं यदुपशमात्मकं सुखं तद्विन्दति लभते निर्मलसत्त्ववृत्त्या । तदुक्तं भारते यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति । अथवा प्रत्यगात्मनि त्वंपदार्थे यत्सुखं स्वरूपभूतं सुषुप्तावनुभूयमानं बाह्यविषयासक्तिप्रतिबन्धादलम्भमानं तदेव तदभावाल्लभते । न केवलं त्वंपदार्थसुखमेव लभते किन्तु तत्पदार्थैक्यानुभवेन पूर्णसुखमपीत्याह स तृष्णाशून्यो ब्रह्मणि परमात्मनि योगः समाधिस्तेन युक्तस्तस्मिन् व्यापृत आत्मान्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा । अथवा ब्रह्मणि तत्पदार्थे योगेन वाक्यार्थानुभवरूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वंपदार्थस्वरूपं यस्य स तथा । सुखमक्षयमनन्तं स्वस्वरूपभूतमश्नुते व्याप्नोति सुखानुभवरूप एव सर्वदा भवतीत्यर्थः । नित्येऽपि वस्तुन्यविद्यानिवृत्त्यभिप्रायेण धात्वर्थयोग औपचारिकः । तस्मादात्मन्यक्षयसुखानुभवार्थी सन् बाह्यविषयप्रीतेः क्षणिकाया महानरकानुबन्धिन्याः सकाशादिन्द्रियाणि निवर्तयेत्तावतैव च ब्रह्मणि स्थितिर्भवतीत्यभिप्रायः ॥२१॥ विश्वनाथः स च बाह्यस्पर्शेषु विषयसुखेष्वसक्तात्मा अनासक्तमनाः । तत्र हेतुरात्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत्सुखं तदक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरममृतास्वादिने मृत्तिका रोचत इति भावः ॥२१॥ बलदेवः पौर्वौत्तर्येण स्वपरात्मानावनुभवतीत्याह बाह्येति । बाह्यस्पर्शेषु शब्दादिविषयानुभवेषु असक्तात्मा सन् यदात्मनि स्वस्वरूपेऽनुभूयमाने सुखं तदादौ विन्दति, तदुत्तरं ब्रह्मणि परमात्मनि योगः समाधिस्तद्युक्तात्मा सन् यदक्षयं महदनुभवलक्षणं सुखं तदश्नुते लभते ॥२१॥ __________________________________________________________ भगवद्गीता ५.२२ ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥ श्रीधरः ननु प्रियविषयभोगानामपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास्तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमानकालेऽपि स्पर्धासूयादिव्याप्तत्वाद्दुःखस्यैव योनयः कारणभूताः । तथादिमन्तोऽन्तवन्तश्च । अतो विवेकी तेषु न रमते ॥२२॥ मधुसूदनः ननु बाह्यविषयप्रीतिनिवृत्तावात्मन्यक्षयसुखानुभवस्तस्मिंश्च सति तत्प्रसादादेव बाह्यविषयप्रीतिनिवृत्तिरितीतरेतराश्रयवशान्नैकमपि सिध्येदित्याशङ्क्य विषयदोषदर्शनाभ्यासेनैव तत्प्रीतिनिवृत्तिर्भवतीति परिहारमाह ये हीति । हि यस्माद्ये संस्पर्शजा विषयेन्द्रियसम्बन्धजा भोगाः क्षुद्रसुखलवानुभवा इह वा परत्र वा रागद्वेषादिव्याप्तत्वेन दुःखयोनय एव ते । ते सर्वेऽपि ब्रह्मलोकपर्यन्तं दुःखहेतव एव । तदुक्तं विष्णुपुराणे यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान् । तावन्तोऽस्य निस्वन्यन्ते हृदये शोकशङ्कवः ॥ इति । एतादृशा अî न स्थिराः किन्तु आद्यन्तवन्तः । आदिर्विषयेन्द्रियसंयोगोऽन्तश्च तद्वियोग एवं तौ विद्येते येषां ते पूर्वापरयोरसत्त्वान्मध्ये स्वप्नवदाविर्भूताः क्षणिका मिथ्याभूताः । तदुक्तं गौडपादाचार्यैः आदावन्ते च यत्त्वस्ति वर्तमानेऽपि तत्तथा इति । यस्मादेवं तस्मात्तेषु बुधो विवेकी न रमते प्रतिकूलवेदनीयत्वाच्च प्रीतिमनुभवति । तदुक्तं भगवता पतञ्जलिना परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः [य़ोग्ष्२.१५] इति । सर्वमपि विषयसुखं दृष्टमानुश्रविकं च दुःखमेव प्रतिकूलवेदनीयत्वात् । विवेकिनः परिज्ञातक्लेशादिस्वरूपस्य न त्वविवेकिनः । अक्षिपात्रकल्पो हि विद्वानत्यल्पदुःखलेशेनाप्युद्विजते यथोर्णतन्तुरतिसुकुमारोऽप्यक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्वङ्गेषु तद्वद्विवेकिन एव मधुविषसंपृक्तान्नभोजनवत् सर्वमपि भोगसाधनं कालत्रयेऽपि क्लेशानुबिद्धत्वाद्दुःखं न मूढस्य बहुविधदुःखसहिष्णोरित्यर्थः । तत्र परिणामतापसंस्कारदुःखैरिति भूतवर्तमानभविष्य्त्कालेऽपि दुःखानुबिद्धत्वादौपाधिकं दुःखत्वं विषयसुखस्योक्तं, गुणवृत्तिविरोधाच्चेत्यनेन स्वरूपतोऽपि दुःखत्वम् । तत्र परिणामश्च तापश्च संस्कारश्च त एव दुःखानि तैरित्यर्थः । इत्थंभूतलक्षणे तृतीया । तथा हि रागानुबिद्ध एव सर्वोऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वमुद्भूतः सन् विषयप्राप्त्या सुखरूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्वविषयाप्राप्तिनिबन्धनदुःखस्यापरिहार्यत्वाद्दुःखरूपतैव । या हि भोगेष्विन्द्रियाणामुपशान्तिः परितृप्तत्वात्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् । स्मृतिश्च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ इति । तस्माद्दुःखात्मकरागपरिणामत्वाद्विषयसुखमपि दुःखमेव कार्यकारणयोरभेदादिति परिणामदुःखत्वम् । तथा सुखानुभवकाले तत्प्रतिकूलानि दुःखसाधनानि द्वेष्टि । नानुपहत्य भूतान्युपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश्च सर्वाणि दुःखसाधनानि मे मा भूवन्निति सङ्कल्पविशेषः । न च तानि सर्वाणि कश्चिदपि परिहर्तुं शक्नोति । अतः सुखानुभवकालेऽपि तत्परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात्तापदुःखं दुष्परिहारमेव । तापो हि द्वेषः । एवं दुःखसाधनानि परिहर्तुमशक्तो मुह्यति चेति मोहदुःखतापि व्याख्येया । तथा चोक्तं योगभाष्यकारैः सर्वस्य द्वेषानुबिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृणात्युपहन्ति चेति परानुरहपीडाभ्यां धर्माधर्मावुपचिनोति । न कर्माशयो लोभान्मोहाच्च भवति इत्येषा तापदुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्वविनाशकाले संस्कारमाधत्ते । स च सुखस्मरणं, तच्च रागं, स च मनःकायवचनचेष्टां, सा च पुण्यापुण्यकर्माशयौ, तौ च जन्मादीति संस्कारदुःखता । एवं तापमोहयोरपि संस्कारौ व्याख्येयौ । एवं कालत्रयेऽपि दुःखानुवेधाद्विषयसुखं दुःखमेवेत्युक्त्वा स्वरूपतोऽपि दुःखतामाह गुणवृत्तिविरोधाच्च । गुणाः सत्त्वरजस्तमांसि सुखदुःखमोहात्मकाः परस्परविरुद्धस्वभावा अपि तैलवर्त्यग्नय इव दीपं पुरुषभोगोपयुक्तत्वेन त्र्यात्मकमेकं कार्यमारभन्ते तत्रैकस्य प्राधान्ये द्वयोर्गुणभावात्प्रधानमात्रव्यपदेशेन सात्त्विकं राजसं तामसमिति त्रिगुणमपि कार्यमेकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोगरूपोऽपि प्रत्यय उद्भूतसत्त्वकार्यत्वेऽप्यनुद्भूतरजस्तमःकार्यत्वात्त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद्दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवमिति दुःखमेव सर्वं विवेकिनः । न चैतादृशोऽपि प्रत्ययः स्थिरः । यस्माच्चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । नन्वेकः प्रत्ययः कथं परस्परविरुद्धसुखदुःखमोहत्वान्येकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर्विरोधाभावात् । समवृत्तिकानामेव हि गुणानां युगपद्विरोधो न विषमवृत्तिकानाम् । यथा धर्मज्ञानवैराग्यैश्वर्याणि लब्धवृत्तिकानि लब्धवृत्तिकैरेवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूपसद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्वरजस्तमांस्यपि परस्परं प्राधान्यमात्रं युगपन्न सहन्ते न तु सद्भावमपि । एतेन परिणामतापसंस्कारदुःखेष्वपि रागद्वेषमोहानां युगपत्सद्भावो व्याख्यातः प्रसुप्ततनुविच्छिन्नोदाररूपेण क्लेशानां चतुरवस्थत्वात् । तथा हि अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः । अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । दृग्दर्शनशक्त्योरेकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः । ते प्रतिप्रसवहेयाः सूक्ष्माः । ध्यानहेयास्तद्वृत्तयः । क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । सति मूले तद्विपाको जात्यायुर्भोगाः [य़ोग्ष्२.३१३] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस्तद्बुद्धिर्विपर्ययो मिथ्याज्ञानमविद्येति पर्यायाः । तस्या विशेषः संसारनिदानम् । तत्रानित्ये नित्यबुद्धिर्यथा ध्रुवा पृथिवी ध्रुवा सचन्द्रतारका द्यौरमृता दिवौकस इति । अशुचौ परमबीभत्से काये शुचिबुद्धिर्यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयतीवेति कस्य केन सम्बन्धः । स्थानाद्बीजादुपष्टम्भान् निष्यन्दान्निधनादपि । कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः ॥ इति च वैयासकिश्लोकः । एतेनापुण्ये पुण्यप्रत्ययोऽनर्थे चार्थप्रत्ययो व्याख्यातः । दुःखे सुखख्यातिरुदाहृता परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन इति । अनात्मन्यात्मख्यातिर्यथा शरीरे मनुष्योऽहमित्यादिः । इयं चाविद्या सर्वक्लेशमूलभूता तम इत्युच्यते । बुद्धिपुरुषयोरभेदाभिमानोऽस्मिता मोहः । साधनरहितस्यापि सर्वं सुखजातीयं मे भूयादिति विपर्ययविशेषो रागः । स एव महामोहः । दुःखसाधने विद्यमानेऽपि किमपि दुःखं मे मा भूदिति विपर्ययविशेषो द्वेषः । स तामिस्रः । आयुरभावेऽप्येतैः शरीरेन्द्रियादिभिर् अनित्यैरपि वियोगो मे मा भूदित्याविद्वदङ्गनाबालं स्वाभाविकः सर्वप्राणिसाधारणो मरणत्रासरूपो विपर्ययविशेषोऽभिनिवेशः । सोऽन्धतामिस्रः । तदुक्तं पुराणे तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ इति । एते च क्लेशाश्चतुरवस्था भवन्ति । तत्रासतोऽनुत्पत्तेरनभिव्यक्तरूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सहकार्यलाभात्कार्याजनकत्वं तन्ववस्था । अभिव्यक्तस्य जनितकार्यस्यापि केनचिद्बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्तसहकारिसम्पत्तेरप्रतिबन्धेन स्वकार्यकरत्वमुदारावस्था । एतादृगवस्थाचतुष्टयविशिष्टानामस्मितादीनां चतुर्णां विपर्ययरूपाणां क्लेशानामविद्यैव सामान्यरूपा क्षेत्रं प्रसवभूमिः । सर्वेषामपि विपर्ययरूपत्वस्य दर्शितत्वात् । तेनाविद्यानिवृत्त्यैव क्लेशानां निवृत्तिरित्यर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृतिलीनानां, तनवः प्रतिपक्षभावनया तनूकृता यथा योगिनाम् । त उभयेऽपि सूक्ष्माः प्रतिप्रसवेन मनोनिरोधेनैव निर्बीजसमाधिना हेयाः । ये तु सूक्ष्मवृत्तयस्तत्कार्यभूताः स्थूला विच्छिन्ना उदाहाराश्च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा रागकाले क्रोधो विद्यमानोऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवमेकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्वेकस्यां रागो लब्धवृत्तिरन्यासु च भविष्यद्वृत्तिरिति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्धवृत्तयस्ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभयेऽप्यतिस्थूलत्वाच्छुद्धसत्त्वभवेन भगवद्ध्यानेन हेया न मनोनिओधमपेक्षन्ते । निरोधहेयास्तु सूक्ष्मा एव । तथा च परिणामतापसंस्कारदुःखेषु प्रसुप्ततनुविच्छिन्नरूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित्कस्यचिदिति विशेषः । एते च बाधनालक्षणं दुःखमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेशमूलक एव । सति च मूलभूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर्भोगश्चेति । स च कर्माशय इह परत्र च स्वविपाकारम्भकत्वेन दृष्टादृष्टजन्मवेदनीयः । एवं क्लेशसन्ततिर्घटीयन्त्रवदनिशमावर्तते । अतः समीचीनमुक्तं ये हि संस्पर्शजा भोगा दुःखयोनय एव ते आद्यन्तवन्त इति । दुःखयोनित्वं परिणामादिभिर्गुणवृत्तिविरोधाच्च आद्यन्तवत्त्वं गुणवृत्तस्य चलत्वादिति योगमते व्याख्या । औपनिषदानां तु अनादि भावरूपमज्ञानमविद्या । अहंकारधर्म्यध्यासोऽस्मिता । रागद्वेषाभिनिवेशास्तद्वृत्तिविशेषा इत्यविद्यामूलत्वात्सर्वेऽप्यविद्यात्मकत्वेन मिथ्याभूता रज्जुभुजङ्गाध्यासवन्मिथ्यात्वेऽपि दुःखयोनयः स्वप्नादिवद्दृष्टिसृष्टिमात्रत्वेनाद्यन्तवन्तश्चेति बुधोऽधिष्ठानसाक्षात्कारेण निवृत्तभ्रमस्तेषु न रमते, मृगतृष्णिकास्वरूपज्ञानवानिव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेदित्यर्थः ॥२२॥ विश्वनाथः विवेकवानेव वस्तुतो विषयसुखेनैव सज्जतीत्याह ये हीति ॥२२॥ बलदेवः अदृष्टाकृष्टेषु विषयभोगेष्वनित्यत्वविनिश्चयान्न सज्जतीत्याह ये हीति । संस्पर्शजा विषयजन्या भोगाः सुखानि । स्फुटमन्यत् ॥२२॥ __________________________________________________________ भगवद्गीता ५.२३ शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥ श्रीधरः यस्मान्मोक्ष एव परमः पुरुषार्थः । तस्य च कामक्रोधवेगोऽतिप्रतिपक्षः । अतस्तत्सहनसमर्थ एव मोक्षभागित्याह शक्नोतीति । कामात्कोर्धाच्चोद्भवति यो वेगो मनोनेत्रादिक्षोभादिलक्षणः । तमिहैव तदुत्तरसमय एव यो नरः सोढुं प्रतिरोद्धुं शक्नोति, तदपि न क्षणमात्रम् । किन्तु शरीरविमोक्षणात्प्राक्, यावद्देहपातमित्यर्थः । य एवंभूतः स एव युक्तः समाहितः सुखी च भवति । नान्यः । यद्वा मरणादूर्ध्वं विलपन्तीभिर्युवतीभिरालिङ्ग्यमानोऽपि पुत्रादिभिर्दह्यमानोऽपि यथा प्राणशून्यः कामक्रोधवेगं सहते तथा मरणात्प्रागपि जीवन्नेव यः सहते स एव युक्तः सुखी चेत्यर्थः । तदुक्तं वशिष्ठेन प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रयो भवेत् ॥ इति ॥२३॥ मधुसूदनः सर्वानर्थप्राप्तिहेतुर्दुर्निवारोऽयं श्रेयोमार्गप्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्यविधानाय पुनराह शक्नोतीति । आत्मनोऽनुकूलेषु सुखहेतुषु दृश्यमानेषु स्मर्यमाणेषु वा तद्गुणानुसन्धानाभ्यासेन यो रत्यात्मको गर्धोऽभिलाषस्तृष्णा लोभः स कामः । स्त्रीपुंसयोः परस्परव्यतिकराभिलाषे त्वत्यन्तनिरूढः कामशब्दः । एतदभिलाषेण कामः क्रोधस्तथा लोभ इत्यत्र धनतृष्णा लोभः स्त्रीव्यतिकरतृष्णा काम इति कामलोभौ पृथगुक्तौ । इह तु तृष्णासामान्याभिप्रायेण कामशब्दः प्रयुक्त इति लोभः पृथङ्नोक्तः । एवमात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु वा तद्दोषानुसन्धानाभ्यासेन यःप्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोरुत्कटावस्था लोकवेदविरोधप्रतिसन्धानप्रतिबन्धकतया लोकवेदविरुद्धप्रवृत्त्युन्मुखत्वरूपा नदीवेगसाम्येन वेग इत्युच्यते । यथा हि नद्या वेगो वर्षास्वतिप्रबलतया लोकवेदविरोधप्रतिसन्धानेनानिच्छन्तमपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा कामक्रोधयोर्वेगो विषयाभिध्यानाभ्यासेन वर्षाकालस्थानीयेनातिप्रबलो लोकवेदविरोधप्रतिसन्धानेनानिच्छन्तमपि विषयगर्ते पातयित्वा संसारसमुद्रे मज्जयति चाधो महानरकान्नयति चेति वेगपदप्रयोगेण सूचितम् । एतच्चाथ केन प्रयुक्तोऽयमित्यत्र निवृत्तम् । तमेतादृशं कामक्रोधोद्भवं वेगमन्तःकरणप्रक्षोभरूपं स्तम्भस्वेदाद्यनेकबाह्यविकारलिङ्गमाशरीरविमोक्षणाच्छरीरविमोक्षणपर्यन्तमनेकनिमित्तवशात्सर्वदा सम्भाव्यमानत्वेनाविस्रम्भणीयमन्तरुत्पन्नदोषदर्शनाभ्यासजेन वशीकारसंज्ञकवैराग्येण सोढुं तदनुरूपकार्यासम्पादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान् पुरुषार्थसम्पादनात् । तदितरस्त्वाहारनिद्राभयमैथुनादिपशुधर्ममात्ररतत्वेन मनुष्याकारः पशुरेवेति भावः । आशरीरविमोक्षणादित्यत्रान्यद्व्याख्यानम् यथा मरणादूर्ध्वं विलपन्तीभिर्युवतीभिरालिङ्ग्यमानोऽपि पुत्रादिभिर्दह्यमानोऽपि प्राणशून्यत्वात्कामक्रोधवेगं सहते, तथा मरणात्प्रागपि जीवन्नेव यः सहते स युक्त इत्यादि । अत्र यदि मरणवज्जीवनेऽपि कामक्रोधानुत्पत्तिमात्रं ब्रूयात्तदैतद्युज्यते । यथोक्तं वशिष्ठेन प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥ इति । इह तूपन्नयोः कामक्रोधयोर्वेगसहने प्रस्तुते तयोरनुत्पत्तिमात्रं न दार्ष्टान्त इति किमतिनिर्बन्धेन ॥२३॥ विश्वनाथः संसारसिन्धौ पतितोऽप्येष एव योगी एष एव सुखीत्याह शक्नोतीति ॥२३॥ बलदेवः शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥ __________________________________________________________ भगवद्गीता ५.२४ योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥ श्रीधर न केवलं कामक्रोधवेगसंहरणमात्रेण मोक्षं प्राप्नोति । अपि तु योऽन्तःसुख इति । अन्तरात्मन्येव सुखं यस्य । न विषयेषु । अन्तरेवाराम आक्रीडा यस्य न बहिः । अन्तरेव ज्योतिर्दृष्टिर्यस्य । न गीतनृत्यादिषु । स एवं ब्रह्मणि भूतः स्थितः सन् ब्रह्मणि निर्वाणं लयमधिगच्छति प्राप्नोति ॥२४॥ मधुसूदनः कामक्रोधवेगसहनमात्रेणैव मुच्यन्ते इति न, किन्तु योऽन्तरिति । अन्तर्बाह्यविषयनिरपेक्षमेव स्वरूपभूतं सुखं यस्य सोऽन्तःसुखो बाह्यविषयजनितसुखशून्य इत्यर्थः । कुतो बाह्यसुखाभावस्तत्राह अन्तरात्मन्येव न तु स्त्र्यादिविषये बाह्यसुखसाधन आराम आरमणं क्रीडा यस्य सोऽन्तरारामस्त्यक्तसर्वपरिग्रहत्वेन बाह्यसुखसाधनशून्य इत्यर्थः । ननु त्यक्तसर्वपरिग्रहस्यापि यतेर्यदृच्छोपनतैः कोकिलादिमधुरशब्दश्रवणमन्दपवनस्पर्शनचन्द्रोदयमयूरनृत्यादिदर्शनातिमधुरशीतलगङ्गोदकपानकेतकीकुसुमसौरभाद्यवघ्राणादिभिर्ग्राम्यैः सुखोत्पत्तिसम्भवात्कथं बाह्यसुखतत्साधनशून्यत्वमिति तत्राह तथान्तर्ज्योतिरेव यः । यथान्तरेव सुखं न बाह्यैर्विषयैस्तथान्तरेवात्मनि ज्योतिर्विज्ञानं न बाह्यैरिन्द्रियैर्यस्य सोऽन्तर्ज्योतिः श्रोत्रादिजन्यशब्दादिविषयविज्ञानरहितः । एवकारो विशेषणत्रयेऽपि सम्बध्यते । समाधिकाले शब्दादिप्रतिभासाभावाद्व्युत्थानकाले तत्प्रतिभासेऽपि मिथ्यात्वनिश्चयान्न बाह्यविषयैस्तस्य सुखोत्पत्तिसम्भव इत्यर्थः । य एवं यथोक्तविशेषणसम्पन्नः स योगी समाहितो ब्रह्मनिर्वाणं ब्रह्म परमानन्दरूपं कल्पितद्वैतोपशमरूपत्वेन निर्वाणं तदेव, कल्पितभावस्याधिष्ठानात्मकत्वात् । अविद्यावरणनिवृत्त्याधिगच्छति नित्यप्राप्तमेव प्राप्नोति । यतः सर्वदैव ब्रह्मभूतो नान्यः । ब्रह्मैव सन् ब्रह्माप्येति इति श्रुतेः । अवस्थितेरिति काशकृत्स्नः इति न्यायाच्च ॥२४॥ विश्वनाथ यस्तु संसारातीतस्तस्य तु ब्रह्मानुभव एव सुखमित्याह य इति । अन्तरात्मन्येव सुखं यस्य सः । यतोऽन्तरात्मन्येव रमते, अतोऽन्तरात्मन्येव ज्योतिर्दृष्टिर्यस्य सः ॥२४॥ बलदेव यत्प्रीत्या तं सोढुं शक्तस्तदाह योऽन्तरिति । अन्तर्वर्तिनानुभूतेनात्मना सुखं यस्य सः, तेनैवारामः क्रीडा यस्य सः । तस्मिन्नेव ज्योतिर्दृष्टिर्यस्य सः । ईदृशो योगी निष्कामकर्मी ब्रह्मभूतो लब्धशुद्धजैवस्वरूपो ब्रह्माधिगच्छति परमात्मानं लभते । निर्वाणं मोक्षरूपं तेनैव तल्लाभात् ॥२४॥ __________________________________________________________ भगवद्गीता ५.२५ लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥ श्रीधरः किं च लभन्त इति । ऋषयः सम्यग्दर्शिनः । क्षीणं कल्मषं येषाम् । सर्वेषां भूतानां हिते रताः कृपलवः । ते ब्रह्मनिर्वाणं मोक्षं लभन्ते ॥२५॥ मधुसूदनः मुक्तिहेतोर्ज्ञानस्य साधनान्तराणि विवृण्वन्नाह लभन्त इति । प्रथमं यज्ञादिभिः क्षीणकल्मषाः । ततोऽन्तःकरणशुद्धया ऋषयः सूक्ष्मवस्तुविवेचनसमर्थाः संन्यासिनः । ततः श्रवणादिपरिपाकेण च्छिन्नद्वैधा निवृत्तसर्वसंशयाः । ततो निदिध्यासनपरिपाकेण संयतात्मानः परमात्मन्येवैकाग्रचित्ताः । एतादृशाश्च द्वैतादर्शित्वेन सर्वभूतहिते रता हिंसाशून्या ब्रह्मविदो ब्रह्मनिर्वाणं लभन्ते । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ इति श्रुतेः । बहुवचनम्, तद्यो देवानां इत्यादिश्रुत्युक्तानियमप्रदर्शनार्थम् ॥२५॥ विश्वनाथः एवं बहव एव साधनसिद्धा भवन्तीत्याह लभन्त इति ॥२५॥ बलदेवः एवं साधनसिद्धा बहव भवन्तीत्याह लभन्त इति । ऋषयस्तत्त्वद्रष्टारः । छिन्नद्वैधा विनष्ट्संशयाः । स्फुटमन्यत् ॥२५॥ __________________________________________________________ भगवद्गीता ५.२६ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६॥ श्रीधरः किं च कामेत्यादि । कामक्रोधाभ्यां वियुक्तानाम् । यतीनां संन्यासिनाम् । संयतचित्तानां ज्ञातात्मतत्त्वानामभित उभयतो जीवतां मृतानां च । न देहान्त एव तेषां ब्रह्मणि लयः, अपि तु जीवतामपि वर्तत इत्यर्थः ॥२६॥ मधुसूदनः पूर्वं कामक्रोधयोरुत्पन्नयोरपि वेगः सोढव्य इत्युक्तमधुना तु तयोरुत्पत्तिप्रतिबन्ध एव कर्तव्य इत्याह कामेति । कामक्रोधयोर्वियोगस्तदनुत्पत्तिरेव तद्युक्तानां कामक्रोधवियुक्तानाम् । अतएव यतचेतसां संयतचित्तानां यतीनां यत्नशीलानां संन्यासिनां विदितात्मनां साक्षात्कृतपरमात्मनामभित उभयतो जीवतां मृतानां च तेषां ब्रह्मनिर्वाणं मोक्षो वर्तते नित्यत्वात्, न तु भविष्यति साध्यत्वाभावात् ॥२६॥ विश्वनाथः ज्ञातस्त्वंपदार्थनामप्राप्तपरमात्मज्ञानानां कियता कालेन ब्रह्मनिर्वाणसुखं स्यादित्यपेक्षायामाह कामेति । यतचेतसामुपरतमनसां क्षीणलिङ्गशरीराणामिति यावत्, अभितः सर्वतोभावेनैव वर्तत एवेति ब्रह्मनिर्वाणे तस्य नैवातिविलम्बमिति भावः ॥२६॥ बलदेवः ईदृशान् परमात्माप्यनुवर्तत इत्याह कामेति । यतीनां प्रयत्नवतां तानभितो ब्रह्म वर्तत इत्यर्थः । यदुक्तं दर्शनध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः । स्वान्यपत्यानि पुष्णन्ति तथाहमपि पद्मज ॥ इति ॥२६॥ __________________________________________________________ भगवद्गीता ५.२७२८ स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥२८॥ श्रीधरः स योगी ब्रह्मनिर्वाणमित्यादिषु योगी मोक्षमवाप्नोतीत्युक्तम् । तमेव योगं सङ्क्षेपेणाह स्पर्शानिति द्वाभ्याम् । बाह्या एव स्पर्शा रूपरसादयो विषयाश्चिन्तिताः सन्तोऽन्तः प्रविशन्ति । तांस्तच्चिन्तात्यागेन बहिरेव कृत्वा । चक्षुर्भ्रुवोरन्तरे भ्रूमध्य एव कृत्वात्यन्तं नेत्रयोर्निमीलने हि निद्रया मनो लीयते । उन्मीलने च बहिः प्रसरति । तदुभयदोषपरिहारार्थमर्धनिमीलनेन भ्रूमध्ये दृष्टिं निधायेत्यर्थः । उच्छ्वासनिःश्वासरूपेण नासिकयोरभ्यन्तरे चरन्तौ प्राणापानावूर्ध्वाधोगतिरोधेन समौ कृत्वा, कुम्भकं कृत्वेत्यर्थः । यद्वा प्राणोऽयं यथा न भैर्निर्याति यथा चापानोऽन्तर्न प्रविशति, किन्तु नासामध्य एव द्वावपि यथा चरतस्तथा मन्दाभ्यामुच्छ्वासनिःश्वासाभ्यां समौ कृत्वेति ॥२७॥ यतेति । अनेनोपायेन यताः संयता इन्द्रियमनोबुद्धयो यस्य । मोक्ष एव परमयनं प्राप्यं यस्य । अतएव विगता इच्छाभयक्रोधा यस्य । एवंभूतो यो मुनिः स सदा जीवन्नपि मुक्त एवेत्यर्थः ॥२७२८॥ मधुसूदनः पूर्वमीश्वरार्पितसर्वभावस्य कर्मयोगेनान्तःकरणशुद्धिस्ततः सर्वकर्मसंन्यासस्ततः श्रवणादिपरस्य तत्त्वज्ञानं मोक्षसाधनमुदेतीत्युक्तम् । अधुना स योगी ब्रह्मनिर्वाणमित्यत्र सूचितं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गसाधनं विस्तरेण वक्तुं सूत्रस्थानीयांस्त्रीन् श्लोकानाह भगवान् । एतेषामेव वृत्तिस्थानीयः कृत्स्नः षष्ठोऽध्यायो भविष्यति । तत्रापि द्वाभ्यां सङ्क्षेपेण योग उच्यते । तृतीयेन तु तत्फलं परमात्मज्ञानमिति विवेकः । स्पर्शान् शब्दादीन् बाह्यान् बहिर्भवानपि श्रोत्रादिद्वारा तत्तदाकारान्तःकरणवृत्तिभिरन्तःप्रविष्टान् पुनर्बहिरेव कृत्वा परवैराग्यवशेन तत्तदाकारां वृत्तिमनुत्पाद्येत्यर्थः । यद्येत आन्तरा भवेयुस्तदोपायसहस्रेणापि बहिर्न स्युः स्वभावभङ्गप्रसङ्गात् । बाह्यानां तु रागवशादन्तःप्रविष्टानां वैराग्येण बहिर्गमनं सम्भवतीति वदितुं बाह्यानिति विशेषणम् । तदनेन वैराग्यमुक्त्वाभ्यासमाह चक्षुश्चैवान्तरे भ्रुवोः कृत्वेत्यनुषज्यते । अत्यन्तनिमीलने हि निद्राख्या लयात्मिका वृत्तिरेका भवेत् । प्रसारेण तु प्रमाणविपर्ययविवेकविकल्पस्मृतयश्चतस्रो विक्षेपात्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्धनिमीलनेन भ्रूमध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ तुल्यावूर्ध्वाधोगतिविच्छेदेन नासाभ्यन्तरचारिणौ कुम्भकेण कृत्वा, अनेनोपायेन यताः संयता इन्द्रियमनोबुद्धयो यस्य स तथा । मोक्षपरायणः सर्वविषयविरक्तो मुनिर्मननशीलो भवेत् । विगतेच्छाभयक्रोध इति वीर्तरागभयक्रोध इत्यत्र व्याख्यातम् । एतादृशो यः संन्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्योऽस्ति । अथवा य एतादृशः स सदा जीवन्नपि मुक्त एव ॥२७२८॥ विश्वनाथः तदेवमीश्वरार्पितनिष्कामकर्मयोगेनान्तःकरणशुद्धिः । ततो ज्ञानं त्वंपदार्थविषयकम् । ततस्तत्पदार्थज्ञानार्थं भक्तिः । तदुत्थज्ञानेन गुणातीतेन ब्रह्मानुभव इत्युक्तम् । इदानीं निष्कामकर्मयोगेन शुद्धान्तःकरणस्याष्टाङ्गयोगं ब्रह्मानुभवसाधनं ज्ञानयोगादप्युत्कृष्टत्वेन षष्ठाध्याये वक्तुं तत्सूत्ररूपं श्लोकत्रयमाह स्पर्शानिति । बाह्या एव शब्दस्पर्शरूपरसगन्धाः स्पर्शशब्दवाच्याः । मनसि प्रविश्य ये वर्तन्ते तान्, तस्मान्मनसः सकाशाद्बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्यर्थः । चक्षुषी च भ्रुवोरन्तरे मध्ये क्ट्वा नेत्रयोः सम्पूर्णनिमीलने निद्रया मनो लीयत उन्मीलनेन बहिः प्रसरति । तदुभयदोषपरिहारार्थमर्धनिमीलनेन भ्रूमध्ये दृष्टिं निधायोच्छ्वासनिश्वासरूपेण नासिकयोरभ्यन्तरे चरन्तौ प्राणापानावूर्ध्वाधोगतिनिरोधेन समौ कृत्वा । यता वशीकृता इन्द्रियादयो येन सः ॥२७२८॥ बलदेवः अथ कर्मणा निष्कामेण विशुद्धमनाः समुदितात्मज्ञानस्तद्दर्शनाय समाधिं कुर्यादिति साङ्गं योगं सूचयन्नाह स्पर्शानिति । स्पर्शा शब्दादयो विषयास्ते बाह्या एव स्मृताः सन्तो मनसि प्रविशन्ति । तांस्तत्स्मृतिपरित्यागेन बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्यर्थः । भ्रुवोरन्तरे मध्ये चक्षुश्च क्ट्वा नेत्रयोः संनिमीलने निद्रया मनसो लयः । प्रोन्मीलने च बहिस्तस्य प्रसारः स्यात् । तदुभयविनिवृत्तयेऽर्धनिमीलनेन भ्रूमध्ये दृष्टिं निधायेत्यर्थः । तथा नासाभ्यन्तरचारिणौ प्राणापानावूर्ध्वाधोगतिनिरोधेन समौ तुल्यौ कृत्वा कुम्भयित्वेत्यर्थः । एतेनोपायेन यता आत्मावलोकनाय स्थापिता इन्द्रियादयो येन सः । मुनिरात्ममननशीलः । मोक्षपरायणो मोक्षैकप्रयोजनः । अतो विगतेच्छादिः । ईदृशो यः सर्वदा फलकालवत्साधनकालेऽपि मुक्त एव ॥२७२८॥ __________________________________________________________ भगवद्गीता ५.२९ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥ श्रीधरः नन्वेवमिन्द्रियादिसंयमनमात्रेण कथं मुक्तिः स्यात्? न तन्मात्रेण, किन्तु ज्ञानद्वारेणेत्याह भोक्तारमिति । यज्ञानां तपसां चैव मम भक्तैः समर्पितानां यदृच्छया भोक्तारं पालकमिति वा । सर्वेषां लोकानां महान्तमीश्वरम् । सर्वभूतानां सुहृदं निरपेक्षोपकारिणम् । अन्तर्यामिणं मां ज्ञात्वा मत्प्रसादेन शान्तिं मोक्षमृच्छति प्राप्नोति ॥२९॥ विकल्पशङ्कापोहेन येनैवं साङ्ख्ययोगयोः । समुच्चयः क्रमेणोक्तः सर्वज्ञं नौमि तं हरिम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां संन्यासयोगो नाम पञ्चमोऽध्यायः ॥५॥ मधुसूदनः एवं योगयुक्तः किं ज्ञात्वा मुच्यत इति तदाह भोक्तारमिति । सर्वेषां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च भोक्तारं भोगकर्तारं पालकमिति वा । भुज पालनाभ्यवहारयोः इति धातुः । सर्वेषां लोकानां महान्तमीश्वरं हिरण्यगर्भादीनामपि नियन्तारम् । सर्वेषां प्राणिनां सुहृदं प्रत्युपकारनिरपेक्षतयोपकारिणं सर्वान्त्गर्यामिणं सर्वभासकं परिपूर्णसच्चिदाननदैकरसं परमार्थसत्यं सर्वात्मानं नारायणं मां ज्ञात्वात्मत्वेन साक्षात्कृत्य शान्तिं सर्वसंसारोपरतिं मुक्तिमृच्छति प्राप्नोतीत्यर्थः । त्वां पश्यन्नपि कथं नाहं मुक्त इत्याशङ्क्यानिराकरणाय विशेषणानि । उक्तरूपेणैव मम ज्ञानं मुक्तिकारणमिति भावः ॥२९॥ अनेकसाधनाभ्यासनिष्पन्नं हरिणेरितम् । स्वस्वरूपपरिज्ञानं सर्वेषां मुक्तिसाधनम् ॥५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां स्वस्वरूपपरिज्ञानं नाम पञ्चमोऽध्यायः ॥५॥ विश्वनाथः एवम्भूतस्य योगिनोऽपि ज्ञानिन इव भक्त्युत्थेन परमात्मज्ञानेनैव मोक्ष इत्याह भोक्तारमिति । यज्ञानां कर्मिकृतानां तपसां च ज्ञानिकृतानां भोक्तारं पालयितारमिति कर्मिणां ज्ञानिनां चोपास्यम् । सर्वलोकानां महेश्वरं महानियन्तारमन्तर्यामिनं योगिनामुपास्यम् । सर्वभूतानां सुहृदं कृपया स्वभक्तद्वारा स्वभक्त्युपदेशेन हितकारिणमिति भक्तानामुपास्यं मां ज्ञात्वेति सत्त्वगुणमयज्ञानेन निर्गुणस्य ममानुभवासम्भवात्भक्त्याहमेकया ग्राह्यः इति मदुक्तेः । निर्गुणया भक्त्यैव योगी स्वोपास्यं परमात्मानं मामपरोक्षानुभवगोचरीकृत्य शान्तिं मोक्षमृच्छति प्राप्नोति ॥२९॥ निष्कामकर्मणा ज्ञानी योगी चात्र विमुच्यते । ज्ञात्वात्मपरमात्मानावित्यध्यायार्थ ईरितः ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । गीतासु पञ्चमोऽध्यायः संगतः सङ्गतः सताम् ॥५॥ बलदेवः एवं समाधिस्थः कृतस्वात्मावलोकनः परमात्मानमुपास्यमुच्यत इत्याह भोक्तारमिति । यज्ञानां तपसां च भोक्तारं पालकम् । सर्वेषां लोकानां विधिरुद्रादीनामपि महेश्वरम् । तमीश्वराणां परमं महेश्वरं [श्वेतू ६.७] इत्यादि श्रवणात् । सर्वभूतानां सुहृदं निरपेक्षोपकारकम् । ईदृशं मां ज्ञात्वा स्वाराध्यतयानुभूय शान्तिं संसारनिवृत्तिमृच्छति लभते । सर्वेश्वरस्य सुहृदश्च समाराधनं खलु सुखावहं सुखसाधनमिति ॥२९॥ निष्कामकर्मणा योगशिरस्केन विमुच्यते । सनिष्ठो ज्ञानगर्भेणेत्येष पञ्चमनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये पञ्चमोऽध्यायः ॥५॥ पञ्चमोऽध्यायः सन्न्यासयोगः ********************************************************** Bहगवद्गित ६ भगवद्गीता ६.१ अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥१॥ श्रीधरः चित्ते शुद्धेऽपि न ध्यानं विना संन्यासमात्रतः । मुक्तिः स्यादिति षष्ठेऽस्मिन् ध्यानयोगो वितन्वते ॥ पूर्वाध्याये संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत्सर्वकर्माणि मनसा संन्यस्य [ङीता ५.१३] इत्यारभ्य संन्यासपूर्विकाया ज्ञाननिष्ठायास्तात्पर्येनाभिधानाद्दुःखरूपत्वाच्च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासादपि श्रेष्ठत्वेन कर्मयोगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मफलमनाश्रितोऽनपेक्षमाणः सन्नवश्यकार्यतया विहितं कर्म यः करोति, स एव संन्यासी योगी च न तु निरग्निरग्निसाध्येष्टाख्यकर्मत्यागी । न चाक्रियोऽनग्निसाध्यपूर्ताख्यकर्मत्यागी ॥१॥ मधुसूदनः योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् । षष्ठस्त्वारभ्यतेऽध्यायस्तद्व्याख्यानाय विस्तरात् ॥ तत्र सर्वकर्मत्यागेन योगं विधास्यंस्त्याज्यत्वेन हीनत्वमाशङ्क्य कर्मयोगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मणां फलमाश्रितोऽनपेक्षमाणः फलाभिसंधिरहितः सन् कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यमग्निहोत्रादि कर्म करोति यः स कर्म्यपि सन् संन्यासी च योगी चेति स्तूयते । सन्न्यासो हि थ्यागः । चित्तगतविक्षेपाभावश्च योगः । तौ चास्य विद्येते फलत्यागात्फलतृष्णारूपचित्तविक्षेपाभावाच्च । कर्मफलतृष्णात्याग एवात्र गौण्या वृत्त्या संन्यासयोगशब्दाभ्यामभिधीयते सकामानपेक्ष्य प्राशस्त्यकथनाय । अवश्यम्भाविनौ हि निष्कामकर्मानुष्ठातुर्मुख्यौ संन्यासयोगौ । तस्मादयं यद्यपि न निरग्निरग्निसाध्यश्रौतकर्मत्यागी न भवति, न चाक्रियोऽग्निनिरपेक्षस्मार्तक्रियात्यागी च न भवति । तथापि संन्यासी योगी चेति मन्तव्यः । अथवा न निरग्निर्न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किन्तु साग्निः सक्रियश्च निष्कामकर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वानित्यत्रेव प्रशंसालक्षणया नञन्वयोपपत्तिः । अत्र चाक्रिय इत्यनेनैव सर्वकर्मसंन्यासिनि लब्धे निरग्निरिति व्यर्थं स्यादित्यग्निशब्देन सर्वाणि कर्माण्युपलक्ष्य निरग्निरिति संन्यासी क्रियाशब्देन चित्तवृत्तीरुपलक्ष्याक्रिय इति निरुद्धचित्तवृत्तिर्योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथासङ्ख्यमुभयव्यतिरेको दर्शनीयः । एवं सति नञ्द्वयमप्युपपन्नम् इति द्रष्टव्यम् ॥१॥ विश्वनाथः षष्ठेषु योगिनो योगप्रकारविजितात्मनः । मनसश्चञ्चलस्यापि नैश्चल्योपाय उच्यते ॥ अष्टाङ्गयोगाभ्यासे प्रवृत्तेनापि चित्तशोधकं निष्कामकर्म न त्याज्यमित्याह कर्मफलमाश्रितोऽनपेक्षमाणः कार्यमवश्यकर्तव्यत्वेन शास्त्रविहितं कर्म यः करोति, स एव कर्मफलसंन्यासात्संन्यासी, स एव विषयभोगेषु चित्ताभावाद्योगी चोच्यते । न च निरग्निरग्निहोत्रादिकर्ममात्रत्यागवानेव सन्न्यास्युच्यते । न चाक्रियो न दैहिकचेष्टाशून्योऽर्धनिमीलितनेत्र एव योगी चोच्यते ॥१॥ बलदेवः षष्ठे योगविधिः कर्मशुद्धस्य विजितात्मनः । स्थैर्योपायश्च मनसोऽस्थिरस्यापीति कीर्त्यते ॥ प्रोक्तं कर्मयोगमष्टाङ्गयोगशिरस्कमुपदेक्ष्यन्नादौ तौ तदुपायत्वात्तं कर्मयोगं स्तौति भगवाननाश्रित इति द्वाभ्याम् । कर्मफलं पश्वन्नपुत्रस्वर्गादिकामनाश्रितोऽनिच्छन् कार्यमवश्यकर्तव्यतया विहितं कर्म यः करोति, स संन्यासी ज्ञानयोगनिष्ठः, योगी चाष्टाङ्गयोगनिष्ठः स एव । कर्मयोगेनैव तयोः सिद्धिरिति भावः । न निरग्निरग्निहोत्रादिकर्मत्यागी यतिवेशः सन्न्यासी न चाक्रियः शरीरकर्मत्यागी अर्धमुद्रितनेत्रो योगी । अत्र योगमष्टाङ्गं चिकीर्षूणां सहसा कर्म न त्याज्यमिति मतम् ॥१॥ __________________________________________________________ भगवद्गीता ६.२ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥२॥ श्रीधरः कुत इत्यपेक्षायां कर्मयोगस्यैव संन्यासत्वं प्रतिपादयन्नाह यमिति । संन्यासमिति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुः । न्यास एवात्यरेचयतित्यादि श्रुतेः । केवलात्फलसंन्यसनाद्धेतोर्योगमेव तं जानीहि । कुत इत्यपेक्षायामिति शब्दोक्तो हेतुर्योगेऽप्यस्तीत्याह न हीति । न संन्यस्तः फलसंकल्पो येन स कर्मनिष्ठो ज्ञाननिष्ठो वा कश्चिदपि न हि योगी भवति । अतः फलसङ्कल्पत्यागसाम्यात्संन्यासी च फलसङ्कल्पत्यागादेव चित्तविक्षेपाभावाद्योगी च भवत्येव स इत्यर्थः ॥२॥ मधुसूदनः असंन्यासेऽपि संन्यासशब्दप्रयोगे निमित्तभूतं गुणयोगं दर्शयितुमाह यं संन्यासमिति । यं सर्वकर्मतत्फलपरित्यागं संन्यासमिति प्राहुः श्रुतयः न्यास एवात्यरेचयत्, ब्राह्मणाः पुअत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इत्याद्याः । योगं फलतृष्णाकर्तृत्वाभिमानयोः परित्यागेन विहितकर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्मदत्तं ब्रह्मदत्तमित्याह तं वयं मन्यामहे ब्रह्मदत्तसदृशोऽयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्भावारोपेण वा । प्रकृते तु किं सादृश्यम् ? इति तदाह नहीति । हि यस्मादसंन्यस्तसंकल्पोऽत्यक्तफलसङ्कल्पः कश्चन कश्चिदपि योगी न भवति । अपि तु सर्वो योगी त्यक्तफलसङ्कल्प एव भवतीति फलत्यागसाम्यात्तृष्णारूपवित्तवृत्तिनिरोधसाम्याच्च गौण्या वृत्त्या कर्म्येव संन्यासी च योगी च भवतीत्यर्थः । तथा हि योगश्चित्तवृत्तिनिरोधः [य़ोगष्१.२] प्रमाणविपर्ययविकल्पनिद्रास्मृतय [य़ोगष्१.६] इति वृत्तयः पञ्चविधाः । तत्र प्रत्यक्षानुमानशास्त्रोपमानार्थापत्त्यभावाख्यानि प्रमाणानि षडिति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि [य़ोगष्१.७] त्रीणीति योगाः । अन्तर्भावबहिर्भावाभ्यां सङ्कोचविकासौ द्रष्टव्यौ । अतएव तार्किकादीनां मतभेदाः । विपर्ययो मिथ्याज्ञानं तस्य पञ्च भेदा अविद्यास्मितारागद्वेषाभिनिवेशः [य़ोगष्२.३] त एव च क्लेशाः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः [य़ोगष्१.९] प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारः शशविषाणमसत्पुरुषस्य चतन्यमित्यादिः । अभावप्रत्ययालम्बना वृत्तिर्निद्रा [य़ोगष्१.१०] न तु ज्ञानाद्यभावमात्रमित्यर्थः । अनुभूतविषयासंप्रमोषः स्मृतिः [य़ोगष्१.११] पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः । सर्ववृत्तिजन्यत्वाद् अन्ते कथनम् । लज्जादिवृत्तीनामपि आञ्चस्वेवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्तवृत्तीनां नोरोधो योग इति च समाधिरिति च कथ्यते । फलसङ्कल्पस्तु रागाख्यस्तृतीयो विपर्ययभेदस्तन्निरोधमात्रमपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः ॥२॥ विश्वनाथः कर्मफलत्याग एव संन्यासशब्दार्थः । वस्तुतस्तथा विषयेभ्यश्चित्तनैश्चल्यमेव योगशब्दार्थः । तस्मात्संन्यासयोगशब्दयोरैक्यार्थमेवागतमित्याह यमिति । असंन्यस्तो न संन्यस्तस्त्यक्तः सङ्कल्पः फलाकाङ्क्षा विषयभोगस्पृहा येन सः ॥२॥ बलदेवः ननु सर्वेन्द्रियवृत्तिविरतिरूपायां ज्ञाननिष्ठायां संन्यासशब्दश्चित्तवृत्तिनिरोधे योगशब्दश्च पठ्यते । स च सर्वेन्द्रियव्यापारात्मके कर्मयोगे स संन्यासी च योगी चेति ब्रुवता भवता कया वृत्त्या नीयत इति चेत्तत्राह यमिति । यं कर्मयोगमर्थतात्पर्यज्ञाः संन्यास्ं प्राहुस्तमेव तं योगमष्टाङ्गं विद्धि । हे पाण्डव ! ननु सिंहो मानवकः इत्यादौ शौर्यादिगुणसादृश्येन तथा प्रयोगः । प्रकृतेः किं सादृश्यमिति चेत्तत्राह न हीति । असंन्यस्तसंकल्पः कश्चन कश्चिद्ज्ञानयोग्यष्टाङ्गयोगी च न भवत्यपि तु संन्यस्तसंकल्प एव भवतीत्यर्थः । संन्यस्तः परित्यक्तः सङ्कल्पः फलेच्छा च येन सः । तथा फलत्यागसादृश्यात्तृष्णारूपचित्तवृत्तिनिरोधसादृश्याच्च कर्मयोगिनस्तदुभयत्वेन प्रयोगो गौणवृत्त्येति ॥२॥ __________________________________________________________ भगवद्गीता ६.३ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥ श्रीधरः तर्हि यावज्जीवं कर्मयोग एव प्राप्त इत्याशङ्क्य तस्यावधिमाह आरुरुक्षोरिति । ज्ञानयोगमारोढुं प्रातुमिच्छोः पुंसस्तदारोहे कारणं कर्मोच्यते । चित्तशुद्धिकरत्वात् । ज्ञानयोगमारूढस्य तु तस्यैव ध्याननिष्ठस्य शमः समाधिश्चित्तविक्षेपककर्मोपरमो ज्ञानपरिपाके कारणमुच्यते ॥३॥ मधुसूदनः तत्किं प्रशस्तत्वात्कर्मयोग एव यावज्जीवमनुष्ठेय इति नेत्याह आरुरुक्षोरिति । योगमन्तःकरणशुद्धिरूपं वैराग्यमारुरुक्षोरारोढुमिच्छोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म शास्त्रविहितमग्निहोत्रादि नित्यं भगवदर्पणबुद्ध्या कृतं कारणं योगारोहणे साधनमनुष्ठेयमुच्यते वेदमुखेन मया । योगारूढस्य योगमन्तःकरणशुद्धिरूपं वैराग्यं प्राप्तवतस्तु तस्यैव पूर्वं कर्मिणोऽपि सतः शमः सर्वकर्मसंन्यास एव कारणमनुष्ठेयतया ज्ञानपरिपाकसाधनमुच्यते ॥३॥ विश्वनाथः ननु तर्ह्यष्टाङ्गयोगिनो यावज्जीवमेव निष्कामकर्मयोगः प्राप्त इत्याशङ्क्य तस्यावधिमाह आरुरुक्षोरिति । मुनेर्योगाभ्यासिनो योगं निश्चलध्यानयोगमारोढुं इच्छोस्तदारोहे कारणं कर्म चोच्यते चित्तशुद्धिकरत्वात् । ततस्तस्य योगं ध्यानयोगमारूढस्य ध्याननिष्ठाप्राप्तः शमः विक्षेपकसर्वकर्मोपरमः कारणम् । तदेवं सम्यक्चित्तशुद्धिरहितो योगारुरुक्षुः ॥३॥ बलदेवः नन्वेवमष्टाङ्गयोगिनो यावज्जीवं कर्मानुष्ठानं प्राप्तमिति चेत्तत्राह आरुरुक्षोरिति । मुनेर्योगाभ्यासिनो योगं ध्याननिष्ठामारुरुक्षोस्तदारोहे कर्म कारणं हृद्विशुद्धिकृत्त्वात् । तस्यैव योगारूढस्य ध्याननिष्ठस्य तद्दाढ्ये शमो विक्षेपककर्मोपरतिः कारणम् ॥३॥ __________________________________________________________ भगवद्गीता ६.४ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥४॥ श्रीधरः कीदृशोऽयं योगारूढो यस्य शमः कारणमुच्यत इति ? अत्राह यदेति । इन्द्रियार्थेष्विन्द्रियभोग्येषु शब्दादिशु तत्साधनेषु च कर्मसु यदा नानुषज्जते आसक्तिं न करोति । तत्र हेतुः आसक्तिमूलभूतान् सर्वा भोगविषयान् कर्मविषयांश्च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलं यस्य सः । तदा योगारूढ उच्यते ॥४॥ मधुसूदनः कदा योगारूढो भवतीत्युच्यते यदेति । यदा यस्मिंश्चित्तसमाधानकाल इन्द्रियार्थेषु शब्दादिशु कर्मसु च नित्यनैमित्तिककाम्यलौकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्वदर्शनेनात्मनोऽकर्त्रभोक्तृपरमाननदाद्वयस्वरूपदर्शनेन च प्रयोजनाभावबुद्ध्याहमेतेषां कर्ता ममैते भोग्या इत्यभिनिवेशरूपमनुषङ्गं न करोति । हि यस्मात्तस्मात्सर्वसङ्कल्पसंन्यासी सर्वेषां सङ्कल्पानामिदं मया कर्तव्यमेतत्फलं भोक्तव्यमित्येवं रूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः । तदा शब्दादिषु कर्मसु चानुषङ्गस्य तद्धेतोश्च सङ्कल्पस्य योगारोहणप्रतिबन्धकस्याभावाद्योगं समाधिमारूढो योगारूढ इत्युच्यते ॥४॥ विश्वनाथः सम्यक्शुद्धचित्तस्तु योगारूढस्तज्ज्ञापकं लक्षणमाह यदेति । इन्द्रियार्थेषु शब्दादिषु कर्मसु तत्साधनेषु ॥४॥ बलदेवः योगारूढत्वज्ञापकं चिह्नमाह यदेति । इन्द्रियार्थेषु शब्दादिषु तत्साधनेषु कर्मसु च यदात्मानन्दरसिकः सन्न सज्जते । तत्र हेतुः सर्वेति । सर्वान् भोगविषयान् कर्मविषयाश्च सङ्कल्पानासत्तिमूलभूतान् संन्यसितुं परित्यक्तुं शीलं यस्य सः ॥४॥ __________________________________________________________ भगवद्गीता ६.५ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥ श्रीधरः अतो विषयासक्तित्यागे मोक्षं तदासक्तौ च बन्धं पर्यालोच्य रागादिस्वभावं त्यजेदित्याह उद्धरेदिति । आत्मना विवेकयुक्तेनात्मानं संसारादुद्धरेत् । न त्ववसादयेदधो न नयेत् । हि यत आत्मैव मनःसङ्गाद्युपरत आत्मनः स्वस्य बन्धुरुपकारकः । रिपुरपकारकश्च ॥५॥ मधुसूदनः यो यदैवं योगारूढो भवति तदा तेनात्मनैवात्मोद्धृतो भवति संसारानर्थव्रातात् । अत उद्धरेदिति । आत्मना विवेकयुक्तेन मनसात्मानं स्वं जीवं संसारसमुद्रे निमग्नं तत उद्धरेत् । उतूर्ध्वं हरेत् । विषयासङ्गपरित्यागेन योगारूढतामापादयेदित्यर्थः । न तु विषयासङ्गेनात्मानमवसादयेत्संसारसमुद्रे मज्जयेत् । हि यस्मादात्मैवात्मनो बन्धुर्हितकारी संसारबन्धनान्मोचनहेतुर्नान्यः कश्चिल्लौकिकस्य बन्धोरपि स्नेहानुबन्धेन बन्धहेतुत्वात् । आत्मैव नान्यः । कश्चित्रिपुः शत्रुरहितकारिविषयबन्धनागारप्रवेशात्कोशकार इवात्मनः स्वस्य । बाह्यस्यापि रिपोर् आत्मप्रयुक्तत्वाद्युक्तमवधारणमात्मैवअ रिपुरात्मन इति ॥५॥ विश्वनाथः यस्मादिन्द्रियार्थासक्त्यैवात्मा संसारकूपे पतितस्तं यत्नेनोद्धरेदिति । आत्मना विषयासक्तिरहितेन मनसात्मानं जीवमुद्धरेत् । विषयासक्तिसहितेन मनसा त्वात्मानं नावसादयेत्न संसारकूपे पातयेत् । तस्मादात्मा मन एव बन्धुर्मन एव रिपुः ॥५॥ बलदेवः इन्द्रियार्थाद्यनासक्तौ हेतुभावेनाह उद्धरेदिति । विषयाद्यासक्तमनस्कतया संसारकूपे निमग्नमात्मानं जीवमात्मना विषयासक्तिरहितेन मनसा तस्मादुद्धरेदूर्ध्वं हरेत् । विषयासक्तेन मनसात्मानं नावसादयेत्तत्र न निमज्जयेत् । हि निश्चये नैवमात्मैव मन एवात्मनः स्वस्य बन्धुस्तदेव रिपुः । स्मृतिश्च मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः ॥ इति ॥५॥ __________________________________________________________ भगवद्गीता ६.६ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥ श्रीधरः कथम्भूतस्यात्मैव बन्धुः ? कथम्भूतस्य चात्मैव रिपुरित्यपेक्षायामाह बन्धुरिति । येनात्मनैवात्मा कार्यकारणसङ्घातरूपो जितो वशीकृतस्य तथाभूतस्यात्मन आत्मैव बन्धुः । अनात्मनोऽजितात्मनस्त्वात्मैवात्मनः शत्रुत्वे शत्रुवदपकारकारित्वे वर्तेत ॥६॥ मधुसूदनः इदानीं किंलक्षण आत्मात्मनो बन्धुः किंलक्षणो वात्मनो रिपुरित्युच्यते बन्धुरिति । आत्मा कार्यकरणसंघातो येन जितः स्ववशीकृत आत्मनैव विवेकयुक्तेन मनसैव न तु शस्त्रादिना । तस्यात्मा स्वरूपमात्मनो बन्धुरुच्छृङ्खलस्वप्रवृत्त्यभावेन स्वहितकरणात् । अनात्मनस्त्वजितात्मन इत्येतत् । शत्रुत्वे शत्रुभावे वर्तेतात्मैव शत्रुवत् । बाह्यशत्रुरिवोच्छृङ्खलप्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात् ॥६॥ विश्वनाथः कस्य स बन्धुः ? कस्य स रिपुरित्यपेक्षायामाह बन्धुरिति । येनात्मना जीवेनात्मा मनो जितस्तस्य जीवस्य स आत्मा मनो बन्धुः । अनात्मनोऽजितमनसस्त्वात्मैव मन एव शत्रुवत्शत्रुत्वेऽपकारकत्वे वर्तेत ॥६॥ बलदेवः कीदृशस्य स बन्धुः ? कीदृशस्य स रिपुरित्यपेक्षायामाह बन्धुरिति । येनात्मना जीवेनात्मा मन एव जितस्तस्य जीवस्य स आत्मा मनो बन्धुस्तदुपकारी । अनात्मनोऽजितमनसस्तु जीवस्यात्मैव मन एव शत्रुवत्शत्रुत्वेऽपकारकत्वे वर्तेत ॥६॥ __________________________________________________________ भगवद्गीता ६.७ जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥७॥ श्रीधरः जितात्मनः स्वस्मिन् बन्धुत्वं स्फुटयति जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादिरहितस्यैव । परं केवलमात्मा शीतोष्णादिषु सत्स्वपि समाहितः स्वात्मनिष्ठो भवति नान्यस्य । यद्वा तस्य हृदि परमात्मा समाहितः स्थितो भवति ॥७॥ मधुसूदनः जितात्मनः स्वबन्धुत्वं विवृणोति जितात्मन इति । शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिभवयोश्चित्तविक्षेपहेत्वोः सतोरिति तेषु समत्वेनेति वा । जितात्मनः प्रागुक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्धया रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभाव आत्मा समाहितः समाधिविषयो योगारूढो भवति । परमिति वा च्छेदः । जितात्मनः प्रशान्तस्यैव परं केवलमात्मा समाहितो भवति नान्यस्य । तस्माज्जितात्मा प्रशान्तश्च भवेदित्यर्थः ॥७॥ विश्वनाथः अथ योगारूढस्य चिह्नानि दर्शयति त्रिभिः । जितात्मनो जितमनसः प्रशान्तस्य रागादिरहितस्य योगिनः परमतिशयेन समाहितः समाधिस्थ आत्मा भवेत् । शीतादिषु सत्स्वपि मानापमानयोः प्राप्तयोरपि ॥७॥ बलदेवः योगारम्भयोग्यामवस्थामाह जितेति त्रिभिः । शीतोष्णादिषु मानापमानयोश्च जितात्मनोऽविकृतमनसः प्रशान्तस्य रागादिशून्यस्यात्मा परमत्यर्थं समाहितः समाधिस्थो भवति ॥७॥ __________________________________________________________ भगवद्गीता ६.८ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥८॥ श्रीधरः योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तमुपपाद्य उपसंहरति ज्ञानेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अतएव विजितानीन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्पिण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः । स युक्तो योगारूढ इत्युच्यते ॥८॥ मधुसूदनः किं च ज्ञानेति । ज्ञानं शास्त्रोक्तानां पदार्थानामौपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्कानिराकरणफलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्याः तृप्तः संजातालंप्रत्यय आत्मा चित्तं यस्य स तथा । कूटास्थो विषयसंनिधावपि विकारशून्यः । अतएव विजितानि रागद्वेषपूर्वकाद्विषयग्रहणाद्वयावर्तितानीन्द्रियाणि येन सः । अतएव हेयोपादेयबुद्धिशून्यत्वेन समानि मृत्पिण्डपाषाणकाञ्चनानि यस्य सः । योगी परमहंसपरिव्राजकः परवैराग्ययुक्तो योगारूढ इत्य् उच्यते ॥८॥ विश्वनाथः ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवस्ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य सः । कूटस्थ एकेनैव स्वभावेन सर्वकालं व्याप्य स्थितः सर्ववस्तुष्वनासक्तत्वात् । समानि लोष्टादीनि यस्य सः । लोष्टं मृत्पिण्डः ॥८॥ बलदेवः ज्ञानेति । ज्ञानं शास्त्रजं विज्ञानं विविक्तात्मानुभवस्ताभ्यां तृप्तात्मा पूर्णमनाः । कूटस्थ एकस्वभावतया सर्वकालं स्थितः । अतो विजितेन्द्रियः प्रकृतिविविक्तात्ममात्रनिष्ठत्वात् । प्राकृतेषु लोष्ट्रादिषु । लोष्टं मृत्पिण्डः । ईदृशो योगी निष्कामकर्मी युक्त आत्मदर्शनरूपयोगाभ्यासयोग्य उच्यते ॥८॥ __________________________________________________________ भगवद्गीता ६.९ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥ श्रीधरः सुहृन्मित्रादिषु समबुद्धियुक्तस्तु ततोऽपि श्रेष्ठ इत्याह सुहृदिति । सुहृत्स्वभावेनैव हिताशंसी । मित्रं स्नेहवशेनोपकारकः । अरिर्घातकः । उदासीनो विवदमानयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हिताशंसी । द्वेष्यो द्वेषविषयः । बन्धुः संबन्धी । साधवः सदाचाराः । पापा दुराचाराः । एतेषु समा रागद्वेषादिशून्या बुद्धिर्यस्य स तु विशिष्टः ॥९॥ मधुसूदनः सुहृन्मित्रादिषु समबुद्धिस्तु सर्वयोगिश्रेष्ठ इत्याह सुहृदिति । सुहृत्प्रत्युपकारमनपेक्ष्य पूर्वस्नेहं सम्बन्धं च विनैवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारमनपेक्ष्य स्वभावक्रौर्येणापकर्ता । उदासीनो विवदमानयोरुभयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हितैषी । द्वेष्यः स्वकृतापकारमपेक्ष्यापकर्ता । बन्धुः संबन्धेनोपकर्ता । एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शास्त्रप्रतिषिद्धकारिष्वपि । चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदृक्कर्मेत्यव्यापृतबुद्धिः सर्वत्र रागद्वेषशून्यओ विशिष्यते सर्वत्र उत्कृष्टो भवति । विमुच्यते इति वा पाठः ॥९॥ विश्वनाथः सुहृत्स्वभावेनैव हिताशंसी । मित्रं केनापि स्नेहेन हितकारी । अरिर्घातकः । उदासीनो विवदमानयोरुपेक्षकः । मध्यस्थो विवदमानयोर्विवादापहारार्थी । द्वेष्योऽपकारकत्वात्द्वेषार्हः । बन्धुः संबन्धी । साधवो धार्मिकाः । पापा अधार्मिकाः । एतेषु समबुद्धिस्तु विशिष्यते । समलोष्टाश्मकाञ्चनात्सकाशादपि श्रेष्ठः ॥९॥ बलदेवः सुहृदिति । यः सुहृदादिषु समबुद्धिः, स समलोष्टाश्मकाञ्चनादपि योगिनः सकाशाद्विशिष्यते श्रेष्ठो भवति । तत्र सुहृत्स्वभावेन हितेच्छुः । मित्रं केनापि स्नेहेन हितकृत् । अरिर्निर्मित्रतोऽनर्थेच्छुः । उदासीनो विवदमानयोरनपेक्षकः । मध्यस्थस्तयोर्विवादापहारार्थी । द्वेषोऽपकारिकत्वात्द्वेषार्हः । बन्धुः संबन्धेन हितेच्छुः । साधवो धार्मिकाः । पापा अधार्मिकाः ॥९॥ __________________________________________________________ भगवद्गीता ६.१० योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१०॥ श्रीधरः एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्यादिना स योगी परमो मत इत्यन्तेन ग्रन्थेन योगीति । योगी योगारूढः । आत्मानं मनः । युञ्जीत समाहितं कुर्यात् । सततं निरन्तरम् । रहस्येकान्ते स्थितः सन् । एकाकी सङ्गशून्यः । यतं संयतं चित्तमात्मा देहश्च यस्य । निराशीर्निराकाङ्क्षः । अपरिग्रहः परिग्रहशून्यश्च ॥१०॥ मधुसूदनः एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्यादिभिः स योगी परमो मत इत्यन्तैस्त्रयोविंशत्या श्लोकैः । तत्रैवमुत्तमफलप्राप्तये योगीति । योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तमूढविक्षिप्तभूमिपरित्यागेनैकाग्रनिरोधभूमिभ्यां समाहितं कुर्यात् । रहसि गिरिगुहादौ योगप्रतिबन्धकदुर्जनादिवर्जिते देशे स्थित एकाकी त्यक्तसर्वगृहपरिजनः संन्यासी । चित्तमन्तःकरणमात्मा देहश्च संयतौ योगप्रतिबन्धकव्यापारशून्यौ यस्य स यतचित्तात्मा । यतो निराशीर्वैराग्यदार्ढ्येन विगततृष्णः । अतएव चापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण शून्यः ॥१०॥ विश्वनाथः अथ साङ्गं योगं विधत्ते योगीत्यादिना स योगी परमो मत इत्यतस्तेन । योगी योगारूढ आत्मानं मनो युञ्जीत समाधियुक्तं कुर्यात् ॥१०॥ बलदेवः अथ तस्य साङ्गं योगमुपदिशति योगीत्यादि त्रयोविंशत्या । योगी निष्कामकर्मी । आत्मानं मनः सततमहरहर्युञ्जीत समाधियुक्तं कुर्यात् । रहसि निर्जने निःशब्दे देशे स्थितः । तत्राप्येकाकी द्वितीयशून्यस्तत्रापि यतचित्तात्मा यतौ योगप्रतिकूलव्यापारवर्जितौ चित्तदेहौ यस्य सः । यतो निराशीर्दृढवैराग्यतयेतरत्र निस्पृहः । अपरिग्रहो निराहारः ॥१०॥ __________________________________________________________ भगवद्गीता ६.१११२ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥१२॥ श्रीधरः आसननियमं दर्शयन्नाह शुचाविति द्वाभ्याम् । शुद्धे स्थाने आत्मनः स्वस्य आसनं स्थापयित्वा । कीदृशम् ? स्थिरमचलम् । नात्युच्छ्रितं नातीवोन्नतम् । न चातिनीचम् । चेलं वस्त्रम् । अजिनं व्याघ्रादिचर्म । चेलाजिने कुशेभ्य उत्तरे यस्य । कुशानामुपरि चर्म तदुपरि वस्त्रमास्तीर्येतेत्यर्थः ॥११॥ तत्रेति । तत्र तस्मिन्नासन उपविश्यैकाग्रं विक्षेपरहितं मनः कृत्वा योगं युञ्ज्यादभ्यसेत् । यताः संयताश्चित्तस्येन्द्रियाणां च क्रिया यस्य सः । आत्मनो मनसो विशुद्धय उपशान्तये ॥१२॥ मधुसूदनः तत्रासननियमं दर्शयन्नाह शुचौ देश इति द्वाभ्याम् । शुचौ स्वभावतः संस्कारतो वा शुद्धे जनसमुदायरहिते निर्भये गङ्गातटगुहादौ देशे स्थाने प्रतिष्ठाप्य स्थिरं निश्चलं नात्युच्छ्रितं नात्युच्चं नाप्यतिनीचं चैलाजिनकुशोत्तरं चैलं मृदुवस्त्रमजिनं मृदुव्याघ्रादिचर्म ते कुशेभ्य उत्तरे उपरितने यस्मिंस्तत् । आस्यतेऽस्मिन्नित्यासनं कुशमयवृष्युपरि मृदुचर्म तदुपरि मृदुवस्त्ररूपमित्यर्थः । तथा चाह भगवान् पतञ्जलिः स्थिरसुखमासनमिति । आत्मन इति परासनव्यावृत्त्यर्थं तस्यापि परेच्छानियमाभावेन योगविक्षेपपरत्वात् ॥११॥ एवमासनं प्रतिष्ठाप्य किं कुर्यादिति तत्राह तत्रैकाग्रमिति । तत्र तस्मिन्नासन उपविश्यैव न तु शयानस्तिष्ठन् वा । आसीनः सम्भवातिति न्यायेन । यताः संयता उपरताश्चित्तस्येन्द्रियाणां च क्रिया वृत्तयो येन स यतचित्तेन्द्रियक्रियः सन् योगं समाधिं युञ्जीताभ्यसेत् । किमर्थम् ? आत्मविशुद्धय आत्मनोऽन्तःकरणस्य सर्वविक्षेपशून्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः [Kअठू १.३.१२] इति श्रुतेः । किं कृत्वा योगमभ्यसेदिति तत्राह एकाग्रं राजसतामसव्युत्थानाख्यप्रागुक्तभूमित्रयपरित्यागेनैकविषयकधारावाहिकानेकवृत्तियुक्तमुद्रिक्तसत्त्वं मनः कृत्वा दृढभूमिकेन प्रयत्नेन सम्पाद्यैकाग्रताविवृद्ध्यर्थं योगं सम्प्रज्ञातसमाधिमभ्यसेत् । स च ब्रह्माकारमनोवृत्तिप्रवाह एव निदिध्यासनाख्यः । तदुक्तम् ब्रह्माकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना । संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥ इति । एतदेवाभिप्रेत्य ध्यानाभ्यासप्रकर्षं विदधे भगवान् योगी युञ्जीत सततं [ङीता ६.१०] युञ्ज्याद्योगमात्मविशुद्धये [ङीता ६.१२] । युक्त आसीत मत्पर [ङीता ६.१४]इत्यादि बहुकृत्वः ॥१२॥ विश्वनाथः प्रतिष्ठाप्य स्त्थापयित्वा । चेलाजिनकुशोत्तरमिति कुशासनोपरि मृगचर्मासनम् । तदुपरि वस्त्रासनं निधायेत्यर्थः । आत्मनोऽन्तःकरणस्य विशुद्धत्वे विक्षेपशून्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै दृश्यते त्वग्र्यया बुद्ध्या [Kअठू १.३.१२] इति श्रुतेः ॥१११२॥ बलदेवः आसनमाह शुचाविति द्वाभ्याम् । शुचौ स्वतः संस्कारतश्च शुद्धे गङ्गातटगिरिगुहादौ देशे स्थिरं निश्चलम् । नात्युच्छ्रितं नात्युच्चम् । नातिनीचं दार्वादिनिर्मितमासनं प्रतिष्ठाप्य संस्थाप्य । चैलाजिने कुशेभ्य उत्तरे यत्र तत् । चैलं मृदुवस्त्रम् । अजिनं मृदुमृगादिचर्म । कुशोपरि वस्त्रमास्तीर्येतेत्यर्थः । आत्मन इति परासनस्य व्यावृत्तये परेच्छायौ अनियतत्वेन तस्य योगप्रतिकूलत्वात् । तत्रेति तस्मिन् प्रतिष्ठापिते आसने उपविश्य, न तु तिष्ठन् शयानो वेत्यर्थः । एवमाह सूत्रकारः आसीनः सम्भवात्[Vस्४.१.७] इति । यता निरुद्धाश्चित्तादिक्रिया यस्य सः मन एकाग्रमव्याकुलं कृत्वा योगं युञ्जीत समाधिमभ्यसेत् । आत्मनोऽन्तःकरणस्य विशुद्धये अतिनैर्मल्येन सौक्ष्म्येणात्मदर्शनयोग्यतायै दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः [Kअठू १.३.१२] इति श्रवणात् ॥१११२॥ __________________________________________________________ भगवद्गीता ६.१३१४ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१३॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥१४॥ श्रीधरः चित्तैकाग्र्यापयोगिनीं देहाधिकारिणां दर्शयन्नाह सममिति द्वाभ्याम् । काय इति देहस्य मध्यभागो विवक्षितः । कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवम् । मूलाधारादारभ्य मूर्धाग्रपर्यन्तं सममवक्रम् । अचलं निश्चलम् । धारयन् । स्थिरो दृढप्रयत्नो भूत्वेत्यर्थः । स्वीयं नासिकाग्रं सम्प्रेक्ष्य इत्यर्धनिमीलितनेत्र इत्यर्थः । इतस्ततो दिशश्चानवलोकयनासीत इत्युत्तरेणान्वयः ॥१३॥ प्रशान्तेति । प्रशान्त आत्मा चित्तं यस्य । विगता भीर्भयं यस्य । ब्रह्मचारिव्रते ब्रह्मचर्ये स्थितः सन् । मनः संयम्य प्रत्याहृत्य । मय्येव चित्तं यस्य । अहमेव परं पुरुषार्थो यस्य स मत्परः । एवं युक्तो भूत्वासीत तिष्ठेत् ॥१४॥ मधुसूदनः तदर्थं बाह्यमासनमुक्त्वाधुना तत्र कथं शरीरधारणमित्युच्यते सममिति । कायः शरीरमध्यं स च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धान्तपर्यन्तं सममवक्रमचलमकम्पं धारयन्नेकतत्त्वाभ्यासेन विक्षेपसहभाव्यअङ्गमेकयत्त्वाभावं सम्पादयन् स्थिरो दृढप्रयत्नो भूत्वा । किं च स्वं स्वीयं नासिकाग्रं संप्रेक्ष्यैव लयविक्षेपराहित्याय विषयप्रवृत्तिरहितोऽनिमीलितनेत्र इत्यर्थः । दिशश्चानवलोकयन्नन्तरान्तरा दिशां चावलोकनमकुर्वन् योगप्रतिबन्धकत्वात्तस्य । एवम्भूतः सन्नासीनेत्युत्तरेण सम्बन्धः ॥१३॥ किं च प्रशान्तात्मेति । निदाननिवृत्तिरूपेण प्रकर्षेण शान्तो रागादिदोषरहित आत्मान्तःकरणं यस्य स प्रशान्तात्मा शास्त्रीयनिश्चयदार्ढ्याद्विगता भीः । सर्वकर्मपरित्यागेन युक्तवायुक्तत्वशङ्का यस्य स विगतभीः । ब्रह्मचारिव्रते ब्रह्मचर्यगुरुशुश्रूषाभिक्षान्नभोजनादौ स्थितः सन् । मनः संयम्य विषयाकारवृत्तिशून्यं कृत्वा । मयि परमेश्वरे प्रत्यक्चिति सगुणे निर्गुणे वा चित्तं यस्य स मच्चित्तो मद्विषयकधारावाहिकचित्तवृत्तिमान् । पुत्रादौ प्रिये चिन्तनीये सति कथमेवं स्यादत आह मत्परः । अहमेव परमानन्दरूपत्वात्परः पुरुषार्थः प्रियो यस्य स तथा । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा [Bआऊ १.४.८] इति श्रुतेः । एवं विषयाकारसर्ववृत्तिनिरोधेन भगवदेकाकारचित्तवृत्तियुक्तः सम्प्रज्ञातसमाधिमानासीतोपविशेद्यथाशक्ति, न तु स्वेच्छया व्युत्तिष्ठेदित्यर्थः । भवति कश्चिद्रागी स्त्रीचित्तो न तु स्त्रियमेव परत्वेनाराध्यत्वेन गृह्णाति । किं तर्हि ? राजानं वा देवं वा । अयं तु मच्चित्तो मत्परश्च सर्वाराध्यत्वेन मामेव मन्यत इति भाष्यकृतां व्याख्या । व्याख्यातृत्वेऽपि मे नात्र भाष्यकारेण तुल्यता । गुञ्जायाः किं नु हेम्नैकतुलारोहेऽपि तुल्यता ॥१४॥ विश्वनाथः कायो देहमध्यभागः सममवक्रमचलं निश्चलं धारयन् कुर्वन्मनः संयम्य प्रत्याहृत्य मच्चित्तो मां चतुर्भुजं सुन्दराकारं चिन्तयन् । मत्परो मद्भक्तिपरायणः ॥१३१४॥ बलदेवः आसने तस्मिन्नुपविष्टस्य शरीरधारणविधिमाह सममिति । कायो देहमध्यभागः । कायश्च शिरश्च ग्रीवा च तेषां समाहारः प्राण्यङ्गत्वात् । सममवक्रम् । अचलमकम्पं धारयन् कुर्वन् । स्थिरो दृढप्रयत्नो भूत्वा स्वनासिकाग्रं सम्प्रेक्ष्य सम्पश्यन्मनोलयविक्षेपनिवृत्तये भ्रूमध्यदृष्टिः सन्नित्यर्थः । अन्तरान्तरा दिशश्चानवलोकयन् । एवम्भूतः सन्नासीतेत्युत्तरेण सम्बन्धः । प्रशान्तात्मा अक्षुब्धमनाः । विगता भीर्निर्भयः । ब्रह्मचारिव्रते ब्रह्मचर्ये स्थितः । मनः संयम्य विषयेभ्यः प्रत्याहृत्य । मच्चित्तश्चतुर्भुजं सुन्दराङ्गं मां चिन्तयन् । मत्परो मदेकपुरुषार्थः । युक्तो योगी ॥१३१४॥ __________________________________________________________ भगवद्गीता ६.१५ युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥१५॥ श्रीधरः योगाभ्यासफलमाह युञ्जन्नेवमिति । एवमुक्तप्रकारेण सदात्मानं मनो युञ्जन् समाहितं कुर्वन् । नियतं निरुद्धं मानसं चित्तं यस्य सः । शान्तिं संसारोपरमं प्राप्नोति । कथम्भूतम् ? निर्वाणं परमं प्राप्यं यस्यां ताम् । मत्संस्थां मद्रूपेणावस्थिताम् ॥१५॥ मधुसूदनः एवं संप्रज्ञातसमाधिनासीनस्य किं स्यादित्युच्यते युञ्जन्निति । एवं रहोऽवस्थानादिपूर्वोक्तनियमेनात्मानं मनो युञ्जन्नभ्यासवैराग्याभ्यां समाहितं कुर्वन् योगी सदा योगाभ्यासपरोऽभाय्सातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनोवृत्तिरूपा विकारा येनेति वा नियतमानसः सन्, शान्तिं सर्ववृत्त्युपरतिरूपां प्रशान्तवाहितां निर्वाणपरमां तत्त्वसाक्षात्कारोत्पत्तिद्वारेण सकार्याविद्यान्निवृत्तिरूपमुक्तिपर्यवसायिनीं मत्संस्थां मत्स्वरूपपरमानन्दरूपां निष्ठामधिगच्छति, न तु सांसारिकाण्य् ऐश्वर्याणि अनात्मविषयसमाधिफलान्यधिगच्छति, तेषामपवर्गोपयोगिसमाध्युपसर्गत्वात् । तथा च तत्तत्समाधिफलान्युक्त्वाह भगवान् पतञ्जलिः ते समाधावुपसर्गा व्युत्थाने सिद्धयः [य़ोगष्३.३७] इति, स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिष्टप्रसङ्गात्[य़ोगष्३.५१] इति च । स्थानिनो देवाः । तथा चोद्दालको देवैरामन्त्रितोऽपि तत्र सङ्गमादरं स्मयं गर्वं चाकृत्वा देवानवज्ञाय पुनरनिष्टप्रसङ्गनिवारणाय निर्विकल्पकमेव समाधिमकरोदिति वसिष्ठेनोपाख्यायते । मुमुक्षुभिर्हेयश्च समाधिः सूत्रितः पतञ्जलिना वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः [य़ोगष्१.१७] । सम्यक्संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते प्रकर्षेण विशेषरूपेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर्भावनाविशेषः । भावना हि भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च त्रिविधं ग्राह्यग्रहणग्रहीतृभेदात् । ग्राह्यमपि द्विविधं स्थूलसूक्ष्मभेदात् । तदुक्तं क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः [य़ोगष्१.४१] । क्षीणा राजसतामसवृत्तयो यस्य तस्य चित्तस्य ग्रहीतृग्रहणग्राह्येष्वात्मेन्द्रियविषयेषु तत्स्थता तत्रैवैकाग्रता । तदञ्जनता तन्मयता न्यग्भूते चित्ते भाव्यमानस्य एवोत्कर्षं इति यावत् । तथाविधासमापत्तिस्तद्रूपः परिणामो भवति । यथाभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाश्रयवशात्तत्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः समापत्तिः समाधिरिति च पर्यायः । यद्यपि गर्हीतृग्रहणग्राह्येष्वित्युक्तं तथापि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृष्विति बोद्धव्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिर्भवति ततो ग्रहणनिष्ठस्ततो ग्रहीतृनिष्ठ इति । ग्रहीत्रादिक्रमोऽप्यग्रे व्याख्यास्यते । तत्र यदा स्थूलं महाभूतेन्द्रियात्मकषोडशविकाररूपं विषयमादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवालम्बते पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । एतावुभावप्यत्र वितर्कशब्देनोक्तौ । तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य तस्य । देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः । अस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः । एतावुअभावप्यत्र विचारशब्देनोक्तौ । तथा च भाष्यं वितर्कश् चित्तस्य स्थूल आलम्बन आभोगः सूक्ष्मे विचार इति । इयं ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा रजस्तमोलेशानुबिद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चिच्छक्तेः सुखप्रकाशमयस्य सत्त्वस्य भावयमानस्योद्रेकात्माननदः समाधिर्भवति । अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशब्देनोच्यते । इयं ग्रहणसम्पत्तिः । ततः परं रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते । न चाहङ्कारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहिमित्युल्लेखेन विषयान् वेदयते सोऽहङ्कारः । यत्र त्वन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति सोऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषास्ते परं पुरुषमपश्यन्तश्चेतसः प्रकृतौ लीनत्वात्प्रकृतिलया इत्युच्यन्ते । सेयं ग्रहीतृसमापत्तिरस्मितामात्ररूपग्रहीतृनिष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते तेषामपि केवलपुरुषविषया विवेकख्यातिर्ग्रहीतृसमापत्तिरपि न सास्मितः समाधिर्विवेकेनास्मितायास्त्यागात् । तत्र ग्रहीतृभानपूर्वकमेव ग्रहणभानं तत्पूर्वकं च सूक्ष्मग्राह्यभानं तत्पूर्वकं च स्थूलग्राह्यभानमिति स्थूलविषयो द्विविधोऽपि वितर्कश्चतुष्टयानुगतः । द्वितीयो वितर्कविकलस्त्रितयानुगतः । तृतीयो वितर्कविचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्कविचारानन्दैर्विकलोऽस्मितामात्र इति चतुरवस्थोऽयं सम्प्रज्ञात इति । एवं सवितर्कः सविचारः सानन्दः सास्मितश्च समाधिरन्तर्धानादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वाद्धेय एव मुमुक्षुभिः । ग्रहीतृग्रहणयोरपि चित्तवृत्तिविषयतादशायां ग्राह्यकोटौ निक्षेपाद्धेयोपादेयविभागकथनाय ग्राह्यसमापत्तिरेव विवृता सूत्रकारेण । चतुर्विधा हि ग्राह्यसमापत्तिः स्थूलग्राह्यगोचरा द्विविधा सवितर्का निर्वितर्का च । सूक्ष्मग्राह्यगोचरापि द्विव्दिहा सविचारा निर्विकारा च । तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः [य़ोगष्१.४२] शब्दार्थज्ञानविकल्पसम्भिन्ना स्थूलार्थावभासरूपा सवितर्का समापत्तिः स्थूलगोचरा सविकल्पकवृत्तिरित्यर्थः । स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का [य़ोगष्१.४३] तस्मिन्नेव स्थूल आलम्बने शब्दार्थस्मृतिप्रविलये प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः स्थूलगोचरा निर्विकल्पकवृत्तिरित्यर्थः । एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता [य़ोगष्१.४४] सूक्ष्मस्तन्मात्रादिर्विषयो यस्याः सा सूक्ष्मविषया समापत्तिर्द्विविधा सविचारा निर्विचारा च सविकल्पकनिर्विकल्पकभेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूलविषयया समापत्त्या व्याख्याता । शब्दार्थज्ञानविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । सविचारनिर्विचारयोः सूक्ष्मविषयत्वविशेषणात्सवितर्कनिर्वितर्कयोः स्थूलविषयत्वमर्थाद्व्याख्यातम् । सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् [य़ोगष्१.४५] सविचाराया निर्विचारायाश्च समापत्तेर्यत्सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यन्तं द्रष्टव्यम् । तेन सानन्दसास्मितयोर्ग्रहितृग्रहणसमापत्त्योरपि ग्राह्यसमापत्तावेवान्तर्भाव इत्यर्थः । तथा हि पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आपस्यापि रसतन्मात्रं, तैजसस्य रूपतन्मात्रम्, वायवीयस्य स्पर्शतन्मात्रं, नभसः शब्दतन्मात्रं, तेषामहङ्कारस्तस्य लिङ्गमात्रं महत्तत्त्वं तस्याप्यलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानामपि प्रकृतीनां प्रधान एव सूक्ष्मताविश्रान्तेस्तत्पर्यन्तमेव सूक्ष्मविषयत्वमुक्तम् । यद्यपि प्रधानादपि पुरुषः सूक्ष्मोऽस्ति तथाप्यन्वयिकारणत्वाभावात्तस्य सर्वान्वयिकारणे प्रधान एव निरतिशयं सौक्ष्म्यं व्याख्यातम् । पुरुषस्तु निमित्तकारणं सदपि नानन्वयिकारणत्वेन सूक्ष्मतामर्हति । अन्वयिकारणत्वविवक्षायां तु पुरुषोऽपि सूक्ष्मो भवत्येवेति द्रष्टव्यम् । ता एव सबीजः समाधिः [य़ोगष्१.४६] ताश्चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति सबीजः समाधिर्वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञात इति प्रागुक्तः । स्थूलेऽर्थे सवितर्को निर्वितर्कः । सूक्ष्मेऽर्थे सविचारो निर्विचार इति । तत्रान्तिमस्य फलमुच्यते निर्विचारवैशारद्येऽध्यात्मप्रसादः [य़ोगष्१.४७] स्थूलविषयत्वे तुल्येऽपि सवितर्कं शब्दार्थज्ञानविकल्पसङ्कीर्णमपेक्ष्य तद्रहितस्य निर्विकल्पकरूपस्य निर्वितर्कस्य प्राधान्यम् । ततः सूक्ष्मविषयस्य सविकल्पकप्रतिभासरूपस्य सविचारस्य । ततोऽपि सूक्ष्मविषयस्य निर्विकल्पकप्रतिभासरूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वान्निर्विचारफलेनैव फलवत्त्वम् । निर्विचारस्य तु प्रकृष्टाभ्यासबलाद्वैशारद्ये रजस्तमोनभिभूतसत्त्वोद्रेके सत्यध्यात्मप्रसादः क्लेशवासनारहितस्य चित्तस्य भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च भाष्यम् प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति ॥ इति । ऋतंभरा तत्र प्रज्ञा [य़ोगष्१.४८] तत्र तस्मिन् प्रज्ञाप्रसादे सति समाहितचित्तस्य योगिनो या प्रज्ञा जायते सा ऋतम्भरा । ऋतं सत्यमेव बिभर्ति न तत्र विपर्यासगन्धोऽप्यस्तीति योगिक्येवेयं समाख्या । सा चोत्तमो योगः । तथा च भाष्यम् आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ इति । सा तु श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्[य़ोगष्१.४९] । श्रुतमागमविज्ञानानं तत्सामान्यविषयमेव । न हि विशेषेण सह कस्यचिच्छब्दस्य सङ्गतिर्ग्रहीतुं शक्यते । तथानुमानं सामान्यविषयमेव । न हि विशेषेण सह कस्यचिद्व्याप्तिर्ग्रहीतुं शक्यते । तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्ति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । किं तु समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्मान्निर्विचारवैशारद्यसमुद्भवायां श्रुतानुमानविलक्षणायां सूक्ष्मव्यवहितप्रकृष्टसर्वविशेषविषयायामृतंभरायामेव प्रज्ञायां योगिना महान् प्रयत्न आस्थेय इत्यर्थः । ननु क्षिप्तमूढविक्षिप्ताख्यव्युत्थानसंस्काराणामेकाग्रतायामपि सवितर्कनिर्वितर्कसविचारजनानां संस्काराणां सद्भावात्तैश्चाल्यमानस्य चित्तस्य कथं निर्विचारवैशारद्यपूर्वकाध्यात्मप्रसादलभ्यर्तम्भरा प्रज्ञा प्रतिष्ठिता स्यादत आह तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी [य़ोगष्१.५०] तया ऋतम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्वविषयया प्रज्ञया जनितत्वेन बलवत्त्वादन्यान् व्युत्थानजान् समाधिजांश्च संस्कारानतत्त्वविषयप्रज्ञाजनितत्वेन दुर्बलान् प्रतिबध्नाति स्वकार्याक्षमान् करोति नाश्यतीति वा । तेषां संस्काराणामभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति । ततः समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा । ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा । तअतश्च संस्कारा इति । ननु भवतु व्युत्थानसंस्काराणामतत्त्वविषयप्रज्ञाजनितानां तत्त्वमात्रविषयसम्प्रज्ञातसमाधिप्रज्ञाप्रभवैः संस्कारैः प्रतिबन्धस्तेषां तु संस्काराणां प्रतिबन्धकाभावादेकाग्रभूमावेव सबीजः समाधिः स्यान्न तु निर्बीजो निरोधभूमाविति तत्राह तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः [य़ोगष्१.५१] तस्य सम्प्रज्ञातस्य समाधेरेकाग्रभूमिजस्य । अपिशब्दात्क्षिप्तमूढविक्षिप्तानामपि निरोधे योगिप्रयत्नविशेषेण विलये सति सर्वनिरोधात्समाधेः समाधिजस्य संस्कारस्यापि निरोधान्निर्बीजो निरालम्बनोऽसंप्रज्ञातसमाधिर्भवति । स च सोपायः प्राक्सूत्रितः विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः [य़ोगष्१.१८] इति । विरम्यतेऽनेनेति विरामो वितर्कविचारानन्दास्मितादिरूपचिन्तात्यागः । तस्य प्रत्ययः कारणं परं वैराग्यमिति यावत् । विरामश्चासौ प्रत्ययश्चित्तवृत्तिविशेष इति वा । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं तदेव पूर्वं कारणं यस्य स तथा संस्कारमात्रशेषः सर्वथा निवृत्तिकोऽन्यः पूर्वोक्तात्सबीजाद्विलक्षणो निर्बीजोऽसंप्रज्ञातसमाधिरित्यर्थः । असम्प्रज्ञातस्य हि समाधेर्द्वावुपायावुक्तावभ्यासो वैराग्यं च । तत्र सालम्बनत्वादभ्यासस्य न निरालम्बनसमाधिहेतुत्वं घटत इति निरालम्बनं परं वैराग्यमेव हेतुत्वेनोच्यते । अभ्यासस्तु सम्प्रज्ञातसमाधिद्वारा प्रणाड्योपयुज्यते । तदुक्तं त्रयमन्तरङ्गं पूर्वेभ्यः [य़ोगष्३.७] । धारणाध्यानसमाधिरूपं साधनत्रयं यमनियमासनप्राणायामप्रत्याहाररूपसाधनपञ्चकापेक्षया सबीजस्य समाधेरन्तरङ्गं साधनम् । साधनकोटौ च समाधिशब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । तदपि बहिरङ्गं निर्बीजस्य [य़ोगष्३.८] । निर्बीजस्य तु समाधेस्तदपि त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यमेवान्तरङ्गमित्यर्थः । अयमपि द्विविधो भवप्रत्यय उपायप्रत्ययश्च । भवप्रत्ययो विदेहप्रकृतिलयानाम् [य़ोगष्१.१९] । विदेहानां सानन्दानां प्रकृतिलयानां च सास्मितानां दैवानां प्राग्व्याख्यातानां जन्मविशेषादौषधिविशेषान्मन्त्रविशेषात्तपोविशेषाद्वा यः समाधिः स भवप्रत्ययः । भवः संसार आत्मानात्मविवेकाभावरूपः प्रत्ययः कारणं यस्य स तथा । जन्ममात्रहेतुको वा पक्षिणामाकाशगमनवत् । पुनः संसारहेतुत्वान्मुमुक्षुभिर्हेय इत्यर्थः । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् [य़ोगष्१.२०] । जन्मौषधिमन्त्रतपःसिद्धव्यतिरिक्तानामात्मानात्मविवेकदर्शिनां तु यः समाधिः स श्रद्धापूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा । उपायप्रत्यय इत्यर्थः । तेषु श्रद्धा योगविषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यमुत्साह उपजायते । समुपजातवीर्यस्य पाश्चात्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाच्च चित्तमनाकुलं सत्समाधीयते । समाधिरत्रैकाग्रता । समाहितचित्तस्य प्रज्ञा भाव्यगोचरा विवेकेन जायते । तदभ्यासात्पराच्च वैराग्याद्भवत्यसम्प्रज्ञातः समाधिर्मुमुक्षूणामित्यर्थः । प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशक्तेः इति न्यायेन तस्यामपि सर्ववृत्तिनिरोधावस्थायां चित्तपरिणामप्रवाहस्तज्जन्यसंस्कारप्रवाहश्च भवत्येवेत्यभिप्रेत्य संस्कारविशेष इत्युक्तम् । तस्य च संस्कारस्य प्रयोजनमुक्तम् ततः प्रशान्तवाहिता संस्कारात्[य़ोगष्३.१०] इति । प्रशान्तवाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत्प्रतिलोमपरिणामेनोपशमः । यथा समिदाज्याद्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्ध्या प्रज्वलति, समिदादिक्षये तु प्रथमक्षणे किंचिच्छाम्यति । उत्तरोत्तरक्षणेषु त्वधिकमधिकं शाम्यतीति क्रमेण शान्तिर्वर्धते । तथा निरुद्धचित्तस्योत्तरोत्तराधिकः प्रशमः प्रवहति । तत्र पूर्वप्रशमजनितः संस्कार एवोत्तरोत्तरप्रशमस्य कारणम् । तदा च निरिन्धनाग्निवच्चित्तं क्रमेणोपशाम्यद्व्युत्थानसमाधिनिरोधसंस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधिपरिपाकप्रभवेन वेदान्तवाक्यजेन सम्यग्दर्शनेनाविद्यायां निवृत्तायां तद्धेतुकदृग्दृश्यसंयोगाभावाद्वृत्तौ पञ्चविधायामपि निवृत्तायां स्वरूपप्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्युच्यते । तदुक्तं तदा द्रष्टुः स्वरूपेऽवस्थानम् [य़ोगष्१.३] इति । तदा सर्ववृत्तिनिरोधे । वृत्तिदशायां तु नित्यापरिणामिचैतन्यरूपत्वेन तस्य सर्वदां शुद्धत्वेऽप्यनादिना दृश्यसंयोगेनाविद्यकेनान्तःकरणतादात्म्याध्यासादन्तःकरणवृत्तिसारूप्यं प्राप्नुवन्नभोक्तापि भोक्तेव दुःखानां भवति । तदुक्तं वृत्तिसारूप्यमितरत्र [य़ोगष्४] । इतरत्र वृत्तिप्रादुर्भावे । एतदेव विवृत्तं द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् [य़ोगष्४.२३] चित्तमेव द्रष्टृदृश्योपरक्तं विषयिविषयनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । तदसंख्येयवासनाचित्रमपि परार्थं संहत्यकारित्वात्[य़ोगष्४.२४] । यस्य भोगापवर्गार्थं तत्स एव परश्चेतनोऽसंहतः पुरुषो न तु घटादिवत्संहत्यकारि चित्तं चेतनमित्यर्थः । एवं च विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः [य़ोगष्४.२५] । एवं योऽन्तःकरणपुरुषयोर्विशेषदर्शी तस्य यान्तःकरणे प्रागविवेकवशादात्मभावभावनासीत्सा निवर्तते । भेददर्शने सत्यभेदभ्रमानुपपत्तेः । सत्त्वपुरुषयोर्विशेषदर्शनं च भगवदर्पितनिष्कामकर्मसाध्यम् । तल्लिङ्गं च योगभाष्ये दर्शितम् । यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते थता मोक्षमार्गश्रवणेन सिद्धान्तरुचिवशाद्यस्य लोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गमार्गीयं कर्माभिनिर्वर्तितमित्यनुमीयते । यस्य तु तादृशं कर्मबीजं नास्ति तस्य मोक्षमार्गश्रवणे पूर्वपक्षयुक्तिषु रुचिर्भवत्यरुचिश्च सिद्धान्तयुक्तिषु । तस्य कोऽहमासं कथमहमासमित्यादिरात्मभावभावना स्वाभाविकी प्रवर्तते । सा तु विशेषदर्शिनो निवर्तत इति । एवं सति किं स्यादिति तदाह तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् [य़ोगष्४.२६] । निम्नं जलप्रवहणयोग्यो नीचदेशः । प्राग्भारस्तदयोग्य उच्चप्रदेशः । चित्तं च सर्वदा प्रवर्तमानवृत्तिप्रवाहेण प्रवहज्जलतुल्यं तत्प्रागात्मानात्माविवेकरूपविमार्गवाहिविषयभोगपर्यन्तमस्यासीत् । अधुना त्वात्मानात्मविवेकमार्गवाहिकैवल्यपर्यन्तं सम्पद्यत इति । अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायास्ते सहेतुका निवर्तनीया इत्याह सूत्राभ्याम् तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । हानमेषां क्लेशवदुक्तम् [य़ोगष्४.२७८] । तस्मिन् विवेकवाहिनि चित्ते छिद्रेष्वन्तरालेषु प्रत्ययान्तराणि व्युत्थानरूपाण्य् अहं ममेत्येवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाण्भ्योऽपि प्रादुर्भवन्ति । एषां च संस्काराणां क्लेशानामिव हानमुक्तम् । यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्धबीजभावा च पुनश्चित्तभूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्धबीजभावाः संस्काराः प्रत्ययान्तराणि न प्ररोढुमर्हन्ति । ज्ञानाग्निसंस्कारास्तु यावच्चित्तमनुशेरत इति । एवं च प्रत्ययान्तरानुदयेन विवेकवाहिनि चित्ते स्थिरीभूते सति प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः [य़ोगष्४.२९] प्रसङ्ख्यानं सत्त्वपुरुषान्यताख्यातिः शुद्धात्मज्ञानमिति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृतसंयमस्य सर्वेषां गुणपरिणामानां स्वामिवदाक्रमणं सर्वाधिष्ठातृत्वं तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्वैराग्याच्च कैवल्यमुक्तं सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च [य़ोगष्३.४९] सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् [य़ोगष्३.५५] इति सूत्राभ्याम् । तदेतदुच्यते तस्मिन् प्रसङ्ख्याने सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारैर्विवेकख्यातेः परिपोषाद्धर्ममेघः समाधिर्भवति । इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ इति स्मृतेः ॥ धर्मं प्रत्यग्ब्रह्मैक्यसाक्षात्कारं मेहति सिञ्चतीति धर्ममेघस्तत्त्वसाक्षात्कारहेतुरित्यर्थः । ततः क्लेशकर्मनिवृत्तिः । ततो धर्ममेघात्समाधेर्धर्माद्वा क्लेशानां पञ्चविधानामविद्यास्मितारागद्वेषाभिनिवेशानां कर्मणां च कृष्णशुक्लकृष्णशुक्लभेदेन त्रिविधानामविद्यामूलानामविद्याक्षये बीजक्षयादात्यन्तिकी निवृत्तिः कैवल्यं भवति । कारणनिवृत्त्या कार्यनिवृत्तेरात्यन्तिक्या उचितत्वादित्यर्थः । एवं स्थिते युञ्जन्नेव सदात्मानमित्यनेन सम्प्रज्ञातः समाधिरेकाग्रभूमावुक्तः । नियतमानस इत्यनेन तत्फलभूतोऽसम्प्रज्ञातसमाधिर्निरोधभूमावुक्तः । शान्तिमिति निरोधसमाधिजसंस्कारफलभूता प्रशान्तवाहिता । निर्वाणपरममिति धर्ममेघस्य समाधेस्तत्त्वज्ञानद्वारा कैवल्यहेतुत्वं, मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्मादेवं महाफलो योगस्तस्मात्तं महता प्रयत्नेन सम्पादयेदित्यभिप्रायः ॥१५॥ विश्वनाथः आत्मानं मनो युञ्जन् ध्यानयोगयुक्तं कुर्वन् । यतो नियतमानसो विषयोपरतचित्तः । निर्वाणो मोक्ष एव परमः प्राप्यो यस्यां मय्येव निर्विशेषब्रह्मणि सम्यक्स्था स्थितिर्यस्यां तां शान्तिं संसारोपरतिं प्राप्नोति ॥१५॥ बलदेवः एवमासीनस्य किं स्यात्तदाह युञ्जन्निति । योगी सदा प्रतिदिनमात्मानं युञ्जन्नर्पयन् । नियतमानसः मत्स्पर्शपरिशुद्धतया नियतं निश्चलं मानसं चित्तं यस्य स, मत्संस्थां मदधीनां निर्वाणपरमां शान्तिमधिगच्छति लभते । तमेव विदित्वातिमृत्युमेति [श्वेतू ३.८] इत्यादि श्रवणात् । निर्वाणपरमां मोक्षावधिकामिति सिद्धयोऽपि योगफलानीत्युक्तम् ॥१५॥ __________________________________________________________ भगवद्गीता ६.१६ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥१६॥ श्रीधरः योगाभ्यासनिष्ठस्याहारादिनियममाह नात्यशनत इति द्व्याभ्याम् । अत्यन्तमधिकं भुञ्जानस्य एकान्तमत्यन्तमभुञ्जानस्यापि योगः समाधिर्न भवति । तथातिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति ॥१६॥ मधुसूदनः एवं योगाभ्यासनिष्ठस्याहारादिनियममाह नात्यशनत इति द्व्याभ्याम् । यद्भुक्तं सज्जीर्यति शरीरस्य च कार्यक्षमतां सम्पादयति तदात्मसंमितमन्नं तदतिक्रम्य लोभेनाधिकमश्नतो न योगोऽस्ति अजीर्णदोषेण व्याधिपीडितत्वात् । न चैकान्तमनश्नतो योगोऽस्ति । अनाहारादत्यल्पाहाराद्वा रसपोषणाभावेन शरीरस्य कार्याक्षमत्वात् । यदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयोऽन्नं न तदवति [शतपथB ९.२.१.२] इति शतपथश्रुतेः । तस्माद्योगी नात्मसंमितादन्नादधिकं न्यूनं वाश्नीयादित्यर्थः । अथवा पूरयेदशनेनार्धं तृतीयमुदकेन तु । वायोः सङ्चरणार्थं तु चतुर्थमवशेषयेत् ॥ इत्यादि योगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाश्नतो योगो न सम्पद्यत इत्यर्थः । तथातिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति हेऽर्जुन सावधाओ भवेत्यभिप्रायः । यथा मार्कण्डेयपुराणे नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः । युञ्जीत योगं राजेन्द्र योगी सिद्ध्यर्थमात्मनः ॥ नातीशीते न चैवोष्णे न द्वन्द्वे नानिलान्विते । कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥ इत्यादि ॥१६॥ विश्वनाथः योगाभ्यासनिष्ठस्य नियममाह नात्यशनत इति द्व्याभ्याम् । अत्यश्नतोऽधिकं भुञ्जानस्य । यदुक्तं पूरयेदशनेनार्धं तृतीयमुदकेन तु । वायोः सङ्चरणार्थं तु चतुर्थमवशेषयेत् ॥ इति ॥१६॥ बलदेवः योगमभ्यस्यतो भोजनादिनियममाह नातीति द्व्याभ्याम् । अत्यशनमनत्यशनं च, अतिस्वापोऽतिजागरश्च, योगविरोध्यतिविहारादि चोत्तरात् ॥१६॥ __________________________________________________________ भगवद्गीता ६.१७ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥ श्रीधरः तर्हि कथम्भूतस्य योगो भवतीति ? अत आह युक्ताहारेति । युक्तो नियत आहारो विहारश्च गतिर्यस्य । कर्मसु कार्येषु युक्ता नियता चेष्टा यस्य । युक्तौ नियतौ स्वप्नावबोधौ निद्राजागरौ यस्य । तस्य दुःखनिवर्तको योगो भवति सिध्यति ॥१७॥ मधुसूदनः एवमाहारादिनियमविरहिणो योगव्यतिरेकमुक्त्वा तन्नियमवतो योगान्वयमाह युक्ताहार इति । आह्रियत इत्याहारोऽन्नम् । विहरणं विहारः पादक्रमः । तौ युक्तौ नियतपरिमाणौ यस्य । तथान्येष्वपि प्रणवजपोपनिषदावर्तनादिषु कर्मसु युक्ता नियतकाला चेष्टा यस्य । तथा स्वप्नो निद्रा अवबोधो जागरणं तौ युक्तौ नियतकालौ यस्य तस्य योगो भवति । साधनपाटवादात्मसमाधिः सिध्यति नान्यस्य । एवं प्रयन्तविशेषेण सम्पादितो योगः किंफल इति तत्राह दुःखहेति । सर्वसंसारदुःखकारणाविद्योन्मूलनहेतुब्रह्मविद्योत्पादकत्वात्समूलसर्वदुःखनिवृत्तिहेतुरित्यर्थः । अत्राहारस्य नियतत्वम् । अर्धमशनस्य सव्यञ्जनस्य तृतीयमुदकस्य तु । वायोः संचारणार्थं तु चतुर्थमवशेषयेत् ॥ इत्यादि प्रागुक्तम् । विहारस्य नियतत्वं योगनान्न परं गच्छेदित्यादि । कर्मसु चेष्टाया नियतत्वं वागादिचापलपरित्यागः । रात्रेर्विभागत्रयं कृत्वा प्रथमान्ययोर्जागरणं मध्ये स्वपनमिति स्वप्नावबोधयोर्नियतकालत्वम् । एवमन्येऽपि योगशास्त्रोक्ता नियमा द्रष्टव्याः ॥१७॥ विश्वनाथः युक्तो नियत एवाहारो भोजनं विहारो गमनं च यस्य तस्य कर्मसु व्यवहारिकपारमार्थिककृत्येषु युक्ता नियता एव चेष्टा वाग्व्यापाराद्या यस्य तस्य ॥१७॥ बलदेवः युक्तेति । मिताहारविहारस्य कर्मसु लौकिकपारमार्थिककृत्येषु मितवागादिव्यापारस्य मितस्वापजागरस्य च सर्वदुःखनाशको योगो भवति तस्माद्योगी तथा तथा वर्तते ॥१७॥ __________________________________________________________ भगवद्गीता ६.१८ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥१८॥ श्रीधरः कदा निष्पन्नयोगः पुरुषो भवतीत्यपेक्षायामाह यदेति । विनियतं विशेषेण निरुद्धं सच्चित्तमात्मन्येव यदा निश्चलं तिष्ठति । किं च सर्वकामेभ्य ऐहिकामुष्मिकभोगेभ्यो निःस्पृहो विगततृष्णो भवति । तदा मुक्तः प्राप्तयोग इत्युच्यते ॥१८॥ मधुसूदनः एवमेकाग्रभूमौ सम्प्रज्ञातं समाधिमभिधाय निरोधभूमावसम्प्रज्ञातं समाधिं वक्तुमुपक्रमते यदेति । यदा यस्मिन् काले परवैराग्यवशाद्विनियतं विशेषेण नियतं सर्ववृत्तिशून्यतामापादितं चित्तं विगतरजस्तमस्कमन्तःकरणसत्त्वं स्वच्छत्वात्सर्वविषयाकारग्रहणसमर्थमपि सर्वतोनिरुद्धवृत्तिकत्वादात्मन्येव प्रत्यक्चिति अनात्मानुपरक्ते वृत्तिराहित्येऽपि स्वतःसिद्धस्यात्माकारस्य वारयितुमशक्यत्वाच्चितेरेव प्राधान्यान्न्यग्भूतं सदवतिष्ठते निश्चलं भवति । तदा तस्मिन् सर्ववृत्तिनिरोधकाले युक्तः समाहित इत्युच्यते । कः ? यः सर्वकामेभ्यो निःस्पृहः । निर्गता दोषदर्शनेन सर्वेभ्यो दृष्टादृष्टविषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यमसम्प्रज्ञातसमाधेरन्तरङ्गं साधनमुक्तम् । तथा च व्याख्यातं प्राक् ॥१८॥ विश्वनाथः योगी निष्पन्नयोगः कदा भवेदित्याकाङ्क्षायामाह यदेति । विनियतं निरुद्धं चित्तमात्मनि स्वस्मिन्नेवावतिष्ठते निश्चलीभवतीत्यर्थः ॥१८॥ बलदेवः योगी निष्पन्नयोगः कदा स्यादित्यपेक्षायामाह यदेति । योगमभ्यस्यतो योगिनश्चित्तं यदा विनियतं निरुद्धं सदात्मन्येव स्वस्मिन्नेवावस्थितं स्थिरं भवति, तदात्मेतरसर्वस्पृहाशून्यो युक्तो निष्पन्नयोगः कथ्यते ॥१८॥ __________________________________________________________ भगवद्गीता ६.१९ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यत चित्तस्य युञ्जतो योगमात्मनः ॥१९॥ श्रीधरः आत्मैक्याकारतयावस्थितस्य चित्तस्योपमानमाह यथेति । वातशून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति । सोपमा दृष्टान्तः । कस्य ? आत्मविषयं योगं युञ्जतोऽभ्यस्यतो योगिनः । यतं नियतं चित्तं यस्य तस्य निष्कम्पतया प्रकाशकतया चाचञ्चलं तच्चित्तं तद्वत्तिष्ठतीत्यर्थः ॥१९॥ मधुसूदनः समाधौ निवृत्तिकस्य चित्तस्योपमानमाह यथेति । दीपचलनहेतुना वातेन रहिते देशे स्थितो दीपो यथा चलनहेत्वभावान्नेङ्गते न चलति, सोपमा स्मृता स दृष्टान्तश्चिन्तितो योगज्ञैः । कस्य ? योगिन एकाग्रभूमौ सम्प्रज्ञातसमाधिमतोऽभ्यासपाटवाद्यतचित्तस्य निरुद्धसर्वचित्तवृत्तेरसम्प्रज्ञातसमाधिरूपं योगं निरोधभूमौ युञ्जतोऽनुतिष्ठतो य आत्मान्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्यर्थः । आत्मनो योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालाभः सर्वावस्थस्यापि चित्तस्य सर्वदात्माकारतयात्मपदवैयर्थ्यं च । न हि योगेनात्माकारता चित्तस्य सम्पाद्यते, किन्तु स्वत एवात्माकारस्य सतोऽनात्माकारता निवर्त्यत इति । तस्माद्दार्ष्टान्तिकप्रतिपादनार्थमेवात्मपदम् । यतचित्तस्येति भावपरो निर्देशः कर्मधारयो वा यतस्य चित्तस्येत्यर्थः ॥१९॥ विश्वनाथः निवातस्थो निर्वातदेशस्थितो दीपो नेङ्गते न चलति यः स एव दीप उपमा यथा यथावदित्यर्थः । सोऽचि लोपे चेत्पादपूरणम् [ড়ाण्६.१.१३४] इति सन्धिः । कस्योपमा इत्यत आह योगिन इति । बलदेवः तदा योगी कीदृशो भवतीत्यपेक्षायामाह यथेति । निर्वातदेशस्थो दीपो नेङ्गते न चलति निश्चलः सप्रभस्तिष्ठति स दीपो यथा यथावदुपमा योगज्ञैः स्मृता चिन्तिता । सोपमेत्यत्र सोऽचि लोपे चेत्पादपूरणम् [ড়ाण्६.१.१३४] इति सूत्रात्सन्धिः । उपमाशब्देनोपमानं बोध्यम् । कस्येत्याह योगिन इति । यतचित्तस्य निरुद्धसर्वचित्तवृत्तेरात्मनो योगं ध्यानं युञ्जतोऽनुतिष्ठतः । निवृत्तसकलेतरचित्तवृत्तिरभ्युदितज्ञानयोगी निश्चलसप्रदीपसदृशो भवतीति ॥१९॥ __________________________________________________________ भगवद्गीता ६.२०२३ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥२०। सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥२३॥ श्रीधरः यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव [ङीता ६.२] इत्यादौ कर्मैव योगशब्देनोक्तम् । नात्यश्नतस्तु योगोऽस्ति [ङीता ६.१६] इत्यादौ तु समाधिर्योगशब्देनोक्तः । तत्र मुख्यो योगः क इत्यपेक्षायां समाधिमेव स्वरूपतः फलतश्च लक्षयन् स एव मुख्यो योग इत्याह यत्रेति सार्धैस्त्रिभिः । यत्र यस्मिनवस्थाविशेषे योगाभ्यासेन निरुद्धं चित्तमुपरतं भवतीति योगस्य स्वरूपलक्षणमुक्तम् । तथा च पातञ्जलं सूत्रं योगश्चित्तवृत्तिनिरोधः [य़ोगष्१.२] इति । इष्टप्राप्तिलक्षणेन फलेन तमेव लक्षयति । यत्र च यस्मिन्नवस्थाविशेषे । आत्मना शुद्धेन मनसा आत्मानमेव पश्यति न तु देहादि । पश्यंश्चात्मन्येव तुष्यति । न तु विषयेषु । यत्रेत्यादीनां यच्छन्दानां तं योगसंज्ञितं विद्यादिति चतुर्थेन श्लोकेनान्वयः ॥२०। आत्मन्येव तोषे हेतुमाह सुखमिति । यत्र यस्मिन्नवस्थाविशेषे यत्तत्किमपि निरतिशयमात्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रियसम्बन्धाभावात्कुतः सुखं स्यात्? तत्राह अतीन्द्रियं विषयेन्द्रियसम्बन्धातीतम् । केवलं बुद्ध्यैवात्माकारतया ग्राह्यम् । अतएव च यत्र स्थितः संस्तत्त्वत आत्मस्वरूपान्नैव चलति ॥२१॥ अचलत्वमेवोपपादयति यमिति । यमात्मसुखरूपं लाभं लब्ध्वा ततोऽधिकमपरं लाभं न मन्यते । तस्यैव निरतिशयसुखत्वात् । यस्मिंश्च स्थितो महतापि शीतोष्णादिदुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्टनिवृत्तिफलेनापि योगस्य लक्षणमुक्तं द्रष्टव्यम् ॥२२॥ तमिति । य एवंभूतोऽवस्थाविशेषस्तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात् । दुःखशब्देन दुःखमिश्रितं वैषयिकं सुखमपि गृह्यते । दुःखस्य संयोगेन संस्पर्शमात्रेणापि वियोगो यस्मिन् तमवस्थाविशेषं योगसंज्ञितं योगशब्दवाच्यं जानीयात् । परमात्माना क्षेत्रज्ञस्य योजनं योगः । यद्वा दुःखसंयोगेन वियोग एव शूरे कातरशब्दवद्विरुद्धलक्षणया योग उच्यते । कर्मणि तु योगशब्दस्तदुपायत्वादौपचारिक एवेति भावः । यस्मादेवं महाफलो योगस्तस्मात्स एव यत्नतोऽभ्यसनीय इत्याह तमिति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेशजनितेन निर्वेदरहितेन चेतसा योक्तव्यः । दुःखबुद्ध्या प्रयत्नशैथिल्यं निर्वेदः ॥२३॥ मधुसूदनः एवं सामान्येन समाधिमुक्त्वा निरोधसमाधिं विस्तरेण विवरीतुमारम्भते यत्रेति । यत्र यस्मिन् परिणामविशेषे योगसेवया योगाभ्यासपाटवेन जाते सति निरुद्धमेकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनाग्निवदुपशाम्यन्निर्वृत्तिकतया सर्ववृत्तिनिरोधरूपेण परिणतं भवति । यत्र च यस्मिंश्च परिणामे सति आत्मना रजस्तमोऽनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनात्मानं प्रत्यक्चैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तमद्वितीयं पश्यन् वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति, न देहेन्द्रियसंघाते, न वा तद्भोग्येऽन्यत्र । परमात्मदर्शने सत्यतुष्टिहेत्वभावात्तुष्यत्येवेति वा । तमन्तःकरणपरिणामं सर्वचित्तवृत्तिनिरोधरूपं योगं विद्यादिति परेणान्वयः । यत्र काल इति तु व्याख्यानमसाधु तच्छब्दानन्वयात् ॥२०॥ आत्मन्येव तोषे हेतुमाह सुखमिति । यत्र यस्मिन्नवस्थाविशेष आत्यन्तिकमनन्तं निरतिशयं ब्रह्मस्वरूपमतीन्द्रियं विषयेन्द्रियसंयोगानभिव्यङ्ग्यं बुद्धिग्राह्यं बुद्ध्यैव रजस्तमोमलरहितया सत्त्वमात्रवाहिन्या ग्राह्यं सुखं योगी वेत्ति अनुभवति । यत्र च स्थितोऽयं विद्वांस्तत्त्वत आत्मस्वरूपान्नैव चलति । तं योगसंज्ञितं विद्यादिति परेणान्वयः समानः । अत्रात्यन्तिकमिति ब्रह्मसुखस्वरूपकथनम् । अतीन्द्रियमिति विषयसुखव्यावृत्तिः । तस्य विषयेन्द्रियसंयोगसापेक्षत्वात् । बुद्धिग्राह्यमिति सौषुप्तसुखव्यावृत्तिः सुषुप्तौ बुद्धेर्लीनत्वात् । समाधौ निर्वृत्तिकायास्तस्याः सत्त्वात् । तदुक्तं गौडपादैः लीयते तु सुषुप्तौ तन्निगृहीतं न लीयते इति । तथा च श्रूयते समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा यदेतदन्तःकरणेन गृह्यते ॥ इति । अन्तःकरणेन निरुद्धसर्ववृत्तिकेनेत्यर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस्तत्र प्रतिषिद्धम् नास्वादयेत्सुखं तत्र निःसङ्गं प्रज्ञया भवेतिति । महदिदं समाधौ सुखमनुभवामीति सविकल्पवृत्तिरूपा प्रज्ञा सुखास्वादः । तं व्युत्थानरूपत्वेन समाधिविरोधित्वाद्योगी न कुर्यात् । अतएवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत्तां निरुन्ध्यादित्यर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूपसुखानुभवस्तैः प्रतिपादितः । स्वस्थं शान्तं सनिर्वाणकथ्यं सुखमुत्तममिति स्पष्टं चैतदुपरिष्ठात्करिष्यते ॥२१॥ यत्र न चैवायं स्थितश्चलति तत्त्वत इत्युक्तमुपपादयति यं लब्ध्वेति । यं च निरतिशयात्मकसुखव्यञ्जकं निर्वृत्तिकचित्तावस्थाविशेषं लब्ध्वा सन्तताभ्यासपरिपाकेन सम्पाद्यापरं लाभं ततोऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीयमित्यात्मलाभाच्च परं विद्यते इति स्मृतेः । एवं विषयभोगवासनया समाधेर्विचलनं नास्तीत्युक्त्वा शीतवातमशकाद्युपद्रवनिवारणार्थमपि तन्नास्तीत्याह यस्मिन् परमात्मसुखमये निर्वृत्तिकचित्तावस्थाविशेषे स्थितो योगी गुरुणा महता शस्त्रनिपातादिनिमित्तेन महतापि दुःखेन न विचाल्यते किमुत क्षुद्रेणेत्यर्थः ॥२२॥ यत्रोपरमत इत्यारभ्य बहुभिर्विशेषणैर्यो निवृत्तिकः परमानन्दाभिव्यञ्जकश्चित्तावस्थाविशेष उक्तस्तं चित्तवृत्तिनिरोधं चित्तवृत्तिमयसर्वदुःखविरोधित्वेन दुःखवियोगमेव सन्तं योगसंज्ञितं वियोगशब्दार्थमपि विरोधिलक्षणया योगशब्दवाच्यं विद्याज्जानीयाच्च तु योगशब्दानुरोधात्कंचित्सम्बन्धं प्रतिपद्येतेत्यर्थः । तथा च भगवान् पतञ्जलिरसूत्रयत्योगश्चित्तवृत्तिनिरोधः [य़ोगष्१.२] इति । योगो भवति दुःखहा [६.१७] इति यत्प्रागुक्तं तदेतदुपसंहृतम् । एवंभूते योगे निश्चयानिर्वेदयोः साधनत्वविधानायाह स निश्चयेनेति । स यथोक्तफलो योगो निश्चयेन शास्त्राचार्यवचनतात्पर्यविषयोऽर्थः सत्य एवेत्यध्वयसायेन योक्तव्योऽभ्यसनीयः । अनिर्विण्णचेतसा एतावतापि कालेन योगो न सिद्धः किमतः परं कष्टमित्यनुतापो निर्वेदस्तद्रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सेत्स्यति किं त्वरयेत्येवं धैर्यमुक्तेन मनसेत्यर्थः । तदेतद्गौडपादा उदाजह्रुः उत्सेक उदधेर्यद्वत्कुशाग्रेआइकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ इति । उत्सेक उत्सेचनं शोषणाध्वस्यायेन जलोद्धरणमिति यावत् । अत्र सम्प्रदायविद आख्यायिकामाचक्षते । कस्यचित्किल पक्षिणोऽण्डानि तीरस्थानि तरङ्गवेगेन सुमुद्रोऽपजहार । स च समुद्रं शोषयिषाम्येवेति प्रवृत्तः स्वमुखाग्रेणैकैकं जलबिन्दुमुपरि प्रचिक्षेप । तदा च बहुभिः पक्षिभिर्बन्धुवर्गैर्वार्यमाणोऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितोऽप्यस्मिन् जन्मनि जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येवेति प्रतिजज्ञे । ततश्च दैवानुकूल्यात्कृपालुर्नारदो गरुडं तत्साहाय्याय प्रेषयामास । समुद्रस्त्वज्ज्ञातिद्रोहेण त्वामवमन्यत इति वचनेन । ततो गरुडपक्षवातेन शुष्यन् समुद्रो भीतस्तान्यण्डानि तस्मै पक्षिणे प्रददाविति । एवमखेदेन मनोनिरोधे परमधर्मे प्रवर्तमानं योगिनमीश्वरोऽनुगृह्णाति । ततश्च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥२३॥ विश्वनाथः नात्यश्नतस्तु योगोऽस्तीत्यादौ योगशब्देन समाधिरुक्तः । स च संप्रज्ञातोऽसंप्रज्ञातश्च । सवितर्कसविचारभेदात्संप्रज्ञातो बहुविधः । असंप्रज्ञातसमाधिरूपो योगः कीदृश इत्यपेक्षायामाह यत्रेत्यादिसार्धैस्त्रिभिः । यत्र समाधौ सति चित्तमुपरमते वस्तुमात्रमेव न स्पृशतीत्यर्थः । तत्र हेतुः निरुद्धमिति । तथा च पातञ्जलसूत्रम् योगश्चित्तवृत्तिनिरोधः [य़ोगष्१.२] इति । यत्रेत्यादिपदानां योगसंज्ञितं विद्यादिति चतुर्थेनान्वयः । आत्मना परमात्माकारान्तःकरणेनात्मानं पश्यन् तस्मिन् तुष्यति । तत्रत्यं सुखं प्राप्नोति । यदात्यन्तिकं सुखं प्रसिद्धम् । अतीन्द्रियं विषयेन्द्रियसम्पर्करहितम् । अतएव यत्र स्थितः सन् तत्त्वत आत्मस्वरूपान्नैव चलति, अतएव यं लाभं लब्ध्वा ततः सकाशादपरं लाभमधिकं न मन्यते । दुःखस्य संयोगेन स्पर्शमात्रेणापि वियोगो यस्मिन् तं योगसंज्ञ्तं योगसंज्ञां प्राप्तं समाधिं विद्यात् । यद्यपि शीघ्रं न सिध्यति तदप्ययं मे योगः संसेत्स्यत्येवेति यो निश्चयस्तेन । अनिर्विण्णचेतसैतावतापि कालेन योगो न सिद्धः । किमतः परं कष्टेनेत्यनुतापो निर्वेदस्तद्रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सिध्यतु, किं मे त्वरयेति धैर्ययुक्तेन मनसेत्यर्थः । तदेतद्गौडपादा उदाजह्रुः उत्सेक उदधेर्यद्वत्कुशाग्रेआइकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ इति । उत्सेक उत्सेचनम् । शोषणाध्यवसायेन जलोद्धरणमिति यावत् । अत्र काचिदाख्यायिकास्ति । कस्यचित्किल पक्षिणोऽण्डानि तीरस्थितानि तरङ्गवेगेन सुमुद्रो जहार । स च समुद्रं शोषयिषामीत्येवेति प्रतिज्ञाय स्वमुखाग्रेणैकैकं जलबिन्दुमुपरि प्रचिक्षेप । तं च बहुभिः पक्षिभिर्बन्धुभिर्युक्त्या वार्यमाणोऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितोऽप्यस्मिन् जन्मनि जन्मान्तरे वा समुद्रं शोषयिष्याम्येवेति तदग्रेऽपि पुनः प्रतिजज्ञे । ततश्च दैवानुकूल्यात्कृपालुर्नारदो गरुडं तत्साहाय्याय प्रेषयामास । समुद्रस्त्वदीयज्ञातिद्रोहेण त्वामवमन्यत इति वाक्येन । ततो गरुडपक्षवातेन शुष्यन् समुद्रो ऽतिभीतस्तान्यण्डानि तस्मै पक्षिणे ददाविति । एवमेव शास्त्रवचनास्तिक्येन योगे ज्ञाने भक्तौ वा प्रवर्तमानमुत्साहवन्तमध्यवसायिनं जनं भगवानेवानुगृह्णातीति निश्चेतव्यम् ॥२०२३॥ बलदेवः नात्यश्नत इत्यादौ योगशब्देनोक्तं समाधिं स्वरूपतः फलतश्च लक्षयति यत्रेत्यादिसार्धत्रयेण । यच्छब्दानां तं विद्याद्योगसंज्ञितमित्युत्तरेणान्वयः । योगय्स सेवयाभ्यासेन निरुद्धं निवृत्तेतरवृत्तिकं चित्तं यत्रोपरमते महत्सुखमेतदिति सज्जति । न तु देहादि पश्यन् विषयेष्विति चित्तवृत्तिनिरोधेन स्वरूपेणेष्टप्राप्तिलक्षणेन फलेन च योगो दर्शितः । सुखमिति । यत्र समाधौ यत्तत्प्रसिद्धमात्यन्तिकं नित्यं सुखं वेत्त्यनुभवति । अतीन्द्रियं विषयेन्द्रियसम्बन्धरहितं, बुद्ध्यात्माकारया ग्राह्यम् । अतएव यत्र स्थितस्तत्त्वत आत्मस्वरूपान्नैव चलति, यं योगं लब्ध्वैव ततोऽपरं लाभमधिकं न मन्यते । गुरुणा गुणवत्पुत्रविच्छेदादिना न विचायते तमिति । दुःखसंयोगस्य वियोगः प्रध्वंसो यत्र तं योगसंज्ञ्तं समाधिम् ॥२०२३॥ __________________________________________________________ भगवद्गीता ६.२४ संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥२४॥ श्रीधरः किं च सङ्कल्पेति । संकल्पात्प्रभवो येषां तान् योगप्रतिकूलान् सर्वान् कामानशेषतः सवासनांस्त्यक्त्वा मनसैव विषयदोषदर्शिना सर्वतः प्रसरन्तमिन्द्रियसमूहं विशेषेण नियम्य । योगो योक्तव्य इति पूर्वेणान्वयः ॥२४॥ मधुसूदनः किं च कृत्वा योगोऽभ्यस्नीयः ? सङ्कल्पो दुष्टेष्वपि विषयेष्वशोभनत्वादर्शनेन शोभनाध्यासः । तस्माच्च सङ्कल्पादिदं मे स्यादिदं मे स्यादित्येवंरूपाः कामाः प्रभवन्ति । तान् शोभनाध्यासप्रभवान् विषयाभिलाषान् विचारजन्याशोभनत्वनिश्चयेन शोभनाध्यासबाधाद्दृष्टेषु स्रक्चन्दनवनितादिष्वदृष्टेषु चेन्द्रलोकपारिजाताप्सरःप्रभृतिषु श्ववान्तपायसवत्स्वत एव सर्वान् ब्रह्मलोकपर्यन्तानशेषतो निरवशेषान् सवासनांस्त्यक्त्वा, अतएव कामपूर्वकत्वादिन्दिर्यप्रवृत्तेस्तदपाये सति विवेकयुक्तेन मनसैवेन्द्रियप्राप्तं चक्षुरादिकरणसमूहं विनियम्य समन्ततः सर्वेभ्यो विषयेभ्यः प्रत्याहृत्य शनैः शनैरुपरमेदित्यन्वयः ॥२४॥ विश्वनाथः एतादृशयोगाभ्यासे प्रवृत्तस्य प्राथमिकं कृत्यमन्त्यं च कृत्यमाह सङ्कल्पेति द्वाभ्याम् । कामांस्त्यक्त्वेति प्राथमिकं कृत्यम् । न किंचिदपि चिन्तयेदित्यन्त्यं कृत्यम् ॥२४२५॥ बलदेवः स योगः प्रारम्भदशायां निश्चयेन प्रयत्ने कृते संसेत्स्यत्येवेत्यध्यवसायेन योक्तव्योऽनुष्ठेयः । आत्मन्ययोगत्वमननं निर्वेदस्तद्रहितेन चेतसा हृताण्डार्णवशोषकत्पक्षिवत्सोत्साहेनेत्यर्थः । एतादृशं योगमारभमाणस्य प्राथमिकं कृत्यमाह सङ्कल्पेति । सङ्कल्पात्प्रभवो येषां तान् योगविरोधिनः कामान् विषयानशेषतः सवासनांस्त्यक्त्वा । स्फुटमन्यत् । मनसा विषयदोषदर्शिना ॥२४॥ __________________________________________________________ भगवद्गीता ६.२५ शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥२५॥ श्रीधरः यदि तु प्राक्तनकर्मसंस्कारेण मनो विचलेत्तर्हि धारणया स्थिरीकुर्यादित्याह शनैरिति । धृतिर्धारणा । तया गृहीतया वशीकृतया बुद्ध्या । आत्मसंस्थमात्मन्येव सम्यक्स्थितं निश्चलं मनः कृत्वोपरमेत् । तच्च शनैः शनैरभ्यासक्रमेण । न तु सहसा । उपरमस्वरूपमाह न किंचिदपि चिन्तयेत् । निश्चले मनसि स्वयमेव प्रकाशमानपरमानन्दस्वरूपो भूत्वात्मध्यानादपि निवर्तेतेत्यर्थः ॥२५॥ मधुसूदनः भूमिकाजयक्रमेण शनैः शनैरुपरमेत् । धृतिधैर्यमखिन्नता तया गृहीता या बुद्धिरवश्यकर्तव्यतानिश्चयरूपा तया यदा कदाचिदवश्यं भविष्यत्येव योगः किं त्वरयेत्येवंरूपया शनैः शनैर्गुरूपदिष्टमार्गेण मनो निरुन्ध्यात् । एतेनानिर्वेदनिश्चयौ प्रागुक्तौ दर्शितौ । तथा च श्रुतिः यच्छेद्वाङ्मनसी प्राज्ञस् तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि ॥ [Kअठू १.३.१३] इति । वागिति वाचं लौकिकीं वैदिकीं च मनसि व्यापारवति नियच्छेत् । नानुध्यायाद्बहून् शब्दान् वाचो विग्लापनं हि तत्[Bआऊ ४.४.२१] इति श्रुतेः । वाग्वृत्तिनिरोधेन मनोवृत्तिमात्रशेषो भवेदित्यर्थः । चक्षुरादिनिरोधोऽप्येतस्यां भूमौ द्रष्टव्यः । मनसीति च्छान्दसं दैर्घ्यम् । तन्मनः कर्मेद्रियज्ञानेन्द्रियसहकारि ननविधविकल्पसाधनं करणं ज्ञाने जानातीति ज्ञानमिति व्युत्पत्त्या ज्ञातर्यात्मनि ज्ञातृत्वोपाधावहङ्कारे नियच्छेत् । मनोव्यापारान् परित्यज्याहङ्कारमात्रं परिशेषयेत् । तच्च ज्ञानं ज्ञातृत्वोपाधिमहङ्कारमात्मनि महति महत्तत्त्वे सर्वव्यापके नियच्छेत् । द्विविधो ह्यहङ्कारो विशेषरूपः सामान्यरूपश्चेति । अयमहमेतस्य पुत्र इत्येवं व्यक्तमभिमन्यमानो विशेषरूपो व्यष्ट्यहङ्कारः । अस्मीत्येतावन्मात्रमभिमन्यमानः सामान्यरूपः समष्ट्यहङ्कारः । स च हिरण्यगर्भो महानात्मेति च सर्वानुस्यूतत्वादुच्यते । ताभ्यामहङ्काराभ्यां विविक्तो निरुपाधिकः शान्तात्मा सर्वान्तश्चिदेकरसस्तस्मिन्महान्तमात्मानं समष्टिबुद्धिं नियच्छेत् । एवं तत्कारणमव्यक्तमपि नियच्छेत् । ततो निरुपाधिकस्त्वंपदलक्ष्यः शुद्ध आत्मा साक्षात्कृतौ भवति । शुद्धे हि चिदेकरसे प्रत्यगात्मनि जडशक्तिरूपमनिर्वाच्यमव्यक्तं प्रकृतिरुपाधिः । सा च प्रथमं सामान्याहङ्काररूपं महत्तत्त्वं नाम धृत्वा व्यक्तीभवति । ततो बहिर्विशेषाहङ्काररूपेण । ततो बहिर्मनोरूपेण । ततो बहिर्वागादीनिन्द्रियरूपेण । तदेतच्छ्रुत्याभिहितम् इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ [Kअठू १.३.१०१] इति । तत्र गवादिष्विव वाङ्निरोधः प्रथमा भूमिः । बालमुग्धादिष्विव निर्मनस्त्वं द्वितीया । तन्द्र्यामिवाहङ्कारराहित्यं तृतीया । सुषुप्ताविव महत्तत्त्वशान्तात्मनोर्मध्ये महत्तत्त्वोपादानमव्याकृताख्यं तत्त्वं श्रुत्योदाहारि, तथापि तत्र महत्तत्त्वस्य नियमनं नाभ्यधायि । सुषुप्ताविव स्वरूपलयप्रसङ्गात् । तस्य च कर्मक्षये सति पुरुषप्रयत्नमन्तरेण स्वत एव सिद्धत्वात्तत्त्वदर्शनानुपयोगित्वाच्च । दृश्यते त्वमग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति पूर्वमभिधाय सूक्ष्मत्वसिद्धये निरोधसमाधेरभिधानात् । स च तत्त्वदिदृक्षोर्दर्शनसाधनत्वेन दृष्टतत्त्वस्य च जीवन्मुक्तिरूपक्लेशक्षयायापेक्षितः । ननु शान्तात्मन्यवरुद्धस्य चित्तस्य वृत्तिरहितत्वेन सुषुप्तिवन्न दर्शनहेतुत्वमिति चेत्, न । स्वतःसिद्धस्य दर्शनस्य निवारयितुमशक्यत्वात् । तदुक्तं आत्मानात्माकारं स्वभावतोऽस्थितं सदा चित्तम् । आत्मैकाकारतया तिरस्कृतानात्मदृष्टिं विदधीत ॥ यथा घट उत्पद्यमानः स्वतो वियत्पूर्णं एवोत्पद्यते । जलतण्डुलादिपूरणं तूत्पन्ने घटे पश्चात्पुरुषप्रयत्नेन भवति । तत्र जलादौ निःसारितेऽपि वियन्निःसारयितुं न शक्यते । मुखपिधानेऽप्यन्तर्वियदवतिष्ठत एव तथा चित्तमुत्पद्यमानं चैतन्यपूर्णमेवोत्पद्यते । उत्पन्ने तु तस्मिन्मूषानिषिक्तद्रुतताम्रवद्घटदुःखादिरूपत्वं भोगहेतुधर्माधर्मसहकृतसामग्रीवशाद्भवति । तत्र घटदुःखाद्यनात्माकारे विरामप्रत्ययाभ्यासेन निवारितेऽपि निर्निमित्तश्चिदाकारो वारयितुं न शक्यते । ततो निरोधसमाधिना निर्वृत्तिकेन चित्तेन संस्कारमात्रशेषतयातिसूक्ष्मत्वेन निरुपाधिकचिदात्ममात्राभिमुखत्वाद् वृत्तिं विनैव निर्विघ्नमात्मानुभूयते । तदेतदाह आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेदिति । आत्मनि निरुपाधिके प्रतीचि संस्था समाप्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या सम्पाद्यासंप्रज्ञातसमाधिस्थः सन् किंचिदपि अनात्मानमात्मानं वा न चिन्तयेत्, न वृत्त्या विषयीकुर्यात् । अनात्माकारवृत्तौ हि व्युत्थानमेव स्यात् । आत्माकारवृत्तौ च सम्प्रज्ञातः समाधिरित्यसम्प्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्तिं नोत्पादयेदित्यर्थः ॥२५॥ विश्वनाथः षेए भगवद्गीता ६.२४. बलदेवः अन्तिमं कृत्यमाह धृतिगृहीतया धारणावशीकृत्या बुद्ध्या मन आत्मसंस्थं कृत्वात्मानं ध्यात्वा समाधावुपरमेत तिष्ठेत् । आत्मनोऽन्यत्किंचिदपि न चिन्तयेत् । एतच्च शनैः शनैरभ्यासक्रमेण, न तु हठेन ॥२५॥ __________________________________________________________ भगवद्गीता ६.२६ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२६॥ श्रीधरः एवमपि रजोगुणवशाद्यदि मनः प्रचलेत्तर्हि पुनः प्रत्याहारेण वशीकुर्यादित्याह यतो यत इति । स्वभावतश्चञ्चलं धार्यमाणमप्यस्थिरं मनो यं यं विषयं प्रति निर्गच्छति, ततस्ततः प्रत्याहृत्यात्मन्येव स्थिरं कुर्यात् ॥२६॥ मधुसूदनः एवं निरोधसमाधिं कुर्वन् योगी शब्दादीनां चित्तविक्षेपहेतूनां मध्ये यतो यतो यस्माद्यस्मान्निमित्ताच्छब्दादेर्विषयाद्रागद्वेषादेश्च चञ्चलं विक्षेपाभिमुखं सन्मनो निश्चरति विक्षिप्तं सद्विषयाभिमुखीं प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमामपि समाधिविरोधिनीं वृत्तिमुत्पादयति, तथा लयहेतूनां निद्राशेषबह्वशनश्रमादीनां मध्ये यतो यतो निमित्तादस्थिरं लयाभिमुखं सन्मनो निश्चरति लीनं सत्समाधिविरोधिनीं निद्राख्यां वृत्तिमुत्पादयति, ततस्ततो विक्षेपनिमित्ताल्लयनिमित्ताच् च नियम्यैतन्मनो निर्वृत्तिकं कृत्वात्मन्येव स्वप्रकाशपरमानन्दघने वशं नयेन्निरुन्ध्यात् । यथा न विक्षिप्येत न वा लीयेतेति । एवकारोऽनात्मगोचरत्वं समाधेर्वारयति । एतच्च विवृतं गौडाचार्यपादैः उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निच्शरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ इति पञ्चभिः श्लोकैः । उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन कामभोगयोर्विक्षिप्तं प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमयापि वृत्त्या परिणतं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः । कामभोगयोरिति चिन्त्यमानावस्थाभुज्यमानावस्थाभेदेन द्विवचनम् । तथा लीयतेऽस्मिन्निति लयः सुषुप्तं तस्मिन् सुप्रसन्नमायासवर्जितमपि मनो निगृह्णीयादेव । सुप्रसन्नं चेत्कुतो निगृह्यते ? तत्राह यथा कामो विषयगोचरप्रमाणादिवृत्त्युत्पादनेन समाधिविरोधी तथा लयोऽपि निद्राख्यवृत्त्युत्पादनेन समाधिविरोधी । सर्ववृत्तिनिरोधो हि समाधिः । अतः कामादिकृतविक्षेपादिव श्रमादिकृतलयादपि मनो निरोद्धव्यमित्यर्थः । उपायेन निगृह्णीयात्केन ? इत्युच्यते सर्वं द्वैतमविद्याविजृम्भितमल्पं दुःखमेवेत्यनुस्मृत्य यो वै भूमा तत्सुखं, नाल्पे सुखमस्ति । [Cहाऊ ७.२३.१] अथ यदल्पं तन्मर्त्यं [Cहाऊ ७.२३.१] तद्दुःखमिति श्रुत्यर्थं गुरूपदेशादनु पश्चात्पर्यालोच्य कामांश्चिन्त्यमानावस्थान् विषयान् भोगान् भुज्यमानावस्थांश्च विषयान्निवर्तयेत् । मनसः सकाशादिति शेषः । कामश्च भोगश्च कामभोगं तस्मान्मनो निवर्तयेदिति वा । एवं द्वैतस्मरणकाले वैराग्यभावनोपाय इत्यर्थः । द्वैतविस्मरणं तु परमोपाय इत्याह अजं ब्रह्म सर्वं न ततोऽतिरिक्तं किंचिद् अस्तीति शास्त्राचार्योपदेशादनन्तरमनुस्मृत्य तद्विपरीतं द्वैतजातं न पश्यत्येव । अधिष्ठाने ज्ञाने कल्पितस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्यसूचनार्थस्तुशब्दः । एवं वैराग्यभावनातत्त्वदर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनन्दिनलयाभ्यासवशाल्लयाभिमुखं भवेत्तदा निद्राशेषाजीर्णबह्वशनश्रमाणां लयकारणानां निरोधेन चित्तं सम्यक्प्रबोधयेदुत्थानप्रयत्नेन । यदि पुनरेवं प्रबोध्यमानं दैनन्दिनप्रबोधाभ्यासवशात्कामभोगयोर्विक्षिप्तं स्यात्तदा वैराग्यभावनया तत्त्वसाक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनरभ्यस्यतो लयात्सम्बोधितं विषयेभ्यश्च व्यावर्तितम् । नापि समप्राप्तमन्तरालावस्थं चित्तं स्तब्धीभूतं, सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात्समाहिताच्चित्ताद्विवेकेन जानीयात् । ततश्च नेदं समाहितमित्यवगम्य लयविक्षेपाभ्यामिव कषायादपि चित्तं निरुन्ध्यात् । ततश्च लयविक्षेपकषायेषु परिहृतेषु परिशेषाच्चित्तेन समं ब्रह्म प्राप्यते । तच्च समप्राप्तं चित्तं कषायलयभ्रान्त्या न चालयेत्, विषयाभिमुखं न कुर्यात् । किन्तु धृतिगृहीतया बुद्ध्या लयकषायप्राप्तेर्विविच्य तस्यामेव समप्राप्तावतियत्नेन स्थापयेत् । तत्र समाधौ परमसुखव्यञ्जकेऽपि सुखं नास्वादयेत् । एतावन्तं कालमहं सुखीति सुखास्वादरूपां वृत्तिं न कुर्यात्समाधिभङ्गप्रसङ्गातिति प्रागेव कृतव्याख्यानम् । प्रज्ञया यदुपलभ्यते सुखं तदप्य् अविद्यापरिकल्पितं मृषैवेत्येवंभावनया निःसङ्गो निस्पृहः सर्वसुखेषु भवेत् । अथवा प्रज्ञया सविकल्पसुखाकारवृत्तिरूपया सह सङ्गं परित्यजेत् । न तु स्वरूपसुखमपि निर्वृत्तिकेन चित्तेन नानुभवेत्स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्नवशेन कृतं चित्तं स्वभावचाञ्चल्याद्विषयाभिमुखतया निश्चरद्बहिर्निर्गच्छदेकीकुर्यात्प्रयत्नतः, निरोधप्रयत्नेन समे ब्रह्मण्येकतां नयेत् । समप्राप्तं चित्तं कीदृशम् ? इत्युच्यते यदा न लीयते नापि स्तब्धीभवति तामसत्वसाम्येन लयशब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्याकारवृत्तिमनुभवति । नापि सुखमास्वादयति, राजसत्वसाम्येन सुखास्वादस्यापि विक्षेपशब्देनोपलक्षणात् । पूर्वं भेदनिर्देशस्तु पृथक्प्रयत्नकरणाय । एवं लयकषायाभ्यां विक्षेपसुखास्वादाभ्यां च रहितमनिङ्गनमिङ्गनं चलनं सवातप्रदीपवल्लयाभिमुख्यरूपं तद्रहितं निवातप्रदीपकल्पम् । अनाभासं न केनचिद्विषयाकारेणाभासत इत्येतत् । कषायसुखास्वादयोरुभयान्तर्भाव उक्त एव । यदैवं दोषचतुष्टयरहितं चित्तं भवति तदा तच्चित्तं ब्रह्म निष्पन्नं समं ब्रह्म प्राप्तं भवतीत्यर्थः । एतादृशश्च योगः श्रुत्या प्रतिपादितः यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ [Kअठू २.३.११२] इति । एतन्मूलकमेव च योगश्चित्तवृत्तिनिरोधः [य़ोगष्१.२] इति सूत्रम् । तस्माद्युक्तं ततस्ततो नियम्यैतदात्मन्येवं वशं नयेदिति ॥२७॥ विश्वनाथः यदि च प्राक्तनदोषोद्गमवशाद्रजोगुणस्पृष्टं मनश्चञ्चलं स्यात्, तदा पुनर्योगमभ्यसेदित्याह यतो यत इति ॥२६॥ बलदेवः यदि कदाचित्प्राक्तनसूक्ष्मदोषान्मनः प्रचलेत्तदा तत्प्रत्याहरेदित्याह यत इति । यं यं विषयं प्रति मनो निर्गच्छति, ततस्तत एतन्मनो नियम्य प्रत्याहृत्यात्मन्येव निरतिशयसुखत्वभावनया वशं कुर्यात् ॥२६॥ __________________________________________________________ भगवद्गीता ६.२७ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥२७॥ श्रीधरः एवं प्रत्याहारादिभिः पुनः पुनर्मनो वशीकुर्वन् रजोगुणक्षये सति योगसुखं प्राप्नोतीत्याह प्रशान्तेति । एवमुक्तप्रकारेण शान्तं रजो यस्य तम् । अतएव प्रशान्तं मनो यस्य तमेनं निष्कल्मषं ब्रह्मत्वं प्राप्तं योगिनं उत्तमं सुखं समाधिसुखं स्वयमेवोपैति प्राप्नोति ॥२७॥ मधुसूदनः एवं योगाभ्यासबलादात्मन्येव योगिनः प्रशाम्यति मनः । ततश्च प्रशान्तेति । प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कारमात्रशेषं मनो यस्य तं प्रशान्तमनसं वृत्तिशून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतुगर्भं विशेषणद्वयं शान्तरजसं अकल्मषमिति । शान्तं विक्षेपकं रजो यस्य तं विक्षेपशून्यम् । तथा न विद्यते कल्मषं लयहेतुस्तमो यस्य तमकल्मषं लयशून्यम् । शान्तरजसमित्यनेनैव तमोगुणोपलक्षणेऽ कल्मषं संसारहेतुधर्माधर्मादिवर्जितम् इति वा । ब्रह्मभूतं ब्रह्मैव सर्वमिति निश्चयेन समं ब्रह्म प्राप्तं जीवन्मुक्तमेनं योगिनम् । एवमुक्तेन प्रकारेणेति श्रीधरः । उत्तमं निरतिशयं सुखमुपैत्युपगच्छति । मनस्तद्वृत्त्योरभावे सुषुप्तौ स्वरूपसुखाविर्भावप्रसिद्धिं द्योतयति हिशब्दः । तथा च प्राग्व्याख्यातं सुखमात्यन्तिकं यत्तदित्यत्र ॥२७॥ विश्वनाथः ततश्च पूर्ववदेव तस्य समाधिसुखं स्यादित्याह प्रशान्तेति । सुखं कर्तृ योगिनमुपैति प्राप्नोति । बलदेवः एवं प्रयतमानस्य पूर्ववदेव समाधिसुखं स्यादित्याह प्रशान्तेति । प्रशान्तमात्मन्यचलं मनो यस्य तम् । अतएवाकल्मषं दग्धप्राक्तनसूक्ष्मदोषम् । अतएव शान्तरजसम् । ब्रह्मभूतं साक्षात्कृतविविक्ताविर्भाविताष्टगुणकात्मस्वरूपं योगिनं प्रत्युत्तममात्मानुभवरूपं महत्सुखं कर्ता स्वयमेवोपैति ॥२७॥ __________________________________________________________ भगवद्गीता ६.२८ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥२८॥ श्रीधरः ततश्च कृतार्थो भवतीत्याह युञ्जन्निति । एवमनेन प्रकारेण सर्वदात्मानं मनो युञ्जन् वशीकुर्वन् । विशेषेण सर्वात्मना । विगतं कल्मषं यस्य सः । योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कारस्तदेवात्यन्तं सुखमश्नुते । जीवन्मुक्तो भवतीत्यर्थः ॥२८॥ मधुसूदनः उक्तं सुखं योगिनः स्फुटीकरोति युञ्जन्निति । एवं मनसैवेन्द्रियग्राममित्याद्युक्तक्रमेणात्मानं मनः सदा युञ्जन् समादधद्योगी योगेन नित्यसम्बन्धी विगतकल्मषो विगतमलः संसारहेतुधर्माधर्मरहितः सुखेनानायासेनेश्वरप्रणिधानात्सर्वान्तरायनिवृत्त्या ब्रह्मसंस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस्तादात्म्यं यस्मिंस्तद्विषयासंस्पर्शि ब्रह्मस्वरूपमित्येतत् । अत्यन्तं सर्वानन्तान् परिच्छेदानतिक्रान्तं निरतिशयं सुखमानन्दमश्नुते व्याप्नोति, सर्वतोनिर्वृत्तिकेन चित्तेन लयविक्षेपविलक्षणम् अनुभवति, विक्षेपे वृत्तिसत्त्वात्, लये च मनसोऽपि स्वरूपेणासत्त्वात् । सर्ववृत्तिशून्येन सूक्ष्मेण मनसा सुखानुभवः समाधावेवेत्यर्थः । अत्र चानायासेनेत्यन्तरायनिवृत्तिरुक्ता । ते चान्तराया दर्शिता योगसूत्रेण व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः [य़ोगष्१.३०] । चित्तं विक्षिपन्ति योगादपनयन्तीति चित्तविक्षेपा योगप्रतिपक्षाः । संशयभ्रान्तिदर्शने तावद्वृत्तिरूपतया वृत्तिनिरोधस्य साक्षात्प्रतिपक्षौ । व्याध्यादयस्तु सप्त वृत्तिसहचरिततया तत्प्रतिपक्षा इत्यर्थः । व्याधिर्धातुवैषम्यनिमित्तो विकारो ज्वरादिः । स्त्यानमकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्यासनादिकर्मानर्हतेति यावत् । योगः साधनीयो न वेत्युभयकोटिस्पृग्विज्ञानं संशयः । स चातद्रूपप्रतिष्ठत्वेन विपर्ययान्तर्गतोऽपि सन्नुभयकोटिस्पर्शित्वैककोटिस्पर्शित्वरूपावान्तरविशेषविवक्षयात्र विपर्ययाद्भेदेनोक्तः । प्रमादः समाधिसाधनानामनुष्ठानसामर्थ्येऽप्यननुष्ठानशीलता विषयान्तर व्याप्रततया योगसाधनेष्वौदासीन्यमिति यावत् । आलस्यं सत्यामप्यौदासीन्यप्रच्युतौ कफादिना तमसा च कायचित्तयोर्गुरुत्वम् । तच्च व्याधित्वेनाप्रसिद्धमपि योगविषये प्रवृत्तिविरोधि । अविरतिश्चित्तस्य विषयविशेष ऐकान्तिकोऽभिलाषः । भ्रान्तिदर्शनं योगासाधनेऽपि तत्साधनत्वबुद्धिस्तथा तत्साधनेऽपियसाधनत्वबुद्धिः । अलब्धभूमिकत्वं समाधिभूमेरेकाग्रताया अलाभः । क्षिप्तमूढविक्षिप्तरूपत्वमिति यावत् । अनवस्थितत्वं लब्धायामपि समाधिभूमौ प्रयत्नशैथिल्याच्चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इति चाभिधीयन्ते । दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः [य़ोगष्१.३१] दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच्चाध्यात्मिकं शारीरं मानसं च व्याधिवशात्कामादिवशाच्च भवति । आधिभौतिकं ग्रहपीडादिजनितं द्वेषाख्यविपर्ययहेतुत्वात्समाधिविरोधि । दौर्मनस्यमिच्छाविघातादिबलवद्दुःखानुभवजनितश्चित्तस्य तामसः परिणामविशेषः क्षोभापरपर्यायः स्तब्धीभावः । स तु कषायत्वाल्लयवत्समाधिविरोधी । अङ्गमेजयत्वमङ्गकम्पनमासनस्थैर्यविरोधि । प्राणेन बाह्यस्य वायोरन्तःप्रवेशनं श्वासः समाध्यङ्गरेचकविरोधी । प्राणन कोष्ठ्यस्य वायोर्बहिर्निःसरणं प्रश्वासः समाध्यङ्गपूरकविरोधी । समाहितचित्तस्यैते न भवन्ति विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवोऽन्तराया एव । एतेऽभ्यासवैराग्याभ्यां निरोद्धव्याः । ईश्वरप्रणिधानेन वा । तीव्रसंवेगानामासन्ने [य़ोगष्१.२१] समाधिलाभे प्रस्तुत ईश्वरप्रणिधानाद्वा [य़ोगष्१.२३] इति पक्षान्तरमुक्त्वा प्रणिधेयमीश्वरं क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञत्वबीजम् । स पूर्वेषामपि गुरुः कालेनानवच्छेदात्[य़ोगष्१.२४६] इति त्रिभिः सूत्रैः प्रतिपाद्य तत्प्रणिधानं द्वाभ्यामसूत्रयत् तस्य वाचकः प्रणवः । तज्जपस्तदर्थभावनम् [य़ोगष्१.२७८] इति । ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च [य़ोगष्१.२९] ततः प्रणवजपरूपात्तदर्थध्यानरूपाच्चेश्वरप्रणिधानात्प्रत्यक्चेतनस्य पुरुषस्य प्रकृतिविवेकेनाधिगमः साक्षात्कारो भवति । उक्तानामन्तरायाणामभावोऽपि भवतीत्यर्थः । अभ्यासवैराग्याभ्यामन्तरायनिवृत्तौ कर्तव्यायामभ्यासदार्ढ्यार्थमाह तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः [य़ोगष्१.३२] । तेषामन्तरायाणां प्रतिषेधार्तह्मेकस्मिन् कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनः पुनर्निवेशनं कार्यम् । तथा मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् [य़ोगष्१.३३] । मैत्री सौहार्दं, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यम्, सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्ते । सर्वप्राणिषु सुखसम्भोगापन्नेषु साध्वेतन्मम मित्राणां सुखित्वमिति मैत्रीं भावयेत् । न त्वीर्ष्याम् । दुःखितेषु कथं नु नामैषा दुःखनिवृत्तिः स्यादिति कृपामेव भावयेत् । नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षं कुर्यान्न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च विगतरागद्वेषादिमलं चित्तं प्रसन्नं सदेकाग्रतायोग्यं भवति । मैत्र्यादिचतुष्टयं चोपलक्षणमभयं सत्त्वसंशुद्धिरित्यादीनाममानित्वमदम्भित्वमित्यादीनां च धर्माणाम्, सर्वेषामेतेषां शुभवासनारूपत्वेन मलिनवासनानिवर्तकत्वात् । रागद्वेषौ महाशत्रू सर्वपुरुषार्थप्रतिबन्धकौ महता प्रयत्नेन परिहर्तव्यावित्येतत्सूत्रार्थः । एवमन्येऽपि प्राणायामादय उपायाश्चित्तप्रसादनाय दर्शिताः । तदेतच्चित्तप्रसादनं भगवदनुग्रहेण यस्य जातं तं प्रत्येवैतद्वचनम् सुखेनेति । अन्यथा मनःप्रशमानुपपत्तेः ॥२८॥ विश्वनाथः ततश्च कृतार्थ एव भवतीत्याह युञ्जन्निति । सुखमश्नुते जीवन्मुक्त एव भवतीत्यर्थः ॥२८॥ बलदेवः एवं स्वात्मसाक्षात्कारानन्तरं परमात्मसाक्षात्कारश्च लभत इत्याह युञ्जन्निति । एवमुक्तप्रकारेण आत्मानं स्वं युञ्जन् योगेनानुभवत तेनैव विगतकल्मषो दग्धसर्वदोषो योगी सुखेनानायासेन ब्रह्मसंस्पर्शं परमात्मानुभवमत्यन्तमपरिमितं सुखमश्नुते प्राप्नोति ॥२८॥ __________________________________________________________ भगवद्गीता ६.२९ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥२९॥ श्रीधरः ब्रह्मसाक्षात्कारमेव दर्शयति सर्वभूतस्थमिति । योगेनाभ्यस्यमानेन युक्तात्मा समाहितचित्तः । सर्वत्र समं ब्रह्मैव पश्यतीति समदर्शनः । तथा स स्वमात्मानमविद्याकृतदेहादिपरिच्छेदशून्यं सर्वभूतेषु ब्रह्मादिस्थावरान्तेष्ववस्थितं पश्यति । तानि चात्मन्यभेदेन पश्यति ॥२९॥ मधुसूदनः तदेवं निरोधसमाधिना त्वंपदलक्ष्ये तत्पदलक्ष्ये च शुद्धे साक्षात्कृते तदैक्यगोचरा तत्त्वमसीति वेदान्तवाक्यजन्या निर्विकल्पकसाक्षात्काररूपा वृत्तिर्ब्रह्मविद्याभिधाना जायते । ततश्च कृत्स्नाविद्यातत्कार्यनिवृत्त्या ब्रह्मसुखमत्यन्तमश्नुत इत्युपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्वपदलक्ष्योपस्थितिमाह सर्वेति । सर्वेषु भूतेषु स्थावरजङ्गमेषु शरीरेषु भोक्तृतया स्थितमेकमेव विभुमात्मानं प्रत्यक्चेतनं साक्षिणं परमार्थसत्यमानन्दघनं साक्ष्येभ्योऽनृतजडपरिच्छिन्नदुःखरूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश्चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्याध्यासिकेन सम्बन्धेन भोग्यतया कल्पितानि साक्षिसाक्ष्ययोः सम्बन्धान्तरानुपपत्तेर्मिथ्याभूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते । कः ? योगयुक्तात्मा योगेन निर्विक्चारवैशारद्यरूपेण युक्तं प्रसादं प्राप्त आत्मान्तःकरणं यस्य स तथा । तथा च प्रागेवोक्तं निर्विचारवैशारद्येऽध्यात्मप्रसादः [य़ोगष्१.४७] ऋतंभरा तत्र प्रज्ञा [य़ोगष्१.४८] श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्[य़ोगष्१.४९] इति । तथा च शब्दानुमानागोचरयथार्थविशेषवस्तुगोचरयोगप्रत्यक्षेण ऋतंभरसंज्ञेन युगपत्सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यमेव पश्यतीति सर्वत्र समं दर्शनं यस्येति सर्वत्र समदर्शनः सन्नात्मानमनात्मानं च योगयुक्तात्मा यथास्थितम् ईक्षत इति युक्तम् । अथवा यो योगयुक्तात्मा यो वा सर्वत्रसमदर्शनः स आत्मानमीक्षत इति योगिसमदर्शिनावात्मेक्षणाधिकारिणावुक्तौ । यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुस्तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि । नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ असाध्यः कस्यचिद्योगः कस्यचित्तत्त्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥ इति । चित्तनाशस्य साक्षिणः सकाशात्तदुपाधिभूतचित्तस्य पृथक्करणात्तददर्शनस्य । तस्योपायद्वयम् एकोऽसम्प्रज्ञातसमाधिः । सम्प्रज्ञातसमाधौ हि आत्मैकाकारवृत्तिप्रवाहयुक्तमन्तःकरणसत्त्वं साक्षिणानुभूयते निरुद्धसर्ववृत्तिकं तूपशान्तत्वान्नानुभूयत इति विशेषः । द्वितीयस्तु साक्षिणि कल्पितं साक्ष्यमनृतत्वान्नास्त्येव साक्ष्येव तु परमार्थसत्यः केवलो विद्यत इति विचारः । तत्र प्रतममुपायं प्रपञ्चपरमार्थतावादिनो हैरण्यगर्भादयः प्रपेदिरे । तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षिदर्शने निरोधातिरिक्तोपायसम्भवात् । श्रीमच्छङ्करभगवत्पूज्यपादमतोपजीविनस् त्वौपनिषदाः प्रपञ्चानृतत्ववादिनो द्वितीयमेवोपायमुपेयुः । तेषां ह्यधिष्ठानज्ञानदार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तद्दृश्यस्य चादर्शनमनायासेनैवोपपद्यते । अतएव भगवत्पूज्यपादाः कुत्रापि ब्रह्मविदां योगापेक्षां न व्युत्पादयां बभूव । अतएव चौपनिषदाः परमहंसाः श्रौते वेदान्तवाक्यविचार एव गुरुमुपसृत्य प्रवर्तन्ते ब्रह्मसाक्षात्काराय न तु योगे । विचारेणैव चित्तदोषनिराकरणेन तस्यान्यथासिद्धत्वादिति कृतमधिकेन ॥२९॥ विश्वनाथः जीवन्मुक्तस्य तस्य ब्रह्मसाक्षात्कारं दर्शयति सर्वभूतस्थमात्मानमिति । परमात्मनः सर्वभूताधिष्ठातृत्वमात्मनीति परमात्मनः सर्वभूताधिष्ठानं च । ईक्षते अपरोक्षतयानुभवति । योगयुक्तात्मा ब्रह्माकारान्तःकरणः । समं ब्रह्मैव पश्यतीति समदर्शनः ॥२९॥ बलदेवः एवं निष्पण्णसमाधिः प्रत्यक्षितस्वपरात्मयोगी परात्मनः सर्वगतत्वं तदन्यात्मनां द्रुहिणादीनां सर्वेषां तदाश्रयत्वं तस्याविषयमत्वं चानुभवतीत्याह सर्वेति । योगयुक्तात्मा सिद्धसमाधिस्तदात्मानं आततत्वाच्च मातृत्वादात्मा हि परमो हरिः इति स्मृतेः । यो मामिति विवरणाच्च परमात्मानं सर्वभूतस्थं निखिलं जीवान्तर्यामिणमीक्षते । आत्मनि तस्मिन्नाश्रयभूते सर्वभूतानि च तमेव सर्वजीवाश्रयं चेक्षते । स इत्याह सर्वत्रेति । तत्तत्कर्मानुगुण्येनोच्चावचतया सृष्टेषु सर्वेषु जीवेषु समं वैषम्यशून्यं परात्मानं पश्यतीति तथा ॥२९॥ __________________________________________________________ भगवद्गीता ६.३० यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥ श्रीधरः एवम्भूतात्मज्ञाने च सर्वभूतात्मया मदुपासनं मुख्यं कारणमित्याह यो मामिति । मां परमेश्वरं सर्वत्र भूतमात्रे यः पश्यति । सर्वं च प्राणिमात्रं मयि यः पश्यति । तस्याहं न प्रणश्याम्यदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपादृष्ट्या तं विलोक्यानुगृह्णामीत्यर्थः ॥३०॥ मधुसूदनः एवं शुद्धं त्वपदार्थं निरूप्य शुद्धं तत्पदार्थं निरूपयति यो मामिति । यो योगी मामीश्वरं तत्पदार्थमशेषप्रपञ्चकारणमायोपाधिकमुपाधिविवेकेन सर्वत्र प्रपञ्चे सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वोपाधिविनिर्मुक्तं परमार्थसत्यअमानन्दघनमनन्तं पश्यति योगजेन प्रत्यक्षेणापरोक्षीकरोति । तथा सर्वं च प्रपञ्चजातं मायया मय्यारोपितं मद्भिन्नतया मृषात्वेनैव पश्यति । तस्यैवंविवेकदर्शिनोऽहं तत्पदार्थो भगवान्न प्रणश्यामि । ईश्वरः कश्चिन्मद्भिन्नोऽस्तीति परोक्षज्ञानविषयो न भवामि, किन्तु योगजापरोक्षज्ञानविषयो भवामि । यद्यप्पि वाक्यजापरोक्षज्ञानविषयत्वं त्वंपदार्थाभेदेनैव तथापि केवलस्यापि तत्पदार्थस्य योगजापरोक्षज्ञानविषयत्वमुपपद्यत एव । एवं योगजेन प्रत्यक्षेण मामपरोक्षीकुर्वन् स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वानतिप्रियत्वात्सर्वदा मदपरोक्षज्ञानगोचरो भवति । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् [ङीता ४.११] इत्युक्तेः । तथिअव शरशय्यास्थभीष्मध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः । अविद्वांस्तु स्वात्मानमपि सन्तं भगवन्तं न पर्श्यति । अतो भगवान् पश्यन्नपि तं न पश्यति । स एनमविदितो न भुनक्ति [Bआऊ १.४.१५] इति श्रुतेः । विद्वांस्तु सदैव संनिहितो भगवतोऽनुग्रहभाजनमित्यर्थः ॥३०॥ विश्वनाथः एवमपरोक्षानुभविनः फलमाह यो मामिति । तस्याहं ब्रह्म न प्रणश्यामि नाप्रत्यक्षीभवामि । तथा मत्प्रत्यक्षतायां शाश्वतिक्यां सत्यां स योगी मे मदुपासको न प्रणश्यति न कदाचिदपि भ्रश्यति ॥३०॥ बलदेवः एतद्विवृण्वन् तथात्वदर्शिनः फलमाह यो मामिति । तस्य तादृशस्य योगिनोऽहं परमात्मा न प्रणश्यामि नादृश्यो भवामि । स च योगी मे न प्रणश्यति नादृश्यो भवति । आवयोर्मिथःसाक्षात्कृतिः सर्वदा भवतीत्यर्थः ॥३०॥ __________________________________________________________ भगवद्गीता ६.३१ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥३१॥ श्रीधरः न चैवंभूतो विधिकिङ्करः स्यादित्याह सर्वभूतस्थितमिति । सर्वभूतेषु स्थितं मामभेदमास्थित आश्रितो यो भजति स योगी ज्ञानी सर्वथा कर्मपरित्यागेनापि वर्तमानो मय्येव वर्तते मुच्यते । न तु भ्रश्यतीत्यर्थः ॥३१॥ मधुसूदनः एवं त्वंपदार्थं तत्पदार्थं च शुद्धं निरूप्य तत्त्वमसीति वाक्यार्थं निरूपयति सर्वभूतमिति । सर्वेषु भूतेष्वधिष्ठानतया स्थितं सर्वानुस्यूतसन्मात्रं मामीश्वरं तत्पदलक्ष्यं स्वेन त्वंपदलक्ष्येण सहैकत्वमत्यन्ताभेदमास्थितो घटाकाशो महाकाश इत्यत्रेवोपाधिभेदनिराकरणेन निश्चिन्वन् यो भजति अहं ब्रह्मास्मीति वेदान्तवाक्यजेन साक्षात्कारेणापरोक्षीकरोति सोऽविद्यातत्कार्यनिवृत्त्या जीवन्मुक्तः कृतकृत्य एव भवति । यावत्तु तस्य बाधितानुवृत्त्या शरीरादिदर्शनमनुवर्तते तावत्प्रारभ्दकर्मप्राबल्यात्सर्वकर्मत्यागेन वा याज्ञवल्क्यादिवत् । विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् । सर्वथा येन केनापि रूपेण वर्तमानोऽपि व्यवहरन्नî स योगी ब्रह्माहमसमीति विद्वान्मयि परमात्मन्येवाभेदेन वर्तते । सर्वथा तस्य मोक्षं प्रति नास्ति प्रतिबन्धशङ्का तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति [Bआऊ १.४.१०] इति श्रुतेः । देवा महाप्रभावा अपि तस्य मोक्षाभवनाय नेशते किमुतान्ये क्षुद्रा इत्यर्थः । ब्रह्मविदो निषिद्धकर्मणि प्रवर्तकयो रागद्वेषयोरसम्भवेन निषिद्धकर्मासम्भवेऽपि तदङ्गीकृत्य ज्ञानस्तुत्यर्थमिदमुक्तं सर्वथा वर्तमानोऽपीति हत्वापि स इमान् लोकान्न हन्ति न निबध्यते [ङीता १८.१७] इतिवत् ॥३१॥ विश्वनाथः एवं मदपरोक्षानुभवात्पूर्वदशायामपि सर्वत्र परात्मभावनया भजतो योगिनो न विधिकैङ्कर्यमित्याह सर्वेति । परमात्मैव सर्वकरणत्वादेकोऽस्तीत्येकत्वमास्थितः सन् यो भजति, श्रवणस्मरणादिभजनयुक्तो भवति, स सर्वथा शास्त्रोक्तं कर्म कुर्वन्नकुर्वन् वा वर्तमानो मयि वर्तते, न तु संसारे ॥३१॥ बलदेवः स योगी ममाचिन्त्यस्वरूपशक्तिमनुभवन्नतिप्रियो भवतीत्याशयवानाह सर्वेति । सर्वेषां जीवानां हृदयेषु प्रादेशमात्रश्चतुर्बाहुरतसीपुष्पप्रभश्चक्रादिधरोऽहं पृथक्पृथङ्निवसामि । तेषु बहूनां मद्विग्रहाणामेकत्वमभेदमाश्रितो यो मां भजति ध्यायति, सो योगी सर्वथा वर्तमानो व्युत्थानकाले स्वविहितं कर्म कुर्वन्नकुर्वन् वा मयि वर्तते ममाचिन्त्यशक्तिकत्वधर्मानुभवमहिम्ना निर्दग्धकामचारदोषो मत्सामीप्यलक्षणं मोक्षं विन्दति, न तु संसारमित्यर्थः । श्रुतिश्च हरेरचिन्त्यशत्किकतामाह एकोऽपि सन् बहुधा योऽवभाति इति । स्मृतिश्च एक एव परो विष्णुः सर्वव्यापी न संशयः । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते ॥ इति ॥३१॥ __________________________________________________________ भगवद्गीता ६.३२ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥ श्रीधरः एवं च मां भजतां योगिनां मध्ये सर्वभूतानुकम्पी श्रेष्ठ इत्याह आत्मौपम्येनेति । आत्मौपम्येन स्वसादृश्येन । यथा मम सुखं प्रियं दुःखं चाप्रियं तथान्येषां अपीति सर्वत्र समं पश्यन् सुखमेव सर्वेषां यो वाञ्छति । न तु कस्यापि दुःखम् । स योगी श्रेष्ठो ममाभिमत इत्यर्थः ॥३२॥ मधुसूदनः एवमुत्पन्नेऽपि तत्वबोधे कश्चिन्मनोनाशवासनाक्षययोरभावाज्जीवन्मुक्तिसुखं नानुभवति चित्तविक्षेपेण च दृष्टदुःखमनुभवति सोऽपरमो योगी देहपाते कैवल्यभागित्वात् । देहसद्भावपर्यन्तं च दृष्टदुःखानुभवात् । तत्त्वज्ञानमनोनाशवासनाक्षयाणां तु युगपदभ्यासाद्दृष्टदुःखनिवृत्तिपूर्वकं जीवन्मुक्तिसुखमनुभवन् प्रारब्धकर्मवशात्समाधेर्व्युत्थानकाले किं स्यात्? इत्युच्यत आत्मौपम्येनेति । आत्मैवौपम्यमुपमा तेनात्मदृष्टान्तेन सर्वत्र प्राणिजाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न सम्पादयति एवं परस्याप्यनिष्टं यो न सम्पादयति प्रद्वेषशून्यत्वात्, स निर्वासनतयोपशान्तमना योगी ब्रह्मवित्परमः श्रेष्ठो मतः पूर्वस्मात्, हे अर्जुन । अतस्तत्त्वज्ञानमनोनाशवासनाक्षयाणामक्रममभ्यासाय महान् प्रयत्न आस्थेय इत्यर्थः । तत्रेदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वान्मृषैवात्मैवैकः परमार्थसत्यः सच्चिदानन्दाद्वयोऽहमस्मीति ज्ञानं तत्त्वज्ञानं प्रदीपज्वालासन्तानवद्वृत्तिसन्तानरूपेण परिणममानमन्तःकरणद्रव्यं मननात्मकत्वान्मन इत्युच्यते । तस्य नाशे नाम वृत्तिरूपपरिणामं परित्यज्य सर्ववृत्तिनिरोधिना निरोधाकारेण परिणामः । पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारविशेषो वासना पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेकजन्यायां चित्तप्रशमवासनायां दृढायां सत्य् अपि बाह्ये निमित्ते क्रोधाद्यनुत्पत्तिः । तत्र तत्त्वज्ञाने सति मिथ्याभूते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्टत्वेन पुनर्वृत्त्यनुपयोगान्निरन्धनाग्निवन्मनो नश्यति । नष्टे च मनसि संस्कारोद्बोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते । क्षीणायां वासनायां हेत्वभावेन क्रोधादिवृत्त्यनुदयान्मनो नश्यति । नष्टे च मनसि शमदमादिसम्पत्त्या तत्त्वज्ञानमुदेति । एवमुत्पन्ने तत्त्वज्ञाने रागद्वेषादिरूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात्तत्त्वज्ञानोदय इति परस्परकारणत्वं दर्शनीयम् । अतएव भगवान् वसिष्ठ आह तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥ तस्माद्राघव यत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रय ॥ इति । पौरुषो यत्नः केनाप्युपायेनावश्यं सम्पादयिष्यामीत्येवंविधोत्साहरूपो निर्बन्धः । विवेको नाम विविच्य निश्चयः । तत्त्वज्ञानस्य श्रवणादिकं साधनं मनोनाशस्य योगः वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति । एतादृशविवेकयुक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्णवर्त्मेवेति न्यायेन वासनावृद्धिहेतुत्वाद्दूरत इत्युक्तम् । द्विविधो हि विद्याधिकारी कृतोपास्तिरकृतोपास्तिश्च । तत्र य उपास्यसाक्षात्कारपर्यन्तामुपास्तिं कृत्वा तत्त्वज्ञानाय प्रवृत्तस्तस्य वासनाक्षयमनोनाशअयोर्दृढतरत्वेन ज्ञानादूर्ध्वं जीवन्मुक्तिः स्वत एव सिध्यति । इदानींतनस्तु प्रायेणाकृतोपास्तिरेव मुमुक्षुरौत्सुक्यमात्रात्सहसा विद्यायां प्रवर्तते । योगं विना चिज्जडविवेकमात्रेणैव च मनोनाशवासनाक्षयौ तात्कालिकौ सम्पाद्य शमदमादिसम्पत्त्या श्रवनमनननिदिध्यासनानि सम्पादयति । तैश्च दृढाभ्यस्तैः सर्वबन्धविच्छेदि तत्त्वज्ञानमुदेति । अविद्याग्रन्थिब्रह्मत्वं हृदयग्रन्थिः संशयाः कर्माण्यसर्वकामत्वं मृत्युः पुनर्जन्म चेत्यनेकविधो बन्धो ज्ञानान्निवर्तते । तथा च श्रूयते यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य [] ब्रह्म वेद ब्रह्मैव भवति [] भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [ंुण्डू २.२.८] सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह [टैत्तू १.१] तमेव विदित्वातिमृत्युमेति [श्वेतू ३.८] यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ [Kअठू १.३.८] य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति [Bआऊ १.४.१०] इत्यसर्वत्वनिवृत्तिफलमुदाहार्यम् । सेयं विदेहमुक्तिः सत्यपि देहे ज्ञानोत्पत्तिसमकालीना ज्ञेया । ब्रह्मण्यविद्याध्यारोपितानामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरुत्पत्त्यसम्भवात् । अतः शैथिल्यहेत्वभावात्तत्त्वज्ञानं तस्यानुवर्तते । मनोनाशवासनाक्षयौतु दृढाभ्यासाभावाद्भोगप्रदेन प्रारब्धेन कर्मणा बाध्यमानत्वाच्च सवातप्रदेशप्रदीपवत्सहसा निवर्तेते । अत इदानींतनस्य तत्त्वज्ञानिनः प्राक्सिद्धे तत्त्वज्ञाने न प्रयत्नापेक्षा । किं तु मनोनाशवासनाक्षयौ प्रयत्नसाध्याविति । तत्र मनोनाशओऽसम्प्रज्ञातसमाधिनिरूपणेन निरूपितः प्राक् । वासनाक्षयस्त्विदानीं निरूप्यते । तत्र वासनास्वरूपं वसिष्ठ आह दृढभावनया त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ अत्र च स्वस्वदेशाचारकुलधर्मस्वभावभेदतद्गतापशब्दसुशब्दादिषु प्राणिनामभिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी सम्पत् । शास्त्रसंस्कारप्राबल्यात्तत्त्वज्ञानसाधनत्वेनैकरूपैव । मलिना तु त्रिविधा लोकवासना शास्त्रवासना देहवासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाचरिष्यामीत्यशक्यार्थाभिनिवेशो लोकवासना । तस्याश्च को लोकमाराधयितुं समर्थ इति न्यायेन सम्पादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वाच्च मलिनत्वम् । शास्त्रवासना तु त्रिविधा पाठव्यसनं बहुशास्त्रव्यसनमनुष्ठानव्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्वात्पुरुषार्थानुपयोगित्वाद् दर्पहेतुत्वाज्जन्महेतुत्वाच्च । देहवासनापि त्रिविधा आत्मत्वभ्रान्तिर्गुणाधानभ्रान्तिर्गुणाधानभ्रान्तिर्दोषापनयनभ्रान्तिश्चेति । तत्रात्मत्वभ्रान्तिर्विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिकं शास्त्रीयं च । समीचीनशब्दादिविषयसम्पादनं लौकिकं, गङ्गास्नानशालग्रामतीर्थादिसम्पादनं शास्त्रीयम् । दोषापनयनमपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैरौषधैर्व्याध्याद्यपनयनं लौकिकं, वैदिकस्नानाचमनादिभिरशौचाद्यपनयनं वैदिकम् । एतस्याश्च सर्वप्रकाराया मलिनत्वमप्रामाणिकत्वादशक्यत्वात्पुरुषार्थानुपयोगित्वात्पुनर्जन्महेतुत्वाच् च । तदेतल्लोकशास्त्रदेहवासनात्रयमविवेकनामुपादेयत्वेन प्रतिभासमानमपि विविदिषोर्वेदनोत्पत्तिविरोधित्वाद्विदुषो ज्ञाननिष्ठाविरोधित्वाच्च विवेकिभिर्हेयम् । तदेवं बाह्यविषयवासना त्रिविधा निरूपिता । आभ्यन्तरवासना तु कामक्रोधदम्भदर्पाद्यासुरसम्पद्रूपा सर्वानर्थमूलं मानसी वासनेत्युच्यते । तदेवं बाह्याभ्यन्तरवासनाचतुष्टयस्य शुद्धवासनया क्षयः सम्पादनीयः । तदुक्तं वसिष्ठेन मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासना राम गृहाणामलवासनाः ॥ इति । तत्र विषयवासनाशब्देन पूर्वोक्तास्तिस्रो लोकशास्त्रवेदवासना विवक्षिताः । मानसवासनाशब्देन कामक्रोधदम्भदर्पाद्यासुरसम्पद्विवक्षिता । यद्वा शब्दस्पर्शरूपरसगन्धा विषयाः । तेषां भुज्यमानत्वदशाजन्यः संस्कारो विषयवासना । काम्यमानत्वदशाजन्यः संस्कारो मानसवासना । अस्मिन् पक्षे पूर्वोक्तानां चतसृणामनयोरेवान्तर्भावः । बाह्याभ्यनरव्यतिरेकेण वासनान्तरासम्भवात् । तासां वासनानां परित्यागो नाम तद्विरुद्धमैत्र्यादिवासनोत्पादनम् । ताश्च मैत्र्यादिवासना भगवता पतञ्जलिना सूत्रिताः प्राक्संक्षेपेण व्याख्याता अपि पुनर्व्याख्यायन्ते । चित्तं हि रागद्वेषपुण्यपापैः कलुषीक्रियते । तत्र सुखानुशयी रागः [य़ोगष्२.७] । मोहादनुभूयमानं सुखमनुशेते कश्चिद्धीवृत्तिविशेषो राजसः सर्वं सुखजातीयं मे भूयादिति । तच्च दृष्टादृष्टसामग्र्यभावात्सम्पादयितुमशक्यम् । अतः स रागश्चित्तं कलुषीकरोति । यदा तु सुखिउ प्राणिष्वयं मैत्रीं भावयेत्सर्वेऽप्येते सुखिनो मदीया इति तदा तत्सुखं स्वकीयमेव सम्पन्नमिति भावयतस्तत्र रागो निवर्तते । यथा स्वस्य राज्यनिवृत्तावपि पुत्रादिराज्यमेव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलमिव चित्तं प्रसीदति । तथा दुःखानुशयी द्वेषः [य़ोगष्२.८] दुःखमनुशेते कश्च्द्धीवृत्तिविशेषस्तमोऽनुगतरजःपरिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूदिति । तच्च शत्रुव्याघ्रादिषु सत्स्य न निवारयितुं शक्यम् । न च सर्वे ते दुःखहेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं मा भूदिति करुणां दुःखिषु भावयेत्तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ इति । एतदेवेहाप्युक्तम् आत्मौपम्येन सर्वत्रेत्यादि । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति पापं त्वनुतिष्ठन्ति । तदाहुः पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥ इति । ते च पुण्यपापे अक्रियमाणक्रियमाणे पश्चात्तापं जनयतः । स च श्रुत्यानूदितः किमहं साधु नाकरवं किमहं पापमकरवमिति । यद्यसौ पुण्यपुरुषेषु मुदितां भावयेत्तदा तद्वासनावान् स्वयमेवाप्रमत्तोऽशुक्लकृष्णे पुण्ये प्रवर्तते । तदुक्तं कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषामयोगिनां त्रिविधं शुक्लं शुभं कृष्णमशुभं शुक्लकृष्णं शुभाशुभमिति । तथा पापपुरुषेषूपेक्षां भावयन् स्वयमपि तद्वासनावान् पापान्निवर्तते । ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्रीं भावयतो न केवलं रागो निवर्तते किंत्वसूयेर्ष्यादयोऽपि निवर्तन्ते । परगुणेषु दोषाविष्करणमसूया । परगुणानामसहनमीर्ष्या । यदा मैत्रीवशात्परसुखं स्वीयमेव सम्पन्नं तदा परगुणेषु कथमसूयादिकं सम्भवेत् । तथा दुःखिषु करुणां भावयतः शत्रुवधादिकरो द्वेषो यदा निवर्तते तदा दुःखित्वप्रतियोगिकस्वसुखित्वप्रयुक्तदर्पोऽपि निवर्तते । एवं दोषान्तरनिवृत्तिरप्यूहनीया वासिष्ठरामायणादिषु । तदेवं तत्त्वज्ञानं मनोनाशो वासनाक्षयश्चेति त्रयमभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस्तत्त्वानुस्मरणं तत्त्वज्ञानाभ्यासः । तदुक्तम् तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा । इदं जगदहं चेति बोधाभ्यासं विदुः परम् ॥ इति । दृश्यावभासविरोधियोगाभ्यासो मनोनिरोधाभ्यासः । तदुक्तम् अत्यन्ताभावसम्पत्तौ ज्ञातुर्ज्ञेयस्य वस्तुनः । युक्त्या शास्त्रैर्यतन्ते ये तेऽप्यत्राभ्यासिनः स्थिताः ॥ इति । ज्ञातृज्ञेयोर्मिथ्यात्वधीरभावसम्पत्तिः । स्वरूपेणाप्यप्रतीतिरत्यन्ताभावसम्पत्तिस्तदर्थम् । युक्त्या योगेन । दृश्यासम्भवबोधेन रागद्वेषादितानवे । रतिर्घनोदिता यासौ ब्रह्माभ्यासः स उच्यते ॥ इति रागद्वेषादिक्षीणतारूपवासनाक्षयाभ्यास उक्तः । तस्मादुपपन्नमेतत्तत्त्वज्ञानाभ्यासेन मनोनाशाभ्यासेन वासनाक्षयाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः स परमो योगी मतो यस्तु विषमदृष्टिः स तत्त्वज्ञानवानप्यपरमो योगीति ॥३२॥ विश्वनाथः किं च, साधनदशायां योगी सर्वत्र समः स्यादित्युक्तम् । तत्र मुख्यं साम्यं व्यचष्टे आत्मौपम्येनेति । सुखं वा दुःखं वेति यथा मम सुखं प्रियं दुःखमप्रियं, तथैवान्येषामपीति सर्वत्र समं पश्यन् सुखमेव सर्वेषां यो वाञ्छति, न तु कस्यापि दुःखम्, स योगी श्रेष्ठो ममाभिमतः ॥३२॥ बलदेवः सर्वभूतहिते रतः इति यत्प्रागुक्तं, तद्विशदयति आत्मौपम्येनेति । व्युत्थानदशायामात्मौपम्येन स्वसादृश्येन सुखं दुःखं च यः सर्वत्र समं पश्यति । स्वस्येव परस्य सुखमेवेच्छति, न तु दुःखम्, स स्वपरसुखदुःखसमदृष्टिः सर्वानुकम्पी योगी मम परमः श्रेष्ठोऽभिमतः । तद्विषमदृष्टिस्तु तत्त्वज्ञोऽप्यपरमयोगीति भावः ॥३२॥ __________________________________________________________ भगवद्गीता ६.३३ अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥३३॥ श्रीधरः उक्तलक्षणस्य योगस्यासम्भवं मन्वानोऽर्जुन उवाच योऽयमिति । साम्येन मनसो लयविक्षेपशून्यतया केवलात्माकारावस्थानेन । योऽयं योगस्त्वया प्रोक्तः । एतस्य स्थिरां दीर्घकालां स्थितिं न पश्यामि । मनसश्चञ्चलत्वात् ॥३३॥ मधुसूदनः उक्तमर्थमाक्षिपनर्जुन उवाच योऽयमिति । योऽयं सर्वत्र समष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषादीनां विषमदृष्टिहेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः । हे मधुसूदन ! सर्ववैदिकसम्प्रदायप्रवर्तक ! एतस्य त्वदुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थितिं विद्यमानतां स्थिरां दीर्घकालानुवर्तिनीं न पश्यामि न सम्भावयामि अहमस्मद्विधोऽन्यो वा योगाभ्यासनिपुणः । कस्मान्न सम्भावयसि तत्राह चञ्चलत्वात्, मनस इति शेषः ॥३३॥ विश्वनाथः भगवदुक्तलक्षणस्य साम्यस्य दुष्करत्वमालक्ष्योवाच योऽयमिति । एतस्य साम्येन प्राप्तस्य योगस्य स्थिरां सार्वदिकीं स्थितिं न पश्यामि । एष योगः सर्वदा न तिष्ठति किन्तु त्रिचतुरदिनान्येवेत्यर्थः । कुतः ? चञ्चलत्वात् । तथा ह्यात्मदुःखसुखसममेव सर्वजगद्वर्तिजनानां सुखदुःखं पश्येदिति साम्यमुक्तम् । तत्र ये बन्धवस्तटस्थाश्च तेषु साम्यं भवेदपि, ये रिपवो घातका द्वेष्टारो निन्दकाश्च तेषु न सम्भवेदेव । न हि मया स्वस्य युधिष्ठिरस्य दुर्योधनस्य च सुखदुःखे सर्वथा तुल्ये द्रष्टुं शक्येते । यदि च स्वस्य स्वरिपूणां च जीवात्मपरमात्मप्राणेन्द्रियदैहिकभूतानि समान्येवेति विवेकेन प्रबलस्यातिचञ्चलस्य मनसो निग्रहणाशक्यत्वात् । प्रत्युत विषयासक्तेन तेन मनसैव विवेकस्य ग्रस्यमानत्वदर्शनादिति ॥३३॥ बलदेवः उक्तमाक्षिपन्नर्जुन उवाच योऽयमिति । साम्येन स्वपरसुखदुःखतौल्येन योऽयं योगस्त्वया सर्वज्ञेन प्रोक्तस्तस्य स्थिरां सार्वदिकीं स्थितिं निष्ठामप्यहं न पश्यामि, किन्तु द्वित्राण्येव दिनानीत्यर्थः । कुतः ? चञ्चलत्वात् । अयमर्थः बन्धुषु उदासीनेषु च तत्साम्यं कदाचित्स्यात् । न च शत्रुषु निन्दकेषु च कदाचिदपि । यदि परमात्माधिष्ठानत्वं सर्वत्राविशेषमिति विवेकेन तद्ग्राह्यं, तर्हि न तत्सार्वदिकं अतिचपलस्य बलिष्ठस्य च मनसस्तेन विवेकेन निग्रहीतुमशक्यत्वादिति ॥३३॥ __________________________________________________________ भगवद्गीता ६.३४ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥३४॥ श्रीधरः एतं स्फुटयति चञ्चलमिति । चञ्चलं स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथनशीलम् । देहेन्द्रियक्षोभकरमित्यर्थः । किं च बलवद्विचारेणापि जेतुमशक्यम् । किं च दृढं विषयवासनानुबद्धतया दुर्भेदम् । अतो यथाकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनमशक्यं तथाहं तस्य मनसो निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुमशक्यं मन्ये ॥३४॥ मधुसूदनः सर्वलोकप्रसिद्धत्वेन तदेव चञ्चलत्वमुपपादयति चञ्चलं हीति । चञ्चलमत्यर्थं चलं सदा चलनस्वभावं मनः । हि प्रसिद्धमेवैतत् । भक्तानां पापादिदोषान् सर्वथा निवारयितुमशक्यानपि कृषति निवारयति तेषामेव सर्वथा प्राप्तुमशयानपि पुरुषार्थानाकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण सम्बोधयन् दुर्निवारमपि चित्तचाञ्चल्यं निवार्य दुष्प्रापमपि समाधिसुखं त्वमेव प्रापयितुं शक्नोषीति सूचयति । न केवलमत्यर्थं चञ्चलं किन्तु प्रमाथि शरीरमिन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् । क्षोभकतया शरीरेन्द्रियसंघातस्य विवशताहेतुरित्यर्थः । किं च बलवत्, अभिप्रेताद्विषयात्केनाप्युपायेन निवारयितुमशक्यम् । किं च, दृढं विषयवासनासहस्रानुस्यूततया भेत्तुमशक्यम्, तन्तुनागवदच्छेद्यमिति भाष्ये । तन्तुनागो नागपाशः । तान्तनीति गुर्जरादौ प्रसिद्धो महाह्रदनिवासी जन्तुविशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयातिचञ्चलस्य महामत्तवनगजस्य निग्रहं निरोधं निर्वृत्तिकतयावस्थानं सुदुष्करं सर्वथा कर्तुमशक्यमहं मन्ये । वायोरिव । यथाकाशे दोधूयमानस्य वायोर्निश्चलत्वं सम्पाद्य निरोधनमशक्यं तद्वदित्यर्थः । अयं भावः ।जातेऽपि तत्त्वज्ञाने प्रारब्धकर्मभोगाय जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखरागद्वेषादिलक्षणश्चित्तधर्मः क्लेशहेतुत्वाद्बाधितानुवृत्त्यापि बन्धो भवति । चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिरित्युच्यते । यस्याः सम्पादनेन स योगी परमो मत इत्युक्तम् । तत्रेदमुच्यते । बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् । नाद्यस्तत्त्वज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभावविपर्ययायोगात् । विरोधिसद्भावाच्च । न हि जलादार्द्रत्वमग्नेर्वोष्णत्वं निवारयितुं शक्यते प्रतिक्षणपरिणमिनो हि भावा ऋते चितिशक्तेः इति न्यायेन प्रतिक्षणपरिणमस्वभावत्वाच्चित्तस्य प्रारब्धभोगेन च कर्मणा कृत्स्नाविद्यातत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्यापि प्रतिबन्धं कृत्वा स्वफलदानाय देहेन्द्रियादिकमवस्थापितम् । न च कर्मणा स्वफलसुखदुःखादिभोगश्चित्तवृत्तिभिर्विना सम्पादयितुं शक्यते । तस्माद्यद्यपि स्वाभाविकानामपि चित्तपरिणामानां कथंचिद्योगेनाभिभवः शक्येत कर्तुं तथापि तत्त्वज्ञानादिव योगादपि प्रारब्धफलस्य कर्मणः प्राबल्यादवश्यम्भाविनि चित्तस्य चाञ्चल्ये योगेन तन्निवारणमशक्यमहं स्वबोधादेव मन्ये । तस्मादनुपपन्नमेतदात्मौपम्येन सर्वत्र समदर्शी परमो योगी मत इत्यर्जुनस्याक्षेपः ।३४॥ विश्वनाथः एतदेवाह चञ्चलमिति । ननु आत्मानं रथिनं विद्धि शरीरं रथमेव च [Kअठू १.३.३] इत्यादि श्रुतेः, आहुः शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणं च सूतम् [Bह्ড়् ७.१५.४१] इति स्मृतेश्च बुद्धेर्मनो नियन्तृत्वदर्शनाद्विवेकवत्या बुद्ध्या मनो वशीकर्तुं शक्त्यमेवेति चेदत आह बलवत् । स्वप्रशमकमौषुधमपि बलवान् रोगो यथा न गणयति, तथैव स्वभावादेव बलिष्ठं मनो विवेकवतीमपि बुद्धिम् । किं च दृढमतिसूक्ष्मबुद्धिसूच्यापि लोहमिव सहसा भेत्तुमशक्यम् । वायोरित्याकाशे दोधूयमानस्य वायोर्निग्रहं कुम्भकादिना निरोधमिव योगेनाष्टाङ्गेन मनसोऽपि निरोधं दुष्करं मन्ये ॥३४॥ बलदेवः तदेवाह चञ्चलं हीति । मनः स्वभावेन चञ्चलम् । ननु आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ [Kअठू १.३.३] इति श्रुतेर्बुद्धिनियम्यं मनः श्रूयते ततो विवेकिन्यां बुद्ध्यां शक्यं तद्वशीकर्तुमिति चेत्तत्राह प्रमाथीति । तादृशीमपि बुद्धिं प्रमथति । कुतः ? बलवत्स्वप्रशमकमप्यौषधं यथा बलवान् रोगो न गणयति, तद्वत् । किं च दृढं सूच्या लौहमिव तादृश्यापि बुद्ध्या भेत्तुमशक्यमतो योगेनापि तस्य निग्रहमहं वायोरिव सुदुष्करं मन्ये । न हि वायोर्मुष्टिना धर्तुं शक्यते अतस्तत्रोपायं ब्रूहीति ॥३४॥ __________________________________________________________ भगवद्गीता ६.३५ श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥ श्रीधरः तदुक्तं चञ्चलत्वादिकमङ्गीकृत्यैव मनोनिग्रहोपायं श्रीभगवानुवाच असंशयमिति । चञ्चलत्वादिना मनो निरोद्धुमशक्यमिति यद्वदसि एतन्निःसंशयमेव । तथापि त्वभ्यासेन परमात्माकारप्रत्यया वृत्त्या विषयवैतृष्ण्येन च गृह्यते । अभ्यासेन लयप्रतिबन्धाद्वैराग्येण च विक्षेपप्रतिबन्धादुपरतवृत्तिकं सत्परमात्माकारेण तिष्ठतीत्यर्थः । तदुक्तं योगशास्त्रे मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । यासम्प्रज्ञातनामासौ समाधिरभिधीयते ॥ इति ॥३५॥ मधुसूदनः तमिममाक्षेपं परिहरन् श्रीभगवानुवाच असंशयमिति । सम्यग्विदितं ते चित्तचेष्टितं मनो निग्रहीतुं शक्ष्यसीति सन्तोषेण सम्बोधयति हे महाबाहो महान्तौ साक्षान्महादेवेनापि सह कृतप्रहरणौ बाहू यस्येति निरतिशयमुत्कर्षं सूचयति । प्रारब्धकर्मप्राबल्यादसंयतात्मना दुर्निग्रहं दुःखेनापि निग्रहीतुमशक्यम् । प्रमाथि बलवद्दृढमिति विशेषणत्रयं पिण्डीकृत्यैतदुक्तम् । चलं स्वभावचञ्चलं मन इत्यसंशयं नास्त्येव संशयोऽत्र सत्यमेवैतद्ब्रवीषीत्यर्थः । एवं सत्यपि संयतात्मना समाधिमात्रोपायेन योगिनाभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्ववृत्तिशून्यं क्रियते तन्मन इत्यर्थः । अनिग्रहीतुरसंयतात्मनः सकाशात्संयतात्मनो निग्रहीतुर्विशेषद्योतनाय तुशब्दः । मनोनिग्रहेऽभ्यासवैराग्ययोः समुच्चयबोधनाय चशब्दः । हे कौन्तेयेति पितृष्वसृपुत्रस्त्वमवश्यं मया सुखी कर्तव्य इति स्नेहसम्बन्धसूचनेनाश्वासयति । अत्र प्रथमार्धेन चित्तस्य हठनिग्रहो न सम्भवतीति द्वितीयार्धेन तु क्रमनिग्रहः सम्भवतीत्युक्तम् । द्विविधो हि मनसो निग्रहः । हठेन क्रमेण च । तत्र चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्पाण्यादीनि कर्मेन्द्रियाणि च तद्गोलकमात्रोपरोधेन हठान्निगृह्यन्ते । तद्दृष्टान्तेन मनोऽपि हठेन निग्रहीष्यामीति मूढस्य भ्रान्तिर्भवति । न च तथा निग्रहीतुं शक्यते तद्गोलकस्य हृदयकमलस्य निरोद्धुमशक्यत्वात् । अतएव च क्रमनिग्रह एव युक्तस्तदेतद्भगवान् वसिष्ठ आह उपविश्योपविश्यैव चित्तज्ञेन मुहुर्मुहुः । न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥ अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । अध्यात्मविद्याधिगमः साधुसङ्गम एव च ॥ वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् । एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये । चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ॥ इति । क्रमनिग्रहे चाध्यात्मविद्याधिगम एक उपायः । सा हि दृश्यस्य मिथ्यात्वं दृग्वस्तुनश्च परमार्थसत्यपरमानन्दस्वप्रकाशतवं बोधयति । तथा च सत्येतन्मनः स्वगोचरेषु बुद्ध्वा निरिन्धनाग्निवत्स्वयमेवोपशाम्यति । यस्तु बोधितमपि तत्त्वं न सम्यग्बुध्यते यो वा विस्मरति तयोः साधुसङ्गम एवोपायः । साधवो हि पुनः पुनर्बोधयन्ति स्मारयन्ति च । यस्तु विद्यामदादिदुर्वासनया पीड्यमानो न साधूननुवर्तितुमुत्सहते तस्य पूर्वोक्तविवेकेन वासनापरित्याग एवोपायः । यस्तु वासनानामतिप्राबल्यात्तास्त्यक्तुं न शक्नोति तस्य प्राणस्पन्दनिरोध एव उपायः । प्राणस्पन्दवासनयोश्चित्तप्रेरकत्वात्तयोर्निरोधे चित्तशान्तिरुपपद्यते । तदेतदाह स एव द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया । आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥ असङ्गव्यवहारित्वाद्भवभावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥ वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥ एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव । यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥ यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥ अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमात्मपदप्रदा ॥ इति । अत्र द्वावेवोपायौ पर्यवसितौ प्राणस्पन्दनिरोधार्थमभ्यासः । वासनापरित्यागार्थं च वैराग्यमिति । साधुसङ्गमाध्यात्मविद्याधिगमौ त्वभ्यासवैराग्योपपादकतयान्यथासिद्धौ तयोरेवान्तर्भवतः । अत एव भगवताभ्यासेन वैराग्येण चेति द्वयमेवोक्तम् । अतएव भगवान् पतञ्जलिरसूत्रयतभ्यासवैराग्याभ्यां तन्निरोधः [य़ोगष्१.१२] इति । तासां प्रागुक्तानां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपेण पञ्चविधानामनन्तानामासुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानामपि वृत्तीनां सर्वास्सामपि निरोधो निरिन्धनाग्निवदुपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तदुक्तं योगभाष्ये चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्यप्राग्भारा विवेकनिम्ना सा कल्याणवहा । या त्वविवेकनिम्ना संसारप्राग्भारा सा पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते । विवेकदर्शनाभ्यासेन च कल्याणस्रोत उद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोध इति । प्राग्भारनिम्नपदे तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तमित्यत्र व्याख्यायते । यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कुल्याप्रणयेन क्षेत्राभिमुखं तिर्यक्प्रवाहान्तरमुत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तवाहिता सम्पाद्यत इति द्वारभेदात्समुच्चय एव । एकद्वारत्वे हि ब्रीहियवद्विकल्पः स्यादिति । मन्त्रजपदेवताध्यानादीनां क्रियारूपाणामावृत्तिलक्षणोऽभ्यासः सम्भवात् । सर्वव्यापारोपरमस्य तु समाधेः को नामाभ्यास इति शङ्कां निवारयितुमभ्यासं सूत्रयति स्म तत्र स्थितौ यत्नोऽभ्यासः [य़ोगष्१.१३] इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिदात्मनि चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निश्चलतास्थितिस्तदर्थं यत्नो मानस उत्साहः स्वभावचाञ्चल्याद्बहिष्प्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवं विधः । स आवर्त्यमानोऽभ्यास उच्यते । स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः [य़ोगष्१.१४] अनिर्वेदेन दीर्घकालसेवितो विच्छेदाभावेन निरन्तरासेवितः सत्कारेण श्रद्धातिशयेन चासेवितः । सोऽभ्यासो दृढभूमिर्विषयसुखवासनया चालयितुमशक्यो भवति । अदीर्घकालत्वे दीर्घकालत्वेऽपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लयविक्षेपकषायसुखास्वादानामपरिहारे व्युत्थानसंस्कारप्राबल्याददृढभूमिरभ्यासः फलाय न स्यादिति त्रयमुपात्तम् । वैराग्यं तु द्विविधमपरं परं च । यत्मानसंज्ञाव्यतिरेकसंज्ञैकेन्द्रियसंज्ञावशीकारसंज्ञाभेदैरपरं चतुर्धा । तत्र पूर्वभूमिजयेनोत्तरभूमिसम्पादनविवक्षया चतुर्थमेवासूत्रयत् दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् [य़ोगष्१.१५] इति । स्त्रियोऽन्नं पानमैश्वर्यमित्यादयो दृष्टा विषयाः । स्वर्गो विदेहता प्रकृतिलय इत्यादयो वैदिकत्वेनानुश्रविका विषयास्तेषूभयविधेष्वपि सत्यामेव तृष्णायां विवेकतारतम्येन यतमानादित्रयं भवति । अत्र जगति किं सारं किमसारमिति गुरुशास्त्राभ्यां ज्ञासामीत्युद्योगो यतमानम् । स्वचित्ते पूर्वविद्यमानदोषाणां मध्येऽभ्यस्यमानविवेकेनैते पक्वा एतेऽवशिष्टा इति चिकित्सकवद्विवेचनं व्यतिरेकः । दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन भैरिन्द्रियप्रवृत्तिमजनयन्त्या अपि तृष्णाया औत्सुक्यमात्रेण मनस्यवस्थानमेकेन्द्रियम् । मनस्यपि तृष्णाशून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञानप्रसादरूपा वशीकारसंज्ञा वैराग्यं सम्प्रज्ञातस्य समाधेरन्तरङ्गं साधनमसंप्रज्ञातस्य तु बहिरङ्गम् । तस्य त्वन्तरङ्गसाधनं परमेवं वैराग्यम् । तच्चासूत्रयत् तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् [य़ोगष्१.१६] इति । सम्प्रज्ञातसमाधिपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते । ततश्चाशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यद्भवति तत्परं श्रेष्ठं फलभूतं वैराग्यम् । तत्परिपाकनिमित्ताच्च चित्तोपशमपरिपाकादविलम्बेन कैवल्यमिति ॥३५॥ विश्वनाथः उक्तमर्थमङ्गीकृत्य समदधाति अशंशयमिति । त्वयोक्तं सत्यमेव, किन्तु बलवानपि रोगस्तत्प्रशमकौषधसेवया सद्वैद्यप्रयुक्तप्रकारया मुहुरभ्यस्तया यथा चिरकालेन शाम्यत्येव, तथा दुर्निग्रहमपि मनोऽभ्यासेन सद्गुरूपदिष्टप्रकारेण परमेश्वरध्यानयोगस्य मुहुरनुशीलनेन वैराग्येण विषयेष्वनासङ्गेन च गृह्यते स्वहस्तवशीकर्तुं शक्यत इत्यर्थः । तथा च पातञ्जलसूत्रम् अभ्यासवैराग्याभ्यां तन्निरोधः [य़ोगष्१.१२] इति । महाबाहो इति सङ्ग्रामे त्वया यन्महावीरा अपि विजीयन्ते, स च पिनाकपाणिरपि वशीकृतस्तेनापि किम् ? यदि महावीरशिरोमणिर्मनो नामा प्राधानिको भटो महायोगास्त्रप्रयोगेण जेतुं शक्यते, तदैव महाबाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयमिति भावः ॥३५॥ बलदेवः उक्तमर्थं स्वीकृत्य भगवानुवाच अशंशयमिति । तथापि स्वप्रकाशसुखैकतानत्वात्मगुणाभिमुख्याभ्यासेनात्मव्यतिरिक्तेषु विषयेषु दोषदृष्टिजनितेन वैराग्येण च मनो निग्रहीतुं शक्यते । तथा चात्मानन्दास्वाधाभ्यासेन लयप्रतिबन्धाद्विषयवैतृष्ण्येन च विक्षेपप्रतिबन्धान्निवृत्तचापल्यं मनः सुग्रहं यथा सदौषधसेवया सद्वैद्यप्रयुक्तप्रकारया मुहुरभ्यस्तया यथा चिरकालेन शाम्यत्येव, तथा दुर्निग्रहमपि मनोऽभ्यासेन सद्गुरूपदिष्टप्रकारेण परमेश्वरध्यानयोगस्य मुहुरनुशीलनेन वैराग्येण विषयेष्वनासङ्गेन च गृह्यते स्वहस्तवशीकर्तुं शक्यत इत्यर्थः । तथा च पातञ्जलसूत्रम् अभ्यासवैराग्याभ्यां तन्निरोधः [य़ोगष्१.१२] इति । महाबाहो इति सङ्ग्रामे त्वया यन्महावीरा अपि विजीयन्ते, स च पिनाकपाणिरपि वशीकृतस्तेनापि किम् ? यदि महावीरशिरोमणिर्मनो नामा प्राधानिको भटो महायोगास्त्रप्रयोगेण जेतुं शक्यते, तदैव महाबाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयमिति भावः ॥३५॥ __________________________________________________________ भगवद्गीता ६.३६ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥३६॥ श्रीधरः एतावांस्त्विह निश्चय इत्याह असंयतेति । उक्तप्रकारेणाभ्यासवैराग्याभ्यामसंयत आत्मा चित्तं यस्य तेन योगो दुष्प्राप प्राप्तुमशक्यः । अभ्यासवैराग्याभ्यां वश्यो वशवर्ती आत्मा चित्तं यस्य तेन पुरुषेण पुनश्चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥३६॥ मधुसूदनः यत्तु त्वमवोचः प्रारब्धभोगेन कर्मणा तत्त्वज्ञानादपि प्रबलेन स्वफलदानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यं इति तत्रोच्यते असंशयात्मनेति । ःEऋE तथा चाह भगवान् वसिष्ठः सर्वमेवेह हि सदा संसारे रघुनन्दन । सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते ॥ उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् । तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ उच्छास्त्रं शास्त्रप्रतिषिद्धमनर्थाय नरकाय । शास्त्रितं शास्त्रविहितमन्तःकरणशुद्धिद्वारा परमार्थाय चतुर्ष्वर्थेषु परमाय मोक्षाय । शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारय । स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ द्रागभ्यासवशाद्याति यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥ वासना शुभेद्ति शेषः । सन्दिग्धायामपि भृशं शुभामेव समाहर । शुभायां वासनावृद्धौ तात दोषो न कश्चन ॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्रप्रमाणैस्त्वं निर्णीतं तावदाचर ॥ ततः पक्वकषायेण नूनं विज्ञातवस्तुना । शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निरोधिना ॥ इति । तस्मात्साक्षिगतस्य संसारस्याविवेकनिबन्धनस्य विवेकसाक्षात्कारादपनयेऽपि प्रारब्धकर्मपर्यवस्थापितस्य चित्तस्य स्वाभाविकीनामपि वृत्तीनां योगाभ्यासप्रयत्नेनापनये सति जीवन्मुक्तः परमो योगी । चित्तवृत्तिनिरोधाभावे तु तत्त्वज्ञानवानप्यपरमो योगीति सिद्धम् । अवशिष्टं जीवन्मुक्तिविवेके सविस्तरमनुसन्धेयम् ॥३६॥ विश्वनाथः अत्रायं परामर्श इत्यत आह संयतात्मनाभ्यासवैराग्याभ्यां न संयतं मनो यस्य तेन । ताभ्यां तु वश्यात्मना वशीभूतमनसापि पुंसा यतता चिरं यत्नवतैव योगो मनोनिरोधलक्षणः समाधिरुपायतः साधनभूयस्त्वात्प्राप्तुं शक्यः ॥३६॥ बलदेवः असंयतेति । उक्ताभ्यामभ्यासवैराग्याभ्यां न संयत आत्मा मनो यस्य तेन विज्ञेनापि पुंसा चित्तवृत्तिनिरोधलक्षणो योगो दुष्प्रापः प्राप्तुमशक्यः । ताभ्यां वश्योऽधीन आत्मा मनो यस्य तेन पुंसा, तथापि यतता तादृशप्रयत्नवता स योगः प्राप्तुं शक्यः । उपायतो मदाराधनलक्षणाज्ज्ञानाकारान्निष्कामकर्मयोगाच्चेति मे मतिः ॥३६॥ __________________________________________________________ भगवद्गीता ६.३७ अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥ श्रीधरः अभ्यासवैराग्याभावेन कथञ्चिदप्राप्तसम्यग्ज्ञानः किं फलं प्राप्नोतीत्यर्जुन उवाच अयतिरित् । प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तः, न तु मिथ्याचारतया । ततः परं त्वयतिः सम्यङ्न यतते । शिथिलाभ्यास इत्यर्थः । एवमभ्यासवैराग्यशैथिल्याद्योगस्य संसिद्धिं फलं ज्ञानमप्राप्य कां गतिं प्राप्नोति ? ॥३७॥ मधुसूदनः एवं प्राक्तनेन ग्रन्थेनोत्पन्नतत्त्वज्ञानोऽनुत्पन्नजीवन्मुक्तिपरमो योगी मतः । उत्पन्नतत्त्वज्ञान उत्पन्नजीवन्मुक्तिस्तु परमो योगी मत इत्युक्तम् । तयोरुभयोरपि ज्ञानाद्ज्ञाननाशेऽपि यावत्प्रारब्धभोगं कर्म देहेन्द्रियसङ्घातावस्थानात्प्रारब्धभोगकर्मापाये च वर्तमानदेहेन्द्रियसङ्घातापायात्पुनरुत्पादकाभावाद्विदेहकैवल्यं प्रति कापि नास्त्याशङ्का । यस्तु प्राक्कृतकर्मभिर्लब्धविविदिषापर्यन्तचित्तशुद्धिः कृतकार्यत्वात्सर्वाणि कर्माणि परित्यज्य प्राप्तपरमहंसपरिव्राजकभावः परमहंसपरिव्राजकमात्मसाक्षात्कारेण जीवन्मुक्तं परप्रबोधनदक्षं गुरुमुपसृत्य ततो वेदान्तमहावाक्योपदेशं प्राप्य तत्रासम्भावनाविपरीतभावनाख्यप्रतिबन्धनिरासाय अथातो ब्रह्मजिज्ञासा [Vस्१.१.१] इत्याद्यनावृत्तिः शब्दात्[Vस्४.४.२३] इत्यन्तया चतुर्लक्षणमीमांसया श्रवणमनननिदिध्यासनानि गुरुप्रसादात्कर्तुमारभते स श्रद्दधानोऽपि सन्नायुषोऽल्पत्वेनाल्पप्रयत्नत्वादलब्धज्ञानपरिपाकः श्रवणमनननिदिध्यासनेषु क्रियमाणेष्वेव मध्ये व्यापद्यते । स ज्ञानपरिपाकशून्यत्वेनानष्टाज्ञानो न मुच्यते । नाप्युपासनासहितकर्मफलं देवलोकमनुभवत्यर्चिरादिमार्गेण । नापि केवलकर्मफलं पितृलोकमनुभवति धूमादिमार्गेण । कर्मणामुपासनानां च त्यक्तत्वात् । अत एतादृशो योगभ्रष्टः कीटादिभावेन कष्टां गतिमियादज्ञत्वे सति देवयानपितृयानमार्गासम्बन्धित्वाद्वर्णाश्रमाचारभ्रष्टवदथवा कष्टां गतिं नेयात् । शास्त्रनिनिद्तकर्मशून्यत्वाद्वामदेववदिति संशयपर्याकुलमना अर्जुन उवाच अयतिरिति । यतिर्यत्नशीलः अल्पार्थे नञलवणा यवागूरित्यादिवत् । अयतिरल्पयत्नः । श्रद्धया गुरुवेदान्तवाक्येषु विश्वासबुद्धिरूपयोपेतो युक्तः । श्रद्धा च स्वसहचरितानां शमादीनामुपलक्षणं शान्तो दान्त उपरतस्तितिक्षुः श्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्यति इति श्रुतेः । तेन नित्यानित्यवस्तुविवेक इहामुत्रभोगविरागः शमदमोपरतितितिक्षाश्रद्धादिसम्पन्मुमुक्षुता चेति साधनचतुष्टयसम्पन्नो गुरुमुपसृत्य वेदान्तवाक्यश्रवणादि कुर्वन्नपि परमायुषोऽल्पत्वेन मरणकाले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासम्भवाद्योगाच्चलितमानसो योगाच्छ्रवणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराच् चलितं तत्फलमप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योगसंसिद्धिं तत्त्वज्ञाननिमित्तामज्ञानतत्कार्यनिवृत्तिमपुनरावृत्तिसहितामप्राप्यातत्त्वज्ञ एव मृतः सन् कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा ? कर्मणां परित्यागाज्ज्ञानस्य चानुत्पत्तेः शास्त्रोक्तमोक्षसाधनानुष्ठायित्वाच्छास्त्रगर्हितकर्मशून्यत्वाच्च ॥३७॥ विश्वनाथः नन्वभ्यासवैराग्याभ्यां प्रयत्नवतैव पुंसा योगो लभ्यत इति त्वयोच्यते । यस्यैतत्त्रितयमपि न दृश्यते, तस्य का गतिरिति पृच्छति । अयतिरल्पयत्नः अनवर्णाय वागुरितिवदल्पार्थे नञ् । अथ च श्रद्धयोपेतो योगशास्त्रास्तिक्येन तत्र श्रद्धयोपेतो योगाभ्यास प्रवृत्त एव, न तु लोकवञ्चकत्वेन मिथ्याचारः । किन्त्वभ्यासवैराग्ययोरभावेन योगाच्चलितं विषयप्रवणीभूतं मानसं यस्य सः । अतएव योगस्य संसिद्धिं सम्यक्सिद्धिमप्राप्येति यत्किञ्चित्सिद्धिं तु प्राप्त एवेति योगारुरुक्षाभूमिकातोऽग्रिमां योगारोहभूमिकायाः प्रथमां कक्षां गत इति भावः ॥३७॥ बलदेवः ज्ञानगर्भो निष्कामकर्मयोगोऽष्टाङ्गयोगशिरस्को निखिलोपसर्गविमर्दनः स्वपरमात्मावलोकनोपायो भवतीत्यसकृदुक्तम् । तस्य च तादृशस्य नेहाभिक्रमनाशोऽस्तीति पूर्वोक्तमहिम्नस्तन्महिमानं श्रोतुमर्जुनः पृच्छति अयतिरिति । अभ्यासवैराग्याभ्यां प्रयत्नेन च योगं पुमान् लभेतैव । यस्तु प्रथमं श्रद्धया तादृशयोगनिरूपकश्रुतिविश्वासेनोपेतः । किन्त्वयतिरल्पस्वधर्मानुष्ठानयत्नवाननुदारा युवतिः इतिवदल्पार्थेऽत्र नञ् । शिथिलप्रयत्नत्वादेव योगादष्टाङ्गाच्चलितं विषयप्रवणं मानसं यस्य सः । एवं च स्वधर्मानुष्ठानाभ्यासवैराग्यशैथिल्याद् विविधस्य योगस्य सम्यक्सिद्धिं हृद्विशुद्ध्लक्षणामात्मावलोकनलक्षणां चाप्राप्तः किंचित्सिद्धिं तु प्राप्त एव । श्रद्धालुः किंचिदनुष्ठितस्वधर्मः प्रारब्धयोगोऽप्राप्तयोगफलो देहान्ते कां गतिं गच्छति ? हे कृष्ण ॥३७॥ __________________________________________________________ भगवद्गीता ६.३८ कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८॥ श्रीधरः प्रश्नाभिप्रायं विवृणोति कच्चिदिति । कर्मणामीश्वरेऽर्पितत्वादननुष्ठानाच्च तावत्कर्मफलं स्वर्गादिकं न प्राप्नोति । योगानिष्पत्तेश्च मोक्षं न प्राप्नोति । एवमुभयस्माद्भ्रष्टोऽप्रतिष्ठो निराश्रयः । अतएव ब्रह्मणः प्राप्त्युपाये पथि मार्गे विमूढः सन् कच्चित्किं नश्यति ? किं वा न नश्यतीत्यर्थः । नाशे दृष्टान्तः यथा च्छिन्नमभ्रं पूर्वस्मादभ्राद्विश्लिष्टमभ्रान्तरं चाप्राप्तं सन्मध्य एव विलीयते तद्वदित्यर्थः ॥३८॥ मधुसूदनः एतदेव संशयबीजं विवृणोति कच्चिदिति । कच्चिदिति साभिलाषप्रश्ने । हे महाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रवनिवारणसमर्थाः पुरुषार्तह्चतुष्टयदानसमर्था वा चत्वारो बाहवो यस्येति प्रश्ननिमित्तक्रोधाभावस्तदुत्तरदानसहिष्णुत्वं च सूचितम् । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ज्ञाने विमूढो विचित्तः, अनुत्पन्नब्रह्मात्मैक्यसाक्षात्कार इति यावत् । अप्रतिष्ठो देवयानपितृयानमार्गगमनहेतुभ्यामुपासनाकर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् । एतादृश उभयविभ्रष्टः कर्ममार्गाज्ज्ञानमार्गाच्च विभ्रष्टश्छिन्नाभ्रमिव वायुना छिन्नं विशकलितं पूर्वस्मान्मेघाद्भ्रष्टमुत्तरं मेघमप्राप्तमभ्रं यथा वृष्ट्ययोग्यं सदन्तराल एव नश्यति तथा योगभ्रष्टोऽपि पूर्वस्मात्कर्ममार्गाद्विच्छिन्न उत्तरं च ज्ञानमार्गमप्राप्तोऽन्तराल एव नश्यति कर्मफलं ज्ञानफलं च लब्धुमयोग्यो न किमिति प्रश्नार्थः । एतेन ज्ञानकर्मसमुच्चयो निराकृतः । एतस्मिन् हि पक्षे ज्ञानफललाभेऽपि कर्मफललाभसम्भवेनोभयविभ्रष्टत्वासम्भवात् । न च तस्य कर्मसम्भवेऽपि फलकामनात्यागात्फलभ्रंशवचनम् अवकल्पत इति वाच्यं निष्कामानामपि कर्मणां फलसद्भावस्यापस्तम्बवचनान्द्युदाहरणेन बहुशः प्रतिपादितत्वात् । तस्मात्सर्वकर्मत्यागिनं प्रत्येवायं प्रश्नः । अनर्थप्राप्तिशङ्कायास्तत्रैव सम्भवात् ॥३८॥ विश्वनाथः कच्चिदिति प्रश्ने । उभयविभ्रष्टः कर्ममार्गाच्च्युतो योगमार्गं च सम्यगप्राप्त इत्यर्थः । छिन्नाभ्रमिवेति यथा छिन्नमभ्रं मेघः पूर्वस्मादभ्राद्विश्लिष्टमभ्रान्तरं चाप्राप्तं सत्मध्ये विलीयते तेनास्य इह लोके योगमार्गे प्रवेशाद्विषयभोगत्यागेच्छा सम्यग्वैराग्याभावाद्विषयभोगेच्छा चेति कष्टम् । परलोके च स्वर्गसाधनस्य कर्मणोऽभावात् । मोक्षसाधनस्य योगस्याप्यपरिपाकान्न स्वर्गमोक्षावित्युभयलोक एवास्य विनाश इति द्योतितम् । अतो ब्रह्मप्राप्त्युपाये पथि मार्गे विमूढोऽयमप्रतिष्ठः प्रतिष्ठामास्पदमप्राप्तः सन् कच्चित्किं नश्यति न नश्यति त्वं पृच्छ्यसे ॥३८॥ बलदेवः प्रश्नाशयं विशदयति कच्चिदिति प्रश्ने । निष्कामतया कर्मणोऽनुष्ठानान्न स्वर्गादिफलं योगासिद्धेर्नात्मावलोकनं च तस्याभूत् । एवमुभयस्माद्विभ्रष्टोऽप्रतिष्ठो निरालम्बः सन् किं नश्यति किं वा न नश्यति ? इत्यर्थः । छिन्नाभ्रमिवेति अभ्रं मेघो यथा पूर्वस्मादभ्राद्विच्छिन्नं परमभ्रं चाप्राप्तमन्तराले विलीयते, तद्वदेवेति नाशे दृष्टान्तः । कथमेवं शङ्का ? तत्राह ब्रह्मणः पथि प्राप्त्युपाये यदसौ विमूढः ॥३८॥ __________________________________________________________ भगवद्गीता ६.३९ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥३९॥ श्रीधरः त्वयैव सर्वज्ञेनायं मम सन्देहो निरसनीयः । त्वत्तोऽन्यस्त्वेतत्सन्देहनिवर्तको नास्ति इत्याह एतदिति एतदेनम् । छेत्त्वा निवर्तकः स्पष्टमन्यत् ॥३९॥ मधुसूदनः यथोपदर्शितसंशयापाकरणाय भगवन्तमन्तर्यामिणमर्थयते पार्थः एतन्म इति । एतदेवं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्माद्युच्छेदेन । मदन्यः कश्चिदृषिर्वा देवो वा त्वदीयमिमं संशयमुच्छेत्स्यतीत्याशङ्क्याह त्वदन्य इति । त्वत्परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्योऽनीश्वरत्वेन असर्वज्ञः कश्चिदृषिर्वा देवो वास्य योगभ्रष्टपरलोकगतिविषयस्य संशयस्य च्छेत्ता सम्यगुत्तरदानेन नाशयिता हि यस्म्¨न्नोपपद्यते न सम्भवति तस्मात्त्वम् एव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम च्छेत्तुमर्हसीत्यर्थः ॥३९॥ विश्वनाथः एतदेतम् ॥३९॥ बलदेवः एतदिति क्लीब्त्वमार्षम् । त्वदिति सर्वेश्वरात्सर्वज्ञत्वत्तोऽन्योऽनीश्वरोऽल्पज्ञः कश्चिदृषिः ॥३९॥ __________________________________________________________ भगवद्गीता ६.४० श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥४०॥ श्रीधरः तत्रोत्तरं श्रीभगवानुवाच पार्थेति सार्धैश्चतुर्भिः । इहलोके नाश उभयभ्रष्टात्पातित्यम् । अमुत्र परलोके नाशो नरकप्राप्तिः । तदुभयं तस्य नास्त्येव । यतः कल्याणकृच्चुभकारी कश्चिदपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्दया योगे प्रवृत्तत्वात् । तातेति लोकरीत्योपलालयन् सम्बोधयति ॥४०॥ मधुसूदनः एवमर्जुनस्य योगिनं प्रति नाशाशङ्कां परिहरन्नुत्तरं श्रीभगवानुवाच पार्थेति । उभयविभ्रष्टो योगी नश्यतीति कोऽर्थः । किमिह लोके शिष्टगर्हणीयो भवति वेदविहितकर्मत्यागात् । यथा कश्चिदुच्छृङ्खलः । किं वा परत्र निकृष्टां गतिं प्राप्नोति । यथोक्तं श्रुत्या अथैतयोः पथोर्न कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकमिति । तथा चोक्तं मनुना वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः [ंनु १२.७१] इत्यादि । तदुभयमपि नेत्याह हे पार्थ पार्थ नैवेह नामुत्र विनाशस्तस्य यथाशास्त्रं कृतसर्वकर्मसंन्यासस्य सर्वतो विरक्तस्य गुरुमुपसृत्य वेदान्तश्रवणादि कुर्वतोऽन्तराले मृतस्य योगभ्रष्टस्य विद्यते । उभयत्रापि तस्य विनाशो नास्तीत्यत्र हेतुमाह हि यस्मात्कल्याणकृच्छास्त्रविहितकारी कश्चिदपि दुर्गतिमिहाकीर्तिं परत्र च कीटादिरूपतां न गच्छति । अयं तु सर्वोत्कृष्ट एव सन् दुर्गतिं न गच्छतीति किमु वक्तव्यमित्यर्थः । तनोत्यात्मानं पुत्ररूपेणेति पिता तत उच्यते । स्वार्थिकेऽणि तत एव तातो राक्षसवायसादिवत् । पितैव च पुत्ररूपेण भजतीति पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशयसूचनार्थम् । यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देवयानपितृयानमार्गान्यतरासम्बन्धित्वात्स्वधर्मभ्रष्टवदिति । तदयुक्तम् । एतस्य देवयानमार्गसम्बन्धित्वेन हेतोरसिद्धत्वात् । पञ्चाग्निविद्यायां य इत्थं विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्तीत्यविशेषेण पञ्चाग्निविदामिवातस्क्रतूनां श्रद्धासत्यवतां मुमुक्षूणामपि देवयानमार्गेण ब्रह्मलोकप्राप्तिकथनात् । श्रवणादिपरायणस्य च योगभ्रष्टस्य श्रद्धान्वितो भूत्वेत्यनेन श्रद्धायाः प्राप्तत्वात् । शान्तो दान्त इत्यनेन चानृतभाषणरूपवाग्व्यापारनिरोधरूपस्य सत्यस्य लब्धत्वात् । बहिरिन्दिर्याणामुच्छृङ्खलव्यापारनिरोधो हि दमः । योगशास्त्रे च अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः [य़ोगष्२.३०] इति योगाङ्गस्वेनोक्तत्वात् । यदि तु सत्यशब्देन ब्रह्मैवोच्यते तदापि न क्षतिः । वेदान्तश्रवणादेरपि सत्यब्रह्मचिन्तनरूपत्वात् । अतत्क्रतुत्वेऽपि च पञ्चाग्निविदाम् इव ब्रह्मलोकप्राप्तिसम्भवात् । तथा च स्मृतिः संन्यासाद्ब्रह्मणः स्थानमिति । तथा प्रात्यहिकवेदान्तवाक्यविचारस्यापि ब्रह्मलोकप्राप्तिसाधनत्वात्समुदितानां तेषां तत्साधनत्वं किं चित्रम् । अतएव सर्वसुकृतरूपत्वं योगिचरितस्य तैत्तिरीया आमनन्ति तस्यैवं विदुषो यज्ञस्य इत्यादिना । स्मर्यते च स्नातं तेन समस्ततीर्थसलिले सर्वाऽपि दत्तावनिर् यज्ञानां च कृतं सहस्रमखिला देवाश्च सम्पूजिताः । संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥ इति ॥४०॥ विश्वनाथः इह लोके अमुत्र परलोकेऽपि कल्याणं कल्याणप्रापकं योगं करोतीति सः ॥४०॥ बलदेवः एवं पृष्टो भगवानुवाच पार्थेति । तस्योक्तलक्षणस्य योगिन इह प्राकृतिके लोकेऽमुत्राप्राकृतिके च लोके विनाशः स्वर्गादिसुखविभ्रंशलक्षणः परमात्मावलोकनविभ्रंशलक्षणश्च न विद्यते न भवति । किं चोत्तरत्र तत्प्राप्तिर्भवेदेवे । हि यतः । कल्याणकृत्निःश्रेयसोपायभूतसद्धर्मयोगारम्भी दुर्गतिं तदुभयाभावरूपां दरिद्रतां न गच्छति । हे तातेत्यतिवात्सल्यात्संबोधनम् । तेनात्यात्मानं पुत्ररूपेण इति व्युत्पत्तेस्। ततः पिता स्वार्थिकेऽणि । तत एव तातः पुत्रं शिष्यं चातिकृपया ज्येष्टस्तथा सम्बोधयति ॥४०॥ __________________________________________________________ भगवद्गीता ६.४१ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥ श्रीधरः तर्हि किमसौ प्राप्नोतीत्यपेक्षायामाह प्राप्येति । पुण्यकृतां पुण्यकारिणामश्वमेधादियाजिनां लोकान् प्राप्य तत्र शाश्वतीः समाः बहून् संवत्सरानुषित्वा वाससुखमनुभूय शुचीनां सदाचाराणां श्रीमतां धनिनाम् । गेहे स योगभ्रष्टोऽभिजायते जन्म प्राप्नोति ॥४१॥ मधुसूदनः तदेवं योगभ्रष्टस्य शुभकृत्त्वेन लोकद्वयेऽपि नाशाभावे किं भवतीत्युच्यते प्राप्येति । योगमार्गप्रवृत्तः सर्वकर्मसंन्यासी वेदान्तश्रवणादि कुर्वन्नन्तराले म्रियमाणः कश्चित्पूर्वोपचितभोगवासनाप्रादुर्भावाद्विषयेभ्यः स्पृहयति । कश्चित्तु वैराग्यभावनादाढ्यान्न स्पृहयति । तयोः प्रथमः प्राप्य पुण्यकृतामश्वमेधयाजिनां लोकानर्चिरादिमार्गेण ब्रह्मलोकान् । एकस्मिन्नपि भोगभूमिभेदापेक्षया बहुवचनम् । तत्र चोषित्वा वासमनुभूय शाश्वतीर्ब्रह्मपरिमाणेनाक्षायाः समाः संवत्सरान्, तदन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराजचक्रवर्तिनां गेहे कुले भोगवासनाशोषसद्भावादजातशत्रुजनकादिवद्योगभ्रष्टोऽभिजायते । भोगवासनाप्राबल्याद्ब्रह्मलोकान्ते सर्वकर्मसंन्यासायोग्यो महाराजो भवतीत्यर्थः ॥४१॥ विश्वनाथः तर्हि कां गतिमसौ प्राप्नोतीत्यत आह प्राप्येति । पुण्यकृतामश्वमेधादियाजिनां लोकानिति योगस्य फलं मोक्षो भोगश्च भवति । तत्रापक्वयोगिनो भोगेच्छायां सत्यां योगभ्रंशे सति भोग एव । परिपक्वयोगिनस्तु भोगेच्छाया असम्भवान्मोक्ष एव । केचित्तु परिपक्वयोगिनोऽपि दैवाद्भोगेच्छायां सत्यां कर्दमसौभर्यादिदृष्ट्या भोअगमप्याहुरिति । शुचीनां सदाचाराणां श्रीमतां धनिकवणिगादीनां राज्ञां वा ॥४१॥ बलदेवः ऐहिकीं सुखसम्पत्तिं तावदाह प्राप्येति । यादृशविषयस्पृहया स्वधर्मे शिथिलो योगाच्च विच्युतोऽयं तादृशान् विषयानात्मोद्देश्यकनिष्कामस्वधर्मयोगारम्भमाहात्म्येन पुण्यकृतामश्वमेधादियाजिनां लोकान् पाप्य भुङ्क्ते तान् भुञ्जानो यावतीभिस्तद्भोगतृष्णाविनिवृत्तिस्तावतीः शाश्वतीः बह्वीः समाः संवत्सरांस्तेषु लोकेषूषित्वा स्थित्वा तद्भोगवितृष्णस्तेभ्यो लोकेभ्यः शुचीनां सद्धर्मनिरतानां योगार्हाणां श्रीमतां धनिनां गेहे पूर्वारब्धयोगमाहात्म्यात्स योगश्रेष्ठोऽभिजायत इत्यल्पकालारब्धयोगाद्भ्रष्टस्य गतिरियं दर्शिता ॥४१॥ __________________________________________________________ भगवद्गीता ६.४२ अथ वा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥४२॥ श्रीधरः अल्पकालाभ्यस्तयोगभ्रंशे गतिरियमुक्ता । चिराभ्यस्तयोगभ्रंशे तु पक्षान्तरमाह अथवेति । योगनिष्ठानां धीमतां ज्ञानिनामेव कुले जायते । न तु पूर्वोक्तानामारूढयोगानां कुले । एतज्जन्म स्तौति ईदृशं यज्जन्म एतद्धि लोके दुर्लभतरं मोक्षहेतुत्वात् ॥४२॥ मधुसूदनः द्वितीयं प्रति पक्षान्तरमाह अथवेति । श्रद्धावैराग्यादिकल्याणगुणाधिक्ये तु भोगवासनाविरहात्पुण्यकृतां लोकानप्राप्यैव योगिनामेव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां गृहे योगभ्रष्टजन्म तदपि दुर्लभमनेकसुकृतसाध्यत्वान्मोक्षपर्यवसायित्वाच्च । यत्तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्मविद्यावतां कुले जन्म । एतद्धि प्रसिद्धं शुकादिवत् । दुर्लभतरं दुर्लभादपि दुर्लभं लोके यदीदृशं सर्वप्रमादकारणशून्यं जन्मेति द्वितीयः स्तूयते भोगवासनाशून्यत्वेन सर्वकर्मसंन्यासार्हत्वात् ॥४२॥ विश्वनाथः अल्पकालाभ्यस्तयोगभ्रंशे गतिरियमुक्ता । चिरकालाभ्यस्तयोगभ्रंशे तु पक्षान्तरमाह अथवेति । योगिनां निमिप्रभृतीनामित्यर्थः ॥४२॥ बलदेवः चिराराब्धाद्योगाद्भ्रष्टस्य गतिमाह अथवेति । योगिनां योगमभ्यसतां धीमतां योगदेशिकानां कुले भवत्युत्पद्यते । द्विविधं जन्म स्तौति एतदिति । योगार्हाणां योगमभ्यसतां च कुले पूर्वयोगसंस्कारबलकृतमेतज्जन्म प्राकृतानामतिदुर्लभम् ॥४२॥ __________________________________________________________ भगवद्गीता ६.४३ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥ श्रीधरः ततः किं ? अत आह तत्रेति सार्धेन । स तत्र द्विप्रकारेऽपि जन्मनि पूर्वदेहे भवं पौर्वदेहिकम् । तमेव ब्रह्मविषयया बुद्ध्या संयोगं लभते । ततश्च भूयोऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति ॥४३॥ मधुसूदनः एतादृशजन्मद्वयस्य दुर्लभत्वं कस्मात्? यस्मात्तत्र तमिति । तत्र द्विप्रकारेऽपि जन्मनि पूर्वदेहे भवं पौर्वदेहिकं सर्वकर्मसंन्यासगुरूपसदनश्रवणमनननिदिध्यासनानां मध्ये यावत्पर्यन्तमनुष्ठितं तावत्पर्यन्तमेव तं ब्रह्मात्मैक्यविषयया बुद्ध्या संयोगं तत्साधनकलापमिति यावत् । लभते प्राप्नोति । न केवलं लभत एव किन्तु ततस्तल्लाभानन्तरं भूयोऽधिकं लब्धाया भूमेरग्रिमां भूमिं सम्पादयितुं संसिद्धौ संसिद्धिर्मोक्षस्तन्निमित्तं यतते च प्रयत्नं करोति च । यावन्मोक्षं भूमिकाः सम्पादयतीत्यर्थः । हे कुरुनन्दन तवापि शुचीनां श्रीमतां कुले योगभ्रष्टजनम जातमिति पूर्ववासनावशादनायासेनैव ज्ञानलाभो भविष्यतीति सूचयितुं महाप्रभावस्य कुरोः कीर्तनम् । अयमर्थो भगवद्वशिष्ठवचने व्यक्तः । यथा श्रीरामः एकामथ द्वितीयां वा तृतीयां भूमिकामुत । आरूढस्य मृतकस्याथ कीदृशी भगवन् गतिः ॥ पूर्वं हि सप्त भूमयो व्याख्याताः । तत्र नित्यानित्यवस्तुविवेकपूर्वकादिहामुत्रार्थभोगवैराग्याच्छमदमश्रद्धातितिक्षासर्वकर्मसंन्यासादिपुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका । साधनचतुष्टयसम्पदिति तावत् । ततः श्रवणमननपरिनिष्पन्नस्य तत्त्वज्ञानस्य निर्विचिकित्सनारूपा तनुमानसा नाम तृतीया भूमिका । निदिध्यासनसम्पदिति यावत् । चतुर्थी भूमिका तु तत्त्वसाक्षात्कार एव । पञ्चमषष्ठसप्तमभूमयस्तु जीवन्मुक्तेरवान्तरभेदा इति तृतीये प्राग्व्याख्यातम् । तत्र चतुर्थीं भूमिं प्राप्तस्य मृतस्य जीवन्मुक्त्यभावेऽपि विदेहकैवल्यं प्रति नास्त्येव संशयः । तदुत्तरभूमित्रयं प्राप्तस्तु जीवन्नपि मुक्तः किमु विदेह इति नास्त्येव भूमिकाचतुष्टये शङ्का । साधनभूतभूमिकात्रये तु कर्मत्यागाज्ज्ञानालाभाच्च भवति शङ्केति तत्रैव प्रश्नः । श्रीवशिष्ठः योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः । भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ॥ ततः सुरविमानेषु लोकपालपुरेषु च । मेरूपवनकुञ्जेषु रमते रमणीसखः ॥ ततः सुकृतसंभारे दुष्कृते च पुराकृते । भोगक्षयात्परिक्षीणे जायन्ते योगिनो भुवि ॥ शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् । जनित्वा योगमेवैते सेवन्ते योगवासिताः ॥ तत्र पाग्भवनाभ्यस्तं योगभूमिक्रमं बुधाः । दृष्ट्वा परिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम् ॥ इति । अत्र प्रागुपचितभोगवासनाप्राबल्यादल्पकालाभ्यस्तवैराग्यवासनादौर्बल्येन प्राणोत्क्रान्तिसमये प्रादुर्भूतभोगस्पृहः सर्वकर्मसंन्यासी यः स एवोक्तः । यस्तु वैराग्यवासनाप्राबल्यात्प्रकृष्टपुण्यप्रकटितपरमेश्वरप्रसादवशेन प्राणोत्क्रान्तिसमयेऽनुद्भूतभोगस्पृहः संन्यासी भोगव्यवधानं विनैव ब्राह्मणानामेव ब्रह्मविदां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य प्राक्तनसंस्काराभिव्यक्तेनायासेनैव सम्भवान्नास्ति पूर्वस्यैव मोक्षं प्रत्याशङ्केति स वसिष्ठेन नोक्तो भगवता तु परमकारुणिकेनाथवेति पक्षान्तरं कृत्वोक्त एव । स्पष्टमन्यत् ॥४३॥ विश्वनाथः तत्र द्विविधेऽपि जन्मनि बुद्ध्या परमात्मनिष्ठया सह संयोगं पौर्वदैहिकं पूर्वजन्मभवम् ॥४३॥ बलदेवः आमुत्रिकीं सुखसम्पत्तिं वक्तुं पूर्वसंस्कारहेतुकं साधनमाह तत्रेति । तत्र द्विविधे जन्मनि पौर्वदैहिकं पूर्वदेहे भवम् । बुद्ध्या स्वधर्मस्वात्मपरमात्मविषया संयोगं सम्बन्धं लभते । ततश्च हृद्विशुद्धिस्वपरमात्मावलोकरूपायां संसिद्धौ निमित्ते स्वापोत्थितवद्भूयो बहुतरं यतते । यथा पुनर्विघ्नहतो न स्यात् ॥४३॥ __________________________________________________________ भगवद्गीता ६.४४ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥४४॥ श्रीधरः तत्र हेतुः पूर्वेति । तेनैव पूर्वदेहकृताभ्यासेनावशोऽपि कुतश्चिदम्भरायादनिच्छन्नपि संह्रियते विषयेभ्यः पुरावृत्य ब्रह्मनिष्ठः क्रियते । तदेवं पूर्वाभ्यासबलेन प्रयत्नं कुर्वन् शनैर्मुच्यत इतीममर्थं कैमुत्यन्यायेन स्फुटयति जिज्ञासुरिति सार्धेन । योगस्य स्वरूपं जिज्ञासुरेव केवलं न तु प्राप्तयोगः । एवम्भूतो योगे प्रविष्टमात्रोऽपि पापवशाद्योगभ्रष्टोऽपि शब्दब्रह्म वेदमतिवर्तते । वेदोक्तकर्मफलान्यतिक्रामति । तेभ्योऽधिकं फलं प्राप्य मुच्यत इत्यर्थः ॥४४॥ मधुसूदनः ननु यो ब्रह्मविदां ब्राह्मणानां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य मध्ये विषयभोगव्यवधानाभावादव्यवहितप्राग्भवीयसंस्कारोद्बोधात्पुनरपि सर्वकर्मसंन्यासपूर्वको ज्ञानसाधनलाभो भवतु नाम । यस्तु श्रीमतां महाराजचक्रवर्तिनां कुले बहुविधविषयभोगव्यवधानेनोत्पन्नस्तस्य विषयभोगवासनाप्राबल्यात्प्रमादकारणसम्भवाच्च कथमतिव्यवहितज्ञानसंस्कारोद्बोधः क्षत्रियत्वेन सर्वकर्मसंन्यासानर्हस्य कथं वा ज्ञानसाधनलाभ इति । तथोच्यते पूर्वाभ्यासेनेति । अतिचिरव्यवहितजन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्रागर्जितज्ञानसंस्कारेणावशोऽपि मोक्षसाधनायाप्रयतमानोऽपि ह्रियते स्ववशीक्रियते । अकस्मादेव भोगवासनाभ्यो व्युत्थाप्य मोक्षसाधनोन्मुखः क्रियते, ज्ञानवासनाया एवाल्पकालाभ्यस्ताया अपि वस्तुविषयत्वेनावस्तुविषयाभ्यो भोगवासनाभ्यः प्राबल्यात् । पश्य यथा त्वमेव युद्धे प्रवृत्तो ज्ञानायाप्रतयमानोऽपि पूर्वसंस्कारप्राबल्यादकस्मादेव रणभूमौ ज्ञानोन्मुखोऽभूरिति । अतएव प्रागुक्तं नेहाभिक्रमनाशोऽस्ति [ङीता २.४०] इति । अनेकजन्मसहस्रव्यवहितोऽपि ज्ञानसंस्कारः स्वकार्यं करोत्येव सर्वविरोध्युपमर्देनेत्यभिप्रायः । सर्वकर्मसंन्यासाभावेऽपि हि क्षत्रियस्य ज्ञानाधिकारः स्थित एव । यथा पाटच्चरेण बहूनां रक्षिणां मध्ये विद्यमानमपि अश्वादिद्रव्यं स्वयमनिच्छदपि तान् सर्वानभिभूय स्वसामर्थ्यविशेषादेवापह्रियते । पश्चात्तु कदापहृतमिति विमर्शो भवति । एवं बहूनां ज्ञानप्रतिबन्धकानां मध्ये विद्यमानोऽपि योगभ्रष्टः स्वयमनिच्छन्नपि ज्ञानसंस्कारेण बलवता स्वसामर्थयविशेषादेव सर्वान् प्रतिबन्धकानभिभूयात्मवशी क्रियत इति हृञः प्रयोगेन सूचितम् । अतएव संस्कारप्राबल्याज्जिज्ञासुर्ज्ञातुमिच्छुरपि योगस्य मोक्षसाधनज्ञानस्य विषयं ब्रह्म, प्रथमभूमिकायां स्थितः संन्यासीति यावत् । सोऽपि तस्यामेव भूमिकायां मृतोऽन्तराले बहून् विषयान् भुक्त्वा महाराजचक्रवर्तिनां कुले समुत्पन्नोऽपि योगभ्रष्टः प्रागुपचितज्ञानसंस्कारप्राबल्यात्तस्मिन् जन्मनि शब्दब्रह्म वेदं कर्मप्रतिपादकमतिवर्ततेऽतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्यर्थः । एतेनापि ज्ञानकर्मसमुच्चयो निराकृत इति द्रष्टव्यम् । समुच्चये हि ज्ञानिनोऽपि कर्मकाण्डातिक्रमाभावात् ॥४४॥ विश्वनाथः ह्रियत आकृष्यते । योगस्य योगं जिज्ञासुरपि भवति । अतः शब्दब्रह्म वेदशास्त्रमतिवर्तते वेदोक्तकर्ममार्गमतिक्रम्य वर्तते । किन्तु योगमार्ग एव तिष्ठतीत्यर्थः ॥४४॥ बलदेवः तत्र हेतुः । तेनैव योगविषयकेण पूर्वाभ्यासेन स योगी ह्रियते आकृष्यते अवशोऽपि केनचिद्विघ्नेनानिच्छन्नपीत्यर्थः । हीति प्रसिद्धोऽयं योगमहिमा । योगस्य जिज्ञासुरपि तु योगमभ्यसितुं प्रवृत्तः शब्दब्रह्म सकामकर्मनिरूपकं वेदमतिवर्तते । तं न शब्दघातीत्यर्थः ॥४४॥ __________________________________________________________ भगवद्गीता ६.४५ प्रयत्नाद्यत्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥ श्रीधरः प्रयत्नादिति । यदैवं मन्दप्रयत्नोऽपि योगी परां गैत्ं याति तदा यस्तु योगी प्रयत्नादुत्तरोत्तरमधिकं योगे यतमानो यत्नं कुर्वन् योगेनैव संशुद्धकिल्बिषो विधूतपापः सोऽनेकेषु जन्मसूचितेन योगेन संसिद्धः सम्यग्ज्ञानी भूत्वा ततः श्रेष्ठां गतिं यातीति किं वक्तव्यमित्यर्थः ॥४५॥ मधुसूदनः यदा चैवं प्रथमभूमिकायां मृतोऽपि अनेकभोगवासनाव्यवहितमपि विविधप्रमादकारणवति महाराजकुलेऽपि जन्म लब्ध्वापि योगभ्रष्टः पूर्वोपचितज्ञानसंस्कारप्राबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी भवति तदा किमु वक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतो विषयभोगान्ते लब्धमहाराजकुलजन्मा यदि वा भोगमकृत्वैव लब्धब्रह्मविद्ब्राह्मणकुलजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारी भूत्वा तत्साधनानि सम्पाद्य तत्फललाभेन संसारबन्धनान्मुच्यत इति । तदेतदाह्प्रयत्नादिति । प्रयत्नात्पूर्वकृतादप्यधिकमधिकं यतमानः प्रयत्नातिरेकं कुर्वन् योगी पूर्वोपचितसंस्कारवांस्तेनैव योगप्रयत्नपुण्येन संशुद्धकिल्बिषो धौतज्ञानप्रतिबन्धकपापमलः । अतएव संस्कारोपचयात्पुण्योपचयाच्चानेकैर्जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्तचरमजन्मा ततः साधनपरिपाकाद्याति परां प्रकृष्टां गतिं मुक्तिम् । नास्त्येवात्र कश्चित्संशय इत्यर्थः ॥४५॥ विश्वनाथः एवं योगभ्रंशे कारणं यत्नशैथिल्यमेव अयतिः श्रद्धयोपेतः इत्युक्तः । तस्य च यत्नशैथिल्यवतो योगभ्रष्टस्य जन्मान्तरे पुनर्योगप्राप्तिरेवोक्ता, न तु संसिद्धिः । संसिद्धिस्तु यावद्भिर्जन्मभिस्तस्य योगस्य परिपाकः स्यात् । तावद्भिरेवेत्यवसीयते । यस्तु न कदाचिदपि योगे शैथिल्यप्रयत्नः । स न योगभ्रष्टशब्दवाच्यः । किन्तु बहुजन्मविपक्वेन सम्यग्योगसमाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ [Bह्ড়् ३.२४.२८] इति कर्दमोक्तेः सोऽपि नैकेन जन्मना सिध्यतीत्याह प्रयत्नाद्यतमानः प्रकृष्टयत्नादपि यत्नवानित्यर्थः । तुकारः पूर्वोक्ताद्योगभ्रष्टादस्य भेदं बोधयति । संशुद्धकिल्बिषः सम्यग्परिपक्वकषायः । सोऽपि नैकेन जन्मना सिध्यतीति सः । परां गतिं मोक्षम् ॥४५॥ बलदेवः अथामुत्रिकीं सुखसम्पत्तिमाह प्रयत्नादिति । पूर्वकृतादपि प्रयत्नादधिकमधिकं यतमानः पूर्वविघ्नभयात्प्रयत्नाधिक्यं कुर्वन् योगी तेनोपचितेन प्रयत्नेन संशुद्धकिल्बिषो निधौतनिखिलान्यवासनः । एवमनेकैर्जन्मभिः संसिद्धः परिपक्वयोगो योगपरिपाकादेव हेतोः परां स्वपरात्मावलोकलक्षणां गतिं मुक्तिं याति ॥४५॥ __________________________________________________________ भगवद्गीता ६.४६ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥ श्रीधरः यस्मादेवं तस्मात्तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रचान्द्रायणादितपोनिष्ठेभ्यः । ज्ञानिभ्यः शास्त्रज्ञानविद्भ्योऽपि । कर्मिभ्य इष्टपूर्तादिकर्मकारिभ्योऽपि । योगी श्रेष्ठो ममाभिमतः । तस्मात्त्वं योगी भव ॥४६॥ मधुसूदनः इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धातिशयोत्पादनपूर्वकं योगं विधातुं तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रचान्द्रायणादितपःपरायणेभ्योऽपि अधिक उत्कृष्टो योगी तत्त्वज्ञानोत्पत्त्यनन्तरं मनोनाशवासनाक्षयकारी । विद्यया त आरोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यान्ति नावद्वांसस्तपस्विनः ॥ इति श्रुतेः । अतएव कर्मिभ्यो दक्षिणासहितज्योतिष्टोमादिकर्मानुष्ठानेभ्यश्चाधिको योगी । कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् । ज्ञानिभ्योऽपि परोक्षज्ञानवद्भ्योऽपि अपरोक्षज्ञानवानधिको मतो योगी । एवमपरोक्षज्ञानवद्भ्योऽपि मनोनाशवासनाक्षयाभावादजीवन्मुक्तेभ्यो मनोनाशवासनाक्षयवत्त्वेन जीवन्मुक्तो योग्यधिको मतो मम संयतः । यस्मादेवं तस्मादधिकाधिकप्रयत्नबलात्त्वं योगभ्रष्ट इदानीं तत्त्वज्ञानमनोनाशवासनाक्षयैर्युगपत्संपादितैर्योगी जीवमुक्तो यः स योगी परमो मत इति प्रागुक्तः स तादृशो भव साधनपरिपाकात् । हेऽर्जुनेति शुद्धेति सबोधनार्थः ॥४६॥ विश्वनाथः कर्मज्ञानतओप्योगवतां मध्ये कः श्रेष्ठ इत्यपेक्षायामाह तपस्विभ्यः कृच्छ्रचान्द्रायणादितपोनिष्ठेभ्यः । ज्ञानिभ्यः ब्रह्मोपासकेभ्योऽपि योगी परमात्मोपासकोऽधिको मत इति ममेदमेव मतमिति भावः । यदि ज्ञानिभ्योऽप्यधिकस्तदा किमुत कर्मिभ्य इत्याह कर्मिभ्यश्चेति ॥४६॥ बलदेवः एवं ज्ञानगर्भो निष्कामकर्मयोगोऽष्टाङ्गयोगशिरस्को मोक्षहेतुस्तादृशाद्योगाद्विभ्रष्ट्स्यान्ततस्तत्फलं भवेदित्यभिधाय योगिनं स्तौति तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रादितपःपरेभ्यः ज्ञानिभ्योऽर्थशास्त्रविद्भ्यः कर्मिभ्यः सकामेष्टापूर्त्यादिकृद्भ्यश्च योगी मदुक्तयोगानुष्ठाताधिकः श्रेष्ठो मतः । आत्मज्ञानवैधुर्येण मोक्षानर्हेभ्यस्तपस्व्यादिभ्यो मदुक्तो योगी समुदितात्मज्ञानत्वेन मोक्षार्हत्वात्श्रेष्ठः ॥४६॥ __________________________________________________________ भगवद्गीता ६.४७ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥ श्रीधरः योगिनामपि यमनियमादिपराणां मध्ये मद्भक्तः श्रेष्ठ इत्याह योगिनामपीति । मद्गतेन मय्यासक्तेन । अन्तरात्मना मनसा । यो मां परमेश्वरं वासुदेवम् । श्रद्दायुक्तः सन् भजते । स योगयुक्तेषु श्रेष्ठो मम संमतः । अतो मद्भक्तो भव इति भावः ॥४७॥ आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं माधवं भक्तसेवधिम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां ध्यानयोगो नाम षष्ठोऽध्यायः ॥६॥ मधुसूदनः इदानीं सर्वयोगिश्रेष्ठं योगिनं वदन्नध्यायमुपसंहरति योगिनामिति । योगिनां वसुरुद्रादित्यादिक्षुद्रदेवताभक्तानां सर्वेषामपि मध्ये मयि भगवति वासुदेवे पुण्यपरिपाकविशेषाद्गतेन प्रीतिवशान्निविष्टेन मद्गतेनान्तरात्मनान्तःकरणेन प्राग्भवीयसंस्कारपाटवात्साधुसङ्गाच्च मद्भजन एवं श्रद्धावानतिशयेन श्रद्दधानः सम्भजन्ते सेवत सततं चिन्तयति यो मां नारायणमीश्वरेश्वरं सगुणं निर्गुणं वा मनुष्योऽयमीश्वरान्तरसाधारणोऽयमित्यादिभ्रमं हित्वा स एव मद्भक्तो योगी युक्ततमः सर्वेभ्यः समाहितचित्तेभ्यो युक्तेभ्यः श्रेष्ठो मे मम परमेश्वरस्य सर्वज्ञस्य मतो निश्चितः । समानेऽपि योगाभ्यासक्लेशे समानेऽपि भजनायासे मद्भक्तिशून्येभ्यो मद्भक्तस्यैव श्रेष्ठत्वात्त्वं मद्भक्तः परमो युक्ततमोऽनायासेन भवितुं शक्ष्यसीति भावः । तदनेनाध्यायेन कर्मयोगस्य बुद्धिशुद्धिहेतोर्मर्यादां दर्शयता ततश्च कृतसर्वकर्मसंन्यासस्य साङ्गं योगं विवृण्वता मनोनिग्रहोपायं चाक्षेपनिरासपूर्वकमुपदिशता योगभ्रष्टस्य पुरुषार्थशून्यताशङ्कां च शिथिलतया कर्मकाण्डं भजनीयं च भगवन्तं वासुदेवं तत्पदार्थं निरूपयितुमग्रिममध्यायषट्कमारभ्यत इति शिवम् ॥४७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामध्यात्मयोगो नाम षष्ठोऽध्यायः ॥६॥ विश्वनाथः तर्हि योगिनः सकाशान्नास्त्यधिकः कोऽपीत्यवसीयते । तत्र मैवं वाच्यमित्याह योगिनामपि । पञ्चम्यर्थे षष्ठी निर्धारणयोगात् । तपस्विभ्यो ज्ञानिभ्योऽप्यधिक इति पञ्चम्यर्थक्रमाच्च योगिभ्यः सकाशादपीत्यर्थः । न केवलं योगिभ्य एकविधेभ्यः सकाशात् । अपि तु योगिभ्यः सर्वेभ्यो नानाविधेभ्यो योगारूढेभ्यः सम्प्रज्ञातसमाध्यसम्प्रज्ञातसमाधिमद्भ्योऽपीति । यद्वा योगा उपायाः कर्मज्ञानतपोयोगभक्त्यादयस्तद्वतां मध्ये यो मां भजेत । मद्भक्तो भवति स युक्ततम उपायवत्तमः । कर्मी तपस्वी ज्ञानी च योगी मतः । अष्टाङ्गयोगी योगितरः । श्रवणकीर्तनादिभक्तिमांस् तु योगितम इत्यर्थः । यदुक्तं श्रीभागवते मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ इति । अग्रिमाध्यायषट्कं यद्भक्तियोगनिरूपकम् । तस्य सूत्रमयं श्लोका भक्तकण्ठविभूषणम् ॥ प्रथमेन कथासूत्रं गीताशास्त्रशिरोमणिः । द्वितीयेन तृतीयेन तूर्येणाकामकर्म च ॥ ज्ञानं च पञ्चमेनोक्तं योगः षष्ठेन कीर्तितः । प्राधान्येन तदप्येतं षट्कं कर्मनिरूपकम् ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । गीतासु षष्ठोऽध्यायोऽयं सङ्गतः सङ्गतः सताम् ॥ ॥६॥ बलदेवः तदित्थमाद्येन षट्केन सनिष्ठस्य साधनानि ज्ञानगर्भानि निष्कामकर्माणि योगशिरस्कान्यभिधाय मध्येन परिनिष्ठितादेर्भगवच्छरणादीनि साधनान्यभिधास्यन् तस्मात्तस्य श्रैष्ठ्यावेदकं तत्सूत्रमभिधत्ते योगिनामिति । पञ्चम्यर्थे षष्ठीयं तपस्विभ्य इति पूर्वोपक्रमात् । न च निर्धारणे षष्ठीयमस्तु वक्ष्यमाणस्य योगिनस्तपस्व्यादिविलक्षणक्रियत्वेन तेष्वनन्तर्भावात् । यद्यपि तपस्व्यादीनां मिथो न्यूनाधिकताभावोऽस्ति । तथाप्यवरत्वं तस्मात्समानम् । स्वर्णगिरेरिव तदन्येषामुच्चावचानां गिरीणामिति । यः श्रद्धावान्मद्भक्तिनिरूपकेषु श्रुत्यादिवाक्येषु दृढविश्वासः सन्मां नीलोत्पलश्यामलमाजानुपीवरबाहुं सवितृकरविकसितारविन्देक्षणं विद्युदुज्ज्वलवाससं किरीटकुण्डलकटककेयूरहारकौस्तुभनूपुरैः वनमालया च विभ्राजमानं स्वप्रभया दिशो वितमिस्राः कुर्वाणं नित्यसिद्धनृसिंहरघुवर्यादिरूपं सर्वेश्वरं स्वयं भगवन्तं मनुष्यसंनिवेशिविभुविज्ञानन्दमयं यशोदास्तनन्धयं कृष्णादिशब्दैरभिधीयमानं सार्वज्ञसर्वैश्वर्यसत्यसङ्कल्पाश्रितवात्सल्यादिभिः सौन्दर्यमाधुर्यलावण्यादिभिश्च गुणरत्नैः पूर्णं भजते श्रवणादिभिः सेवते । मद्गतेन मदेकासक्तेनान्तरात्मना मनसा विशिष्टस्तिलमात्रमपि मद्वियोगासहः सन्नित्यर्थः । मद्भक्तः सर्वेभ्यस्तपस्व्यादिभ्यो योगिभ्यो मदेकभक्तो युक्ततम इत्यर्थः । अत्र व्याचष्टे ननु योगिनः सकाशान्न कोऽप्यधिकोऽस्तीति चेत्तत्राह योगिनामिति । योगारोहतारतम्यात्कर्मयोगिनो बहवस्तेभ्यः सर्वेभ्योऽपीति ध्यानारूढो युक्तः समाध्यारूढो युक्ततरः श्रवणादिभक्तिमांस्तु युक्ततम इति । भक्तिशब्दः सेवाभिधायी । भज इत्येष वै धातुः सेवायां परिकीर्तितः । तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी ॥ इति स्मृतेः । एतां भक्तिं श्रुतिराह श्रद्धाभक्तिध्यानयोगादवेहि इति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] इति । भक्तिरस्य भजनं तदिहामुत्रोपाधिनैरास्येनामुष्मिन्मनःकल्पनमेतदेव नैष्कर्म्यम् [ङ्टू १.१४] इति । आत्मानमेव लोकमुपासीत [Bआऊ १.४.८] इति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि [Bआऊ २.४.५, ४.५.६] इति चैवमाद्याः । सा च भक्तिर्भगवत्स्वरूपशक्तिवृत्तिभूता बोध्या विज्ञानघनानन्दघना सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति [ङ्टू २.७९] इति श्रुतेः । तस्याः श्रवणादिक्रियारूपत्वं तु चित्सुखमूर्तेः सर्वेश्वरस्य कुन्तलादिप्रतीकत्ववत्प्रत्येतव्यम् । श्रवणादिरूपाया भक्तेश्चिदानन्दत्वं त्वनुवृत्त्यानुभाव्यं सितानुसेवया पित्तविनाशे तन्माधुर्यमिवेति ॥४७॥ गीताकथासूत्रमवोचदाद्ये कर्म द्वितीयादिषु कामशून्यम् । तत्पञ्चमे वेदनगर्भमाख्यन् षष्ठे तु योगोज्ज्वलितं मुकुन्दः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये षष्ठोऽध्यायः ॥६॥ षष्ठोऽध्यायः ध्यानयोगः ********************************************************** Bहगवद्गित ७ भगवद्गीता ७.१ श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥ श्रीधरः विज्ञेयमात्मनस्तत्त्वं संयोगं समुदीरितम् । भजनीयमथेदानीमैश्वरं रूपमीर्यते ॥ पूर्वाध्यायान्ते मद्गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मतः इत्युक्तम् । अत्र कीदृशस्त्वं यस्य भक्तिः कर्तव्येत्यपेक्षायां स्वस्वरूपं निरुपयिष्यन् श्रीभगवानुवाच मयीति । मयि परमेश्वर आसक्तमभिनिविष्टं मनो यस्य सः । मदाश्रयोऽहमेवाश्रयो यस्य । अनन्यशरणः सन् । योगं युञ्जन्नभ्यसनसंशयं यथा भवत्येवम् । मां समग्रं विभूतिबलैश्वर्यादिसहितं यथा ज्ञास्यसि तदिदं मया वक्ष्यमाणं शृणु ॥१॥ मधुसूदनः यद्भक्तिं न विना मुक्तिर्यः सेव्यः सर्वयोगिनाम् । तं वन्दे परमानन्दघनं श्रीनन्दनन्दनम् ॥ एवं कर्मसंन्यासात्मकसाधनप्रधानेन प्रथमषट्केन ज्ञेयं त्वंपदलक्ष्यं सयोगं व्याख्यायाधुना ध्येयब्रह्मप्रतिपादनप्रधानेन मध्यमेन षट्केन तत्पदार्थो व्याख्यातव्यः । तत्रापि योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [ङीता ६.४७] इति प्रागुक्तस्य भगवद्भजनस्य व्याख्यानाय सप्तमोऽध्याय आरभ्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्गतोऽन्तरात्मा स्यादित्येतद्द्वयं प्रष्टव्यमर्जुनेनापृष्टमपि परमकारुणिकतया स्वयमेव विवक्षुः श्रीभगवानुवाच मयीति । मयि परमेश्वरे सकलजगदायतनत्वादिविविधविभूतिभागिनि आसक्तं विषयान्तरपरिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अतएव मदाश्रयो मदेकशरणः । राजाश्रयो भार्याद्यासक्तमनाश्च राजभृत्यः प्रसिद्धो मुमुक्षुस्तु मदाश्रयो मदासक्तमनाश्च । त्वं त्वद्विधो वा योगं युञ्जन्मनःसमाधानं षष्ठोक्तप्रकारेण कुर्वन् । असंशयं यथा भवत्येवं समग्रं सर्वविभूतिबलशक्त्यैश्वर्यादिसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि तच्छृणूच्यमानं मया ॥१॥ विश्वनाथः कदा सदानन्दभुवो महाप्रभोः कृपामृताब्धेश्चरणौ श्रयामहे । यथा तथा प्रोज्झितमुक्तितत्पथा भक्त्यध्वना प्रेमसुधामयामहे ॥ सप्तमे भजनीयस्य श्रीकृष्णैश्वर्यमुच्यते । न भजन्ते भजन्ते ये ते चाप्युक्ताश्चतुर्विधाः ॥ प्रथमेनाध्यायषट्केनान्तःकरणशुद्ध्यर्थकनिष्कामकर्मसापेक्षौ मोक्षफलसाधकौ ज्ञानयोगावुक्तौ । इदानीमनेन द्वितीयाध्यायषट्केन कर्मज्ञानादिविमिश्रश्रवणान्निष्कामत्वसकामत्वाभ्यां च सालोक्यादिसाधकस्तथा सर्वमुख्यः कर्मज्ञानादिनिरपेक्ष एव प्रेमवत्पार्षदत्वलक्षणमुक्तिफलसाधकस्तथा यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यतित्यादौ, सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा, स्वर्गापवर्गं मद्धाम [Bह्ড়् १.२०.३२३३] इत्याद्युक्तेर्विनापि साधनानन्तरं स्वर्गापवर्गादिनिखिलसाधकश्च परमः स्वतन्त्रः सर्वसुकरोऽपि सर्वदुष्करः श्रीमद्भक्तियोग उच्यते । ननु तमेव विदित्वा अतिमृत्युमेति [श्वेतू ६.१५] इति श्रुतेः । ज्ञानं विना केवलया भक्त्यैव कथं मोक्षः ब्रूषे ? मैवं, त्वमेव तत्पदार्थं परमात्मानमेव विदित्वा साक्षादनुभूय, न तु त्वंपदार्थं आत्मानं नापि प्रकृतिं नापि वस्तुमात्रं विदित्वा मृत्युमत्येति इत्यस्याः श्रुतेरर्थः । तत्र सितशर्करारसग्रहणे यथा रसनैव कारणं न तु चक्षुःश्रोत्रादिकं तथैव गुणातीतस्य ब्रह्मणे ग्रहणं सम्भवेत्, न तु देहाद्यतिरिक्तात्मज्ञानेन सात्त्विकेन । भक्त्याहमेकया ग्राह्यः [Bह्ড়् ११.१४.११] इति भगवदुक्तेरिति । भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः [ङीता १८.५५] इत्यत्र सविशेषं प्रतिपादयिष्यामः । ज्ञानयोगयोर्मुक्तिसाधनत्वप्रसिद्धिस्तु तत्रस्थगुणीभूतभक्तिप्रभावादेव । तया विना तयोरकिञ्चित्करत्वस्य बहुशः श्रवणात् । किं च, अस्यां श्रुतौ विदित्वा इत्यनन्तरमेवकारस्याप्रयोगादेव । योगव्यवच्छेदाभावे ज्ञापिते सति, तस्मादेव परमात्मनो विदितात्क्वचिदविदितादपि मोक्ष इत्यर्थो लभ्यते । ततश्च भक्त्युत्थेन निर्गुणेन परमात्मज्ञानेन मोक्षः । क्वचित्तु भक्त्युत्थं तज्ज्ञानं विनापि केवलेन भक्तिमात्रेण मोक्ष इत्यर्थः पर्यवस्यति । यथा मत्स्यण्डिकापिण्डाद्रसनादोषेणालब्धस्वादादपि भुक्तात्तदेकनाश्यो व्याधिर्नश्यत्येवात्र न सन्देहः । मत्स्यण्डिकानि ते खण्डविकारा शर्करासिते इत्यमरः । श्रीमदुद्धवेनोक्तम् नन्वीश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् छ्रेयस्तनोत्यगदराज इवोपयुक्तः [Bह्ড়् १०.४७.५६] इति । एकादशेऽप्युक्तं यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यतित्यादौ सर्वं मद्भक्तियोगेन मद्भक्तो लभते ऽञ्जसा [Bह्ড়् ११.२०.३१३२] इति । अतएव यन्नामसकृच्छ्रवणात्पुक्कसोऽपि विमुच्यते संसारातित्यादौ बहुशो वाक्यैर्भक्त्यैव मोक्षः प्रतिपाद्यत इति । अथ प्रकृतमनुसरामः । योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [ङीता ६.४७] इति त्वद्वाक्येन त्वन्मनस्कत्वे सति त्वज्जनविषयकश्रद्धावत्त्वमिति त्वया स्वभक्तविशेषलक्षणमेव कृतमित्यवगम्यते । किन्तु स च कीदृशो भक्तस्तदीयज्ञानविज्ञानयोरधिकारी भवतीत्यपेक्षायामाह मय्यासक्तेति द्वाभ्याम् । यद्यपि भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुदपायो ऽनुघासम् ॥ [Bह्ড়् ११.२.४२] इत्युक्तेर्भजन्प्रक्रमत एव मदनुभवक्रमोऽपि भवति, तदप्येकग्रासमात्रभोजिनस्तथा तुष्टिपुष्टी न स्पष्टे भवतः, किन्तु बहुतरग्रासभोजिन एव । तथैव मयि श्यामसुन्दरे पीताम्बरे आसक्तमासक्तिभूमिकारूढं मनो यस्य तथाभूत एव त्वं मां ज्ञास्यसि । यथा स्पष्टमनुभविष्यसि, तत्शृणु कीदृशं योगं मया सह संयोगं युञ्जन् शनैः शनैः प्राप्नुवन्मदाश्रयः । मामेव, न तु ज्ञानकर्मादिकमाश्रयमाणोऽनन्यभक्त इत्यर्थः । अत्रासंशयं समग्रमिति पदाभ्यां मदीयनिर्विशेषब्रह्मस्वरूपज्ञानं क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ [ङीता १२.५] इत्यग्रिमोक्तेः ससंशयमेव । तथा ज्ञानिनामुपास्यं यद्ब्रह्म परममहतो मम महिमस्वरूपमेव । यदुक्तं मयैव सत्यव्रतं प्रति मत्स्यरूपेण मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [Bह्ড়् ८.२४.३८] इति । अत्रापि ब्रह्मणो हि प्रतिष्ठाहम् [ङीता १४.२७] इति । अतो मज्ज्ञानमसमग्रमिति द्योतितम् ॥१॥ बलदेवः सप्तमे भजनीयस्य स्वस्यैश्वर्यं प्रकीर्त्यते । चातुर्विध्यं च भजतां तथैवाभजतामपि ॥ आद्येन षट्केनोपासकस्य जीवस्य स्वरूपं तत्प्राप्तिसाधनं च प्राधान्येनोक्तम् । मध्येन तूपास्यस्य स्वस्य तत्तच्च तथोच्यते । तत्र षष्ठान्तनिर्दिष्टं तव भजनीयं रूपं कीदृशं, कथं वा भजतोऽन्तरात्मा तद्गतः स्यादित्येतत्पार्थेनापृष्टमपि कृपालुत्वेन स्वयमेव विवक्षुर्भगवानुवाच मयीति । व्याख्यातलक्षणे स्वोपास्ये मय्यासक्तमतिमात्रनिरतं मनो यस्य स त्वमन्यो वा तादृशो मदाश्रयो मद्दास्यसख्याद्येकतमेन भावेन मां शरणं गतो योगं मच्छरणादिलक्षणं युञ्जन् कर्तुं प्रवृत्तः । असंशयं यथा स्यात्तथा । कृष्ण एव परं तत्त्वमतोऽन्यद्वेति सन्देहशून्यो मत्पारम्यनिश्चयवानित्यर्थः । समग्रं साधिष्ठानं सविभूतिं सपरिकरं च मां सर्वेश्वरं येन ज्ञानेन ज्ञास्यसि तन्मयोच्यमानमवहितमनाः शृणु । हे पार्थ ! न च समग्रमिति कार्त्स्न्येन स ज्ञानमादिशतीति वाच्यमनन्तस्य तस्य तथाज्ञानासम्भवात् । स्मृतिश्च कार्त्स्न्येन नाजोऽप्यभिधातुमीशः इति । _________________________________________________________ भगवद्गीता ७.२ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥ श्रीधरः वक्ष्यमाणं ज्ञानं स्तौति ज्ञानमिति । ज्ञानं शास्त्रीयं विज्ञानमनुभवः । तत्सहितमिदं मद्विषयमशेषतः साकल्येन वक्ष्यामि । यज्ज्ञात्वेह श्रेयोमार्गे वर्तमानस्य पुनरन्यज्ज्ञातव्यमवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्यर्थः ॥२॥ मधुसूदनः ज्ञास्यसीत्युक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन् स्तौति श्रोतुराभिमुख्याय ज्ञानमिति । इदं मद्विषयं स्वतोऽपरोक्षज्ञानम् । असम्भावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते असम्भावनादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात्फलं जनयदपरोक्षमित्युच्यते । विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानं, तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमाप्तो वक्ष्याम्यशेषतः साधनफलादिसहितत्वेन निरवशेषं कथयिष्यामि । श्रौतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरन्नाह यज्ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्येह व्यवहारभूमौ भूयः पुनरपि अन्यत्किंचिदपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात्तन्मात्रज्ञानेनैव त्वं कृतार्थो भविष्यसीत्यभिप्रायः ॥२॥ विश्वनाथः तत्र मद्भक्तेरासक्तिभूमिकातः पूर्वमपि मे ज्ञानमैश्वर्यमयं भवेत् । तदुत्तरं विज्ञानं माधुर्यानुभवमयं भवेत् । तदुभयमपि त्वं शृण्वित्याह ज्ञानमिति । अन्यज्ज्ञातव्यं नाविशिष्यते इति मन्निर्विशेषब्रह्मज्ञानविज्ञानेऽप्येतदन्तर्भूत एवेत्यर्थः ॥२॥ बलदेवः वक्ष्यमाणं ज्ञानं स्तौति ज्ञानमिति । इदं चिदचिच्छक्तिमत्स्वरूपविषयकं ज्ञानम् । तच्च सविज्ञानं वक्ष्यामि । तच्छक्तिद्वयविविक्तस्वरूपविषयकं ज्ञानं विज्ञानं तेन सहितं ते तुभ्यं प्रपन्नायाशेषतः सामग्र्येणोपदेक्ष्यामीत्यर्थः । यत्स्वरूपं सर्वकारणं यच्च ध्येयं तदुभयविषयकं ज्ञानमत्र वक्तुं प्रतिज्ञातं यज्ज्ञानं ज्ञात्वेह श्रेयोवर्त्मनि निविष्टस्य जिज्ञासोस्तवान्यज्ज्ञातव्यं नावशिष्यते । सर्वस्य तदन्तर्भावात् ॥२॥ _________________________________________________________ भगवद्गीता ७.३ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥ श्रीधरः मद्भक्तिं विना तु यज्ज्ञानं दुर्लभमित्याह मनुष्याणामिति । असङ्ख्यातानां जीवानां मध्ये मनुष्यव्यतिरिक्तानां श्रेयसि प्रवृत्तिरेव नास्ति । मनुष्याणां तु सहस्रेषु मध्ये कश्चिदेव पुण्यवशात्सिद्धय आत्मज्ञानाय प्रयतते । प्रयत्नं कुर्वतामपि सहस्रेषु कश्चिदेव प्रकृष्टपुण्यवशादात्मानं वेत्ति । तादृशानां चात्मज्ञानां सहस्रेषु कश्चिदेव मां परमात्मानं मत्प्रसादेन तत्त्वतो वेत्ति । तदेवमतिदुर्लभमपि यज्ज्ञानं तुभ्यमहं वक्ष्यामीत्यर्थः ॥३॥ मधुसूदनः अतिदुर्लभं चैतन्मदनुग्रहमन्तरेण महाफलं ज्ञानम् । यतो मनुष्याणामिति । मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां सहस्रेषु मध्ये कश्चिदेकोऽनेकजन्मकृतसुकृतसमासादितनित्यानित्यवस्तुविवेकः सन् यतति यतते सिद्धये सत्त्वशुद्धिद्वारा ज्ञानोत्पत्तये । यततां यतमानानां ज्ञानाय सिद्धानां प्रागर्जितसुकृतानां साधकानामपि मध्ये कश्चिदेकः श्रवणमनननिदिध्यासनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यगभेदेन तत्त्वमसीत्यादिगुरूपदिष्टमहावाक्येभ्यः । अनेकेषु मनुष्येष्वात्मज्ञानसाधनानुष्ठायी परमदुर्लभः । साधनानुष्ठायिष्वपि मध्ये फलभागी परमदुर्लभ इति किं वक्तव्यमस्य ज्ञानस्य माहात्म्यमित्यभिप्रायः ॥३॥ विश्वनाथः एतच्च सविज्ञानं मज्ज्ञानं पूर्वमध्यायषट्के प्रोक्तलक्षणैर्ज्ञानिभिर्योगिभिरपि दुर्लभमिति वदन प्रथमं विज्ञानमाह मनुष्याणामिति । असङ्ख्यातानां जीवानां मध्ये कश्चिदेवे मनुष्यो भवति । मनुष्याणां सहस्रेषु मध्ये कश्चिदेव श्रेयसे यतते । तादृशानामपि मनुष्याणां सहस्रेषु कश्चिदेव मां श्यामसुन्दराकारं तत्त्वतो वेत्ति साक्षादनुभवतीति निर्विशेषब्रह्मानुभवानन्दात्सहस्रगुणाधिकं सविशेषब्रह्मानुभवानन्दः स्यादिति भावः ॥३॥ बलदेवः स्वज्ञानस्य दौर्लभ्यमाह मनुष्याणामिति । उच्चावचधेआत्मअसङ्ख्याता जीवास्तेषु कतिचिदेव मनुष्यास्तेषां शास्त्राधिकारयोग्यानां सहस्रेषु मध्ये कश्चिदेव सत्प्रसङ्गवशात्सिद्धये स्वपरात्मावलोकनाय यतते, न तु सर्वः । तादृशानां यततां यतमानानां सिद्धानां लब्धस्वपरात्मावलोकनानां सहस्रेषु मध्ये कश्चिदेवैको मां कृष्णं तत्त्वतो वेत्ति । अयमर्थः शास्त्रीयार्थानुष्ठायिनो बहवो मनुष्याः परमाणुचैतन्यं स्वात्मानं प्रादेशमात्रं मत्स्वांशं परमात्मानं चानुभूय विमुच्यन्ते । मां तु यशोदास्तनन्धयं कृष्णमधुना त्वत्सारथिं कश्चिदेव तादृशसत्प्रसङ्गावाप्तमद्भक्तिस्तत्त्वतो याथात्म्येन वेत्ति । अविचिन्त्यानन्तशक्तिकत्वेन निखिलकारणत्वेन सार्वज्ञ्यसार्वैश्वर्यस्वभक्तवात्सल्याद्यसङ्ख्येयकल्याणगुणरत्नाकरत्वेन पूर्णब्रह्मत्वेन चानुभवतीत्यर्थः । वक्ष्यति च स महात्मा सुदुर्लभः [ङीता ७.१९], मां तु वेद न कश्चन [ङीता ७.२६] इति ॥३॥ _________________________________________________________ भगवद्गीता ७.४ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥ श्रीधरः एवं श्रोतारमभिमुखीकृत्येदानीं प्रकृतिद्वारा सृष्ट्यादिकर्तृत्वेनेश्वरतत्त्वं प्रतिज्ञातं निरूपयिष्यन् परापरभेदेन प्रकृतिद्वयमाह भूमिरिति द्व्याभ्याम् । भूम्यादिशब्दैः पञ्चगन्धादितन्मात्राण्युच्यन्ते । मनःशब्देन तत्कारणभूतोऽहङ्कारः । बुद्धिशब्देन तत्कारणं महत्तत्त्वमहङ्कारशब्देन तत्कारणमविद्या । इत्येवमष्टधा भिन्ना । यद्वा भूम्यादिशब्दैः पञ्चमहाभूतानि सूक्ष्मैः सहिकीकृत्य गृह्यन्ते । अहङ्कारशब्देनैवाहङ्कारस्तेनैव तत्कार्याणीन्द्रियाण्यपि गृह्यन्ते । बुद्धिरिति महत्तत्त्वम् । मनःशब्देन तु मनसैवोन्नेयमव्यक्तरूपं प्रधानमिति । अनेन प्रकारेण मे पकृतिर्मायाख्या शक्तिरष्टधा भिन्ना विभागं प्राप्ता । चतुर्विंशतिभेदभिन्नाप्यष्टस्वैवान्तर्भावविवक्षयाष्टधा भिन्नेत्युक्तम् । तथा च क्षेत्राध्याय इमामेव प्रकृतिं चतुर्विंशतितत्त्वात्मना प्रपञ्चयिष्यति महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ [ङीता १३.५] इति ॥४॥ मधुसूदनः एवं प्ररोचनेन श्रोतारमभिमुखीकृत्यात्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्नादावपरां प्रकृतिमुपन्यस्यति भूमिरिति । साङ्ख्यैर्हि पञ्च तन्मात्राण्यहङ्कारो महानव्यक्तमित्यष्टौ प्रकृतयः पञ्च महाभूतानि पञ्च कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि उभयसाधारणं मनश्चेति षोडश विकारा उच्यन्ते । एतान्येव चतुर्विंशतिस्तत्त्वानि । तत्र भूमिरापोऽनलो वायुः खमिति पृथ्व्यप्तेजोवाय्वाकाशाख्यपञ्चमहाभूतसूक्ष्मावस्थारूपाणि गन्धरसरूपस्पर्शशब्दात्मकानि पञ्चतन्मात्राणि लक्ष्यन्ते । बुद्ध्यहङ्कारशब्दौ तु स्वार्थावेव । मनःशब्देन च परिशिष्टमव्यक्तं लक्ष्यन्ते प्रकृतिशब्दसामानाधिकरण्येन स्वार्थहानेरावश्यकत्वात् । मनःशब्देन वा स्वकारणमहङ्कारो लक्ष्यते पञ्चतन्मात्रसंनिकर्षात् । बुद्धिशब्दस्त्वहङ्कारकारणे महत्तत्त्वे मुख्यवृत्तिरेव । अहङ्कारशब्देन च सर्ववासनावासितमविद्यात्मकमव्यक्तं लक्ष्यन्ते प्रवर्तकत्वाद्यसाधारणधर्मयोगाच्च । इति उक्तप्रकारेणेयमपरोक्षा साक्षिभास्यत्वात्प्रकृतिर्मायाख्या पारमेश्वरी शक्तिरनिर्वचनीयस्वभावा त्रिगुणात्मिकाष्टधा भिन्नोऽष्टभिः प्रकारैर्भेदमागता । सर्वोऽपि जडवर्गोऽत्रैवान्तर्भवतीत्यर्थः । स्वसिद्धान्ते चेक्षणसङ्कल्पात्मकौ मायापरिणामावेव बुद्ध्यहङ्कारौ । पञ्चतन्मात्राणि चापञ्चीकृतपञ्चमहाभूतानीत्यसकृदवोचाम् ॥४॥ विश्वनाथः अथ भक्तिमते ज्ञानं नाम भगवदैश्वर्यज्ञानमेव, न तु देहाद्यतिरिक्तात्मज्ञानमेवेति । अतः स्वीयैश्वर्यज्ञानं निरूपयन् परापरभेदेन स्वीयप्रकृतिद्वयमाह भूमिरिति द्वाभ्याम् । भूम्यादिशब्दैः पञ्चमहाभूतानि सूक्ष्मभूतैर्गन्धादिभिः सहैकीकृत्य सङ्गृह्यन्ते, अहङ्कारशब्देन तत्कार्यभूतानीन्द्रियाणि तत्कारणभूतमहत्तत्त्वमपि गृह्यते । बुद्धिमनसोः पृथगुक्तिस्तत्त्वेषु तयोः प्राधान्यात् ॥४॥ बलदेवः एवं श्रोतारं पार्थमभिमुखीकृत्य स्वस्य कारणस्वरूपं चिदचिच्छक्तिमद्वक्तुं ते शक्ती प्राह भूमिरिति द्वाभ्याम् । चतुर्विंशतिधा प्रकृतिर्भूम्याद्यात्मनाष्टधा भिन्ना मे मदीया बोध्या तन्मात्रादीनां भूम्यादिष्वन्तर्भावादिहापि चतुर्विंशतिधैवावसेया । तत्र भूम्यादिषु पञ्चसु भूतेषु तत्कारणानां गन्धानां पञ्चानां तन्मात्राणामन्तर्भावः । अहङ्कारे तत्कार्याणामेकादशानामिन्द्रियाणाम् । बुद्धिशब्दो महत्तत्त्वमाह । मनःशब्दस्तु मनोगम्यमव्यक्तरूपं प्रधानमिति । श्रुतिश्चैवमाहचतुर्विंशतिसङ्ख्यानामव्यक्तं व्यक्तमुच्यते इति । स्वयं च क्षेत्राध्याये वक्ष्यति महाभूतान्यहङ्कारः [ङीता १३.५] इत्यादिना ॥४॥ _________________________________________________________ भगवद्गीता ७.५ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥ श्रीधरः अपरामिमां प्रकृतिमुपसंहरन् परां प्रकृतिमाह अपरेयमिति । अष्टधा या प्रकृतिरुक्तेयमपरा निकृष्टा जडत्वात्परार्थत्वाच्च । इतः सकाशात्परां प्रकृष्टामन्यां जीवभूतां जीवस्वरूपां मे प्रकृतिं विद्धि जानीहि । परत्वे हेतुः यया चेतनया क्षेत्रज्ञरूपया स्वकर्मद्वारेणेदं जगद्धार्यते ॥५॥ मधुसूदनः एवं क्षेत्रलक्षणायाः प्रकृतेरपरत्वं वदन् क्षेत्रज्ञलक्षणां परां प्रकृतिमाह अपरेयमिति । या प्रागष्टधोक्ता प्रकृतिः सर्वाचेतनवर्गरूपा सेयमपरा निकृष्टा जडत्वात्परार्थत्वात्संसारबन्धरूपत्वाच्च । इतस्त्वचेतनवर्गरूपायाः क्षेत्रलक्षणायाः प्रकृतेरन्यां विलक्षणां तुशब्दाद्यथाकथंचिदप्यभेदायोग्यां जीवभूतां चेतनात्मिकां क्षेत्रज्ञलक्षणां मे ममात्मभूतां विशुद्धां परां प्रकृष्टां प्रकृतिं विद्धि हे महाबाहो, यया क्षेत्रज्ञलक्षणया जीवभूतयान्तरनुप्रविष्टया प्रकृत्येदं जगदचेतनजातं धार्यते स्वतो विशीर्य उत्तम्यते अनेन जीवेनात्मनानुप्रविश नामरूपे व्याकरवाणि इति श्रुतेः । न हि जीवरहितं धारयितुं शक्यमित्यभिप्रायः ॥५॥ विश्वनाथः इयं प्रकृतिर्वरियङ्गाख्या शक्तिरपरानुत्कृष्टा जडत्वात् । इतोऽन्यां प्रकृतिं तटस्थां शक्तिं जीवभूतां परामुत्कृष्टां विद्धि चैतन्यत्वात् । अस्या उत्कृष्टत्वे हेतुः यया चेतनयेदं जगदचेतनं स्वभोगार्थं गृह्यते ॥५॥ बलदेवः एषा प्रकृतिरपरा निकृष्टा जडत्वाद्भोग्यत्वाच्चेतो जडायाः प्रकृतेरन्यां परां चेतनत्वाद्भोक्तृत्वाच्चोत्कृष्टां जीवभूतां मे मदीयां प्रकृतिं विद्धि । हे महाबाहो पार्थ ! परत्वे हेतुः ययेति । यया चेतनया इदं जगत्स्वकर्मद्वारा धार्यते शय्यासनादिवत्स्वभोगाय गृह्यते । श्रुतिश्च हरेरेवेयं शक्तिस्त्वयीत्याह प्रधानक्षेत्रज्ञपतिर्गुणेशः [श्वेतू ६.१६] इति । _________________________________________________________ भगवद्गीता ७.६ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥ श्रीधरः अनयोः प्रकृतित्वं दर्शयन् स्वस्य तद्द्वारा सृष्ट्यादिकारणत्वमाह एतदिति । एते क्षेत्रक्षेत्रज्ञरूपे प्रकृती योनी कारणभूते येषां तान्येतद्योनीनि । स्थावरजङ्गमात्मकानि सर्वाणि भूतानीत्युपधारय बुध्यस्व । तत्र जडा प्रकृतिर्देहरूपेण परिणमते । चेतना तु मदंशभूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते च मदीये प्रकृती मत्तः सम्भूते । अतोऽहमेव कृत्स्नस्य सप्रकृतिकस्य जगतः प्रभवः । प्रकर्षेण भवत्यस्मादिति प्रभवः । परं कारणमहमित्यर्थः । तथा प्रलीयतेऽनेनेति प्रलयः । संहर्ताप्यहमेवेत्यर्थः ॥६॥ मधुसूदनः उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयन् स्वस्य तद्द्वारा जगसृष्ट्यादिकारणत्वं दर्शयति एतद्योनीनीति । एते अपरत्वेन परत्वेन च प्रागुक्ते क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां तान्येतद्योनीनि भूतानि भवनधर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निखिलानीत्येवमुपधारय जानीहि । कार्याणां चिदचिद्ग्रन्थिरूपत्वात्कारणमपि चिदचिद्ग्रन्थिरूपमनुमिन्वित्यर्थः । एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभूते यतः प्रकृती भवतस्ततस्तद्द्वाराहं सर्वज्ञः सर्वेश्वरोऽनन्तशक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्यवर्गस्य प्रभव उत्पत्तिकारणं प्रलयस्तथा विनाशकारणम् । स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाशरयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टा चेत्यर्थः ॥६॥ विश्वनाथः एतच्छक्तिद्वयद्वारैव स्वस्य जगत्कारणत्वमाह एतदिति । एते मायाशक्तिजीवशक्ती क्षेत्रक्षेत्रज्ञरूपे योनी कारणभूते येषां तानि स्थावरजङ्गमात्मकानि भूतानि जानीहि । अतः कृत्स्नस्य सर्वस्यास्य जगतः प्रभवो मच्छक्तिद्वयप्रभूतत्वादहमेव स्रष्टा । प्रलयस्तच्छक्तिमति मय्येव प्रलीनभावित्वादहमेवास्य संहर्ता ॥६॥ बलदेवः एतच्छक्तिद्वयद्वारैव सर्वजगत्कारणतां स्वस्याह एतदिति । सर्वाणि स्थिरचराणि भूतान्येतद्योनीनि उपधारय विद्धि । एतेऽपरपरे क्षेत्रक्षेत्रज्ञशब्दवाच्ये मच्छक्ती योनी कारणभूते येषां तानीत्यर्थः । ते च प्रकृती मदीये मत्त एव सम्भूते । अतः कृत्स्नस्य सप्रकृतिकस्य जगतोऽहमेव प्रभव उत्पत्तिहेतुः । प्रभवत्यस्मातिति व्युत्पत्तेः । तस्य प्रलयसंहर्ताप्यहमेव प्रलीयतेऽनेन इति व्युत्पत्तेः ॥६॥ _________________________________________________________ भगवद्गीता ७.७ मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥ श्रीधरः यस्मादेवं तस्मात्मत्त इति । मत्तः सकाशात्परतरं श्रेष्ठं जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणं किञ्चिदपि नास्ति । स्थितिहेतुरप्यहमेवेत्याह मयीति । मयि सर्वमिदं जगत्प्रोतं ग्रथितमाश्रितमित्यर्थः । दृष्टान्तः स्पष्टः ॥७॥ मधुसूदनः यस्मादहमेव मायया सर्वस्य जगतो जन्मस्थितिभङ्गहेतुस्तस्मात्परमार्थतः मत्त इति । निखिलदृश्याकारपरिणतमायाधिष्ठानात्सर्वभासकान्मत्तः सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतान् स्वप्रकाशपरमानन्दचैतन्यघनात्परमार्थसत्यात्स्वप्नदृश इव स्वाप्निकं मायाविन इव मायिकं शुक्तिशकलावच्छिन्नचैतन्यादिवत्तदज्ञानकल्पितं रजतं परतरं परमार्थसत्यमन्यत्किंचिदपि नास्ति हे धनञ्जय । मयि कल्पितं परमार्थतो न मत्तो भिद्यत इत्यर्थः तदनन्यत्वमारम्भणशब्दादिभ्यः [Vस्२.१.१४] इति न्यायात् । व्यवहारदृष्ट्या तु मयि सद्रूपे स्फुरणरूपे च सर्वमिदं जडजातं प्रोतं ग्रथितं मत्सत्तया सदिव मत्स्फुरणेन च स्फुरदिव व्यवहाराय मायामयाय कल्पते । सर्वस्य चैतन्यग्रथितत्वमात्रे दृष्टान्तः सूत्रे मणिगणा इवेति । अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्नदृशि स्वप्नप्रोता मणिगणा इवेति सर्वांशे दृष्टान्तो व्याख्येयः । अन्ये तु परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः [Vस्३.२.३१] इति सूत्रोक्तस्य पूर्वपक्षस्योत्तरत्वेन श्लोकमिमं व्याचक्षते । मत्तः सर्वज्ञात्सर्वशक्तेः सर्वकारणात्परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणमन्यन्नास्ति हे धनञ्जय ! यस्मादेवं तस्मान्मयि सर्वकारणे सर्वमिदं कार्यजातं प्रोतं ग्रथितं नान्यन्न । सूत्रे मणिगणा इवेति दृष्टान्तस्तु ग्रथितत्वमात्रे न तु कारणत्वे । कनके कुण्डलादिवदिति तु योग्यो दृष्टान्तः ॥७॥ विश्वनाथः यस्मादेवं तस्मादहमेव सर्वमित्याह मत्तः परतरमन्यत्किञ्चिदपिइ नास्ति । कार्यकारणयोरैक्यात्शक्तिशक्तिमतोरैक्याच्च । तथा च श्रुतिः एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन इति । एवं स्वस्य सर्वात्मकत्वमुक्त्वा सर्वान्तर्यामित्वं चाह मयीति । सर्वमिदं चिज्जडात्मकं जगत्मत्कार्यत्वान्मदात्मकमपि पुनर्मय्यन्तर्यामिणि प्रोतं ग्रथितं यथा सूत्रे मणिगणाः प्रोताः । मधुसूदनसरस्वतीपादास्तु सूत्रे मणिगणा इवेति दृष्टान्तस्तु ग्रथितत्वमात्रे, न तु कारणत्वे कनके कुण्डलादिवदिति तु योग्यो दृष्टान्त इत्याहुः ॥७॥ बलदेवः ननु स्थिरचरयोरपरपरयोः प्रकृत्योरपि त्वमेव तच्छक्तिमान् योनिरित्युक्तेर्निखिलजगद्बीजत्वं तव प्रतीतं, न तु सर्वपरत्वम् । तच्च तद्बीजात्त्वत्तोऽन्यस्यैव ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापि यन्ति ॥ [श्वेतू ३.१०] इति श्रवणादिति चेत्तत्राह मत्त इति । मत्तस्त्वत्सखात्कृष्णात्परतरः श्रेष्ठमन्यत्किञ्चिदपि नास्त्यहमेव सर्वश्रेष्ठं वस्त्वित्यर्थः । ननु ततो यदुत्तरतरमित्यादावन्यथा श्रुतिमिति चेन्मन्दमेतत्क्षोदाक्षमत्वात् । तथा हि वेदाहमेतं पुरुषं महान्तम् आदित्य्वर्णं तमसः परस्तात् । तमेव विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽनयनाय ॥ इति [श्वेतू ३.८] श्वेताश्वतरैः सर्वजगद्बीजस्य महापुरुषस्य विष्णोर्ज्ञानममृतस्य पन्थास्ततो नास्तीत्युपदिश्य तदुपपादनाय यस्मात्परं नापरमस्ति किञ्चिद् यस्मान्नाणीयोन ज्यायोऽस्ति किञ्चित् इति तस्यैव परमत्वं तदितरस्य तदसम्भवं च प्रतिपाद्य । ततो यदुत्तरोतरं इत्यादिना पूर्वोक्तमेव निगमितम् । न तु ततोऽन्यच्छ्रेष्ठमस्तीति उक्तम् । तथा सति तेषां मृषावादित्वापत्तेः । एवमाह सूत्रकारःतथान्यप्रतिषेधात्[Vस्३.२.३६] इति । मदन्यस्य कस्यचिदपि श्रैष्ठ्याभावादहमेव मदन्यसर्वाश्रय इत्याह मयीति । प्रोतं ग्रथितं स्फुटमन्यत् । एतेन विश्वपालकत्वं स्वस्योक्तम् ॥७॥ _________________________________________________________ भगवद्गीता ७.८ रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥ श्रीधरः जगतः स्थितिहेतुत्वमेव प्रपञ्चति रसोऽहमिति पञ्चभिः । अप्सु रसोऽहं रसतन्मात्ररूपया विभूत्या तदाश्रयतेनाप्सुस्थितोऽहमित्यर्थः । तथा शशिसूर्ययोः प्रभास्मि । चन्द्रे सूर्ये च प्रकाशरूपया विभूत्या तदाश्रयत्वेन स्थितोऽहमित्यर्थः । उत्तरात्राप्येवं द्रष्टव्यम् । सर्वेषु वेदेषु वैखरीरूपेषु तन्मूलभूतः प्रणव ओङ्कारोऽस्मि । ख आकाशे शब्दतन्मात्ररूपोऽस्मि । नृषु पुरुषेषु पौरुषमुद्यममस्मि । उद्यमे हि पुरुषास्तिष्ठन्ति ॥८॥ मधुसूदनः अवादीनां रसादिषु प्रोतत्वप्रतीतेः कथं त्वयि सर्वमिदं प्रोतमिति च न शङ्क्यं रसादिरूपेण ममैव स्थितत्वादित्याह रसोऽहमिति पञ्चभिः । रसः पुण्यो मधुरस्तन्मात्ररूपः सर्वासामपां सारः कारणभूतो योऽप्सु सर्वास्वनुगतः सोऽहं हे कौन्तेय तद्रूपे मयि सर्वा आपः प्रोता इत्यर्थः । एवं सर्वेषु पर्यायेषु व्याख्यातव्यम् । इयं विभूतिराध्यानायोपदिश्यत इति नातीवाभिनिवेष्टव्यम् । तथा पोरभा प्रकाशः शशिसूर्ययोरहमस्मि । प्रकाशसामान्यरूपे मयि शशिसूर्यौ प्रोतावित्यर्थः । तथा प्रणय ओङ्कारः सर्ववेदेष्वनुस्यूतोऽहं तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाकिति श्रुतेः । संतृण्णानि ग्रथितानि । सर्वा वाक्सर्वो वेद इत्यर्थः । शब्दः पुण्यस्तन्मात्ररूपः ख आकाशेऽनुस्यूतोऽहम् । पौरुषं पुरुषत्वसामान्यं नृषु पुरुषेषु यदनुस्यूतं तदहम् । सामान्यरूपे मयि सर्वे विशेषाः प्रोताः श्रौतैर्दुन्दुभ्यादिदृष्टान्तैरिति सर्वत्र द्रष्टव्यम् ॥८॥ विश्वनाथः स्वकार्ये जगत्यत्र यथाहमन्तर्यामिरूपेण प्रविष्टो वर्ते, तथा क्वचित्कारणरूपेण क्वचित्कार्येषु मनुष्यादिषु साररूपेणाप्यहं वर्त इत्याह रसोऽहमिति चतुर्भिः । अप्सु रस तत्कारणभूतो मद्विभूतिरित्यर्थः । एवं सर्वत्राग्रेऽपि । प्रभा प्रभारूपः । प्रणव ओङ्कारः सर्ववेदकारणम् । आकाशे शब्दस्तत्कारणम् । नृषु पौरुषं सकल उद्यमविशेष एव मनुष्यसारः ॥८॥ बलदेवः तत्त्वं दर्शयति रसोऽहमिति पञ्चभिः । अप्सु रसोऽहं रसतन्मात्रया विभूत्या ताः पालयन् तास्वहं वर्तते । तां विना तासामस्थितेः । शशिनि सूर्ये चाहं प्रभास्मि प्रभया विभूत्या तौ पालयन् तयोरहं वर्ते । एवं परत्र द्रष्टव्यम् । वैखरीरूपेषु सर्ववेदेषु तन्मूलभूतः प्रणवोऽहम् । खे नभसि शब्दस्तन्मात्रलक्षणोऽहम् । नृषु पौरुषं फलवानुद्यमोऽहम् । तेनैव तेषां स्थितेः ॥८॥ _________________________________________________________ भगवद्गीता ७.९ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥ श्रीधरः किं च पुण्य इति । पुण्योऽविकृतो गन्धो गन्धतन्मात्रम् । पृथिव्या आश्रयभूतोऽहमित्यर्थः । यद्वा विभूतिरूपेणाश्रयत्वस्य विवक्षितत्वात्सुरभिगन्धस्यैवोत्कृष्टतया विभूतित्वात्पुण्यो गन्ध इत्युक्तम् । तथा विभावसाग्नौ यत्तेजो दुःसहा सहजा दीप्तिस्तदहम् । सर्वभूतेषु जीवनं प्राणधारणवायुरहमित्यर्थः । तपस्विषु वानप्रस्थादिषु द्वन्द्वसहनरूपं तपोऽस्मि ॥९॥ मधुसूदनः पुण्यः सुरभिरविकृतो गन्धः सर्वपृथिवीसामान्यरूपस्तन्मात्राख्यः पृथिव्यामनुस्यूतोऽहम् । चकारो रसादीनामपि पुण्यत्वसमुच्चयार्थः । शब्दस्पर्शरूपरसगन्धानां हि स्वभावत एव पुण्यत्वमविकृतत्वं प्राणिनामधर्मविशेषात्तु तेषामपुण्यत्वं न तु स्वभावत इति द्रष्टव्यम् । तथा विभावसावग्नौ यत्तेजः सर्वदहनप्रकाशनसामर्थ्यरूपमुष्णस्पर्शसहितं सितभास्वरं रूपं पुण्यं तदहमस्मि । चकाराद्यो वायौ पुण्य उष्णस्पर्शातुराणामाप्यायकः शीतस्पर्शः सोऽप्यहमिति द्रष्टव्यम् । सर्वभूतेषु सर्वेषु प्राणिषु जीवनं प्राणधारणमायुरहमस्मि । तद्रूपे मयि सर्वे प्राणिनः प्रोता इत्यर्थः । तपस्विषु नित्यं तपोयुक्तेषु वानप्रस्थादिषु यत्तपः शीतोष्णक्षुत्पिपासादिद्वन्द्वसहनसामर्थ्यरूपं तदहमस्मि । तद्रूपे मयि तपस्विनः प्रोता विशेषणाभावे विशिष्टाभावात् । तपश्चेति चकारेण चित्तैकाग्र्यमान्तरं जिह्वोपस्थादिनिग्रहलक्षणं बाह्यं च सर्वं तपः समुच्चीयते ॥९॥ विश्वनाथः पुण्योऽविकृतो गन्धः पुण्यस्तु चार्वपि इत्यमरः । चकारो रसादीनामपि पुण्यत्वसमुच्चयार्थः । तेजः सर्ववस्तुपाचनप्रकाशनशीतत्राणादिसामर्थ्यरूपः सारः । जीवनमायुरेव सारः । तपो द्वन्द्वसहनादिकमेव सारः ॥९॥ बलदेवः पुण्योऽविकृतो गन्धस्तन्मात्रलक्षणः । चकारो रसादीनामहमपि पुण्यत्वसमुच्चायकः । विभावसौ वह्नौ तेजः सर्ववस्तुपचनप्रकाशनादिसामर्थ्यरूपं च शदाद्वायौ यः पुण्यः स्पर्श उष्णस्पर्शव्याकुलानामापायकः सोऽहमिति बोध्यम् । जीवनमायुस्तपो द्वन्द्वसहनम् ॥९॥ _________________________________________________________ भगवद्गीता ७.१० बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥ श्रीधरः किं च बीजमिति । सर्वेषां चराचराणां भूतानां बीजं सजातीयकार्योत्पादनसामर्थ्यम् । सनातनं नित्यमुत्तरोत्तरसर्वकार्येष्वनुस्यूतम् । तदेव बीजं मद्विभूतिं विद्धि । न तु प्रतिव्यक्ति विनश्यम् । तथा बुद्धिमतां बुद्धिः प्रज्ञाहमस्मि । तेजस्विनां प्रगल्भानां तेजः प्रगल्भताम् ॥१०॥ मधुसूदनः सर्वाणि भूतानि स्वस्वबीजेषु प्रोतानि न तु स्वयीति चेन्नेत्याह बीजमिति । यत्सर्वभूतानां स्थावरजङ्गमानामेकं बीजं कारणम् । सनातनं नित्यं बीजान्तरानपेक्षं न तु प्रतिव्यक्तिभिन्नमनित्यं वा तदव्याकृताख्यं सर्वबीजं मामेव विद्धि न तु मद्भिन्नं हे पार्थ । अतो युक्तमेकस्मिन्नेव मयि सर्वबीजे प्रोतत्वं सर्वेषामित्यर्थः । किं च बुद्धिस्तत्त्वातत्त्वविवेकसामर्थ्यं तादृशबुद्धिमतामहमस्मि । बुद्धिरूपे मयि बुद्धिमन्तः प्रोता विशेषणाभावे विशिष्टाभावस्योक्तत्वात् । तथा तेजः प्रागल्भ्यं पराभिभवसामर्थ्यं परिश्चानभिभाव्यत्वं तेजस्विनां तथाविधप्रागल्भ्ययुक्तानां यत्तदहमस्मि, तेजोरूपे मयि तेजस्विनः प्रोता इत्यर्थः ॥१०॥ विश्वनाथः बीजमविकृतं कारणं प्रधानाख्यमित्यर्थः । सनातनं नित्यं बुद्धिमतां बुद्धिरेव सारः ॥१०॥ बलदेवः सर्वभूतानां चराचराणां यदेकबीजं सनातनं नित्यं, न तु प्रतिव्यक्तिभिन्नमनित्यं वा तत्प्रधानाख्यं सर्वबीजं मामेव विद्धि तद्रूपया विभूत्या तान्यहं पालयामि तत्परेण हि तानि पुष्यन्ते । बुद्धिः सारासारविवेकवती । तेजः प्रागल्भ्यं पराभिभवसामर्थ्यं परानभिभाव्यत्वं च ॥१०॥ _________________________________________________________ भगवद्गीता ७.११ बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥ श्रीधरः किं च बलमिति । कामोऽप्राप्ते वस्तुन्यभिलाषो राजसः । रागः पुनरभिलषितेऽर्थे प्राप्तेऽपि पुनरधिकेऽर्थे चित्तरञ्जनात्मकस्तृष्णापरपर्यायस्तामसः । ताभ्यां विवर्जितं बलवतां बलमहमस्मि । सात्त्विकं स्वधर्मानुष्ठानसामर्थ्यमहमित्यर्थः । धर्मेणाविरुद्धः स्वदारेषु पुत्रोत्पादनमात्रोपयोगी कामोऽहमिति ॥११॥ मधुसूदनः अप्राप्तो विषयः प्राप्तिकारणाभावेऽपि प्राप्यतामित्याकारश्चित्तवृत्तिविशेषः कामः । प्राप्तो विषयः क्षयकारणे सत्यपि न क्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषो रञ्जनात्मा रागस्ताभ्यां विशेषेण वर्जितं सर्वथा तदकारणं रजस्तमोविरहितं यत्स्वधर्मानुष्ठानाय देहेन्द्रियादिधारणसामर्थ्यं सात्त्विकं बलं बलवतां तादृशसात्त्विकबलयुक्तानां संसारपराङ्मुखानां तदहमस्मि । तद्रूपे मयि बलवन्तः प्रोता इत्यर्थः । चशब्दस्तुशब्दार्थो भिन्नक्रमः । कामरागविवर्जितम् एव बलं मद्रूपत्वेन ध्येयं न तु संसारिणां कामरागकारणं बलमित्यर्थः । क्रोधार्थो वा रागशब्दो व्याख्येयः । धर्मो धर्मशास्त्रं तेनाविरुद्धो ऽप्रतिषिद्धो धर्मानुकूलो वा यो भूतेषु प्राणिषु कामः शास्त्रानुमतजायापुत्रवित्तादिविषयोऽभिलाषः सोऽहमस्मि । हे भरतर्षभ ! शास्त्राविरुद्धकामभूते मयि तथाविधकामयुक्तानां भूतानां प्रोतत्वमित्यर्थः ॥११॥ विश्वनाथः कामः स्वजीविकाद्यभिलाषः । रागः क्रोधस्तद्विवर्जितम् । न तद्द्वयोत्थितमित्यर्थः । धर्माविरुद्धः स्वभार्यायां पुत्रोत्पत्तिमात्रोपयोगी ॥११॥ बलदेवः कामः स्वजीविकाद्यभिलाषः । रागस्तु प्राप्तेऽप्यभिलषितेऽर्थे पुनस्ततोऽप्यधिकेऽर्थे चित्तरञ्जनात्मकोऽतितृष्णापरनामा, ताभ्यां विवर्जितं बलं स्वधर्मानुष्ठानसामर्थ्यमित्यर्थः । धर्माविरुद्धः स्वपत्न्यां पुत्रोत्पत्तिमात्रहेतुः ॥११॥ _________________________________________________________ भगवद्गीता ७.१२ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥१२॥ श्रीधरः किं च ये चैवेति । ये चान्येऽपि सात्त्विकभावाः शमदमादयः । राजसाश्च हर्षदर्पादयः । तामसाश्च शोकमोहादयः । प्राणिनां स्वकर्मवशाज्जायन्ते तान्मत्त एव जातानिति विद्धि । मदीयप्रकृतिगुणकार्यत्वात् । एवमपि तेष्वहं न वर्ते । जीववत्तदधीनोऽहं न भवामीत्यर्थः । ते तु मदधीनाः सन्तो मयि वर्तन्त इत्यर्थः ॥१२॥ मधुसूदनः किमेवं परिगणनेन ये चैवेति । ये चान्येऽपि भावाश्चित्तपरिणामाः सात्त्विकाः शमदमादयः । ये च राजसा हर्षदर्पादयः । ये च तामसाः शोकमोहादयः प्राणिनामविद्याकर्मादिवशाज्जायन्ते तान्मत्त एव जायमानानिति अहं कृत्स्नस्य जगतः प्रभव इत्याद्युक्तप्रकारेण विद्धि समस्तानेव । अथवा सात्त्विका राजसास्तामसाश्च भावाः सर्वेऽपि जडवर्गा व्याख्येया विशेषहेत्वभावात् । एवकारश्च समस्तावधारणार्थः । एवमपि न त्वहं तेषु, मत्तो जातत्वेऽपि तद्वशस्तद्विकाररूषितो रज्जुखण्ड इव कल्पितसर्वविकाररूषितोऽहं न भवामि संसारीव । ते तु भावा मयि रज्ज्वाम् इव सर्पादयः कल्पिता मदधीनसत्तास्फूर्तिका मदधीना इत्यर्थः ॥१२॥ विश्वनाथः एवं वस्तुकारणभूता वस्तुसारभूताश्च राक्षसाद्याश्च विभूतयः काश्चिदुक्ताः । किन्त्वलमतिविस्तरेण । मदधीनं वस्तुमात्रमेव मद्विभूतिरित्याह ये चैवेति । सात्त्वभावाः शमदमादयो देवाद्याश्च । राजसा हर्षदर्पादयोऽसुराद्याश्च । तामसाः शोकमोहादयो राक्षसाद्याश्च । तान्मत्त एवेति मदीयप्रकृतिगुणकार्यत्वात् । तेष्वहं न वर्ते । जीववत्तदधीनोऽहं न भवामीत्यर्थः । ते तु मयि मदधीनाः सन्त एव वर्तन्ते ॥१२॥ बलदेवः एवं कांश्चिद्विभूतिरभिधाय समासेन सर्वास्ताः प्राह ये चैवेति । ये मिथो विलक्षणस्वभावाः सात्त्विकादयो भावाः प्राणिनां शरीरेन्द्रियविषयात्मना तकारणत्वेन चावस्थितास्तान् सर्वान् तत्तच्छक्त्युपेतान्मत्त एवोपपन्नान् विद्धि । न त्वहं तेषु वर्ते नैवाहं तदधीनस्थितिः । ते मयि मदधीनस्थितय इत्यर्थः ॥१२॥ _________________________________________________________ भगवद्गीता ७.१३ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥ श्रीधरः एवम्भूतमीश्वरं त्वामयं जनः किमिति न जानातीति ? अत आह त्रिभिरिति । त्रिभिस्त्रिविधैरेभिः पूर्वोक्तैर्गुणमयैः कामलोभादिभिर्गुणविकारैर्भावैः स्वभावैर्मोहितमिदं जगत् । अतो माम नाभिजानाति । कथम्भूतम् ? एभ्यो भावेभ्यः परम् । एभिरस्पृष्टमेतेषां नियन्तारम् । अतएवाव्ययं निर्विकारमित्यर्थः ॥१३॥ मधुसूदनः तव परमेश्वरस्य स्वातन्त्र्ये नित्यशुद्धबुद्धमुक्तस्वभावत्वे च सति कुतो जगतस्त्वदात्मकस्य संसारित्वम् । एवंविधमत्स्वरूपापरिज्ञानादिति चेत्, तदेव कुत इत्यत आह त्रिभिरिति । एभिः प्रागुक्तैस्त्रिभिस्त्रिविधैर्गुणमयैः सत्त्वरजस्तमोगुणविकारैर्भावैः सर्वैरपि भवनधर्मभिर्सर्वमिदं जगत्प्राणिजातं मोहितं विवेकायोग्यत्वमापादितं सदेभ्यो गुणमयेभ्यो भावेभ्यः परमेषां कल्पनाधिष्ठानमत्यन्तविलक्षणमव्ययं सर्वविक्रियाशून्यमप्रपञ्चमानन्दघनमात्मप्रकाशमव्यवहितमपि मां नाभिजानाति । ततश्च स्वरूपापरिचयात्संसरतीवेत्यहो दौर्भाग्यमविवेकिजनस्येत्य् अनुक्रोशं दर्शयति भगवान् ॥१३॥ विश्वनाथः नन्वेवम्भूतं त्वा परमेश्वरं कथमयं जनो न जानातीत्यत आह त्रिभिरिति । गुणमयैः शमदमादिहर्षादिशोकाद्यैर्भावैः स्वाभावीभूतैर्जगज्जगज्जातजीववृन्दं मोहितं सत्मां निर्गुणत्वादेभ्यः परमव्ययं निर्विकारम् ॥१३॥ बलदेवः अथ शक्तिद्वयविविक्तं स्वस्य ध्येयस्वरूपं दर्शयन् तस्याज्ञाने तदासक्तिमेव हेतुमाह त्रिभिरिति । एभिः पूर्वोदितैर्गुणमयैर्मन्मायागुणकार्यैस्त्रिविधैः सात्त्विकादिभिर्भावैर्भवनधर्मिभिः क्षणपरिणामिभिस्तत्तत्कर्मानुगुणशरीरेन्द्रियविषयात्मनावस्थितैर्मोहितमविवेकितां नीतं सत्सर्वमिदं जगत्सुरासुरमनुष्याद्यात्मनावस्थितं जीववृन्दं कर्तृ एभ्यः सात्त्विकादिभ्यो भावेभ्यः परं तैरस्पृष्टमनन्तकल्याणगुणरत्नाकरं विज्ञानानन्दघनं सर्वेश्वरमव्ययमप्रच्युतस्वभावं मां कृष्णं नाभिजानाति प्रत्यासूयति ॥१३॥ _________________________________________________________ भगवद्गीता ७.१४ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥ श्रीधरः के तर्हि त्वां जानन्तीति ? अत आह दैवीति । दैव्यलौकिकी । अत्यद्भुतेत्यर्थः । गुणमयी सत्त्वादिगुणविकारात्मिका । मम परमेश्वरस्य शक्तिर्माया दुरत्यया दुस्तरा हि । प्रसिद्धिमेतम् । तथापि मामेव इत्येवकारेणाव्यभिचारिण्या भक्त्या ये प्रपद्यन्ते भजन्ति मायामेतां सुदुस्तरामपि ते तरन्ति । ततो मां जानन्तीति भावः ॥१४॥ मधुसूदनः ननु यथोक्तानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वात्न्त्र्याभावेन तत्परिवर्जनासामार्थ्यान्न कदाचिदपि मायातिक्रमः स्याद्वस्तुविवेकासामार्थ्यहेतोः सदातनत्वादित्याशङ्क्य भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवतीत्याह दैवीति । दैवी एको देवो सर्वभूतेषु गूढः [श्वेतू ६.११] इत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तद्विषयतया च कल्पिता आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला [षं.शारी १.३१९] इत्युक्तेः । एषा साक्षिप्रत्यक्षत्वेनापलापानर्हा । हिशब्दाद्भ्रमोपादानत्वादर्थापत्तिसिद्धा च । गुणमयी सत्त्वरजस्तमोगुणत्रयात्मिका । त्रिगुणरज्जुर् इवातिदृधत्वेन बन्धनहेतुः । मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिर्वाहिका । माया तत्त्वप्रतिभासिप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या सर्वप्रपञ्चप्रकृतिः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् [श्वेतू ४.१९] इति श्रुतेः । अत्रैवं प्रक्रिया । जीवेश्वरजगद्विभागशून्ये चैतन्येऽध्यस्तानादिरविद्या सत्त्वप्राधान्येन स्वच्छा दर्पण इव मुखभासं चिदाभासमागृह्णाति । ततश्च बिम्बस्थानीयः परमेश्वर उपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयश्च जीव उपाधिदोषास्कन्दितः । ईश्वराच्च जीवभोगायाकाशादिक्रमेण शरीरेन्द्रियसङ्घातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति । बिम्बप्रतिबिम्बमुखानुगतमुखवच्चेशजीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते । तेनैव च स्वाध्यस्ता माया तत्कार्यं च कृत्स्नं प्रकाश्यते । अतः साक्ष्यभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु मेमेति भगव्तोक्तम् । यद्यप्यविद्याप्रतिबिम्ब एक एव जीवस्तथाप्यविद्यागतानाम् अन्तःकरणसंस्काराणां भिन्नत्वात्तद्भेदेनान्तःकरणोपाधेस्तस्यात्र भेदव्यपदेशो मामेव ये प्रपद्यन्ते दुष्कृतिनो मूढा न प्रपद्यन्ते, चतुर्विधा भजन्ते मामित्यादिः । श्रुतौ च तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तथ र्षीणां तथा मनुष्याणाम् [Bआऊ १.४.१०] इत्यादिः । अन्तःकरणोपाधिभेदापर्यालोचने तु जीवत्वप्रयोजकोपाधेरेकत्वादेकत्वेनैवात्र व्यपदेशः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु [ङीता १३.२], प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि [ङीता १३.१९], ममैवांशो जीवलोके जीवभूतः सनातनः [ङीता १५.७] इत्यादि । श्रुतौ च ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्[Bआऊ १.४.१०], एको देवः सर्वभूतेषु गूढः [श्वेतू ६.११], अनेन जीवेनाऽऽत्मना"नुप्रविश्य [Cहाऊ ६.३.२] बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [श्वेतू ५.९] इत्यादिः । यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परं च न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात्तथापि चित्प्रतिबिम्बश्चित्त्वादेव स्वं परं च जानाति । प्रतिबिम्बपक्षे बिम्बचैतन्य एवोपाधिस्थत्वमात्रस्य कल्पितत्वात् । आभासपक्षे तस्यानिर्वचनीयत्वेऽपि जडविलक्षणत्वात् । स च यावत्स्वबिम्बैक्यमात्मनो न जानाति तावज्जलसूर्य इव जलगतकम्पादिकमुपाधिगतं विकारसहस्रमनुभवति । तदेतदाह दुरत्ययेति । बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेणात्येतुं तरितुमशक्येति दुरत्यया । अतएव जीवोऽन्तःकरणावच्छिन्नत्वात्तत्सम्बद्धमेवाक्ष्यादिद्वारा भासयन् किंचिज्ज्ञो भवति । ततश्च जानामि करोमि भुञ्जे चेत्यनर्थशतभाजनं भवति । स चेद्बिम्बभूतं भगवन्तमनन्तशक्तिं मायानियन्तारं सर्वविदं सर्वफलदातारमनिशमानन्दघनमूर्तिमनेकआनवतारान् भक्तानुग्रहाय विदधतमाराधयति समर्पणेन तदा बिम्बसमर्पितस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासादयति । एतदेवाभिप्रेत्य प्रह्लादेनोक्तं नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ [Bह्ড়् ७.९.११] इति । दर्पणप्रतिबिम्बितस्य मुखस्य तिलकादिश्रीरपेक्षिता चेद्बिम्बभूते मुखे समर्पणीया । सा स्वयमेव तत्र प्रतिफलति नान्यः कश्चित्तत्प्राप्तावुपायोऽस्ति यथा तथा बिम्बभूतेश्वरे समर्पितमेव तत्प्रतिबिम्बभूतो जीवो लभते नान्यः कश्चित्तस्य पुरुषार्थलाभेऽस्त्युपाय इति दृष्टान्तदार्ष्टानिकयोरर्थः । तस्य यदा भगवन्तमनन्तमनवरतमाराधयतोऽन्तःकरणं ज्ञानप्रतिबन्धकपापेन रहितं ज्ञानानुकूलपुण्येन चोपचितं भवति तदातिनिर्मले मुकुरमण्डल इव मुखमतिस्वच्छेऽन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदनवेदान्तवाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीतिगुरूपदिष्टवेदान्न्तवाक्यकरणिकाहं ब्रह्मासीम्त्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारात्मिका वृत्तिरुदेति । तस्यां च प्रतिफलैतं चैतन्यं सद्य एव स्वविषयाश्रयामविद्यामुन्मूलयति दीप इव तमः । ततस्तस्या नाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः । उपादाननाशादुपादेयनाशस्य सर्वतन्त्रसिद्धान्तसिद्धत्वात् । तदेतदाह भगवान्मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इति । आत्मेत्येवोपासीत [Bआऊ १.४.७], तदात्मानमेवावेत्[Bआऊ १.४.१०], तमेव धीरो विज्ञाय [Bआऊ ४.४.२३], तमेव विदित्वातिमृत्युमेति [श्वेतू ६.१५] इत्यादिश्रुतिष्विवेहापि मामेवेत्येवकारोऽप्यनुपरक्तताप्रतिपत्त्यर्थः । मामेव सर्वोपाधिविरहितं विदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पसाक्षात्काररूपया निर्वचनानर्हशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलभूतया निदिध्यासनपरिपाकप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयीकुर्वन्ति ते ये केचिदेतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभुवमनायासेनैव तरन्ति अतिक्रामन्ति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषा स भवति [Bआऊ १.४.१०] इति श्रुतेः । सरोवाधिनिवृत्त्या सच्चिदानन्दघनरूपेणैव तिष्ठन्तीत्यर्तः । बहुवचनप्रयोगो देहेन्द्रियादिसंघातभेदन्बन्धनात्मभेदभ्रान्त्यनुवादार्थः । प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्युक्तेऽर्थे मदेकशरणाः सन्तो मामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनवपङ्कजशोभाधिकचरणकमलयुगलप्रभमनवरतवेणुवादननिरतवृन्दावनक्रीडासक्तमानसहेलोद्धृतगोवर्धनाख्यमहीधरं गोपालं निषूदितशिशुपालकंसादिदुष्टसङ्घमभिनवजलदशोभासर्वस्वहरणचरणं परमानन्दघनमयमूर्तिमतिवैरिञ्चप्रपञ्चमनवरतमनुचिन्तयन्तो दिवसानतिवाहयन्ति ते मत्प्रेममहानन्दसमुद्रमग्नमनसस्तथा समस्तमायागुणविकारैर्नाभिभूयन्ते । किन्तु मद्विलासविनोदकुशला एते मदुन्मूलनसमर्था इति शङ्कमानेव माया तेभ्योऽपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यस्तस्मान्मायातरणार्थी मामीदृशमेव सन्ततमनुचिन्तयेदित्यप्यभिप्रेतं भगवतः । श्रुतयः स्मृतयश्चात्रार्थे प्रमाणीकर्तव्याः ॥१४॥ विश्वनाथः ननु तर्हि त्रिगुणमयमोहात्कथमुत्तीर्णा भवन्ति ? तत्राह दैवीति । दैवी विषयानन्देन दीव्यन्तीति देवा जीवास्तदीया तेषां मोहयित्रीत्यर्थः । गुणमयी श्लेषेण त्रिवेष्टनमहापाशरूपा । मम परमेश्वरस्य माया बहिरङ्गा शक्तिर्दुरत्यया दुरतिक्रमा । पाशपक्षे, छेत्तुमुद्ग्रन्थयितुं वा केनाप्यशक्त्येत्यर्थः । किन्तु मद्वाचि विश्वसिहि इति स्ववक्षः स्पृष्ट्वाह मां श्यामसुन्दराकारमेव ॥१४॥ बलदेवः ननु त्रिगुणायस्तन्मायाया नित्यत्वात्तद्धेतुकस्य मोहस्य विनिवृत्तिर्दुर्घटेति चेत्तत्राह दैवीति । मम सर्वेश्वरस्यावितर्क्यातिविचित्रानन्तविश्वस्रष्टुरेषा माया दैवी । अलौकिक्यत्यद्भुतेत्यर्थः । तादृक्विश्वसर्गोपकरणत्वात् । श्रुतिश्चैवमाह मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् [श्वेतू ४.१०] इत्याद्या । गुणमयी सत्त्वादिगुणत्रयात्मिका, श्लेषेण त्रिगुणिता रज्जुरिवातिदृढतया जीवानां बन्धुहेतुः । अतो दुरत्यया तेषां दुरतिक्रमा । रज्जुपक्षे छेत्तुमुद्ग्रथितुं च तैरशक्त्येत्यर्थः । यद्यप्येतादृशी तथापि मद्भक्त्या तद्विनिवृत्तिः स्यादित्याह मामिति । मां सर्वेश्वरं मायानियन्तारं स्वप्रपन्नवात्सल्यनीरधिं कृष्णं ये तादृशसत्प्रसङ्गात्प्रपद्यते शरणं गच्छन्ति ते एतामर्णवमिवापारां मायां गोष्पदोदकाञ्जलिमिवाश्रमेण तरन्ति । तां तीर्त्वानदैकरसं प्रसादाभिमुखं स्वस्वामिनं मां प्राप्नुवन्तीति । मामेवेत्येवकारो मदन्येषां विधिरुद्रादीनां प्रपत्त्या तस्यास्तरणं नेत्याह श्रुतिश्चैवमाह तमेव विदित्वेत्याद्या मुचुकुन्दं प्रति देवाश्च वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः । एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः ॥ [Bह्ড়् १०.५१.२०] इति । घण्टाकर्णं प्रति शिवश्च मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः इति ॥१४॥ _________________________________________________________ भगवद्गीता ७.१५ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥ श्रीधरः यद्येवं तर्हि सर्वे त्वामेव किमिति न भजन्ति ? तत्राह न मामिति । नरेषु येऽधमास्ते मां न प्रपद्यन्ते न भजन्ति । अधमत्वे हेतुः मूढा विवेकशून्याः । तत्कुतः ? दुष्कृतिनः पापशीलाः । अतो माययापहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातमपि ज्ञानं येषां ते तथा । अतएव दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चेत्यादिना वक्ष्यमाणमासुरं भावं स्वभावं प्राप्ताः सन्तो न मां भजन्ति ॥१५॥ मधुसूदनः यद्येवं तर्हि किमिति निखिलानर्थमूलमायोन्मूलनाय भगवन्तं भवन्तमेव सर्वे न प्रतिपद्यन्ते चिरसंचितदुरितप्रतिबन्धादित्याह भगवान्न मामिति । दुष्कृतिनो दुष्कृतेन पापेन सह नित्ययोगिनः । अतएव नरेषु मध्येऽधमा इह साधुभिर्गर्हणीयाः परत्र चानर्थसहस्रभाजः । कुतो दुष्कृतमनर्थहेतुमेव सदा कुर्वन्ति यतो मूढा इदमर्थसाधनमिदमनर्थसाधनमिति विवेकशून्याः । सति प्रमाणे कुतो न विविञ्चन्ति यतो माययापहृतज्ञानाः शरीरेन्द्रियसंघाततादाम्त्यभ्रान्तिरूपेण परिणतया मायया पूर्वोक्तयापहृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्यं येषां ते तथा । अतएव ते दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च [ङीता १६.४] इत्यादिनाग्रे वक्ष्यमानमासुरं भावं हिंसानृतादिस्वभावमाश्रिता मत्प्रतिपत्त्ययोग्याः सन्तो न मां सर्वेश्वरं प्रपद्यन्ते न भजन्ते । अहो दौर्भाग्यं तेषामित्यभिप्रायः ॥१५॥ विश्वनाथः ननु तर्हि पण्डिता अपि केचित्किमिति त्वां न प्रपद्यन्ते ? तत्र ये पण्डितास्ते मां प्रपद्यन्त एव । पण्डितमानिन एव न मां प्रपद्यन्त इत्याह न मामिति । दुष्कृतिनो दुष्टाश्च ते कृतिनः पण्डिताश्चेति ते कुपण्डिता इत्यर्थः । ते च चतुर्विधाः । एके मूढाः पशुतुल्याः कर्मिणः । यदुक्तं नूनं दैवेन निहता ये चाच्युतकथासुधाम् । हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ [Bह्ড়् ३.३२.१९] इति । मुकुन्दं को वै न सेवेत विना नरेतरः इति च । अपरे नराधमाः कञ्चित्कालं भक्तिमत्त्वेन प्राप्तनरत्वा अप्यन्ते फलप्राप्तौ न साधनोपयोग इति मत्वा स्वेच्छयैव भक्तित्यागिनः । स्वकर्तृकभक्तित्यागलक्षणमेव तेषामधमत्वमिति भावः । अपरे शास्त्राध्यापनादिमत्त्वेऽपि माययापहृतं ज्ञानमेषां ते वैकुण्ठविराजिनी नारायणमूर्तिरेव सार्वकालिकीभक्तिप्राप्या, न तु कृष्णरामादिमूर्तिर्मानुषीति मन्यमाना इत्यर्थः । यद्वक्ष्यते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् [ङीता ९.११] इति । ते खलु मां प्रपद्यमाना अपि न मां प्रपद्यन्त इति भावः । अपरे आसुरं भावमाश्रिताः । असुरा जरासन्धादयो मद्विग्रहं लक्षीकृत्य शरैर्विध्यन्ति । तथैव दृश्यतादिहेतुमत्कुतर्कैर्मद्विग्रहं वैकुण्ठस्थमपि खण्डयन्त्येव । न तु प्रपद्यन्त इत्यर्थः ॥१५॥ बलदेवः ननु चेत्त्वामेव प्रपन्ना विमुच्यन्ते तर्हि पण्डिता अपि केचित्किमिति त्वां न प्रपद्यन्ते तत्राह न मामिति । दुष्टाश्च ते कृतिनः शास्त्रार्थकुशलाश्चेति दुष्कृतिनः कुपण्डितास्ते मां न प्रपद्यन्ते । श्रुतिश्चैवमाह अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ [Kअठू १.२.५] ते चतुर्विधाः एके मायया मूढाः कर्मजडा इन्द्रादिवन्मामपि विष्णुं कर्माङ्गं जीववत्कर्माधीनं मन्यमानाः । अपरे मायया नराधमा विप्रादिकुलजन्मना नरोत्तमतां प्राप्याप्यसत्काव्यार्थासत्त्या पामरताभाजः । यदुक्तम् नूनं दैवेन निहता ये चाच्युतकथासुधाम् । हित्वा शृण्वन्त्यसद्गाथा पुरीषमिव विड्भुजः ॥ [Bह्ড়् ३.३२.१९] इति । अन्ये माययापहृतज्ञानाः साङ्ख्यादयः । ते हि सार्वज्ञसार्वैश्वर्यसर्वस्रष्टृत्वमुक्तिदत्वादि धर्मैः श्रुतिसहस्रप्रसिद्धमपि मामीश्वरमपलपन्तः प्रकृतिमेव सर्वस्रष्ट्रीं मोक्षदात्रीं च कल्पयन्ति । तत्र तादृशकुटिलकुयुक्तिशतान्युद्भावयन्ती माययैव हेतुः । केचित्तु माययैवासुरं भावमाश्रिता निर्विशेषचिन्मात्रवादिनः । असुरा यथा निखिलानन्दकरं मद्विग्रहं शरैर्विध्यन्ति तथादृश्यत्वादिहेतुभिस्ते नित्यचैतन्यात्मतया श्रुतिप्रसिद्धमपि तं खण्डयन्तीति तत्रापि तादृशबुद्ध्युत्पादनी मायैव हेतुरिति ॥१५॥ _________________________________________________________ भगवद्गीता ७.१६ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥ श्रीधरः सुकृतिनस्तु मां भजन्त्येव । ते सुकृतितारतम्येन चतुर्विधा इत्याह चतुर्विधा इति । पूर्वजन्मसु ये कृतपुण्यास्ते मां भजन्ति । ते चतुर्विधाः । आर्तो वेगाद्यभिभूतः स यदि पूर्वं कृतपुण्यस्तर्हि मां भजति । अन्यथा क्षुद्रदेवताभजनेन संसरति । एवमुत्तरत्रापि द्रष्टव्यम् । जिज्ञासुरात्मज्ञानेच्छुः । अर्थार्थी अत्र वा परत्र वा भोगसाधनभूतोऽर्थलिप्सुः । ज्ञानी चात्मवित् ॥१६॥ मधुसूदनः ये त्वासुरभावरहिताः पुण्यकर्माणो विवेकिनस्ते पुण्यकर्मतारतम्येन चतुर्विधाः सन्तो मां भजन्ते क्रमेण च कामनाराहित्येन मत्प्रसादान्मायां तरन्तीत्याह चतुर्विधा इति । ये सुकृतिनः पूर्वजन्मकृतपुण्यसंचया जनाः सफलजन्मानस्त एव नान्ये ते मां भजन्ते सेवन्ते । हे अर्जुन ! ते च त्रयः सकामा एकोऽकाम इत्येवं चतुर्विधाः । आर्त आर्त्या शत्रुव्याध्याद्यापदा ग्रस्तस्तन्निवृत्तिमिच्छन् । यथा मखभङ्गेन कुपित इन्द्रे वर्षति व्रजवासी जनः । यथा वा जरासन्धकारागारवर्ती राजनिचयः । द्यूतसभायां वस्त्राकर्षणे द्रौपदी च । ग्राहग्रस्तो गजेन्द्रश्च । जिज्ञासुरात्मज्ञानार्थी मुमुक्षुः । यथा मुचुकुन्दः, यथा वा मैथिलो जनकः श्रुतदेवश्च, निवृत्ते मौसले यथा चोद्धवः । अर्थार्थी इह वा परत्र वा यद्भोगोपकरणं तल्लिप्सुः । तत्रेह यथा सुग्रीवो विभीषणश्च, यथा चोपमन्युः परत्र यथा ध्रुवः । एते त्रयोऽपि भगवद्भजनेन मायां तरन्ति । तत्र जिज्ञासुर्ज्ञानोत्पत्त्या साक्षादेव मायां तरति आर्तोऽर्थार्थी च जिज्ञासुत्वं प्राप्येति विशेषः । आर्तस्यार्थार्थिनश्च जिज्ञासुत्वसम्भवाज्जिज्ञासोश्चार्तत्वज्ञानोपकरणार्थार्थित्वसम्भवादुभयोर्मध्ये जिज्ञासुरुद्दिष्टः । तदेते त्रयः सकामा व्याख्याताः निष्कामश्चतुर्थ इदानीमुच्यते ज्ञानी च । ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुक्तो ज्ञानी तीर्णमायो निवृत्तसर्वकामः । चकारो यस्य कस्यापि निष्कामप्रेमभक्तस्य ज्ञानिन्यन्तर्भावार्थः । हे भरतर्षभ त्वमपि जिज्ञासुर्वा ज्ञानी वेति कतमोऽहं भक्त इति मा शङ्किष्ठा इत्यर्थः । तत्र निष्कामभक्तो ज्ञानी यथा सनकादिर्यथा नारदो यथा प्रह्लादो यथा पृथुर्यथा वा शुकः । निष्कामः शुद्धप्रेमभक्तो यथा गोपिकादिर्यथा वाक्रूरयुधिष्ठिरादिः । कंसशिशुपालादयस्तु भयाद्द्वेषाच्च सन्ततभगवच्चिन्तापरा अपि न भक्ता भगवदनुरक्तेर् अभावात् । भगवदनुरक्तिरूपायास्तु भक्तेः स्वरूपं साधनं भेदास्तथा भक्तानामपि भगवद्भक्तिरसायनेऽस्माभिः सविशेषं प्रपञ्चिता इतीहोपरम्यते ॥१६॥ विश्वनाथः तर्हि के त्वां भजन्त इत्यत आह चतुर्विधा इति । सुकृतं वर्णाश्रमाचारलक्षणो धर्मस्तद्वन्तः सन्तो मां भजन्ते । तत्र आर्तो रोगाद्यापद्ग्रस्तस्तन्निवृत्तिकामः । जिज्ञासुः आत्मज्ञानार्थी व्याकरणादिशास्त्रज्ञानार्थी वा । अर्थार्थी क्षितिगजतुरगकामिनीकनकाद्यैहिकपारत्रिकभोगार्थीति । एते त्रयः सकामा गृहस्थाः । ज्ञानी विशुद्धान्तःकरणः सन्न्यासीति चतुर्थोऽयं निष्कामः । इत्येते प्रधानीभूतभक्त्यधिकारिणश्चत्वारो निरूपिताः । तत्रादिमेषु त्रिषु कर्ममिश्रा भक्तिः । अन्तिमे चतुर्थे ज्ञानमिश्रा । सर्वद्वाराणि संन्यस्य [ङीता ८.१२] इत्यग्रिमग्रन्थे योगमिश्रापि वक्ष्यते । ज्ञानकर्माद्यमिश्रा केवला भक्तिर्या सा तु सप्तमाध्यायारम्भ एव मय्यासक्तमनः पार्थ [ङीता ७.१] इत्यनेन उक्ता । पुनश्चाष्टमेऽप्यध्याये अनन्यचेताः सततम् [ङीता ८.१४] इत्यनेन, नवमे महात्मानस्तु मां पार्थ [ङीता ९.१३] इति श्लोकद्वयेन अनन्याश्चिन्तयन्तो माम् [ङीता ९.२२] इत्यनेन च निरूपयितव्येति । प्रधानीभूता केवला इति द्विविधैव भक्तिर्मध्यमेऽस्मिन्नध्यायषट्के भगवतोक्ता । या तु तृतीया गुणीभूता भक्तिः कर्मणि ज्ञानिनि योगिनि च कर्मादिफलसिद्ध्यर्था दृश्यते । तस्याः प्राधान्याभावात्न भक्तित्वव्यपदेशः । किन्तु तत्र तत्र कर्मादीनामेव प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्ति इति न्यायेन कर्मत्वज्ञानत्वयोगत्वव्यपदेशः । तद्वतामपि कर्मित्वज्ञानित्वयोगित्वव्यपदेशः । न तु भक्तत्वव्यपदेशः । फलं च सकामकर्मणः स्वर्गो निष्कामकर्मणो ज्ञानयोगो ज्ञानयोगयोर्निर्वाणमोक्ष इति । अथ द्विधाया भक्तेः फलमुच्यते । तत्र प्रधानीभूतासु भक्तिषु मध्ये आर्तादिषु त्रिषु याः कर्ममिश्रास्तिस्रः सकामा भक्तयस्तासां फलं तत्तत्कामप्राप्तिः । विषयसाद्गुण्यात्तदन्ते सुखैश्वर्यप्रधानसालोक्यमोक्षप्राप्तिश्च, न तु कर्मफलस्वर्गभोगान्त इव पातः । यद्वक्ष्यते यान्ति मद्याजिनोऽपि माम् [ङीता ९.२५] इति । चतुर्थ्या ज्ञानमिश्रायास्तत उत्कृष्टायास्तु फलं शान्तरतिः सनकादिष्विव । भक्तभगवत्कारुण्याधिक्यवशात्कस्याश्चित्तस्याः फलं प्रेमोत्कर्षश्च श्रीशुकादिष्विव । कर्ममिश्रा भक्तिर्यदि निष्कामा स्यात्तदा तस्याः फलं ज्ञानमिश्रा भक्तिः । तस्याः फलमुक्तमेव । क्वचिच्च स्वभावादेव द्¨सादिभक्तसङ्गोत्थवासना वशाद्वा ज्ञानकर्मादिमिश्रभक्तिमतामपि दास्यादिप्रेमा स्यात्, किन्तु ऐश्वर्यप्रधानमेवेति । अथ ज्ञानकर्माद्यमिश्रायाः शुद्धाया अनन्याकिञ्चनोत्तमादिपर्यायाः भक्तेर्बहुप्रभेदाया दास्यसख्यादिप्रेमवत्पार्षदत्वमेव फलमित्यादिकं श्रीभागवतटीकायां बहुशः प्रतिपादितम् । अत्रापि प्रसङ्गवशात्साध्यभक्तिविवेकः संक्षिप्य दर्शितः ॥१६॥ बलदेवः तर्हि त्वां के प्रपद्यन्ते तत्राह चतुर्विधा इति । सुकृतिनः सुपण्डिताः स्ववर्णाश्रमोचितकर्मणा मदेकान्तिभावेन च सम्पन्ना जना मां भजन्ते । ते च चतुर्विधाः । तत्रार्तः शत्रुक्लेशाद्यापद्ग्रस्तस्तद्विनाशेच्छुर्गजेन्द्रादिः । जिज्ञासुर्विविक्तात्मस्वरूपज्ञानेच्छुः शौनकादिः । अर्थार्थी राज्यादिसम्पदिच्छुर्ध्रुवादिः । ज्ञानी शेषत्वेन स्वाम्तानं शेषित्वेन परात्मानं च मां ज्ञातवान् शुकादिः । एष्वार्तादयः सकामाः, ज्ञानी तु निष्कामः । आर्तार्थार्थिनोः परत्र जिज्ञासुतासम्पत्तये तयोरन्तराले जिज्ञासोरुपन्यासः ॥१६॥ _________________________________________________________ भगवद्गीता ७.१७ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥ श्रीधरः तेषां मध्ये ज्ञानी श्रेष्ठ इत्याह तेषामिति । तेषां मध्ये ज्ञानी विशिष्टः । अत्र हेतवः नित्ययुक्तः सदा मन्निष्ठः । एकस्मिन्मय्येव भक्तिर्यस्य सः । ज्ञानिनो देहाद्यभिमानाभावेन चित्तविक्षेपाभावान्नित्ययुक्तत्वमेकान्तभक्तित्वं च सम्भवति । नान्यस्य । अतएव हि तस्याहं अत्यन्तं प्रियः । स च मम । तस्मादेतैर्नित्ययुक्तत्वादिभिश्चतुर्भिर्हेतुभिः स उत्तम इत्यर्थः ॥१७॥ मधुसूदनः ननु न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमा इत्यनेन तद्विलक्षणाः सुकृतिनो मां भजन्त इत्यर्थात्प्राप्तेऽपि तेषां चातुर्विध्यं चतुर्विधा भजन्ते मामित्यनेन दर्शिताः ततस्ते सर्वे सुकृतिन एव निर्विशेषादिति चेत्तत्राह च । चतुर्विधानामपि सुकृतित्वे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात्तत इति । चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्वज्ञानवान्निवृत्तसर्वकामो विशिष्यते सर्वतोऽतिरिच्यते सर्वोत्कृष्ट इत्यर्थः । यतो नित्ययुक्तो भगवति प्रत्यगभिन्ने सदा समाहितचेता विक्षेपकाभावात् । अतएवैकभक्तिरेकस्मिन् भगवत्येव भक्तिरनुरक्तिर्यस्य स तथा, तस्यानुरक्तिविषयान्तराभावात् । हि यस्मात् । प्रियो निरुपाधिप्रेमास्पदमत्यर्थमत्यन्तातिशयेन ज्ञानिनोऽहं प्रत्यगभिन्नः परमात्मा च तस्मादयर्थं स मम परमेश्वरस्य प्रियः । आत्मा प्रियोऽतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः ॥१७॥ विश्वनाथः चतुर्णां भक्त्यधिकारिणां मध्ये कः श्रेष्ठः इत्यपेक्षायामाह । तेषां मध्ये ज्ञानी विशिष्यते श्रेष्ठः । नित्ययुक्तो नित्यं मयि युज्यत इति सः । ज्ञानाभ्यासवशीकृतचित्तत्वान्मनस्यैकाग्रचित्त इत्यर्थः । आर्ताद्यास्त्रयस्तु नैवम्भूता इति भावः । ननु सर्वोऽपि ज्ञानी ज्ञानवैयर्थ्यभयात्त्वां भजत एव ? तत्राह एका मुख्या प्रधानीभूतं यस्य सः । यद्वा, एका भक्तिरेव तथैवासक्तिमत्त्वात्यस्य स नाममात्रेणैव ज्ञानीति भावः । एवम्भूतस्य ज्ञानिनोऽहं श्यामसुन्दराकारो ऽत्यर्थमतिशयेन प्रियः साधनसाध्यदशयोः परिहातुमशक्यः । ये यथा मां प्रपद्यन्ते [ङीता ४.११] इति न्यायेन ममापि स प्रियः ॥१७॥ बलदेवः चतुर्षु ज्ञानिनः श्रैष्ठ्यमाह तेषामिति । ज्ञानी विशिष्यते श्रेष्ठो भवति । यदसौ नित्ययुक्त एकभक्तिश्च । आर्तविनाशादिकामनाविरहान्नित्यं मया योगवान् । आर्तादेश तु यावत्कामितप्राप्तिर्मद्योग एकस्मिन्मय्येव ज्ञानिनो भक्तिरार्तादेस्तु स्वकामिते तत्प्रदातृत्वेन मयि चातो ज्ञानी ततः श्रेष्ठः । अतृप्यन्नाह प्रियो हीति । ज्ञानिनो ह्यहमत्यर्थं प्रियः प्रेमास्पदम् । स हि मत्प्रियतासुधासिन्धुनिमग्नो नान्यत्किञ्चिदनुसन्धत्ते तस्य मत्प्रियतापरिमितेति बोधयितुमत्यर्थशब्दः । सर्वज्ञोऽनन्तशक्तिश्चाहं यां वक्तुं न शक्नोतीत्यर्थः । स च ज्ञानी ये यथा माम् [ङीता ४.११] इत्यादिन्यायेन तथैव मम प्रियः । ममापि तत्प्रियता तद्वद्परिमितेत्यर्थः ॥१७॥ _________________________________________________________ भगवद्गीता ७.१८ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥ श्रीधरः तर्हि किमितरे त्रयस्तद्भक्ताः संसरन्ति ? न हि न हीत्याह उदारा इति । सर्वेऽप्येत उदारा महान्तो मोक्षभाज एवेत्यर्थः । ज्ञानी तु पुनरात्मैवेति मे मतं निश्चयः । हि यस्मात्स ज्ञानी युक्तात्मा मदेकचित्तः सन्न विद्यत उत्तमा यस्यास्तामनुत्तमां गतिं मामेवास्थित आश्रितवान्मद्व्यतिरिक्तमन्यत्फलं न मन्यत इत्यर्थः ॥१८॥ मधुसूदनः तत्किमार्तादयस्तव न प्रियाः ? न, अत्यर्थमिति विशेषणादित्याह उदारा इति । एत आर्तादयः सकामा अपि मद्भक्ताः सर्वे त्रयोऽप्युदारा एवोत्कृष्टा एव पूर्वजन्मार्जितानेकसुकृतराशित्वात् । अन्यथा हि मां न भजेयुरेव । आर्तस्य जिज्ञासोरर्थार्थिनश्च मद्विमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भात् । अतो मम प्रिया एव ते । न हि ज्ञानवानज्ञो वा कश्चिदपि भक्तो ममाप्रियो भवति । किन्तु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तादृशी प्रीतिरिति स्वभावसिद्धमेतत् । तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः । ज्ञानिनस्तु प्रियान्तरशून्यस्याहमेव निरतिशयप्रीतिविषयः । अतः सोऽपि मम निरतिशयप्रीतिविषय इति विशेषः । अन्यथा हि मम कृतज्ञता न स्यात्कृतघ्नता च स्यात् । अतएवात्यर्थमिति विशेषणमुपात्तं प्राक् । यथा हि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इत्यत्र तरबर्थस्य विवक्षितत्वाद्विद्यादिव्यातिरेकेन कृतमपि कर्म वीर्यवद्भवत्येव । तथात्यर्थं ज्ञानी भक्तो मम प्रिय इत्युक्तेर्यो ज्ञानव्यतिरेकेण भक्तः सोऽपि प्रिय इति पर्यवस्यत्येव । अत्यर्थमिति विशेषणस्य विवक्षितत्वात् । उक्तं हि ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् [ङीता ४.११] इति । अतो मामात्मत्वेन ज्ञानवान् ज्ञानी । आत्मैव न मत्तो भिन्नः त्वहमेव स इति मम मतं निश्चयः । तुशब्दः सकामभेददर्शित्रितयापेक्षया निष्कामत्वभेदादर्शित्वविशेषद्योतनार्थः । हि यस्मात् । स ज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन्मां भगवन्तमनन्तमानन्दघनमात्मानमेवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं परमं फलमास्थितोऽङ्गीकृतवान्, न तु मद्भिन्नं किमपि फलं स मन्यत इत्यर्थः ॥१८॥ विश्वनाथः तर्हि किमार्ताद्यास्त्रयस्तव न प्रियास्तत्र न हि न हीत्याह उदारा इति । ये मां भजन्ते, मत्तः किंचित्कामितं मयापि दित्सितं गृह्णन्ति ते भक्तवत्सलाय मह्यं बहुप्रदायिनः प्रिया एवेति भावः । ज्ञानी त्वात्मैवेति स हि भजन्नथ च मत्तः किमपि स्वर्गापवर्गादिकं नाकङ्क्षत इति । अतस्तदधीनस्य मम स आत्मैवेति मम मतं मतिः । यतः स मां श्यामसुन्दराकारमेवानुत्तमां सर्वोत्तमां गतिं प्राप्यास्थितः निश्चितवान् । न तु मम निर्विशेषस्वरूपब्रह्मनिर्वाणमिति भावः । एवं च निष्कामप्रधानीभूतभक्तिमान् ज्ञानी भक्तवत्सलेन भगवता स्वात्मत्वेनाभिमन्यते । केवलभक्तिमाननन्यस्तु आत्मनोऽप्याधिक्येन । यदुक्तं न तथा मे प्रियतम आत्मयोनिर्न शङ्करः । न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ [Bह्ড়् ११.१४.१५] इति । नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना [Bह्ড়् ९.४.६४] इति । आत्मारामोऽप्यरीरमत्[Bह्ড়् १०.२९.४२] इत्यादि ॥१८॥ बलदेवः नन्वार्तादयस्तव प्रिया न भवन्ति मैवमत्यर्थमिति विशेषणादित्याह उदारा इति । सर्व एवैते आर्तादय उदारा वदान्याः । उदारो दातृमहतोरित्यमरः । ये मां भजन्तो मया दित्सितं किंचित्स्वाभीष्टं मत्तो गृह्णन्ति ते भक्तवात्सल्यं मह्यं प्रयच्छन्तो मम बहुप्रदाः प्रिया एवेति भावः । ज्ञानी तु ममात्मैवेति मतम् । हि यस्मात्स ज्¸इआनी युक्तात्मा मदर्पितमना मत्तोऽन्यत्किंचिदप्यनिच्छन्नतिप्रियेण मया विना लवमपि स्थातुमसमर्थो मामेव सर्वोत्तमां मतिं प्राप्यमास्थितः निश्चितवानतस्तेन तादृशेन विना लवमपि स्थातुमसमर्थस्य ममात्मैव सः । न च ज्ञानिजीवस्य हरिः स्वेनाभेदमाहेति वाच्यम् । ज्ञानभजत्वासिद्धेर्भजतां चातुर्विध्यासिद्धेर्मोक्षे भेदवाक्यव्याकोपाच्च । तस्मादतिप्रियत्वादेव तत्रात्मेत्युक्तिर्ममात्मा भद्रसेन इतिवत् । आत्मैव मन एव मतमित्यपरे ॥१८॥ _________________________________________________________ भगवद्गीता ७.१९ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥ श्रीधरः एवम्भूतो मद्भक्तोऽतिदुर्लभ इत्याह बहूनामिति । बहूनां जन्मनां किंचित्किंचित्पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान् सन् सर्वमिदं चराचरं वासुदेव एवेति सर्वात्मदृष्ट्या मां प्रपद्यते भजति । अतः स महात्मापरिच्छिन्नदृष्टिः सुदुर्लभः ॥१९॥ मधुसूदनः यस्मादेवं तस्मात्बहूनामिति । बहूनां जन्मनां किंचित्किंचित्पुण्योपचयहेतूनामन्ते चरमे जन्मनि सर्वसुकृतविपाकरूपे वासुदेवः सर्वमिति ज्ञानवान् सन्मां निरुपाधिप्रेमास्पदं प्रपद्यते सर्वदा समस्तप्रेमविषयत्वेन भजते । सकलमिदमहं च वासुदेव इति दृष्ट्या सर्वप्रेम्णां मय्येव पर्यवसायित्वात् । अतः स एवंज्ञानपूर्वकमद्भक्तिमान्महात्मात्यन्तशुद्धान्तःकरणत्वाज्जीवन्मुक्तः सर्वोत्कृष्टो न तत्समोऽन्योऽस्ति अधिकस्तु नास्त्येव । अतः सुदुर्लभो मनुष्याणां सहस्रेषु दुःखेनापि लब्धुमशक्यः । अतः स निरतिशयमत्प्रीतिविषय इति युक्तमेवेत्यर्थः ॥१९॥ विश्वनाथः ननु मामेवानुत्तमां गतिमास्थित इति ब्रूषे अतः स ज्ञानिभक्तस्त्वामेव प्राप्नोति । किन्तु कियतः समयादनन्तरं स ज्ञानी भक्त्यधिकारी भवतीत्यत आह बहूनामिति । वासुदेवः सर्वमिति सर्वत्र वासुदेवदर्शी ज्ञानवान् बहूनां जन्मनामन्ते मां प्रपद्यते । तादृशसाधुयादृच्छिकसङ्गवशात्मत्प्रपत्तिं प्राप्नोति । स च ज्ञानी भक्तो महात्मा सुस्थिरचित्तः सुदुर्लभः । मनुष्याणां सहस्रेषु इति मदुक्तेः । ऐकान्तिकभक्तस्तु किमुतेति स त्वतिसुदुर्लभ एवेति भावः ॥१९॥ बलदेवः नन्वार्तादीनामन्ते का निष्ठेति चेत्तत्राह बहूनामिति । आर्तादिस्त्रिविधो मद्भक्तः कृतमद्भक्तिमहिम्ना बहूनि जन्मान्युत्तमान् विषयानन्दाननुभूय तेषु वितृष्णोऽन्ते जन्मनि मत्स्वरूपज्ञसत्प्रसङ्गात्ज्ञानवान् प्राप्तमत्स्वरूपज्ञानः सन्मां प्रपद्यन्ते । ततो विन्दतीयर्थः । ज्ञानाकारमाह वासुदेव इति । वसुदेवसुतः कृष्ण एव सर्वम् । कृष्णायत्तस्वरूपस्थितिप्रवृत्तिकं सर्वं वस्त्वित्यर्थः । यद्धि यदधीनस्वरूपस्थितिकत्वात्प्राणरूपं वागादिव्यपदिष्टं छान्दोग्ये न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ [Cहाऊ ५.१.१५] इति तत्राहुः सर्वं वस्तु वासुदेवेन व्याप्यमतः सर्वं वासुदेव इत्यर्थः । सर्वं समाप्नोषि ततोऽसि सर्वम् [ङीता ११.४०] इति पार्थो वक्ष्यतीति । स हि निखिलस्पृहानिवृत्तिपूर्वकं मत्स्पृहो मदात्मात्युदारमना मन्निवेदितात्मा ज्ञानिकोटिष्वपि सुदुर्लभः । एष ज्ञानवान् प्रियो हि ज्ञानिनोऽत्यर्थम् [ङीता ७.१७] इत्याद्युक्तलक्षणो बोध्यः ॥१९॥ _________________________________________________________ भगवद्गीता ७.२० कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥ श्रीधरः तदेवं कामिनोऽपि सन्तः कामप्राप्तये परमेश्वरमेव ये भजन्ति ते कामान् प्राप्य शनैर्मुच्यन्त इत्युक्तम् । ये त्वत्यन्तं राजसास्तामसाश्च कामाभिभूताः क्षुद्रदेवताः सेवन्ते ते संसरन्तीत्याह कामैरिति चतुर्भिः । ये तु तैस्तैः पुत्रकीर्तिशत्रुजयादिविषयैः कामैरपहृतविवेका सन्तोऽन्याः क्षुद्रा भूतप्रेतयक्षाद्या देवता भजन्ति । किं कृत्वा ? तत्तद्देवताराधने यो यो नियम उपवासादिलक्षणस्तं तं नियमं स्वीकृत्य । तत्रापि स्वया स्वीयया प्रकृत्या पूर्वाभ्यासवासनया नियता वशीकृताः सन्तः ॥२०॥ मधुसूदनः मोहनस्तम्भनाकर्षणवशीकरणमारणोच्चाटनादिविषयैर्भगवत्सेवया लब्धुमशक्यत्वेनाभिमतैस्तैस्तैः क्षुद्रैः कामैरभिलाषैर्हृतमपहृतं भगवतो वासुदेवाद्विमुखीकृत्य तत्तत्फलदातृत्वाभिमतक्षुद्रदेवताभिमुख्यं नीतं ज्ञानमन्तःकरणं येषां तेऽन्यदेवता भगवतो वासुदेवादन्याः क्षुद्रदेवतास्तं तं नियमं जपोपवासप्रदक्षिणानमस्कारादिरूपं तत्तद्देवताराधने प्रसिद्धं नियममास्थायाश्रित्य प्रपद्यन्ते भजन्ते तत्तत्क्षुद्रफलप्राप्तीच्छया । क्षुद्रदेवतामध्ये ऽपि केचित्कांचिदेव भजन्ते स्वया प्रकृत्या नियता असाधारणया पूर्वाभ्यासवासनया वशीकृता सन्तः ॥२०॥ विश्वनाथः ननु आर्तादयः सकामा अपि भगवन्तं त्वां भजन्तः कृतार्था इव इत्यवगतम् । ये तु आर्तादयः आर्तिहानादिकामनया देवतान्तरं भजन्ते । तेषां का गतिरित्यपेक्षायामाह कामैरिति चतुर्भिः । हृतज्ञाना इति रोगाद्यार्तिहराः शीघ्रं यथा सूर्यादयस्तथा न विष्णुरिति नष्टबुद्धयः । प्रकृत्येति स्वया प्रकृत्या नियता वशीकृताः सन्तस्तेषां दुष्टा प्रकृतिरेव मत्प्रपत्तौ पराङ्मुखीति भावः ॥२०॥ बलदेवः तदित्थं कामनयापि मां भजन्तो मद्भक्तिमहिम्ना ते विमुच्यन्त इत्युक्तम् । ये तु शीघ्रसुखकामा देवतान्तरभक्तास्ते संसरन्त्येवेत्याह कामैरित्यादिभिश्चतुर्भिः । तैस्तैरार्तिविनाशादिविषयकैः कामैर्हृतज्ञाना यथादित्यादयः शीघ्रमेव रोगविनाशादिकरास्तथा न विष्णुरिति नष्टधिय इत्यर्थः । तं तमसाधारणं स्वया प्रकृत्या वासनया नियता नियन्त्रितास्तेषां प्रकृतिरेव तादृशी या मत्प्रपत्तौ वैमुख्यं करोतीति भावः ॥२०॥ _________________________________________________________ भगवद्गीता ७.२१ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥ श्रीधरः देवताविशेषं ये भजन्ति तेषां मध्ये यो य इति । यो यो भक्तो यां यां तनुं देवतारूपां मदीयामेव मूर्तिं श्रद्धयार्चितुमिच्छति प्रवर्तते तस्य तस्य भक्तस्य तत्तन्मूर्तिविषयां तामेव श्रद्धामचलां दृढामहमन्तर्यामी विदधामि करोमि ॥२१॥ मधुसूदनः तत्तद्देवताप्रसादात्तेषामपि सर्वेश्वरे भगवति वासुदेवे भक्तिर्भविष्यतीति न शङ्कनीयं, यतो यो य इति । तेषां मध्ये यो यः कामी यां यां तनुं देवतामूर्तिं श्रद्धया जन्मान्तरवासनाबलप्रादुर्भूतया भक्त्या संयुक्तः सन्नर्चितुमर्चयितुमिच्छति प्रवर्तते । चौरादिकस्यार्चयतेर्णिजभावपक्षे रूपमिदम् । तस्य तस्य कामिनस्तामेव देवतातनुं प्रति श्रद्धां पूर्ववासनावशात्प्राप्तां भक्तिमचलां स्थिरां विद्दधामि करोम्यहमन्तर्यामी, न तु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः । तामेव श्रद्धामिति व्याख्याने यच्छब्दानन्वयः स्पष्टस्तस्मात्प्रतिशब्दमध्याहृत्य व्याख्यातम् ॥२१॥ विश्वनाथः ते ते देवाः पूजां प्राप्य प्रसन्नास्तेषां स्वस्वपूजकानां हितार्थं त्वद्भक्तौ श्रद्धामुत्पादयिष्यन्तीति मा वादीः । यतस्ते देवाः स्वभक्तावपि श्रद्धामुत्पादयितुमशक्ताः । किं पुनर्मद्भक्तावित्याह यो य इति । यां यां तनुं सूर्यादिदेवरूपां मदीयां मूर्तिं विभूतिमर्चितुं पूजयितुं तामेव तत्तद्देवताविषयामेव, न तु स्वविषयां श्रद्धामहमन्तर्याम्येव विदधामि, न तु सा देवता ॥२१॥ बलदेवः सर्वान्तर्यामी महाविभूतिः सर्वहितेच्छुरहमेव तत्तद्देवतासु श्रद्धामुत्पाद्य ताः पूजयित्वा तत्तदनुरूपाणि फलानि प्रयच्छामि, न तु तासां तत्र तत्र शक्तिरस्तीत्याशयवानाह य इति द्वाभ्याम् । यो य आर्तादिभक्तो यां यामादियादिरूपां मत्तनुं श्रद्धयार्चितुं वाञ्छति । तस्य तस्य तामेव तत्तद्देवताविषयामेव, न तु मद्विषयाम् । अचलां स्थिराम् । विदधाम्युत्पादयाम्यहमेव, न तु सा सा देवता । श्रुतिश्च तत्तद्देवतानां मत्तनुत्वमाह य आदित्ये तिष्ठत्यादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरम् [Bआऊ ३.७.९] इत्याद्या ॥२१॥ _________________________________________________________ भगवद्गीता ७.२२ स तया श्रद्धया युक्तस्तस्या राधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान् ॥२२॥ श्रीधरः ततश्च तयेति । स भक्तस्तया दृढया श्रद्धया तस्यास्तनो राधन्माराधनमीहते करोति । ततश्च ये सङ्कल्पिताः कामास्तान् कामांस्ततो देवताविशेषाल्लभते । किन्तु मयैव तत्तद्देवतान्तर्यामिना विहितान्निर्मितान् हि । स्फुटमेतत्तत्तद्देवतानामपि मदधीनत्वान्मन्मूर्तित्वाच्चेत्यर्थः ॥२२॥ मधुसूदनः स कामी तया मद्विहितया स्थिरया श्रद्धया युक्तस्तस्या देवतातन्वा राधनमाराधनं पूरजमीहते निर्वर्तयति । उपसर्गरहितोऽपि राधयतिः पूजार्थः । सोपसर्गत्वे ह्याकारः श्रूयते । लभते च ततस्तस्या देवतातन्वाः सकाशात्कामानीप्सितांस्तान् पूर्वसङ्कल्पितान् हि प्रसिद्धम् । मयैव सर्वज्ञेन सर्वकर्मफलदायिना तत्तद्देवतान्तर्यामिणा विहितांस्तत्तत्फलविपाकसमये निर्मितान् । हितान्मनःप्रियानित्यैकपद्यं वा । अहितत्वेऽपि हिततया प्रतीयमानानित्यार्थः ॥२२॥ विश्वनाथः ईहते करोति । स तत्तद्देवताराधनात्कामानाराधनफलानि लभते । न च ते ते कामा अपि तैस्तैर्देवैः पूर्णाः कर्तुं शक्यन्त इत्याह मयैव विहितान् पूर्णीकृतान् ॥२२॥ बलदेवः स तयेति । ईहते करोति । ततो मत्तनुभूततत्तद्देवताराधनात् । कामान् फलानि तत्र तत्रोक्तानि । मयैवेति विहितान् रचितान् । यद्यपि तस्य तस्याराधकस्य तथा ज्ञानं नास्ति तथापि मत्तनुविषयेयं श्रद्धेत्यनुसन्धायाहं फलान्यर्पयामीति भावः ॥२२॥ _________________________________________________________ भगवद्गीता ७.२३ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥ श्रीधरः तदेवं यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवः । अतस्तदाराधनमपि वस्तुतो मदाराधनमेव । तत्र फलदातापि चाहमेव । तथापि साक्षान्मद्भक्तानां तेषां च फलवैषम्यं भवतीत्याह अन्तवदिति । अल्पमेधसां परिच्छन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवद्विनाशि भवति । तदेवाह देवान् यजन्तीति देवयजः । ते देवानन्तवतो यान्ति । मद्भक्तास्तु मामनाद्यनन्तं परमानन्दं प्राप्नुवन्ति ॥२३॥ मधुसूदनः यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवस्तदाराधनमपि वस्तुतो मदाराधनमेव सर्वत्रापि च फलदातान्तर्याम्यहमेव, तथापि साक्षान्मद्भक्तानां च तेषां च वस्तुविवेकाविवेककृतं फलवैषम्यं भवतीत्याह अन्तवदिति । अल्पमेधसां मन्दप्रज्ञत्वेन वस्तुविवेकासमर्थानां तेषां तत्तद्देवताभक्तानां तन्मया विहितमपि तत्तद्देवताराधनजं फलमन्तवदेव विनाश्येव न तु मद्भक्तानां विवेकिनामिवानन्तं फलं तेषामित्यर्थः । कुतः ? एवं यतो देवानिन्द्रादीनन्तवत एव देवयजो मदन्यदेवताराधनपरा यान्ति प्राप्नुवन्ति । मद्भक्तास्तु त्रयः सकामाः प्रथमं मत्प्रसादादभीष्टान् कामान् प्राप्नुवन्ति । अपिशब्दप्रयोगात्ततो मदुपासनापरिपाकान्मामनन्तमानन्दघनमीश्वरमपि यान्ति प्राप्नुवन्ति । अतः समानेऽपि सकामत्वे मद्भक्तानामन्यदेवताभक्तानां च महदन्तरम् । तस्मात्साधूक्तमुदाराः सर्व एवैत इति ॥२३॥ विश्वनाथः किन्तु तेषां देवतान्तरभक्तानां फलं तत्तद्देवताराधनजन्यमन्तवत्नश्वरं कैञ्चित्कालिकं भवति । ननु आराधने श्रमे तुल्योऽपि देवतान्तरभक्तानां फलं नश्वरं करोषि, स्वभक्तानां त्वनश्वरं करोषीति त्वयि परमेश्वरेऽयमन्यायस्तत्र नायमन्याय इत्याह देवयजो देवपूजका देवानेव यान्ति प्राप्नुवन्ति । मत्पूजका अपि माम् । अयमर्थः । ये हि यत्पूजकास्ते तान् प्राप्नुवन्त्येवेति न्याय एव । तत्र यदि देवा अपि नश्वरास्तदा तद्भक्ताः कथमनश्वरा भवन्तु । कथन्तरां या तद्भजनफलं वा न नश्यतु । अतएव तद्भक्ता अल्पमेधस उक्ताः । भगवांस्तु नित्यस्तद्भक्ता अपि नित्यास्तद्भक्तिभक्तिफलं च सर्वं नित्यमेवेति ॥२३॥ बलदेवः ननु देवाश्चेत्त्वत्तनवस्तर्हि देवभक्तानां तद्भक्तानां च समानं फलं स्यादिति चेत्तत्राह अन्तवदिति । तेषामल्पमेधसामादित्यादिमात्रबुद्ध्या, न तु मत्तनुवुद्भ्याराधयतां तत्तत्फलमल्पमन्तवद्विनाशि च भवति, मत्तनुवुद्भ्याराधयतां तु फलमनन्तमविनाशि चेति भावः । यस्मादादित्यादिदेवयाजिनस्तान् स्वेज्यान्मितभोगान्मितायुषो यान्तीति, मद्भक्तास्तु मामेव नित्यापरिमितस्वरूपगुणविभूतिमदाराधनफलमनन्तमविनाशि चेइत्महदन्तरमित्यर्थः ॥२३॥ _________________________________________________________ भगवद्गीता ७.२४ अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥ श्रीधरः नौ च समाने प्रयासे महति च फलविशेषे सति सर्वेऽपि किमिति देवतान्तरं हित्वा त्वामेव न भजन्ति ? तत्राह अव्यक्तमिति । अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्यमत्स्यकूर्मादिभावं प्राप्तमल्पबुद्धयो मन्यन्ते । तत्र हेतुः मम परं भावं स्वरूपमजानन्तः । कथम्भूतम् ? अव्ययं नित्यम् । न विद्यत उत्तमो भावो यस्मात्तत्मद्भावम् । अतो जगद्रक्षणार्थं लीलयाविष्कृतनानाविशुद्धोर्जितसत्त्वमूर्तिं मां परमेश्वरं च स्वकर्मनिर्मितभौतिकदेहं च देवतान्तरं समं पश्यन्तो मन्दमतयो मां नातीवाद्रियन्ते । प्रत्युत क्षिप्रफलदं देवतान्तरमेव भजन्ति । ते चोक्तप्रकारेणान्तवत्फलं प्रापुन्वन्तीत्यर्थः ॥२४॥ मधुसूदनः एवं भगवद्भजनस्य सर्वोत्तमफलत्वेऽपि कथं प्रायेण प्राणिनो भगवद्विमुख्या इत्यत्र हेतुमाह भगवानव्यक्तमिति । अव्यक्तं देहग्रहणात्प्राक्कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यक्तिं भौतिकदेहावच्छेदेन कार्यक्षमतां प्राप्तं कंचिज्जीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशून्याः । अव्यक्तं सर्वकारणमपि मां व्यक्तिं कार्यरूपतां मत्स्यकूर्माद्यनेकावताररूपेण प्राप्तमिति वा । कथं ते जीवास्त्वां न विविञ्चन्ति ? तत्राबुद्धय इत्युक्तं हेतुं विवृणोति । परं सर्वकारणरूपमव्ययं नित्यं मम भावं स्वरूपं सोपाधिकमजानन्तस्तथा निरुपाधिकमप्यनुत्तमं सर्वोत्कृष्टमनतिशयाद्वितीयपरमानन्दघनमनन्तं मम स्वरूपमजानन्तो जीवानुकारिकार्यदर्शनाज्जीवमेव कंचिन्मां मन्यन्ते । ततो मामनीश्वरत्वेनाभिमतं विहाय प्रसिद्धं देवतान्तरमेव भजन्ते । ततश्चान्तवदेव फलं प्राप्नुवन्तीत्यर्थः । अग्रे च वक्ष्यते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् [ङीता ९.११] इति ॥२४॥ विश्वनाथः देवतान्तरभक्तानामल्पमेधसां वार्ता दूरे तावदास्ताम् । वेदादिसमस्तशास्त्रदर्शिनोऽपि मत्तत्त्वं न जानन्ति । अथापि ते देव पदाम्बुजद्वय प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् ॥ [Bह्ড়् १०.१४.२९] इति ब्रह्मणापि मां प्रत्युक्तम् । अतो मद्भक्तान् विना मत्तत्त्वज्ञाने सर्वत्र वाल्पबुद्धय इत्याह अव्यक्तं प्रपञ्चातीतं निराकारं ब्रह्मैव मां मायिकाकारत्वेनैव व्यक्तिं वसुदेवगृहे जन्म प्राप्तं निर्बुद्धयो मन्यन्ते मायिकाकायस्यैव दृश्यत्वादिति भावः । यतो मम परं भावं मायातीतं स्वरूपं जन्मकर्मलीलादिकमजानन्तः । भावं कीदृशम् ? अव्ययं नित्यमनुत्तमं सर्वोत्कृष्टम् । भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु इति मेदिनी । भगवत्स्वरूपगुणजन्मकर्मलीलानामनाद्यन्तत्वेन नित्यत्वं श्रीरूपगोस्वामिचरणैर्भागवतामृतग्रन्थे प्रतिपादितम् । मम परं भावं स्वरूपमव्ययं नित्यं विशुद्धोर्जितसत्त्वमूर्त्ं इति स्वामिचरणैश्चोक्तम् ॥२४॥ बलदेवः अथ का वार्ता मदन्यदेवयाजिनामल्पमेधसामुपनिषन्निष्णातानामपि मद्भक्तिरिक्तानां मत्तत्त्वधीर्न स्यादित्याशयेनाह अव्यक्तमिति । अबुद्धयो मत्तत्त्वयाथात्म्यबुद्धिशून्या जना अव्यक्तं स्वप्रकाशात्मविग्रहत्वादिन्द्रियाविषयं मां व्यक्तिमापन्नं तद्विषयां मन्यन्ते । देवक्यां वसुदेवात्सत्त्वोत्कृष्टेन कर्मणा सञ्जातमितरराजपुत्रतुल्यं मां वदन्ति । यतस्ते मदभिज्ञसत्प्रसङ्गाभावान्मम भावं परमव्ययमनुत्तममजानन्तः भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥ इति मेदिनीकारः । मद्भक्तिहीनास्ते मम स्वरूपगुणजन्मलीलादिलक्षणभावं मायादितः परमतोऽव्ययं नित्यमनुत्तमं सर्वोत्तमं न, किन्त्वन्यवन्मायिकमनित्यं साधारणं च गृह्णन्त इत्यर्थः । स्वरूपं हरेर्विज्ञानानन्दैकरसं विज्ञानमानन्दं ब्रह्म इत्यादेः । सार्वज्ञादिगुणगणस्तस्य स्वरूपानुबन्धी अनन्तकल्याणगुणात्मकोऽसौ इत्यादेः । अभिव्यक्तिमात्रं जन्म अजोऽपि सनित्यादेः । परन्तु अव्यक्तस्यैव भजत्सु प्रसादेनैवाभिव्यक्तिशीलं [ंBह्१२.३२३.१८] न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते । यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ इत्यादेः ॥२४॥ _________________________________________________________ भगवद्गीता ७.२५ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥ श्रीधरः तेषां स्वाज्ञाने हेतुमाह नाहमिति । सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि । किन्तु मद्भक्तानामेव । यतो योगमायया समावृतः । योगो युक्तिर्मदीयः कोऽप्यचिन्त्यः प्रज्ञाविलासः । स एव मायाघटनघटनापटीयस्त्वात् । तया संच्छन्नः अतएव मत्स्वरूपज्ञाने मूढः सन्नयं लोकोऽजमव्ययं च मां न जानातीति ॥२५॥ मधुसूदनः ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमाविर्भावितवति सम्प्रति च श्रीवत्सकौस्तुभवनमालाकिरीटकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रवरधारिचतुर्भुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसम्पादितराजराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदिव्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके निखिललोकदुःखनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपञ्चासम्भविनिरतिशयसौन्दर्यसारसर्वस्वमूर्तौ बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे करदीकृतपारिजातार्थपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशेखरे समस्तसुरासुरविजयिनरकप्रभृतिमहादैतेयप्रकरप्राणपर्यन्तसर्वस्वहारिणि श्रीदामादिपरमरङ्कमहावैभवकारिणि षोडशसहस्रदिव्यरूपधारिण्यपरिमेयगुणगरिमणि महामहिमनि नारद्मार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनोऽपि मनुषबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीषुराह भगवान्नाहमिति । अहं सर्वस्य लोकस्य न प्रकाशः स्वेन रूपेण प्रकटो न भवामि । किन्तु केषांचिन्मद्भक्तानां प्रकटो भवामीत्यभिप्रायः । कथं सर्वस्य लोकस्य न प्रकट इत्यत्र हेतुमाह योगमायासमावृतः । योगो मम सङ्कल्पस्तद्वशवर्तिनी माया योगमाया तथायमभक्तो जनो मां स्वरूपेण न जानात्विति सङ्कल्पानुविधायिन्या मायया सम्यगावृतः सत्यपि ज्ञानकारणे ज्ञानविषयत्वायोग्यः कृतः । अतो यदुक्तं परं भावमजानन्त इति तत्र मम सङ्कल्प एव कारणमित्युक्तं भवति । अतो मम मायया मूढ आवृतज्ञानः सन्नयं चतुर्विधभक्तविलक्षणो लोकः सत्यपि ज्ञानकारणे मामजमव्ययम् अनाद्यनन्तं परमेश्वरं नाभिजानाति, किन्तु विपरीतदृष्ट्या मनुष्यमेव कंचिन्मन्यत इत्यर्थः । विद्यमानं वस्तुस्वरूपमावृणोत्यविद्यमानं च किंचिद्दर्शयतीति लौकिकमायामपि प्रसिद्धमेतत् ॥२५॥ विश्वनाथः ननु यदि त्वं नित्यरूपगुणलीलोऽसि, तदा ते तथाभूता सार्वकालिकी स्थितिः कथं न दृश्यते? तत्राह नाहमिति । अहं सर्वस्य सर्वदेशकालवर्तिनो जनस्य न प्रकाशो न प्रकटः । यथा गुणलीलापरिकरवत्त्वेन सदैव विराजमानोऽपि ददाचिदेव केषुचिदेव भ्रमाण्डेषु । किं च सूर्यो यथा सुमेरुशैलावरणवशात्सर्वदा लोकदृश्यो न भवति, किन्तु कदाचिदेव, तथैवाहमपि योगमायासमावृतः । न च ज्योतिश्चक्रवर्तमानानां प्राणिनां ज्योतिश्चक्रस्थो ज्योतिश्चक्रमध्ये सामस्त्येन सदैव विराजमानोऽपि सूर्यः सर्वकालदेशवर्तिजनस्य न प्रकटः । किन्तु कादाचित्केषु च भारतादिषु खण्डेषु वर्तमानस्य जनस्यैव तथैवाहम् अपि । स्वधामसु स्वरूपसूर्यो यथा सदैव दृश्यस्तथैव श्रीकृष्णधामनि मथुराद्वारकादौ स्थितानामिदानीन्तनानां जनानां तत्रस्थः कृष्णः कथं न दृश्यो भवति ? उच्यते यदि ज्योतिश्चक्रमध्ये सुमेरुरभविष्यत्तदा तदावृतः सूर्यो दृश्यो नाभविष्यत् । तत्र तु मथुरादिकृष्णद्युमणिधामनि सुमेरुस्थानीया योगमायैव सदा वर्तत इत्यतस्तदावृतः कृष्णार्कः सदा न दृश्यते । किन्तु कदाचिदेवेति सर्वमनवद्यम् । अतो मूढो लोको मां श्यामसुन्दराकारं वसुदेवात्मजमव्ययं मायिकजन्मादिशून्यं नाभिजानाति । अतएव कल्याणगुणवारिधिं मामप्यन्ततस्त्यक्त्वा मन्निर्विशेष्स्वरूपं ब्रह्मैव उपासत इति ॥२५॥ बलदेवः ननु भक्ता इवाभक्ताश्च त्वां प्रत्यक्षीकुर्वन्ति प्रसादादेव भजत्स्वभिव्यक्तिरिति कथम् ? तत्राह नाहमिति । भक्तानामेवाहं नित्यविज्ञामसुखघनोऽनन्तकल्याणगुणकर्मा प्रकाशोऽभिव्यक्तो, न तु सर्वेषामभक्तानामपि । यदहं योगमायया समावृतो मद्विमुखव्यामोहकत्वयोगयुक्तया मायया समाच्छन्नपरिसर इत्यर्थः । यदुक्तं मायाजवनिकाच्छन्नमहिम्ने ब्रह्मणे नमः इति । मायामूढोऽयं लोकोऽतिमानुषदैवतप्रभावं विधिरुद्रादिवन्दितमपि मां नाभिजानाति । कीदृशम् ? अजं जन्मशून्यं यतोऽव्ययमप्रच्युतस्वरूपसामर्थ्यसार्वज्ञ्यादिकमित्यर्थः ॥२५॥ _________________________________________________________ भगवद्गीता ७.२६ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥ श्रीधरः सर्वोत्तमं मत्स्वरूपमजानन्त इत्युक्तम् । तदेव स्वस्य सर्वोत्तमत्वमनावृतज्ञानशक्तित्वेन दर्शयन्नन्येषामज्ञानमाह वेदाहमिति । समातीतानि विनष्टानि वर्तमानानि च भविष्याणि भाविनि च त्रिकालवर्तीनि भूतानि स्थावरजङ्गमानि सर्वान्यहं वेद जानामि । मायाश्रयत्वान्मम । तस्याः स्वाश्रयव्यामोहकत्वाभावादिति प्रसिद्धम् । मां तु केऽपि न वेत्ति मन्मायामोहितत्वात् । प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वमन्यमोहकत्वं चेति ॥२६॥ मधुसूदनः अतो मायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं चाप्रतिबद्धज्ञानत्वादाह वेदाहमिति । अहमप्रतिबद्धसर्वविज्ञातो मायया सर्वान् लोकान्मोहयन्नपि समातीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च । एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वान्य्वेद जानामि । हेऽर्जुन ! अतोऽहं सर्वज्ञः परमेश्वर इत्यत्र नास्ति संशय इत्यर्थः । मां तु । तुशब्दो ज्ञानप्रतिबन्धद्योतनार्थः । मां सर्वदर्शिनमपि मायाविनमिव तन्मायामोहितः कश्चन कोऽपि मदनुग्रहभाजनं मद्भक्तं विना न वेद मन्मायामोहितत्वात् । अतो मत्तत्त्ववेदनाभावादेव प्रायेण प्राणिनो मां न भजन्त इत्यभिप्रायः ॥२६॥ विश्वनाथः किं च मायायाः स्वाश्रयव्यामोहकत्वाभावाद्बहिरङ्गा माया । अन्तरङ्गा योगमाया च मम ज्ञानं नावृणोतीत्याह वेदाहमिति । मां तु कश्चन प्राकृतोऽप्राकृतश्च लोको महारुद्रादिर्महासर्वज्ञोऽपि न कार्त्स्न्येन वेद, यथायोगं मायया योगमायया च ज्ञानावरणादिति भावः ॥ ॥२६॥ बलदेवः ननु मायावृतत्वात्तव जीववदज्ञतापत्तिरिति चेत्तत्राह वेदाहमिति । न हि मदधीनया मत्तेजसाभिभूतया दूरतो जवनिकयैव मां सेवमानया मायया मम काचिद्विकृतिरित्यर्थः । मां तु वेदेति मज्ज्ञानी कोटिष्वपि सुदुर्लभ इत्यर्थः ॥२६॥ _________________________________________________________ भगवद्गीता ७.२७ इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥२७॥ श्रीधरः तदेवं मायाविषयत्वेन जीवानां परमेश्वराज्ञानमुक्तम् । तस्यैवाज्ञानस्य दृढत्वे कारणमाह इच्छेति । सृज्यत इति सर्गः । सर्गे स्थूलदेहोत्पत्तौ सत्यां तदनुकूल इच्छा । तत्प्रतिकूले च द्वेषः । ताभ्यां समुत्थः समुद्भूतो यः शीतोष्णसुखदुःखादिद्वन्द्वनिमित्तो मोहो विवेकभ्रंशः । तेन सर्वाणि भूतानि संमोहं यान्ति । अहमेव सुखी दुःखी चेति गाढतरमभिनिवेशं प्राप्नुवन्ति । अतस्तानि मज्ज्ञानाभावान्मां न भजन्तीति भावः ॥२७॥ मधुसूदनः योगमायां भगवत्तत्त्वविज्ञानप्रतिबन्धे देहेन्द्रियसंघाताभिमानातिशयपूर्वकं भोगाभिनिवेशं हेत्वन्तरमाह इच्छेति । इच्छाद्वेषाभ्यामनुकूलप्रतिकूलविषयाभ्यां समुत्थितेन शीतोष्णसुखदुःखादिद्वन्द्वनिमित्तेन मोहेनाहं सुख्यहं दुःखीत्यादिविपर्ययेण सर्वाण्यपि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति । हे भारत ! हे परन्तप ! इति सम्बोधनद्वयस्य कुलमहिम्ना स्वरूपशक्त्या च त्वां द्वन्द्वमोहाख्यः शत्रुर्नाभिभवितुमलमिति भावः । न हीच्छाद्वेषरहितं किंचिदपि भूतमस्ति । न च ताभ्यामाविष्टस्य बहिर्विषयमपि ज्ञानं सम्भवति, किं पुनरात्मविषयम् । अतो रागद्वेषव्याकुलान्तःकरणत्वात्सर्वाण्यपि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति । अतो न भजन्ते भजनीयमपि ॥२७॥ विश्वनाथः तन्मायया जीवाः कदारभ्य मुह्यन्तीत्यपेक्षायामाह इच्छेति । सर्गे जगत्सृष्ट्यारम्भकाले सर्वभूतानि सर्वे जीवाः सम्मोहयन्ति । केन ? प्राचीनकर्मोद्बुद्धौ याविच्छाद्वेषौ इन्द्रियाणामनुकूले विषये इच्छाभिलाषः प्रतिकूले द्वेषः ताभ्यां समुत्थः समुद्भूतो यो द्वन्द्वो मानापमानयोः शीतोष्णाद्याः सुखदुःखयोः स्त्रीपुंसयोर्मोहः अहं सम्मानितः सुखी, अहमवमानितो दुःखी । ममेयं स्त्री, ममायं पुरुसः इत्याद्याकारक आविद्यको यो मोहस्तेन संमोहं स्त्रीपुत्रादिष्वत्यन्तासक्तिं प्राप्नुवन्ति । अतएवात्यन्तासक्तानां न मद्भक्तावधिकारः । यदुद्धवं प्रति मयैव वक्ष्यते यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगो ऽस्य सिद्धिदः ॥ [Bह्ড়् ११.२०.८] इति । बलदेवः त्वज्ज्ञानी कुतः सुदुर्लभस्तत्राह इच्छेति । सर्गे स्वोत्पत्तिकाले एव सर्वभूतानि संमोहं यान्ति । केनेत्याह द्वन्द्वमोहेनेति । मानापमानयोः सुखदुःखयोः स्त्रीपुरुषयोर्द्वन्द्वैर्यो मोहः सत्कृतोऽहं सुखी स्यामसत्कृतस्तु दुःखी ममेयं पत्नी ममायं पतिरित्येवमभिनिवेशलक्षणस्तेनेत्यर्थः । कीदृशेनेत्याह इच्छेति पूर्वजन्मनि यत्र यत्र याविच्छाद्वेषावभूतां ताभ्यां संस्कारात्मना स्थिताभ्यां समुत्तिष्ठति परजन्मनि तत्र तत्रोत्पद्यत इत्यर्थः । इच्छा रागः । एवं सर्वेषां भूतानां संमूढत्वान्मज्ज्ञानी सुदुर्लभः ॥२७॥ _________________________________________________________ भगवद्गीता ७.२८ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥ श्रीधरः कुतस्तर्हि केचन त्वां भजन्तो दृश्यन्ते ? तत्राह येषामिति । येषां तु पुण्यचरणशीलानां सर्वप्रतिबन्धकं पापमन्तगतं नष्टं ते द्वन्द्वनिमित्तेन मोहेन निर्मुक्ता दृढव्रता एकान्तिनः सन्तो भजन्ते ॥२८॥ मधुसूदनः यदि सर्वभूतानि संमोहं यान्ति, कथं तर्हि चतुर्विधा भजन्ते मामित्युक्तम् ? सत्यं, सुकृतातिशयेन तेषां क्षीणपापत्वादित्याह येषामिति । येषां त्वितरलोकविलक्षणानां जनानां सफलजन्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यैः कर्मभिर्ज्ञानप्रतिबन्धकं पापमन्तगतमन्तमवसानं प्राप्तं ते पापाभावेन तन्निमित्तेन द्वन्द्वमोहेन रागद्वेषादिनिबन्धनविपर्यासेन स्वत एव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ता दृढव्रता अचाल्यसंकल्पाः सर्वथा भगवान् एव भज्नीयः स चैवंरूप एवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तो मां परमात्मानं भजन्तेऽनन्यशरणाः सन्तः सेवन्ते एतादृशा एव चतुर्विधा भजन्ते मां इत्यत्र सुकृतिशब्देनोक्ताः । अतः सर्वभूतानि संमोहं यान्तीत्युत्सर्गः । तेषां मध्ये ये सुकृतिनस्ते संमोहशून्या मां भजन्त इत्यपवाद इति न विरोधः । अयमेवोत्सर्गः प्रागपि प्रतिपादितस्त्रिभिर्गुणमयैर्भावैरित्यत्र । तस्मात्सर्त्त्वशोधकपुण्यकर्मसंचाय सर्वदा यतनीयमिति भावः ॥२८॥ विश्वनाथः तर्हि केषां भक्तावधिकार इत्यत आह येषां पुण्यकर्मणां पापं त्वं तु गतमन्तकालं प्रान्तं नश्यदवस्थं, न तु सम्यक्नष्टमित्यर्थः । तेषां सत्त्वगुणोद्रेके सति तमोगुणह्रासः । तस्मिन् सति तत्कार्यो मोहोऽपि ह्रसति । मोहह्रासे सति ते खलु अत्यासक्तिरहिता यादृच्छिकमद्भक्तसङ्गेन भजन्ते मात्रम् । ये तु भजनाद्यभ्यासतः सम्यक्नष्टपापास्ते मोहेन निःशेषेण मुक्ता दृढव्रताः प्राप्तनिष्ठाः सन्तो मां भजन्ते । न चैवं पुण्यकर्मैव सर्वविधयोः भक्तेः कारणमिति मन्तव्यम् । यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥ [Bह्ড়् ११.१२.९] इति भगवदुक्तेः । केवलभक्तियोगस्य पुण्यादिकर्माश्रयं नैव कारणमिति बहुशः प्रतिपादनात् ॥२८॥ बलदेवः ननु केषांचित्त्वद्भक्तिः प्रतीयते सा न स्यात् । सर्वभूतानि सर्गे संमोहं यान्तीत्युक्तेरिति चेत्तत्राह येषां प्राणिनां यादृच्छिकमहत्तमदृष्टिपातात्पापमन्तगतं नाशं प्राप्तमभूत्विष्णोर्भूतानि भूतानां पावनाय चरन्ति हि [Bह्ড়् ११.२.२८] इति स्मृतेः । कीदृशानामित्याह पुण्येति । पुण्यं मनोज्ञं कर्म महत्तमवीक्षणरूपं येषां पुण्यं तु चार्वपि इत्यमरः । ते दृढव्रता महत्प्रसङ्गप्राप्तनिष्ठा द्वन्द्वमोहेन निर्मुक्ता मत्तत्त्वज्ञाः सन्तो मां भजन्ते ॥२८॥ _________________________________________________________ भगवद्गीता ७.२९ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥ श्रीधरः एवं च मां भजन्तः सर्वं विज्ञेयं विज्ञाय कृतार्थाः भवन्तीत्याह जरेति । जरामरणयोर्मोक्षाय निरसनार्थं मामाश्रित्य ये प्रयतन्ते ते तत्परं ब्रह्म विदुः । कृत्स्नमध्यात्मं च विदुः । येन तत्प्राप्तव्यं तं देहादिव्यतिरिक्तं शुद्धमात्मानं च जानन्तीत्यर्थः । तत्साधनभूतमखिलं सरहस्यं कर्म च जानन्तीत्यर्थः ॥२९॥ मधुसूदनः अथेदानीमर्जुनस्य प्रश्यनुत्थापयितुं सूत्रभूतौ श्लोकावुच्येते । अनयोरेव वृत्तिस्थानीय उत्तरोऽध्यायो भविष्यति जरेति । ये संसारदुःखान्निर्विण्णा जरामरणयोर्मोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्येतरसर्ववैमुख्येन शरणं गत्वा यतन्ति यतन्ते मदर्पितानि फलाभिसन्धिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धान्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः । कर्म च तदुभयवेदनसाधनं गुरूपसदनश्रवणमननआद्यखिलं निरवशेष्ं फलाव्यभिचारि विदुर्जानन्तीत्यर्थः ॥२९॥ विश्वनाथः तदेवमार्ताद्यास्त्रयः सकामा मां भजन्तः कृतार्था भवन्तीति । देवतान्तरं भजन्तस्तु च्यवन्त इत्युक्त्वा स्वस्याभजनेऽप्यधिकारिणश्चोक्ता भगवता । इदानीमन्यः सकामः चतुर्थोऽपि मद्भक्तोऽस्तीत्याह जरेति । जरामरणयोर्मोक्षाय नाशाय ये योगिनो यतन्ति यतन्ते । ये मोक्षकामा मां भजन्तीति फलितोऽर्थः । ते तं प्रसिद्धं ब्रह्म तथा कृत्स्नमात्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्मं जीवात्मानमखिलं कर्म च नानाविधकर्मजन्यं जीवस्य संसारं च मद्भक्तिप्रभावादेव विदुर्जानन्ति ॥२९॥ बलदेवः तदेवमार्तादयः सकामा मद्भक्ताः कामाननुभूयान्ते मां प्रपद्य विन्दन्ति मदन्यदेवभक्तास्तु संसरन्तीत्युक्तम् । अथ तेभ्योऽन्योऽपि सकामो मद्भक्तोऽस्तीत्युच्यते जरेति । ये जरामरणाभ्यां विमोक्षाय तन्मात्रकामाः सन्तो मामाश्रित्य मदर्चां सेवित्वा यतन्ते । तत्प्रणामादि कुर्वन्ति । ते तत्प्रसिद्धं ब्रह्म कृत्स्नं सपरिकरं विदुरध्यात्मं चाखिलं कर्म च विदुः । ब्रह्मादिशब्दानामधिभूतादिशब्दानां चार्थाः परस्मिन्नध्याये भगवतैव व्याख्यास्यन्ते । मदर्चासेवया विज्ञेयं विज्ञाय मुक्तिं लभन्ते, न तु मद्वश्यताकरीं मत्प्रियतामित्यर्थः । स्मृतिश्चैवमाह सकृद्यदङ्ग प्रत्मान्तरहिता मोनमयीं भागवतीं ददौ गतिमित्याद्या ॥२९॥ _________________________________________________________ भगवद्गीता ७.३० साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥ श्रीधरः न चैवंभूतानां योगभ्रंशशङ्कापीत्याह साधिभूतेति । अधिभूतादिशब्दानामर्थं श्रीभगवानेवोत्तराध्याये व्याख्यास्यति । अधिभूतेनाधिदैवेन च सहाधियज्ञेन च सह मां ये जानन्ति ते युक्तचेतसो मय्यासक्तमनसः प्रयाणकालेऽपि मरणसमयेऽपि मां विदुर्जानन्ति । न तु तदपि व्याकुलीभूय मां विस्मरन्ति । अतो मद्भक्तानां न योगभ्रंशशङ्केति भावः ॥३०॥ कृष्णभक्तैरयत्नेन ब्रह्मज्ञानमवाप्यते । इति विज्ञानयोगार्थं सप्तमे संप्रकाशितम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां विज्ञानयोगो नाम सप्तमोऽध्यायः ॥७॥ मधुसूदनः न चैवंभूतानां मद्भक्तानां मृत्युकालेऽपि विवशकरणतया मद्विस्मरणं शङ्कनीयं, यतः साधिभूताधिदैवमधिभूतादिदैवाभ्यां सहितं तथा साधियज्ञं चाधियज्ञेन च सहितं मां ये विदुश्चिन्तयन्ति ते युक्तचेतसः सर्वदा मयि समाहितचेतसः सन्तस्तत्संस्कारपाटवात्प्रयाणकाले प्राणोत्क्रमणकाले करणग्रामस्यात्यन्तव्यग्रतायामपि । चकारादयत्नेनैव मत्कृपया मां सर्वात्मानं विदुर्जानन्ति । तेषां मृतिकालेऽपि मदाकारैव चित्तवृत्तिः पूर्वोपचितसंस्कारपाटवाद्भवति । तथा च ते मद्भक्तियोगात्कृतार्था एवेति भावः । अधिभूताधिदैवाधियज्ञशब्दानुत्तरेऽध्यायेऽर्जुनप्रश्नपूर्वकं व्याख्यास्यति भगवानिति सर्वमनाविलम् । तदत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्पदप्रतिपाद्यं ब्रह्म निरूपितम् ॥३०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन ज्ञेयध्येयप्रतिपाद्यतत्त्वब्रह्मनिरूपणं नाम सप्तमोऽध्यायः ॥७॥ विश्वनाथः मद्भक्तिप्रभावाद्येषामीदृशं मज्ज्ञानं स्यात्तेषामन्तकालेऽपि तदेव ज्ञानं स्यात् । न त्वन्येषामिव कर्मोपस्थापिता भाविदेहप्राप्त्यनुरूपा मतिरित्याह साधिभूतेति । अधिभूतादयोऽग्रिमाध्याये व्याख्यास्यन्ते । भक्ता एव हरेस्तत्त्वविदो मायां तरन्ति, ते चोक्ताः षड्विधा अत्रेत्यध्यायार्थो निरूपितः ॥३०॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥७॥ बलदेवः न च तत्सेवया प्राप्तं तज्ज्ञानं कदाचिदपि भ्रंशेत्याह साधीति । अधिभूतेनाधिदैवेनाधियज्ञेन च सहितं मां ये विदुः सत्प्रसङ्गाज्जानन्ति, ते प्रयाणकाले मृत्युसमयेऽपि मां विदुर्न तु तदन्यवद्व्यग्राः सन्तो मां विस्मरन्तीत्यर्थः ॥३०॥ मां विदुस्तत्त्वतो भक्ता मन्मायामुत्तरन्ति ते । ते पुनः पञ्चधेत्येष सप्तमस्य विनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये सप्तमोऽध्यायः । ॥७॥ ********************************************************** Bहगवद्गित ८ भगवद्गीता ८.१ अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१॥ श्रीधरः ब्रह्मकर्माधिभूतादि विदुः कृष्णैकचेतसः । इत्युक्तं ब्रह्मकर्मादि स्पष्टमष्टम उच्यते ॥ पूर्वाध्यायान्ते भगवतोपक्षिप्तानां ब्रह्माध्यात्मादिसप्तानां पदर्थानां तत्त्वं जिज्ञासुरर्जुन उवाच किं तद्ब्रह्मेति द्वाभ्याम् । स्पष्टोऽर्थः ॥१॥ मधुसूदनः पूर्वाध्यायान्ते ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलमित्यादिना सार्धश्लोकेन सप्तपदार्था ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्याय आरभ्यते । तत्र सूत्रितानि सप्तवस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्याम् । तज्ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवमात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मं किं श्रोत्रादिकरणग्रामो वा प्रत्यक्चैतन्यं वा । तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यद्वा विज्ञान्तं यज्ञं तनुते कर्माणि तनुतेऽपि च इति श्रुतौ द्वैविध्यश्रवणात् । तव मम च समत्वात्कथं त्वं मां पृच्छसीति शङ्कामपनुदन् सर्वपुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किंचित्कार्यमधिभूतपदेन विवक्षितं किं वा समस्तमेव कार्यजातम् । चकारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किमुच्यते देवताविषयमनुध्यानं वा सर्वदैवतेष्वादिय्तमण्डलादिष्वनुस्यूतं चैतन्यं वा ॥१॥ विश्वनाथः पार्थप्रश्नोत्तरं योगं मिश्रां भक्तिं प्रसङ्गतः । शुद्धां च भक्तिं प्रोवाच द्वे गती अपि चास्टमे ॥ पूर्वाध्यायान्ते ब्रह्मादिसप्तपदार्थानां ज्ञानं भगवतोक्तम् । अत्र तेषां तत्त्वं जिज्ञासुः पृच्छति द्वाभ्याम् । अत्र देहे कोऽधियज्ञो यज्ञाधिष्ठाता, स चास्मिन् देहे कथं ज्ञेय इत्युत्तरस्यानुसङ्गी ॥१२॥ बलदेवः उत्कान् पृष्टः क्रमाद्व्याख्यद्ब्रह्मादीन् हरिरष्टमे । योगमिश्रां च शुद्धां च भक्तिमार्गद्वयं तथा ॥ पूर्वाध्यायान्ते मुमुक्षाणां ज्ञेयतयोद्दिष्टान् ब्रह्मादीन् सप्तार्थान् विबोद्धुमर्जुनः पृच्छति । किं तद्ब्रह्मेति किं परमात्मचैतन्यं वा । किं जीवात्मचैतन्यं वा तद्ब्रह्मेत्यर्थः । किमध्यात्ममिति आत्मानं देहमधिकृत्येति निरुक्तेः । श्रोत्रादीन्द्रियवृन्दं वा सूक्ष्मभूतवृन्दं वा तदिति । आवयोस्तौल्यात्किमिति मां पृच्छसीति शङ्कां निवर्तयितुं सम्बोधनं हे पुरुषोत्तमेति । परेशत्वात्तव सर्वं सुविदितं न तु मेमेति भावः । अधिभूतं च किमिति भूतान्यधिकृत्येति निरुक्तेर्घट्यादिकार्यं वा स्थूलशरीरं वा तदिति । अधिदैवं किमिति देवताविषयकमनुध्यानं वा समष्टिर्विराट्वा तदिति ॥१॥ __________________________________________________________ भगवद्गीता ८.२ अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥ श्रीधरः किं च अधियज्ञ इति । अत्र देहे योउ यज्ञो निवर्तते तस्मिन् कोऽधियज्ञोऽधिष्ठाता । प्रयोजकः फलदाता च क इत्यर्थः । स्वरूपं पृष्ट्वाधिष्ठानप्रकारं पृच्छति कथं केन प्रकारेणासावस्मिन् देहे स्थितो यज्ञमधितिष्ठन्तीत्यर्थः । यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम् । अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि ॥२॥ मधुसूदनः अधियज्ञो यज्ञमधिगतो देवतात्मा वा परब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वात्यन्ताभेदेन । सर्वथापि स किमस्मिन् देहे वर्तते ततो बहिर्वा । देहे चेत्स कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वा । अधियज्ञः कथं कोऽत्रेति न प्रश्नद्वयम् । किन्तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परमकारुणिकत्वादायासेनापि सर्वोपद्रवनिवारकस्य भगवतोऽनायासेन मत्सनेहोपद्रवनिवारणमीषत्करमुचितमेवेति सूचयन् सम्बोधयति हे मधुसूदनेति । प्रयाणकाले च सर्वकरणग्रामवैयाग्र्याच्चित्तसमाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितचित्तैर्ज्ञेयोऽसीत्युक्तशङ्कासूचनार्थश्चकारः । एतत्सर्वं सर्वज्ञत्वात्परमकारुणिकत्वाच्च शरणागतं मां प्रति कथयेत्यभिप्रायः ॥२॥ विश्वनाथः --. बलदेवः अधियज्ञः क इति यज्ञमधिगत इन्द्रादिर्वा विष्णुर्वा स इति । कथमिति तस्याधियज्ञभावः कथमित्यर्थः । एतत्सर्वं मत्सन्देहनिवारणं तवेषत्करमिति बोधयितुं सम्बोधनं हे मधुसूदनेति । प्रयाणेति तदा सर्वेन्द्रियव्यग्रतया चित्तसमाधानास्मभवादिति भावः ॥२॥ __________________________________________________________ भगवद्गीता ८.३ श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥३॥ श्रीधरः प्रश्नक्रमेणैवोत्तरं श्रीभगवानुवाच अक्षरमिति त्रिभिः । न क्षरति न चलतीत्यक्षरम् । ननु जीवोऽप्यक्षरः । परमं यदक्षरं जगतो मूलकारणं तद्ब्रहम् । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वस्यैव ब्रह्मण एवांशतया जीवरूपेण भवनं स्वभावः । स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यते इत्यर्थः । भूतानां जरायुजादीनां भाव उत्पत्तिः । उद्भवश्च उत्कृष्टत्वेन भवनमुद्भवः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा ॥ इति क्रमेण वृद्धिः । तौ भूतभावोद्भवौ करोति यो विसर्गो देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः । सर्वकर्मणामुपलक्षणमेतत्स च कर्मशब्दवाच्यः ॥३॥ मधुसूदनः एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः । प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान् भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान् । एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः । निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन न तु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह अक्षरं न क्षरतीत्यविनाशि अश्नुते वा सर्वमिति सर्वव्यापकम् । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्य एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः नान्यदतोऽस्ति द्रष्टृ श्रुतिरित्यादि मध्ये परामृश्य एतस्मिन् तु खल्वक्षरए गार्ग्याकाश ओतश्च प्रोतश्च इत्युपसंहृतं श्रुत्या । सर्वोपाधिशून्यं सर्वस्य प्रशासितृ, अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ । अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ । निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम् । एतदेव विवृणोति परममिति । परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेः । अक्षरमम्बरान्तधृतेः (Vस्१.३.१०) इति न्यायात् । न त्विहाक्षरशब्दस्य वर्णमात्रे रूढत्वाच्छ्रुतिलिङ्गाधिकरणन्यायमूलकेन रूढिर्योगमपहरति इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गसम्भवात् । ओमित्येकाक्षरं ब्रह्मेति च परेण विशेषणातानअर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायात् । वर्षासु रथकार आदधीत इत्यत्र तु जातिविशेषे नास्त्यसम्भव इति विशेषः । अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधः आकाशस्तल्लिङ्गातित्यादौ विवृतः । एतावांस्त्विह विशेषः । अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः सम्भवति तत्र स एव गृह्यते मुख्यत्वात् । यथाज्यैः स्तुवते पृष्टैः स्तुवत इत्यादौ । यथा चात्रैवाक्षरशब्दे । यत्र तु योगोऽपि न सम्भवति तत्र गौणी वृत्तिर्यथाकाशप्राणादिशब्देषु । आकाशशब्दस्यापि ब्रह्मणि आ समन्तात्काशत इति योगः सम्भवतीति चेत् । स एव गृह्यतामिति पञ्चपादीकृतः । तथा च परामर्षं सूत्रं प्रसिद्धेश्च (Vस्१.३.१७) इति । कृतमत्र विस्तरेण । तदेवं किं तद्ब्रह्मेति निर्णीतम् । अधुना किमध्यात्ममिति निर्णीयते । यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं न तु स्वस्य भाव इति षष्ठीसमासः । लक्षणाप्रसङ्गात्, षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन विषादस्थपत्यधिकरणसिद्धत्वात् । तस्मान्न ब्रह्मणः संबन्धि किन्तु ब्रह्मस्वरूपमेव । आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः । यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विविक्षितमिति तृतीयप्रश्नोत्तरमाह भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्ततच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः । कर्मशब्देनोक्त इति यावत् । तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः । स एवोपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः । परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानम् । सर्वत्र च त्यागांशोऽनुगतः । तस्य च भ्¨तभावोद्भवकरत्वम् अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति स्मृतेः । ते वा एते आहुती हुते उत्क्रामतः इत्यादि श्रुतेश्च ॥३॥ विश्वनाथः उत्तरमाह अक्षरमिति । न क्षरतीति अक्षरं नित्यं यत्परमं तद्ब्रह्म एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वभावः स्वात्मानं देहाध्यासवशाद्भावयति जनयतीति स्वभावः जीवः । यद्वा स्वं भावयति परमात्मानं प्रापयतीति स्वभावः शुद्धजीवोऽध्यात्ममुच्यते । अध्यात्मशब्दवाच्य इत्यर्थः । भूतैरेव भावानां मनुष्यादिदेहानामुद्भवं करोतीति स विसर्गो जीवस्य संसारः कर्मजन्यत्वात्कर्मसंज्ञः । कर्मशब्देन जीवस्य संसार उच्यत इत्यर्थः ॥३॥ बलदेवः एवं पृष्टो भगवान् क्रमेण सप्तानामुत्तरमाह अक्षरमिति । न क्षरतीति निर्क्तेरक्षरं यत्परमं देहादिविविक्तं जीवात्मचैतन्यं तन्मया ब्रह्मेत्युच्यते । तस्याक्षरशब्दत्वं ब्रह्मशब्दत्वं चअव्यक्तमक्षरे लीयतेऽक्षरं तमसि लीयते तम एकीभवति परस्मिन्निति विज्ञानं ब्रह्म चेद्वेद इति श्रुतेः । स्वभाव इति । स्वस्य जीवात्मनः सम्बन्धी यो भावो भूतसूक्ष्मतद्वासनालक्षणपदार्थः । पञ्चाग्निविद्यायां पठितस्तदात्मनि संबध्यमानत्वान्मयाध्यात्ममुच्यते । भूतेति तेषां सूक्ष्माणां भूतानां स्थूलैस्तैः संपृक्तानां भावो मनुष्यादिलक्षणस्तदुद्भवकरस्तदुत्पादको यो विसर्गः स कर्म संज्ञितः । ज्योतिष्टोमादिकर्मणा स्वर्गमासाद्य तस्मिन् देवदेहेन तत्कर्मोपभुज्यभाण्डसंक्रान्तघृतशेषवद्भोगोर्वरितो यः कर्मशेषो भुवि मनुष्यादिदेहलाभाय विसृष्टस्तन्मया कर्मोच्यते । छान्दोग्ये द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतांसि क्रमात्पञ्चाहुतयः पठ्यन्ते । तत्रायमर्थः वैदिको जीव इह लोके ऽस्मयानि दध्यादीनि श्रद्धया जुहोति । ता दध्यादिमय्यः पञ्चीकृतत्वात्पञ्चभूतरूपा आपः श्रद्धया हुतत्वात्श्रद्धाख्याहुतिस्वरूपेण तस्मिन् जीवे संबद्धास्तिष्ठन्ति । अथ तस्मिन्मृते तदिन्द्रियाधिष्ठातारो देवास्ता द्युलोकाग्नौ जुह्वति । तद्वन्तं जीवं दिवं नयन्तीत्यर्थः । हुतास्ताः सोमराजाख्यदिव्यदेहतया परिणमन्ते तेन देहेन स तत्र कर्मफलानि भुङ्क्ते । तद्भोगावसानेऽस्मयो जीववान् देहैस्तैर्देवैः पर्जन्याग्नौ हुतो वृष्टिर्भवति । वृष्टिभूतास्ताः सजीवाः पृथिव्यग्नौ तैर्हुता ब्रीह्याद्यन्नभावं लभन्ते । अन्नभूताः सजीवास्ताः पुरुषाग्नौ हुता रेतोभावं भजन्ते । रेतोभूताः सजीवास्ता योषिदग्नौ तैर्हुता गर्भात्मना स्थिता मनुष्यभावं प्रयान्तीति तद्भावहेतुरनुशयशब्दवाच्यः कर्मशेषः कर्मेति । एवमेवोक्तं सूत्रकृता तदन्तरप्रतिपत्तौ इत्यादिभिः ॥३॥ __________________________________________________________ भगवद्गीता ८.४ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥ श्रीधरः किं च अधिभूतमिति । क्षरो विनश्वरो भावो देहादिपदार्थः । भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते । पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांशभूतसर्वदेवतानामधिपतिरधिदैवतमुच्यते । अधिदैवतमधिष्ठात्री देवता । स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ इति श्रुतेः । अत्रास्मिन् देहेऽन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञादिकर्मप्रवर्तकस्तत्फलदाता च । कथमित्यस्याप्युत्तरमनेनैवोक्तं भ्रष्टव्यम् । अन्तर्यामिणोऽसङ्गत्वादिभिर्गुणैर्जीववैलक्षण्येन देहान्तर्वर्तित्वस्य प्रसिद्धत्वात् । तथा च श्रुतिः द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्य् अनश्नन्नन्यो ऽभिचाकशीति ॥ [ंुण्डू ७.१.१] देहभृतां मध्ये श्रेष्ठेति सम्बोधयंस्त्वमप्येवम्भूतमन्तर्यामिणं पराधीनस्वप्रवृत्तिनिवृत्त्यन्वयव्यतिरेकाभ्यां बोद्धुमर्हसीति सूचयति ॥४॥ मधुसूदनः सम्प्रत्यग्रिमप्रश्नत्रयस्योत्तरमाह अधिभूतमिति । क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमद्वस्तु भूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमित्युच्यते । पुरुषो हिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः आत्मैवेदमग्र आसीत्पुरुषविधः इत्युपक्रम्य स यत्पूर्वोऽस्मात्सर्वस्व्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः इत्यादिश्रुत्या प्रतिपादितः । चकारात् स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ इत्यादिस्मृत्या च प्रतिपादितः । अधिदैवतं दैवतान्यादित्यादीनधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति । तथोच्यते अधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदायकश्च । सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता यज्ञो वै विष्णुः इति श्रुतेः । स च विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित् । अतएव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथमिति व्याख्यातम् । स चात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्तते बुद्ध्यादिव्यतिरिक्तो विष्णुरूपत्वात् । एतेन स किमस्मिन् देहे ततो बहिर्वा देहे चेत्कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वेति सन्देहो निरस्तः । मनुष्यदेहे च यज्ञस्यावस्थानं यज्ञस्य मनुष्यदेहनिर्वर्त्यत्वात् । पुरुषो वै यज्ञः पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुते इत्यादि श्रुतेः । हे देहभृतां वर सर्वप्राणिनां श्रेष्ठेति सम्बोधयन् प्रतिक्षणं मत्सम्भाषणात्कृतकृत्यस्त्वमेतद्बोधयोग्योऽसीति प्रोत्साहयत्यर्जुनं भगवान् । अर्जुनस्य सर्वप्राणिश्रेष्ठत्वं भगवदनुग्रहातिशयभाजनत्वात्प्रसिद्धमेव ॥४॥ विश्वनाथः क्षरो नश्वरो भावः पदार्थो घटपटादिरधिभूतमधिभूतशब्दवाच्यः पुरुषः समष्टिविराडधिदैवतशब्दवाच्यः । अधिकृत्य वर्तमानानि सूर्यादिदैवतानि यत्र इति तन्निरुक्तेः । अत्र देहेऽधियज्ञो यज्ञादिकर्मप्रवर्तकोऽन्तर्याम्यहं मदंशकत्वादहमेवेत्येवकारेण कथं ज्ञेय इत्यस्योत्तरमन्तर्यामित्वेऽहमेव मदभिन्नत्वे नैव ज्ञेयो न तु अध्यात्मादिरिवे मद्भिन्नत्वेनेत्यर्थः । देहे देहभृतां वरेति त्वं तु साक्षान्मत्सखत्वात्सर्वश्रेष्ठ एव भवसीति भावः ॥४॥ बलदेवः अधीति । क्षरः प्रतिक्षणपरिणामी भावः स्थूलो देहः स मयाधिभूतमितुच्यते । भूतं प्राणिनमधिकृत्य भवतीति व्युत्पत्तेः । पुरुषः समष्टिविराट्स मयाधिदैवमित्युच्यते अधिकृत्य वर्तमानान्यादित्यादीनि दैवतान्यत्रेति व्युत्पत्तेः । अत्र देहेऽधियज्ञो यज्ञमधिकृत्य वर्तत इति व्युत्पत्तेस्तत्प्रवर्तकस्तत्फलप्रदश्चाहमेव । प्रत्याख्येयानि तु स्वयमेवोह्यानि । एवकारेण स्वस्मात्तस्य भेदो निराकृतः । अनेन कथमित्यस्याप्युत्तरमुक्तं प्रादेशमात्रवपुस्त्वेनान्तर्नियमयन्नहं यज्ञादिप्रवर्तक इत्यर्थः । तथा च मदर्चासेवनादेतान् ब्रह्मादीन् सप्तार्थान् स्वरूपतोऽ श्रमेण विन्दतीति । तत्र ब्रह्माधियज्ञौ प्राप्यतयाध्यात्मादीनि तु हेयतयेति ॥४॥ __________________________________________________________ भगवद्गीता ८.५ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥५॥ श्रीधरः प्रयाणकाले च ज्ञायोऽसीत्यनेन पृष्टमन्तकाले ज्ञानोपायं तत्फलं च दर्शयति अन्तकाल इति । मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन् देहं त्यक्त्वा यः प्रकर्षेणार्चिरादिमार्गेणोत्तरायणपथा याति स मद्भावं मद्रूपतां याति । अत्र संशयो नास्ति । स्मरणं ज्ञानोपायः । मद्भावापत्तिश्च फलमित्यर्थः ॥५॥ मधुसूदनः इदानीं प्रयाणकाले च कथं ज्ञेयोऽसीति सप्तमस्य प्रश्नस्योत्तरमाह अन्तकाले चेति । मामेव भगवन्तं वासुदेवमधियज्ञं सगुणं निर्गुणं वा परममक्षरं ब्रह्म न त्वध्यात्मादिकं स्मरन् सदा चिन्तयंस्तत्संस्कारपाटवात्समस्तकरणग्रामवैयग्र्यवत्यन्तकालेऽपि स्मरन् कलेवरं मुक्त्वा शरीरेऽहंममाभिमानं त्यक्त्वा प्राणवियोगकाले यः प्रयाति सगुणध्यानपक्षेऽग्निज्योतिरहःशुक्ल इत्यादिवच्यमाणेन देवयानमार्गेण पितृयानमार्गात्प्रकर्षेण याति स उपासको मद्भावं मद्रूपतां निर्गुणब्रह्मभावं हिरण्यगर्भलोकभोगान्ते याति प्राप्नोति । निर्गुणब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृष्ट्यभिप्रायं न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन गत्यभावात् । स मद्भावं साक्षादेव याति ब्रह्मैव सन् ब्रह्माप्येति (Bआऊ ४.४.६) इति श्रुतेः । नास्त्यत्र देहव्यतिरिक्त आत्मनि मद्भावप्राप्तौ वा संशयः । आत्मा देहाद्यतिरिक्तो न वा, देहव्यतिरेकेऽपि ईश्वराद्भिन्नो न वेति सन्देहो न विद्यते छिद्यन्ते सर्वसंशयाः (ंुण्डू २.२.८) इति श्रुतेः । अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादभिन्नत्वं जीवस्योक्तमिति द्रष्टव्यम् ॥५॥ विश्वनाथः प्रयाणकाले कथं ज्ञेयोऽसीत्यस्योत्तरमाहअन्तकाले चेति । मामेव स्मरन्निति मत्स्मरणमेव मज्ज्ञानम् । न तु घटपटादिरिवाहं केनापि तत्त्वतो ज्ञातुं शक्य इति भावः । स्मरणरूपज्ञानस्य प्रकारस्तु चतुर्दशश्लोके वक्ष्यते ॥५॥ बलदेवः प्रयाणकाले कथं ज्ञेयोऽसीत्यस्योत्तरमाहअन्तेति । अत्र स्मरणात्मकेन ज्ञानेन ज्ञेयो भवन्मद्भावोपलम्भनं च तत्फलं प्रयच्छामीत्युक्तम् । तत्र मद्भावं मत्स्वभावमित्यर्थः । यथाहमपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वभावस्तादृशः स मत्स्मर्ता भवतीति ॥५॥ __________________________________________________________ भगवद्गीता ८.६ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥ श्रीधरः न केवलं मां स्मरन्मद्भावं प्राप्नोतीति नियमः । किं तर्हि? यं यमिति । यं यं भावं देवतान्तरं वान्यमपि वान्तकाले स्मरन् देहं त्यजति तं तमेव स्मर्यमाणं भावं प्राप्नोति । अन्तकाले भावविशेषस्मरणे हेतुः । सदा तद्भावभावित इति सर्वदा तस्य भावो भावना अनुचिन्तनम् । तेन भावितो वासितचित्तः ॥६॥ मधुसूदनः अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिर्नियतेति वदितुमन्यदपि यत्किंचिदपि यत्किंचित्तत्काले ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यम्भाविनीति दर्शयति यं यमिति । न केवलं मां स्मरन्मद्भावं यातीति नियमः किं तर्हि यं यं चापि भावं देवताविशेषं चकारादन्यदपि यत्किंचिद्वा स्मरंश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं त्यजति स तं तमेव स्मर्यमाणं भावमेव नान्यमेति प्राप्नोति । हे कौन्तेयेति पितृष्वसृपुत्रत्वेन स्नेहातिशयं सूचयति । तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्काशून्यत्वमिति । अन्तकाले स्मरणोद्यमासम्भवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह सदा सर्वदा तस्मिन् देवताविशेषादौ भावो भावना वासना तद्भावः स भावितः सम्पादितो येन स तथा भाविततद्भाव इत्यर्थः । आधिताग्न्यादेराकृतिगणत्वाद्भावितपदस्य परनिपातः । तद्भावेन तच्चिन्तनेन भावितो वासितचित्त इति वा ॥६॥ विश्वनाथः मामेव स्मरन्मां प्राप्नोतीतिवन्मदन्यमपि स्मरन्मदन्यमेव प्राप्नोतीत्याह यं यमिति । तस्य भावेन भावनेनानुचिन्तनेन भावितो वासितस्तन्मयीभूतः ॥६॥ बलदेवः न च मत्स्मर्तेइव मद्भावं यातीति नियमः । किन्त्वन्यस्मर्ताप्यन्यभावं यातीत्याह यं यमिति । भावं पदार्थम् । तं तमेव भावदेहत्यागोत्तरमेवैति । यथा भरतो देहान्ते मृगं चिन्तयन्मृगोऽभूत् । अन्तिमस्मृतिश्च पूर्वस्मृतिविषयैव भवतीत्याह सदेति । तद्भावभावितस्तत्स्मृतिवासितचित्तः ॥६॥ __________________________________________________________ भगवद्गीता ८.७ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥७॥ श्रीधरः यस्मात्पूर्ववासनैवान्तकाले स्मृतिहेतुः, न तु तदा विवशस्य स्मरणोद्यमो सम्भवति तस्मादिति । तस्मात्सर्वदा मामनुस्मर चिन्तय । सततं स्मरणं च चित्तशुद्धिं विना न भवति । अतो युध्य च युध्यस्व । चित्तशुद्ध्यर्थं युद्धादिकं स्वधर्ममनुतिष्ठेत्यर्थः । एवं मय्यर्पितं मनः सङ्कल्पात्मकं बुद्धिश्च व्यवसायात्मिकायेन त्वया स त्वं मामे व प्राप्स्यसि । असंशयः संशयोऽत्र नास्ति ॥७॥ मधुसूदनः यस्मादेवं पूर्वस्मरणाभ्यासजनितान्त्या भावनैव तदानीं परवशस्य देहान्तरप्राप्तौ कारणं तस्मादिति । तस्मान्मद्विषयकान्त्यभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवादरेण मां सगुणमीश्वरमनुस्मर चिन्तय । यद्यन्तःकरणाशुद्धिवशान्न शक्नोषि सततमनुस्मर्तुं ततोऽन्तःकरणशुद्धये युध्य च । अन्तःकरणशुद्ध्यर्थं युद्धादिकं स्वधर्मं कुरु । युध्येति युध्यस्वेत्यर्थः । एवं च नित्यनैमित्तिककर्मानुष्ठानेनाशुद्धिक्षयान्मयि भगवति वासुदेवेऽर्पिते सङ्कल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया स त्वमीदृशः सर्वदा मच्चिन्तनपरः सन्मामेवैष्यसि प्राप्स्यसि । असंशयो नात्र संशयो विद्यते । इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं तेषामन्त्यभावनासापेक्षत्वात् । निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तेः सिद्धत्वान्नास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम् ॥७॥ विश्वनाथः मनः सङ्कल्पकात्मकम् । बुद्धिर्व्यवसायात्मिका ॥७॥ बलदेवः यस्मात्पूर्वस्मृतिरेवान्तिमस्मृतिहेतुस्तस्मात्त्वं सर्वेषु कालेषु प्रतिक्षणं मामनुस्मर युध्यस्व च लोकसङ्ग्रहाय युद्धादीनि स्वोचितानि कर्माणि कुरु । एवं मय्यर्पितमनोबुद्धिस्त्वं मामेवैष्यसि, न त्वन्यदियत्र सन्देहस्ते माभूत् ॥७॥ __________________________________________________________ भगवद्गीता ८.८ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥ श्रीधरः सन्ततस्मरणस्य चाभ्यासोऽन्तरङ्गसाधनमिति दर्शयन्नाह अभ्यासयोगेनेति । अभ्यासः सजातीयप्रत्ययप्रवाहः । स एव योग उपायः । तेन युक्तेनैकाग्रेण । अतएव नान्यं विषयं गन्तुं शीलं यस्य । तेन चेतसा । दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन् हे पार्थ तमेव यातीति ॥८॥ मधुसूदनः तदेवं सप्तानामपि प्रश्नानामुत्तरमुक्त्वा प्रयाणकाले भगवदनुस्मरणस्य भगवत्प्राप्तिलक्षणं फलं विवरीतुमारभते अभ्यासेति । अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः । स एव योगः समाधिस्तेन युक्तं तत्रैव व्यापृतमात्माकारवृत्तिशून्यं यच्चेतस्तेन चेतसाभ्यासपाटवेन नान्यगामिना नान्यत्र विषयान्तरे निरोधप्रयत्नं विनापि गन्तुं शीलमस्येति तेन परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्यादित्ये भवं यश्चासावादित्ये इति श्रुतेः । याति गच्छति । हे पार्थ । अनुचिन्तयन् शास्त्राचार्योपदेशमनुध्यायन् ॥८॥ विश्वनाथः तस्मात्स्मरणाभ्यासिन एवान्तकाले स्वत एव मत्स्मरणं भवति । तेन च मां प्राप्नोतीत्यतश्चेतसो मत्स्मरणमेव परमो योग इत्याह अभ्यासयोग इति । अभ्यासो मत्स्मरणस्य पुनः पुनरावृत्तिरेव योगस्तद्युक्तेन चेतसा, अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन । स्मरणाभ्यासेन चित्तस्य स्वभावविजयोऽपि भवतीति भावः ॥८॥ बलदेवः सार्वदिकी स्मृतिरेवान्तिमस्मृतिकरीत्येवं द्रढयति अभ्यासेन्ति । अभ्यासः स्मरणावृत्तिरेव योगस्तद्युक्तेनातएवानन्यगामिना । ततोऽन्यत्राचलता तदेकाग्रेण चेतसा दिव्यं पुरुषं परमं सश्रीकं नारायणं वासुदेवमनुचिन्तयन् तमेव कीटभृङ्गन्यायेन तत्तुलाः सन् याति लभते ॥८॥ __________________________________________________________ भगवद्गीता ८.९ कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥९॥ श्रीधरः पुनरप्यनुचिन्तनीयं पुरुषं विशिनष्टि कविमिति द्वाभ्याम् । कविं सर्वज्ञं सर्वविद्यानिर्मातारं पुराणं मनादिसिद्धम् । अनुशासितारं नियन्तारम् । अणोः सूक्ष्मादप्यणीयांसं अतिसूक्ष्ममाकाशकालदिग्भ्योऽप्यतिसूक्ष्मतरम् । सर्वस्य धातारं पोषकम् । अपरिमितमहिमत्वादचिन्त्यरूपं मलीमसयोर्मनोबुद्ध्योरगोचरम् । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तातिति श्रुतेः ॥९॥ मधुसूदनः पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि कविमिति । कविं क्रान्तदर्शिनं तेनातीतानागताद्यशेषवस्तुदर्शित्वेन सर्वज्ञम् । पुराणं चिरन्तनं सर्वकारणत्वादनादिमिति यावत् । अनुशासितारं सर्वस्य जगतो नियन्तारम् । अणोरणीयांसं सूक्षादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात् । सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं फलमत उपपत्तेः इति न्यायात् । न चिन्तयितुं शक्यमपरिमितमहिमत्वेन रूपं यस्य तम् । आदित्यस्येव सकलजगदवभासको वर्णः प्रकाशो यस्य तं सर्वस्य जगतोऽवभासकमिति यावत् । अतएव तमसः परस्तात्तमसो मोहान्धकारादज्ञानलक्षणात्परस्तात्प्रकाशरूपत्वेन तमोविरोधिनमिति यावत् । अनुस्मरेच्चिन्तयेद्यः कश्चिदपि स तं यातीति पूर्वेणैव सम्बन्धः । स तं परं पुरुषमुपैति दिव्यमिति परेण वा सम्बन्धः ॥९॥ विश्वनाथः योगाभ्यासं विना मनसो विषयग्रामान्निवृत्तिर्दुर्घटा । यच्च विना सातत्येन भगवत्स्मरणमपि दुर्घटमिति युक्तम् । केनचित्योगाभ्यासेन सहितैव भक्तिः क्रियत इति तां योगमिश्रां भक्तिमाह कविमिति पञ्चभिः । कविं सर्वज्ञं सर्वज्ञोऽप्यन्यः सनकादिः सार्वकालिको न भवत्यत आह पुराणमनादिं सर्वज्ञोऽनादिरप्यन्तर्यामी स भक्त्युपदेष्टा न भवत्यत आह अनुशासितारम् । कृपया स्वभक्तिशिक्षकं कृष्णरामादिस्वरूपमित्यर्थः । तादृशकृपालुरपि सुदुर्विज्ञेयतत्त्व एव इत्याह अणोः सकाशादप्यणीयांसम् । तर्हि स किं जीव इव परमाणुप्रमाणस्तत्राह सर्वस्य धातारं सर्ववस्तुमात्रधारकत्वेन सर्वव्यापकत्वात्परं महापरिमाणमपीत्यर्थः । अतएवाचिन्त्यरूपम् । पुरुषविधत्वेन मध्यमपरिमाणमपि तस्यानन्यप्रकाश्यत्वमाह आदित्यवर्णमादित्यवत्स्वपरप्रकाशको वर्णः स्वरूपं यस्य । तथा तमसः प्रकृतेः परस्तात्वर्तमानं मायाशक्तिमन्तमपि मायातीतस्वरूपमित्यर्थः ॥९॥ बलदेवः योगादृते चेतसोऽनन्यगामिता दुष्करेति योगमिश्रां भक्तिमाह कविमित्यादिभिः पञ्चभिः । कविं सर्वज्ञम् । अनुशासितारं रघुनाथादिरूपेण हितोपदेष्टारम् । अणोरणीयांसं तेन चाणुमपि जीवमन्तः प्रविशतीति सिद्धम् । आह चैवं श्रुतिः अन्तः प्रविष्टः शास्ता जनानामिति । अणीयसोऽपि तस्य व्याप्तिमाह सर्वस्येति । कृत्स्नस्य जगतो धातारं धारकम् । ननु कथमेवं सङ्गच्छते तत्राह अचिन्त्यरूपं अवितर्क्यस्वरूपं एकमेव ब्रह्म पुरुषविधत्वेन मध्यमपरिमाणमणोरणीयांसमित्युक्तेः । परमाणुपरिमाणं सर्वस्य धातारमित्युक्तेः । परं महापरिमाणं चेति । नात्र युक्तेरवकाशः । स्वपरकाशतामाह आदित्येति सूर्यवत्स्वपरप्रकाशकमित्यर्थः । मायागन्धास्पर्शमाह तमस इति । तमसो मायायाः परस्तात्स्थितम् । मायिनमपि मायातीतमित्यर्थः । एतादृशं पुरुषं योऽनुक्षणं स्मरेत्स तं परं पुरुषमुपैति इति परेणान्वयः ॥९॥ __________________________________________________________ भगवद्गीता ८.१० प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥१०॥ श्रीधरः प्रयाणकाल इति । सप्रपञ्चप्रकृतिं भित्त्वा यस्तिष्ठाति । एवंभूतं पुरुषमन्तकाले भक्तियुक्तो निश्चलेन विक्षेपरहितेन मनसा योऽनुस्मरेत् । मनोनैश्चल्ये हेतुः । योगबलेन सम्यक्सुषुम्णा मार्गेण भ्रुवोर्मध्ये प्राणमावेश्येति । स तं परं पुरुषं परमात्मस्वरूपं दिव्यं द्योतनात्मकं प्राप्नोति ॥१०॥ मधुसूदनः कदा तदनुस्मरणे प्रत्रातिरेकोऽभ्यवर्तते तदाह प्रयानेति । प्रयाणकालेऽन्तकालेऽचलेनैकाग्रेण मनसा तं पुरुषं योऽनुस्मरेदित्यनुवर्तते । कीदृशः भक्त्या परमेश्वरविषयेण परमेण प्रेम्णा युक्तः । योगस्य समाधेर्बलेन तज्जनितसंस्कारसमूहेन व्युत्थानसंस्कारविरोधिना च युक्तः । एवं प्रथमं हृदयपुण्डरीके वशीकृत्य तत ऊर्ध्वगामिन्या सुषुम्णया नाड्या गुरूपदिष्टमार्गेण भूमिजयक्रमेण भ्रुवोर्मध्ये आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सम्यगप्रमत्तो ब्रह्मरन्ध्रादुत्क्राम्य स एवमुपासकस्तं कविं पुराणमनुशासितारमित्यादिलक्षणं परं पुरुषं दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते ॥१०॥ विश्वनाथः प्रयाणकालेऽन्तकालेऽचलेन निश्चलेन मनसा या सततस्मरणमयी भक्तिस्तया युक्तः । कथं मनसो नैश्चल्यम् । अत आह योगस्य योगाभ्यासस्य बलेन । योगप्रकारं दर्शयति भ्रुवोर्मध्ये आज्ञाचक्रे ॥१०॥ बलदेवः यो जनो भक्त्या परमात्मप्रेम्णा योगबलेन समाधिजनितसंस्कारनिचयेन च युक्तः प्रयाणकाले मरणसमयेऽचलेनैकाग्रेण मनसा तं पुरुषमनुस्मरेत् । योगप्रकारमाह भ्रुवोरिति । भ्रुवोर्मध्ये आज्ञाचक्रे प्राणमावेश्य संस्थाप्य सम्यक्सावधानः सन् स तं पुरुषमुपैति ॥१०॥ __________________________________________________________ भगवद्गीता ८.११ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥११॥ श्रीधरः केवलादभ्यासयोगादपि प्रणव्¨भ्यासमन्तरङ्गं विधित्सुः प्रतिजानीतेयदक्षरमिति । यदक्षरं वेदार्थज्ञा वदन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति श्रुतेः । वीतो रागो येभ्यस्ते वीतरागाः । यतयः प्रयत्नवन्तो यद्विशन्ति । यच्च ज्ञातुमिच्छन्तो गुरुकुले ब्रह्मचर्यं चरन्ति । तत्ते तुभ्यं पदं पद्यते गम्यत इति पदं प्राप्यम् । सङ्ग्रहेण संक्षेपेण प्रवक्ष्ये । तत्प्राप्त्युपायं कथयिष्यामीत्यर्थः ॥११॥ मधुसूदनः इदानीं येन केनचिदभिधानेन ध्यानकाले भगवदनुस्मरणे प्राप्ते सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ॥ (Kअठऊ १.२.१५) इत्यादिश्रुतिप्रतिपादितत्वेन प्रणवेनैवाभिधानेन तदनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुमुपक्रमते यदक्षरमिति । यदक्षरमविनाशि ओङ्काराख्यं ब्रह्म वेदविदो वदन्ति एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमण्वह्रस्वमदीर्घमित्यादिवचनैः सर्वविशेषनिवर्तनेन प्रतिपादयन्ति । प्रमाणकुशलैरेव प्रतिपन्नं किं तु मुक्तोपसृप्यतया तैरप्यनुभूतमित्याहविशन्ति स्वरूपतया सम्यग्दर्शनेन यदक्षरं यतयो यत्नशीलाः संन्यासिनो वीतरागा निःस्पृहाः । न केवलं सिद्धैरनुभूतं साधकानामपि सर्वोऽपि प्रयासस्तदर्थ इत्याह यदिच्छन्तो ज्ञातुं नैष्ठिका ब्रह्मचारिणो ब्रह्मचर्यं गुरुकुलवासादितपश्चरन्ति यावज्जीवं तदक्षराख्यं पदं पदनीयं ते तुभ्यं सङ्ग्रहेण सङ्क्षेपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधो भवति तथा । अतस्तदक्षरं कथं मया ज्ञेयमित्याकुलो मा भूरित्यभिप्रायः । अत्र च परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत्प्रतीकरूपेण च यः पुनरेतं त्रिमात्रेणोमित्यनेऐवाक्षरेण परं पुरुषमभिध्यायीत स तमधिगच्छति इत्यादिवचनैर्मन्दमध्यमबुद्धीनां क्रममुक्तिफलकमुपासनमुक्तं तदेवेहापि विवक्षितं भगवता । अतो योगधारणासहितमोङ्कारोपासनं तत्फलं स्वस्वरूपं ततोऽपुनरावृत्तिस्तन्मार्गश्चेत्यर्थजातमुच्यते यावदध्यायसमाप्ति ॥११॥ विश्वनाथः ननु भ्रुवोर्मध्ये प्राणमावेश्य इत्येतावन्मात्रोक्त्या योगो न ज्ञायते, तस्मात्तत्र योगे प्रकारः कः, किं जप्यं, किं वा ध्येयम्, किं वा प्राप्यमित्यपि सङ्क्षेपेण ब्रूहीत्यपेक्षायामाह यदिति त्रिभिः । यदेवाक्षरमोमित्येकाक्षरवाच्यं ब्रह्म यतयो विशन्ति तत्पदं पद्यते गम्यत इति पदं प्राप्यम् । सम्यक्तया गृहय्तेऽनेनेति सङ्ग्रहस्तदुपायस्तेन सह प्रवक्ष्ये शृणु ॥११॥ बलदेवः ननु भ्रुवोर्मध्ये प्राणमावेश्यैतावता योगो नावगम्यते, तस्मात्तस्य प्रकारं तत्र जप्यं प्राप्यं ब्रूहीत्यपेक्षायामाह यदक्षरमिति त्रिभिः । एकमेव ब्रह्म अक्षरमोमिति वाचकं वदन्ति । वीतरागा विनष्टाविद्या यतयो यद्ब्रह्म तद्वाच्यभूतं विज्ञानैकरसं विशन्ति प्राप्नुवन्ति । तदुभयरॣपं ब्रह्म ज्ञातुमिच्छन्तो नैष्ठिका गुरुकुलवसादिलक्षणं ब्रह्मचर्यं चरन्ति । तत्पदं प्राप्यं सङ्ग्रहेणोपायेन सह प्रवक्ष्ये वक्ष्यामि यथानायसेन त्वं तद्विद्यां प्राप्नुयाः । सम्यग्गृह्यते तत्त्वमनेन इति निरुक्तेः सङ्ग्रह उपायः ॥११॥ __________________________________________________________ भगवद्गीता ८.१२१३ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥१२॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥ श्रीधरः प्रतिज्ञातमुपायं साङ्गमाह द्वाभ्यां सर्वेति । सर्वाणि इन्द्रियद्वाराणि संयम्य प्रत्याहृत्य । चक्षुरादिभिः बाह्यविषयग्रहणं अकुर्वनित्यर्थः । मनश्च हृदि निरुध्य । बाह्यविषयस्मरणमकुर्वनित्यर्थः । मूर्ध्नि भ्रुवोर्मध्ये प्राणमाधाय योगस्य धारणां स्थैर्यमास्थितः आश्रितवान् सन् ॥१२॥ ओमिति । ओमित्येकं यदक्षरं तदेव ब्रह्मवाचकत्वाद्वा प्रतिमादिवद्ब्रह्मप्रतीकत्वाद्वा ब्रह्म । तद्व्याहरनुच्चारयंस्तद्वाच्यं च मामनुस्मरन्नेव देहं त्यजन् यः प्रकर्षेण याति अर्चिरादिमार्गेण स परमां श्रेष्ठां गतिं मद्गतिं याति प्राप्नोति ॥१३॥ मधुसूदनः तत्र प्रवक्ष्य इति प्रतिज्ञातमर्थं सोपकरणमाहअ द्वाभ्यां सर्वद्वाराणीति । सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्याहृत्य विषयदोषदर्शनाभ्यासात्तद्विमुखतामापादितैः श्रोत्रादिभिः शब्दादिविषयग्रहणमकुर्वन् । बाहेय्न्द्रियनिरोधेऽपि मनसः प्रचारः स्यादित्यत आह मनो हृदि निरुध्य च, अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताभ्यां हृदयदेशे मनो निरुध्य निर्वृत्तिकतामापाद्य च, अन्तरपि विषयचिन्तामकुर्वन्नित्यर्थः । एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाद्वारं प्राणमपि सर्वतो निगृह्य भूमिजयक्रमेण मूर्ध्न्याधाय भ्रुवोर्मध्ये तदुपरि च गुरूपदिष्टमार्गेणावेश्यात्मनो योगधारणामात्मविषयसमाधिरूपां धारणामास्थितः । आत्मन इति देवतादिव्यवृत्त्यर्थम् ॥१२॥ ओमित्येकमक्षरं ब्रह्मवाचकत्वात्प्रतिमाबद्धब्रह्मप्रतीकत्वाद्वा ब्रह्म व्याहरन्नुच्चरन् । ओमिति व्याहरन्नित्येतावतैव निर्वाह एकाक्षरमित्यनायासकथनेन स्तुत्यर्थम् । ओमिति व्याहरन्नेकाक्षरमेकमद्वितीयमक्षरमविनाशि सर्वव्यापकं ब्रह्म मामोमित्यस्यार्थं स्मरन्निति वा । तेन प्रणवं जपंस्तदभिधेयभूतं च मां चिन्तयन्मूर्धन्यया नाड्या देहं त्यजन्यः प्रयाति स याति देवयानमार्गेण ब्रह्मलोकं गत्वा तद्भोगान्ते परमां प्रकृष्टां गतिं मद्रूपाम् । अत्र पतञ्जलिना तीव्रसंवेगानामासन्नः (य़्स्१.२१) समाधिलाभः इत्युक्त्वा ईश्वरप्रणिधानाद्वा (१.२३) इत्युक्तम् । प्रणिधानं च व्याख्यातं तस्य वाचकः प्रणवः (१.२७), तज्जपस्तदर्थभावनम् (१.२८) इति । समाधिसिद्धिरीश्वरप्रणिधानात्(२.४५) इति च । इह तु साक्षादेव ततः परमगतिलाभ इत्युक्तम् । तस्मादविरोधयोमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्नात्मनो योगधारणामास्थित इति व्याख्येयम् । विचित्रफलत्वोपपत्तेर्वा न निरोध्यः ॥१३॥ विश्वनाथः उक्तमर्थं वदन् योगे प्रकारमाह सर्वाणि चक्षुरादीन्द्रियद्वाराणि संयम्य बाह्यविषयेभ्यः प्रत्याहृत्य मनश्च हृद्येव निरुध्य विषयान्तरेष्वसङ्कल्प्य मूर्ध्नि भ्रुवोर्मध्ये एव प्राणमाधाय योगधारणामानखशिखमन्मूर्तिभावनामाश्रितः सनोमित्येकाक्षरं ब्रह्मस्वरूपं व्याहरनुच्चारयन् तद्वाच्यं मामनुस्मरन्ननुध्यायन् परमां गतिं मत्सालोक्यम् ॥१२१३॥ बलदेवः योगप्रकारमाह सर्वेति । सर्वाणि बहिर्ज्ञानद्वाराणि श्रोत्रादीनि संयम्य शब्दादिभ्यो विषयेभ्यः प्रत्याहृत्य दोषदर्शनाभ्यासेन तद्विमुखैस्तैस्तान् गृह्णन् श्रोत्रादिसंयमेऽपि मनः प्रचरेदित्यत आह हृदि स्थिते मयि अन्तर्ज्ञानद्वारं मनो निरुध्य निवेश्य मनसापि तान् स्मरन् । अथ क्रियाद्वारं प्राणं च मूर्ध्नाधायादौ हृत्पद्मे वशीकृत्य तस्मादूर्ध्वगतया सुषुम्णया गुरूपदिष्टवर्त्मना भूमिजयक्रमेण भ्रुवोर्मध्ये तदुपरि ब्रह्मरन्ध्रे च संस्थाप्य आत्मनो मम योगधारणामाआदशिखं मद्भावनमास्थितः कुर्वन् । ओमिति वाचकं ब्रह्म तत्र व्याहरनन्तरुच्चारयन् तत्स्तौति एकाक्षरमिति एकं प्रधानं च तदक्षरमविनाशि चेति तथा तद्वाच्यं मां पर्मात्मानमनुस्मरन् ध्यायन् यो देहं त्यजन् प्रयाति स परमां गतिं मत्सालोक्यतां याति ॥१२१३॥ __________________________________________________________ भगवद्गीता ८.१४ अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥१४॥ श्रीधरः एवं चान्तकाले धारणया मत्प्राप्तिर्नित्याभ्यासवत एव भवति । नान्यस्येति पूर्वोक्तमेवानुस्मारयति अनन्येति । नास्त्यन्यस्मिंश्चेतो यस्य । तथाभूतः सन् । यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति । तस्य नित्ययुक्तस्य समाहितस्याहं सुखेन लभ्योऽस्मि नान्यस्य ॥१४॥ मधुसूदनः य एवं वायुनिरोधवैधुर्येण प्राणमावेश्य मूर्धन्यया नाड्या देहं त्यक्तुं स्वेच्छया न शक्नोति किं तु कर्मक्षयेणैव परवशो देहं त्यजति तस्य किं स्यादिति तदाह अनन्यचेता इति । न विद्यते मदन्यविषये चेतो यस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशो यावज्जीवं यो मां स्मरति तस्य स्ववशतया वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः सुखेन लभ्योऽहं परमेश्वर इतरेषामतिदुर्लभोऽपि हे पार्थ तवाहमतिसुलभो मा भैषीरित्यभिप्रायः । अत्र तस्येति षष्ठ्.शेषे सम्बन्धसामान्ये । कर्तरि न लोकेत्यादिना निषेधात् । अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरम् । सततमिति नैरन्तर्यं नित्यश इति दीर्घकालत्वं स्मरणस्योक्तम् । तेन स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (य़्स्१.१४) इति पातञ्जलं मतमनुसृतं भवति । तत्र स इत्यभ्यास उक्तोऽपि स्मरणपर्यवसायी । तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतुर्मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाग्रहः ॥१४॥ विश्वनाथः तदेवमार्तः इत्यादिना कर्ममिश्राम्, जअरामरणमोक्षाय इत्यनेनापि कर्ममिश्राम्, कविं पुराणं इत्यादिभिर्योगमिश्रां च सपरिकरां प्रधानीभूतां भक्तिमुक्त्वा सर्वश्रेष्ठां निर्गुणां केवलां भक्तिमाहअनन्यचेता इति । न विद्यतेऽन्यस्मिन् कर्मणि ज्ञानयोगे वानुष्ठेयत्वेन । तथा देवतान्तरे वाराध्यत्वेन । तथा स्वर्गापर्गादावपि प्राप्यत्वेन चेतो यस्य । सततं सदेति कालदेशपात्रशुद्ध्याद्यनपेक्षतयैव नित्यशः प्रतिदिनमेव यो मां स्मरति, यस्य तेन भक्तेनाहं सुलभः सुखेन लभ्यः । योगज्ञानाभ्यासादिदुःखमिश्रणाभावादिति भावः । नित्ययुक्तस्य नित्यमद्योगाकाङ्क्षिण आशंसायां भूतवच्चेति भाविन्यपि योग आशांसिते क्तप्रत्ययः । योगिनो भक्तियोगवतः । यद्वा योगसम्बन्धो दास्यसख्यादिस्तद्वतः ॥१४॥ बलदेवः एवं मोक्षमात्रकाङ्क्षिणां योगमिश्रां भक्तिमुपदिश्य स्वज्ञानिनां स्वमेवाकाङ्क्षतामेकभक्तिरित्युक्तां शुद्धां भक्तिं उपदिशति अनन्येति । यो जनोऽनन्यचेता न मत्तोऽन्यस्मिन् कर्मयोगादिके साधने स्वर्गमोक्षादिके साध्ये वा चेतो यस्य स मदेकाभिलाषवान् सततं सर्वदा देशकालादिविशुद्धिनैरपेक्षेण नित्यशः प्रत्यहं मां यशोदास्तनन्धयं नृसिंहरघुनाथादिरूपेण बहुधाविर्भूतं सर्वेश्वरमतिमात्रप्रियं स्मरत्यर्चनजपादिष्वनुसन्धत्ते तस्याहं तत्प्रीतिज्ञः सुलभः सुखेन लभ्यः कर्मानुष्ठानयोगाभ्यासादिदुःखसम्पर्काभावात् । तस्येति सम्बन्धसामान्ये षष्ठी, न लोकाव्यय इत्यादिना कर्तरि तस्याः प्रतिषेधात् । तादृशस्य तस्य वियोगमसहिष्णुरहमेव तमात्मानं दर्शयामि तत्साधनपरिपाकं तत्प्रतिकूलनिरासं च कुर्वन् । श्रुतिश्चैवमाह यमेवैष वृनुते तेन लभ्यस्तस्यैष आत्मा विविऋणुते तनूं स्वामिति । स्वयं च वक्ष्यति ददामि बुद्धियोगं तं येन मामुपयान्ति ते इत्यादिना । कीदृशस्येत्याह नित्येति । सर्वदा मद्योगं वाञ्छतः आशंसायां भूतवच्च इति सूत्रादाशांसिते योगे भविष्यत्यपि क्तप्रत्ययः । योगिनो मद्दास्यसख्यादिसम्बन्धवतः ॥१४॥ __________________________________________________________ भगवद्गीता ८.१५ मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥ श्रीधरः यद्येवं त्वं सुलभोऽसि ततः किं ? अत आह मामिति । उक्तलक्षणा महात्मानो मद्भक्ता मां प्राप्य पुनर्दुःखाश्रयमन्तियं च जन्म न प्राप्नुवन्ति । यतस्ते परमां सम्यक्सिद्धिं मोक्षमेव प्राप्ताः । पुनर्जन्मनो दुःखानां चालयं स्थानं ते मामुपेत्य न प्राप्नुवन्तीति वा ॥१५॥ मधुसूदनः भगवन्तं प्राप्ताः पुनरावर्तन्ते न वेति सन्देहे नावर्तन्त इत्याह मामिति । मामीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसम्बन्धं कीदृशं दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानम् । अशाश्वतमस्थिरं दृष्टनष्टप्रायं नाप्नुवन्ति पुनर्नावर्तन्त इत्यर्थः । यतो महात्म्नानो रजस्तमोमलरहितान्तःकरणा शुद्धसत्त्वाः समुत्पन्नसम्यग्दर्शना मल्लोकभोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते । अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रममुक्तिर्दर्शिता ॥१५॥ विश्वनाथः त्वां प्राप्तवतस्तस्य किं स्यादित्याह मामिति । दुःखालयं दुःखपूर्णम् । अशाश्वतमनित्यं च जन्म नाप्नुवन्ति किन्तु सुखपूर्णं जन्म मज्जन्मतुल्यं प्राप्नुवन्ति । शाश्वतस्तु ध्रुवो नित्यः सदाननः सनातनः इत्यमरः । यदा वसुदेवगृहे सुखपूर्णं नित्यभूतमप्राकृतं मज्जन्म भवेत्तदेव तेषां मद्भक्तानामपि मन्नित्यसङ्गिनां जन्म स्यान्नान्यदा इति भावः । परमामिति अन्ये भक्ताः संसिद्धिं प्राप्नुवन्ति अनन्यचेतसस्तु परमां संसिद्धिं मल्लीलापरिकरतामित्यर्थः । तेनोक्तलक्षणेभ्यः सर्वभक्तेभ्यो दृश्यश्रैष्ठ्यं द्योतितम् ॥१५॥ बलदेवः तां लब्धवतः किं फलं स्यादित्यपेक्षायामाह मामिति । मामुक्तलक्षणमुपेत्य प्राप्य पुनः प्रपञ्चे जन्म नाप्नुवन्ति नावर्तन्त इत्यर्थः । कीदृशं जन्मेत्याह दुःखालयं गर्भवासादिबहुक्लेशपूर्णम् । अशाश्वतमनित्यं दृष्टनष्टप्रायं शाश्वतस्तु ध्रुवो नित्यः इत्यमरः । यतस्ते परमां सर्वोत्कृष्टां संसिद्धिं गतिं मामेव गता लब्धवन्तः अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिमिति वक्ष्यति । कीदृशास्ते महात्मानोऽत्युदारम्ननसः विज्ञानानन्दनिधिं भक्तप्रसादाभिमुखं भक्तायत्तसर्वस्वं मां विनान्यत्सार्ष्ट्यादिकमगणयन्तो मदेएकजीवातवो भवन्त्यतस्ते मामेव संसिद्धिं गताः । अत्रानन्यचेतसोऽस्य स्वैकान्तिनः स्वनिष्ठेभ्यः स्वभक्तेभ्यः श्रैष्ठ्यं उच्यते ॥१५॥ __________________________________________________________ भगवद्गीता ८.१६ आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥१६॥ श्रीधरः सर्व एव जीवा महासुकृतिनोऽपि जायन्ते । मद्भक्तास्तु तद्वन्न जायन्त इत्याह आब्रह्मेति । ब्रह्मणो भुवनं सत्यलोकः तमभिव्याप्य ॥१६॥ मधुसूदनः भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्तौ कथितायां ततो विमुखानामसम्यग्दर्शिनां पुनरावृत्तिरर्थसिद्धेत्याह आब्रह्मेति । आब्रह्मभुवनात्भवन्त्यत्र भूतानीति भुवनं लोकः । अभिविधावाकारः । ब्रह्मलोकेन सह सर्वेऽपि लोका मद्विमुखानामसम्यग्दर्शिनां भोगभूतयः पुनरावर्तिनः पुनरावर्तनशीलाः । ब्रह्मभवनादिति पाठे भवनं वासस्थानमिति स एवार्थः । हेऽर्जुन स्वतःप्रसिद्धमहापुरुष । किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नेत्याह मामीश्वरमेकमुपेत्य तु । तुर्लोकान्तरवैलक्षण्यद्योतनार्थोऽवधारणार्थो वा । मामेव प्राप्य निर्वृत्तानां हे कौन्तेय मातृतोऽपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते पुनरावृत्तिर्नास्तीत्यर्थः । अत्रार्जुन कौन्तेयेति सम्बोधनद्वयेन स्वरूपतः कारणतश्च शुद्धिर्ज्ञानसंपत्तये सूचिता । अत्रेयं व्यवस्था । ये क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणा सह मोक्षः । ये तु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्र गतास्तेषामवश्यम्भावि पुनर्जन्म । अतएव क्रममुक्त्यभिप्रायेण ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते, अनावृत्तिः शब्दातिति श्रुतिसूत्रयोरुपपत्तिः । इतरत्र तेषामिह न पुनरावृत्तिः इमं मानवमावर्तं नावर्तन्ते इतीहेममिति च विशेषणाद्गमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते ॥१६॥ विश्वनाथः सर्व एव जीवा महासुकृतिनोऽपि जायन्ते मद्भक्तास्तु तवन्न जायन्त इत्याह आब्रह्मेति । ब्रह्मणो भुवनं सत्यलोकस्तमभिव्याप्य ॥१६॥ बलदेवः मद्विमुखास्तु कर्मविशेषैः स्वर्गादिलोकान् प्राप्ता अपि तेभ्यः पतन्तीत्याह आब्रह्मेति । अभिविधावाकारः ब्रह्म भुवनं व्याप्येत्यर्थः । ब्रह्मलोकेन सह सर्वे स्वर्गादयो लोकास्तत्तद्वर्तिनो जीवास्तत्तत्कर्मक्षये सति पुनरावर्तिनो भूमौ पुनर्जन्म लभन्ते । मामुपेत्येति पुनः कथनं दृढीकरणार्थम् । अत्रेदं बोध्यं पञ्चाग्निविद्यया महाहवमरणादिना ये ब्रह्मलोकं गतास्तेषां भोगान्ते पातः स्यात् । ये तु सनिष्ठाः परेशभक्ताः स्वर्गादिलोकान् क्रमेणानुभवन्तस्तत्र गतास्तेषां तु न तस्मात्पातः । किन्तु तल्लोकविनाशे तत्पतिना सह परेशलोकप्राप्तिरेव ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मरणादिति ॥१६॥ __________________________________________________________ भगवद्गीता ८.१७ सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७॥ श्रीधरः ननु च तपस्विनो दानशीला वीतरागास्तितिक्षवः । त्रैलोक्यसोपरिस्थानं लभन्ते लोकवर्जितम् । इत्यादि पुराणवाक्यैस्त्रैलोक्यस्य सकाशान्महर्लोकादीनामुत्कृष्टत्वं गम्यते । विनाशित्वे च सर्वेषामवशिष्टे कथमसौ विशेषः स्यादित्याशङ्क्य बह्वल्पकालस्थायित्वनिमित्तोऽसौ विशेष इत्याशयेन स्वमानेन शतवर्षायुषो ब्रह्मणोऽहन्यहनि त्रिलोक्य उत्पत्तिः निशि निशि च प्रलयो भवतीति दर्शयिष्यन् ब्रह्मणोऽहोरात्रयोः प्रमाणमाह सहस्रेति । सहस्रं युगानि पर्यन्तोऽवसानं य्स्य तद्ब्रह्मणो यदहस्तद्ये विदुः युगसहस्रमन्तो यस्यास्तां रात्रिं च योगबलेन ये विदुस्त एव सर्वज्ञा जना अहोरात्रविदः । येषां तु केवलं चन्द्रादित्यगत्यैव ज्ञानं ते तथाहोरात्रविदो न भवन्ति । अल्पदर्शित्वात् । युगशब्देन अत्र चतुर्युगमभिप्रेतं चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति विष्णुपुराणोक्तेः । ब्रह्मण इति च महर्लोकादिवासिनामुपलक्षणार्थम् । तत्रायं कालगणनाप्रकारः । मनुष्याणां यद्वर्षं तद्देवानामहोरात्रम् । तादृशैरहोरात्रैः पक्षमासादिकल्पनया द्वादशभिर्वर्षसहस्रैश् चतुर्युगं भवति । चतुर्युगसहस्रं तु ब्रह्मणो दिनम् । तावत्परिमाणैव रात्रिस्तादृशैरहोरात्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति ॥१७॥ मधुसूदनः ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिनः । कस्मात्? कालपरिच्छिन्नत्वादित्याह सहस्रेति । मनुष्यपरिमाणेन सहस्रयुगपर्यन्तं सहस्रं युगानि चतुर्युगानि पर्यन्तोऽवसानं यस्य तत् । चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति हि पौराणिकं वचनम् । तादृशं ब्रह्मणः प्रजापतेरहर्दिनं यद्ये विदुः तथा रात्रिं युगसहस्रान्तां चतुर्युगसहस्रपर्यन्तां ये विदुरित्यनुवर्तते तेऽहोरात्रविदस्त एवाहोरात्रविदो योगिनो जनाः । ये तु चन्द्रार्कगत्यैव विदुस्ते नाहोरात्रविदः स्वल्पदर्शित्वादित्यभिप्रायः ॥१७॥ विश्वनाथः ननु अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु (Bह्ড়् २.६.१९) इति द्वितीयस्कन्धोक्त्या केषांचिन्मते ब्रह्मलोकस्य अभयत्वश्रवणात् । सन्न्यासिभिरपि जगमिषितत्वात्तत्रत्यानां पातो न सम्भाव्यते ? मैवम् । तल्लोकस्वामिनो ब्रह्मणोऽपि पातः स्यात्किमुतान्येषामिति व्यञ्जयन्नाह सहस्र इति । सहस्रं युगानि पर्यन्तोऽवसानं यस्य तद्ब्रह्मणोऽहर्दिनं यद्ये शास्त्राभिज्ञा विदुर्जानन्ति तेऽहोरात्रविदो जना रात्रिमपि तस्य युगसहस्रान्तां विदुः । तेन तादृशाहोरात्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति । एतदन्ते तस्यापि पातो न कस्यचिद्वैष्णवस्य तस्य ब्रह्मणो मोक्षश्चेति व्यञ्जितम् ॥१७॥ बलदेवः स्वर्गादयः सत्यान्ताः सर्वे लोकाः कालपरिच्छिन्नत्वाद्विनश्यन्तीति भावेनाह सहस्रेति । यद्ये ब्रह्मणश्चतुर्मुखस्याहर्दिनं नृमाणेन सहस्रयुगपर्यन्तं विदुः चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति स्मृतेः । सहस्रं चतुर्युगानि पर्यन्तोऽवसानं यस्य तत् । तस्य रात्रिं च चतुर्युगसहस्रान्तां विदुस्त एव योगिनो जना अहोरात्रविदो भवन्ति । न त्वन्ये चन्द्रार्कगतिविदो महर्लोकादिस्थितानामुपलक्षणमेतत् । अयमर्थः नॄणां वर्षं देवानामहोरात्रं तादृशैरहोरात्रैः पक्षमासादिगणनया द्वादशभ्रि वर्षसहस्रैश्चतुर्युगं चतुर्युगानां सहस्रं तु ब्रह्मणो दिनं रात्रिश्च तावत्येव तादृशैश्चाहोरात्रैः पक्षादिगणनया वर्षशतं तस्य परमायुरिति । तदन्ते तल्लोकस्य तद्वर्तिनां च विनाशादावृत्तिः सिद्धेति ॥१७॥ __________________________________________________________ भगवद्गीता ८.१८ अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥१८॥ श्रीधरः तत्र किम् ? अत आह अव्यक्तादिति । कार्यस्याव्यक्तं रूपं कारणात्मकम् । तस्मादव्यक्तात्कारणरूपाद्व्यज्यन्त इति व्यक्तयश्चराचराणि भूतानि प्रादुर्भवन्ति । कदा ? अहरागमे ब्रह्मणो दिनस्योपक्रमे । तथा रात्रेरागमे ब्रह्मशयने । तस्मिन्नेवाव्यक्तसंज्ञके कारणरूपे प्रलयं यान्ति । यद्वा तेऽहोरात्रविद इत्येतन्न विधीयन्ते । किन्तु ते प्रसिद्धा अहोरात्रविदो जना ब्रह्मणो यदहर्विदुस्तस्याह्न आगमेऽव्यक्ताद्व्यक्तयः प्रभवन्ति । यां च रात्रिं विदुस्तस्या रात्रेरागमे प्रलीयन्ते इति द्वयोरन्वयः ॥१८॥ मधुसूदनः यथोक्तैरहोरात्रैः पक्षमासादिगणनया पूर्णं वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नत्वेनानित्योऽसौ । तेन तल्लोकात्पुनरावृत्तियुक्तैव । ये तु ततोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छिन्नत्वात्तत्तल्लोकेभ्यः पुनरावृत्तिरिति किमु वक्तव्यमित्याह अव्यक्तादिति । अत्र दैनन्दिनसृष्टिप्रलयोरेव वक्तुमुपक्रान्तत्वात्तत्र चाकाशादीनां सत्त्वादव्यक्तशब्देनाख्याकृतावस्था नोच्यते । किन्तु प्रजापतेः स्वापावस्थैव । स्वापावस्थः प्रजापतिरिति यावत् । अहरागमे प्रजापतेः प्रबोधसमयेऽव्यक्तात्तत्स्वापावस्थारूपाद्व्यक्तयः शरीरविषयादिरूपा भोगभूतयः प्रभवन्ति व्यवहारक्षमतया ऽभिव्यज्यन्ते । रात्र्यागमे तस्य स्वापकाले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरोभवन्ति यत आविर्भूतास्तत्रैवाव्यक्तसंज्ञके कारणे प्रागुक्ते स्वापावस्थे प्रजापतौ ॥१८॥ विश्वनाथः ये तु ततोऽर्वाचीनास्त्रिलोकस्थास्तेषां तु तस्याहन्यहन्यपि पात इत्याह अव्यक्तादिति । अत्र दैनन्दिनसृष्टिप्रलययोराकाशादीनां सत्त्वादव्यक्तशब्देन स्वापावस्थः प्रजापतिरेवोच्यते इति मधुसूदनसरस्वतीपादाः । ततश्च अव्यक्तात्स्वापावस्थात्प्रजापतेः सकाशाद्व्यक्तयः शरीरविषयादिरूपा भोगभूमयो भवन्ति व्यवहारक्षमाः स्युः । रात्र्यागमे तस्य स्वापकाले प्रलीयन्ते तस्मिन्नेव तिरोभवन्ति ॥१८॥ बलदेवः ये तु तस्मादर्वाचीनास्त्रिलोकीवर्तिनस्तेषां ब्रह्मणो दिने पातः स्यादित्याह अव्यक्तादिति । अहरागमे ब्रह्मणो जागरसमये अव्यक्तात्स्वापावस्थात्तस्मात्सर्वा शरीरेन्द्रियभोग्यभोगस्थानरूपा व्यक्तयः प्रभवन्त्युत्पद्यन्ते । रात्र्यागमे तस्य स्वापसमये तत्रैव ब्रह्मण्यव्यक्तसंज्ञके स्वापावस्थे कारणे ताः प्रलीयन्ते तिरोभवन्ति । अत्राव्यक्तशब्देन प्रधानं नाभिधेयं दैनन्दिनसृष्टिप्रलययोरुपक्रमात् । तदा वियदादीनां स्थितत्वाच्च । किन्तु स्वापावस्थो ब्रह्मैव तस्यार्थः ॥१८॥ __________________________________________________________ भगवद्गीता ८.१९ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥१९॥ श्रीधरः अत्र च कृतनाशाकृताभ्यागमशङ्कां वारयन् वैराग्यार्थं सृष्टिप्रय्लयप्रवाहस्याविच्छेदं दर्शयति भूतग्राम इति । भूतानां चराचरप्राणिनाम् । ग्रामः समूहः । यः प्रागासीत्स एवायमहरागमे भूत्वा भूत्वा रात्रेरागमे प्रलीयन्ते प्रलीय प्रलीय पुनरप्यहरागमेऽवशः कर्मादिपरतन्त्रः सन् प्रभवति नान्य इत्यर्थः ॥१९॥ मधुसूदनः एवमाशुविनाशित्वेऽपि संसारस्थ न निवृत्तिः क्लेशकर्मादिभिरवशतया पुनः पुनः प्रादुर्भावात्प्रादुर्भूतस्य च पुनः क्लेशादिवशेनैव तिरोभावात् । संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणादिदुःखप्रबन्धसम्बन्धादलमनेन संसारेणेतिवैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनः पुनः प्रादुर्भावात्कृतनाशाकृताभ्यागमपरिहारार्थं चाह भूतग्राम इति । भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन् कल्पे स्थितः स एवायमेतस्मिन् कल्पे जायमानोऽपि न तु प्रतिकल्पमन्योऽन्यच्च । असत्कार्यवादानभ्युपगमात् । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः ॥ इति श्रुतेः । (ंहानारायणऊ १.६५) समाननामरूपत्वादावृत्तावप्यविरोधौ दर्शनात्स्मृतेश्च (Vस्१.३.३०) इति न्यायाच्च । अवश इत्यविद्याकामकर्मादिपरतन्त्रः । हे पार्थ स्पष्टमितरत् ॥१९॥ विश्वनाथः एवमेव भूतानां चराचरप्राणिनां ग्रामः समूहः ॥१९॥ बलदेवः ये प्रलीनास्ते पुनर्न भविष्यन्तीति कृतहान्याकृताभ्यागमशङ्का स्यात्तां निरस्यन्नाह भूतेति । भूतग्रामः स्थिरचरप्राणिसमूहोऽवशः कर्माधीनः सन् तथा चेदृशजन्ममृत्युप्रवाहसङ्कुले प्रपञ्चेऽस्मिन् विवेकिनां वैराग्यं युक्तमित्युक्तम् ॥१९॥ __________________________________________________________ भगवद्गीता ८.२० परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥ श्रीधरः लोकानामनित्यत्वं प्रपञ्च्य परमेश्वरस्वरूपस्य नित्यत्वं प्रपञ्चयति पर इति द्वाभ्याम् । तस्माच्चराचरकारणभूतादव्यक्तात्परस्तस्यापि कारणभूतो योऽन्यस्तद्विलक्षणोऽव्यक्तश्चक्षुराद्यगोचरो भावः सनातनोऽनादिः । स तु सर्वेषु कार्यकारणलक्षणेषु भूतेषु नश्यत्वपि न विनश्यति ॥२०॥ मधुसूदनः एअमवशानामुत्पत्तिविनाशप्रदर्शनेनाब्रह्मभुवनाल्लोकाः पुनरावर्तिन इत्येतद्व्याख्यातमधुना मामुपेत्य पुनर्जन्म न विद्यत इत्येतद्व्याचष्टे द्वाभ्यां परस्तस्मादिति । तस्माच्चराचरस्थूलप्रपञ्चकारणभूताद्धिरण्यगर्भाख्यादव्यक्तात्परो व्यतिरिक्तः श्रेष्ठो वा तस्यापि कारणभूतः । व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याहअन्योऽत्यन्तविलक्षणः न तस्य प्रतिमा अस्ति इति श्रुतेः । अव्यक्तो रूपादिहीनतया चक्षुराद्यगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्रूपेणानुगतः । अतएव सनातनो नित्यः । तुशब्दो हेयादनित्यादव्यक्तादुपादेयत्वं न्तियस्याव्यक्तस्य वैलक्षण्यं सूचयति । एतादृशो यो भावः स हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्वपि न विनश्यति उत्पद्यमानेष्वपि नोत्पद्यत इत्यर्थः । हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्तावेवोत्पत्तिविनाशौ न तु तदनभिमानिनोऽकार्यस्य परमेश्वरस्येति भावः ॥२०॥ विश्वनाथः तस्मादुक्तलक्षणादव्यक्तात्प्रजापतेर्हिरण्यगर्भात्सकाशात्परः श्रेष्टः । हिरण्यगर्भस्यापि कारणभूतो योऽन्यः खल्वव्यक्तो भावः सनातनोऽनादिः ॥२०॥ बलदेवः तदेवं कर्मतन्त्राणां जन्मविनाशदर्शनेन आब्रह्मभुवनातित्येतद्विवृतम् । अथ मामुपेत्यैतद्विवृणोति परस्तस्मादिति । तस्मादुत्करूपादव्यक्ताद्ब्रह्मणो हिरण्यगर्भादन्यो यो भावः पदार्थः परः श्रेष्ठस्ततोऽत्यन्तविलक्षणस्तस्योपास्य इत्यर्थः । अतिवैलक्षण्यमाह अव्यक्त इति । आतम्विग्रहत्वात्प्रत्यकित्यर्थः । प्रसादितस्तु प्रत्यक्षोऽपि भवतीत्युक्तं प्राक् । सनातनोऽनादिः । स खलु हिरण्यगर्भपर्यन्तेषु सर्वेषु भूतेषु न विनश्यति ॥२०॥ __________________________________________________________ भगवद्गीता ८.२१ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥२१॥ श्रीधरः अविनाशे प्रमाणं दर्शयन्नाह अव्यक्त इति । यो भावोऽव्यक्तोऽतीन्द्रियः । अक्षरः प्रवेशनाशशून्य इति । तथाक्षरात्संभवतीह विश्वं इत्यादिश्रुतिष्वक्षर इत्युक्तः । तं परमां गतिं गम्यं पुरुषार्थमाहुः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्यादिश्रुतयः । परमगतित्वमेवाह यं प्राप्य न निवर्तन्त इति । तच्च ममैव धाम स्वरूपम् । ममेत्युपचारे षष्ठी । राहोः शिर इतिवत् । अतोऽहमेव परमा गतिरित्यर्थः ॥२१॥ मधुसूदनः यो भाव इहाव्यक्त इत्यक्षर इति चोक्तोऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावमाहुः श्रुतयः स्मृतयश्च पुरुषान्न परं किंचित्सा काष्ठा परमा गतिः इत्याद्याः । परमामुत्पत्तिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुषार्थविश्रान्तिम् । यं भावं प्राप्य न पुनर्निवर्तन्ते संसाराय तद्धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम् । मम धामेति राहोः शिर इतिवद्भेदकल्पनया षष्ठी । अतोऽहमेव परमा गतिरित्यर्थः ॥२१॥ विश्वनाथः पूर्वोक्तश्लोकोक्तमव्यक्तशब्दं व्याचष्टे अव्यक्त इति । न क्षरतीत्यक्षरो नारायणः एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति श्रुतेः । मम परमं धाम नित्यं स्वरूपम् । यद्वा अक्षरः परं धाम ब्रह्मैव मद्धाम मत्तेजोरूपम् ॥२१॥ बलदेवः यो भावो मयेहाव्यक्त इत्यक्षर इति चोच्यते तं वेदान्ताः परमां गतिमाहुः पुरुषान्न परं किंचित्सा काष्ठा परमा गतिः इत्यादौ । यं भावं प्राप्योपेत्य जनाः पुनर्न निवर्तन्ते जन्म नाप्नुवन्ति स भावोऽहमेवेत्याह तदिति । तन्ममैव धाम स्वरूपं परमं श्रीमत्षष्ठीयं चैतन्यमात्मनः स्वरूपमितिवदवगन्तव्या ॥२१॥ __________________________________________________________ भगवद्गीता ८.२२ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥२२॥ श्रीधरः तत्प्राप्तौ च भक्तिरन्तरङ्गोपाय इत्युक्तमेवेत्याह पुरुष इति । स चाहं परः पुरुषोऽनन्यया । न विद्यतेऽन्यः शरणत्वेन यस्यां तयैकान्तभक्त्यैव लभ्यः । नान्यथा । परत्वमेवाह यस्य कारणभूतस्यान्तर्मध्ये भूतानि स्थितानि । येन च कारणभूतेनेदं सर्वं जगत्ततं व्याप्तम् ॥२२॥ मधुसूदनः इदानीमनन्यचेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः इति प्रागुक्तं भक्तियोगमेव तत्प्राप्त्युपायमाह पुरुष स इति । स परो निरतिशयः पुरुषः परमात्माहमेवानन्यया न विद्यतेऽन्य्हो विषयो यस्यां तया प्रेमलक्षणया भक्त्यैव लभ्यो नान्यथा ।स क इत्यपेक्षायामाह यस्य पुरुसस्यान्तःस्थान्यन्तर्वर्तीनि भूतानि सर्वाणि कार्याणि कारणान्तर्वर्तित्वात्कार्यस्य । अतएव येन पुरुषेण सर्वमिदं कार्यजातं ततं व्याप्तम् यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष एव स्तब्धो दिवि तिस्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । यत्किंचित्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ स पर्यगाच्छुक्रमित्यादिश्रुतिभ्यश्च ॥२२॥ विश्वनाथः स च मदंशः परमः पुरुषः । न विद्यतेऽन्यत्कर्मयोगकामनादिकं यस्यां तयैव । अतएव पूर्वं मयोक्तं अनन्यचेताः सततमिति भावः ॥२२॥ बलदेवः अत्प्राप्तौ भक्तेः सूपायत्वमाह पुरुषः स इति । स मल्लक्षणः पुरुषोऽनन्यया तदेकान्तया अनन्यचेताः सततमिति पूर्वोदितया भक्त्यैव लभ्यो लब्धुं शक्यो योगभक्त्या तु दुःशक्या तत्प्राप्तिरित्यर्थः । तल्लक्षणमाह यस्येति । सर्वमिदं जगत्येन ततं व्याप्तम् । श्रुतिश्चैवमाह एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा योऽवभाति । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ इत्याद्या ॥२२॥ __________________________________________________________ भगवद्गीता ८.२३ यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥ श्रीधरः तदेवं परम्श्वरोपासकास्तत्पदं प्राप्य न निवर्तन्ते । अन्ये त्वावर्तन्त इत्युक्तम् । तत्र केन मार्गेण गता नावर्तन्ते । केन वा गताश्चावर्तन्ते । इत्यपेक्षायामाह यत्रेति । यत्र यस्मिन् काले प्रयाता योगिनोऽनावृत्तिं यान्ति यस्मिंश्च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्यन्वयः । अत्र च रश्म्यनुसारी अतश्चायनेऽपि दक्षिणे इति सूचितन्यायेनोत्तरायआदिकालविशेषमरणं च त्वविवक्षितत्वात्कालशब्देन कालाभिमानिनीभिरातिवाहिकीभिर्देवताभिः प्राप्यो मार्ग उपलक्ष्यते । अतोऽयमर्थः यस्मिन् कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश्च यथाक्रमम् अनावृत्तिमावृत्तिं च यान्ति । तं कालाभिमानिदेवतोपलक्षितं मार्गं कथयिष्यामीति । अग्निज्योतिषोः कालाभिमानित्वाभावेऽपि भूयसामहरादिशब्दोक्तानां कालाभिमानित्वात्तत्साहचर्यादाम्रवनमित्यादिवत्कालशब्देनोपलक्षणमविरुद्धम् ॥२३॥ मधुसूदनः सगुणब्रह्मोपासकास्तत्पदं प्राप्य न निवर्तन्ते किन्तु क्रमेण मुच्यन्ते । तत्र तल्लोकभोगात्प्रागनुत्पन्नसम्यग्दर्शनानां तेसां मार्गापेक्षा विद्यते न तु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तल्लोकप्राप्तये देवयानमार्ग उपदिश्यते । पितृयानमार्गोपन्यासस्तु तस्य स्तुतये यत्रेति । प्राणोत्क्रमणानन्तरं यत्र यस्मिन् काले कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश्चानावृत्तिमावृत्तिं च यान्ति । देवयाने पथि प्रयाताश्च कर्मिण आवृत्तिं यान्ति । यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्ते इत्युक्तं आब्रह्मभुवना लोकाः पुनरावर्तिनः इत्यत्र, तथापि पितृयाने पथि गता आवर्तन्त एव न केऽपि तत्र क्रममुक्तिभाजः । देवयाने पथि गतास्तु यद्यपि केचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्तं गता हिरण्यगर्भपर्यन्तममानवपुरुषनीता अपि पञ्चाग्निविद्याद्युपासका अतत्क्रतवो भोगान्ते निवर्तन्त एव तथापि दहराद्युपासकाः क्रमेण मुच्यन्ते । भोगान्त इति न सर्व एवावर्तन्ते । अतएव पितृयानः पन्था नियमेनावृत्तिफलत्वान् निकृष्टः । अयं तु देवयानः पन्था अनावृत्तिफलत्वादतिप्रशस्त इति स्तुतिरुपपद्यते केषांचिदावृत्तावप्यनावृत्तिफलत्वस्यानपायात् । तं देवयानं पितृयानं च कालं कालाभिमानिदेवतोपलक्षितं मार्गं वक्ष्यामि । हे भरतर्षभ ! अत्र कालशब्दस्य मुख्यार्थत्वेऽग्निर्ज्योतिर्धूमशब्दानामुपपत्तिर्गतिसृतिशब्दयोश्चेति तदनुरोधेनैकस्मिन् कालपद एव लक्षणाश्रिता कालाभिमानिदेवतानां मार्गद्वयेऽपि बाहुल्यात् । अग्निधूमयोस्तदितरयोः सतोरपि अग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन । अन्यथा प्रातरग्निदेवताया अभावात्तत्प्रख्यं चान्यशास्त्रम् (ंी.द १.४.४) इत्यनेन तस्य नामधेयतया न स्यात् । आम्रवनमिति च लौकिको दृष्टान्तः । विश्वनाथः ननु यं प्राप्य न निवर्तन्ते तद्धाम परमं मम इति त्वौक्त्या त्वद्भक्तास्त्वां प्राप्ता न पुनरावर्तन्त इत्युक्तम् । न तत्र त्वप्रान्तौ कश्चिन्मार्गनियम इत्य् उक्तः ।त्वद्भक्तानां च गुणातीतत्वात्तन्मार्गोऽपि गुणातीत एव अवसीयते, न तु सात्त्विकोऽर्चिरादिः । यस्तु मार्गो योगिनो ज्ञानिनः कर्मिणश्चास्ति तमहं जिज्ञासे इत्यपेक्षायामाह यत्रेति । प्राणोत्क्रमणानन्तरं तत्र कालोपलक्षिते मार्गे प्रयाता अनावृत्तिमावृत्तिं च यान्ति तं कालं मार्गं वक्ष्य इत्यन्वयः ॥२३॥ बलदेवः स्वभक्तानामावृत्तिः स्वविमुखानां त्वावृत्तिरुक्ता । सा सा च केन पथा गतानां भवेदित्यपेक्षायामाह यत्रेति । योगिनो भक्ताः काम्यकर्मिणश्च । अत्र कालशब्देन कालाभिमानिनो देवतोक्ताः । अग्निधूमयोः कालत्वाभावात्कालशब्देनोक्तिस्तु भूयसा महदादिशब्दानां रात्र्यादिशब्दानां च कालवाचित्वात्तथा चार्चिरादिभिर्धूमादिभिश्च देवैः पालितः पन्थाः कालशब्देनोक्तो बोध्यः ॥२३॥ __________________________________________________________ भगवद्गीता ८.२४ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥२४॥ श्रीधरः तत्रानवृत्तिमार्गमाह अग्निरिति । अग्निज्योतिःशब्दाभ्यां तेऽर्चिरभिसम्भवन्ति इति श्रुत्युक्तार्चिरभिमानिनी देवतोपलक्ष्यते । अहरिति दिवसाभिमानिनी । शुक्ल इति शुक्लपक्षाभिमानिनी । उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी । एतच्चान्यासामपि श्रुत्युक्तानां संवत्सर देवलोकादिदेवतानमुपलक्षणार्थम् । एवं भूतो यो मार्गस्तत्र प्रयाता गता भगवदुपासका जना ब्रह्म प्राप्नुवन्ति । यतस्ते ब्रह्मविदः । तथा च श्रुतिः तेऽर्चिषमभि सम्भवन्ति अर्चिषोऽरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकमिति । न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिर्वा क्वचिदस्ति, न तस्य प्राणा उत्क्रामन्ति ॥२४॥ मधुसूदनः तत्रोपासकानां देवयानं पन्थानमाह अग्निरिति । अग्निर्ज्योतिरित्यर्चिरभिमानिनी देवता लक्ष्यते । अहरित्यहरभिमानिनी शुक्लपक्ष इति शुक्लपक्षाभिमानिनी षण्मासा उत्तरायणमिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते आतिवाहिकास्तल्लिङ्गात्(ंड्४.३.४) इति न्यायात् । एतच्चान्यासामपि श्रुत्युक्तानां देवतानमुपलक्षणार्थम् । तथा च श्रुतिः तेऽर्चिषमभि सम्भवन्ति अर्चिषोऽरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति । अत्र श्रुत्यन्तरानुसारात्संवत्सरानन्तरं देवलोकदेवता ततो वायुदेवता तत आदित्य इत्याकरे निर्णीतम् । एवं विद्युतोऽनन्तरं वरुणेन्द्रप्रजापतयस्तावता मार्गपर्वपूर्तिः । तत्रार्चिरहःशुक्लपक्षोत्तरायणदेवता इहोक्ताः । संवत्सरो देवलोको वायुरादित्यश्चन्द्रमा विद्युद्वरुण इन्द्रः प्रजापतिश्चेत्यनुक्ता अपि द्रष्टव्याः । तत्र देवयानमार्गे प्रयाता गच्छन्ति ब्रह्म कार्योपाधिकं कार्यं वादरिरस्य गत्युपपत्तेः (Vस्४.३.७) इति न्यायात् । निरुपाधिकं तु ब्रह्म तद्द्वारैव क्रममुक्तिफलत्वात् । ब्रह्मविदः सगुणब्रह्मोपासका जनाः । अत्र एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त इति श्रुताविममिति विशेषणात्कल्पान्तरे केचिदावर्तन्त इति प्रतीयते । अतएवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात् ॥२४॥ विश्वनाथः अत्रानवृत्तिमार्गमाह अग्निरिति । अग्निज्योतिःशब्दाभ्यां तेऽर्चिषम् अभिसम्भवन्ति इति श्रुत्युक्त्यार्चिरभिमानिनी देवतोपलक्ष्यते । अहरित्यहरभिमानिनी । शुक्ल इति शुक्लपक्षाभिमानिनी । उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी देवता । एतद्रूपो यो मार्गस्तत्र प्रयाता ब्रह्मविदो ज्ञानिनो ब्रह्म प्राप्नुवन्ति । तथा च श्रुतिः तेऽर्चिषमभि सम्भवन्ति अर्चिषोऽरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मालेभ्यो देवलोकमिति ॥२४॥ बलदेवः तत्रानावृत्तिपथमाह अग्निरिति । अग्निज्योतिःशब्दाभ्यां श्रुत्युक्तोऽर्चिरभिमानी देव उपलक्ष्यते । अहरिति दिवसाभिमानी शुक्ल इति शुक्लपक्षाभिमानिनी । षण्मासा इत्युत्तरायणमिति षण्मासात्मकोत्तरायणाभाभिमानी । एतच्चान्येषां संवत्सरादीनां श्रुत्युक्तानामुपलक्षणम् । छान्दोग्याः पठन्ति अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदण्णेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त इति । (४.१५.५) अस्यार्थः अस्मिन्नक्षिस्थब्रह्मोपासकगणे मृते सति यदि पुत्रशिष्यादयः शब्यं शबसम्बन्धि कर्म दाहादि कुर्वन्ति । यदि च न कुर्वन्ति । उभयथाप्यक्षतोपास्तिफलास्ते तदुपासका अर्चिरादिभिर्देवैस्तमुपास्यं प्रयान्तीति स्फुटमन्यत् । अत्र संवत्सरादित्ययोर्मध्ये वायुलोको निवेश्यः । विद्युतः परत्र क्रमाद्वरुणेन्द्र प्रजापतयो बोध्याः । श्रुत्यन्तरादित्याकरे विस्तरः । अमानवो नित्यपार्षदः परेशस्य हरेः पुरुषः । एतेऽर्चिरादयो देवा इत्याह सूत्रकारः आतिवाहिकास्तल्लिङ्गात्(Vस्४.३.४) इति । तथार्चिरादिभिर्भगवन्निदेशस्थैर्द्वादशभिर्देवैः सेव्यमानेन पथा भगवन्तं तद्भक्ताः प्रयान्ति ततः पुनर्नावर्तन्त इति । एवमुक्तं निर्णेतृभिः अर्चिर्दिनसितपक्षैरिहोत्तरायणशरन्मरुद्रविभिः । विधुविद्युद्वरुण्न्द्रद्रुहिणैश्चागात्पदं हरेर्मुक्तः ॥ इति ॥२४॥ __________________________________________________________ भगवद्गीता ८.२५ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥२५॥ श्रीधरः आवृत्तिमार्गमाह धूम इति । धूमो धूमाभिमानिनी देवता । रात्र्यादिशब्दैश्च पूर्ववदेव रात्रिकृष्णपक्षदक्षिणायनरूपषण्मासाभिमानिन्यस्तिस्रो देवता उपलक्ष्यन्ते । एताभिर्देवताभिरुपलक्षितो यो मार्गस्तत्र प्रयातः कर्मयोगी चान्द्रमसं ज्योतिस्तदुपलक्षितं स्वर्गलोकं प्राप्य तत्रेष्टापूर्तकर्मफलं भुक्त्वा पुनरावर्तते । तत्रापि श्रुतिःते धूममभि सम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकात्चन्द्रं ते चन्द्रं प्राप्य अन्नं भवन्ति इति । तदेवं निवृत्तिकर्मसहितोपासनया क्रममुक्तिः काम्यकर्मभिश्च स्वर्गभोगानन्तरमावृत्तिः । निषिद्धकर्मभिस्तु नरकभोगानान्तरमावृत्तिः । क्षुद्रकर्मणां तु जन्तूनामत्रैव पुनः पुनर्जन्मेति द्रष्टव्यम् ॥२५॥ मधुसूदनः देवयानमार्गस्तुत्यर्थं पितृयानमार्गमाह धूम इति । अत्रापि धूम इति धूमाभिमानिनी देवता रात्रिरिति रात्र्यभिमानिनी कृष्ण इति कृष्णपक्षाभिमानिनी । षण्मासा दक्षिणायनमिति दक्षिणायनाभिमानिनी लक्ष्यते एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणम् । तथा हि श्रुतिः ते धूममभि सम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरक्षीयमाणपक्षाद्यान् षड्दक्षिणैति मासांस्ताननिते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन् यावत्संपातमुषित्वाथैतमेवाध्व्यानं पुनर्निवर्तन्ते इति । तत्र तस्मिन् पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्तदत्तकारी प्राप्य यावत्सम्पातमुषित्वा निवर्तते । सम्पतत्यनेनेति सम्पातः कर्म । तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः ॥२५॥ विश्वनाथः कर्मिणामावृत्तिमार्गमाह धूम इति । धूमाभिमानिनी देवता । रात्र्यादिशब्दैश्च पूर्ववदेव तत्तदभिमानिन्यस्तिस्रो देवता लक्ष्यन्ते । एताभिर्देवताभिरुपलक्षितो यो मार्गस्तत्र प्रयातः कर्मयोगी चान्द्रमसं ज्योतिस्तदुपलक्षितं स्वर्गलोकं प्राप्य कर्मफलं भुक्त्वा निवर्तते ॥२५॥ बलदेवः अथावृत्तिपथमाह धूमो रात्रिर् इति । तत्रापि पूर्ववत्धूमरात्रिकृष्णपक्षषण्मासात्मकदक्षिणायनानामभिमानिनो देवा लक्ष्याः । संवत्सरपितृलोकाकाशचन्द्रमसां श्रुत्युक्तानामुपलक्षणमेतत् । छान्दोग्याः पठन्ति अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति । धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति । तस्मिन् यवात्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते (५.१०.३५) इति । तथा च धूमादिभिः परेशनिदेशस्थैरष्टभिर्देवैः पालितेन पथा काम्यकर्मिणश्चन्द्रलोकं पाप्य भोगक्षये सति तस्मात्पुनर्निवर्तन्त इति ॥२५॥ __________________________________________________________ भगवद्गीता ८.२६ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥२६॥ श्रीधरः उक्तौ मार्गावुपसंहरति शुक्लेति । शुक्लार्चिरादिगतिः प्रकाशमयत्वात्कृष्णा धूमादिगतिस्तमोमयत्वात् । एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी संमते संसारस्यानादित्वात् । तयोरेकया शुक्लया अनावृत्तिं मोक्षं याति । अन्यया कृष्णया तु पुनरावर्तते ॥२६॥ मधुसूदनः उक्तौ मार्गावुपसंहरति शुक्लकृष्णे इति । शुक्लार्चिरादिगतिर्ज्ञानप्रकाशमयत्वात् । कृष्णा धूमादिगतिर्ज्ञानहीनत्वेन तमोमयत्वात् । ते एते शुक्लकृष्णे गती मार्गौ हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः । जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्यानादित्वात् । तयोरेकया शुक्लया यात्यनावृत्तिं कश्चित् । अन्यया कृष्णया पुनरावर्तते सर्वोऽपि ॥२६॥ विश्वनाथः उक्तौ मार्गावुपसंहरति शुक्लकृष्णे इति । शाश्वते अनादी संमते संसारस्यानादित्वात् । एकया शुक्लया अनावृत्तिं मोक्षमन्यया कृष्णया तु पुनः पुनरत्र जायते ॥२६॥ बलदेवः उक्तौ पन्थानावुपसंहरति शुक्लेति । अर्चिरादिर्गतिः शुक्ला प्रकाशमयत्वात्धूमादिका गतिः कृष्णा प्रकाशशून्यत्वात् । गतिः पन्था एते गता ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी सम्मते तस्यानादित्वात् । स्फुटमन्यत् ॥२६॥ __________________________________________________________ भगवद्गीता ८.२७ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७॥ श्रीधरः मार्गज्ञानकलं दर्शयन् भक्तियोगमुपसंहरति नैते इति । एते सृती मार्गौ मोक्षसंसारप्रापकौ जानन् कश्चिदपि योगी न मुह्यति । सुखबुद्ध्या स्वर्गादिफलं न कामयते । किन्तु परमेश्वरनिष्ठ एव भवतीत्यर्थः । स्पष्टमन्यत् ॥२७॥ मधुसूदनः गतेरुपास्यत्वाय तद्विज्ञानं स्तौति नैते इति । एते सृती मार्गौ हे पार्थ जन क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्याननिष्ठो न मुह्यति केवलं कर्म धूमादिमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिदपि । तस्माद्योगस्थापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचित्तो भवापुनरावृत्तये हेऽर्जुन ॥२७॥ विश्वनाथः एतन्मार्गद्वयज्ञानं विवेकोत्पादकमतस्तद्वन्तं स्तौति नैते इति । योगयुक्तः समाहितचित्तो भव ॥२७॥ बलदेवः एतयोः पथोर्बोधो विवेकहेतुर्भवतीति तं स्तौति नैत इति । सृती पन्थानो जाननर्चिरादिमोक्षाय धूमादिः संसारायेति स्मरन् कश्चिदपि योगी मद्भक्तो न मुह्यति धूमादिप्रापकं कर्म कर्तव्यत्वेन न निश्चिनोतीत्यर्थः । योगयुक्तः समाधिनिष्ठो भवापुनरावृत्तये ॥२७॥ __________________________________________________________ भगवद्गीता ८.२८ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥२८॥ श्रीधरः अध्यायार्थमष्टप्रश्नार्थनिर्णयं सफलमुपसंहरति वेदेष्विति । वेदेष्वध्ययनादिभ्ः । यज्ञेष्वनुष्ठानादिभिः । तपःसु कायशोषणादिभिः । दानेषु सत्पात्रेऽर्पणादिभिः । यत्पुण्यफलमुपदिष्टं शास्त्रेषु तत्सर्वमत्येति । ततोऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति । किं कृत्वा ? इदमष्टप्रश्नार्थनिर्णयेनोक्तं तत्त्वं विदित्वा । ततश्च योगी ज्ञानी भूत्वा परमुत्कृष्टमाद्यं जगन्मूलभूतं स्थानं विष्णोः परमं पदं प्राप्नोति ॥२८॥ अष्टमेऽष्ट विशिष्टेऽष्टसंपृष्टार्थविनिर्णयैः । अक्लिष्टमिष्टधामाप्तिः स्पष्टितोत्कृष्टवर्त्मना ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां तारकब्रह्मयोगो नामाष्टमोऽध्यायः ॥८॥ मधुसूदनः पुनः श्रद्धानुवृद्ध्यर्थं योगं स्तौति वेदेष्विति । वेदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु, यज्ञेष्वङ्गोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्ठितेषु । तपःसु शास्त्रोक्तेषु मनोबुद्ध्याद्यैकाग्र्येण श्रद्धया सुतप्तेषु । दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेसु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं स्वर्गस्वाराज्यादि प्रदिष्टं शास्त्रेण । अत्येत्यतिक्रामति तत्सर्वमिदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्ठानप्रयन्तमवधार्यानुष्ठाय च योगी ध्याननिष्ठः । न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणमुपैति च प्रतिपद्यते च सर्वकारणं ब्रह्मैव प्राप्नोतीत्यर्थः । तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थो व्याख्यातः ॥२८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेनाक्षरपरब्रह्मविवरणं नामाष्टमोऽध्यायः ॥८॥ विश्वनाथः एतदध्यायोक्तार्थज्ञानफलमाह वेदेष्विति । तत्सर्वमत्येति अतिक्रम्य च योगी भक्तिमान् ततोऽपि श्रेष्ठं स्थानमाद्यमप्राकृतं नित्यं प्राप्नोति ॥२८॥ भक्तानां सर्वतः श्रैष्ठ्यं पूर्वोक्तं तेष्वपि स्फुटम् । अनन्यभक्तस्येत्यर्थोऽत्राध्याये व्यञ्जितोऽभवत् ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । श्रीगीतास्वस्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥८॥ बलदेवः सप्तमाष्टमाध्यायद्वयज्ञानप्रकारमाह वेदेष्विति । वेदेषु ब्रह्मचर्यगुरुशुश्रूषणादिविधिना सम्यगधीतेषु सर्वाङ्गोअअसंहारेण सम्यगनुष्ठितेषु । तपःसु शास्त्रोक्तेन विधिना सम्यक्चरितेषु । दानेषु देशकालपात्रपरीक्षया श्रद्धया च सम्यग्दत्तेषु यत्पुण्यफलं स्वर्गराज्यादिलक्षणं प्रदिष्टमुक्तम् । तत्सर्वमभ्येत्यतिक्रमति । किं कृत्वेत्याह इदमिति । इदमध्यायद्वयोक्तं भगवतो मम मद्भक्तेश्च माहात्म्यं सत्प्रसङ्गेन विदित्वा तद्वेदनसुखातिरिक्तं तत्सर्वं तृणाय मन्यत इत्यर्थः । ततो योगी मद्भक्तिमान् भूत्वाद्यमनादिपरममायिकं मत्स्थानमुपैति ॥२८॥ कृष्णांशः पुरुषो योगभक्त्या लभ्योऽर्चिरादिभिः । कृष्णस्त्वनन्यभक्त्यैवेत्यष्टमस्य विनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्येऽष्टमोऽध्यायः । ॥८॥ ********************************************************** Bहगवद्गित ९ भगवद्गीता ९.१ श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥ श्रीधरः परेशः प्राप्यते शुद्धभक्त्येति स्थितमष्टमे । नवमे तु तदैश्वर्यमत्याश्चर्यं प्रपञ्च्यते ॥ एवं तावत्सप्तमाष्टमयोः स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथा इत्युक्त्वा इदानीमचिन्त्यं स्वकीयमैश्वर्यं भक्तेश्चासाधारणं प्रभाव’प्रपञ्चयिष्यन् भगवानुवाच इदमिति । विशेषेण ज्ञायतेऽनेनेति विज्ञानमुपासनम् । तत्सहितं ज्ञानमीश्वरविषयम् । इदं त्वनुसूयवे पुनः पुनः स्वमाहात्म्यमेवोपदिशतीत्येवं परमकारुणिके मयि दोषदृष्टिरहिताय । तुभ्यं वक्ष्यामि । तुशब्दो वैशिष्ट्ये ॥१॥ मधुसूदनः पूर्वाध्याये मूर्धन्यनाडीद्वारकेण हृदयकण्ठभ्रूमध्यादिधारणासहितेन सर्वेन्द्रियद्वारसंयमगुणकेन योगेन स्वेच्छयोत्क्रान्तप्राणस्यार्चिरादिमार्गेण ब्रह्मलोकं प्रयातस्य तत्र सम्यग्ज्ञानोदयेन कल्पान्ते परब्रह्मप्राप्तिलक्षणा क्रममुक्तिर्व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिर्लभ्यते नानयथेत्याशङ्क्य अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः इत्यादिना भगवत्तत्त्वविज्ञानात्साक्षान्मोक्षप्राप्तिरभिहिता । तत्र चानन्या भक्तिरसाधारणो हेतुरित्युक्तं पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया इति । तत्र पूर्वोक्तयोगधारणापूर्वप्राणोत्क्रमणार्चिरादिमार्गगमनकालविलम्बादिक्लेशम् अन्तरेणैव साक्षान्मोक्षप्राप्तये भगवत्तत्त्वस्य तद्भक्तेश्च विस्तरेण ज्ञापनाय नवमोऽध्याय आरभ्यते । अष्टमे ध्येयब्रह्मनिरूपणेन तद्ध्याननिष्ठस्य गतिरुक्ता । नवमे तु ज्ञेयब्रह्मनिरूपणेन ज्ञाननिष्ठस्य गतिरुच्यत इति सङ्क्षेपः । तत्र वक्ष्यमाणज्ञानस्तुत्यर्थास्त्रीन् श्लोकान् । इदं प्राग्बहुधोक्तमग्रे च वक्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं ब्रह्मतत्त्वविषयकं ते तुभ्यं प्रवक्ष्यामि । तुशब्दः पूर्वाध्यायोक्ताद्ध्यानाज्ज्ञानस्य वैलक्षण्यमाह । इदमेव सम्यग्ज्ञानं साक्षान्मोक्षप्राप्तिसाधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत्त्वन्तःकरणशुद्धिद्वारेदमेव ज्ञानं सम्पाद्य क्रमेण मोक्षं जनयतीत्युक्तम् । कीदृशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात् । यतो विज्ञानसहितं ब्रह्मानुभवपर्यन्तम् । ईदृशमतिरहस्यमप्यहं शिष्यगुणाधिक्याद्वक्ष्यामि तुभ्यमनसूयवे । असूया गुणेषु दोषदृष्टिस्तदाविष्करणादिफला । सर्वदायमात्मैश्वर्यख्यापनेनात्मानं प्रशंसति मत्पुरस्तादित्येवं रूपा तद्रहिताय । अनेनार्जुअवसंयमावपि शिष्यगुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसारबन्धनादशुभात्सर्वदुःखहेतोः ॥१॥ विश्वनाथः आराध्यत्वे प्रभोर्दासैरैश्वर्यं यदपेक्षितम् । तत्शुद्धभक्तेरुत्कर्षश्चोच्यते नवमे स्फुटम् ॥ कर्मज्ञानयोगादिभ्यः सकाशात्भक्तेरेवे उत्कर्षः । सा च भक्तिः प्रधानीभूता केवला चेति सप्तमाष्टमयोरुक्तम् । तत्रापि केवलाया अतिप्रबलाया ज्ञानवदन्तःकरणशुद्ध्याद्यनपेक्षिन्या भक्तेः स्पष्टतया एव सर्वोत्कर्षः । तस्यामपेक्षितमैश्वर्यं च वक्तुं नवमोऽध्याय आरभ्यते । सर्वशास्त्रसारभूतस्य गीताशास्त्रस्यापि मध्यमध्यायषट्कमेव सारम् । तस्यापि मध्यमौ नवमदशमावेव सारावित्यतोऽत्र निरूपयिष्यमाणमर्थं स्तौति इदं त्विति त्रिभिः । द्वितीयतृतीयाध्यायादिषु यदुक्तं मोक्षोपयोगिज्ञानं गुह्यम् । सप्तमाष्टमयोर्मत्प्राप्त्युपयोगिज्ञानं ज्ञायतेऽनेन भगवत्तत्त्वमिति ज्ञानं भक्तितत्त्वं गुह्यतरम् । अत्र तु केवलशुद्धभक्तिलक्षणं ज्ञानं गुह्यतमं प्रकर्षेणैव तुभ्यं वक्ष्यामि । अत्र तु ज्ञानशब्देन भक्तिरवश्यं व्याख्येया, न तु प्रथमषट्कोक्तं प्रसिद्धं ज्ञानम् । परश्लोकेऽव्ययमनश्वरमिति विशेषणदानाद्गुणातीतत्वलाभाद्गुणातीता भक्तिरेव । न तु ज्ञानम्, तस्य सात्त्विकत्वात् । अश्रद्दधानाः पुरुषा धर्मस्यास्य इत्यग्रिमश्लोके धर्मशब्देनापि भक्तिरेवोच्यते । अनसूयवे ऽमत्सरायेत्यन्योऽपीदममत्सरायैवोपदिशेदिति विधिर्व्यञ्जितः । विज्ञानसहितं मदपरोक्षानुभवपर्यन्तमित्यर्थः । अशुभात्संसाराद्भक्तिप्रतिबन्धकादन्तरायाद्वा ॥१॥ बलदेवः भक्त्युद्दीप्तिकरं स्वस्य पारमैश्वर्यमद्भुतम् । स्वभक्तेश्च महोत्कर्षं नवमे हरिरूचिवान् ॥ विज्ञानानन्दघनोऽसङ्ख्येयकल्याणगुणरत्नालयः सर्वेश्वरोऽहं शुद्धभक्तिसुलभ इति सप्तमादिभ्यामभिधायेदानीं भक्तेरुद्दीपकं निजैश्वर्यं तस्याः प्रभाव’चाभिधास्यन्नादौ तां स्तौति इदमिति त्रिभिः । इदं ज्ञानं मत्कीर्तनादिलक्षणभक्तिरूपम् । परत्र धर्मस्यास्य इत्युक्तेः । कीर्तनादेश्चिच्छक्तिवृत्तित्वात् । ज्ञायतेऽनेन इति निरुक्तेश्च । तत्किल गुह्यतमम् । द्वितीयादावुपदिष्टं मदैश्वर्यज्ञानं गुह्यतरमित्यर्थः । नवमादावुपदेश्यं तु केवलभक्तिलक्षणमिदं ज्ञानं गुह्यतममित्यर्थः । तच्च विज्ञानसहितं मदनुभवावसानं ते वक्ष्यामि । कीदृशायेत्याह अनसूयव इति । मद्गुणेषु दोषारोपरहिताय दुर्गमस्य स्वरहस्यस्यानुकम्पयोपदेष्टरि मयि निजैश्वर्यप्रख्यापनेनात्मानं प्रशंससीति दोषदृष्टिशून्यायेत्यर्थः । तेनान्योऽप्येतदनसूयं प्रति ब्रूयादिति दर्शितम् । यज्ज्ञात्वा त्वमशुभात्संसारान्मोक्ष्यसे ॥१॥ __________________________________________________________ भगवद्गीता ९.२ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥ श्रीधरः किं च राजविद्येति । इदं ज्ञानं राजविद्या विद्यानां राजा । राजगुह्यं गुह्यानां च राजा । विद्यासु गोप्येषु च अतिरहस्यं श्रेष्ठमित्यर्थः । राजदन्तादित्वादुपसर्जनस्य परत्वम् । राज्ञां विद्या राज्ञां गुह्यमिति वा । उत्तमं पवित्रमिदमत्यन्तपावनम् । ज्ञानिनां प्रत्यक्षावगमं च । प्रत्यक्षः स्पष्टोऽवगमोऽवबोधो यस्य तत्प्रत्यक्षावगमम् । दृष्टफलमित्यर्थः । धर्म्यं धर्मादनपेतम् । वेदोक्तसर्वधर्मफलत्वात् । कर्तुं च सुसुखं कर्तुं शक्यमित्यर्थः । अव्ययं चाक्षयफलत्वात् ॥२॥ मधुसूदनः पुनस्तदाभिमुख्याय तज्ज्ञानं स्तौति राजेति । राजविद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् । विद्यान्तरस्याविद्यैकदेशविरोधित्वात् । तथा राजगुह्यं सर्वेषां गुह्यानां राजा । अनेकजन्मकृतसुकृतसाध्यत्वेन बहुभिरज्ञातत्वात् । राजदन्तादित्वादुपसर्जनस्य परनिपातः । पवित्रमिदमुत्तमं प्रायश्चित्तैर्हि किंचिदेकमेव पापं निवर्त्यते । निवृत्तं च तत्स्वकारणे सूक्ष्मरूपेण तिष्ठत्येव । यतः पुनस्तत्पापमुपचिनोति पुरुषः । इदं त्वनेकजन्मसहस्रसञ्चितानां सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनमिदमेव । न चातीन्द्रिये धर्म इवात्र कस्यचित्सन्देहः स्वरूपतः फलतश्च प्रत्यक्षतादित्याह प्रत्यक्षावगममवगम्यते,नेनेत्यवगमो मानमवगम्यते प्राप्यत इत्यवगमः फलं प्रत्यक्षावगमो मानमस्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वम् । प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् । मयेदं विदित्वमतो नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः । एवं लोकानुभवसिद्धत्वेऽपि तज्ज्ञानं धर्म्यं धर्मादनपेतमनेकजन्मसंचितनिष्कामधर्मफलम् । तर्हि दुःसम्पादं स्यान्नेत्याह । सुसुखं कर्तुं गुरूपदर्शितविचारसहकृतेन वेदान्तवाक्येन सुखेन कर्तुं शक्यं न देशकालादिव्यवधानमपेक्षते प्रमाणवस्तुपरतन्त्रत्वाज्ज्ञानस्य । एवमनायाससाध्यत्वे स्वल्पफलत्वं स्यादत्यायाससाध्यानामेव कर्मणां महाफलत्वदर्शनादिति नेत्याह अव्ययम् । एवमनायाससाध्यस्याप्यस्य फलतो व्यह्तो नास्तीत्यव्ययमक्षयफलमित्यर्थः । कर्मणा त्वतिमहतामपि क्षयिफलत्वमेव यो वा एतदक्षरं गार्ग्यविदित्वास्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति इति [Bआऊ ३.७.१०] श्रुतेः । तस्मात्सर्वोत्कृष्टत्वाच्छ्रद्धेयमेवात्मज्ञानम् ॥२॥ विश्वनाथः किं च । इदं ज्ञानं राजविद्या विद्या उपासना विविधा एव भक्तयः तासां राजा । राजदन्तादित्वाद्परनिपातः । गुह्यानां राजेति भक्तिमात्रमेवातिगुह्यं तस्य बहुविधस्यापि राजा इति अतिगुह्यतमम् । पवित्रमिदमिति सर्वपापप्रायश्चित्तत्वात्त्वं पदार्तह्ज्ञानाच्च सकाशादपि पावित्र्यकरम् । अनेकजन्मसहस्रसञ्चितानां सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनमिदमेव इति मधुसूदन सरस्वतीपादाः । प्रत्यक्ष एवावगमोऽनुभवो यस्य तत् । भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ [Bह्ড়् ११.२.४२] इत्येकादशोकेत्ः प्रतिपदमेव भजनानुरूपभगवदनुभवलाभात् । धर्म्यं धर्मादनपेतं सर्वधर्माकरणेऽपि सर्वधर्मसिद्धेः यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ [Bह्ড়् ४.३१.१४] इति नारदोक्तेः । कर्तुं सुसुखमिति कर्मज्ञानादाविव नात्र कोऽपि कारवाङ्मानसक्लेशातिशयः श्रवणकीर्तनादिभक्तेः श्रोत्रादीन्द्रियव्यापारमात्रत्वात् । अव्ययं कर्मज्ञानादिवन्न नश्वरं निर्गुणत्वात् ॥२॥ बलदेवः राजविद्येति । विद्यानां शाण्डिल्यवैश्वानरदहरादिशब्दपूर्वाणां राजा राजविद्या । गुह्यानां जीवात्मयाथात्म्यादिरहस्यानां राजा राजगुह्यमिदं भक्तिरूपं ज्ञानम् । राजदन्तादित्वादुपसर्जनस्य परनिपातः । तथात्वे प्रतिपादयितुं विशिनष्टि उत्तमं पवित्रं लिङ्गदेहपर्यन्तसर्वपापप्रशमनात् । यदुक्तं पाद्मे अप्रारब्धफलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयन्ते विष्णुभक्तिरतात्मनाम् ॥ इति । क्रमोऽत्र पर्णशतकवेधवद्बोध्यः । प्रत्यक्षावगममवगम्यत इत्यवगमो विषयः । स यस्मिन् प्रत्यक्षेऽस्ति श्रवणादिकेऽभ्यस्त्यमाने तस्मिंस्तद्विषयः पुरुषोत्तमोऽहमाविर्भवामि । एवमाह सूत्रकारः प्रकाशश्च कर्मण्यभ्यासातिति । धर्म्यं धर्मादनपेतं गुरुशुश्रूषादिधर्मैर्नित्यं पुष्यमाणम् । श्रुतिश्च आचार्यवान् पुरुषो वेद इत्याद्या । कर्तुं सुसुखं सुखसाध्यम् । श्रोत्रादिव्यापारमात्रत्वात्तुलसीपात्राम्बुचुलुकमात्रोपकरणत्वाच्च । अव्ययमविनाशिमोक्षेऽपि तस्यानुवृत्तेः । एवं वक्ष्यति भक्त्या मामभिजानाति इत्यादिना । कर्मयोगादिकं तु नेदृशमतोऽस्य राजविद्यात्वम् । तत्राहुः राज्ञां विद्या, राज्ञां गुह्यमिति राज्ञामिवोदारचेतसां कारुणिकानामिव दिवमपि तुच्छीकुर्वतामियः विद्या न तु शीघ्रं पुत्रादिलिप्सया देवानभ्यर्चतां दीनचेतसां कर्मिणाम् । राजानो हि महारत्नादिसम्पदप्यनिह्नुवानाः स्वमन्त्रं यथातियत्नान्निह्नूयते तथान्यां विद्यामनिह्नुवाना मद्भक्ता एतामतियत्नान्निह्नुवीरन्निति । समानमन्यत् ॥२॥ __________________________________________________________ भगवद्गीता ९.३ अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥ श्रीधरः नन्वेवमस्यातिसुकरत्वे के नाम संसारिणः स्युः । तत्राह अश्रद्दधाना इति । अस्य भक्तिसहितज्ञानलक्षणस्य । धर्मस्येति कर्मणि षष्ठी । इमं धर्ममश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरैर्मत्प्राप्तये कृतप्रयत्ना अपि मामप्राप्य मृत्युयुक्ते संसारवर्त्मनि निमित्ते निवर्तन्ते । मृत्युव्याप्ते संसारमार्गे परिभ्रमन्तीत्यर्थः ॥३॥ मधुसूदनः एवमस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वेऽपि कुतोऽत्र न प्रवर्तन्ते, तथा च न कोऽपि संसारी स्यादित्यत आह अश्रद्दधाना इति । अस्यात्मज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्रप्रतिपादितेऽपि अश्रद्दधाना वेदविरोधिकुहेतुदर्शनदूषितान्तःकरणतया प्रामाण्यममन्यमानाः पापकारिणोऽसुरसम्पदमारूढाः स्वमतिकल्पितेनोपायेन कथंचिद्यतमाना अपि शास्त्रविहितोपायाभावादप्राप्य मां मत्प्राप्तिसाधनमप्यलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्युयुक्ते संसारवर्त्मनि सर्वदा जननमरणप्रबन्धेन नारकितिर्यगादियोनिष्वेव भ्रमन्तीत्यर्थः ॥३॥ विश्वनाथः नन्वेवमस्यातिसुखकरत्वे सति को नाम संसारी स्यात् । तत्राह अश्रद्दधाना इति । अस्येति कर्मणि षष्ठी आर्षी । इमं धर्ममश्रद्दधानाः शास्त्रवाक्यैः प्रतिपादितं भक्तेः सर्वोत्कर्षं स्तुत्यर्थवादमेव मन्यमाना आस्तिक्येन न स्वीकुर्वन्ति ये, त उपायान्तरैर्मत्प्राप्तये कृतप्रयत्ना अपि मामप्राप्य मृत्युव्याप्ते संसारवर्त्मनि नितरामतिशयेन वर्तन्ते ॥३॥ बलदेवः नन्वेवं सुकरे धर्मे स्थिते न कोऽपि संसारेदिति चेत्तत्राह अश्रद्दधाना इति । धर्मस्येति कर्मणि षष्ठी । इमं मद्भक्तिलक्षणं धर्मं श्रुत्यादिप्रसिद्धप्रभावमप्यश्रद्दधाना दृढविश्वासेन तमगृह्णतः स्तुतिमात्रमेवैतदिति ये मन्यन्ते, ते मत्प्राप्तये साधनान्तराण्यनुतिष्ठन्तोऽपि भक्त्यवहेलनान्मामप्राप्य मृत्युयुक्ते संसारवर्त्मनि नितरां वर्तन्ते ॥३॥ __________________________________________________________ भगवद्गीता ९.४ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४॥ श्रीधरः तदेवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारमभिमुखीकृत्य तदेव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ताऽतीन्द्रिया मूर्तिः स्वरूपं यस्य । तादृशेन मया कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम् । तत्सृष्ट्वा तदेवानुप्राविशतित्यादि श्रुतेः । अतएव कारणभूते मयि तिष्ठन्तीति मत्स्थानि सर्वाणि भूतानि चराचराणि । एवमपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहमवस्थितः । आकाशवदसङ्गत्वात् ॥४॥ मधुसूदनः तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याभिमुखीकृतमर्जुनं प्रति तदेवाह द्वाभ्यां मयेति । इदं जगत्सर्वं भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मायाधिष्ठानेन परमार्थसता सद्रूपेण स्फुरणरूपेण च ततं व्याप्तं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्पधारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्वं जगत्कथं व्याप्तं प्रत्यक्षविरोधादिति नेत्याह अव्यक्ता सर्वकरणागोचरीभूता स्वप्रकाशाद्वयचैतन्यसदानन्दरूपा मूर्तिर्यस्य तेन मया व्याप्तमिदं सर्वं न त्वनेन देहेनेत्यर्थः । अत एव सन्तीव स्फुरन्तीव मद्रूपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च । परमार्थतस्तु न च नैवाहं तेषु कल्पितेषु भूतेस्ववस्थितः कल्पिताकल्पितयोः सम्बन्धायोगात् । अतएवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाणुमात्रेणापि न स सम्बध्यत इति ॥४॥ विश्वनाथः यद्दास्यभक्तावेतन्मात्रं मदैश्वर्यज्ञानं मद्भक्तैरपेक्षितव्यमित्याह सप्तभिः । अव्यक्ताऽतीन्द्रिया मूर्तिः स्वरूपं यस्य तेन मया कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम् । अतएव मत्स्थानि मयि कारणभूते पूर्णचैतन्यस्वरूपे स्थितानि सर्वाणि भूतानि चराचराणि सन्ति । एवमपि घटादिषु स्वकार्येषु मृगादिवत्तेषु भूतेषु नाहमवस्थितोऽसङ्गत्वात् ॥४॥ बलदेवः अथ स्वभक्त्युद्दीपकमद्भुतस्वैश्वर्यमाह मयेति । अव्यक्ता इन्द्रियाग्राह्या मूर्तिः स्वरूपं यस्य तेन मया सर्वमिदं जगत्ततं धर्तुं नियन्तुं च व्याप्तम् । अतएव सर्वाणि चराचराणि भूतानि व्यापके धारके नियामके च मयि स्थितानि भवन्तीति तेषां स्थितिस्तदधीना नेत्यर्थः । इह निखिलजगदन्तर्यामिणा स्वांशेनान्तः प्रविश्य नियच्छामि दधामि चेत्युक्तम् । आह चैवं श्रुतिः यः पृथिव्यां तिष्ठतित्यादिना । इहापि वक्ष्यति विष्टभ्याहमिदं कृत्स्नमित्यादि ॥४॥ __________________________________________________________ भगवद्गीता ९.५ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥५॥ श्रीधरः किं च न चेति । न च मयि स्थितानि भूतानि । असङ्गत्वादेव मम । ननु तर्हि व्यापकत्वमाश्रयत्वं च पूर्वोक्तं विरुद्धमित्याशङ्क्याह पश्येति । मे मम ऐश्वर्यमसाधारणं योगं युक्तिमघटनघटनाचातुर्यं पश्य । मदीययोगमायावैभवस्याविर्तर्क्यत्वान्न किञ्चिद्विरुद्धमित्यर्थः । अन्यदप्याश्चर्यं पश्येत्याह भूतेति । भूतानि बिभर्ति धारयतीति भूतभृत् । भूतानि भावयति पालयतीति भूतभावनः । एवं भूतोऽपि ममात्मा परं स्वरूपं भूतस्थो न भवतीति । अयं भावः यथा देहं बिभ्रत्पालयंश्च जीवोऽहङ्कारेण तत्संश्लिष्टस्तिष्ठत्येवमहं भूतानि धारयन् पालयन्नपि तेषु न तिष्ठामि । निरहङ्कारत्वादिति ॥५॥ मधुसूदनः अतएव न चेति । दिविष्ठ इवादित्ये कल्पितानि जलचलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वमर्जुनः प्राकृतीं मनुष्यबुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावमैश्वरमघटनघटनाचातुर्यं मायाविन इव ममावलोकयेत्यर्थः । नाहं कस्यचिदाधेयो नापि कअस्यचिदाधारस्तथाप्यहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यतो भूतानि सर्वाणि कार्याण्युपादानतया बिभर्ति धारयति पोषयतीति च भूतभृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूतभावनः । एवमभिन्ननिमित्तोपादानभूतोऽपि ममात्मा मम पर्मआर्थस्वरूपभूतः सच्चिदानन्दघनोऽसङ्गाद्वितीयस्वरूपत्वाच् च भूतस्थः परमार्थतो न भूतसम्बन्धी स्वप्नदृगिव न परमार्थतः स्वकल्पितसम्बन्धीत्यर्थः । ममात्मेति राहोः शिर इतिवत्कल्पनया षष्ठी ॥५॥ विश्वनाथः तत एव मयि स्थितान्यपि भूतानि न मत्स्थानि ममासङ्गत्वादेवेति भावः । ननु तर्हि तव जगद्व्यापकत्वं जगदाश्रयत्वं च पूर्वोक्तं विरुद्धमित्याह पश्य मे योगमैश्वरमसाधारणं योगैश्वर्यमघटितघटनाचातुर्यमयम् । अन्यदप्याश्चर्यं पश्येत्याह भूतानि बिभर्ति धारयतीति भूतभृत् । भूतानि भावयति पालयतीति भूतभावनः । एवं भूतोऽपि ममात्मा भूतस्थो न भवतीति ममेति भगवति देहदेहिविभागाभावात् । राहोः शिरः इतिवदभेदेऽपि षष्ठी । अयं भावः यथा जीवो देहं दधत्पालयन्नपि तस्मिनासक्त्या देहस्थ एव भवति, एवमहं भूतानि दधत्पालयन्नपि मायिकसर्वभूतशरीरोऽपि न तत्रस्थो निःसङ्गत्वादिति ॥५॥ बलदेवः नन्वतिगुरुं भारं वहतस्ते महान् खेदः स्यादिति चेत्तत्राह न चेति । घटादावुदकादीनीव भारभूतानि चभूतानि संसृष्टानि मयि न सन्ति । तर्हि मत्स्थानि सअर्वभूतानीत्युक्तिविरुद्धेतेति मयि न सन्ति । तर्हि मत्स्थानि सर्वभूतानीत्युक्तिर्विरुद्धेतेति चेत्तत्रह पश्येति । ममैश्वरं मदसाधारणं योगं पश्य जानीहि युज्यतेऽनेन दुर्घटेषु कार्येषु इति निरुक्तेर्योगोऽविचिन्त्यशक्तिवपुः सत्यसङ्कल्पतालक्षणो धरमस्तमित्यर्थः । एतदेव विस्फुटयति भूतभृदिति भूतभृत्भूतानां धारकः पालकश्चाहं भूतस्थो भूतसंपृक्तो नैव भवामि । यतो मामात्मा मन एव भूतभावनः सत्यसङ्कल्पता लक्षणेनैश्वरेण योगेनैवाहं भूतानां धारणं पालनं च करोमि, न तु स्वमूर्तिव्यापारेणेत्यर्थः । श्रुतिश्चैवमाह एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः [Bआऊ ३.७.९] इत्यादिना । यद्यपि स्वरूपान्न मनो भिन्नं, तथापि सत्ता सतीत्यादिवद्विशेषाद्वास्तवं भेदकार्यमादायैव तथोक्तं बोध्यम् ॥५॥ __________________________________________________________ भगवद्गीता ९.६ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥ श्रीधरः असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह ययेति । अवकाशं विनावस्थानानुपपत्तेर्नित्यमाकाशे स्थितो वायुः सर्वत्रगोऽपि महानपि नाकाशेन संश्लिष्यते । निरवयवत्वेन संश्लेषायोगात् । तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥६॥ मधुसूदनः असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह यथेति । यथैवासङ्गस्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्रगः । महान् परिमाणतः । एतादृशोऽपि न न कदाप्याकाशेन सह संसृज्यते । तथैवासङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगानि च स्थितानि नापि स्थितानीत्युपधारय विमृश्यावधारय ॥६॥ विश्वनाथः असङ्गे मयि भूतानि स्थितान्यपि न स्थितानि, तेष्वप्यहं स्थितोऽपि न स्थित इत्यत्र दृष्टान्तमाह यथेति । यथैवासङ्गस्वभावे आकाशे नित्यं वातीति वायुः सर्वदा चलनस्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्रगो महान् परिमाणतः यथा स्वाकाशस्य असङ्गत्वात्तत्र स्थितोऽपि न स्थितः । आकाशोऽपि वायौ स्थितोऽपि न स्थितोऽसङ्गत्वादेव तथैवासङ्गस्वभावे मयि सर्वाणि भूतानि आकाशादीनि महान्ति सर्वत्रगानि स्थितानि नापि स्थितानीत्युपधारय विमृश्य निश्चिनु । ननु तर्हि पश्य मे योगमैश्वरमिति भगवदुक्तं योगैश्वर्यस्यातर्क्यत्वं कथं सिद्धमभूत्? दृष्टान्तलाभात् । उच्यते आकाशस्य जडत्वा एवासङ्गत्वम् । चेतनस्य त्वसङ्गत्वं जगदधिष्ठानाधिष्ठातृत्वे परमेश्वरं विना नान्यत्रास्तीत्यतर्क्यत्वं सिद्धमेव । तदप्याकाशदृष्टान्तो लोकबुद्धिप्रवेशार्थ एव ज्ञेयः ॥६॥ बलदेवः चराचराणां सर्वेषां भूतानां मत्सङ्कल्पायत्ता स्थितिर्वृत्तिश्चेत्यत्र दृष्टान्तमाह यथेति । यथा निरालम्बे महत्याकाशे निरालम्बो महान् वायुः स्थितः सर्वत्र गच्छति । तस्य तस्य च निरालम्बतया स्थितिर्मत्सङ्कल्पादेव प्रवृत्तिश्चेत्यन्तर्यामिब्राह्मणात्यद्भीषा वातः पवते इति श्रुत्यन्तराच्चोपधारयेति, तथा सर्वाणि स्थिरचराणि भूतानि मत्स्थानि तैरन्संतुष्टे मयि स्थितानि मयैव सङ्कल्पमात्रेण धृतानि नित्यमितानि चेत्युपधारय । अन्यथा आकाशादीनि विभ्रंशेरन्निति ॥६॥ __________________________________________________________ भगवद्गीता ९.७ सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७॥ श्रीधरः तदेवमसङ्गस्यैव योगमायया स्थितिहेतुत्वमुक्तम् । तयैव सृष्टिप्रयलहेतुत्वं चाह सर्वेति । कल्पक्षये प्रलयकाले सर्वाणि भूतानि प्रकृतिं यान्ति । त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टिकाले तानि विसृजामि विशेषेण सृजामि ॥७॥ मधुसूदनः एवमुत्पत्तिकाले स्थितिकाले च कल्पितेन प्रपञ्चेनासङ्गस्यात्मनोऽसंश्लेषमुक्त्वा प्रलयेऽपि तमाह सर्वेतेइ । सर्वाणि भूतानि कल्पक्षये प्रलयकाले मामिकां मच्छक्तित्वेन कल्पितां प्रकृतिं त्रिगुणात्मिकां मायां स्वकारणभूतां यान्ति तत्रैव सूक्ष्मरूपेण लीयन्त इत्यर्थः । हे कौन्तेयेत्युक्तार्थम् । पुनस्तानि कल्पादौ सर्गकाले विसृजामि प्रकृतावविभागापन्नानि व्यनज्मि अहं सर्वज्ञः सर्वशक्तिरीश्वरः ॥७॥ विश्वनाथः नन्वधुना दृश्यमान्येतानि भूतानि त्वयि स्थितानीत्यवगम्यते । महाप्रलये क्व यास्यन्तीत्यपेक्षायामाह सर्वेति । मामिकां मदीयां मम त्रिगुणात्मिकायां मायाशक्तौ लीयन्त इत्यर्थः । पुनः कल्पक्षये प्रलयान्ते सृष्टिकाले तानि विशेषेण सृजामि ॥७॥ बलदेवः स्वसङ्कल्पादेव भूतानां स्थितिरुक्ता । अथ तस्मादेव तेषां सर्गप्रलयावाह सर्वेति । हे कौन्तेय ! कल्पक्षये चतुर्मुखावसानकाले सर्वाणि भूतानि मत्सङ्कल्पादेव मामिकां प्रकृतिं यानित् । प्रकृतिशक्तिके मयि विलीयन्ते कल्पादौ पुनस्तान्यहमेव बहु स्यामिति सङ्कल्पमात्रेण वैविध्येन सृजामि ॥७॥ __________________________________________________________ भगवद्गीता ९.८ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८॥ श्रीधरः नन्वसङ्गो निर्विकारश्च त्वं कथं सृजसीत्यपेक्षायामाह प्रकृतिमिति । स्वां स्वीयां स्वाधीनां प्रकृतिमवष्टभ्याधिष्ठाय । प्रलये लीनं सन्तं चतुर्विधमिमं सर्वं भूतग्रामं कर्मादिपरवशं पुनः पुनर्विविधं सृजामि । विशेषेण सृजामि इति वा । कथम् ? प्रकृतेर्वशात्प्राचीनकर्मनिमित्ततत्तत्स्वभाववशात् ॥८॥ मधुसूदनः किंनिमित्ता परमेश्वरस्थेयं सृष्टिर्न तावत्स्वभोगार्था तस्य सर्वसाक्षिभूतचैतन्यमात्रस्य भोक्तृत्वाभावात्तथात्वे वा संसारित्वेनेश्वरत्वव्याघातात् । नाप्यन्यो भोक्ता यदर्थेयं सृष्टिः । चेतनान्तराभावात् । ईश्वरस्यैव सर्वत्र जीवरूपेण स्थितत्वात् । अचेतनस्य चाभोक्तृत्वात् । अतएव नापवर्गार्थापि सृष्टिः । बन्धाभावादपवर्गविरोधित्वाच्चेत्याद्यनुपपत्तिः सृष्टेर्मायामयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्यभिप्रेत्य मायामयत्वान्मिथ्यात्वं प्रपञ्चस्य वक्तुमारभते त्रिभिः प्रकृतिमिति । प्रकृतिं मायाख्यामनिर्वचनीयां स्वां स्वस्मिन् कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर्मायाया वशादविद्यास्मितारागद्वेषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसंनिधापितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनः पुनर्विसृजामि विविधं सृजामि कल्पनामात्रेण स्वप्नदृगिव च स्वप्नप्रपञ्चम् ॥८॥ विश्वनाथः नन्वसङ्गो निर्विकारश्च त्वं कथं सृजसीत्यपेक्षायामाह प्रकृतिमिति । स्वां स्वीयामवष्टभ्याधिष्ठाय प्रकृतेर्वशात्स्वीयस्वभाववशात्प्राचीनकर्मनिमित्तादिति यावत् । अवशं कर्मादिपरतन्त्रम् ॥८॥ बलदेवः प्रकृतिमिति । स्वामात्मीयां त्रिगुणां प्रकृतिमवष्टभ्याधिष्ठाय सङ्कल्पमात्रेण महदाद्यान्मना परिणमय्येमं चतुर्विधं भूतग्रामं विसृजामि पुनः पुनः काले काले । कीदृशमित्याह प्रकृतेः प्राचीनकर्मवासनाया वशात्प्रभावादवशं परतन्त्रं तथा चाचिन्त्यशक्तेरसङ्गस्वभावस्य मम सङ्कल्पमात्रेण तत्तत्कुर्वतो न तत्संसर्गगन्धो न च कोऽपि खेदलेश इति ॥८॥ __________________________________________________________ भगवद्गीता ९.९ न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥ श्रीधरः नन्वेवं नानाविधानि कर्माणि कुर्वतस्तव जीववद्बन्धः कथं न स्यादिति ? अत आह न च मामिति । तानि विश्वसृष्ट्यादीनि कर्माणि मां न निबध्नन्ति । कर्मासक्तिर्हि बद्धहेतुः सा चाप्तकामत्वान्मम नास्ति । अत उदासीनत्वानुपपत्तेरुदासीनवत्स्थितमित्युक्तम् ॥९॥ मधुसूदनः अतः न चेति । न च नैव सृष्टिस्थितिप्रलयाख्यानि तानि मायाविनेव स्वप्नदृशेव च मया क्रियमाणानि मां निबन्ध्नन्ति अनुग्रहनिग्रहाभ्यां न सुकृतदुष्कृतभागिनं कुर्वन्ति मिथ्याभूतत्वात् । हे धनञ्जय युधिष्ठिरराजसूयार्थं सर्वान् राज्ञो जित्वा धनमाहृतवानिति महान् प्रभावः सूचितः प्रोत्साहनार्थम् । तानि कर्माणि कुतो न बध्नन्ति तत्राह उदासीनवदासीनम् । यथा कश्चिदुपेक्षको द्वयोर्विवदमानयोर्जयपराजयासंसर्गी तत्कृतहर्षविषादाभ्यामसंसृष्टो निर्विकार आस्ते तद्वन्निर्विकारतयासीनम् । द्वयोर्विवदमानयोरिहाभावादुपेक्षकत्वमात्रसाधर्म्येण वतिप्रत्ययः । अतएव निर्विकारत्वात्तेषु सृष्ट्यादिकर्मस्वसक्तमहं करोमीत्यभिमानलक्षेण सङ्गेन रहितं मां न निबद्नन्ति कर्माणीति युक्तमेव । अन्यस्यापि हि कर्तृत्वाभावे फलसङ्गाभावे च कर्माणि न बन्धकारणानीत्युक्तमनेन । तदुभयसत्त्वे तु कोशकार इव कर्मभिर्बध्यते मूढ इत्यभिप्रायः ॥९॥ विश्वनाथः नन्वेवं च नानाकर्माणि कुर्वतस्तव जीववद्बन्धः कथं न स्याद्? अत आह न चेति । तानि सृष्ट्यादीनि । कर्मासक्तिर्हि बद्धहेतुः सा चाप्तकामत्वान्मम नास्ति । उदासीनवदिति । अन्य उदासीनो यथा विवदमानानां दुःखशोकादिसंसृष्टो न भवति तथैवाहमित्यर्थः ॥९॥ बलदेवः ननु विषमाणि सृष्टिपोआलनलक्षणानि वैषम्यादिना त्वां बध्नीयुरिति चेत्तत्राह न चेति । तानि विषमसृष्ट्यादीनि कर्माणि न मयि वैषम्यादिप्रसञ्जयन्ति । तत्र हेतुगर्भविशेषणमुदासीनवदिति । जीवानां देवमानवतिर्यगादिभावे तत्तदभ्युदयतारतम्ये च तेषां पूर्वार्जितानि कर्माण्येव कारणानि । अहं तु तेषु विषमेषु कर्मस्वौदाईन्येन स्थितोऽसक्त इति न मयि वैषम्यादिदोषगन्धः । एवमाह सूत्रकारः वैषम्यनैर्घृण्ये न [Vस्. २.१.३५] इत्यादिना । उदासीनत्वे कर्तृत्वं न सिद्ध्येदत उक्तमुदासीनवदिति ॥९॥ __________________________________________________________ भगवद्गीता ९.१० मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१०॥ श्रीधरः तदेवोपपादयति मयेति । मयाध्यक्षेणाधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते जनयति । अनेन मदधिष्ठानेन हेतुनेदं जगद्विपरिवर्तते पुनः पुनर्जायते । सन्निधिमात्रेणाधिष्ठातृत्वात्कर्तृत्वमुदासीनत्वं चाविरुद्धमिति भावः ॥१०॥ मधुसूदनः भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च परस्परविरुद्धमिति शङ्कापरिहारार्थं पुनर्मायामयत्वमेव प्रकटयति मयेति । मया सर्वतोदृशिमात्रस्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस्त्रिगुणात्मिका सत्त्वासत्त्वादिभिरनिर्वाच्या माया सूयत उत्पादयति सचराचरं जगन्मायाविनाधिष्ठितेव माया कल्पितगजतुरगादिकम् । न त्वहं स्वकार्यमायाभासनमन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय ! जगत्सचराचरं विपरिवर्तते विविधं परिवर्तते जन्मादिविनाशान्तं दित्यादेरिव कर्तृत्वाभावादुदासीनवदासीनमित्युक्तमिति न विरोधः । तदुक्तम् अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥ इति । श्रुतिस्मृतिवादाश्चात्रार्थे सहस्रश उदाहार्याः ॥१०॥ विश्वनाथः ननु सृष्ट्यादिकर्तुस्तवेदमौदासीन्यं न प्रत्येमीत्यत आह मयेति । अध्यक्षेण मया निमित्तभूतेन प्रकृतिः सचराचरं जगत्सूयते । प्रकृतिरेव जगत्जनयति । ममात्राध्यक्षतामात्रम् । यथा कस्यचिदम्बरीषादेरिव भूपतेः प्रकृतिभिरेव राज्यकृत्यं निर्वाह्यते । अत्रोदासीनस्य भूपतेः सत्तामात्रमिति यथा तस्य राजसिंहासने सत्तामात्रेण विना प्रकृतिभिः किमपि न शक्यते कर्तुम् । तथैव ममाधिष्ठानलक्षणमध्यक्षत्वं विना प्रकृतिरपि जडा किमपि कर्तुं न शक्नोतीति भावः । अनेन मदधिष्ठानेन हेतुनेदं जगत्विपरिवर्तते पुनः पुनर् जायते ॥१०॥ बलदेवः तत्प्रतिपादयति मयेति । सत्यसङ्कल्पेन प्रकृत्यध्यक्षेण मया सर्वेश्वरेण जीवपूर्वपूर्वकर्मानुगुणतया वीक्षिता प्रकृतिः सचराचरं जगत्सूयते जनयति । विषमगुणा सती अनेन जीवपूर्वकर्मानुगुणेन मद्वीक्षणेन हेतुना तज्जगद्विपरिवर्तते पुनः पुनरुद्भवति । हे कौन्तेय । श्रुतिश्चैवमाह विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ॥ इति सन्निधिमात्रेणाधिष्ठातृत्वात्कर्तृत्वमुदासनिं च न विरुद्धम् । यथा सन्निधिमात्रेणगन्धः क्षोभाय जायते इत्यादि स्मरणाच्चैतदेवं मदधिष्ठातृमात्रं खलु प्रेकृतेरपेक्ष्यम् । मद्विना किमपि कर्तुं न सा प्रभवेत्न ह्यसति राज्ञः सिंहासनाधिष्ठातृत्वे तदमात्याः कार्ये प्रभवः ॥१०॥ __________________________________________________________ भगवद्गीता ९.११ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥ श्रीधरः नन्वेवंभूतं परमेश्वरं त्वां किमिति केचिन्नाद्रियन्ते ? तत्राह अवजानन्तीति द्वाभ्याम् । सर्वभूतमहेश्वररूपं मदीयं परं भावं तत्त्वमजानन्तो मूढा मूर्खा मामवजानन्ति मामवमन्यन्ते । अवज्ञाने हेतुः शुद्धसत्त्वमयीमपि तनुं भक्तेच्छावशान्मनुष्याकारामाश्रितवन्तमिति ॥११॥ मधुसूदनः एवं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वजन्तूनामात्मानमानन्दघनमनन्तमपि सन्तमवजानन्तीति । अवजानन्ति मां साक्षादीश्वरोऽयमिति नाद्रियन्ते निन्दन्ति वा मूढा अविवेकिनो जनाः । तेषामवज्ञाहेतुं भ्रमं सूचयति मानुषीं तनुमाश्रितं मनुष्यतया प्रतीयमानां मूर्तिमात्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत् । ततश्च मनुष्योऽयमिति भ्रान्त्याच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पआरमर्थिकं तत्त्वं सर्वभूतानां महान्तर्मीश्वरमजानन्तो यन्नाद्रियन्ते निन्दन्ति वा तदनुरूपमेव मूढत्वस्य ॥११॥ विश्वनाथः ननु च सत्यमनन्तकोटिब्रह्माण्डव्यापी सच्चिदानन्दविग्रहः कारणार्णवशायी महापुरुषः स्वप्रकृत्या जगत्सृजतीति यः प्रसिद्धः । स एव हि भवान् । किन्तु वसुदेवसूनोस्तवेयं मानुषी तनुरित्येतदंशेनैव केचित्तव निकर्षं वदन्तीत्यत आह अवजानन्तीति । मम मानुष्यास्तनोरस्या परं भावं कारणार्णवशायिमहापुरुषादिभ्योऽप्युत्कृष्टं स्वरूपमजानन्त एव ते । कीदृशम् ? भूतं सत्यं यद्ब्रह्म तच्च तन्महेश्वरं चेति । तन्महेश्वरपदं सत्यान्तरव्यावर्तकमत्र ज्ञेयं युक्ते क्ष्मादावृते भूतमिति अमरः । तमेकं गोविन्दं सच्चिदानन्दविग्रहं वृन्दावनसुरभूरुहभावनासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि इति (ङ्टू १.३३) श्रुतेः ।[*Eण्ड्ण्Oट्E] नराकृति परब्रह्म इति स्मृतेश्च । ममास्या मानुष्यास्तनोः सच्चिदानन्दमयत्वं मदभिज्णभक्तैरुच्यत एव, तथा सर्वब्रह्माण्डव्यापित्वं च बाल्ये यन्मात्रा श्रीयशोदया दृष्टमेव । यद्वा मानुषीं तनुमेव विशिनष्टि परमुत्कृष्टं भावं सत्तां विशुद्धं सत्त्वं सच्चिदानन्दस्वरूपमित्यर्थः । भावः सत्ता स्वभावाभिप्रायः इत्यमरः । परं भावमपि विशिनष्टि मम भूतमहेश्वरं मम सृज्यानि भूतानि ये ब्रह्माद्यास्तेषामपि महान्तमीश्वरम् । तस्मात्जीवस्येव मम परमेश्वरस्य तनुर्न भिन्ना । तनुरेवाहम् । अहमेव तनुः साक्षाद्ब्रह्मैव शाब्दं ब्रह्म दधद्वपुः [Bह्ড়् ३.२१.८] इति मदभिज्ञशुकोक्तेरिति भवादृशैस्तु विश्वस्यतामिति भावः ॥११॥ बलदेवः नन्वीदृशमहिमानं त्वां किमिति केचिन्नाद्रियन्ते ? तत्राह अवजानन्तीति । भूतमहेश्वरं निखिलजगदेकस्वामिनं सत्यसङ्कल्पं सर्वज्ञं महाकारुणिकं च मां मूढास्तेऽवजानन्ति । अत्र प्रकारं दर्शयन् विशिनष्टि मानुषीमिति मानुषसन्निवेशिनीं मानुषचेष्टाबहुलां तनुं श्रीमूर्तिमाश्रितं तादात्म्यसम्बन्धेन नित्यं प्राप्तं मामितरराजकुमारतुल्यः कश्चिदुग्रपुण्यो मनुष्योऽयमिति बुद्ध्यावमन्यन्त इत्यर्थः । मानुषी तनुः खलु पाञ्चभौतिक्येन न च भगवत्तनुस्तादृक्सच्चिदानन्दरूपाय कृष्णाय इति, तमेकं गोविन्दं सच्चिदानन्दविग्रहमिति श्रवणात् । तथात्वे तदवज्ञातॄणां मौढ्यान्ध्ययोगाद्ब्रह्मादिवन्द्यत्वायोगाच्च । एवं बुद्धिस्तेषां कुतो यया ते मूढा भण्यन्ते ? तत्राह परमिति । परमसाधारणं भावं स्वभावमजानन्तः मानुषाकृतेस्तस्य ज्ञानान्न्दात्मत्वसर्वेशत्वमोक्षदत्वादिस्वभावानभिज्ञानादित्यर्थः । एवं च सति तनुमाश्रितमित्युक्तिविशेषविभातं भेदकार्यमादाय बोध्या । यत्तु वसुदेवसूनोर्द्वारकाधिपतेः सूतिकागृहाविर्भूतमेव स्वरूपं नैजं चतुर्भुजत्वात्ततो व्रजं गच्छतः स्वरूपं तु मानुषं द्विभुजत्वादत उक्तं बभूव प्राकृतः शिशुः इतिवत् । अस्ति तन्निरवधानं मानुषीं तनुमाश्रितमिति तदुक्तेः । तेनैव रूपेण चतुर्भुजेन इति पार्थवाक्याच्च तस्मान्मानुष्यसंनिवेशित्वमेव तत्तनोर्मनुष्यत्वमित्युक्तं यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति इति श्रीवैष्णवे । गूढं परं ब्रह्म मनुष्यलिङ्गमिति श्रीभागवते च । मनुष्यचेष्टाप्राच्युर्याच्च तस्यास्तत्त्वम् । यथा मनुष्योऽपि राजा देववत्सिंहवच्च विचेष्टनान्नृदेवो नृसिंहश्च व्यपदिश्यते । तस्माद्द्विभुजश्चतुर्भुजश्च स मनुष्यभावेनोक्तहेतुद्वयाद्व्यपदिश्यः । न खलु भुजभूम्ना परेशत्वम् । कार्तवीर्यादौ व्यभिचारात् । विभुचैतन्यत्वं जगज्जन्मादिहेतुत्वं वा परशत्वम् । तच्च द्विभुजे तस्मिन्नस्त्येव तच्छ्रुतं न च द्विभुजत्वं सादि सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥ [ङ्टू १.९] इति तस्यानादिसिद्धत्वश्रवणात्प्राकृतः शिशुरित्यत्र प्रकृत्या स्वरूपेणैव व्यक्तः शिशुरित्येवार्थः । तस्माद्वैदूर्यमणौ नानारूपाणि इव तस्मिन् द्विभुजत्वादीनि युगपत्सिद्धान्येव यथारुच्युपास्यानीति शान्तोदितत्वनित्योदितत्वकल्पना दूरोत्सारिता ॥११॥ __________________________________________________________ भगवद्गीता ९.१२ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥ श्रीधरः किं च मोघाशा इति । मत्तोऽन्यद्देवतान्तरं क्षिप्रं फलं दास्यतीत्येवं भूता मोघा निष्फलैवाशा येषां ते । अतएव मद्विमुखत्वान्मोघानि निष्फलानि कर्माणि येषां ते । मोघमेव नानाकुतर्काश्रितं शास्त्रज्ञानं येषां ते । अतएव विचेतसो विक्षिप्तचित्ताः । सर्वत्र हेतुः राक्षसीं तामसीं हिंसादिप्रचुरामासुरीं च राजसीं कामदर्पादिबहुलां मोहिनीं बुद्धिभ्रंशकरीं प्रकृतिं स्वभावं श्रिता आश्रिताः सन्तः । मामवजानन्तीति पूर्वेणान्वयः ॥१२॥ मधुसूदनः ते च भगवदवज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयो निरन्तरं निरयनिवासार्हा एव मोघाशा इति । ईश्वरमन्तरेण कर्माण्येव नः फलं दास्यन्तीत्येवंरूपा मोघा निष्फलैवाशा फलप्रार्थना येषां ते । अतएवेश्वरविमुखत्वान्मोघानि श्रममात्ररूपाण्यग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघमीश्वराप्रतिपादककुतर्कशास्त्रजनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवदवज्ञानजनितदुरितप्रतिबद्धविवेकविज्ञाताः । किं च ते भगवदवज्ञानवशाद्राक्षसीं तामसीमविहितहिंसाहेतुद्वेषप्रधानामासुरीं च राजसीं शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधानां च मोहिनीं शास्त्रीयज्ञानभ्रंशहेतुं प्रकृतिं स्वभावमाश्रिता एव भवन्ति । ततश्च त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः इत्युक्तनरकद्वारभागितया नरकयातनामेव ते सततमनुभवन्तीत्यर्थः ॥१२॥ विश्वनाथः ननु ये मानुषीं मायामयीं तनुमाश्रितोऽयमीश्वर इति मत्वा त्वामवजानन्ति । तेषां का गतिस्तत्राह मोघाशा इति । यदि भक्ता अपि स्युस्तदपि मोघाशा भवन्ति । मत्सालोक्यादिमभिवाञ्छितं न प्राप्नुवन्ति । यदि ते कर्मिणस्तदा मोघकर्माणः कर्मफलं स्वर्गादिकं न लभन्ते । यदि ते ज्ञानिनस्तर्हि मोघज्ञाना ज्ञानफलं मोक्षं न विदन्ति । तर्हि ते किं प्रापुन्वन्तीत्यत आह राक्षसीमिति । ते राक्षसीं प्रकृतिं राक्षसानां स्वभावं श्रिताः प्राप्ता भवन्तीत्यर्थः ॥१२॥ बलदेवः ननु पाञ्चभौतिकमानुषतनुमानुग्रपुण्यः पुरुतेजाः कोऽप्ययमिति भावेन त्वामवजानतां का गतिः स्यात्तत्राह मोघेति । यदि ते ईश्वरभक्ता अपि स्युस्तदपि मोघाशा निष्फलमोक्षवाञ्छाः स्युः । यदि तेऽग्निहोत्रादिकर्मनिष्ठास्तदा मोघकर्माणः परिश्रमरूपाग्निहोत्रादिकाः स्युः । यदि ते ज्ञानाय वेदान्तादिशास्त्रपरिशीलनस्तदा मोघज्ञाना निष्फलतद्बोधाः स्युः । एवं कुतः ? यतस्ते विचेतसः । नित्यसिद्धमनुष्यसंनिवेशिसाक्षात्परब्रह्ममदवज्ञाजनितपापप्रतिबद्धविवेकज्ञाना इत्यर्थः । अतएवमुक्तं बृहद्वैष्णवे यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । स सर्वस्माद्बहिष्कार्यः श्रौतस्मार्तविधानतः । मुखं तस्यावलोक्यापि सचेलं स्नानमाचरेत् ॥ इति । तर्हि ते किं फलं लभन्ते ? तत्राह राक्षसीं हिंसादिप्रचुरां तामसीमासुरीं कामगर्वादिप्रचुरां राजसीं मोहिनीं विवेकविलोपिन्ं प्रकृतिं स्वभावं श्रिता नरके निवासार्हास्तिष्ठन्ति ॥१२॥ __________________________________________________________ भगवद्गीता ९.१३ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥ श्रीधरः के तर्हि त्वामाराधयन्तीति । अत आह महात्मान इति । महात्मानः कामाद्यनभिभूतचित्ताः । अतएव मध्व्यतिरेकेन नास्त्यन्यस्मिन्मनो येषाम् । ते तु भूतादिं जगत्कारणमव्ययं च मां ज्ञात्वा भजन्ति ॥१३॥ मधुसूदनः भगवद्विमुखानां फलकामनायास्तत्प्रयुक्तस्य नित्यनैमित्तिककाम्यकर्मानुष्ठानस्य तत्प्रयुक्तस्य शास्त्रीयज्ञानस्य च वैयर्थ्यात्पारलौकिकफलतत्साधनशून्यास्ते । नाप्यैहलौकिकं किंचित्फलमस्ति तेषां विवेकविज्ञानशून्यतया विचेतसो हि ते । अतः सर्वपुरुषार्थबाह्याः शोच्या एव सर्वेषां ते वराका इत्युक्तम् । अधुना के सर्वपुरुषार्थभाजोऽशोच्या ये भगवदेकशरणा इत्युच्यते महात्मान इति । महाननेकजन्मकृतसुकृतैः संस्कृतः क्षुद्रकामाद्यनभिभूत आत्मान्तःकरणं येषां तेऽअतएव अभयं सत्त्वसंशुद्धिः इत्यादिवक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिमाश्रिताः । अतएवान्यस्मिन्मद्व्यतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्वजगत्कारणमव्ययमविनाशिनं च मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥१३॥ विश्वनाथ तस्माद्ये महात्मानो यादृच्छिकमद्भक्तकृपया महात्मत्वं प्राप्तास्ते तु मानुषा अपि दैवीं प्रकृतिं देवानां स्वभावं प्राप्ताः सत्तो मां मानुषाकारमेव भजन्ते । न विद्यतेऽन्यत्र ज्ञानकर्माण्यकामनादौ मनो येषां ते । मां भूतादिं मया ततमिदं सर्वं इत्यादि मदैश्वर्यज्ञानेन भूतानां ब्रह्मादिस्तम्बपर्यन्तानां कारणम् । अव्ययं सच्चिदानन्दविग्रहत्वादनश्वरं ज्ञात्वेति ममाव्ययत्वे मद्भक्तैरेतावन्मात्रं मज्ज्ञानमपेक्षितव्यम् । इयमेव त्वं पदार्थज्ञानकर्माद्यनपेक्षा भक्तिरनन्या सर्वश्रेष्ठा राजविद्या राजगुह्यमिति द्रष्टव्यम् ॥१३॥ बलदेवः तर्हि के त्वामादिर्यन्ते ? तत्राह महात्मान इति । ये नराकृतिपरब्रह्ममत्तत्त्ववित्सत्प्रसङ्गेन तादृशमन्निष्ठया विस्तीर्णागाधमनसो मदीयेऽपि सहस्रशीर्षाद्याकारेऽरुचयस्ते मनुष्या अपि दैवीं प्रकृतिमाश्रिताः सन्तो नराकृतिं मां मध्यभूतादिविधिरुद्रादिसर्वकारणमव्ययं नित्यं च ज्ञात्वा निश्चित्य भजन्ति सेवन्ते । अनन्यमनसो नराकार एव मयि निखातचित्ताः ॥१३॥ __________________________________________________________ भगवद्गीता ९.१४ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥ श्रीधरः तेषां भजनप्रकारमाह सततमिति द्वाभ्याम् । सततं सर्वदा स्तोत्रमन्त्रादिभिः कीर्तयन्तः केचिन्मामुपासते सेवन्ते । दृढानि व्रतानि नियमा येषां तादृशाः सन्तः । यतन्तश्च ईश्वरपूजादिषु इन्दिर्योपसंहारादिषु प्रयत्नं कुर्वन्तः । केचिद्भक्त्या नमस्यन्तः प्रणमन्तश्च । अन्ये नित्ययुक्ता अनवरतमवहिता सेवन्ते । भक्त्येति नित्ययुक्ता इति च कीर्तनादिष्वपि द्रष्टव्यम् ॥१४॥ मधुसूदनः ते केन प्रकारेण भजन्तीत्युच्यते द्वाभ्यां सततमिति । सततं सर्वदा ब्रह्मनिष्ठं गुरुमुपसृत्य वेदान्तवाक्यविचारेण गुरूपसदनेतरकाले च प्रणवजपोपनिषदावर्तनादिभिर्मां सर्वोपनिषत्प्रतिपाद्यं ब्रह्मस्वरूपं कीर्तयन्तो वेदान्तशास्त्राध्ययनरूपश्रवणव्यापारविषयीकुर्वन्त इति यावत् । तथ दृढव्रता दृढानि प्रतिपक्षैश्चालयितुमशक्यानि अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शमदमादिसाधनसम्पन्ना इति यावत् । तथा चोक्तं पतञ्जलिना अहिंसास्तयास्तेयब्रह्मचर्यापरिग्रहा यमाः [य़्स्२.३०] ते त्य्जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् [य़्स् २.३१] इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्त्यादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्यन्यत्वेनानवच्छिन्ना अहिंसादयः सार्वभौमाः क्षिप्तमूढविक्षिप्तभूमिष्वपि भाव्यमानाः कस्यामपि जातौ कस्मिन्नपि देशे कस्मिन्नपि काले यज्ञादिप्रयोजनेऽपि हिंसां न करिष्यामीत्येवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्ता एते महाव्रतमित्युच्यन्ते इत्यर्थः । तथा नमस्यन्तश्च मां कायवाङ्मनोभिर्नमस्कुर्वन्तश्च मां भगवन्तं वासुदेवं सकलकल्याणगुणनिधानमिष्टदेवतारूपेण गुरुरूपेण च स्थितम् । चकारात् श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ [Bह्ড়् ७.५.२३] इति वन्दनसहचरितं श्रवणाद्यपि बोधव्यम् । अर्चनं पादसेवनमित्यपि गुरुरूपे तस्मिन् सुकरमेव । अत्र मामिति पुनर्वचनं सगुणरूपपरामर्शार्थम् । अन्यथा वैयर्थ्यप्रसङ्गात् । तथा भक्त्या मद्विषयेण परेण प्रेम्णा नित्ययुक्ताः सर्वदा संयुक्ताः एतेन सर्वसाधनपौष्कल्यं प्रतिबन्धकाभावश्च दर्शितः । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] पतञ्जलिना चोक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च [य़्स्१.२९] इति । तत ईश्वरप्रणिधानात्प्रत्यक्चेतनस्य त्वंपोअदलक्ष्यस्याधिगमः साक्षात्कारो भवति । अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः । तदेवं शमदमादिसाधनसम्पन्ना वेदान्तश्रवणमननपरायणाः परमेश्वरे परमगुरौ प्रेम्णा नमस्कारादिना च विगतविघ्नाः परिपूर्णसर्वसाधनाः सन्तो मामुपासते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननोत्तरभाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरमसाधनं दर्शितम् । एतादृशसाधनपौष्कल्ये सति यद्वेदान्तवाक्यजमखण्डगोचरं साक्षात्काररूपमहं ब्रह्मास्मीति ज्ञानं तत्सर्वशङ्काकलङ्कास्पष्टं सर्वसाधनफलभूतं स्वोत्पत्तिमात्रेण दीप इव तमः सकलमज्ञानं तत्कार्यं च नाशयतीति निरपेक्षम् एव साक्षान्मोक्षहेतुर्न तु भूमिजयक्रमेण भ्रूमध्ये प्राणप्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणमर्चिरादिमार्गेण ब्रह्मलोकगमनं तद्भोगान्तकालविलम्बं वा प्रतीक्षते । अतो यत्प्राक्प्रतिज्ञातमिदं तु ते गुह्यतमं प्रवक्ष्याम्युअनसूयवे ज्ञानमिति तदेतदुक्तम् । फलं चास्याशुभान्मोक्षणं प्रागुक्तमेवेतीह पुनर्नोक्तम् । एवमत्रायं गम्भीरो भगवतोऽभिप्रायः । उत्तानार्थ्यस्तु प्रकट एव ॥१४॥ विश्वनाथः भजन्तीत्युक्तम् । तद्भजनमेव किमित्यत आह सततं सदेति नात्र कर्मयोग इव कालदेशपात्रशुद्धाद्यपेक्षा कर्तव्येत्यर्थः । न देशनियमस्तत्र न कालनियमस्तथ । नोच्छिष्ठादौ निषेधोऽ स्ति श्रीहरेर्नाम्नि लुब्धक ॥ इति स्मृतेः । यतन्तो यतमानः । यथा कुटुम्बपालनार्थं दीना गृहस्था धनिकद्वारादौ धनार्थं यतन्ते, तथैव मद्भक्ताः कीर्तनादिभक्तिप्राप्त्यर्थं भक्तसभादौ यतन्ते. प्राप्य च भक्तिमधीयमानं शास्त्रं पठत इव पुनः पुनरभ्यस्यन्ति च । एतावन्ति नामग्रहणानि, एतावत्यः प्रणतयः, एतावत्यः परिचर्याश्चावश्यकर्तव्या इत्येवं दृढानि व्रतानि नियमा येषां ते. यद्वा, दृढान्यपतितान्येकादश्यादिव्रतानि नियमा येषां ते.। नमस्यन्तश्च चकारः श्रवणपादसेवनाद्यनुक्तसर्वभक्तिसङ्ग्रहार्थः । नित्ययुक्ता भाविनं मन्नित्यसंयोगमाकाङ्क्षन्त आशंसायां भूतवच् चेति वर्तमानेऽपि भूतकालिकः क्तप्रत्ययः । अत्र मां कीर्तयन्त एव मामुपासत इति मत्कीर्तनादिकमेव मदुपासनमिति वाक्यार्थः । अतो मामिति न पौन्रुक्त्यमाशङ्कनीयम् ॥१४॥ बलदेवः भक्तिप्रकारमाह सततमिति द्वयेन । सततं सर्वदा देशकालादिविशुद्धिनैरपेक्षेण मां कीर्तयन्तः सुधामधुराणि मम कल्याणगुणकर्मानुबन्धीनि गोविन्दगोवर्धनोद्धरणादीनि नामान्युच्चैरुच्चारयन्तो मामुपासते । नमस्यन्तश्च मदर्चनानिकेतेषु गत्वा धूलिपङ्काप्तेषु भूतलेषु दण्डवत्प्रणिपतन्तो भक्त्या प्रीतिभरेण । कीर्तयन्तो मामुपासत इति मत्कीर्तनादिकमेव मदुपासनमिति वाक्यार्थः । अतो मामिति न पौनरुक्त्यम् । चशब्दोऽनुक्तानां श्रवणार्चनवन्दनादीनां समुच्चायकः । यतन्तः समानाशयैः साधुभिः सार्धं मत्स्वरूपगुणादियाथात्म्यनिर्णयाय यतमानाः । दृढव्रता दृढान्य् अस्खलितान्येकादशीजन्माष्टम्युपोषणादीनि व्रतानि येषां ते । नित्ययुक्ता भाविनं मन्नित्यसंयोगं वाञ्छन्तः आशंसायां भूतवच्च [ড়ाण्३.३.१३२] इति सूत्राद्वर्तमानेऽपि भूतकालिकक्तप्रत्ययः ॥१४॥ __________________________________________________________ भगवद्गीता ९.१५ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥ श्रीधरः किं च ज्ञानेति । वासुदेवः सर्वमित्येवं सर्वात्मत्वदर्शनं ज्ञानम् । तदेव यज्ञः । तेन ज्ञानयज्ञेन मां यजन्तं पूजयन्तोऽन्येऽप्युपासते । तत्रापि केचिदेकत्वेनाभेदभावनया । केचित्पृथक्त्वेन पृथग्भावनया दासोऽहमिति । केचित्तु विश्वतोमुखं सर्वात्मकं मां बहुधा ब्रह्मरुद्रादिरूपेणोपासते ॥१५॥ मधुसूदनः इदानीं ये एवमुक्तश्रवणमनननिदिध्यासनासमर्थास्तेऽपि विविधा उत्तमा मध्यमा मन्दाश्चेति सर्वेऽपि स्वानुरूप्येण मामुपासत इत्याह ज्ञानयज्ञेनेति । अन्ये पूर्वोक्तसाधनानुष्ठानासमर्था ज्ञानयज्ञेन त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि इत्यादिश्रुत्युक्तमहङ्ग्रहोपासनं ज्ञानं स एव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन । चकार एवार्थे । अपिशब्दः साधनान्तरत्यागार्थः । केचित्साधनान्तरनिस्पृहाः सन्त उपास्योपासकाभेदचिन्तारूपेण ज्ञानयज्ञेनैकत्वेन भेदव्यावृत्त्या मामेवोपासते चिन्तयन्त्युत्तमाः । अन्ये तु केचिन्मध्यमाः पृथक्त्वेनोपास्योपासकयोर्भेदेन आदित्यो ब्रह्मेत्यादेशः [Cहाऊ ३.१९.१] इत्यादिश्रुत्युक्तेन प्रतीकोपासनरूपेण ज्ञानयज्ञेन मामेवोपासते । अन्ये त्वहङ्ग्रहोपासने प्रतीकोपासने वासमर्थाः केचिन्मन्दा कांचिदन्यां देवतां चोपासीनाः कानिचित्कर्माणि वा कुर्वाणा बहुधा तैस्तैर्बहुभिः प्रकारैर्विश्वरूपं सर्वात्मानं माम एवोपासते । तेन तेन ज्ञानयज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्वपूर्वभूमिलाभः ॥१५॥ विश्वनाथः तदेवमत्राध्याये पूर्वाध्याये चानन्यभक्त एव महात्मशब्दवाच्य आर्तादिसर्वभक्तेभ्यो न्यूनाः । अहङ्ग्रहोपासकाः प्रतीकोपासका विश्वरूपोपासकास्तान् दर्शयति ज्ञानयज्ञेनेति । अन्ये न महात्मनः पूर्वोक्तसाधनानुष्ठानासमर्थः इत्यर्थः । ज्ञानयज्ञेन त्वं वा अहमस्मि भगवो देवता अहं वै त्वमसि इत्यादि श्रुत्युक्तमहङ्ग्रहोपासनं ज्ञानम् । स एव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन । चकार एवार्थे । अपि शब्दः साधनान्तरत्यागार्थः । एकत्वेन उपास्योपासकयोरभेदचिन्तनरूपेण । ततोऽपि न्यूना अन्ये पृथक्त्वेन भेदचिन्तनरूपेण आदित्यो ब्रह्मेत्यादेशः [Cहाऊ ३.१९.१] इत्यादि श्रुत्युक्तेन प्रतीकोपासनेन ज्ञानयज्ञेन । अन्ये ततोऽपि मन्दा बहुधा बहुभिः प्रकारैर्विश्वतोमुखं विश्वरूपं सर्वात्मानं माम एवोपासते इति मधुसूदनसरस्वतीपादानां व्याख्या । अत्र नादेवो देवमर्चयेतिति तान्त्रिकदृष्ट्या गोपालोऽहमिति भावनावत्त्वे या गोपालोपासना सा अहङ्ग्रहोपासना । तथा यः परमेश्वरो विष्णुः स हि सूर्य एष नान्यः । स हि इन्द्र एव नान्यः । स हि सोम एव नान्यः इत्येवं भेदेनैकस्या एव भगवद्विभूतेर्या उपासना सा प्रतीकोपासना । विष्णुः सर्व इति समस्तविभूत्युपासना विश्वरूपोपासनेति ज्ञानयज्ञस्य त्रैविध्यम् । यद्वा एकत्वेन पृथक्त्वेन इत्येक एव अहङ्ग्रहोपासना गोपालोऽहं गोपालस्य दासोऽहमित्युभयभावनामयी समुद्रगामिनी नदीव समुद्रभिन्नोऽभिन्ना चेति । तदा च ज्ञानयज्ञस्य त्रैविध्यम् ॥१५॥ बलदेवः एवं केवलस्वरूपनिष्ठान् कीर्तनादिशुद्धभक्तिप्रधानान्महात्मशब्दितानभिधाय गुणीभूततत्कीर्तनादिज्ञानप्रधानान् भक्तानाह ज्ञानेति । पूर्वतोऽन्ये केचन भक्ताः पूर्वोक्तेन कीर्तनादिज्ञानयज्ञेन च यजन्तो मामुपासते । तत्र प्रकारमाह बहुधा बहुप्रकारेण पृथक्त्वेन प्रपञ्चाकारेण प्रधानमहदाद्यात्मना विश्वतोमुखमिन्द्रादिदैवतात्मना चावस्थितं मामेकत्वेनोपासते । अयमत्र निष्कर्षः सूक्ष्मचिदचिच्छक्तिमान् सत्यसङ्कल्पः कृष्णो बहु स्यामिति स्वीयेन सङ्कल्पेन स्थूलचिदचिच्छक्तिमानेक एव ब्रह्मादिस्तम्बान्तविचित्रजगद्रूपतयावतिष्ठत इत्यनुसन्धिना तादृशस्य मम कीर्तनादिना च मामुपासत इति ॥१५॥ __________________________________________________________ भगवद्गीता ९.१६१९ अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥ पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥१७॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥ तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९॥ श्रीधरः सर्वात्मतां प्रपञ्चयति अहं क्रतुरिति चतुर्भिः । क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञः स्मार्तः पञ्चमहायज्ञादिः । स्वधा पित्र्यर्थं श्राद्धादिः । औषधमौषधिप्रभवमन्नम् । भेषजं वा । मन्त्रो याज्यपुरोधोवाक्यादिः । आज्यं होमादिसाधनम् । अग्निराहवनीयादिः । हुतं होमः । एतत्सर्वमहमेव ॥१६॥ किं च पितेति । धाता कर्मफलविधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकम् । प्रायश्चित्तात्मकं वा । ओङ्कारः प्रणवः । ऋगादयो वेदाश्चाहमेव । स्पष्टमन्यत् ॥१७॥ किं च गतिरिति । गम्यत इति गतिः फलम् । भर्ता पोषणकर्ता । प्रभुर्नियन्ता । साक्षी शुभाशुभद्रष्टा । निवासो भोगस्थानम् । शरणं रक्षकः । सुहृद्धितकर्ता । प्रकर्षेण भवत्यनेनेति प्रभवः स्रष्टा । प्रलीयतेऽनेनेति प्रलयः संहर्ता । तिष्ठत्यस्मिन्निति स्थानमाधारः । निधीयतेऽस्मिन्निति निधानं लयस्थानम् । बीजं कारणम् । तथाप्यव्ययमविनाशि । न तु ब्रीह्यादिबीजवन्नश्वरमित्यर्थः ॥१८॥ किं च तपाम्यहमिति । आदित्यात्मना स्थित्वा निदाघकाले तपामि जगतस्तापं करोमि । वृष्टिसमये च वर्षमुत्सृजामि विमुञ्चामि । कदाचित्तु वर्षं निगृह्णाम्याकर्षामि । अमृतं जीवनं मृत्युश्च नाशः । सत्स्थूलं दृश्यम् । असच्च सूक्ष्मदृश्यम् । एतं सर्वमहमेवेति । एवं मत्वा मामेव बहुधोपासत इति पूर्वेनैवान्वयः ॥१९॥ मधुसूदनः यदि बहुधोपासते तर्हि कथं त्वामेवेत्याशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः अहमिति । सर्वस्वरूपोऽहमिति वक्तव्ये तत्तदेकदेशकथनमवयुत्यानुवादेन वैश्वानरे द्वादशकपालेऽष्टाकपालत्वादिकथनवत् । क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञाः स्मार्तो वैश्वदेवादिर्महायज्ञत्वेन श्रुतिस्मृतिप्रसिद्धः । स्वधाऽन्नं पितृभ्यो दीयमानम् । औषधमौषधिप्रभवमन्नं सर्वैः प्राणिभिर्भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर्येनोद्दिश्य हविर्दीयते देवेभ्यः । आज्यं घृतं सर्वहविरुपलक्षणमिदम् । अग्निराहवनीयादिर् हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः एतत्सर्वमहं परमेश्वर एव । एतदेकैकज्ञानमपि भगवदुपासनमिति कथयितुं प्रत्येकमहंशब्दः । क्रियाकारकफलजातं किमपि भगवदतिरिक्तं नास्तीति सौमायार्थः ॥१६॥ किं च । अस्य जगतः सर्वस्य प्राणिजातस्य पिता जनयिता । माता जनयित्री । धाता पोषयिता तत्तत्कर्मफलविधाता वा । पितामहः पितुः पिता । वेद्यं वेदयितव्यं वस्तु । पूयतेऽनेनेति पवित्रं पावनं शुद्धिहेतुर्गङ्गास्नानगायत्रीजपादि । वेदितव्ये ब्रह्मणि वेदनसाधनमोंकारः । नियताक्षरपादा ऋक् । गीतिविशिष्टा सैव साम । सामपदं तु गीतिमात्रस्यैवाभिधायकमित्यन्यत् । गीतिरहितमनियताक्षरं यजुः । एतत्त्रिविधं मन्त्रजातं कर्मोपयोगि । चकारादथर्वाङ्गिरसोऽपि गृह्यन्ते । एवकारोऽहमेवेत्यवधारणार्थः ॥१७॥ किं च गतिरिति । गम्यत इति गतिः कर्मफलम् । ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ इत्य्[ंनु १२.५०] एवं मन्वाद्युक्तम् । भर्ता पोष्टा सुखसाधनस्यैव दाता । प्रभुः स्वामी मदीयोऽयमिति स्वीकर्ता । साक्षी सर्वप्राणिनां शुभाशुभद्रष्टा । निवसन्त्यस्मिन्निति निवासो भोगस्थानम् । शीर्यते दुःखमस्मिन्निति शरणं प्रपन्नानामार्तिहृत् । सुहृत्प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः । स्थानं स्थित्ः । यद्वा प्रकर्षेण भवन्त्यनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्तेऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्यस्मिन्निति स्थानमाधारः । निधीयते निक्षिप्यते तत्कालभोग्यतया कालान्तरोपभोग्यं वस्त्वस्मिन्निति निधानं सूक्ष्मरूपसर्ववस्त्वधिकरणं प्रलयस्थानमिति यावत् । शङ्खपद्मादिनिधिर्वा । बीजमुत्पत्तिकारणम् । अव्ययमविनाशि न तु ब्रीह्यादिवद्विनश्वरम् । तेनानाद्यनन्तं यत्कारणं तदप्यहमेवेति पूर्वेणैव सम्बन्धः ॥१८॥ किं च तपाम्यहमिति । तपाम्यहमादित्यः सन् । ततश्च तापवशादहं वर्षं पूर्ववृष्टिरूपं रसं पृथिव्या निगृह्णाम्याकर्षामि कैश्चिद्रश्मिभिरष्टसु मासेषु । पुनस्तमेव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद्रश्मिभिरुत्सृजामि च वृष्टिरूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्वप्राणिनां जीवनं वा । एवकारस्याहमित्यनेन सम्बन्धः । मृत्युश्च मर्त्यानां सर्वप्राणिनां विनाशो वा । सत्यत्सम्बन्धितया यद्विद्यते तत्तत्र सत् । असच्च यत्सम्बन्धितया यच्च विद्यते तत्तत्रासत् । एतं सर्वमहमेव हेऽर्जुन । तस्मात्सर्वात्मानं मां विदित्वा स्वस्वाधिकारानुसारेण बहुभिः प्रकारैर्मामेवोपासत इत्युपपन्नम् ॥१९॥ विश्वनाथः बहुधोपासते कथं त्वामेवेत्याशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः । क्रतुः श्रौतोऽग्निष्टोमादिः यज्ञः स्मार्तो वैश्वदेवादिः । औषधमौषधिप्रभवमन्नम् । पिता व्यष्टिसमष्टिसर्वजगदुत्पादनात् । माता जगतोऽस्य स्वकुक्षिमध्य एव धारणात् । धाता जगतोऽस्य पोषणात् । पितामहः जगत्स्रष्टुः ब्रह्मणोऽपि जनकत्वात् । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकं वस्तु । गतिः फलम् । भर्ता पतिः । प्रभुर्नियन्ता । साक्षी शुभाशुभद्रष्टा । निवास आस्पदम् । शरणं विपद्भ्यस् त्राता । सुहृन्निरुपाधिहितकारी । प्रभवाद्याः सृष्टिसंहारस्थितयः क्रियाश्चाहम् । निधानं निधिः पद्मशङ्खादिः । बीजं कारणम् । अव्ययमविनाशि न तु ब्रीह्यादिवन्नश्वरम् ॥१६१८॥ आदित्यो भूत्वा निदाघे तपामि प्रावृषि वर्षमुत्सृजामि । कदाचिच्चैव ग्रहरूपेण वर्षं निगृह्णामि च । अमृतं मोक्षं मृत्युः संसारः । सदसत्स्थूलसूक्ष्मः । एतत्सर्वमहमेवेति मत्वा विश्वतोमुखं मामुपासत इति पूर्वेनान्वयः ॥१९॥ बलदेवः अहमेव जगरूपतयावस्थित इत्येतत्प्रदर्शयति अहमिति चतुर्भिः । क्रतुर्ज्योतिष्टोमादिः श्रौतो, यज्ञो वैश्वदेवादिः स्मार्तः । स्वधा पित्रर्थे श्राद्धादिः । औषधं भेषजमौषधिप्रभवमन्नं वा । मन्त्रो याज्यापुरो नु वाक्यादिर्येनोद्दिश्य हविर्देवेभ्यो दीयते । आज्यं घृतहोमादिसाधनम् । अग्निर्होमादिकारणमाहवनीयादिः । हुतं होमो हविःप्रक्षेपः । एतत्सर्वात्मनाहमेवास्थितः । पिताहमिति । अस्य स्थिरचरस्य जगतस्तत्र तत्र पितृत्वेन मातृत्वेन पितामहत्वेन चाहमेव स्थितः । धाता धारकत्वेन पोषकत्वेन च तत्र तत्र स्थितो राजादिश्चाहमेव चिदचिच्छक्तिमतस्तदन्तर्यामिणो मत्तेषामनतिरेकात्वेद्यं ज्ञेयं वस्तु पवित्रं शुद्धिकरं गङ्गादिवारि । ज्ञेये ब्रह्मणि ज्ञानहेतुरोङ्कारः सर्ववेदबीजभूतः । ऋगादिस्त्रिविधो वेदश्चशब्दादथर्व च ग्राह्यम् । तेषु नियताक्षरः पादा ऋक्, सैव गीतिविशिष्टा साम, सामपदं तु गीतिमात्रस्यैव वाचकमित्यन्यत् । गीतिशून्यममिताक्षरं यजुः । एतत्त्रिविधं कर्मोपयोगिमन्त्रजातमहमेवेत्यर्थः । गतिः साध्यसाधनभूता गम्यत इयमनया च इति निरुक्तेः । भर्ता पतिः । प्रभुर्नियन्ता । साक्षी शुभाशुभद्रष्टा । निवासो भोगस्थानं निवसत्यत्र इति निरुक्तेः । शरणं प्रपन्नार्तिहृत शीर्ष्यते दुःखमस्मिनिति निरुक्तेः । सुहृन्निमित्तहितकृत् । प्रभवाद्याः स्वर्गप्रलयस्थितयः क्रियाः । निधानं निधिर्महापद्मादिर्नवविधः । बीजं कारणमव्ययमविनाशि । न तु ब्रीह्यादिवद्विनाशि । तपामीति । सूर्यरूपेणाहमेव निदाघे जगत्तपामि । प्रावृषि वर्षं जलं विसृजामि मेघरूपेण वर्षं निगृह्णामि आकर्षामि । अमृतं मोक्षम् । मृत्युः संसारः । सत्स्थूलम् । असत्सूक्ष्मम् । एतत्सर्वमहमेव तथा चैवं बहुविधनामरूपावस्थनिखिलजगद्रूपतया स्थित एक एव शक्तिमान् वासुदेव इत्येकत्वानुसन्धिना ज्ञानयज्ञेन चैके यजन्तो मामुपासते ॥१६१९॥ __________________________________________________________ भगवद्गीता ९.२० त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥२०॥ श्रीधरः तदेवमवजानन्ति मां मूढा इत्यादि श्लोकद्वयेन क्षिप्रफलाशया देवतान्तरं यजन्तो मां नाद्रियन्त इत्यभक्ता दर्शिताः । महात्मानस्तु मां पार्थेत्यादिना च मद्भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा ये परमेश्वरं न भजन्ति तेषां जन्ममृत्युप्रवाहो दुर्वार इत्याह त्रैविद्या इति द्वाभ्याम् । ऋग्यजुः साम लक्षणास्तिस्रो विद्यायेषां ते त्रिविद्याः । त्रिविद्या एव त्रैविद्याः । स्वार्थे तद्धितः । त्रिस्रो विद्या अधीयते जानन्ति वा । त्रैविद्या वेदत्रयोक्तकर्मपराः इत्यर्थः । वेदत्रयविहितयज्ञैर्मामिष्ट्वा ममैव रूपं देवतानतरमित्यजानन्तोऽपि वस्तुत इन्द्रादिरूपेण मामेवेष्ट्वा सम्पूज्य । यज्ञशेषं सोमं पिबन्तीति सोमपाः । तेनैव पूतपापाः शोधितकल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गतिं ये प्रार्थयन्ते ते पुण्यफलरूपं सुरेन्द्रलोकं स्वर्गमासाद्य प्राप्य । दिवि स्वर्गे । दिव्यानुत्तमान् देवानां भोगान् । अश्नन्ति भुञ्जते ॥२०॥ मधुसूदनः एवमेकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तमुपासीनाः सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तमुपासते किन्तु स्वस्वकामसाधनानि काम्यान्येव कर्माण्यनुतिष्ठन्ति ते सत्त्वशोधकाभावेन ज्ञानसाधनमनधिरूणाः पुनः पुनर्जन्ममरणप्रबन्धेन सर्वदा संसारदुःखमेवानुभवन्तीत्याह त्रैविद्येति द्वाभ्याम् । ऋग्वेदयजुर्वेदसामवेदलक्षणा हौत्राध्वर्यवौद्गात्रप्रतिपत्तिहेतवस्तिस्रो विद्या येषां ते त्रिविद्यास्त्रिविद्या एव स्वार्थिकतद्धितेन त्रैविद्यास्तिस्रो विद्या विदन्तीत्वा वेदत्रयविदो याज्ञिका यज्ञैरग्निष्टोमादिभिः क्रमेण सवनत्रये वसुरुद्रादित्यरूपिणं मामीश्वरमिष्ट्वा तद्रूपेण मामजानन्तोऽपि वस्तुवृत्तेन पूजयित्वाभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस्तेनैव सोमपानेन पूतपापा निरस्तस्वर्गभोगप्रतिबन्धकपापाः सकामतया स्वर्गतिं प्रार्थयन्ते न तु सत्त्वशुद्धिज्ञानोत्पत्त्यादि । ते दिवि स्वर्गे लोके पुण्यं पुण्यफलं सर्वोत्कृष्टं सुरेन्द्रलोकं शतक्रतोः स्थानमासाद्य दिव्यान्मनुष्यैर् अलभ्यान् देवभोगान् देवदेहोपभोग्यान् कामानश्नन्ति भुञ्जते ॥२०॥ विश्वनाथः एवं त्रिविधोपासनावन्तोऽपि भक्ता एव मामेव परमेश्वरं जानन्तो मुच्यन्ते । ये तु कर्मिणस्ते न मुच्यन्त एवेत्याह द्वाभ्यां त्रैविद्या इति । ऋग्यजुःसामलक्षणास्तिस्रो विद्या अधीयन्ते जानन्ति वा त्रैविद्या वेदत्रयोक्तकर्मपरा इत्यर्थः । यज्ञैर्मामिष्ट्वेन्द्रादयो ममैव रूपाणि इत्यजानन्तोऽपि वस्तुत इन्द्रादिरूपेण मामेवेष्ट्वा यज्ञशेषं सोमं पिबन्तीति सोमपास्ते पुण्यं प्राप्य ॥२०॥ बलदेवः एवं स्वभक्तानां वृत्तमभिधाय तेषामेव विशेषं बोधयितुं स्वविमुखानां वृत्तिमाह त्रैविद्या इति द्वाभ्याम् । तिसॄणां विद्यानां समाहारस्त्रिविद्यम् । तद्येऽधीयन्ते विदन्ति च ते त्रैविद्याः । तदधीते तद्वेद इति सूत्रादण् । ऋग्यजुःसामोक्तकर्मपरा इत्यर्थः । त्रयीविहितैर्ज्योतिष्टोमादिभिर्यज्ञैर्मामिष्ट्वेन्द्रादयो ममैव रूपाण्यविद्वन्तोऽपि वस्तुतस्तत्तद्रूपेणावस्थितं मामेवारध्येत्यर्थः । सोमपा यज्ञशेषं सोमं पिबन्तः । पूतपापा विनष्ट्स्वर्गादिप्राप्तिविरोधकल्मषाः सन्तो ये स्वर्गतिं प्रार्थयन्ते ते पुण्यमित्यादि विस्फुटार्थः । मयैव दत्तमिति शेषः ॥२०॥ __________________________________________________________ भगवद्गीता ९.२१ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥ श्रीधरः ततश्च ते तमिति । ते स्वर्गकामास्तं प्रार्थितं विपुलं स्वर्गलोकं तत्सुखं भुक्त्वा भोगप्रापके पुण्ये क्षीणे सति मर्त्यलोकं विशन्ति । पुनरप्येवमेव वेदत्रयविहितं धर्ममनुगताः कामकामा भोगान् कामयमाना गतागतं यातायातं लभन्ते ॥२१॥ मधुसूदनः ततः किमनिष्टमिति तदाह ते तमिति । ते सकामास्तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्णं स्वर्गलोकं भुक्त्वा तद्भोगजनके पुण्ये क्षीणे सति तद्देहनाशात्पुनर्देहग्रहणाय मर्त्यलोकं विशन्ति पुनर्गर्भवासादियातना अनुभवन्तीत्यर्थः । पुनः पुनरेवमुक्तप्रकारेण । हिः प्रसिद्ध्यर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्रधर्मत्रयाह ज्योतिर्ष्टोमादिकं काम्यं कर्म । त्रयीधर्ममिति पाठेऽपि त्रय्या वेदत्रयेण प्रतिपादितं धर्ममिति स एवार्थः । अनुपपन्ना अनादौ संसारे पूर्वप्रतिपत्त्यपेक्षयानुशब्दः । पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः । कामकामा दिव्यान् भोगान् कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्येवं गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्तत इत्यभिप्रायः ॥२१॥ विश्वनाथः गतागतं पुनः पुनर्मृत्युजन्मनी ॥२१॥ बलदेवः ततश्च ते तमिति ते स्वर्गप्रार्थकाः प्रार्थितं तं स्वर्गलोकं भुक्त्वा तत्प्रापके पुण्ये क्षीणे सति मर्त्यलोकं विशन्ति पञ्चाग्निविद्योक्तरीत्या भुवि ब्राह्मणादिजन्मानि लभन्ते पुनरप्येवमेव त्रयीविहितं धर्ममनुतिष्ठन्तः कामकामाः स्वर्गभोगेच्छवो गतागतं लभन्ते संसरन्तीत्यर्थः ॥२१॥ __________________________________________________________ भगवद्गीता ९.२२ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥ श्रीधरः मद्भक्तास्तु मत्प्रसादेन कृतार्था भवन्तीत्याह अनन्याः इति । अनन्या नास्ति मद्व्यतिरेकेणान्यत्कामयं येषां ते । तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मदेकनिष्ठानां योगं धनादिलाभं क्षेमं च तत्पालनं मोक्षं वा । तैरप्रार्थितमप्यहमेव वहामि प्रापयामि ॥२२॥ मधुसूदनः निष्कामाः सम्यग्दर्शिनस्तु अनन्या इति । अन्यो भेददृष्टिविषयो न विद्यते यषां तेऽनन्याः सर्वाद्वैतदर्शिनः सर्वभोगनिःस्पृहाः । अहमेव भगवान् वासुदेवः सर्वात्मा न मद्व्यतिरिक्तं किंचिदस्तीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणमातत्वेन ये जनाः साधनचतुष्टयसम्पन्नाः संन्यासिनः परि सर्वतोऽनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्या एवेति शेषः । अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामानां तेषां स्वयमप्रयतमानां कथं योगक्षेमौ स्यातामित्यत आह तेषां नित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापृतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च । अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ [ङीता ७.१७] इति ह्युक्तम् । यद्यपि सर्वेषामपि योगक्षेमं वहति भागवांस्तथाप्यन्येषां प्रयत्नमुत्पाद्य तद्द्वारा वहति ज्ञानिनां तु तदर्थं प्रयत्नमुत्पाद्य वहतीति विशेषः ॥२२॥ विश्वनाथः मदनन्यभक्तानां सुखं तु न कर्मप्राप्यं किन्तु मद्दत्तमेवेत्याह अनन्या इति । नित्यमेव सदैवाभियुक्तानां पण्डितानामिति तदन्ये नित्यमपण्डिता इति भावः । यद्वा नित्यसंयोगस्पृहावतां योगो धनादिलाभः क्षेमं तत्पालनं च तैर्तैरनपेक्षितमप्यहमेव वहाम्यत्र करोमीत्यप्रयुज्य वहामीति प्रयोगात्तेषां शरीरपोषणभारो मयैवोह्यते यथा स्वकलत्रपुत्रादिपोषणभारो गृहस्थेनेति भावः । न च अन्येषामिव तेषामपि योगक्षेमं कर्मप्राप्यमेवेत्यत आत्मारामस्य सर्वेतोदासीनस्य परमेश्वरस्य तव किं तद्वहनेनेति वाच्यम् । भक्तिरस्य भजनं तदिहामुत्रोपाधिनैरास्येनामुष्मिन्मनःकल्पनमेतदेव नैष्कर्म्यम् । इति श्रुतेर्मदन्यभक्तानां निष्कामत्वेन नैष्कर्म्यात्तेषु दृष्टं सुखं मद्दत्तमेव । तत्र मम सर्वत्रोदासीनस्यापि स्वभक्तवात्सल्यमेव हेतुर्ज्ञेयः । न चैवं त्वयि स्वेष्टदेवे स्वनिर्वाहभारं ददानास्ते भक्ताः प्रेमशून्या इति वाच्यम् । तैर्मयि स्वभारस्य सर्वथैवानर्पणात्मयैव स्वेच्छया ग्रहणात् । न च सङ्कल्पमात्रेण विश्वसृष्ट्यादि कर्तुं ममायं भारो ज्ञेयः । यद्वा भक्तजनासक्तस्य मम स्वभोग्यकान्ताभारवहनमिव तदीययोगक्षेमवहनम् अतिसुखप्रदमिति ॥२२॥ बलदेवः अथ स्वभक्तानां विशेषअ निरूपयति अनन्या इति । ये जना अनन्या मदेकप्रयोजना मां चिन्तयन्तो ध्यायन्तः परितः कल्याणगुणरत्नाश्रयतया विचित्राद्भुतलीलापीयूषाश्रयतया दिव्यविह्बूत्याश्रयतया चोपासते भजन्ति तेषां नित्यं सर्वदैव मय्यभियुक्तानां विस्मृतदेहयात्राणामहमेव योगक्षेममन्नाद्याहरणं तत्संरक्षणं च वहामि । अत्र करोमीत्यनुक्त्वा वहामीत्युक्तिस्तु तत्पोषणभारो मयैव वोढव्यो गृहस्थस्येव कुटुम्बपोषणभार इति व्यनक्ति । एवमाह सूत्रकारः स्वामिनः फलश्रुतेरित्यात्रेयः [Vस्३.४.४४] इति । अत्राहुः तेषां नित्यं मया सार्धमभियोगं वाञ्छतां योगं मत्प्राप्तिलक्षणं क्षेमं च मत्तोऽपुनरावृत्तिलक्षणमहमेव वहामि । तेषां मत्प्रापणभारो ममैव । न त्वर्चिरादेर्देवगणस्येति । एवमेवाभिधास्यति द्वादशे ये तु सर्वाणि कर्माणि इत्यादिद्वयेन । सूत्रकारोऽप्येवमाह विशेषं च दर्शयति [Vस्४.३.१६] इति ॥२२॥ __________________________________________________________ भगवद्गीता ९.२३ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥२३॥ श्रीधरः ननु च त्वद्व्यतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादिसेविनोऽपि त्वद्भक्ता एवेति कथं ते गतागतं लभेरन् ? तत्राह येऽपीति । श्रद्धयोपेता भक्ताः सन्तो ये जना अन्यदेवता इन्द्रादिरूपा यजन्ते तेऽपि मामेव यजन्तीति सत्यं किन्तु अविधिपूर्वकम् । मोक्षप्रापकं विधिं विना यजन्ति । अतस्ते पुनरावर्तन्ते ॥२३॥ मधुसूदनः नन्वन्या अपि देवतास्त्वमेव त्वद्व्यतिरिक्तस्य वस्त्वन्तरस्याभावात् । तथा च देवतान्तरभक्ता अपि त्वामेव भजन्त इति न कोऽपि विशेषः स्यात् । तेन गतागतं कामकामा वसुरुद्रादित्यादिभक्ता लभन्ते । अनन्याश्चिन्तयन्तो मां तु कृतकृत्या इति कथमुक्तं तत्राह येऽपीति । यथा मद्भक्ता मामेव यजन्ति तथा येऽन्यदेवतानां वस्वादीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयास्तिक्यबुद्ध्याऽन्विताः । तेऽपि मद्भक्ता इव हे कौन्तेय तत्तद्देवतारूपेण स्थितं मामेव यजन्ति पूजयन्ति । अविधिपूर्वकमविधिरज्ञानं तत्पूर्वकं सर्वात्मत्वेन मामज्ञात्वा मद्भिन्नत्वेन वस्त्वादीन् कलपयित्वा यजन्तीत्यर्थः ॥२३॥ विश्वनाथः ननु च ज्ञानयज्ञेन चाप्यन्ये इत्यनेन त्वया स्वस्यैवोपासना त्रिविधोक्ता । तत्र बहुधा विश्वतोमुखमिति तृतीयाया उपासनाया ज्ञापनार्थम् । अहं क्रतुरहं यज्ञः इत्यादि स्वस्य विश्वरूपत्वं दर्शितम् । अतः कर्मयोगेन कर्माङ्गभूतेन्द्रादियाजकास्तथा प्राधान्येनैव देवतान्तरभक्ता अपि त्वद्भक्ता एव । कथं तर्हि ते न मुच्यन्ते ? यदुक्तं त्वया गतागतं कामकामा लभन्ते इति । अन्तवत्तु फलं तेषामिति च । तत्राह येऽपीति सत्यं मामेव यजन्तीति । किन्त्वविधिपूर्वकं मत्प्रापकं विधिं विनैव यजन्त्यतः पुनरावर्तन्ते ॥२३॥ बलदेवः नन्विन्द्रादियाजिनोऽपि वस्तुतस्त्वद्याजिन एव तेषां कुतो गतागतमिति चेत्तत्राह येऽपीति । ये जना अन्यदेवताभक्ताः केवलेष्विन्द्रादिषु भक्तिमन्तः श्रद्धया अतएव फलप्रदा इति दृढविश्वासेनोपेताः सन्तो यजन्ते यज्ञैस्तानर्चयन्ति । तेऽपि मामेव यजन्ति इति सत्यमेतत् । किन्त्वविधिपूर्वकं ते यजन्ति येन विधिना गतागतनिवर्तका मत्प्राप्तिः स्यात्तं विधिं विनैव । अतस्तत्ते लभन्ते ॥२३॥ __________________________________________________________ भगवद्गीता ९.२४ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥ श्रीधरः एतदेव विवृणोति अहमिति । सर्वेषां यज्ञानां तत्तद्देवतारूपेणाहमेव भोक्ता । प्रभुश्च स्वामी । फलदाता चाप्यहमेवेत्यर्थः । एवम्भूतं मां ते तत्त्वेन यथावन्नाभिजानन्ति । अतश्च्यवन्ति प्रच्यवन्ते पुनरावर्तन्ते । ये तु सर्वदेवतासु मामेवातर्यामिनं पश्यन्तो यजन्ति ते तु नावर्तन्ते ॥२४॥ मधुसूदनः अविधिपूर्वकत्वं विवृण्वन् फलप्रच्युतिममीषामाह अहं हीति । अहं भगवान् वासुदेव एव सर्वेषां यज्ञानां श्रौतानां स्मार्तानां च तत्तद्देवतारूपेण भोक्ता च स्वेनान्तर्यामिरूपेणाधियज्ञत्वात्प्रभुश्च फलदाता चेति प्रसिद्धमेतत् । देवतान्तरयाजिनस्तु मामीदृशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान् वासुदेव एव वस्त्वादिरूपेण यज्ञानां भोक्ता स्वेन रूपेण च फलदाता न तदन्योऽस्ति कश्चिदाराध्य इत्येवंरूपेण न जानन्ति । अतो मत्स्वरूपापरिज्ञानान्महतायासेनेष्ट्वापि मय्यनर्पितकर्माणस्तत्तद्देवलोकं धूमादिमार्गेण गत्वा तद्भोगान्ते च्यवन्ति प्रच्यवन्ते तद्भोगजनककर्मक्षयात्तद्देहादिवियुक्ताः पुनर्देहग्रहणाय मनुष्यलोकं प्रत्यावर्तन्ते । ये तु तत्तद्देवतासु भगवन्तमेव सर्वान्तर्यामिणं पश्यन्तो यजन्ते ते भगवदर्पितकर्माणस्तद्विद्यासहितकर्मवशादर्चिरादिमार्गेण ब्रह्मलोकं गत्वा तत्रोत्पन्नसम्यग्दर्शनास्तद्भोगान्ते मुच्यन्त इति विवेकः ॥२४॥ विश्वनाथः अविधिपूर्वकत्वं एवाह अहमिति । देवतान्तररूपेणाहमेव भोक्ता प्रभुः स्वामी फलदाता चाहमेवति । मां तु तत्त्वेन न जानन्ति । यथा सूर्यस्याहमुपासकः । सूर्य एव मयि प्रसीदतु । सूर्य एव मदभीष्टं फलं ददातु । सूर्य एव परमेश्वर इति तेषां बुद्धिः । न तु परमेश्वरो नारायण एव सूर्यः । स एव तादृशश्रद्धोत्पादकः । स एव मह्यं सूर्योपासनाफलप्रदः । इति बुद्धिरतस्तत्त्वतो मदभिज्ञानाभावात्ते च्यवन्ते । भगवान्नारायण एव सूर्यादिरूपेणाराध्यते इति भावनया विश्वतोमुखं मामुपासीनास्तु मुच्यन्त एव । तस्मान्मद्विभूतिषु सूर्यादिषु पूजा मद्विभूतिज्ञानपूर्विकैव कर्तव्या । न त्वन्यथा इति द्योतितम् ॥२४॥ बलदेवः अविधिपूर्वकतां दर्शयति अहं हीति । अहमेवेन्द्रादिरूपेण सर्वेषां यज्ञानां भोक्ता प्रभुः स्वामी पालकः फलदश्चेत्येवं तत्त्वेन मां नाभिजानन्ति । अतस्ते च्यवन्ति संसरन्ति ॥२४॥ __________________________________________________________ भगवद्गीता ९.२५ यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥ श्रीधरः तदेवोपपादयति यान्तीति । देवेष्विन्द्रादिषु व्रतं नियमो येषां ते अन्तवन्तो देवान् यान्ति । अतः पुनरावर्तन्ते । पितॄषु व्रतं येषां श्राद्धादिक्रियापराणां ते पितॄन् यान्ति । भूतेषु विनारकमातृपणादिषु इज्या पूजा येषां ते भूतेज्या भूतानि यान्ति । मां यष्टुं शीलं येषां ते मद्याजिनः । ते मामेवाक्षयं परमानन्दस्वरूपं यान्ति ॥२५॥ मधुसूदनः देवतान्तरयाजिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायामानुरूपक्षुद्रफलावाप्तिर्ध्रुवेति वदन् भगवद्याजिनां तेभ्यो वैलक्षण्यमाह यान्तीति । अविधिपूर्वकयाजिनो हि त्रिविधा अन्तःकरणोपाधिगुणत्रयभेदात् । तत्र सात्त्विका देवव्रताः । देवा वसुरुद्रादित्यादयस्तत्सम्बन्धिव्रतं बल्युपहारप्रदक्षिणप्रह्वीभावादिरूपं पूजनं येषां ते तानेव देवान् यान्ति तं यथा यथोपासते तदेव भवति इति श्रुतेः । राजसास्तु पितृव्रताः श्राद्धादिक्रियाभिरग्निष्वात्तादीनां पितॄणामाराधकास्तानेव पितॄन् यान्ति । तथा तामसा भूतेज्या यक्षरक्षोविनायकमातृगणादीनां भूतानां पूजकास्तान्येव भूतानि यान्ति । अत्र देवपितृभूतशब्दानां तत्सम्बन्धिलक्षणयोष्ट्रमुखन्यायेन समासः । मध्यमपदलोपिसमासानङ्गीकारान् प्रकृतिविकृतिभावाभावेन च तादर्थ्यचतुर्थीसमासायोगात् । अन्ते च पूजावाचीज्याशब्दप्रयोगात्पूर्वपर्यायद्वयेऽपि व्रतशब्दः पूजापर एव । एवं देवतान्तराराधनस्य तत्तद्देवतारूपत्वमन्तवत्फलमुक्त्वा भगवदाराधनस्य भगवद्रूपत्वमनन्तं फलमाह मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्याजिनः सर्वासु देवतासु भगवद्भावदर्शिनो भगवदाराधनपरायणा मां भगवन्तमेव यान्ति । समानेऽप्यायासे भगवन्तमनतर्यामिणमनन्तफलदमनाराध्य देवतान्तरमाराध्यान्तवत्फलं यान्तीत्यहो दुर्दैववैभवमज्ञानामित्यभिप्रायः ॥२५॥ विश्वनाथः ननु च तत्तद्देवतापूजापद्धतौ यो यो विधिरुक्तस्तेनैव विधिना सा सा देवता पूज्यत एव । यथा विष्णुपूजापद्धतौ य एव विधिस्तेनैव वैष्णवा विष्णुं पूजयन्ति । अतो देवतान्तरभक्तानां को दोष इति चेत्सत्यम् । तर्हि तां तां देवतां तद्भक्ताः प्राप्नुवन्त्येव इत्ययं न्याय एव इत्याह यान्तीति । तेन तत्तद्देवतानामपि नश्वरत्वात्तत्तद्देवताभक्ताः कथमनश्वरो भवन्तु ? अहं त्वनश्वरो नित्यो मद्भक्ता अप्यनश्वराः इति ते नित्या एवेति द्योतितम् । भवानेकः शिष्यते शेषसंज्ञः [Bह्ড়् १०.३.२५] इति । एको नारायण एवासीन्न ब्रह्मा न च शङ्करः इति । परार्धान्ते सोऽबुध्यत गोपरूपो मे पुरस्तादाविर्बभूव [ङ्टू १.२५] इति । न च्यवन्ते च मद्भक्ता महति प्रलयेऽपि [ष्कन्दড়् Kआशीखण्डे] इत्यादि श्रुतिस्मृतिभ्यः ॥२५॥ बलदेवः वस्तुतो मम तत्तद्देवतादिरूपतया स्थितत्वेऽपि तद्रूपतया मज्ज्ञानाभावादेव तेमां नाप्नुवन्तीत्याह यान्तीति । अत्राद्यपअर्याये व्रतशब्दः पूजाभिधायी परत्रेज्याशब्दात् । देवव्रता देवपूजकाः सात्त्विकदर्शपौर्णमास्यादिकर्मभिरिन्द्रादीन् यजन्तस्तानेव यान्ति । पितृव्रता राजसाः श्राद्धादिकर्मभिः पितॄन् यजन्तस्तानेव यान्ति । भूतेज्यास्तामसास्तत्तद्बलिभिर्यक्षरक्षोविनायकान् पूजयन्तस्तान्येव भूतानि यान्ति । मद्याजिनस्तु निर्गुणाः सुलभैर्द्रव्यैर्मामर्चयन्तो मामेव यान्ति । अपिरवधारणे । अयमर्थः इन्द्रादीनां वयमुपासकास्त एवास्माकमीश्वराः पूजाभिः प्रसीदन्तः फलान्यभीष्¨तानि दद्युरिति मदन्यदेवसेवकानां भावना । सर्वशक्तिः सर्वेश्वरो वासुदेवस्तद्देवतादिरूपेणावस्थितोऽस्मत्स्वामी सुलभोपचारैः कर्मभिराराधितः सर्वाण्यस्मदभीष्टानि दद्यादिति मत्सेवकानां भावना । ततश्च समानान्येव कर्माण्यनुतिष्ठन्तोऽपि देवादिसेविनो मद्भावनावैमुख्यात्तान्निजेष्टानेवाचिरायुषोऽल्पविभूतीनासाद्य तैः सह परिमितान् भोगान् भुक्त्वा तद्विनाशे विनश्यन्ति । मत्सेविनस्तु मामनादिनिधनं सत्यसङ्कल्पमनन्तविभूतिं विज्ञानानन्दमयं भक्तवत्सलं सर्वेश्वरं प्राप्य मत्तः पुनर्न निवर्तन्ते । मया साकमनन्तानि सुखानि अनुभवन्ते मद्धाम्नि दिव्ये विलसन्तीति ॥२५॥ __________________________________________________________ भगवद्गीता ९.२६ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६॥ श्रीधरः तदेवं स्वभक्तानामक्षयफलमुक्तम् । अनायासत्वं च स्वभक्तेर्दर्शयति पत्रमिति । पत्रपुष्पादिमात्रमपि मह्यं भक्त्या प्रीत्या यः प्रयच्छति तस्यप्रयतात्मनः शुद्धचित्तस्य निष्कामभक्तस्य तत्पत्रपुष्पादिकं भक्त्या तेन उपहृतं समर्पितमहमश्नामि । न हि महाविभूतिपतेः परमेश्वरस्य मम क्षुद्रदेवतानामिव बहुवित्तसाध्ययोगादिभिः परितोषः स्यात् । किन्तु भक्तिमात्रेण । अतो भक्तेन समर्पितं यत्किञ्चित्पत्रादिमात्रमपि तदनुग्रहार्थमेवाश्नामीति भावः ॥२६॥ मधुसूदनः तदेवं देवतान्तराणि परित्यज्यानन्तफलत्वाद्भगवत एवाराधनं कर्तव्यमतिसुकरत्वाच्चेत्याह पत्रमिति । पत्रं पुष्पं फलं तोयमन्यद्वानायासलभ्यं यत्किंचिद्वस्तु यः कश्चिदपि नरो मे मह्यमनन्तमहाविभूतिपतये परमेश्वराय भक्त्या न वासुदेवात्परमस्ति किंचितिति बुद्धिपूर्विकया प्रीत्या प्रच्छतीश्वराय भृत्यवदुपकल्पयति मत्स्वत्वाना आस्पदद्रव्याभावात्सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयमेव सर्वं मह्यमर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्धबुद्धेस्तत्पत्रपुष्पादितुच्छमपि वस्तु अहं सर्वेश्वरोऽश्नामि अशनवत्प्रीत्या स्वीकृत्य तृप्यामि । अत्र वाचस्यात्यन्ततिरस्काराद् अशनलक्षितेन स्वीकारविशेषेण प्रीत्यतिशयहेतुत्वं व्यज्यते । न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति इति श्रुतेः । कस्मात्तुच्छमपि तदश्नासि ? यस्माद्भक्त्युपहृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्स्वीकारनिमित्तमित्यर्थः । अत्र भक्त्या प्रयच्छतीत्युक्त्वा पुनर्भक्त्युपहृतमिति वदन्नभक्तस्य ब्राह्मणत्वतपस्वित्वादि मत्स्वीकारनिमित्तं न भवतीति परिसङ्ख्यां सूचयति । श्रीदामब्राह्मणानीततण्डुलकणभक्षणवत्प्रीतिविशेषप्रतिबद्धभक्ष्याभक्ष्यविज्ञानो बाल इव मात्राद्यर्पितं पत्रपुष्पादि भक्तार्पितं साक्षादेव भक्षयामीति वा । तेन भक्तिरेव मत्परितोषनिमित्तं न तु देवतान्तरवद्बल्युपहारादि बहुवित्तव्ययायाससाध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेत्य् अभिप्रायः ॥२६॥ विश्वनाथः वरं देवान्तरभक्तावायासाधिक्यं न तु मद्भक्तावित्याह पत्रमिति । अत्र भक्त्येति करणम् । तृतीयायां भक्त्युपहृतमिति पौनरुक्तं स्यात् । अतः सहार्थे तृतीया । भक्त्या सहितो मद्भक्ता इत्यर्थः । तेन मद्भक्तभिन्नो जनस्तात्कालिक्या भक्त्या यत्प्रयच्छति तत्तेनोपहृतमपि पत्रपुष्पादिकं नैवाश्नामीति द्योतितम् । ततश्च मद्भक्त एव पत्रादिकं यद्ददाति तत्तस्याहमश्नामि यथोचितमुपयुञ्जे । कीदृशम् ? भक्त्योपहृतम् । न तु कस्यचिदनुरोधादिना दत्तमित्यर्थः । किं च मद्भक्तस्याप्यपवित्रशरीरत्वे सति नाश्नामीत्याह प्रयतात्मनः शुद्धशरीरस्येति रजःस्वलादयो व्यावृत्ताः । यद्वा प्रयतात्मनः शुद्धान्तःकरणस्य मद्भक्तं विना नान्यः शुद्धान्तःकरण इति । धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति [Bह्ড়् २.८.५] इति परीक्षिदुक्तेर्मत्पादसेवात्यागासामार्थ्यमेव शुद्धचित्तत्वचिह्नम् । अतः क्वचित्कामक्रोधादिसत्त्वेऽपि उत्खातदंष्ट्रोरगदंशवत्तस्याकिंचित्करत्वं ज्ञेयम् ॥२६॥ बलदेवः एवमक्षयानन्तफलत्वान्मद्भक्तिः कार्येत्युक्त्वा सुखसाध्यत्वाच्च सा कार्येत्याह पत्रमिति । पत्रं वा पुष्पं वान्यद्वा । यत्सुलभं वस्तु यो भक्त्या प्रीतिभरेण मे सर्वेश्वराय प्रयच्छति, तस्य भक्त्युपहृतं प्रीत्यर्पितं तत्तदनन्तविभूतिः पूर्णकामोऽप्यहमश्नामि यथोचितमुपभुञ्जे । तत्प्रीत्युदितक्षुत्तृष्णः सन् तद्भक्त्यावेशात्तत्सर्वमद्मीति वा । तस्य कीदृशस्येत्याह प्रयतात्मनो विशुद्धमनसो निष्कामस्येत्यर्थः । तथ्¸अ च निष्कामेण मदनुरक्तेनार्पितं तदश्नामि । तद्विपरीतेनार्पितं तु नाश्नामीत्युक्तम् । भक्त्या इत्युक्त्वापि पुनर्भक्त्युपहृतमित्युक्तिर्भक्तिरेव मत्तोषिका । न तु दिव्जत्वतपस्वित्वादिति सूचयति । इह सततमनन्यः पत्रमित्यादिभिस्त्रिभिरुक्ता कीर्तनादिरूपविशुद्धभक्तिरर्पितैव क्रियेत, न तु कृत्वार्पितेति । इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् [Bह्ড়् ७.५.१९] इति प्रह्लादवाक्यात् । अतस्तथात्र नोक्तेः ॥२६॥ __________________________________________________________ भगवद्गीता ९.२७ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥२७॥ श्रीधरः न च पत्रपुष्पादिकमपि यज्ञार्थपशुसोमादिद्रव्यवन्मदर्थमेवोद्यमैरापाद्य समर्पणीयम् । किं तर्हि ? यत्करोषीति स्वभावतः शास्त्रतो वा यत्किञ्चित्कर्म करोषि । तथा यदश्नासि । यज्जुहोषि । यद्ददासि । यत्तपस्यसि तपः करोषि । तत्सर्वं मय्यर्पितं यथा भवत्येवं कुरुष्व ॥२७॥ मधुसूदनः कीदृशं ते भजनं तदाह यत्करोषीति । यत्करोषि शास्त्रादृतेऽपि रागात्प्राप्तं गमनादि यदश्नासि स्वयं तृप्त्यर्थं कर्मसिद्ध्यर्थं वा । तथा यज्जुहोषि शास्त्रबलान्नित्यमग्निहोत्रादिहोमं निर्वर्तयसि । श्रौतस्मार्तसर्वहोमोपलक्षणमेतत् । तथा यद्ददासि अतिथिब्राह्मणादिभ्योऽन्नहिरण्यादि । तथा यत्तपस्यसि प्रतिसंवत्सरमज्ञातप्रामादिकपापनिवृत्तये चान्द्रायणादि चरसि उच्छृङ्खलप्रवृत्तिनिरासाय शरीरेन्द्रियसंघातं संयमयसीति वा । एतच्च सर्वेषां नित्यनैमित्तिककर्मणामुपलक्षणम् । तेन यत्तव प्राणिस्वभाववशाद्विनापि शास्त्रमवश्यम्भावि गमनाशनादि, यच्च शास्त्रवशादवश्यम्भावि होमदानादि हे कौन्तेय तत्सर्वं लौकिकं वैदिकं च कर्मान्येनैव निमित्तेन क्रियमाणं मदर्पणं मय्यर्पितं यथा स्यात्तथा कुरुष्व । आत्मनेपदेन समर्पकनिष्ठमेव समर्पणफलं न तु मयि किंचिदिति दर्शयति । अवश्यम्भाविनां कर्मणां मयि परमगुरौ समर्पणमेव मद्भजनं न तु तदर्थं पृथग्व्यापारः कश्चित्कर्तव्य इत्यभिप्रायः ॥२७॥ विश्वनाथः ननु च आर्तो जिज्ञासुरर्थार्थी ज्ञानी इत्यारभ्य एतावतीषु त्वदुक्तासु भक्तिषु मध्ये खल्वहं कां भक्तिं करवै ? इत्यपेक्षायां भो अर्जुन साम्प्रतं तावत्तव कर्मज्ञानादीनां त्यक्तुमशक्यत्वात्सर्वोत्कृष्टायां केवलायामनन्यभक्तौ नाधिकारो नापि निकृष्टायां सकामभक्तौ । तस्मात्त्वं निष्कामां कर्मज्ञानमिश्रां प्रधानीभूतामेव भक्तिं कुर्वित्याह यत्करोषीति द्वाभ्याम् । लौकिकं वैदिकं वा यत्कर्म त्वं करोषि । यदश्नासि व्यवहारतो भोजनपानादिकं यत्करोषि तत्तपस्यसि तपः करोषि तत्सर्वं मय्येवापणं यस्य तद्यथा स्यात्तथा कुरु । न चायं निष्कामकर्मय्योग एव, न तु भक्तियोग इति वाच्यम् । निष्कामकर्मिभिः शास्त्रविहितं कर्मैव भगवत्यर्प्यते, न तु व्यवहारिकं किमपि कृतम् । तथैव सर्वत्र दृष्टेः । भक्तैस्तु स्वात्ममनःप्राणेन्द्रियव्यापारमात्रमेव स्वेष्टदेवे भगवत्यर्प्यते । यदुक्तं भक्तिप्रकरण एव कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तम् ॥ [Bह्ড়् ११.२.३४] इति । ननु च जुहोषीति हवनमिदमर्चनभक्त्यङ्गभूतं विष्णूद्देशयकमेव । तपस्यसीति । तपोऽप्येतदेकादश्यादिव्रतरूपमेव । अत इयमनन्यैव भक्तिः किमिति नोच्यते ? सत्यमनन्या भक्तिर्हि कृत्वापि न भगवत्यर्प्यते, किन्तु भगवत्यर्पितैव ज्ञायते । यदुक्तं श्रीप्रह्लादेन श्रवणं कीर्तनं विष्णोः स्मरणमित्यत्र इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा क्रियेत [Bह्ড়् ७.५.१८१९] इत्यस्य व्याख्या च श्रीस्वामिचरणानां भगवति विष्णौ भक्तिः क्रियते, सा चार्पितैवअ सती यदि क्रियेत, न तु कृता सती पश्चादर्प्यते इत्यतः पद्यमिदं न केवलायां पर्यवसेदिति ॥२७॥ बलदेवः सततमित्यादिभिर्निरपेक्षाणां भक्तिर्मया त्वां प्रत्युक्ता । त्वया तु परिनिष्ठितेन कीर्तनादिकां भक्तिं कुर्वतापि लोकसङ्ग्रहाय निखिलकर्मार्पणान्ममापि भक्तिः कार्येति भावेनाह्यदिति । यत्त्वं देहयात्रासाधकं लौकिकं कर्म करोषि, यच्च देहधारणार्थमन्नादिकमश्नासि, तथा यज्जुहोषि वैदिकमग्निहोत्रादिहोममनुतिष्ठसि, यच्च सत्पात्रेभ्योऽन्नहिरण्यादिकं ददासि, प्रत्यब्दमज्ञातदुरितक्षतये चान्द्रायणाद्याचरसि, तत्सर्वं मदर्पणं यथा स्यात्तथा कुरुष्व । तेन मन्निमित्तस्यास्य लोकस्य सङ्क्ग्रहात्त्वयि मत्प्रसादो भूयान् भावीति । न चेयं सर्वकर्मार्पणरूय्पा भक्तिः सनिष्ठानामिति वाच्यम्, तैर्वैदिकानामेव तत्रार्प्यमाणात् । किन्तु परिनिष्ठितानामेवेयम् । तैर्यत्करोषि इत्यादि स्वामिनिर्देशेन सर्वकर्मणां तत्रार्पणात् । ते हि स्वामिनो लोकसङ्ग्रहं प्रयासमपनिनीषवस्तथा तान्याचरन्तस्तं प्रसादयन्तीति ॥२७॥ __________________________________________________________ भगवद्गीता ९.२८ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥ श्रीधरः एवं च यत्फलं प्राप्स्यसि तत्शृणु शुभाशुभेति । एवं कुर्वन् कर्मबन्धनैः कर्मनिमित्तैरिष्टानिष्टफलैर्मुक्तो भविष्यसि कर्मणां मयि समर्पितत्वेन तव तत्फलसम्बन्धानुपपत्तेः । तैश्च विमुक्तः सन् । संन्यासयोगयुक्तात्मा संन्यासः कर्मणां मदर्पणम् । स एव योगः । तेन युक्त आत्मा चित्तं यस्य । तथाभूतस्त्वं मां प्राप्स्यसि ॥२८॥ मधुसूदनः एतादृशस्य भजनस्य फलमाह शुभाशुभेति । एवमनायाससिद्धेऽपि सर्वकर्मसमर्पणरूपे मद्भजने सति शुभाशुभे इष्टानिष्ठे फले येषां तैः कर्मबन्धनैर्बन्धरूपैः कर्मभिर्मोक्ष्यसे मयि समर्पितअत्वात्तव तत्सम्बन्धानुपपत्तेः कर्मभिस्तत्फलैश्च न संस्रक्ष्यसे । ततश्च संन्यासयोगयुक्तात्मा संन्यासः सर्वकर्मणां भगवति समर्पणं स एव योग इव चित्तशोधकत्वाद्योगस्तेन युक्तः शोधित आत्मान्तःकरणं यस्य स त्वं त्यक्तसर्वकर्मा वा कर्मबन्धनैर्जीवन्नेव विमुक्तः सन् सम्यग्दर्शनेनाज्ञानावरणनिवृत्त्या मामुपैष्यसि साक्षात्करिष्यस्यहं ब्रह्मास्मीति । ततः प्रारब्धकर्मक्षयात्पतितेऽस्मिन् शरीरे विदेहकैवल्यरूपं मामुपैष्यसि । इदानीमपि मद्रूपः सन् सर्वोपाधिनिवृत्त्या मायिकभेदव्यवहारविषयो न भविष्यसीत्यर्थः ॥२८॥ विश्वनाथः शुभाशुभफलैरनन्तैः कर्मरूपैर्बन्धनैर्विमोक्ष्यसे । भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् [ङ्टू १.१४] इति श्रुतेः । संन्यासः कर्मफलत्यागः स एव योगस्तेन युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव भविष्यस्यपि तु विमुक्तो मुक्तेष्वपि विशिष्टः सन्मामुपैष्यसि साक्षात्परिचरितुं मन्निकटमेष्यसि मुक्तानामपि सिद्धानां नारायणपरायणः सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [Bह्ড়् ६.१४.५] इति स्मृतेः । मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [Bह्ড়् ५.६.१८] इति शुकोक्तेः । मुक्तेः सकाशादपि साक्षान्मत्प्रेमसेवाया उत्कर्षोऽयमेवेति भावः ॥२८॥ बलदेवः ईदृशभक्तेः फलमाह शुभेति । एवं मन्निदेशकृतायां सर्वकर्मार्पणलक्षणायां भक्तौ सत्यां कर्मरूपैर्बन्धनैस्त्वं मोक्ष्यसे । कीदृशैरित्याह शुभेतीष्टानिष्टफलैस्तत्प्राप्तिप्रतीपैः प्राचीनैरित्यर्थः । कीदृशस्त्वमित्याह संन्यासेति मयि कर्मार्पणं संन्यासः । स एव चित्तविशोधकत्वाद्योगस्तद्युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव कर्मभिर्भविष्यस्यपि तु विमुक्तः सन्मामुपैष्यसि । मुक्तेषु विशिष्टः सन्मां साक्षात्सेवितुं मदन्तिकं प्राप्स्यसि ॥२८॥ __________________________________________________________ भगवद्गीता ९.२९ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥ श्रीधरः यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस्तर्हि तवापि किं रादद्वेषादिकृतं वैषम्यमस्ति ? नेत्याह समोऽहमिति । समोऽहं सर्वेष्वपि भूतेषु । अतो मे मम प्रियश्च द्वेष्यश्च नास्त्येव । एवं सत्यपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहमपि तेष्वनुग्राहकतया वर्ते । अयं भावः यथा अग्नेः स्वलेवकेष्वेव तमःशीतादिदुःखमपाकुर्वतोऽपि न वैषम्यम् । यथा वा कल्पवृक्षस्य । तथैव भक्तपक्षपातिनोऽपि मम वैषम्यं नास्त्येव । किन्तु मद्भक्तेरेवायं महिमेति ॥२९॥ मधुसूदनः यदि भक्तानेवानुगृह्णासि नाभक्तान् । ततो रागद्वेषवत्त्वेन कथं परमेश्वरः स्या इति नेत्याह समोऽहमिति । सर्वेषु प्राणिषु समस्तुल्योऽहं सद्रूपेण स्फुरणरूपेणानन्दरूपेण च स्वाभाविकेनौपाधिकेन चान्तर्यामित्वेन । अतो नमम द्वेषविषयः प्रीतिविषयो वा कश्चिदस्ति सावित्रस्येव गगनमण्डलव्यापिनः प्रकाशास्य । तर्हि कथं भक्ताभक्तयोः फलवैषम्यं तत्राह ये भजन्ति तु ये तु भजन्ति सेवन्ते मां सर्वकर्मसमर्पणरूपया भक्त्या । अभक्तापेक्षया भक्तानां विशेषद्योतनार्थस्तुशब्दः । कोऽसौ ? मयि ते ये मदर्पितैर्निष्कामैः कर्मभिः शोधितान्तःकरणास्ते निरस्तसमस्तरजस्तमोमलस्य सत्त्वोद्रेकेणातिस्वच्छस्यान्तःकरणस्य सदा मदाकारा वृत्तिमुपैन्पन्मानेनोत्पादयन्तो मयि वर्तन्ते । अहमप्यतिस्वच्छायां तदीयचित्तवृत्तौ प्रतिबिम्बितस्तेषु वर्ते । चकारोऽवधारणार्थस्त एव मयि तेष्वेवाहमिति । स्वच्छस्य हि द्रव्यस्यायमेव स्वभावो येन सम्बध्यते तदाकारं गृह्णातीति । स्वच्छद्रव्यसम्बद्धस्य च वस्तुन एष एव स्वभावो यत्तत्र प्रतिफलतीति । तथास्वच्छद्रव्यस्याप्येष एव स्वभावो यत्स्वसम्बद्धस्याकारं न गृह्णातीति । अस्वच्छद्रव्यसम्बद्धस्य च वस्तुन एष एव स्वभावो यत्तत्र न प्रतिफलतीति । यथा हि सर्वत्र विद्यमानोऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादावेवाभिव्यज्यते न त्वस्वच्छे घटादौ । तावता न दर्पणे रज्यति न वा द्वेष्टि घटम् । एवं सर्वत्र समोऽपि स्वच्छे भक्तचित्तेऽभिव्यज्यमानोऽस्वच्छे चाभक्तिचित्तेऽनभिव्यज्यमानोऽहं न रज्यामि कुत्रचित् । न वा द्वेष्मि कंचित् । सामग्रीमर्यादया जायमानस्य कारय्सापर्यनुयोज्यत्वात् । वह्निवत्कल्पतरुवच्चावैषम्यं व्याख्येयम् ॥२९॥ विश्वनाथ ननु भक्तानेव विमुक्तीकृत्य स्वं प्रापयसि । न त्वभक्तानिति चेत्तर्हि तवापि किं रागद्वेषादिकृतं वैषम्यमस्ति ? नेत्याह समोऽहमिति । ते भक्ता मयि वर्तन्तेऽहमपि तेषु वर्त इति व्याख्याने भगवत्येव सर्वजगद्वर्तत एव । भगवानपि सर्वजगत्सु वर्तत एवेति नास्ति विशेषः । तस्मात्ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् [ङीता ४.११] इति न्यायेन । मयि ते आसक्ता भक्ता वर्तन्ते यथा तथाहमपि तेष्वासक्त इति व्याख्येयम् । अत्र कल्पवृक्षादिदृष्टान्तस्त्वेकांशेनैव ज्ञेयः । न हि कल्पवृक्षफलाकाङ्क्षया तदाश्रिता आसज्जन्ति । नापि कल्पवृक्षः स्वाश्रितेष्वासक्तः । नापि स आश्रितस्य वैरिणो द्वेष्टि । भगवांस्तु स्वभक्तवैरिणं स्वहस्तेनैव हिनस्ति । यदुक्तं प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् [Bह्ড়् ७.४.२८] इति केचित्तु तुकारस्य भिन्नोपक्रमार्थत्वमाख्याय भक्तवात्सल्यलक्षणं तु वैषम्यं मयि विद्यत एवेति तच्च भगवतो भूषणं, न तु दूषणमिति व्याचक्षते । तथा हि भगवतो भक्तवात्सल्यमेव प्रसिद्धम् । न तु ज्ञानिवात्सल्यं योगिवात्सल्यं वा, यथा ह्यन्यो जनः स्वदासेष्वेव वत्सलो नान्यदासेषु, तथैव भगवानपि स्वभक्तेष्वेव वत्सलो न रुद्रभक्तेषु नापि देवीभक्तेष्विति ॥२९॥ बलदेवः ननु भक्तानेव विमोच्यान्तिकं नयसि । नाभक्तानिति तवापि किं सर्वेश्वरस्य रागद्वेषकृतं वैषम्यमस्ति ? तत्राह समोऽहमिति । देवमनुष्यतिर्यक्स्थावरादिषु जात्याकृतिस्वभावैर्विषमेषु सर्वेषु भूतेषु तत्तत्कर्मानुगुण्येन सृष्टिपालनकृत्सर्वेश्वरोऽहंसमः पर्जन्य इव नानाविधेषु तत्तद्बीजेषु, न तेषु मे कोऽपि द्वेष्यः प्रियो वेत्यर्थः । भक्तानामभक्तेभ्यो विशेसं बोधयितुमिह तुशब्दः । ये तु मां भजन्ति श्रवणादिभक्तिभिरनुकूलयन्ति, ते भक्त्यानुरक्त्या मयि वर्तन्ते । तेष्वहं च सर्वेश्वरोऽपि भक्त्या वर्ते, मणिसुवर्णन्यायेन भगवतोऽपि भक्तेषु भक्तिरस्ति । बह्गवान् भक्तभक्तिमानित्यादि श्रीशुकवाक्यादिति प्रेम्णा मिथो वर्तनविशेषो दर्शितः । अन्यथा त्वविशेषापत्तिः । तस्य प्रतिज्ञा त्वीदृश्येवावगम्यते ये यथा मामित्यादिना । कल्पद्रुमदृष्टान्तोऽप्यत्रांशिक एव । तत्र मिथः प्रीत्यअप्रतीतेः पक्षपाताप्रतीतेश्च । तथा च सर्वत्राविषमेऽपि मयि स्वाश्रितवात्सल्यलक्षणं वैषम्यमस्तीत्युक्तम् । एवमाह सूत्रकारः उपपद्यते चाभ्युपलभ्यते च [Vस्२.१.३७] इति । ननु भक्तेरपि कर्मत्वानुसारेण तेषु तद्वात्सल्यान्न तल्लक्षणे तदिति । चेन्मैवमेतत् । स्वरूपशक्तिवृत्तेर्भक्तेः कर्मान्यत्वात् । श्रुतिश्च सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति [ङ्टू २.७८] इति । न च स्वरूपप्रयुक्तत्वाद्दूषणमेतदिति वाच्यम् । गुणश्रेष्ठत्वेन स्तूयमानत्वात् ॥२९॥ __________________________________________________________ भगवद्गीता ९.३० अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३०॥ श्रीधर अपि च मद्भक्तेरेवायमवितर्क्यं प्रभाव इति दर्शयन्नाह अपि चेदिति । अत्यन्तं दुराचारोऽपि नरो यद्यपपृथक्त्वेन पृथग्देवतापि वासुदेव एवेति बुद्ध्या देवतान्तरभक्तिमकुर्वन्मामेव परमेश्वरं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतोऽसौ सम्यग्व्यवसितः परमेश्वरभजनेनैव कृतार्थो भविष्यामीति शोभनमध्यवसायं कृतवान् ॥३०॥ मधुसूदनः किं च मद्भक्तेरेवायं महिमा यत्समेऽपि वैषम्यमापादयति शृणु तन्महिमानमपि चेदिति । यः कश्चित्सुदुराचारोऽपि चेदजामिलादिरिवानन्यभाक्सन्मां भजते कुतश्चिद्भाग्योदयात्सेवते स प्रागसाधुरपि साधुरेव मन्तव्यः । हि यस्मात्सम्यग्व्यवसितः साधुनिश्चयवान् सः ॥३०॥ विश्वनाथ स्वभक्तेष्वासक्तिर्मम स्वाभाविक्येव भवति, सा दुराचारेऽपि भक्ते नापयाति । तमप्युत्कृष्टमेव करोमीत्याह अपि चेदिति । सुदुराचारः परहिंसा परदारपरद्रव्यादिग्रहणपरायणेऽपि मां भजते चेत्, कीदृग्भजनवानित्यत आह, अनन्यभाक्मत्तोऽन्यदेवतान्तरम् । मद्भक्तेरन्यत्कर्मज्ञानादिकम्, मत्कामनातोऽन्यां राज्यादिकामनां न भजते, स साधुः । नन्वेतादृशे कदाचारे दृष्टे सति, कथं साधुत्वम् ? तत्राह, मन्तव्यो मननीयः । साधुत्वेनैव स ज्ञेय इति यावत् । मन्तव्यमिति विधिवाक्यमन्यथा प्रत्यवायः स्यात् । अत्र मदाज्ञैव प्रमाणमिति भावः । ननु त्वां भजते इत्येतदंशेन साधुः परदारादिग्रहणांशेनासाधुश्च स मन्तव्यस्तत्राह एवेति । सर्वेणाप्यंशेन साधुरेव मन्तव्यः । कदापि तस्यासाधुत्वं न द्रष्टव्यमिति भावः । सम्यग्व्यवसितं निश्चयो यस्य सः । दुस्त्यजेन स्वपापेन नरकं तिर्यग्योनिर्वा यामि ऐकान्तिकं श्रीकृष्णभजनं तु नैव जिहासामीति स शोभनमध्यवसायं कृतवानित्यर्थः ॥३०॥ बलदेवः मम शुद्धभक्तिवश्यतालक्षणः स्वभावो दुस्त्यज एव । यदहं जुगुप्सितकर्मण्यपि भक्तेऽनुरज्यंस्तमुत्कर्षयामीति पूर्वार्थं पुष्णन्नाह अपि चेदिति । अनन्यभाक्जनश्चेत्सुदुराचारोऽतिविगर्हितकर्मापि सन्मां भजते मत्कीर्तनादिभिर्मां सेवते तदपि स साधुरेव मन्तव्यः । मत्तोऽन्यां देवतां न भज्त्याश्रयतीति मदेकान्ती मामेव स्वामिनं परमपुमर्थं च जानन्नित्यर्थः । उभयथा वर्तमानोऽपि साधुत्वेन स पूज्य इति बोधयितुमेवकारः । तस्य तथात्वे मनने मन्तव्य इति स्वनिदेशरूपो विधिश्च दर्शितः । इतरथा प्रत्यवायादिति भावः । उभयथापि वर्तमानस्य साधुत्वम् एवेत्यत्रोक्तं हेतुं पुष्णन्नाह सम्यगिति । यदसौ सम्यग्व्यवसितो मदेकान्तनिष्ठारूपश्रेष्ठनिश्चयवानित्यर्थः । एवमुक्तं नारसिंहे भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः । न हि शशकलुषच्छविः कदाचित् तिमिरपराभवतामुपैति चन्द्रः ॥ इति ॥३०॥ __________________________________________________________ भगवद्गीता ९.३१ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥ श्रीधरः ननु कथं समीचीनाध्यवसायमात्रेण साधुर्मन्तव्यः ? तत्राह क्षिप्रमिति । सुदुराचारोऽपि मां भजन् शीघ्रं धर्मचित्तो भवति । ततश्च शश्वच्छान्तिं चित्तोपप्लवोपरमरूपां परमेश्वरनिष्ठां नितरां गच्छति प्राप्नोति । कुतर्ककर्कशवादिनो नैतात्मन्येरन्निति शङ्काकुलमर्जुनं प्रोत्साहयति हे कौन्तेय पटहादिमहाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारोऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश्च ते तं प्रौढिविजृम्भविध्वंसितकुतर्काः सन्तो निःसंशयं त्वामेव गुरुत्वेनाश्रयेरन् ॥३१॥ मधुसूदनः अस्मादेव सम्यग्व्यवसायात्स हित्वा दुराचारतां क्षिप्रमिति । चिरकालमधर्मात्मापि मद्भजनमहिम्ना क्षिप्रं शीघ्रमेव भवति धर्मात्मा धर्मानुगत्चित्तो दुराचारत्वं झटित्येव त्यक्त्वा सदाचारो भवतीत्यर्थः । किं च शश्वन्नित्यं शान्तिं विषयभोगस्पृहानिवृत्तिं निगच्छति नितरां प्राप्नोत्यतिनिर्वेदात् । कश्चित्त्वद्भक्तः प्रागभ्यस्तं दुराचारत्वमत्यजन्न भवेदपि धर्मात्मा । तथा च स नश्येदेवेति नेत्याह भक्तानुकम्पापरवशतया कुपित इव भगवान् । नैतदाश्चर्यं मन्वीथा हे कौन्तेय निश्चितमेवेदृशं मद्भक्तेर्माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि सावज्ञं सगर्वं च प्रतिज्ञां कुरु । न मे वासुदेवस्य भत्कोऽतिदुराचारोऽपि प्राणसङ्कटमापन्नोऽपि सुदुर्लभमयोग्यः सन् प्रार्तहय्मानोऽपि अतिमूढोऽशरणोऽपि न प्रणश्यति किं तु कृतार्थ एव भवतीति । दृष्टान्ताश्चाजामिलप्रह्लादध्रुवगजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च न वासुदेवभक्तानामशुभं विद्यते क्वचितिति ॥३१॥ विश्वनाथः ननु तादृशस्याधर्मिणः कथं भजनं त्वं गृह्णासि ? कामक्रोधादिदूषितान्तःकरणेन निवेदितमन्नपानादिकं कथमश्नासीत्यत आह क्षिप्रं शीघ्रमेव स धर्मात्मा भवति । अत्र क्षिप्रं भावी स धर्मात्मा शश्वच्छान्तिं गमिष्यतीति अप्रयुज्य भवति गच्छतीति वर्तमानप्रयोगातधर्मकरणानन्तरमेव मामनुस्मृत्य कृतानुतापः क्षिप्रमेव धर्मात्मा भवति । हन्त हन्त मत्तुल्यः कोऽपि भक्तलोकं कलङ्कयन्नधमो नास्ति । तद्विद्यामिति शश्वत्पुनः पुनरपि शान्तिं निर्वेदं नितरां गच्छति । यद्वा कियतः समयादनन्तरं तस्य भावि धर्मात्मत्वं तदानीमपि सूक्ष्मरूपेण वर्तत एवं तन्मनसि भक्तेः प्रेवेशात्यथा पीते महौषधि सति तदानीं कियकालपर्यन्तं नश्यदवस्थो ज्वरदाहो विषदाहो वा वर्तमानोऽपि न गण्यत इति ध्वनिः । ततश्च तस्य भक्तस्य दुराचारत्वगमकाः कामक्रोधाद्या उत्खातदंष्ट्रोरगदंशवदकिञ्चित्करा एव ज्ञेया इति अनुध्वनिः । अतएव शश्वत्सर्वदैव शान्तिं कामक्रोधाद्युपशमं नितरां गच्छत्यतिशयेन प्राप्नोतीति दुराचारत्वदशायामपि स शुद्धान्तःकरण एव उच्यत इति भावः । ननु यदि स धर्मात्मा स्यात्तदा नास्ति कोऽपि विवादः । किन्तु कश्चिद्दुराचारभक्तो मरणपर्यन्तमपि दुराचारत्वं न जहाति, तस्य का वार्ता इत्यतो भक्तवत्सलो भगवान् सप्रौढि सकोपमिवाह कौन्तेयेति । मम भक्तो न प्रणश्यति । तदपि प्राणनाशे अधःपातं न याति । कुतर्ककर्कशवादिनो नैतन्मन्येरन्निति शोकशङ्काव्याकुलमर्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादिमहाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे मम परमेश्वरस्य भक्तो दुराचारोऽपि न प्रणेश्येत्यपि तु कृतार्थ एव भवति । ततश्च ते तं प्रौढिविजृम्भितविध्वंसितकुतर्काः सन्तो निःसंशयं त्वामेव गुरुत्वेनाश्रयेरनिति स्वामिचरणाः । ननु कथं भगवान् स्वयमप्रतिज्ञाय प्रतिज्ञातुमर्जुनमेवातिदिदेश । यथैवाग्रे मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे इति वक्ष्यते । तथैवात्रापि कौन्तेय प्रतिजानेऽहं न मे भक्तः प्रणश्यति इति कथं नोक्तम् ? उच्यते भगवता तदानीमेव विचारितं भक्तवत्सलेन मया स्वभक्तापकर्षलेशमप्यसहिष्णुना स्वप्रतिज्ञां खण्डयित्वापि स्वापकर्षमङ्गीकृत्यापि भक्तप्रतिज्ञैव रक्षिता बहुत्र । यथा तत्रैव भीष्मयुद्धे स्वप्रतिज्ञामप्यपाकृत्य भीष्मप्रतिज्ञैव रक्षिष्यते, बहिर्मुखा वादिनो वैतण्डिका मत्प्रतिज्ञां श्रुत्वा हसिष्यन्ति अर्जुनप्रतिज्ञा तु पाषाणरेखैवेति ते प्रतियन्ति । अतोऽर्जुनमेव प्रतिज्ञां कारयामीति । अत्र एतादृशदुराचारस्यापि अनन्यभक्तिश्रवणादनन्यभक्ताभिधायकवाक्येषु सर्वत्र न विद्यतेऽन्यत्स्त्रीपुत्राद्यासक्तिविधर्मशोकमोहकामक्रोधादिकं यत्रेति कुपण्डितव्याख्या न ग्राह्येति ॥३१॥ बलदेवः इति । सुदुराचारोऽपि मां भजन् शीघ्रं धर्मचित्तो भवति । ततश्च शश्वच्छान्तिं चित्तोपप्लवोपरमरूपां परमेश्वरनिष्ठां नितरां गच्छति प्राप्नोति । कुतर्ककर्कशवादिनो नैतात्मन्येरन्निति शङ्काकुलमर्जुनं प्रोत्साहयति हे कौन्तेय पटहादिमहाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारोऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश्च ते त्वत्प्रौढिविजृम्भविध्वंसितकुतर्काः सन्तो निःसंशयं त्वामेव गुरुत्वेनाश्रयेरन् ॥३१॥ __________________________________________________________ भगवद्गीता ९.३२ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥ श्रीधरः स्वाचारभ्रष्टं मद्भक्तिः पवित्रीकरोतीति किमत्र चित्रम् ? यतो मद्भक्तिर्दुष्कुलानप्यनधिकारिणोऽपि संसारान्मोचयतीत्याह मां हीति । येऽपि पापयोनयः स्युर्निकृष्टजन्मानोऽन्त्यजादयो भवेयुः । येऽपि वैश्याः केवलं कृष्यादिनिरताः । स्त्रियः शूद्राश्चाप्यध्ययनादिरहिताः । तेऽपि मां व्यापाश्रित्य संसेव्य परां गतिं यान्ति । हि निश्चितम् ॥३२॥ मधुसूदनः एवमागन्तुकदोषेण दुष्टानां भगवद्भक्तिप्रभावान्निस्तारमुक्त्वा स्वाभाविकदोषेण दुष्टानामपि तमाह मां हीति । हि निश्चितं हे पार्थ मां व्यपाश्चित्य शरणमागत्य येऽपि स्युः पापयोनयोऽन्त्यजास्तिर्यञ्चो वा जातिदोषेण दुष्टाः । तथ्¸अ वेदाध्ययनादिशून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादिमात्ररताः । तथा शूद्रा जातितोऽध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिम् । अपिशब्दात्प्रागुक्तदुराचारा अपि ॥३२॥ विश्वनाथः एवं कर्मणा दुराचाराणामागन्तुकान् दोषान्मद्भक्तिर्न गणयति इति किं चित्रम् ? यतो जात्यैव दुराचाराणां स्वाभाविकानपि दोषान्मद्भक्तिर्न गणयतीत्याह मामिति । पापयोनयोऽन्त्यजा म्लेच्छा अपि । यदुक्तम् किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [Bह्ড়् २.४.१८] इति । अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ [Bह्ড়् ३.३३.६७] किं पुनः स्त्रीवैश्याद्या अशुद्ध्यलीकादिमन्तः ॥३२॥ बलदेवः महाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु सर्वेश्वरोऽहं मदेकान्तिनां आगन्तुकदोषान् विधुनोमीति किं चित्रम् ? यदतिपापिनोऽपि मद्भक्तप्रसङ्गाद्विधूताविद्या विमुच्यन्त इत्याह मांहीति । ये पापयोनयोऽन्त्यजाः सहजदुराचाराः स्युस्तेऽपि मद्भक्तप्रसङ्गेन मां सर्वेशं वसुदेवसुतं व्यपाश्रित्य शरणमागत्य परां योगिदुर्लभां गतिं मत्प्राप्तिं यान्ति हि निश्चितमेतत् । एवमाह श्रीमान् शुकः किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [Bह्ড়् २.४.१८] इति । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर्मिथ्यात्वं तस्य निरासात् ॥३२॥ __________________________________________________________ भगवद्गीता ९.३३ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥ श्रीधरः यदैवं तदा सत्कुलाः सदाचाराश्च मद्भक्ताः परां गतिं यान्ति इति किं वक्तव्यमित्याह किं पुनरिति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश्च त ऋषयश्च क्षत्रियाः । एवं भूताः परां गतिं यान्तीति किं पुनर्वक्तव्यमित्यर्थः । अतस्त्वमिमं राजर्षिरूपं देहं प्राप्य लब्ध्वा मां भजस्व । किंचानित्यमध्रुवमसुखं सुखरहितं चेमं मर्त्यलोकं प्राप्य अनित्यत्वाद्विलम्बमकुर्वनसुखत्वाच्च सुखार्थमुद्यमं हित्वा मामेव भजस्वेत्य् अर्थः ॥३३॥ मधुसूदनः एवं चेत्पुण्याः सदाचारा उत्तमयोनयश्च ब्राह्मणास्तथा राजर्षयः सूक्ष्मवस्तुविवेकिनः क्षत्रिया मम भक्ताः परां गतिं यान्तीति किं पुनर्वाच्यमत्र कस्यचिदपि सन्देहाभावादित्यर्थः । यतो मद्भक्तेरीदृशो महिमातो महता प्रत्नेनेमं लोकं सर्वपुरुषार्थसाधनयोग्यमतिदुर्लभं च मौष्यदेहमनित्यमाशुविनाशिनमसुखं गर्भवासाद्यनेकदुःखबहुलं लब्ध्वा यावदयं न नश्यति तावदतिशीघ्रमेव भजस्व मां शरणमाश्रयस्व । अनित्यत्वादौखत्वाच्चास्य विलम्बं सुखार्थमुद्यमं च मा कार्षीस्त्वं च राजर्षिरतो मद्भजनेनात्मानं सफलं कुरु । अन्यथा ह्येतादृशं जन्म निष्फलमेव ते स्यादित्यर्थः ॥३३॥ विश्वनाथः ततोऽपि किं पुनर्ब्राह्मणाः पुण्याः सत्कुलाः सदाचाराश्च ये भक्ताः । तस्मात्त्वं मां भजस्व ॥३३॥ बलदेवः किमिति । यद्येवं तर्हि ब्राह्मणा राजर्षयः क्षत्रियाश्च सत्कुलाः पुण्याः सदाचारिणो भक्ताः सन्तः परां गतिं यान्तीति किं पुनर्वाच्यम् ? नास्त्यत्र संशयलेशोऽपि । तस्मात्त्वमपि राजर्षिरिमं लोकं प्राप्य मां भजस्व अनित्यं नश्वरमसुखमीषत्सुखं विनाशिन्यल्पसुखेऽस्मिन् लोके राज्यस्पृहां विहाय नित्यमनन्तानन्दं मामुपास्य प्राप्नुहीति त्वरात्र व्यज्यते । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर्मिथ्यात्वं तस्य निरासात् ॥३३॥ __________________________________________________________ भगवद्गीता ९.३४ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥ श्रीधरः भजनप्रकारं दश्रयन्नुपसंहरति मन्मना इति । मय्येव मनो यस्य स मन्मनाः तादृशस्त्वं भव । तथा ममैव भक्तः सेवको भव । मद्याजी मत्पूजनशीलो भव । मामेव च नमस्कुरु । एवमेभिः प्रकारैर्मत्परायणः सन्नात्मानं मनो मयि युक्त्वा समाधाय मामेव परमानन्दरूपमेष्यसि प्राप्स्यसि ॥३४॥ निजमैश्वर्यमाश्चर्यं भक्तेश्चाद्भुतवैभवम् । नवमे राजगुह्याख्ये कृपयावोचदच्युतः ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥ मधुसूदनः भजनप्रकारं दर्शयन्नुपसंहरति मन्मना भवेति । राजभक्तस्यापि राजभृत्यस्य पुत्रादौ मनस्तथा स तन्मना अपि न तद्भक्त इत्यत उक्तं मन्मना भव मद्भक्त इति । तथा मद्याजी मत्पूजनशीलो मां नमस्कुरु मनोवाक्कायैः । एवमेभिः प्रकारैर्मत्परायणो मदेकशरणः सन्नात्मानमन्तःकरणं युक्त्वा मयि समाधाय मामेव परमानन्दघनं स्वप्रकाशं सर्वोपद्रवशून्यमभयमेष्यसि प्राप्स्यसि ॥३४॥ श्रीगोविन्दपदारविन्दमकरन्दास्वादशुद्धाशयाः संसाराम्बुधिमुत्तरन्ति सहसा पश्यन्ति पूर्णं महः । वेदान्तैरवधारयन्ति परमं श्रेयस्त्यजन्ति भ्रमं द्वैतं स्वप्नसमं विदन्ति विमलां विन्दन्ति चानन्दताम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥ विश्वनाथः भजनप्रकारं दर्शयन्नुपसंहरति मन्मना इति । एवमात्मानं मनो देहं च युक्त्वा मयि नियोज्य ॥३४॥ पात्रापात्रविचारित्वं स्वस्पर्शात्सर्वशोधनम् । भक्तेरेवात्रैतदस्याः राजगुह्यत्वमीक्ष्यते ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ॥९॥ बलदेवः अथ परिनिष्ठितस्यार्जुनस्याभीष्टां शुद्धां भक्तिमुपदिशन्नुपसंहरति मन्मना इति । राजभक्तोऽपि राजभृत्यः पत्न्यादिमनास्तथा स तन्मना अपि न तद्भक्तो भवति । त्वं तु तद्विलक्षणभावेन मन्मना मद्भक्तो भव । मयि नीलोत्पलश्यामलत्वादिगुणवति वसुदेवसूनौ स्वस्वामित्वस्वपुमर्थत्वबुद्ध्यानवच्छिन्नमधुधारावत्सततं मनो यस्य सः । तथा मद्याजी तादृशस्यातिमात्रप्रियस्य ममार्चने निरतो भव । तादृशं मामतिप्रेम्णा नमस्कुरु दण्डवत्प्रणम । एवमात्मानं मनो देहं च युक्ता मयि निवेद्य मत्परायणो मदेकाश्रयः सन्मामुपैष्यसि । एषा भक्तिरर्पितैव क्रियेतेति बोध्यम् ॥३४॥ पात्रापात्रधिया शून्या स्पर्शात्सर्वाघनाशिनी । गङ्गेव भक्तिरेवेति राजगुह्यमिह स्मृता ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये नवमोऽध्यायः ॥९॥ [*Eण्ड्ण्Oट्E] तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि । ********************************************************** Bहगवद्गित १० भगवद्गीता १०.१ श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ श्रीधरः उक्ताः सङ्क्षेपतः पूर्वं सप्तमादौ विभूतयः । दशमे ता वितन्यन्ते सर्वत्रेश्वरदृष्टये ॥ एवं तावत्सप्तमादिभिरध्यायैर्भजनीयं परमेश्वरतत्त्वं निरूपितम् । तद्विभूतयश्च सप्तमे रसोऽहमप्सु कौन्तेय [ङीता ७.८] इत्यादिना सङ्क्षेपतो दर्शिताः । अष्टमे च अधियज्ञोऽहमेवात्र [ङीता ८.४] इत्यादिना । नवमे च अहं क्रतुरहं यज्ञ [ङीता ९.१६] इत्यादिना । इदानीं ता एव विभूतीः प्रपञ्चयिष्यन् स्वभक्तेश्चावश्यकरणीयत्वं वर्णयिष्यन् भगवानुवाच भूय एवेति । महान्तौ युद्धादिस्वधर्मानुष्ठाने महत्परिचर्यायां वा कुशलौ बाहू यस्य तथा हे महाबाहो ! भूय एव पुनरपि मे वचः शृणु । कथम्भूतम् ? परमं परमात्मनिष्ठम् । मद्वचनामृतेनैव प्रीतिं प्रापुन्वते ते तुभ्यं हितकाम्यया हितेच्छया यदहं वक्ष्यामि ॥१॥ मधुसूदनः एवं सप्तमाष्टमनवमैस्तत्पदार्थस्य भगवतस्तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपायभूता रसोऽहमप्सु कौन्तेय [ङीता ७.८] इत्यादिना सप्तमे, अहं क्रतुरहं यज्ञ [ङीता ९.१६] इत्यादिना नवमे च सङ्क्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वमपि दुर्विज्णियत्वात्पुनस्तस्य वक्तव्यं ज्ञानायेति दशमोऽध्याय आरभ्यते । तत्र प्रथममर्जुनं प्रोत्साहयितुं भूय एवेति । भूय एव पुनरपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत्ते तुभ्यं प्रीयमाणाय मद्वचनाद् अमृतपानादिव प्रीतमनुभवते वक्ष्याम्यहं परमाप्तस्तव हितकाम्ययेष्टप्राप्तीच्छया ॥१॥ विश्वनाथः ऐश्वरं ज्ञापयित्वोचे भक्तिं यत्सप्तमादिषु । सरहस्यं तदेवोक्तं दशमे सविभूतिकम् ॥ आराध्यत्वज्ञानकारणमैश्वर्यं यदेव पूर्वत्र सप्तमादिषूक्तम् । तदेव सविशेषं भक्तिमतामानन्दार्थं प्रपञ्चयिष्यन् परोक्षवादा ऋषयः परोक्षं च मम प्रियम् [Bह्ড়् ११.२१.३५] इति न्यायेन किञ्चिद्दुर्बोधतयैवाह भूय इति । पुनरपि राजविद्याराजगुह्यमिदमुच्यते इत्यर्थः । हे महाबाहो ! इति यथा बाहुबलः सर्वाधिक्येन त्वया प्रकाशितं, तथैवैतद्बुद्ध्या बुद्धिबलमपि सवार्धिक्येन प्रकाशयितव्यमिति भावः । शृण्विति शृण्वन्तमपि तं वक्ष्यमाणेऽर्थे सम्यगवधारणार्थम् । परमं पूर्वोक्तादप्युत्कृष्टम् । ते त्वामतिविस्मितीकर्तुं क्रियार्थोपपदस्य च [ড়ाण्२.३.१४] इति चतुर्थी । यतः प्रीयमाणाय प्रेमवते ॥१॥ बलदेवः सप्तमादौ निजैश्वर्यं भक्तिहेतुं यदीरितम् । विभूतिकथनेनात्र दशमे तत्प्रपुष्यते ॥ पूर्वपूर्वत्र स्वैश्वर्यनिरूपणसंभिन्ना सपरिकरा स्वभक्तिरुपदिष्टा । इदानीं तस्या उत्पत्तये विवृद्धये च स्वासाधरणीः प्राक्संक्षिप्योक्ताः स्वविभूतिविस्तरेण वर्णयिष्यन् भगवानुवाच भूय इति । हे महाबाहो ! भूय एव पुनरपि मे परमं वचः शृणु । शृण्वन्तं प्रति शृण्वित्युक्तिरुपदेश्येऽर्थे समवधानाय । परमं श्रीमत्मद्दिव्यविभूतिविषयकं यद्वचस्ते तुभ्यमहं हितकाम्यया वक्ष्यामि । क्रियार्थोपपद इत्यादि सूत्राच्चतुर्थी । विज्ञमपि त्वां विस्मितं कर्तुमित्यर्थः । हितकाम्यया मद्भक्त्युत्पत्तितद्वृद्धिरूपत्वत्कल्याणवाञ्छा । ते कीदृशायेत्याह प्रीयमाणायेति पीयूषपानाद् इव मद्वाक्यात्प्रीतिं विन्दते ॥१॥ __________________________________________________________ भगवद्गीता १०.२ न मे विदुः सुरगणाः प्रभवं न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥२॥ श्रीधरः उक्तस्यापि पुनर्वचने दुर्ज्ञेयत्वं हेतुमाह न मे विदुरिति । मे मम प्रकृष्टं भवं जन्मरहितस्यापि नानाविभूतिभिराविर्भावं सुरगणा अपि महर्षयोऽपि भृग्वादयो न जानन्ति । तत्र हेतुः अहं हि सर्वदेवानां महर्षीणां चादिः कारणम् । सर्वशः सर्वैः प्रकारैः उत्पादकत्वेन बुद्ध्यादिप्रवर्तकत्वेन च । अतो मदनुग्रहं विना मां केऽपि न जानन्तीत्यर्थः ॥२॥ मधुसूदनः प्राग्बहुधोक्तमेव किमर्थं पुनर्वक्ष्यसीत्यत आह न मे विदुरिति । प्रभवं प्रभावं प्रभुशक्त्यतिशयं प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भावं वा सुरगणा इन्द्रादयो महर्षयश्च भृग्वादयः सर्वज्ञा अपि न मे विदुः । तेषां तदज्ञाने हेतुमाह अहं हि यस्मात्सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैरुत्पादकत्वेन बुद्ध्यादिप्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वादिः कारणात् । अतो मद्विकारास्ते मत्प्रभावं न जानन्तीत्यर्थः ॥२॥ विश्वनाथः एतच्च केवलं मदनुग्रहातिशयेनैव वेद्यं नान्यथेत्याह न मे इति । मम प्रभवं प्रकृष्टं सर्वं विलक्षणं भवं देवक्यां जन्म देवगणा न जानन्ति, ते विषयाविष्टत्वान्न जानन्तु । ऋषयस्तु जानीयुस्तत्राह न महर्षयोऽपि । तत्र हेतुः अहमादिः कारणं सर्वशः सर्वैरेव प्रकारैः । न हि पितुर्जन्मतत्त्वं पुत्रा जानन्तीति भावः । न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवा [ङीता १०.१४] इत्यग्रिमानुवादादत्र प्रभवशब्दस्यान्यार्थता न कल्प्या ॥२॥ बलदेवः एतच्च मद्भक्तानुकम्पां विना दुर्विज्ञानमिति भाववानाह न मे इति । सुरगणा ब्रह्मादयो महर्षयश्च सनकादयः मे प्रभवं प्रभुत्वेन भवमनादिदिव्यस्वरूपगुणविभूतिमत्तयावर्तनमिति यावत्न विदुर्न जानन्ति । कुत इत्याह अहमादिरिति । यदहं तेषामादिः पूर्वकारणं सर्वशः सर्वैः प्रकारैरुत्पादकतया बुद्ध्यादिदातृतया चेत्यर्थः । देवत्वादिकमैश्वर्यादिकं च मयैव तेभ्यस्तत्तदाराधनतुष्टेन दत्तमतः स्वपूर्वसिद्धं मां मदैश्वर्यं च ते न विदुः । श्रुतिश्चैवमाह को अद्धा वेद क इह प्रावोचत् कुत आ जाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय अथा को वेद यत आबभूव [ऋव्८.७.१७, टैत्त्.Bर्. २.८.९.७६] इति, नैतद्देवा आप्नुवन् पूर्वमर्शतिति चैवमाद्या ॥२॥ __________________________________________________________ भगवद्गीता १०.३ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥ श्रीधरः एवम्भूतात्मज्ञाने फलमाह यो मामिति । सर्वकारणत्वादेव न विद्यत आदिः कारणं यस्य तमनादिम् । अतएवाजं जन्मशून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येष्वसंमूढः संमोहरहितः सन् सर्वपापैः प्रमुच्यते ॥३॥ मधुसूदनः महाफलत्वाच्च कश्चिदेव भगवतः प्रभावं वेत्तीत्याह यो मामिति । सर्वकारणत्वान्न विद्यत आदिः कारणं यस्य तमनादिमनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं च मां यो वेत्ति स मर्त्येषु मध्येऽसंमूढः संमोहवर्जितः सर्वैः पापैर्मतिपूर्वकृतैरपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात्तत्संस्काराभावरूपेण मुच्यते मुक्तो भवति ॥३॥ विश्वनाथः ननु परब्रह्मणः सर्वदेशकालापरिच्छिन्नस्य तवैतद्देहस्यैव जन्म देवा ऋषयश्च जानन्त्येव । तत्र स्वतर्जन्या स्ववक्षः स्पृष्ट्वाह यो मामिति । यो मामजं वेत्ति । किं परमेष्ठिनं न अनादिं सत्यं तर्हि अनादित्वादजमजन्यं पर्मात्मानं त्वां वेत्त्येव तत्राह चेति । अजमजन्यं वसुदेवजन्यं च मामनादिमेव यो वेत्ति इत्यर्थः । मामिति पदेन वसुदेवजन्यत्वं बुध्यते जन्म कर्म च मे दिव्यम् [ङीता ४.९] इति मदुक्तेः । मम जन्मवत्त्वं परमात्मत्वात्सदैवाजत्वं च इत्युभयमपि मे परमं सत्यं अचिन्त्यशक्तिसिद्धम् एव । यदुक्तं अजोऽपि सन्नव्ययात्मा… सम्भवामि [ङीता ४.६] इति । तथा चोद्धववाक्यं कर्माण्यनीहस्य भवोऽभवस्य ते इत्याद्यनन्तरं खिद्यति धीर्विदामिह [Bह्ড়् ३.४.१६] इति । अत्र श्रीभागवतामृतकारिका च तत्तन्न वास्तवं चेत्स्याद्विदां बुद्धिभ्रमस्तदा । न स्यादेवेत्यतोऽचिन्त्या शक्तिर्लीलासु कारणम् ॥ [ळ्Bहाग्१.५.११९] तस्माद्यथा मम बाल्ये दामोदरत्वलीलायामेकदैव किङ्किण्या बन्धनात्परिच्छिन्नत्वं दाम्ना स्वाबन्धादपरिच्छिन्नत्वं चातर्क्यमेव तथैव ममाजत्वजन्मवत्त्वे चातर्क्ये एव । दुर्बोधमैश्वर्यं चाह लोकमहेश्वरं तव सारथिमपि सर्वेषां लोकानां महान्तमीश्वरं यो वेद स एव मर्त्येषु मध्ये असंमूढः । सर्वपापैर्भक्तिविरोधिभिः । यस्तु अजत्वानादित्वसर्वेश्वरत्वान्येव वास्तवानि स्युर्जन्मवत्त्वादीनि तु अनुकरणमात्रसिद्धानीति व्याचष्टे । स संमूढ एव सर्वपापैर्न प्रमुच्यत इत्यर्थः ॥३॥ बलदेवः इदं तादृशमद्विषयकं ज्ञानं कस्यचिदेव भवतीति भावेनाह यो मामिति । मर्त्येषु यतमानेष्वपि सहस्रेषु मध्ये यो यादृच्छिकमत्तत्ववित्सत्प्रसङ्गी कश्चिज्जनो मामनादिमजं लोकमहेश्वरं च वेत्ति । सोऽसंमूढः सर्वपापैः प्रमुच्यत इति सम्बन्धः । अत्र अजमित्यनेन प्रधानादचिद्वर्गात्संसारिवर्गाच्च भेदः । आद्यस्य स्वपरिणामेनान्तस्य देहजन्मना च जन्मित्वात् । अनादिमित्यनेन विशेसिते तु मुक्तचिद्वर्गाच्च भेदस्तस्याजत्वमादिमदेवदेहसम्बन्धेन जन्मित्वस्य पूर्ववृत्तित्वात्लोकमहेश्वरमित्यनेन नित्यमुक्तचिद्वर्गात्प्रकृतिकालाभ्यां च भेदस्तेषामनाद्यजत्वे सत्यपि लोकमहेश्वरत्वाभावात् । पुनरनादिम इत्यनेन विशेषिते विधिरुद्रादिभ्यां च भेदस्तयोर्लोकमहेश्वरतायाः सादित्वात्सर्वैश्वरेणैव तयोः सेत्यन्यत्र विस्तरः । इत्थं च सर्वदा हेयसम्बन्धाभावान्नित्यसिद्धसार्वैश्वर्याच्च सर्वेतरविलक्षणं यो वेत्ति, स मद्भक्त्युत्पत्तिप्रतीपैर्निखिलैः कर्मभिर्विमुक्तो मद्भक्तिं विन्दति । असंमूढोऽन्यसजातीयतया मज्ज्ञानं सअमोहस्तेन विवर्जितः । न च देवक्यां जातस्य ते कथमजत्वं तस्यामजत्वमविहायैव जातत्वात् ॥३॥ __________________________________________________________ भगवद्गीता १०.४५ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥४॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥ श्रीधरः लोकमहेश्वरतामेव स्फुटयति बुद्धिरिति त्रिभिः । बुद्धिः सारासारविवेकनैपुण्यम् । ज्ञानमात्मविषयम् । असंमोहो व्याकुलत्वाभावः । क्षमा सहिष्णुत्वम् । सत्यं यथार्थभाषणम् । दमो बाह्येन्द्रियसंयमः । शमोऽन्तःकरणसंयमः । सुखं मनोऽनुकूलसंवेदनीयम् । दुःखं च तद्विपरीतम् । भव उद्भवः । अभावस्तद्विपरीतम् । भयं त्रासः । अभयं तद्विपरीतम् । अस्य श्लोकस्य मत्त एव भवतीत्युत्तरेणान्वयः ॥४॥ किं च अहिंसेति । अहिंसा परपीडानिविऋत्तिः । समता रागद्वेषादिराहित्यम् । तुष्टिर्दैवलब्धेन सन्तोषः । तपः शास्त्रीयादिवक्ष्यमाणम् । दानं न्यायार्जितस्य धनादेः पात्रेऽर्पणम् । यशः सत्कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर्ज्ञानमित्यादयस्तद्विपरीताश्चाबुद्ध्यादयो नानाविधा भावाः प्राणिनां मत्तो मत्सकाशादेव भवन्ति ॥५॥ मधुसूदनः आत्मनो लोकमहेश्वरत्वं प्रपञ्चयति बुद्धिरिति द्वाभ्याम् । बुद्धिरन्तःकरणस्य सूक्मार्थविवेकसामर्थय्म् । ज्ञानमात्मानात्मसर्वपदार्थावबोधः । असंमोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु व्याकुलतया विवेकेन प्रवृत्तिः । क्षमाक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता । सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव भाषणम् । दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः । शमोऽन्तःकरणस्य शमता । सुखं धर्मासाधारणकारणकमनुकूलवेदनीयम् । दुःखमधर्मासाधारणकारणकं प्रतिकूलवेदनीयम् । भव उत्पत्तिः । भावः सत्ता । अभावोऽसत्तेति वा । भयं च त्रासस्तद्विपरीतमभयम् । एव च एकश्चकार उक्तसमुच्चयार्थः । अपरोऽनुक्ताबुद्ध्यज्ञानादिसमुच्चयार्थः । एवेत्येते सर्वलोकप्रसिद्धा एवेत्यर्थः । मत्त एव भवतीत्युत्तरेणान्वयः ॥४॥ अहिंसा प्राणिनां पीडाया निविऋत्तिः । समता चित्तस्य रागद्वेषादिरहितावस्था । तुष्टिर्भोग्येष्वेतावतालमिति बुद्धिः । तपः शास्त्रीयमार्गेण कायेन्द्रियशोषणम् । दानं देशे काले श्रद्धया यथाशक्त्यर्थानां सत्पात्रे समर्पणम् । यशो धर्मनिमित्ता लोकश्लाघारूपा प्रसिद्धिः । अयशस्त्वधर्मनिमित्ता लोकनिन्दारूपा प्रसिद्धिः । एते बुद्ध्यादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा धर्माधर्मादिसाधनवैचित्र्येण नानाविधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात्तस्मात्किं वाच्यं मम लोकमहेश्वरत्वमित्यर्थः ॥५॥ विश्वनाथः न च शास्त्रज्ञाः स्वबुद्ध्यादिभिर्मत्तत्वं ज्ञातुं शक्नुवन्ति, यतो बुद्ध्यादीनां सत्त्वादिवन्मायागुणजन्यत्वान्मत्त एव जातानामपि गुणातीते मयि नास्ति स्वतः प्रवेशयोग्यतेत्याह बुद्धिः सूक्ष्मार्थनिश्चयसामर्थ्यम् । ज्ञानमात्मानात्मविवेकः । असंमोहो वैयग्र्याभावः । एते त्रयो भावा मत्तत्त्वज्ञानहेतुत्वेन सम्भाव्यमाना इव, न तु हेतवः । प्रसङ्गादन्यानपि भावान् लोकेषु दृष्टान्न स्वत एवोद्भूतानाह क्षमा सहिष्णुत्वम् । सत्यं यथार्थभाषणम् । दमो बाह्येन्द्रियनिग्रहः । शमोऽन्तरिन्द्रियनिग्रहः । एते सात्त्विकाः । सुखं सात्त्विकम् । दुःखं तामसम् । भवाभावौ जन्ममृत्युदुःखविशेषौ, भयं तामसमभयं ज्ञानोत्थं सात्त्विकम् । राजसाद्युत्थं राजसम् । समतात्मौपम्येन सर्वत्र सुखदुःखादिदर्शनमहिंसा समते सात्त्विक्यौ । तुष्टिः सन्तुष्टिः । सा निरुपाधिः सात्त्विकी । सोपाधिस्तु राजसी । तपोदानेऽपि सोपाधिनिरुपादित्वाभ्यां सात्त्विकराजसे, यशोऽयशस्यपि तथा । मत्त इति एते मन्मायातो भवन्तोऽपि शक्तिशक्तिमतोरैक्यात्मत्त एव ॥४५॥ बलदेवः अथात्मनः सर्वादित्वं सर्वेश्वरत्वं च प्रपञ्चयति बुद्धिरिति द्वाभ्याम् । बुद्धिः सूक्ष्मार्थविवेचनसामर्थ्यम् । ज्ञानं चिदचिद्वस्तुविवेचनम् । असंमोहो व्यग्रत्वाभावः । क्षमा सहिष्णुता । सत्यं यथादृष्टार्थविषयं परहितभाषणम् । दमोऽनर्थविषयाच्छोकादेर्नियमनम् । शमस्तस्मान्मनसः । सुखं आनुकूल्येन वेद्यम् । दुःखं तु प्रातिकूल्येन वेद्यम् । भवो जन्म । अभावो मृत्युः । भयमागामिदुःखकारणवीक्षणाद्वित्रासः सन्निवृत्तिः । अभयमहिंसा परपीडनाजनकता । समता रागद्वेषशून्यता । तुष्टिः अदृष्टलब्धेन सन्तोषः । तपः वेदोक्तकायक्लेशः । दानं स्वभोग्यस्य सत्पात्रेऽर्पणम् । यशः साद्गुण्यख्यातिः । तद्विपरीतं अयशः एवमादयो भावा भूतानां देवमानवादीनां मत्तो मत्सङ्कल्पादेव भवन्तीत्यहमेव तेषां हेतुरित्यर्थः । पृथग्विधा भिन्नलक्षणा ॥४५॥ __________________________________________________________ भगवद्गीता १०.६ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥ श्रीधरः किं च महर्षय इति । सप्त महर्षयो भृग्वादयः सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः [ंभ्१२.२०१.५] इत्यादि पुराणप्रसिद्धाः । तेभ्योऽपि पूर्वे अन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायम्भुवादयः । मद्भावा मदीयो भावः प्रभावो येषु ते । हिरण्यगर्भात्मनो ममैव मनसः सङ्कल्पमात्राज्जाताः । प्रभावमेवाह येषामिति । येषां भृग्वादीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्रपौत्रादिरूपाः शिषप्रशिष्यादिरूपाश् च प्रजा जाताः प्रवर्तन्ते ॥६॥ मधुसूदनः इतश्चैतदेवं महर्षय इति । महर्षयो वेदतदर्थद्रष्टारः सर्वज्ञा विद्यासम्प्रदायप्रवर्तका भृग्वाद्याः सप्त पूर्वे सर्गाद्यकालाविर्भूताः । तथा च पुराणे भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः सोऽसृजन्मनसा सुतान् । सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः ॥ इति ।[*Eण्ड्ण्Oट्E] [ंभ्१२.२०१.४५] तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्वाद्याः । तेभ्योऽपि पूर्वे प्रथमाश्चत्वारः सनकाद्या महर्षयः । मनवस्तथा स्वायम्भुवादयश्चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्भावा मच्चिन्तनपरा मद्भावनावशादावीरिभूतमदीयज्ञानैश्वर्यशक्तय इत्यर्थः । मानसा मनसः सङ्कल्पादेवोत्पन्ना न तु योनिजाः । अतो विशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्यकाले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्वादीनां चतूर्णां च सनकादीनां मनूनां च चतुर्दशानामस्मिन् लोके जन्मना च विद्यया च सन्ततिभूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥६॥ विश्वनाथः बुद्धिज्ञानासंमोहान् स्वतत्त्वज्ञानेऽसमर्थानुक्त्वा तत्त्वतोऽपि तत्रासमर्थानाह महर्षयः सप्त मरीच्यादयस्तेभ्योऽपि पूर्वेऽन्ये चत्वारः सनकादयो मनवश्चतुर्दश स्वायम्भुवादयो मत्त एव हिरण्यगर्भात्मनः सकाशाद्भवो जन्म येषां मरीच्यादीनां सनकादीनां चेमा ब्राह्मणाद्या लोके वर्तमानाः प्रजाः पुत्रपौत्रादिरूपाः शिष्यप्रशिष्यरूपाश्च ॥६॥ बलदेवः इतश्चैतदेवमित्याह महर्षय इति । सप्त भृग्वादयस्तेभ्योऽपि पूर्वे प्रथमाश्चत्वारः सनकादय एकादशैते महर्षयस्तथा मनवश्चतुर्दश स्वायम्भुवादय एवं पञ्चविंशतिरेते मानसा हिरण्यगर्भात्मनो मम मनःप्रभृत्येभ्यो जाता मद्भावा मच्चिन्तनपरास्तत्प्रभावेनोपलब्धमज्ज्ञानैश्वर्यशक्तय इत्यर्थः । येषां भृग्वादीनां पञ्चविंशतेरिमा ब्राह्मणक्षत्रियादयः प्रजा जन्मना विद्यया च सन्ततिरूपा भवन्ति ॥६॥ __________________________________________________________ भगवद्गीता १०.७ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥७॥ श्रीधरः यथोक्तविभूत्यादितत्त्वज्ञानस्य फलमाह एतामिति । एतां भृग्वादिलक्षणां मम विभूतिम् । योगं चैश्वर्यलक्षणम् । तत्त्वतो यो वेत्ति, सोऽविकल्पेन निःसंशयेन योगेन सम्यग्दर्शनेन युक्तो भवति नास्त्यत्र संशयः ॥७॥ मधुसूदनः एवं सोपाधिकस्य भगवतः प्रभावमुक्त्वा तज्ज्ञानफलमाह एतामिति । एतां प्रागुक्तां बुद्ध्यादिमहर्ष्यादिरूपां विभूतिं विविधभावं तत्तद्रूपेणावस्थितिं योगं च तत्तदर्थनिर्माणसामर्थ्यं परमैश्वर्यमिति यावत् । मम यो वेत्ति तत्त्वतो यथावत्सोऽविकम्पेनाप्रचलितेन योगेन सम्यग्ज्ञानस्थैर्यलक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥७॥ विश्वनाथः किन्तु भक्त्याहमेकया ग्राह्यः [Bह्ড়् ११.१४.११] इति मदुक्तेर्मदनन्यभक्त एव मत्प्रसादान्मद्वाचि दृढमास्तिक्यं दधानो मत्तत्त्वं वेत्तीत्याह एतां सङ्क्षेपेणैव वक्ष्यमाणां विभूतिं योगं भक्तियोगं च यस्तत्त्वतो वेत्ति । मत्प्रभोः श्रीकृष्णस्य वाक्यत्वादिदमेव परमं तत्त्वमिति दृढतरास्तिक्यवानेव यो वेत्ति सः । अविकल्पेन निश्चलेन योगेन मत्तत्त्वज्ञानलक्षणेन युज्यते युक्तो भवेदत्र नास्ति कोऽपि सन्देहः ॥७॥ बलदेवः उक्तार्थज्ञानफलमाह एतामिति । एतां विधिरुद्रादिदेवतासनकादिमहर्षिस्वायम्भुवादिमनुप्रमुखः कृत्स्न्प्रपञ्चो मदधीनस्थितिप्रवृत्तिज्ञानैश्वर्यशक्तिको भवतीत्येवं पारमैश्वर्यलक्षणां विभूतिम् । योगमनाद्यजत्वादिभिः कल्याणगुणरत्नैर्मम सम्बन्धं च यो वेत्ति सर्वेश्वरेण सर्वज्ञेन वासुदेवेनोपदिष्टमिदं तात्त्विकं भवतीति दृढविश्वासेन यो गृह्णाति स अविकल्पेन स्थिरेण योगेन मद्भक्तिलक्षणेन युज्यते सम्पन्नो भवति । एतादृशतया मज्ज्ञानं मद्भक्तेरुत्पादकं विवर्धकं चेति भावः ॥७॥ __________________________________________________________ भगवद्गीता १०.८ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८॥ श्रीधरः यथा च विभूतियोगयोर्ज्ञानेन सम्यग्ज्ञानावाप्तिस्तद्दर्शयति अहमित्यादिचतुर्भिः । अहं सर्वस्य जगतः प्रभवो भृग्वादिमन्वादिरूपविभूतिद्वारेणोत्पत्तिहेतुः । मत्त एव च सर्वस्य बुद्धिर्ज्ञानमसंमोह इत्यादि सर्वं प्रवर्तत इति । एवं मत्वावबुध्य बुधा विवेकिनो भावसमन्विताः प्रीतियुक्ता मां भजन्ते ॥८॥ मधुसूदनः यादृशेन विभूतियोगयोर्ज्ञानेनाविकम्पयोगप्राप्तिस्तद्दर्शयति अहमित्यादिचतुर्भिः । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिकारणमुपादानं निमित्तं च स्थितिनाशादि च सर्वं सत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्वशक्तिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्वं जगत्प्रवर्तते चेष्टत इति वा । इत्येवं मत्वा बुधा विवेकेनावगततत्त्वभावेन परमार्थतत्त्वग्रहणअरूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥८॥ विश्वनाथः तत्र महैश्वर्यलक्षणां विभूतिमाह अहं सर्वस्य प्राकृताप्राकृतवस्तुमात्रस्य प्रभवः उत्पत्तिप्रादुर्भावयोर्हेतुः । मत्त एवान्तर्यामिस्वरूपात्सर्वं जगत्प्रवर्तते चेस्टते । तथा मत्त एव नारदाद्यवतरात्मकात्सर्वं भक्तिज्ञानतपःकर्मादिकं साधनं तत्तत्साध्यं च प्रवृत्तं भवति । ऐकान्तिकभक्तिलक्षणं योगमाह इति मत्वा आस्तिक्यतो ज्ञानेन निश्चित्य इत्यर्थः । भावो दास्यसख्यादिस्तद्युक्ताः ॥८॥ बलदेवः अथ चतुःश्लोक्या परमैकान्तिनां भक्तिं ब्रुवन् तस्या जनकं पोषकं चात्मयाथात्म्यं तावदाह अहमिति । स्वयं भगवान् कृष्णोऽहं सर्वस्यास्य विधिरुद्रप्रमुखस्य प्रपञ्चस्य प्रभवो हेतुः । एवमेवाथर्वसु पठ्यते यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च गापयति स्म कृष्णः [ङ्टू १.२२] इति । अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजये इत्युपक्रम्य नारायणाद्ब्रह्मा जायते नारायणात्प्रजापतिः प्रजायते नारायणादिन्द्रो जायते नारायणादष्टौ वसवो जायन्ते नारायणादेकादश रुद्रा जायन्ते नारायणाद्द्वादशादित्याः इत्यादि । एष नारायणः कृष्णो बोध्यः ब्रह्मण्यो देवकीपुत्रः इत्याद्युत्तरपाठात् । तदाहुः एको वै नारायण आसीन्न ब्रह्मा न ईशानो नापो नागी समौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यः स एकाकी न रमते तस्य ध्यानान्तःस्थस्य यत्र छान्दोगैः क्रियमाणाष्टकादिसंज्ञका स्तुतिस्तोमः स्तोममुच्यते इत्याद्युपक्रम्य प्रधानादिसृष्टिमभिधायाथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायत तस्य ध्यानातःस्थस्य तल्ललाटात्त्रक्ष्यः शूलपाणिः पुरुषोऽजायत बिभ्रच्छ्रियं सत्यं ब्रह्मचर्यं तपोवैराग्यमिति । तत्र चतुर्मुखो जायते इत्यादि च । ऋक्षु च यं कामये तं तमुग्रं कृष्णोमि तं ब्रह्माणं तमृषिं तं सुमेधसमित्यादि । मोक्षधर्मे च प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै । तौ हि मां विजानीतो मम मायाविमोहितौ ॥ इति । वाराहे च नारायणः परो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद्रुद्रोऽभवद्देवः स च सर्वज्ञतां गतः ॥ इति । मदन्यनिखिलनियन्ता चाहमित्युक्तम् । इति मत्वा ममेदृशत्वं सद्गुरुमुखान्निश्चित्य भावेन प्रेम्णा समन्विताः सन्तो बुधा मां भजन्ते ॥८॥ __________________________________________________________ भगवद्गीता १०.९ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥ श्रीधरः प्रीतिपूर्वकं भजनमाह मच्चित्ता इति । मय्येव चित्तं येषां ते मच्चित्ताः । मामेव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्गतप्राणाः । मदर्पितजीवना इति वा । एवंभूतास्ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्यादिप्रमाणैर्बोधयन्तो बुद्ध्या च मां कथयन्तः सङ्कीर्तयन्तः सन्तस्ते नित्यं तुष्यन्त्यनुमोदनेन तुष्टिं यान्ति । रमन्ति च निर्वृतिं यान्ति ॥९॥ मधुसूदनः प्रेमपूर्वकं भजनमेव विवृणोति मच्चित्ता इति । मयि भगवति चित्तं येषां ते मच्चित्ताः । तथा मद्गता मां प्राप्ताः प्राणाश्चक्षुरादयो येषां ते मद्गतप्राणाः मद्भजननिमित्तचक्षुरादिव्यापारा मय्युपसंहृतसर्वकरणा वा । अथवा मद्गतप्राणा मद्भजनार्थजीवना मद्भजनातिरिक्तप्रयोजनशून्यजीवना इति यावत् । विद्वद्गोष्ठीषु परस्परमन्योन्यं श्रुतिभिर्युक्तिभिश्च मामेव बोधयन्तस्तत्त्वबुभुत्सुकथया ज्ञापयन्तः । तथा स्वशिष्येभ्यश्च मामेव कथयन्त उपदिशन्तश्च । मयि चित्तार्पणं तथा बाह्यकरणार्पणं तथा जीवनार्पणम् एवं समानामन्योन्यं मद्बोधनं स्वन्यूनेभ्यश्च मदुपदेशनमित्येवं रूपं यन्मद्भजनं तेनैव तुष्यन्ति च । एतावतैव लब्धसर्वाथा वयमलमन्येन लब्धव्येनेत्येवंप्रत्ययरूपं सन्तोषं प्राप्नुवन्ति च । तेन सन्तोषेण रमन्ति च रअन्ते च प्रियसंगमेनेवोत्तमं सुखमनुभवन्ति च । तदुक्तं पतञ्जलिना सन्तोषादनुत्तमः सुखलाभः [य़्स्२.४२] इति । उक्तं च पुराणे यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखायैते नार्हतः षोडशीं कलाम् ॥ इति ॥ तृष्णाक्षयः सन्तोषः ॥९॥ विश्वनाथः एतादृशा अनन्यभक्ता एव मत्प्रसादाल्लब्धबुद्धियोगः पूर्वोक्तलक्षणं दुर्बोधमपि मत्तत्त्वज्ञानं प्राप्नुवन्तीत्याह मच्चित्ता मद्रूपनामगुणलीलामाधुर्यास्वादेष्वेव लुब्धमनसो, मद्गतप्राणा मां विना प्राणान् धर्तुमसमर्था अन्नगतप्राणा नरा इतिवत् । बोधयन्तः भक्तिस्वरूपप्रकारादिकं सौहार्देन ज्ञापयन्तः । मां महामधुररूपगुणलीलामहोदधिं कथयन्तो मद्रूपादिव्याख्यानेनोत्कीर्तनादिकं कुर्वन्त इत्येवं सर्वभक्तिष्वतिश्रैष्ठ्यात्स्मरणश्रवणकीर्तनान्युक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश्च रमणं चेति रहस्यम् । यद्वा साधनदशायाम् अपि भाग्यवशात्भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भाविस्वीयसाध्यदशामनुस्मृत्य रमन्ति च मनसा स्वप्रभुणा सह रमन्ति चेति रागानुगा भक्तिर्द्योतिता ॥९॥ बलदेवः भक्तिः प्रकारमाह मच्चित्ता इति । मच्चित्ता मत्स्मृतिपरा मद्गतप्राणा मां विना प्राणान् धर्तुमक्षमा मीना विनाम्भः । परस्परं मद्रूपगुणलावण्यादि बोधयन्तस्तथा मां स्वभक्तवात्सल्यनीरधिमतिविचित्रचरितं कथयन्तश्चेत्येवं स्मरणश्रवणकीर्तनलक्षणैर्भजनैः सुधापानैरिव तुष्यन्ति । तथैव तेष्वेव रमन्ते च युवतिस्मितकटाक्षान्युक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश्च रमणं चेति रहस्यम् । यद्वा साधनदशायामपि भाग्यवशात्भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भाविस्वीयसाध्यदशामनुस्मृत्य रमन्ति च मनसा स्वप्रभुणा सह रमन्ति चेति रागानुगा भक्तिर्द्योतिता ॥९॥ __________________________________________________________ भगवद्गीता १०.१० तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥ श्रीधरः एवंभूतानां च सम्यग्ज्ञानमहं ददामीत्याह तेषामिति । एवं सततयुक्तानां मय्यासक्तचित्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धिरूपं योगमुपायं ददामि । तमिति कम् ? येनोपायेन ते मद्भक्ता मां प्राप्नुवन्ति ॥१०॥ मधुसूदनः ये यथोक्तेन प्रकारेण भजन्ते मां तेषामिति । सततं सर्वदा युक्तानां भगवत्येकाग्रबुद्धीनाम् । अतएव लाभपूजाख्यात्याद्यनभिसन्धाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषामविकम्पेन योगेनेति यः प्रागुक्तस्तं बुद्धियोगं मत्तत्वविषयं सम्यग्दर्शनं ददामि उत्पादयामि । येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मच्चित्तत्वादिप्रकारैर्मां भजन्ते ते ॥१०॥ विश्वनाथः ननु तुष्यन्ति च रमन्ति च इति त्वदुक्त्या त्वद्भक्तानां भक्त्यैव परमानन्दो गुणातीत इत्यवगतं, किन्तु तेषां त्वत्साक्षात्प्राप्तौ कः प्रकारः ? स च कुतः सकाशात्तैरवगन्तव्य इत्यपेक्षायामाह तेषामिति । सततयुक्तानां नित्यमेव मत्संयोगाकाङ्क्षणां तं बुद्धियोगं ददामि तेषां हृद्वृत्तिष्वहमेव उद्भावयामीति । स बुद्धियोगः स्वतोऽन्यस्माच्च कुतश्चिदप्यधिगन्तुमशक्यः किन्तु मदेकदेयस्तदेकग्राह्य इति भावः । मामुपयान्ति मामुपलभन्ते साक्षान्मन्निकटं प्राप्नुवन्ति ॥१०॥ बलदेवः ननु स्वरूपेण गुणैर्विभूतिभिश्चानन्तं त्वां कथं गुरूपदेशमात्रेण ते ग्रहीतुं क्षमेरन्निति चेत्तत्राह तेषामिति । सततयुक्तानां नित्यं मद्योगं वाञ्छतां प्रीतिपूर्वकं मम याथात्म्यज्ञानजेन रुचिभरेण भजतां तं बुद्धियोगं स्वभक्तिरसिको ददाम्यर्पयामि । येन ते मामुपयान्ति तद्बुद्धिं तथाहमुद्भावयामि यथानन्तगुणविभूतिं मां गृहीत्वोपास्य च प्राप्नुवन्ति ॥१०॥ __________________________________________________________ भगवद्गीता १०.११ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥ श्रीधरः बुद्धियोगं दत्त्वा च तस्यानुभवपर्यन्तं तमाविष्कृत्याविद्याकृतं संसारं नाशयामीत्याह तेषामिति । तेषामनुकम्पार्थमनुग्रहार्थमेवाज्ञानाज्जातं तमः संसाराख्यं नाशयामि । कुत्र स्थितः सन् केन वा साधनेन तमो नाशयसि ? अत आह आत्मभावस्थो बुद्धिवृत्तौ स्थितः सन् । भास्वता विस्फुरता ज्ञानलक्षणेन दीपेन नाशयामि ॥११॥ मधुसूदनः दीयमानस्य बुद्धियोगस्यात्मप्राप्तौ फलं मध्यवर्तिनं व्यापारमाह तेषामिति । तेषामेव कथं श्रेयः स्यादित्यनुग्रहार्थमात्मभावस्य आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाद्वयलक्षण आत्मा तेनैव मद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भास्वता चिदाभासयुक्तेनाप्रतिबद्धेन अज्ञानजमज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यत्वादुपादाननाशनिवर्त्यत्वाच्चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिमन्तरेण न कर्मणोऽभ्यासस्य वापेक्षा विद्यमानस्यैवअ च वस्तुनोऽभिव्यक्तिस्ततो नानुत्पन्नस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोऽभ्यासस्य वापेक्षा विद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततो नानुत्पन्नस्योत्पत्तिर्येन क्षयित्वं कर्मादिसापेक्षत्वं वा भवेदिति रूपकालङ्कारेण सूचितोऽर्थः । भास्वतेत्यनेन तीव्रपवनादेरिवासंभावनादेः प्रतिबन्धकस्याभावः सूचितः । ज्ञानस्य च दीपसाधर्म्यं स्वविषयावरणनिवर्तकत्वं स्वव्यवहारे सजातीयपरानपेक्षत्वं स्वोत्पत्त्यतिरिक्तसहकार्यनपेक्षत्वमित्य् आदि रूपकबीजं द्रष्टव्यम् ॥११॥ विश्वनाथः ननु च विद्यादिवृत्तिं विना कथं त्वदधिगमः ? तस्मात्तैरपि तदर्थं यतनीयमेव ? तत्र नहि नहीत्याह तेषामेव न त्वन्येषां योगिनामनुकपार्थं मदनुकम्पा येन प्रकारेण स्यात्तदर्थमित्यर्थः । तैर्मदनुकम्पाप्राप्तौ कापि चिन्ता न कार्या यतस्तेषां मदनुकम्पाप्राप्त्यर्थमहमेव यतमानो वर्त एवेति भावः । आत्मभावस्थस्तेषां बुद्धिवृत्तऔ स्थितः । ज्ञानं मदेकप्रकाश्यत्वान्न सात्त्विकं निर्गुणत्वेऽपि भक्त्युत्थज्ञानतोऽपि विलक्षणं यत्तदेव दीपस्तेन । अहमेव नाशयामीति तैः कथं तदर्थं प्रयतनीयम् ? तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं [ङीता ९.२२] इति मदुक्तेस्तेषां व्यवहारिकः पारमार्थिकश्च सर्वोऽपि भारो मया वोढमङ्गीकृत एवेति भावः । श्रीमद्गीता सर्वसारभूता भूतापतापहृत् । चतुःश्लोकीयमाख्याता ख्याता सर्वनिशर्मकृत् ॥११॥ बलदेवः ननु चिरन्तनस्याविद्यातिमिरस्य सत्त्वात्तेषां हृदि कथं तत्प्रकाशः स्यादिति चेत्तत्राह तेषामेवेति । तेषामेव मां विना प्राणान् धर्तुमसमर्थानां मदेकान्तिनामेव, न तु सनिष्ठानामनुकम्पार्थं मत्कृपापात्रत्वार्थम् । अहमेवात्मभावस्थोऽरविन्दकोषे भृङ्ग इव तद्भावे स्थितो दिव्यस्वरूपगुणांस्तत्र प्रकाशयंस्तद्विषयकज्ञानरूपेण भास्वता दीपेन ज्ञानविरोध्यनादिकर्मरूपाज्ञानजं मदन्यविषयस्पृहारूपं तमो नाशयामि । तेषामेकान्तभावेन प्रसादितोऽहं योगक्षेमवद्बुद्धिवृत्तेरुद्भावनं तद्वर्तितमोविनाशं च करोमीति तत्सर्वनिर्वाहभारो ममैवेति न तैः कुत्राप्यर्थे प्रयतितव्यमित्युक्तम् । नवमादिद्वये गीतागर्भेऽस्मिन् यत्प्रकीर्तितम् । तदेव गीताशास्त्रार्थसारं बोध्यं विचक्षणैः ॥११॥ __________________________________________________________ भगवद्गीता १०.१२१३ अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥ श्रीधरः संक्षेपेणोक्तां विभूतिं विस्तरेण जिज्ञासुः भगवन्तं स्तुवन्नर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं धाम चाश्रयः । परमं च पवित्रं च भवानेव । कुत इति ? अत आह यतः शाश्वतं नित्यं पुरुषम् । तथा दिव्यं द्योतनात्मकं स्वयं प्रकाशम् । आदिश्चासौ देवश्चेति तम् । देवानामादिभूतमित्यर्थः । तथाजमजन्मानम् । विभुं च व्यापकम् । त्वामेवाहुः । के त इति ? आह आहुरिति । ऋषयो भृग्वादयः सर्वे । देवर्षिश्च नारदः । असितश्च देवलश्च व्यासश्च स्वयं त्वमेव च साक्षान्मे मह्यं ब्रवीषि ॥१२१३॥ मधुसूदनः एवं भगवतो विभूतिं योगं च श्रुत्वा परमोत्कण्ठितोऽर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं ब्रह्म परं धाम आश्रयः प्रकाशो वा । परमं पवित्रं पावनं च भवानेव । यतः पुरुषं परमात्मानं शाश्वतं सदैकरूपं दिवि परमे व्योम्नि स्वस्वरूपे भवं दिव्यं स्वप्रपञ्चातीतमादिं च सर्वकारणं देवं च द्योतनात्मकं स्वप्रकाशमादिदेवमत एवाजं विभुं सर्वगतं त्वामाहुरिति सम्बन्धः ॥१२॥ आहुः कथयन्ति त्वामनन्तमहिमानमृषयस्तत्त्वज्ञाननिष्ठाः सर्वे भृगुवशिष्ठादयः । तथा देवर्षिनारदोऽसितो देवलश्च धौम्यस्य ज्येष्ठो भ्राता । व्यासश्च भगवान् कृष्णद्वैपायनः । एतेऽपि त्वां पूर्वोक्तविशेषणं मे मह्यमाहुः साक्षात्किमन्यैर्वक्तृभिः स्वयमेव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वेऽपि साक्षाद्वक्तॄणां नारदादीनामतिविशिष्टत्वात्पृथग्ग्रहणम् ॥१३॥ विश्वनाथः सङ्क्षेपेणोक्तमर्थं विस्तरेण श्रोतुमिच्छन् स्तुतिपूर्वकमाह परमिति । परं सर्वोत्कृष्टं धाम श्यामसुन्दरं वपुरेव परं ब्रह्म । गृहदेहत्विट्प्रभावा धामानि इत्यमरः । तद्धामैव भवान् भवति । जीवस्येव तव देहदेहिविभागो नास्तीति भावः । धाम कीदृशम् ? परं पवित्रं द्रष्टॄणामविद्यामालिन्यहरमतएव ऋषयोऽपि त्वां शाश्वतं पुरुषमाहुः पुरुषाकारस्यास्य नित्यत्वं वदन्ति ॥१२१३॥ बलदेवः सङ्क्षेपेण श्रुतां विभूतिं विस्तरेण श्रोतुमिच्छन्नर्जुन उवाच परमिति । भवानेव सत्यं ज्ञानमनन्तं ब्रह्म इति श्रूयमाणं परं ब्रह्म । भवानेव तस्मिन्नेवाश्रिताः सर्वे तदु नात्येति कश्चन इति श्रूयमाणं परं धाम निखिलाश्रयभूतं वस्तु । भवानेव परमं पवित्रं ज्ञात्वा देवं मुच्यते सर्वपापैः सर्वं पाप्मानं तरति नैनं पाप्मा तरति इत्यादि श्रूयमाणं स्मर्तुरखिलपापहरं वस्तु इत्यहं वेद्मि । तथा सर्वे तदनुकम्पिता ऋषयस्तेषु प्रधानभूता नारदादयश्च तस्मात्कृष्ण एव परो देवस् तं ध्यायेत्तं रसेत्तं भजेत्तं यजेत्[ङ्टू १.४८] इति । ओं तत्सतिति जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं [ङ्टू २.२२] इति श्रुत्यर्थविदस्त्वां दिव्यं पुरुषमादिदेवमजं विभुमाहुस्[ङीता १०.१२] तत्कथासंवादेषु पुराणेष्वितिहासेषु च स्वयं च व्रवीषीति अजोऽपि सन्नव्ययात्मा [ङीता ४.६] इति यो मामजमनादिं च [ङीता १०.३] इति अहं सर्वस्य प्रभवः [ङीता १०.८] इत्यादिभिः ॥१२१३॥ __________________________________________________________ भगवद्गीता १०.१४ सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥१४॥ श्रीधरः अतो ममेदानीं त्वदीयैश्वर्योऽसम्भावना निवृत्तेत्याह सर्वमेतदिति । एतद्भावेन परं ब्रह्मेत्यादि सर्वमप्यृतं सत्यं मन्ये । यन्मां प्रति त्वं कथयसि न मे विदुः सुरगणा इत्यादि । तदपि सत्यमेव मन्य इत्याह न हीति । हे भगवन् तव व्यक्तिं देवा न विदुः । अस्मदनुग्रहार्थमियमभिव्यक्तिरिति न जानन्ति । दानवाश्चास्मिन्निग्रहार्थमिति न विदुरेवेति ॥१४॥ मधुसूदनः सर्वमेतदुक्तमृषिभिश्च त्वया च तदृतं सत्यमेवाहं मन्ये यन्मां प्रति वदसि केशव । नहि त्वद्वचसि मम कुत्राप्यप्रामाण्यशङ्का । तच्च सर्वज्ञत्वात्त्वं जानासीति केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निरतिशयैश्वर्यप्रतिपादकेन केशवपदेन सूचितम् । अतो यदुक्तं न मे विदुः सुरगणाः प्रभवं न महर्षयः [ङीता १०.२] इत्यादि तत्तथैव । हि यस्मात् । हे भगवन् समग्रैश्वर्यादिसम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशयशालिनोऽपि देवा न विदुर्नापि दानवा न महर्षय इत्यपि द्रष्टव्यम् ॥१४॥ विश्वनाथः नात्र मम कोऽप्यविश्वास इत्याह सर्वमिति । किं च ते ऋषयः परं ब्रह्मधामानं त्वामजमाहुरेव । न तु ते व्यक्तिं जन्म विदुः । परब्रह्मस्वरूपस्य तवाजत्वं जन्मवत्त्वं च किं प्रकारमिति तु न विदुरित्यर्थः । अतएव न मे विदुः सुरगणाः प्रभवं न महर्षयः [ङीता १०.२] इति यत्त्वयोक्तं तं सर्वमृतं सत्यमेव मन्ये । हे केशव ! को ब्रह्मा ईशो रुद्रश्च तावपि वयसे स्वतत्त्वाज्ञानेन बध्नासि, किं पुनः देवदानवाद्यास्त्वां न विदन्तीति वाच्यमिति भावः ॥१४॥ बलदेवः सर्वमिति । एतत्सर्वमहमृतं सत्यमेव । न तु प्रशंसामात्रं मन्ये । हे केशवेति । केशौ विधिरुद्रौ वयसे स्वतत्त्वापरिज्ञानेन निबध्नासि प्रजापतिं च रुद्रं च इत्यादि त्वदुक्तः । हे सर्वेश्वर ! हे भगवन् ! निरवधिकातिशयषडैश्वर्यनिधे ! ते व्यक्तिं परब्रह्मत्वादिगुणां श्रीमूर्तिं देवदानवाश्च न विदुर्यत्तेऽन्यस्वजातीयत्वबुद्ध्या त्वामवजानन्ति द्रुह्यन्ति चेति भावः ॥१४॥ __________________________________________________________ भगवद्गीता १०.१५ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१५॥ श्रीधरः किं तर्हि ? स्वयमिति । स्वयमेव त्वमात्मानं वेत्थ जानासि नान्यः । तदप्यात्मना स्वेनैव वेत्थ । न साधनान्तरेण । अत्यादरेण बहुधा सम्बोधयति हे पुरुषोत्तम ! पुरुषोत्तमत्वे हेतुगर्भाणि विशेषणानि सम्बोधनानि । हे भूतभावन भूतोत्पादक । भूतानामीश नियन्तः । देवानामादित्यादीनां देव प्रकाशक । जगत्पते विश्वपालक ॥१५॥ मधुसूदनः यतस्त्वं तेषां सर्वेषामादिरशक्यज्ञानश्चातः स्वयमिति । स्वयमेवान्योन्यपदेशादिकमन्तरेणैव त्वमेवात्माना स्वरूपेणात्मानं निरुपाधिकं सोपाधिकं च । निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशयज्ञानैश्वर्यादिशक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर्ज्ञातुमशक्यमहं कथं जानीयामित्याशङ्कामपनुदन् प्रेमौत्कण्ठ्येन बहुधा सम्बोधयति हे पुरुषोत्तम त्वदपेक्षया सर्वेऽपि पुरुषा अपकृष्टा एव । अतस्तेषामशक्यं सर्वोत्तमस्य तव शक्यमेवेत्यभिप्रायः । पुरुषोत्तमत्वमेव विवृणोति पुनश् चतुर्भिः सम्बोधनैः । भूतानि सर्वाणि भावयत्युत्पादयतीति हे भूतभावन सर्वभूतपितः । पितापि कश्चिन्नेष्टस्तत्राह हे भूतेश सर्वभूतनियन्तः । नियन्तापि कश्चिन्नाराध्यस्तत्राह हे देवदेव देवानां सर्वाराध्यानामप्याराध्यः । आराध्योऽपि कश्चिन्न पालयितृत्वेन पतिस्तत्राह हे जगत्पते हिताहितोपदेशकवेदप्रणतृत्वेन सर्वस्य जगतः पालयितः । एतादृशसर्वविशेषणविशिष्टस्त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजातः सर्वैः प्रकारैः सर्वेषामाराध्य इति किं वाच्यं पुरुषोत्तमस्त्वं तवेति भावः ॥१५॥ विश्वनाथः तस्मात्त्वं स्वयमेवात्मानं वेत्थ इति एवकारेण तवार्जत्वजन्मवत्त्वादीनां दुर्घटानामपि वास्तवत्वमेव त्वद्भक्तो वेत्ति तच्च केन प्रकारेणेति तु सोऽपि न वेत्तीत्यर्थः । तदप्यात्मना स्वेनैव वेत्थ न साधनान्तरेण । अतएव त्वं पुरुषेषु महत्स्रष्टादिष्वपि मध्य उत्तमः । न केवलमुत्तम एव, यतो भूतभावनः । भूता भूतभावनरूपा ये तदादयः परमेष्ठ्यन्तास्तेषामीशः । न केवलमीश एव, यतो देवैस्तैरेव देवः क्रीडा यस्येति त्वत्क्रीडोपकारभूता एव ते इत्यर्थः । तदप्यपारकारुण्यवशाद्जगद्वर्तिना मन्मादृशानामपि त्वमेव पतिर्भवसि इति चतूर्णां सम्बोधनपदानाम् अर्थः । यद्वा पुरुषोत्तमत्वमेव विवृणोति हे भूतभावन सर्वभूतपितः ! पितापि कश्चिन्नेष्टे ? तत्राह हे भूतेश ! भूतेशोऽपि कश्चिन्नाराध्यस्तत्राह हे देवदेव ! देवाराध्योऽपि कश्चिन्न पालयतीति तत्राह हे जगत्पते ॥१५॥ बलदेवः स्वयमेव त्वमात्माना स्वेनैव ज्ञानेनात्मानं संवेत्थ इदमित्थमिति जानासि । ये देवेषु दानवेषु च त्वद्भक्तास्ते तादृशीं त्वन्मूर्तिं वस्तुभूतां जानन्त्येव तस्यास्तथात्वे कथं तां न जानन्तीत्येवकारात् । हे पुरुषोत्तम सर्वपुरुषेश्वर ! पुरुषोत्तमस्त्वं विवृण्वन् सम्बोधयति हे भूतभावन ! सर्वप्राणिजनक ! भूतभावनोऽपि कश्चिन्नेष्टो, तत्राह हे भूतेश ! सर्वप्राणिनियन्तः ! भूतेशोऽपि कश्चिन्न पूज्यस्तत्राह हे देवदेव ! सर्वाराध्यानामपि देवानामाराध्य ! देवदेवोऽपि कश्चिन्न रक्षकस्तत्राह हे जगत्पते ! हिताहितोपदेशेन जीविकार्पणेन च विश्वपालक ! ईदृशस्य ते तत्त्वं सुसिद्धमिति ॥१५॥ __________________________________________________________ भगवद्गीता १०.१६ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६॥ श्रीधरः यस्मात्तवाभिव्यक्तिं त्वमेव वेत्सि न देवादयः । तस्मात्वक्तुमिति । या आत्मनस्तव दिव्या अत्यद्भुता विभूतयस्ता सर्वा वक्तुं त्वमेवार्हसि योग्योऽसि । याभिरिति विभूतीनां विशेषणं स्पष्टार्थम् ॥१६॥ मधुसूदनः यस्मादन्येषां सर्वेषां ज्ञातुमशक्या अवश्यं ज्ञातव्याश्च तव विभूतयस्तस्मात्वक्तुमिति । याभिर्विभूतिभिरिमान् सर्वान् लोकान् व्याप्य त्वं तिष्ठसि तास्तवासाधारणा विभूतयो दिव्या असर्वज्ञैर्ज्ञातुमशक्या हि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता अशेषेण वक्तुमर्हसि ॥१६॥ विश्वनाथः तव तत्त्वं दुर्गमं तव विभूतिष्वेव मम जिज्ञासा जायत इति द्योतयन्नाह वक्तुमिति । दिव्या उत्कृष्टा या आत्मविभूतयस्तावद्वक्तुमर्हसीत्यन्वयः । नन्वशेषेण मद्विभूतयः सर्वा वक्तुमशक्या एव तत्राह याभिरिति ॥१६॥ बलदेवः त्वत्स्वरूपयाथात्म्यं खलु कथं तथा दुर्गमेवातस्त्वद्विभूतिष्वेव मज्जिज्ञासोपजायत इति सूचयन्नाह वक्तुमिति । दिव्या उत्कृष्टास्तदसाधारणीयात्मनो विभूतीरशेषेण वक्तुमर्हसि द्वितीयार्थे प्रथमा । याभिर्विशिष्टस्त्वमिमान् लोकान् व्याप्य नियम्य तिष्ठसि ॥१६॥ __________________________________________________________ भगवद्गीता १०.१७ कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१७॥ श्रीधरः कथनप्रयोजनं दर्शयन् प्रार्थयते कथमिति द्वाभ्याम् । हे योगिन् कथं कैर्विभूतिभेदैः सदा परिचिन्तयन्नहं त्वां विद्यां जानीयाम् ? विभूतिभेदेन चिन्त्योऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयोऽसि ? ॥१७॥ मधुसूदनः किं प्रयोजनं तत्कथनस्य तदाह कथमिति द्वाभ्याम् । योगो निरतिशयैश्वर्यादिशक्तिः सोऽस्यास्तीति हे योगिन्निरतिशैश्वर्यादिशक्तिशालिन्नहमतिस्थूलमतिस्त्वां देवादिभिरपि ज्ञातुमशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् । ननु मद्विभूतिषु मां ध्यायन् ज्ञास्यसि तत्राह केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्विभूतिभूतेषु मया चिन्त्योऽसि हे भगवन् ॥१७॥ विश्वनाथः योगो योगमायाशक्तिर्वर्तते यस्य हे योगिन् वनमालीतिवत् । त्वामहं कथं परिचिन्तयन् सन् त्वां सदा विद्यां जानीयाम् ? भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः [Bह्ড়् ११.१४.११] इति त्वदुक्तेः । तथा केषु भावेषु पदार्थेषु त्वं चिन्त्यः त्वच्चिन्तनभक्तिर्मया कर्तव्येत्यर्थः ॥१७॥ बलदेवः ननु किमर्थं तत्कथन्ं तत्राह कथमिति । योगो योगमायाशक्तिरस्त्यस्येति हे योगिन् ! त्वां सदा परिचिन्तयन् संस्मरन्नहं कल्याणानन्तगुणयोगिनं कथं विद्यां जानीयाम् ? केषु केषु च भावेषु पदार्थेषु प्रकाशमानस्त्वं मया चिन्त्यो ध्येयोऽसि ? तदेतदुभयं वद । तच्च विभूत्युद्देशेनैव सेत्स्यतीति तामुपदिशेत्यर्थः ॥१७॥ __________________________________________________________ भगवद्गीता १०.१८ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥ श्रीधरः तदेवं बहिर्मुखोऽपि चित्ते तत्र तत्र विभूतिभेदेन त्वच्चिन्तैव यथा भवेत्तथा विस्तरेण कथयत्याह विस्तरेणेति । आत्मनस्तव योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यतस्तव वाक्यममृतरूपं शृण्वतो मम तृप्तिरलं बुद्धिर्नास्ति ॥१८॥ मधुसूदनः अतः विस्तरेणेति । आत्मनस्तव योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणमैश्वर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण संक्षेपेण सप्तमे नवमे चोक्तमपि भूयः कथय सर्वैर्जनैरभ्युदयनिःश्रेयसप्रयोजनं याच्यस इति । हे जनार्दन ! अतो ममापि याच्ञा त्वय्युचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राह तृप्तिरलंप्रत्ययेनेच्छाविच्छित्तिर्नास्ति हि यस्माच्छृण्वतः श्रवणेन पिबतस्त्वद्वाक्यममृतममृतवत्पदे पदे स्वादु स्वादु । अत्र त्वद्वाक्यमित्यनुक्तेरपह्नुत्यतिशयोक्तिरूपकसङ्करोऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥१८॥ विश्वनाथः नन अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [ङीता १०.८] इत्यनेनैव सर्वे पदार्था मद्विभूतयो मदुक्ता एव विभूतयस्तथा इति मत्वा भजन्ते मामिति भक्तियोगश्चोक्त एव । तत्राह विस्तरेणेति । हे जनार्दनेति मादृशजनानां त्वमेव हितोपदेशमाधुर्येण लोभमुत्पाद्यार्दयसे याचयसीति वयं किं कुर्म इति भावः । त्वदुपदेशरूपममृतं शृण्वतः श्रुतिरसनया स्वादयतः ॥१८॥ बलदेवः ननु पूर्वपूर्वत्र अजोऽपि सन्न् [ङीता ४.६] इत्यादिनाजत्वादिकल्याणगुणयोगो रसोऽहम् [ङीता ७.८] इत्यादिना विभूतयश्चासकृत्कथिताः, किं पुनः पृच्छसीति चेत्तत्राह विस्तरेणेति । स्फुटार्थं पद्यम् । जनार्दनेति प्राग्वत् । त्वद्वाक्यममृतं शृण्वतः श्रोत्ररसनयास्वादयतो मम तृप्तिर्नास्ति । अत्र त्वद्वाक्यमित्यनुक्तेरपह्नुतिः । प्रथमातिशयोक्तिर्वा तयोः सङ्करो वालङ्कारः ॥१८॥ __________________________________________________________ भगवद्गीता १०.१९ श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९॥ श्रीधरः एवं प्रार्थितः सन् भगवानुवाच हन्तेति । हन्तेत्यनुकम्प्य सम्बोधनम् । दिव्या या मद्विभूतयस्ताः प्राधान्येन ते तुभ्यं कथयिष्यामि यतोऽवान्तरस्य विभूतिविस्तरस्य मदीयस्यान्तो नास्ति । अतः प्रधानभूताः कतिचिद्वर्णयिष्यामि ॥१९॥ मधुसूदनः अत्रोत्तरम् । हन्तेत्यनुमतौ । यत्त्वया प्रार्थितं तत्करिष्यामि मा व्याकुलो भूरित्यर्जुनं समाश्वास्य तदेव कर्तुमारभते । कथयिष्यामि प्राधान्यतस्ता विभूतीर्या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरुश्रेष्ठ ! विस्तरेण तु कथनमशक्यं, यतो नास्त्यन्त्यो विस्तरस्य मे विभूतीनाम् । अतः प्रधानभूताः काश्चिदेव विभूतीर्वक्ष्यामीत्यर्थः ॥१९॥ विश्वनाथः हन्तेत्यनुकम्पायां प्राधान्यतः प्राधान्येन यतस्तासां विस्तरस्यान्तो नास्ति । विभूतयो विभूतीर्दिव्या उत्तमा एव न तु तृणेष्टकाद्याः । अत्र विभूतिशब्देन प्राकृताप्राकृतवस्तून्येवोच्यते तानि सर्वाण्येव भगवच्छक्तिसमुद्भूतत्वाद्भगवद्रूपेणैव तारतम्येन ध्येयत्वेनाभिमतानि ज्ञेयानि ॥१९॥ बलदेवः एवं पृष्टः श्रीभगवानुवाच हन्तेति । हन्तेत्यनुकम्पार्थकम् । दिव्या उत्कृष्टाः, न तु तृणेष्टकाद्याः । विभूतय इति प्राग्वत् । प्राधान्यतः प्राधान्येन यतस्तासां विस्तरस्यान्तो नास्ति । इह विभूतिशब्देन नियामकत्वरूपाण्यैश्वर्याणि बोध्यानि विभूतिर्भूतिरैश्वर्यमित्यमरकोषात् । प्राकृताप्राकृतानि च वस्तूनि भूतित्वेन वर्ण्यानि । तानि सर्वाणि सर्वेशशक्तिव्यङ्गत्वात्सर्वेशात्म्नआ तारतम्येन भाव्यानि । मतानि यानि साक्षादीश्वररूपाणि तत्त्वेनोक्तानि । तानि तु तेन रूपेण भावनार्थान्येव, न त्वन्यवत्तच्छक्त्येकदेशरूपाणीति बोध्यं सङ्गतेरिति ॥१९॥ __________________________________________________________ भगवद्गीता १०.२० अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥२०॥ श्रीधरः तत्र प्रथममैश्वरं रूपं कथयति हे गुडाकेश ! सर्वेषां भूतानामाशयेष्वन्तःकरणेषु सर्वज्ञत्वादिगुणैर्नियन्तृत्वेनावस्थितः परमात्माहम् । आदिर्जन्म । मध्यं स्थितिः । अन्तः संहारः । सर्वभूतानां जन्मादिहेतुश्च अहमेवेत्यर्थः ॥२०॥ मधुसूदनः तत्र प्रथमं तावन्मुख्यं चिन्तनीयं शृणु अहमिति । सर्वभूतानामाशये हृद्देशेऽन्तर्यामिरूपेण प्रत्यगात्मरूपेण च स्थित आत्मा चैतन्यानन्दघनस्त्वयाहं वासुदेव एवेति ध्येयः । हे गुडाकेश ! जितनिद्रेति ध्यामसामर्थ्यं सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्यादौ ध्येयमाह अहमेवादिश्चोत्पत्तिर्भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिरन्तश्च नाशः सर्वचेतनवर्गाणामुत्पत्तिस्थितनाशरूपेण तत्कारणरूपेण चाहमेव ध्येय इत्यर्थः ॥२०॥ विश्वनाथः अत्र प्रथमं मामेवैकांशेन सर्वविभूतिकारणं त्वं भावयेत्याह अहमिति । आत्मा प्रकृत्यन्तर्यामी महत्स्रष्टा पुरुषः परमात्मा । हे गुडाकेश जितनिद्र इति ध्यानसामर्थ्यं सूचयति ! सर्वभूतो यो वैराजस्तस्याशये स्थित इति समष्टिविराडन्तर्यामी । तथा सर्वेषां भूतानामाशये स्थित इति व्यष्टिविराडन्तर्यामी च । भूतानां आदिर्जन्म मध्यं स्थितिरन्तः संहारः । तत्तद्धेतुरहमित्यर्थः ॥२०॥ बलदेवः तत्र तावन्मामेव त्वं महत्स्रष्टादित्रिरूपेण स्वांशेन निखिलविभूतिहेतुं विचिन्तयेत्याशयेनाह अहमात्मेति । हे गुडाकेशेति विजितनिद्रस्य तद्विचिन्तनक्षमत्वं व्यज्यते । आत्मा विभूतिविज्ञानानन्दो महत्स्रष्टादित्रिरूपः परमात्माहमस्मच्छब्दार्थः सर्वभूताशयस्थितस्त्वया विचिन्त्यः । सर्वभूता प्रधानादिपृथिव्यन्ततत्त्वरूपा या मूलप्रकृतिस्तस्या आशयेऽन्तःकरणोदशयरूपेणाहमेव प्रकृत्यन्तर्यामी स्थितः । तथा सर्वभूतः सर्वजीवाभिमानी यो वैराजस्तस्याशये गर्भोदशयरूपेणाहमेव समष्टिविराडन्तर्यामी स्थितः । सर्वेषां भूतानां जीवानामाशये क्षीरोदशयरूपेणाहम् एव व्यष्टिविराडन्तर्यामी स्थित इति तानि त्रीणि रूपाणि मद्विभूतित्वेन त्वया विन्चिन्त्यानीत्यर्थः । सुबालोपनिषदि प्रकृत्यादिसर्वभूतान्तर्यामी सर्वशेषी च नारायणः पठ्यते । सात्वततन्त्रे त्रयः पुरुषावताराः स्मृताः विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तुसंस्थितम् । तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति । ते च वासुदेवस्य कृष्णस्यावताराः यः कारणार्णवजले भजति स्म योग निद्रामित्यादिका ब्रह्मसंहितापद्यत्रयात् । (५.४७) भूतानामादिरुत्पत्तिर्मध्यं पालनमन्तश्च संहारस्तत्तद्धेतुरहमेवोक्तपुरुषलक्ष्यस्त्वया भाव्यः ॥२०॥ __________________________________________________________ भगवद्गीता १०.२१ आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥ श्रीधरः इदानीं विभूतीः कथयति आदित्यानामित्यादिना यावदध्यायसमाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर्नामादित्योऽहम् । ज्योतिषां प्रकाशकानां मध्येऽंशुमान् विश्वव्यापिरश्मियुक्तो रविः सूर्योऽहम् । मरुतां देवविशेषाणां मध्ये मरीचिनामाहमस्मि । यद्वा सप्त मरुद्गणा वायवः । तेषां मध्य इति । ते च अवहः प्रवहो विवहः परावह उद्वहः संवह परिवह इति स्पत मरुद्गणाः । नक्षत्राणां मध्ये चन्द्रोऽहम् ॥२१॥ मधुसूदनः एतदशक्तेन बाह्यानि ध्यानानि कार्याणीत्याह यावदध्यायसमाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर्विस्णुनामादित्योऽहं वामनावतारो वा । ज्योतिषां प्रकाशकानां मध्येऽहं रविर्ंशुमान् विश्वव्यापी प्रकाशकः । मरुतां सप्तसप्तकानां मध्ये मरीचिनामाहं नक्षत्राणामधिपतिरहं शशी चन्द्रमाः । निर्धारणे षष्ठी । अत्र प्रायेण निर्धारणे षष्ठी । क्वचित्सम्बन्धेऽपि यथा भूतानामस्मि चेतनेत्यादौ । वामनरामादयश्चावताराः सर्वैश्वर्यशालिनोऽप्यनेन रूपेण ध्यानविवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवोऽस्मीति तेन रूपेण ध्यानविवक्षया सवस्यापि स्वविभूतिमध्ये पाठवत् । अतः परं च प्रायेणायमध्यायः स्पष्टार्थ इति क्वचित्क्वचिद्व्याख्यास्यामः ॥२१॥ विश्वनाथः अथ निर्धारणषष्ठ्या क्वचित्सम्बन्धषष्ठ्या च विभुतीराह यावदध्यायसमाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुरहमिति तन्नामा सूर्यो मद्विभूतिरित्यर्थः । एवं सर्वत्र प्रकाशकानां ज्योतिषां मध्ये अंशुमान्महाकिरणमाली रविरहम् । मरीचिः पवनविशेषः ॥२१॥ बलदेवः आदित्यानां द्वादशानां मध्ये विष्णुर्वामनोऽहम् । ज्योतिषां प्रकाशानां मध्येऽंशुमान् विश्वव्यापिरश्मी रविरहम् । मरुतामूनपञ्चाशत्सङ्ख्यकानां मध्ये मरीचिरहम् । नक्षत्राणामधिपतिः शशी सुधावर्षी चन्द्रोऽहम् । अत्र निर्धारणे षष्ठी प्रायेण क्वचित्सम्बन्धेऽपीति बोध्यम् ॥२१॥ __________________________________________________________ भगवद्गीता १०.२२ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२॥ श्रीधरः वेदानामिति । वासव इन्द्रः । भूतानां चेतना ज्ञानशक्तिरहमस्मि ॥२२॥ मधुसूदनः चतूर्णां वेदानां मध्ये गानमाधुर्येणातिरमणीयः सामवेदोऽहमस्मि । वासव इन्द्रः सर्वदेवाधिपतिः । इन्द्रियाणामेकादशानां प्रवर्तकं मनः । भूतानां सर्वप्राणिसम्बन्धिनां परिणामानां मध्ये चिदभिव्यञ्जिका बुद्धेर्वृत्तिश्चेतनाहमस्मि ॥२२॥ विश्वनाथः वासव इन्द्रः । भूतानां सम्बन्धिनी चेतना ज्ञानशक्तिः ॥२२॥ बलदेवः वेदानां मध्ये गीतमाधुर्येणोत्कर्षात्सामवेदोऽहम् । देवानां मध्ये वासवस्तेषां राजा इन्द्रोऽहम् । इन्द्रियाणां मध्ये दुर्जयं तेषां प्रवर्तकं च मनोऽहम् । भूतानां सम्बन्धिनी चेतना ज्ञानशक्तिरहम् ॥२२॥ __________________________________________________________ भगवद्गीता १०.२३ रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥२३॥ श्रीधरः रुद्राणामिति । रक्षसामपि क्रूरत्वादिसाम्याद्यक्षैः सहैकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुवेरोऽस्मि । पावकोऽग्निः । शिखरिणां शिखरतामुच्छ्रितानां मध्ये मेरुः ॥२३॥ मधुसूदनः रुद्राणामेकादशानां मध्ये शङ्करः । वित्तेशो धनाध्यक्षः कुबेरो यक्षरक्षसां यक्षानां राक्षसानां च । वसूनामष्टानां पावकोऽस्मि । मेरुः सुमेरुः शिखरिणां शिखरवतामत्युच्छ्रितानां पर्वतानाम् ॥२३॥ विश्वनाथः वित्तेशः कुवेरः ॥२३॥ बलदेवः रुद्राणामेकादशानां मध्ये शङ्कराख्यो रुद्रोऽहम् । यक्षरक्षसामाधिपो वित्तेशः कुवेरोऽहम् । वसूनामष्टानां मध्ये पावकोऽग्निरहम् । शिखरिणामत्युच्छ्रितानां मध्ये मेरुः स्वर्णाचलोऽहम् ॥२३॥ __________________________________________________________ भगवद्गीता १०.२४ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥२४॥ श्रीधरः पुरोधसामिति । पुरोधसां मध्ये देवपुरोहितत्वान्मुख्यं बृहस्पतिं मां विद्धि । सेनानीनां मध्ये देवसेनापतिः स्कन्दोऽहमस्मि । सरसां स्थिरजलाशयानां मध्ये समुद्रोऽस्मि ॥२४॥ मधुसूदनः इन्द्रस्य सर्वराजश्रेष्ठत्वात्तत्पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राजपुरोहितानां मध्ये मुख्यं श्रेष्ठं मामेव हे पार्थ विद्धि जानीहि । सेनानीनां सेनापतीनां मध्ये देवसेनापतिः स्कन्दो गुहोऽहमस्मि । सरसां देवखातजलाशयानां मध्ये सागरः सगरपुत्रैः खातो जलाशयोऽहमस्मि ॥२४॥ विश्वनाथः सेनानीनामित्यार्षम् । स्कन्धः कार्तिकेयः ॥२४॥ बलदेवः इन्द्रस्य सर्वराजमुख्यत्वात्तत्पुरोहितं बृहस्पतिं सर्वपतिं राजपुरोहितानां मुख्यं मां विद्धीति सोऽहमित्यर्थः । सेनानीनामिति नुडागमनस्त्वार्षः । सर्वराजसेनानां मध्ये स्कन्दः कार्त्तिकेयोऽहम् । सरसां स्थिरजलानां मध्ये सागरोऽहम् ॥२४॥ __________________________________________________________ भगवद्गीता १०.२५ महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५॥ श्रीधरः महर्षीणामिति । गिरां वाचां पदात्मिकानां मध्ये एकमक्षरमोङ्काराख्यं पदमस्मि । यज्ञानां श्रौतस्मार्तानां मध्ये जपरूपयज्ञोऽहम् ॥२५॥ मधुसूदनः महर्षीणां सप्तब्रह्मणां मध्ये भृगुरतितेजस्वित्वादहम् । गिरां वाचां पदलक्षणानां मध्य एकमक्षरं पदमोंकारोऽहमस्मि । यज्ञानां मध्ये जपयज्ञो हिंसादिदोषशून्यत्वेनात्यन्तशोधकोऽहमस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयोऽहम् । शिखरवतां मध्ये हि मेरुरहमित्युक्तमतः स्थावरत्वेन शिखरत्वेन चार्थभेदावदोषः ॥२५॥ विश्वनाथः एकमक्षरं प्रणवः ॥२५॥ बलदेवः महर्षीणां ब्रह्मपुत्राणां मध्येऽतितेजस्वी भृगुरहम् । गिरां पदलक्षणानां वाचां मध्ये एकमक्षरं प्रणवोऽहमस्मि । यज्ञानां मध्ये जप यज्ञोऽस्मि । तस्याहिंसात्मकत्वेनोत्कृष्टत्वात्स्थावराणां स्थितिमतां मध्ये हिमाचलोऽहम् । अत्युच्चत्वेनातिस्थैर्येण चार्थभेदान्मेरुहिमालययोर्विभूत्योर्भेदः ॥२५॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥ श्रीधरः अश्वत्थ इति । देवा एव सन्तो ये मन्त्रदर्शनेन ऋषित्वं प्राप्तास्तेषां मध्ये नारदोऽस्मि । सिद्धानामुत्पत्तितः एव अधिगतपरमार्थतत्त्वानां मध्ये कपिलाख्यो मुनिरस्मि ॥२६॥ मधुसूदनः सर्वएषां वृक्षाणां वनस्पतीनामन्येषां च । देवा एव सन्तो ये मन्त्रदर्शित्वेन ऋषित्वं प्राप्तास्ते देवर्षयस्तेषां मध्ये नारदोऽहमस्मि । गन्धर्वाणां गानधर्मणां देवगायकानां मध्ये चित्ररथोऽहमस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानामधिगतपरमार्थानां मध्ये कपिलो मुनिरहम् ॥२६॥ विश्वनाथः णोथिन्ग्. बलदेवः पूज्यत्वेन सर्ववृक्षाणां मध्ये श्रेष्ठोऽश्वत्थोऽहं देवर्षीणां मध्ये परमभक्तत्वेनोत्कृष्टो नारदोऽहम् । गन्धर्वाणां मध्येऽतिगायकत्वेनोत्कृष्टत्वाच्चित्ररथोऽहम् । सिद्धानां स्वाभाविकाणिमादिमतां कपिलः कार्दमिर्मुनिरहम् ॥२६॥ __________________________________________________________ भगवद्गीता १०.२७ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥ श्रीधरः उच्चैःश्रवसमिति । अमृतार्थं क्षीरोदधिमन्थनादुद्भूतमुच्चैःश्रवसं नामाश्वं मद्विभूतिं विद्धि । अमृतोद्भवमित्येतदैरावतेऽपि सम्बध्यते । नराधिपं राजानं मां मद्विभूतिं विद्धि ॥२७॥ मधुसूदनः अश्वानां मध्य उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि । ऐरावतं गजममृतमथनोद्भवं गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुषज्यते ॥२७॥ विश्वनाथः अमृतोद्भवममृतमथनोद्भूतम् ॥२७॥ बलदेवः अश्वानां मध्ये उच्चैःश्रवसम् । गजेन्द्राणां मध्ये ऐरावतं च मां विद्धि । अमृतोद्भवममृतार्थकात्क्षीराब्धिमथनाज्जातमिति द्वयोर्विशेषणम् । नराधिपं राजानं असह्यतेजसं धर्मिष्ठम् ॥२७॥ __________________________________________________________ भगवद्गीता १०.२८ आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥२८॥ श्रीधरः आयुधानामिति । आयुधानां मध्ये वज्रमस्मि । कामान् दोग्धीति कामधुक् । प्रजनः प्रजोत्पत्तिहेतुः कन्दर्पः कामोऽस्मि । न केवलं सम्भोगमात्रप्रधानः कामो मद्विभूतिरशास्त्रीयत्वात् । सर्पाणां सविधानां राजा वासुकिरस्मि ॥२८॥ मधुसूदनः आयुधानां अस्त्राणां मध्ये वज्रं दधीचेरस्थ्सम्भवमस्त्रमहमस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धीति कामधुक् । समुद्रमथनोद्भवा वसिष्ठस्य कामधेनुरहमस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्यर्थो यः कन्दर्पः कामः सोऽहमस्मि । चकारस्त्वर्थो रतिमात्रहेतुकामव्यावृत्त्यर्थः । सर्पाश्च नागाश्च जातिभेदाद्भिद्यन्ते । तत्र सर्पाणां मध्ये तेषां राजा वासुकिरहमस्मि ॥२८॥ विश्वनाथः कामधुक्कामधेनुः । कन्दर्पानां मध्ये प्रजनः प्रजोत्पत्तिहेतुः कन्दर्पोऽहम् ॥२८॥ बलदेवः आयुधानां मध्ये वज्रं पविरहम् । कामधुक्वाञ्छितपूरयित्री कामधेनुरहम् । प्रजनः सन्तानोत्पादकः कन्दर्पः कामोऽहम् । रतिसुखमात्रहेतुः स नाहमिति चशब्दात् । सर्पाणामेकशिरसां मध्ये वासुकिरहम् ॥२८॥ __________________________________________________________ भगवद्गीता १०.२९ अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥२९॥ श्रीधरः अनन्त इति । नागानां निर्विषाणां राजानन्तः शेषोऽहम् । यादसां जलचराणां राजा वरुणोऽहम् । पितॄणां राजार्यमास्मि । संयमतां नियमनं कुर्वतां मध्ये यमोऽस्मि ॥२९॥ मधुसूदनः नागानां जातिभेदानां मध्ये तेषां राजानन्तश्च शेषाख्योऽहमस्मि । यादसां जलचराणां मध्ये तेषां राजा वरुणोऽहमस्मि । पितॄणां मध्येऽर्यमा नाम पितृराजश्चाहमस्मि । संयमतां संयमं धर्माधर्मफलदानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमोऽहं स्मि ॥२९॥ विश्वनाथः यादसां जलचराणाम् । संयमतां दण्डयताम् ॥२९॥ बलदेवः नागानामनेकशिरसां मध्येऽनन्तः शेषोऽहम् । यादसां जलजन्तूनामधिपो वरुणोऽहम् । पितॄणां राजार्यमाख्यः पितृदेवोऽहम् । संयमतां दण्डयतां मध्ये न्यायदण्डकृत्यमोऽहं छादेशाभाव आर्षः ॥२९॥ __________________________________________________________ भगवद्गीता १०.३० प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥३०॥ श्रीधरः प्रह्लाद इति । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालोऽहमस्मि । मृगेन्द्रः सिंहः । पक्षिणां मध्ये वैनतेयो गरुडोऽस्मि ॥३०॥ मधुसूदनः दैत्यानां दितिवंश्यानां मध्ये प्रकर्षेण ह्लादयत्यानन्दयति परमसात्त्विकत्वेन सर्वानिति प्रह्लादश्चास्मि । कलयतां सङ्ख्यानं गणनं कुर्वतां मध्ये कालोऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्येऽहम् । वैनतेयश्च पक्षिणां विनतापुत्रो गरुडः ॥३०॥ विश्वनाथः कलयतां वशीकुर्वताम् । मृगेन्द्रः सिंहः । वैनतेयो गरुडः ॥३०॥ बलदेवः दैत्यानां दितिवंश्यानां मध्ये तेषामधिपतिर्भगवन्निष्ठातिशयाद्वरीयान् प्रह्लादोऽहम् । कलयतां वशीकुर्वतां मध्ये कालोऽहम् । मृगाणां पशूनां मध्येऽतिविक्रमेणोत्कृष्टो मृगेन्द्रः सिंहोऽहम् । पक्षिणां मध्ये विष्णुरथत्वेनातिश्रेष्ठो वैनतेयो गरुडोऽहम् ॥३०॥ __________________________________________________________ भगवद्गीता १०.३१ पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१॥ श्रीधरः पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुरहमस्मि । शस्त्रभृतां वीराणां रामो दाशरथिः । यद्वा रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरो नाम मत्स्यजातिविशेषोऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥३१॥ मधुसूदनः पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुरहमस्मि । शस्त्रभृतां शस्त्रधारिणां युद्धकुशलानां मध्ये रामो दाशरथिरखिलराक्षसकुलक्षयकरः परमवीरोऽहमस्मि । साक्षात्स्वरूपस्याप्यनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवोऽस्मीतिवदत्र पाठ इति प्रागुक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्जातिविशेषः । स्रोतसां वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीश्रेष्ठा जाह्नवी गङ्गाहमस्मि ॥३१॥ विश्वनाथः पवतां वेगवतां पवित्रीकुर्वतां वा मध्ये रामः परशुरामस्तस्यावेशावतारत्वादावेशानां च जीवविशेषत्वाद्युक्तमेव विभूतित्वम् । तथा च भागवतामृतधृतपाद्मवाक्यं एतत्ते कथितं देवि जामदग्नेर्महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ [ळ्Bहाग्१.४.३९] आविष्टो भार्गवे चाभूतिति च । आवेशावतारलक्षणं च तत्रैव भागवतामृते यथा ज्ञानशक्त्यादिकलया यत्राविष्टो जनार्दनः । त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ [ळ्Bहाग्१.१.१८] इति । झषाणां मत्स्यानां मकरो मत्स्यजातिविशेषः । स्रोतसां स्रोतस्वतीनाम् ॥३१॥ बलदेवः पवतां पावनानां वेगवतां च मध्ये पवनो वायुरहम् । रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरस्तज्जातिविशेषोऽहम् । स्रोतसां प्रवहज्जलानां मध्ये जाह्नवी गङ्गाहम् ॥३१॥ __________________________________________________________ भगवद्गीता १०.३२ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२॥ श्रीधरः सर्गाणामिति । सृज्यन्त इति सर्गा आकाशादयः । तेषामादिवन्तश्च मध्यं चैवाहम् । अहमादिश्च मध्यं चेत्यत्र सृष्ट्यादिकर्तृत्वं पारमैश्वर्यमुक्तम् । अत्र तूत्पत्तिस्थितिप्रलया मद्विभूतित्वेन ध्येया इत्युच्यते इति विशेषः । अध्यात्मविद्यात्मविद्या । प्रवदतां वादिनां सम्बन्धिन्यो वादजल्पवितण्डाख्यास्तिस्रः कथाः प्रसिद्धाः । तासां मध्ये वादोऽहम् । यत्र द्वाभ्यामपि प्रमाणतस्तर्कतश्च स्वपक्षः स्थाप्यते परपक्षश्च च्छलजातिनिग्रहस्थानैस्तत्पक्षं दूषयति न तु स्वपक्षं स्थापयति, सा वितण्डा नाम कथा । तत्र जल्पवितण्डे विजिगीषमाणयोर्वादिनोः शक्तिपरीक्षामात्रफले । वादस्तु वीतरागयोः शिष्याचार्ययोरन्ययोर्वा तत्त्वनिरूपणफलः । अतोऽसौ श्रेष्ठत्वान्मद्विभूतिरित्यर्थः ॥३२॥ मधुसूदनः सर्गाणामचेतनसृष्टीनामादिरन्तश्च मध्यं चोत्पत्तिस्थितिलया अहमेव । हे अर्जुन । भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानामेवादिरन्तश्च मध्यं चेत्युक्तमुपक्रमे, इह त्वचेतनसर्गाणामिति न पौनरुक्त्यम् । विद्यानां मध्येऽध्यात्मविद्या मोक्षहेतुरात्मतत्त्वविद्याहम् । प्रवदतां प्रवदत्सम्बन्धिनां कथाभेदानां वादजल्पवितण्डात्मकानां मध्ये वादोऽहम् । भूतानामस्मि चेतनेत्यत्र यथा भूतशब्देन तत्सम्बन्धिनः परिणामा लक्षितास्तथेह प्रवदच्छब्देन तत्सम्बन्धिनः कथाभेदा लक्ष्यन्ते । अतो निर्धारणोपपत्तिः । यथा श्रुते तूभयत्रापि सम्बन्धे षष्ठी । तत्र तत्त्वबुभुत्स्वोर्वीतरागयोः सब्रह्मचारिणोर्गुरुशिष्ययोर्वा प्रमाणेन तर्केण च साधनदूषणात्मा सपक्षप्रतिपक्षपरिग्रहस्तत्त्वनिर्णयपर्यन्तो वादः । तदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः इति । वादफलसय तत्त्वनिर्णयस्य दुर्दुरूढवादिनिराकरणेन संरक्षणार्थं विजिगीषुकथे जल्पवितण्डे जयपरायजमात्रपर्यन्ते । तदुक्तं तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखाप्रावरणवत्[ण्यायड्४.२.४७] इति । छलजातिनिग्रहस्थानैः परपक्षो दूष्यत इति जल्पे वितण्डायां च समानम् । तत्र वितण्डायामेकेन स्वपक्षः स्थाप्यत एव, अन्येन च स दूष्यत एव । जल्पे तूभाभ्यामपि स्वपक्षः स्थाप्यत उभाभ्यामपि परपक्षो दूष्यत इति विशेषः । तदुक्तं यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपलम्भो जल्पः स प्रतिपक्षस्थापनाहीनो वितण्डा इति । अतो वितण्डाद्वयशरीरत्वाज्जल्पो नाम नैका कथा, किन्तु शक्त्यतिशयज्ञानार्थं समयबन्धमात्रेण प्रवर्तत इति खण्डनकाराः । तत्त्वाध्य्वसायपर्यवसायित्वेन तु वादस्य श्रेष्ठत्वमुक्तमेव ॥३२॥ विश्वनाथः सृज्यन्त इति सर्गा आकाशादयस्तेषामादिः सृष्टिरन्तः संहारः । मध्यं पालनं चेति सृष्टिस्थितिप्रलया मद्विभूतित्वेन ध्येया इत्यर्थः । अहमादिश्च मध्यं चेत्यत्र सृष्ट्यादिकर्ता परमेश्वर एवोक्तः । विद्यानां ज्ञानानां मध्ये अहमात्मविद्या आत्मज्ञानम् । प्रवदतां स्वपक्षं स्थापनपरपक्षदूषणादिरूपजल्पवितण्डादिकुर्वतां वादस्तत्त्वनिर्णयः प्रवृत्तिसिद्धान्ते यः सोऽहम् ॥३२॥ बलदेवः सर्गाणां महदादीनां जडसृष्टीनामादिरन्तो मध्यं चाहमिति तेषां सर्गसंहारपालनानि मद्विभूतितया भाव्यानीत्यर्थः । अहमादिश्च इत्यादौ मत्स्वांशचेतनानां भूतानां सर्गादिहेतुर्मद्विभूतिरित्युक्तमतो न पुनः पुनरुक्तिः । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ इत्युक्तानां विद्यानां मध्येऽध्यात्मविद्या सपरिकरपरमात्मनिर्णेत्री चतुर्लक्षणी वेदान्तविद्याहमेवेत्यर्थः । प्रवदतां सम्बन्धी यो वादः सोऽहम् । तेषां खलु वादजल्पवितण्डास्तिस्रः कथाः प्रसिद्धाः । तत्रोभयसाधनवती विजिगीषुकथा जल्पः । यत्रोभाभ्यां प्रमाणेन तर्केन्ण स्वपक्षः स्थाप्यते छलजातिनिग्रहस्थानैः परपक्षो दूष्यते स्वपक्षस्थापनहना परपक्षदूषणावसाना कथा वितण्डा । एते प्रवदतोर्विजिगीष्वोः शक्तिमात्रपरीक्षके निष्फले तत्त्वबुभुत्सुकथा वादः । स च तत्त्वनिर्णयफलकत्वेनोत्कृष्टत्वान्मद्विभूतिरिति ॥३२॥ __________________________________________________________ भगवद्गीता १०.३३ अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥३३॥ श्रीधरः अक्षराणामिति । अक्षराणां वर्णानां मध्ये अकारोऽस्मि । तस्य सर्ववाङ्मयत्वेन श्रेष्ठत्वात् । तथा च श्रुतिः अकारो वै सर्वा वाक्सैषा स्पर्शोषम्भिर्व्यज्यमाना बह्वी नानारूपा भवति [आइ.आ. १.३.६] इति । सामासिकस्य समाससमूहस्य मध्ये द्वन्द्वः रामकृष्णावित्यादिसामासोऽस्मि । उभयपदप्रधानत्वेन श्रेष्ठत्वात् । अक्षयः प्रवाहरूपः कालोऽहमेव । कालः कलयतामहमित्यत्रायुर्गणनात्मकः संवत्सरशताद्यायुः स्वरूपः काल उक्तः । स च तस्मिन्नायुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मकोऽक्षयः काल उच्यते इति विशेषः । कर्मफलविधातॄणां मध्ये विश्वतोमुखो धाता । सर्वकर्मफलविधाताहं इत्यर्थः ॥३३॥ मधुसूदनः अक्षराणां सर्वेषां वर्णानां मध्येऽकारोऽहमस्मि । अकारो वै सर्वा वाक्[आइ.आ. १.३.६] इति श्रुतेस्तस्य श्रेष्ठत्वं प्रसिद्धम् । द्वन्द्वः समास उभयपदार्थप्रधानः सामासिकस्य समाससमूहस्य मध्येऽहमस्मि । पूर्वपदार्थप्रधानोऽव्ययीभाव उत्तरपदार्थप्रधानस्तत्पुरुषोऽन्यपदार्थप्रधानो बहुव्रीहिरिति तेषामुभयपदार्थसाम्याभावेनापकृष्टत्वात् । क्षयिकालाभिमान्यक्षयः कालः ज्ञः कालकालो गुणी सर्वविद्यः इत्यादिश्रुतिप्रसिद्धोऽहमेव । कालः कलयतामहमित्यत्र तु क्षयी काल उक्त इति भेदः । कर्मफलविधातॄणां मध्ये विश्वतोमुखः सर्वतो मुखो धाता सर्वकर्मफलदातेश्वरोऽहमित्यर्थः ॥३३॥ विश्वनाथः सामासिकस्य समाससमूहस्य मध्ये द्वन्द्वः उभयपदार्थप्रधानत्वेन तस्य समासेषु श्रैष्ठ्यात् । अक्षयः कालः संहर्तॄणां मध्ये महाकालो रुद्रो विश्वतोमुखश्चतुर्भ्योऽहं धाता स्रष्टॄणां मध्ये ब्रह्मा ॥३३॥ बलदेवः अक्षराणां वर्णानां मध्येऽहमकारोऽस्मि । अकारो वै सर्वा वाक्[आइ.आ. १.३.६] इति श्रुतिश्च । सामासिकस्य समाससमूहस्य मध्ये द्वन्द्वोऽहम् । अव्ययीभावतत्पुरुषबहुव्रीहिषूभयपदार्थप्रधानताविरहिषु मध्ये तस्योभयपदार्थप्रधानतयोत्कृष्ट्तत्वात् । संहर्तॄणां मध्येऽक्षयः । कालः सङ्कर्षणमुखोत्थः कालाग्निरहम् । स्रष्टॄणां मध्ये विश्वतोमुखश्चतुर्वक्त्रो धाता विधिरहम् ॥३३॥ __________________________________________________________ भगवद्गीता १०.३४ मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४॥ श्रीधरः मृत्युरिति । संहारकानां मध्ये सर्वहरो मृत्युरहम् । भविष्यतां भाविकल्याणानां प्राणिनामुद्भवोऽभुदयोऽहम् । नारीणां मध्ये कीर्त्याद्याः स्पतदेवतारूपाः स्त्रियोऽहम् । यासामाभासमात्रयोगेन प्राणिनः श्लाघ्या भवन्ति ताः कीर्त्याद्याः स्त्रियो मद्विभूतयः ॥३४॥ मधुसूदनः संहारकारिणां मध्ये सर्वहरः सर्वसंहारकारी मृत्युरहम् । भविष्यतां भाविकल्याणानां य उद्भव उत्कर्षः स चाहमेव । नारीणां मध्ये कीर्तिः श्रीर्वाक्स्मृतिर्मेधा धृतिः क्षमेति च सप्त धर्मपत्न्योऽहमेव । तत्र कीर्तिर्धार्मिकत्वनिमित्ता प्रशस्तत्वेन नानादिग्देशीयलोकज्ञानविषयतारूपा ख्यातिः । श्रीर्धर्मार्थकामसम्पत्शरीरशोभा वा कान्तिर्वा । वाक्सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी । चकारान्मूर्त्यादयोऽपि धर्मपत्न्यो गृह्यन्ते । स्मृतिश्चिरानुभूतार्थस्मरणशक्तिः । अनेइकग्रन्थार्थधारणाशक्तिर्मेधा । धृतिरवसादेऽपि शरीरेन्द्रियसंघातोत्तम्भनशक्तिः । उच्छृङ्खलप्रवृत्तिकारणेन चापलप्राप्तौ तन्निवर्तनशक्तिर्वा । क्षमा हर्षविषादयोरविकृतचित्तता । यासामाभासमात्रसम्बन्धेनापि जनः सर्वलोकादरणीयो भवति तासां सर्वस्त्रीषूत्तमत्वमतिप्रसिद्धमेव ॥३४॥ विश्वनाथः प्रातिक्षणिकानां मृत्यूनां मध्ये सर्वहरः सर्वस्मृतिहरो मृत्युरहं यदुक्तं मृत्युरत्यन्तविस्मृतिः इति । भविष्यतां भाविनां प्राणिविकाराणां मध्ये उद्भवः प्रथमविकारो जग्माहम् । नारीणां मध्ये कीर्तिः ख्यातिः । श्रीः कान्तिः वाक्संस्मृता वाणीति तिस्रस्तथा स्मृत्यादयश्चतस्रः चकारात्मूर्त्यादयश्चान्या धर्मपत्न्यश्चाहम् ॥३४॥ बलदेवः प्रातिक्षणिकानां मृत्यूनां मध्ये सर्वस्मृतिहरो मृत्युरहम् । भविष्यतां भाविनां प्राणिविकाराणामुद्भवो जन्माख्यः प्रथमविकारोऽहम् । नारीणां मध्ये कीर्त्यादयः सप्त मद्विभूतयः । दैवता ह्येताः । यासामाभासेनापि नराः श्लाघ्या भवन्ति । तत्र कीर्तिर्धार्मिकत्वादिसाद्गुण्यख्यातिः । श्रीस्त्रिवर्गसम्पत्कायद्युतिर्वा । वाक्सर्वार्थव्यञ्जका संस्कृतभाषा । स्मृतिरनुभूतार्थस्मरणशक्तिः । मेधा बहुशास्त्रार्थावधारणशक्तिः । धृतिश्चापल्यप्राप्तौ तन्निवर्तनशक्तिः । क्षमा हर्षे विषादे च प्राप्ते निर्विकारचित्तता ॥३४॥ __________________________________________________________ भगवद्गीता १०.३५ बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥३५॥ श्रीधरः बृहत्सामेति । त्वामिद्धि हवामहे [ऋव्६.४६.१] इत्यस्यामृचि गीयमानं बृहत्साम । तेन चेन्द्रं सर्वेश्वरत्वेन स्थूयत इति श्रैष्ठ्यम् । छन्दविशिष्टानां मन्त्राणां मध्ये गायत्री मन्त्रोऽहम् । द्विजत्वापादकत्वेन सोमाहरणे च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥३५॥ मधुसूदनः वेदानां सामवेदोऽस्मीत्युक्तं तत्रायमन्यो विशेषः साम्नामृगक्षरारूढानां गीतिविशेषाणां मध्ये त्वामिद्धि हवामह [ऋव्६.४६.१] इत्यस्यामृचि गीतिविशेषो बृहत्साम । तच्चातिरात्रे पृष्ठस्तोत्रं सर्वेश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः श्रेष्ठत्वादहम् । छन्दसां नियताक्षरपादत्वरूपच्छन्दोविशिष्टानामृचां मध्ये द्विजातेर्द्वितीयजन्महेतुत्वेन प्रातःसवनादिसवनत्रयव्यापित्वेन तिर्ष्टुभ्जगतीभ्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धोऽक्षराणि च हारितानि जगत्या त्रीणि त्रिष्टुभैकमिति चत्वारि तैरक्षरैः सह सोमस्याहरणेन च सर्वश्रेष्ठा गायत्र्यृगहम् । चतुरक्षराणि ह वा अग्रे छन्दांस्यासुततो जगती सोममच्छात्पत्सा त्रीण्यक्षराणि हित्वा जगां ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वापतत्ततो गायत्री सोममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत्सोमं च तस्मादष्टाक्षरा गायत्री इत्युपक्रम्य तदाहुर्गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैः इति शतपथश्रुतेः । गायत्री वा इदं सर्वं भूतमित्यादिछान्दोग्यश्रुतेश्च । मासानां द्वादशानां मध्येऽभिनिवशालिवास्तूकशाकादिशाली शीर्तातपशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसुमानामाकरोऽतिरमणीयो वसन्तः । वसन्ते ब्राह्मणमुपनयीत । वसन्ते ब्राह्मणोऽग्नीनादधीत । वसन्ते वसन्ते ज्योतिषा यजेत । तद्वै वसन्त एवाभ्यारभेत । वसन्तो वै ब्राहमस्य र्तुः । इत्यादिशास्त्रप्रसिद्धोऽहमस्मि ॥३५॥ विश्वनाथः वेदानां सामवेदोऽस्मीत्युक्तम् । तत्र साम्नामपि मध्ये बृहत्साम त्वामिद्धि हवामहे [ऋव्६.४६.१] इत्यस्यामृचि विगीयमानं बृहत्साम । छन्दसां मध्ये गायत्री नाम छन्दः । कुसुमाकरो वसन्तः ॥३५॥ बलदेवः वेदानां सामवेदोऽस्मीत्युक्तं प्राक् । तत्रान्यं विशेषमाह बृहदिति । साम्नामृगक्षररूढानां गीतिविशेषाणां मध्ये त्वामिद्धि हवामहे [ऋव्६.४६.१] इत्यस्यामृचि गीतिं विशेषो बृहत्साम तच्चातिरात्रे पृष्ठस्तोत्रं सर्वेश्वरत्वेन्द्रस्तुतिरूपमन्यसामोत्कृष्टत्वादहम् । छन्दसां नियताक्षरपादत्वरूपच्छन्दोविशिष्टानामृचां मध्ये गायत्री ऋगहं द्विजातेर्द्वितीयजन्महेतुत्वेन तस्याः श्रैष्ठ्यात् । गायत्री वा इदं सर्वं भूतं यदिदं किं च इति ब्रह्मावतारत्वश्रवणाच्च । मार्गशीर्षो ऽहमित्यभिनवधानाय्दिसम्पत्त्या तस्यान्येभ्यः श्रैष्ठ्यात् । कुसुमाकरो वसन्तोऽहमिति शीतातपाभावेन विविधसुगन्धिपुष्पमयत्वेन मदुत्सवहेतुत्वेन च तस्यान्येभ्यः श्रैष्ठ्यात् ॥३५॥ __________________________________________________________ भगवद्गीता १०.३६ द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥ श्रीधरः द्यूतमिति । छलयतां अन्योन्यवञ्चनपराणां सम्बन्धि द्यूतम् अस्मि । तेजस्विनां प्रभाववतां तेजः प्रभावोऽस्मि । जेतॄणां जयोऽस्मि । व्यवसायिनामुद्यमवतां व्यवसाय उद्यमोऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वमहम् ॥३६॥ मधुसूदनः छलयतां छलस्य परवञ्चनस्य कर्तॄणां सम्बन्धि द्यूतमक्षदेवनादिलक्षणं सर्वस्वापहारकारणमहमस्मि । तेजस्विनामत्युग्रप्रभाववतां सम्बन्धि तेजोऽप्रतिहताज्ञत्वमहमस्मि । जेतॄणां पराजितापेक्षयोत्कर्षलक्षणो जयोऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्युद्यमोऽहमस्मि । सत्त्ववतां सात्त्विकानां धर्मज्ञानवैराग्यैश्वर्यलक्षणं सत्त्वकार्यमेवात्र सत्त्वमहम् ॥३६॥ विश्वनाथः छलयतामन्योऽन्यवञ्चनपराणां सम्बन्धि द्यूतमस्मि । जेतॄणां जयोऽस्मि । व्यवसायिनामुद्यमवतां व्यवसायोऽस्मि । सत्त्ववतां बलवतां सत्त्वं बलमस्मि ॥३६॥ बलदेवः छलतां मिथो वञ्चनां कुर्वतां सम्बन्धि द्यूतं सर्वस्वहरमक्षदेवनाद्यहम् । तेजस्विनां प्रभावतां सम्बन्धि तेजः प्रभावोऽहम् । अस्मि । जेतॄणां पराजितापेक्षयोत्कर्षलक्षणो जयोऽस्मि । जेतॄणां सम्बन्धि जयोऽहम् । व्यवसायिनामुद्यमिनां सम्बन्धी व्यवसायः । फलवानुद्यमोऽहम् । सत्त्ववतां बलिनां सम्बन्धी सत्त्वं बलमहम् ॥३६॥ __________________________________________________________ भगवद्गीता १०.३७ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥३७॥ श्रीधरः वृष्णीनामिति । वासुदेवो योऽहं त्वामुपदिशामि । धनञ्जयस्त्वमेव यद्विभूतिः । मुनीनां वेदार्थमननशीलानां वेदव्यासोऽहम् । कवीनां क्रान्तदर्शिनामुशना नाम कविः शुक्रः ॥३७॥ मधुसूदनः साक्षादीश्वरस्यापि विभूतिमध्ये पाठस्तेन रूपेण चिन्तनार्थ इति प्रागेवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेवपुत्रत्वेन प्रसिद्धस्त्वदुपदेष्टायमहम् । तथा पाण्डवानां मध्ये धनञ्जयस्त्वमेवाहम् । मुनीनां मननशीलानामपि मध्ये वेदव्यासोऽहम् । कवीनां क्रान्तदर्शिनां सूक्ष्मार्थविवेकिनां मध्ये उशना कविरिति ख्यातः शुक्रोऽहम्॥३७॥ विश्वनाथः वृष्णीनां मध्ये वासुदेवो वसुदेवो मत्पिता मद्विभूतिः । प्रज्ञादित्वात्स्वार्थिकोऽण्[ড়ाण्५.४.३८] वृष्णीनामहमेवास्मि इत्यनुक्तेरस्यान्यार्थता नेष्टा ॥३७॥ बलदेवः वृष्णीनां मध्ये वासुदेवो वसुदेवपुत्रः सङ्कर्षणोऽहम् । न च वासुदेवः कृष्णोऽहमिति व्याख्येयं तस्य स्वयंरूपस्य विभूतित्वायोगात् । महत्स्रष्टादीनां वामनकपिलादीनां च साक्षादीश्वरत्वेऽपि विभूतित्वेनोक्तिः स्वांशावतारत्वात्तेन रूपेण चिन्त्यत्वविवक्षया वा युज्यते । स्वांशत्वं चानभिव्यञ्जितसर्वशक्तित्वं बोध्यम् । पाण्डवानां मध्ये धनञ्जयस्त्वमहमस्मि । नावतारत्वेनान्येभ्यः श्रैष्ठ्यात् । मुनीनां देवार्थमननपराणां मध्ये व्यासो बादरायणोऽहम् । मदवतारत्वेन तस्यान्येभ्यः श्रैष्ठ्यात् । कवीनां सूक्ष्मार्थविवेचकानां मध्ये उशनाः शुक्रोऽहम् । यः कविरिति ख्यातः ॥३७॥ __________________________________________________________ भगवद्गीता १०.३८ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८॥ श्रीधरः दण्ड इति । दमयतां दमनकर्तॄणां सम्बन्धी दण्डोऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्विभूतिः । जेतुमिच्छतां सम्बन्धिनी सामादप्युपायरूपा नीतिरस्मि । गुह्यानां गोप्यानां गोपनहेतुमौनमवचनमहमस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्वज्ञानिनां यज्ज्ञानं तदहमस्मि ॥३८॥ मधुसूदनः दमयतामदान्तानुत्पथान् पथि प्रवर्तयतामुत्पथप्रवृत्तौ निग्रहहेतुर्दण्डोऽहमस्मि । जिगीषतां जेतुमिच्छतां नीतिर्न्यायो जयोपायस्य प्रकाशकोऽहमस्मि । गुह्यानां गोप्यानां गोपनहेतुर्मौनं वाचंयमत्वमहमस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये ससंन्यासश्रवणमननपूर्वकमात्मनो निदिध्यासनलक्षणं मौनं वाहमस्मि । ज्ञानवतां ज्ञानिनां यच्छ्रवणमनननिदिध्यासनपरिपाकप्रभवमद्वितीयात्मसाक्षात्काररूपं सर्वाज्ञानविरोधि ज्ञानं तदहमस्मि ॥३८॥ विश्वनाथः दमनकर्तॄणां सम्बन्धी दण्डोऽहम् ॥३८॥ बलदेवः दमयतां दण्डकर्तॄणां सम्बन्धी दण्डोऽहम् । येनोत्पथगाः सत्पथे चरन्ति स दण्डो मद्विभूतिरित्यर्थः । जिगीषतां जेतुमिच्छतां सम्बन्धिनी नीतिर्न्यायोऽहम् । गुह्यानां श्रवणादिभ्यां तस्य श्रैष्ठ्यात् । ज्ञानवतां परावरत्तत्त्वविदां सम्बन्धी तत्तद्विषयकज्ञानमहम् ॥३८॥ __________________________________________________________ भगवद्गीता १०.३९ यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९॥ श्रीधरः यच्चापीति । यदपि च सर्वभूतानां बीजं प्ररोहकारणं तदहम् । तत्र हेतुः मया विना यत्स्याद्भवेत्तच्चरमचरं वा भूतं नास्त्येवेति ॥३९॥ मधुसूदनः यदपि च सर्वभूतानां प्ररोहकारणं बीजं तन्मायोपाधिकं चैतन्यमहमेव । हे अर्जुन ! मया विना यत्स्याद्भवे चरमचरं वा भूतं वस्तु तन्नास्त्येव यतः सर्वं मत्कार्यमेवेत्यर्थः ॥३९॥ विश्वनाथः बीजं प्ररोहकारणं यत्तदहमस्मि । तत्र हेतुः मया विना यत्स्यात्चरमचरं वा तन्नैवास्ति मिथ्यैवेत्यर्थः ॥३९॥ बलदेवः यच्च सर्वभूतानां बीजं प्ररोहकारणं तदप्यहम् । तत्र हेतुः न तदिति । मया सर्वशक्तिमतां परेशेन विना यच्चरमचरं च भूतं तत्त्वं स्यात्तन्नास्ति मृषैवेत्यर्थः ॥३९॥ __________________________________________________________ भगवद्गीता १०.४० नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥ श्रीधरः प्रकरणार्थमुपसंहरति नान्तोऽस्तीति । अनन्तत्वाद्विभूतीनां ताः साकल्येन वक्तुं न शक्यते । एष तु विभूतिविस्तर उद्देशत सङ्क्षेपतः प्रोक्तः ॥४०॥ मधुसूदनः प्रकरणार्थमुपसंहरन् विभूतिं संक्षिपति नान्तोऽस्तीति । हे परन्तप परेषां शत्रूणां कामक्रोध्यलोभादीनां तापजनक ! मम दिव्यानां विभूतीनामन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्मात्रविषयत्वात्सर्वज्ञतायाः । एष तु त्वां प्रत्युद्देशत एकदेशेन प्रोक्तो विभूतेर्विस्तरो विस्तारो मया ॥४०॥ विश्वनाथः प्रकरणमुपसंहरति नान्तोऽस्तीति एष तु विस्तरो बाहुल्यमुद्देशतो नाममात्रत एव कृतः ॥४०॥ बलदेवः प्रकरणमुपसंहरति नान्तोऽस्तीति । विस्तरो विस्तार उद्देशत एकदेशत एकदेशेन प्रोक्तः ॥४०॥ __________________________________________________________ भगवद्गीता १०.४१ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥४१॥ श्रीधरः पुनश्च साकङ्क्षं प्रति कथञ्चित्साकल्येन कथयति यद्यदिति । विभूतिमदैश्वर्ययुक्तम् । श्रीमत्सम्पत्तियुक्तम् । ऊर्जितं केनापि प्रभावबलादिना गुणेनातिशयितम् । यद्यत्सत्त्वं वस्तुमात्रं भवेत्, तत्तदेव मम तेजसः प्रभावस्यांशेन सम्भूतं जानीहि ॥४१॥ मधुसूदनः अनुक्ता अपि भगवतो विभूतीः सङ्ग्रहीतुमुपलक्षणमिदमुच्यते यद्यदिति । यद्यत्सत्त्वं प्राणिविभूतिमदैश्वर्ययुक्तम्, तथा श्रीमत्श्रीर्लक्ष्मीः सम्पत्, शोभा, कान्तिर्वा तया युक्तम् । तयोर्जितं बलाद्यतिशयेन युक्तं तत्तदेव मम तेजसः शक्तेरंशेन सम्भूतं त्वमवगच्छ जानीहि ॥४१॥ विश्वनाथः अनुक्ता अपि त्रैकालिकीर्विभूतीः सङ्ग्रहीतुमाह यद्यदिति । विभूतिमदैश्वर्ययुक्तम् । श्रीमत्सम्पत्तियुक्तमूर्जितं बलप्रभावाद्यधिकं सत्त्वं वस्तुमात्रम् ॥४१॥ बलदेवः अनुक्ता विभूतीः सङ्ग्रहीतुमाह यद्यदिति । विभूतिमदैश्वर्ययुक्तम् । श्रीमत्सौन्दर्येण सम्पत्त्या वा युक्तमूर्जितं बलेन युक्तं वा यद्यत्सत्त्वं वस्तु भवति, तत्तदेव मम तेजोऽंशेन शक्तिलेशेन सम्भवं सिद्धमवगच्छ प्रतीहीति स्वायत्तत्वस्वव्याप्यत्वाभ्यां सर्वेऽभेदनिर्देशा नीता वामनादीनां तन्निर्देशास्तु सङ्गमिताः सन्ति ॥४१॥ __________________________________________________________ भगवद्गीता १०.४२ अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥४२॥ श्रीधरः अथवा किमेतेन परिच्छिन्नविभूतिदर्शनेन ? सर्वत्र मद्दृष्टिमेव कुर्वित्याह अथवेति । बहुना पृथक्ज्ञातेन किं तव कार्यम् ? यस्मादिदं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य धृत्वा व्याप्येति वा अहमेव स्थितः । मद्व्यतिरिक्तं किंचिदस्ति पादोऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि [ऋव्८.४.१७.३] इति श्रुतेः । तस्मात्किमनेन परिच्छिन्नदर्शनेन सर्वत्र मद्दृष्टिमेव कुर्वित्यभिप्रायः ॥४२॥ इन्द्रियद्वारतश्चित्ते बहिर्धावति सत्यपि । ईशदृष्टिविधानाय विभूतिर्दशमेऽब्रवीत् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां विभूतियोगो नाम दशमोऽध्यायः ॥ ॥१०॥ मधुसूदनः एवमवयवशो विभूतिमुक्त्वा साकल्येन तामाह अथवेति । अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्यात् । हे अर्जुन ! इदं कृत्स्नं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य विधृत्य व्याप्य वाहमेव स्थितो न मद्व्यतिरिक्तं किंचिदस्ति पादोऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि इति श्रुतेः । तस्मात्किमनेन परिच्छिन्नदर्शनेन सर्वत्र मद्दृष्टिमेव कुर्वित्यभिप्रायः ॥४२॥ कुर्वन्ति केऽपि कृतिनः क्वचिदप्यनन्ते स्वान्तं विधाय विष्यान्तरशान्तिमेव । त्वत्पादपद्मविगलन्मकरन्दबिन्दुम् आस्वाद्य माद्यति मुहुर्मधुभिन्मनो मे ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन विभूतियोगो नाम दशमोऽध्यायः ॥१०॥ विश्वनाथः बहुना पृथक्पृथग्ज्ञातेन किं फलं समुदितमेव जानीहीत्याह विष्टभ्येति । एकांशेनैकेनैवांशेन प्रकृत्यन्तर्यामिना पुरुषरूपेणैवेदं सृष्टं जगद्विष्टभ्याधिष्ठानत्वाद्विधृत्याधिष्ठातृत्वादधिष्ठाय । नियन्तृत्वान्नियम्य व्यापकत्वाद्व्याप्य कारणत्वात्सृष्ट्वा स्थितोऽस्मि ॥४२॥ विश्वं श्रीकृष्ण एवातः सेवस्तद्दत्तया धिया । स एवास्वाद्यमाधुर्य इत्यध्यायार्थ ईरितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥१०॥ बलदेवः एवमवयवशो विभूतीरपवर्ण्य साम्सत्येन ताः प्राह अथवेति । बहुना पृथक्पृथगुपदिश्यमानेन विभूतिविषयकेण ज्ञानेन तव किं प्रयोजनम् । हे अर्जुन ! चिदचिदात्मकं हरविरिञ्चिप्रमुखं कृत्स्नं जगदहमेकेनैव प्रकृत्याद्यन्तर्यामिणा पुरुषाख्येनांशेन विष्टभ्य स्रष्टृत्वात्स्रष्टा धारकत्वाद्धृत्वा व्यापकत्वाद्व्याप्य पालकत्वात्पालयित्वा च स्थितोऽस्मीति सर्जनादीनि मद्विभूतयो मद्व्याप्तेषु सर्वेष्वैश्वर्यादिसर्वाणि वस्तूनि मद्विभूतितया बोध्यानीति ॥४२॥ यच्छक्तिलेशात्सूर्याद्या भवन्त्यत्युग्रतेजसः । यदंशेन धृतं विश्वं स कृष्णो दशमेऽर्चयेत् ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये दशमोऽध्यायः ॥१०॥ [*Eण्ड्ण्Oट्E] मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा ॥ सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः ॥ [ंभ्१२.२०१.४५ (ओर्१२.३३५.२८२९] ********************************************************** Bहगवद्गित ११ भगवद्गीता ११.१ अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥ श्रीधरः विभूतिवैभवं प्रोच्य कृपया परया हरिः । दिदृक्षोरर्जुनस्याथ विश्वरूपमदर्शयत् ॥ पूर्वाध्यायान्ते विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगतिति विश्वात्मकं पारमेश्वरं रूपमुत्क्षिप्तम् । तद्दिदृक्षुः पूर्वोक्तमभिनन्दन्नर्जुन उवाच मदनुग्रहायेति चतुर्भिः । मदनुग्रहाय शोकनिवृत्तये । परमं परमात्मनिष्ठं गुह्यं गोप्यमपि अध्यात्मसंज्ञितमात्मानात्मविवेकविषयम् । यत्त्वयोक्तं वचः अशोच्यानन्वशोचस्त्वमित्यादि षष्ठाध्यायपर्यन्तं यद्वाक्यम् । तेन ममायं मोहः अहं हन्ता एते हन्यन्ते इत्यादि लक्षणो भ्रमः । विगतो विनष्टः । आत्मनः कर्तृत्वाद्यभावोक्तेः ॥१॥ मधुसूदनः पूर्वाध्याये नानाविभूतीरुक्त्वा विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगतिति विश्वात्मकं पारमेश्वरं रूपं भगवताभिहितं श्रुत्वा परमोत्कण्ठितस्तत्साक्षात्कर्तुमिच्छन् पूर्वोक्तमभिनन्दन्मदिति । मदनुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपुरुषार्थपर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद्वक्तुमनर्हमपि । अध्यात्मसंज्ञितमध्यात्ममिति शब्दितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं त्वपदार्थप्रधानं यत्त्वया परमकारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहमेषां हन्ता मयैते हन्यन्त इत्यादिविविधविपर्यासलक्षणो मोहोऽयमनुभवसाक्षिको विगतो विनष्टो मम । तत्रासकृदात्मनः सर्वविक्रियाशून्यत्वोक्तेः ॥१॥ विश्वनाथः एकादशे विश्वरूपं दृष्ट्वा सम्भ्रान्तधीः स्तुवन् । पार्थ आनन्दितो दर्शयित्वा स्वं हरिणा पुनः ॥ पूर्वाध्यायान्ते विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगतिति सर्वविभूत्याश्रयमादिपुरुषं स्वप्रियसखस्यांशं श्रुत्वा परमानन्दनिमग्नस्तद्रूपं दिदृक्षमाणो भगवदुक्तमभिनन्दति मदनुग्रहायेति त्रिभिः । अध्यात्मं इति सप्तम्यर्थे अव्ययीभावादात्मनीत्यर्थः । आत्मनि या या संज्ञा विभूतिलक्षणा सा संजाता यस्य तद्वचः । मोहस्तदैश्वर्याज्ञानम् ॥१॥ बलदेवः एकादशे विश्वरूपं विलोक्य त्रस्तधीः स्तुवन् । दर्शयित्वा स्वकं रूपं हरिणा हर्षितोऽर्जुनः ॥ पूर्वत्र अहमात्मा गुडाकेश सर्वभूताशयस्थितः इति विभूतिकथनोपक्रमे विष्टभ्याहमिदं कृत्स्नमिति तदुपसंहारे च निखिलविभूत्याश्रयो महत्स्रष्टा पुरुषः स्वस्य कृष्णस्यावतारः, स तु महत्स्रष्टादिसर्वावतारीति तन्मुखात्प्रतीत्य सख्यानन्दसिन्धुनिमग्नोऽर्जुनस्तत्पुरुषरूपं दिदृक्षुः कृष्णोक्तमनुवदति मदिति । मदनुग्रहायाध्यात्मसंज्ञितं विभूतिविषयकं यद्वचस्त्वयोक्तं तेन मम मोहः कथं विद्यामित्याद्युक्तो विगतो नष्टः । अध्यात्ममात्मनि परमात्मनि त्वयि या विभूतिलक्षणा संज्ञा सा जाता । यस्य तद्वचः विभक्त्यर्थेऽव्ययीभावः । परमं गुह्यमतिरहस्यं त्वदन्यागम्यमित्यर्थः ॥१॥ __________________________________________________________ भगवद्गीता ११.२ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥२॥ श्रीधरः किं च भवाप्ययाविति । भूतानां भवाप्ययौ सृष्टिप्रलयौ त्वत्तः सकाशादेव भवतः । इति श्रुतं मया । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इत्यादौ । विस्तरशः पुनः पुनः । कमलस्य पत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमलपत्राक्ष ! माहात्म्यमपि चाव्ययमक्षयं श्रुतम् । विश्वसृष्ट्यादिकर्तृत्वेऽपि सर्वनियन्तृत्वेऽपि शुभाशुभकर्मकारयितृत्वेऽपि बन्धमोक्षादिविचित्रफलदातृत्वेऽपि अविकारावैधर्म्यासङ्गौदासीन्यादिलक्षणमपरिमितं महत्त्वं च श्रुतम् अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम् अबुद्धयः इति । मया ततमिदं सर्वमिति । न च मां तानि कर्माणि निबध्नन्ति इति । समोऽहं सर्वभूतेषु इत्यादिना । अतस्त्वत्परतन्त्रत्वादपि जीवानामहं कर्तेत्यादिर्मदीयो मोहो विगत इति भावः ॥२॥ मधुसूदनः तथा सप्तमादारभ्य दशमपर्यन्तं तत्पदार्थनिर्णयप्रधानमपि भगवतो वचनं मया श्रुतमित्याह भवाप्ययाविति । भूतानां भवाप्ययावुत्पत्तिप्रलयौ त्वत्त एव भवन्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु संक्षेपेणासकृदित्यर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परममनोरमे अक्षिणी यस्य तव स त्वं हे कमलपत्राक्ष ! अतिसौन्दर्यातिशयोल्लेखोऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस्तव भावो माहात्म्यमतिशयैश्वर्यं विश्वसृष्ट्यादिकर्तृत्वेऽप्यविकारे त्वं शुभाशुभकर्मकारयितृत्वेऽप्यवैषम्यं बन्धमोक्षादिविचित्रफलदातृत्वे ऽप्यसङ्गौदासीन्यमन्यदपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकमपि चाव्ययमक्षयं मया श्रुतमिति परिणतमनुवर्तते चकारात् ॥२॥ विश्वनाथः अस्मिन् षट्के तु भवाप्ययौ सृष्टिसंहारौ त्वत्त इति अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इत्यादिनाव्ययं माहात्म्यं सृष्ट्यादिकर्तृत्वेऽप्यधिकारासङ्गादिलक्षणं मया ततमिदं सर्वमिति न च मां तानि कर्माणि निबध्नन्ति इत्यादिना ॥२॥ बलदेवः किं च भवेति । हे कमलपत्राक्ष ! कमलपत्रे इवातिरम्ये दीर्घरक्तान्ते चाक्षिणी यस्येति प्रेमातिशयात्सौन्दर्यातिशयोल्लेखः । त्वत्तस्त्वद्धेतुकौ भूतानां भवाप्ययौ सर्गप्रलयौ मया त्वत्तः सकाशाद्विस्तरशोऽसकृत्श्रुतौ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इत्यादिनाव्ययं नित्यं माहात्म्यमैश्वर्यं च तव सर्वकर्तृत्वेऽपि निर्विकारत्वं सर्वनियन्तृतेऽप्यसङ्गत्वमित्येवमादि त्वत्त एव मया विस्तरशः श्रुतं मया ततमिदं सर्वमित्यादिभिः ॥२॥ __________________________________________________________ भगवद्गीता ११.३ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥ श्रीधरः किं च एवमेतदिति । भवाप्ययौ हि भूतानामित्यादि मया श्रुतम् । यथा चेदानीमात्मानं त्वमात्थ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगतित्येवं कथयसि हे परमेश्वर । एवमेव तत् । अत्राप्यविश्वासो मम नास्ति । तथापि हे पुरुषोत्तम तवैश्वर्यशक्तिवीर्यतेजोभिः सम्पन्नं तद्रूपं कौतूहलादहं द्रष्टुमिच्छामि ॥३॥ मधुसूदनः हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन च निरतिशैश्वर्येणात्मानं त्वमात्थ कथयसि त्वमेवमेतन्नान्यथा । त्वद्वचसि कुत्रापि ममाविश्वासशङ्का नास्त्येवेत्यर्थः । यद्यप्येवं तथापि कृतार्थीबुभूषया द्रष्टुमिच्छामि ते तव रूपमैश्वरं ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नमद्भुतं हे पुरुषोत्तम । सम्बोधनेन त्वद्वचस्यविश्वासो मम नास्ति दिदृक्षा च महती वर्तत इति सर्वज्ञत्वात्त्वं जानासि सर्वान्तर्यामित्वाच्चेति सूचयति ॥३॥ विश्वनाथः इदानीमात्मानं त्वं यथात्थ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगतिति, तच्चैवमेव मम नात्र कोऽप्यविश्वासोऽस्तीति भावः । किन्तु तदपि संहृतार्थो बुभूषया तवैश्वरं तद्रूपं द्रष्टुमिच्छामि येनैकांशेनेश्वररूपेण त्वं जगत्विष्टभ्य वर्तसे । तस्यैव ते रूपमहमिदानीं चक्षुर्भ्यां द्रष्टुमिच्छामीत्यर्थः ॥३॥ बलदेवः एवमिति विष्टभ्याहमिदं इत्यादिना यथा तमात्मानं स्वमात्थ ब्रवीषि, तदेतदेवमेव न तव मे संशयलेशोऽपि तथापि तवैश्वरं सर्वप्रशास्तृ तद्रूपमहं कौतुकाद्द्रष्टुमिच्छामि । हे परमेश्वर हे पुरुषोत्तमेति सम्बोधयन्मम तद्दिदृक्षां जानास्येव । तां पूरयेति व्यञ्जयति । मधुररसास्वादिनः कटुरसजिघृक्षावत्त्वन्माधुर्यानुभविनो मे त्वदैश्वर्यानुबुभ्¸उषाभ्युदेतीति भावः ॥३॥ __________________________________________________________ भगवद्गीता ११.४ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४॥ श्रीधरः न चाहं द्रष्टुमिच्छामीत्येतावतैव त्वया तद्रूपं दर्शयितव्यम् । किं तर्हि ? मन्यस इति । योगिन एव योगाः । तेषामीश्वरः । मयार्जुनेन तद्रूपं द्रष्टुं शक्त्यमिति यदि मन्यसे । ततस्तर्हि तद्रूपवन्तमात्मानमव्ययं नित्यं मम दर्शय ॥४॥ मधुसूदनः द्रष्टुमयोग्ये कुतस्ते दिदृक्षेत्यासङ्कयाह मन्यस इति । प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेष्विति प्रभुः । हे प्रभो सर्वस्वामिन् ! तत्तवैश्वरं रूपं मयार्जुनेन द्रष्टुं शक्यमिति यदि मन्यसे जानासीच्छसि वा । हे योगेश्वर सर्वेषामणिमादिसिद्धिशालिनां योगानां योगिनामीश्वर ततस्त्वदिच्छावशादेव मे मह्यमत्यर्थमर्थिते त्वं परमकारुणिको दर्शय चाक्षुषज्ञानविषयीकारय आत्मानमैश्वररूपविशिष्टमव्ययमक्षयम् ॥४॥ विश्वनाथः योगेश्वरेति अयोग्यस्यापि मम तद्दर्शनयोग्यतायां तव योगैश्वर्यमेव कारणमिति भावः ॥४॥ बलदेवः ऐश्वर्यदर्शने भगवन्संमतिं गृह्णाति मन्यसे यदीति । जानासीच्छसि वेत्यर्थः । हे प्रभो सर्वस्वामिन् ! योगेश्वरेति सम्बोधयन्नयोग्यस्य मे त्वद्दर्शने त्वच्छक्तिरेव हेतुरिति व्यञ्जयति ॥४॥ __________________________________________________________ भगवद्गीता ११.५ श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥ श्रीधरः एवं प्रार्थितः सन्नत्यद्भुतं रूपं दर्शयियन् सावधानो भवेत्येवमर्जुनमभिमुखीकरोति श्रीभगवानुवाच पश्येति चतुर्भिः । रूपस्यैकत्वेऽपि नानाविधत्वात्रूपाणीति बहुवचनम् । अपरिमितान्यनेकप्रकाराणि । दिव्यान्यलौकिकानि मम रूपाणि पश्य । वर्णाः शुक्लकृष्णादयः । आकृतयोऽवयवविशेषाः । नाना अनेके वर्णा आकृतयश्च येषां तानि नानावर्णाकृतीनि ॥५॥ मधुसूदनः एवमत्यन्तभक्तेनार्जुनेन प्रार्थितः सन् श्रीभगवानुवाच पश्येति । अत्र क्रमेण श्लोकचतुष्टयेऽपि पश्येत्यावृत्त्यात्यद्भुतरूपाणि दर्शयिष्यामि त्वं सावधानो भवेत्यर्जुनमभिमुखीकरोति भगवान् । शतशोऽथ सहस्रश इत्यपरिमितानि तानि च नानाविधान्यनेकप्रकाराणि दिव्यान्यत्यद्भुतानि नाना विलक्षणा वर्णा नीलपीतदिव्यप्रकारास्तथाकृतयश्चावयवसंस्थानविशेषा येषां तानि नानावर्णाकृतीनि च मे मम रूपाणि पश्य । अर्हे लोट् । द्रष्टुमर्हो भव हे पार्थ ॥५॥ विश्वनाथः ततश्च स्वांशस्य प्रकृत्यन्तर्यामिणः प्रथमपुरुषस्य सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपातिति पुरुषसूक्तप्रोक्तं रूपं प्रथममिदं दर्शयामि । पश्चात्प्रस्तुतोपयोगित्वेन तस्यैव कालरूपत्वमपि ज्ञापयिष्यामीति मनसि विमृष्यार्जुनं प्रति सावधानो भव इत्यभिमुखीकरोति । पश्य इति रूपाणीति । एकस्मिन्नपि मत्स्वरूपे शतशो मत्स्वरूपाणि मद्विभूतीः ॥५॥ बलदेवः एवमभ्यर्थितो भगवान् प्रकृत्यन्तर्यामिणं सहस्रशिरसं प्रशास्तृत्वप्रधानं देवाकारं स्वांशं प्रदर्शयितुं प्रकृतोपयोगित्वात्तत्रैव कालात्मकतां च बोधयितुमर्जुनमवधापयतीत्याह पश्येति चतुर्षु । पश्येति पदावृत्तिर्दर्शनीयानां रूपाणामत्यद्भुतत्वद्योतनार्था च बोध्या । मे मम सहस्रशीर्षाकारेण भासमानस्यैकस्यैव शतानि सहस्राणि च विभूतिभूतानि रूपाणि पश्य अर्हे लोट्तानि प्रष्टुमर्हो भवेत्यर्थः ॥५॥ __________________________________________________________ भगवद्गीता ११.६ पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥ श्रीधरः तान्येव पश्येति । आदित्यादीन्मम देहे पश्य । मरुत एकोनपञ्चाशद्देवताविशेषान् । अदृष्टपूर्वाणि त्वया वान्येन वा पूर्वमदृष्टानि रूपाणि । आश्चर्याण्यद्भुतानि ॥६॥ मधुसूदनः दिव्यानि रूपाणि पश्येत्युक्त्वा तान्येव लेशतोऽनुक्रामति द्वाभ्यां पश्येति । पश्यादित्यान् द्वादश वसूनष्टौ रुद्रानेकादश अश्विनौ द्वौ मरुतः सप्तसप्तकानेकोनपञ्चाशत् । तथान्यानपि देवानित्यर्थः । बहून्यन्यान्यदृष्टपूर्वाणि पूर्वमदृष्टानि मनुष्यलोके त्वया त्वत्तोऽन्येन वा केनचित् । पश्याश्चर्याण्यद्भुतानि हे भारत ! अत्र शतशोऽथ सहस्रशः नानाविधानीत्यस्य विवरणं बहूनीति आदित्यन्यित्यादि च । अदृष्टपूर्वाणीति दिव्यानीत्यस्य आश्चर्याणीति नानावर्णाकृतीनीत्यस्येति द्रष्टव्यम् ॥६॥ विश्वनाथः णोथिन्ग्. बलदेवः किं चेध मम देहे एकस्थमेकदेशस्थितं सचराचरं कृत्स्नं जगत्त्वमद्याधुनैव पश्य । यत्तत्र तत्र परिभ्रमता त्वया वर्षायुतैरपि द्रष्टुमशक्यम् । तदैकदैवैकत्रैव मदनुग्रहादवलोकस्वेत्यर्थः । यच्च जगदाश्रयभूतं प्रधानमहदादिकारणस्वरूपं स्वजयपराजयादिकं चान्यद्द्रष्टुमिच्छामि तदपि पश्य ॥६॥ __________________________________________________________ भगवद्गीता ११.७ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥७॥ श्रीधरः किं च इहैकस्थमिति । तत्र तत्र परिभ्रमता वर्षकोटिभिरपि द्रष्टुमशक्यं कृत्स्नमपि चराचरसहितं जगदिहास्मिन्मम देहेऽवयवरूपेणैकत्रैव स्वितमद्याधुनैव पश्य । यच्चान्यज्जगदाश्रयभूतं कारणस्वरूपं जगतश्चावस्थाविशेषादिकं जयपराजयादिकं च यदप्यन्यद्द्रष्टुमिच्छसि तत्सर्वं पश्य ॥७॥ मधुसूदनः न केवलमेतावदेव । समस्तं जगदपि मद्देहस्थं द्रष्टुमर्हसीत्याह इहैकस्थमिति । इहास्मिन्मम देहे एकस्थमेकस्मिन्नेवावयवरूपेण स्थितं जगत्कृत्स्नं समस्तं सचराचरं जङ्गमस्थावरसहितं तत्र तत्र परिश्रमता वर्षकोटिसहस्रेणापि द्रष्टुमशक्यमद्याधुनैव पश्य हे गुडाकेश ! यच्चान्यज्जयपराजयादिकं द्रष्टुमिच्छसि तदपि सन्देहोच्छेदाय पश्य ॥७॥ विश्वनाथः परिभ्रमता त्वया वर्षकोटिभिरपि द्रष्टुमशक्यं कृत्स्नमपि जगत् । इह प्रस्ताव एकस्मिन्नपि मद्देहावयवे तिष्ठत्येकस्थम् । यच्चान्यत्स्वजयपराजयादिकं च ममास्मिन् देहे जगदाश्रयभूतकारणरूपे ॥७॥ बलदेवः किं चेह मम देहे एकस्थमेकदेशस्थितं सचराचरं कृत्स्नं जगत्त्वमद्याधुनैव पश्य । यत्तत्र तत्र परिभ्रमता त्वया वर्षायुतैरपि द्रष्टुमशक्यं तदैकदैवैकत्रैव मदनुग्रहादवलोकस्त्वेत्यर्थः । यच्च जगदाश्रयभूतं प्रधानमहदादिकारणस्वरूपं स्वजयपराजयादिकं चान्यद्द्रष्टुमिच्छसि तदपि पश्य ॥७॥ __________________________________________________________ भगवद्गीता ११.८ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥८॥ श्रीधरः यदुक्तमर्जुनेन मन्यसे यदि तच्छक्यमिति तत्राह न तु मामिति । अनेनैव तु स्वीयेन चर्मचक्षुषा मां द्रष्टुं न शक्यसे शक्तो न भविष्यसि । अतोऽहं दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि । मम ऐश्वरमसाधारणं योगं युक्तिमघटनघटनासामर्थ्यं पश्य ॥८॥ मधुसूदनः यत्तूक्तं मन्यसे यदि तच्छक्यं मया द्रष्टुमिति विशेषणमाह न तु मामिति । अनेनैव प्राकृतेन स्वचक्षुषा स्वभावसिद्धेन चक्षुषा मां दिव्यरूपं द्रष्टुं न तु शक्यसे न शक्नोषि तु एव । शक्यस इति पाठे शक्तो न भविष्यसीत्यर्थः । सौवादिकस्यापि शक्नोतेर्दैवादिकः श्यंश्छान्दसिति वा । दिवादौ पाठो वेत्येव साप्रदायिकम् । तर्हि त्वां द्रष्टुं कथं शक्नुयामत आह दिव्यमप्राकृतं मम दिव्यरूपदर्शनक्षमं ददामि ते तुभ्यं चक्षुस्तेन दिव्येन चक्षुषा पश्य मे योगमघटनघटनासामर्थ्यातिशयमैश्वरमीश्वरस्य ममासाधरणम् ॥८॥ विश्वनाथः इन्द्रमिन्द्रजालं मायामयं वा रूपमित्यर्जुन मा मन्यतां, किन्तु सच्चिदानन्दमयमेव स्वरूपमन्तर्भूतसर्वजगत्कमतीन्द्रियत्वेनैव विश्वसितुमित्येतदर्थमाह न त्विति । अनेनैव प्राकृतेन स्वचक्षुषा मां चिद्घनाकारं द्रष्टुं न शक्यसे न शक्नोषीत्यतस्तुभ्यं दिव्यमप्राकृतं चक्षुर्ददामि । तेनैव पश्येते प्राकृतनरमानिनमर्जुनं कमपि चमत्कारं प्रापयितुमेव । यतो ह्यर्जुनो भगवत्पार्षदमुख्यत्वान्नरावतारत्वाच्च प्राकृतनर इव न चर्मचक्षुकः । किं च साक्षाद्भगवन्माधुर्यमेव स स्वचक्षुषा साक्षादनुभवति सोऽर्जुनो भगवदंशं द्रष्टुं तेन अशक्नुवन् दिव्यं चक्षुर्गृह्णीयादिति कः खलु न्यायः ? एके त्वेवमाचक्षते भगवतो नरलीलात्वमहामाधुर्यैकग्राहि सर्वोत्कृष्टं यद्भवति । तच्चक्षुरनन्यभक्त इव भगवतो देवलीलात्वसम्पदं नैव गृह्णाति न हि सितोपलरसास्वादिनी रसना खण्डं गुडं वा स्वादयितुं शक्नोति । तस्मादर्जुनाय तत्प्रार्थितचमत्कारविशेषं दातुं देवलीलत्वमैश्वर्यं जिग्राहयिषुर्भगवान् प्रेमरसाननुकूलं दिव्यममानुषमेव चक्षुर्ददाविति । तथा दिव्यचक्षुर् दानाभिप्रायोऽध्यायान्ते व्यक्तीभविष्यतीति ॥८॥ बलदेवः मन्यसे यदि तच्छक्यमित्यर्जुनप्रार्थितं सम्पादयन्निरतं, विस्मितं कर्तुं तस्मै स्वदेवाकारग्राहि दिव्यं चक्षुर्भगवान् ददावित्याह न तु मामिति । अनेनैव मन्माधुर्यैकान्तेन स्वचक्षुषा युगपद्विभातसहस्रसूर्यप्रख्यं सहस्रशिरस्कं मां द्रष्टुं न शक्यसे न शक्नोषि । अतस्ते दिव्यं चक्षुर्ददामि । यथाहमात्मानमतिप्रवाहाक्रान्तं व्यनद्मि तथा त्वच्चक्षुश्चेति भावः । तेन ममैश्वरं योगं रूपं पश्य युज्यतेऽनेन इति व्युत्पत्तेर्योगो रूपं परमं रूपमैश्वरमित्यग्रिमाच्च । अत्र दिव्यं चक्षुरेव दत्तं न तु दिव्यं मनोऽपीति बोध्यम् । तादृशे मनसि दत्ते, तस्य तद्रूपे रुचिप्रसङ्गादिह दिव्यदृष्टिदानेन लिङ्गेन पार्थसारथिरूपात्सहस्रशिरसो विश्वरूपस्याधिक्यमिति यद्वदन्ति तत्त्वग्रे निरस्यम् ॥८॥ __________________________________________________________ भगवद्गीता ११.९ संजय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९॥ श्रीधरः एवमुक्त्वा भगवानर्जुनाय स्वरूपं दर्शितवान् । तच्च रूपं दृष्ट्वार्जुनः श्रीकृष्णं विज्ञापितवानितीममर्थं षड्भिः श्लोकैर्धृतराष्ट्रं प्रति सञ्जय उवाच एवमुक्त्वेति । हे राजन् धृतराष्ट्र ! महान् चासौ योगेश्वरश्च हरिः परममैश्वरं रूपं दर्शितवान् ॥९॥ मधुसूदनः भगवानर्जुनाय दिव्यं रूपं दर्शितवान् । स च तद्दृष्ट्वा विस्मयाविष्टो भगवन्तं विज्ञापितवानितीमं वृत्तान्तमेवमुक्त्वेत्यादिभिः षड्भिः श्लोकैर्धृतराष्ट्रं प्रति संजय उवाचेति । एवं न तु मां शक्यसे द्रष्टुमनेन चक्षुषा दिव्यं ददामि ते चक्षुरित्युक्त्वा ततो दिव्यचक्षुःप्रदानादनन्तरं हे राजन् धृतराष्ट्र स्थिरो भव श्रवणाय । महान् सर्वोत्कृष्टश्चासौ योगेश्वरश्चेति महायोगेश्वरो हरिर्भक्तानां सर्वक्लेशापहारी भगवान् दर्शनायोग्यं अपि दर्शयामास पार्थायैकान्तभक्ताय परमं दिव्यं रूपमैश्वरम् ॥९॥ विश्वनाथः णोथिन्ग्. बलदेवः एवमुक्त्वा हरिः पार्थाय विश्वरूपं दर्शितवान् । तच्च रूपं वीक्ष्य पार्थो हरिमेवं विज्ञापितवानितीममर्थं सञ्जयः प्राह एवं षड्भिः । ततो दिव्यचक्षुर्दानानन्तरं हे राजन् धृतराष्ट्र ! महांश्चासौ योगेश्वरश्च हरिः ॥९॥ __________________________________________________________ भगवद्गीता ११.१०११ अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११॥ श्रीधरः कथम्भूतं तदिति ? अत आह अनेकवक्त्रनयनमिति । अनेकानि वक्त्राणि नयनानि च यस्मिंस्तत् । अनेकानामद्भुतानां दर्शनं यस्मिंस्तत् । अनेकानि दिव्याभरणानि यस्मिंस्तत् । दिव्यान्यनेकान्युद्यतान्यायुधानि यस्मिंस्तत् ॥१०॥ किं च दिव्येति । दिव्यानि माल्यानि अम्बराणि च धारयतीति तत् । तथा दिव्यो गन्धो यस्य तादृशं अनुलेपनं यस्य तत् । सर्वाश्चर्यमयमनेकाश्चर्यप्रायम् । देवं द्योतनात्मकम् । अनन्तमपरिच्छिन्नम् । विश्वतः सर्वतो मुखानि यस्मिंस्तत् ॥११॥ मधुसूदनः तदेव रूपं विशिनष्टि अनेकेति । अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे । अनेकानामद्भुतानां विस्मयहेतूनां दर्शनं यस्मिन् । अनेकानि दिव्यान्याभरणानि भूषणानि यस्मिन् । दिव्यान्यनेकान्युद्यतान्यायुधानि अस्त्राणि यस्मिंस्तत्तथारूपम् । दिव्यानि माल्यानि पुष्पमयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च ध्रियन्ते येन तद्दिव्यमाल्याम्बरधरम् । दिव्यो गन्धोऽस्येति दिव्यगन्धस्तदनुलेपनं यस्य तत् । सर्वाश्चर्यमयमनेकाद्भुतप्रचुरम् । देवं द्योतनात्मकम् । अनन्तमपरिच्छिन्नं विश्वतः सर्वतो मुखानि यस्मिंस्तद्रूपं दर्शयामासेति पूर्वेण सम्बन्धः । अर्जुनो ददर्शेत्यध्याहारो वा ॥१०११॥ विश्वनाथः विश्वतः सर्वतो मुखानि यस्य तत् ॥११॥ बलदेवः अनेकेति अनेकानि सहस्राणि वक्त्राणि नयनानि च यस्य तद्रूपं सहस्रबाहो भव विश्वमूर्ते इत्यग्रिमवाक्यात् । इहानेकबहुसहस्रशब्दा असङ्ख्येयार्थवाचिनः । विश्वतश्चक्षुरुत विश्वतोमुखः इत्यादिज्ञापकात् । अनेकानामद्भुतानां दर्शनं यत्र तत्दिव्यो गन्धो यत्र तादृगनुलेपनं यस्य तत् । देवं द्योतमानमनन्तमपारं विश्वतः सर्वतो मुखानि यस्य तत् ॥१०११॥ __________________________________________________________ भगवद्गीता ११.१२ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥१२॥ श्रीधरः विश्वरूपदीप्तेर्निरुपमत्वमाह दिवीति । दिव्याकाशे । सूर्यसहस्रस्य युगपदुत्थितस्य यदि युगपदुत्थिता भाः प्रभा भवेत्तर्हि सा तदा महात्मनो विश्वरूपस्य भासः प्रभाया कथञ्चित्सदृशी स्यात् । अन्योपमा नास्त्येवेत्यर्थः । तथाद्भुतं रूपं दर्शयामासेति पूर्वेणैवान्वयः ॥१२॥ मधुसूदनः देवमित्युक्तं विवृणोति दिवीति । दिवि अन्तरिक्षे सूर्याणां सहस्रस्यापरिमितसूर्यसमूहस्य युगपदुदितस्य युगपदुत्थिता भाः प्रभा यदि भवेत्तदा सा तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी तुल्या यदि स्याद्यदि वा न स्यात्ततोऽपि नूनं विश्वरूपस्यैव भा अतिरिच्येतेत्यहं मन्ये । अन्या तूपमा नास्त्येवेत्यर्थः । अत्राविद्यमानाध्यवसायात्तदभावेनोपमाभावपराद्भूतोपमारूपमारूपेयमतिशयोक्तिरुत्प्रेक्षा व्यञ्जयन्ती सर्वथा निरुपमत्वमेव व्यनक्ति उभौ यदि व्योम्नि पृथक्प्रवाहावित्यादिवत् ॥१२॥ विश्वनाथः एकदैव यदि भाः कान्तिरुत्थिता भवेत्तदा तस्य महात्मनो विश्वरूपपुरुषस्य भासः प्रभायाः कान्तेः कथञ्चित्सदृशी भवेत् ॥१२॥ बलदेवः तद्दीप्तेर्नैरुपम्यमाह दिवीति । दिवि आकाशे युगपदुत्थितस्य सूर्यसहस्रस्य भाः कान्तिश्चेद्युगपदुत्थिता भवेत्तर्हि सा तस्य महात्मनो विश्वरूपस्य हरेर्भास एकस्याः कान्तेः सदृशी स्यात्तदेति । सम्भावनायां लट् । अद्भूतोपमेयमुच्यते तयोत्प्रेक्षा । व्यङ्गा सती सर्वथा तत्कान्तेर्नैरुपम्यं व्यञ्जयति । तादृग्रूपं दर्शयामासेति पूर्वेणान्वयः ॥१२॥ __________________________________________________________ भगवद्गीता ११.१३ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥१३॥ श्रीधरः ततः किं वृत्तमित्यपेक्षायामाह संजयः तत्रेति । अनेकधा प्रविभक्तं नानाविभागेनावस्थितं कृत्स्नं जगद्देवदेवस्य शरीरे तदवयवत्वेनैकत्रैवअ पृथगवस्थितं तदा पाण्डवोऽर्जुनोऽपश्यत् ॥१३॥ मधुसूदनः इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरमिति भगवदाज्ञप्तमप्यनुभूतवानर्जुन इत्याह तत्रैकस्थमिति । एकस्थमेकत्र स्थितं जगत्कृत्स्नं प्रविभक्तमनेकधा । देवपितृमनुष्यादिनानाप्रकारैरपश्यद्देवदेवस्य भगवतः तत्र विश्वरूपे शरीरे पाण्डवोऽर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् ॥१३॥ विश्वनाथः तत्र तस्मिन् युद्धभुमावेव देवदेवस्य शरीरे जगत्ब्रह्माण्डं कृत्स्नं सर्वमेव गणयितुमशक्यमित्यर्थः । प्रविभक्तं पृथक्पृथक्तया स्थितमेकस्थमेकदेशस्थं प्रतिरोमकूपस्थं प्रतिकुक्षिस्थं वेत्यर्थः । अनेकधा मृन्मयं हिरण्मयं मणिमयं वा पञ्चाशत्कोटियोजनप्रमाणं शतकोटियोजनप्रमाणं लक्षकोट्यादियोजनप्रमाणं वेत्यर्थः ॥१३॥ बलदेवः ततः किमभूदित्यपेक्षायामाह तत्रेति । तत्र युद्धभूमौ देवदेवस्य कृष्णस्य व्यञ्जितसहस्रशिरस्के शरीरे श्रीविग्रहे कृत्स्नं निखिलं जगद्ब्रह्माण्डं तदा पाण्डवोऽपश्यत् । प्रविभक्तं पृथक्पृथग्भूतमेकस्थमिति प्राग्वत् । अनेकधेति मृण्मयं स्वर्णमयं रत्नमयं वा लघुमध्ये बृहद्भूतं वेत्यर्थः ॥१३॥ __________________________________________________________ भगवद्गीता ११.१४ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥ श्रीधरः एवं दृष्ट्वा किं कृतवानिति ? तत्राह तत इति । ततो दर्शनान्तरम् । विसम्येनाविष्टो व्याप्तः सन् हृष्टान्युत्पुलकितानि रोमाणि यस्य स धनञ्जयः । तमेव देवं शिरसा प्रणम्य कृताञ्जलिः सम्पुटाकृतहस्तो भूत्वा । अभाषतोक्तवान् ॥१४॥ मधुसूदनः एवमद्भुतदर्शनेऽप्यर्जुनो न विभयांचकार नापि नेत्रे संचचार, नापि संभ्रमात्कर्तव्यं विसस्मार, नापि तस्माद्देशादपससार, किन्त्वतिधीरत्वात्तत्कालोचितमेव व्यवजहार, महति चित्तक्षोभेऽपीत्याह तत इति । ततस्तद्दर्शनादनन्तरं विस्मयेनाद्भुतदर्शनप्रभावेनालौकिकचित्तचमत्कारविशेषेणाविष्टो व्याप्तः । अतएव हृष्टरोमा पुलकितः सन् स प्रख्यातमहादेवसङ्ग्रामादिप्रभावो धनंजयो युधिष्ठिरराजसूय उत्तरगोग्रहे च सर्वात्राज्ञो जित्वा धनमाहृतवानिति प्रथितमहापराक्रमोऽतिधीरः साक्षादग्निरिति वा महातेजस्वित्वात् । देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलग्नेन प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः सम्पुटीकृतहस्तयुगः सन्नभाषतोक्तवान् । अत्र विस्मयाख्यस्थायिभावस्यार्जुनगतस्यालम्बनविभावेन भगवता विश्वरूपेणोद्दीपनविभावेनासकृत्तद्दर्शनेनानुभावेन सात्त्विकरोमहर्षेण नमस्कारेणाञ्जलिकरेण च व्यभिचारिणा चानुभावाक्षिप्तेन वा धृतिमतिहर्षवितर्कादिना परिपोषात्सवासनानां श्रोतॄणां तादृशश्चित्तचमत्कारोऽपि तद्भेदानध्यवसायात्परिपोषं गतः परमानन्दास्वादरूपेणाद्भुतरसो भवतीति सूचितम् ॥१४॥ विश्वनाथः णोथिन्ग्. बलदेवः एवं कृष्णतत्त्वविदर्जुनस्तस्मिन् सत्त्वेन ज्ञातं सहस्रशीर्षत्वमधुना वीक्ष्याद्भुतं रसमन्वभूदित्याह तत इति । तं व्यञ्जलिततद्रूपं कृष्णं विलोक्येत्यर्थः । धनंजयेति धीरोऽपि विस्मयेनाविष्टो हृष्टरोमा पुलकितो देवं शिरसा भूलग्नेन प्रणम्य कृताञ्जलिः सन्नभाषत । अत्र भयनेत्रसंवरणादिकं तस्य नाभूत्किन्त्वद्भुतो रसोऽभ्युदैदिति व्यञ्जते । इह तादृशो हरिरालम्बनो मुहुर्मुहुस्तद्वीक्षणमुद्दीपनं प्रणतिपाणियोगावनुभावौ, रोमाञ्चः सात्त्विकस्तैराक्षिप्ता मतिर्धृतिहर्षादयः सञ्चारिणः । एतैरालम्बनाद्यैः पुष्टो विस्मयस्थायिभावोऽद्भुतरसः ॥१४॥ __________________________________________________________ भगवद्गीता ११.१५ अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान् ॥१५॥ श्रीधरः भाषणमेवाह पश्यामीति सप्तदशभिः । हे देव ! तव देहे देवानामादित्यादीन् पश्यामि । तथा सर्वान् भूतविशेषाणां स्थावराणां जङ्गमानां च नानासंस्थानानां संघान् समूहान् । तथा ब्रह्माणं चतुर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पृथ्वीपद्ममध्ये मेरुकर्णिकासनस्थं भगवन्नाभिकमलासनस्थमिति वा । तथा ऋषींश्च सर्वान् वशिष्टादीन् ब्रह्मपुत्रान् । उरगांश्च दिव्यान् प्राकृतान् वासुकिप्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥१५॥ मधुसूदनः यद्भगवता दर्शितं विश्वरूपं तद्भगवद्दत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहो मम भाग्यप्रकर्ष इति स्वानुभवमाविष्कुर्वनर्जुन उवाच पश्यामीति । पश्यामि चाक्षुषज्ञानविषयीकरोमि हे देव तव देहे विश्वरूपे देवान् वस्वादीन् सर्वान् । तथा भूतविशेषाणां स्थावराणां जङ्गमानां च नानासंस्थानानां संघान् समूहान् । तथा ब्रह्माणं चतुर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पृथ्वीपद्ममध्ये मेरुकर्णिकासनस्थं भगवन्नाभिकमलासनस्थमिति वा । तथा ऋषींश्च सर्वान् वशिष्टादीन् ब्रह्मपुत्रान् । उरगांश्च दिव्यान् प्राकृतान् वासुकिप्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥१५॥ विश्वनाथः भूतविशेषाणां जरायुजादीनां सङ्घान् । कमलासनस्थं पृथ्वीपद्मकर्णिकायां सुमेरौ स्थितं ब्रह्माणम् ॥१५॥ बलदेवः किमभाषत तदाह पश्यामीति सप्तदशभिः । तथा भूतविशेषाणां जरायुजादीनां संघान् पश्यामि । ब्रह्माणं चतुर्मुखं कमलासने चतुर्मुखे स्थितं तदन्तर्यामिणमीशं गर्भोदकशयमुरुगान् वासुक्यादीन् सर्पान् ॥१५॥ __________________________________________________________ भगवद्गीता ११.१६ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥१६॥ श्रीधरः किं च अनेकेति । अनेकानि बाह्वादीनि यस्य तादृशं त्वां पश्यामि । अनन्तानि रूपाणि यस्य तं त्वां सर्वतः पश्यामि । तव त्वं तं मध्यमादिं च न पश्यामि ॥१६॥ मधुसूदनः यत्र भगवद्देहे सर्वमिदं दृष्टवान्, तमेव विशिनष्टि अनेकेति । बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तमनेकबाहूदरवक्त्रनेत्रं पश्यामि । त्वा त्वां सर्वतः सर्वत्रानन्तानि रूपाणि यस्येति तम् । तव तु पुनर्नान्तमवसानं न मध्यं नाप्यादिं पश्यामि सर्वगतत्वात् । हे विश्वेश्वर ! हे विश्वरूप ! सम्बोधनद्वयमतिसम्भ्रमात् ॥१६॥ विश्वनाथः हे विश्वेश्वर आदिपुरुष ॥१६॥ बलदेवः यत्र देहे देवादीन् दृष्टवांस्तं विशिनष्टि अनेकेति । हे विश्वरूप प्रथमपुरुष ! ॥१६॥ __________________________________________________________ भगवद्गीता ११.१७ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥१७॥ श्रीधरः किं च किरीटिनमिति । किरीटिनं मुकुटवन्तम् । गदिनं गदावन्तम् । चक्रिणं चक्रवन्तं च । सर्वतो दीप्तिमन्तं तेजःपुञ्जरूपं तथा दुर्निरीक्ष्यं द्रष्टुमशक्यम् । तत्र हेतुः दीप्तयोरनलार्कयोर्द्युतिरिव द्युतिस्तेजो यस्य तम् । अतएवाप्रमेयमेवंभूत इति निश्चेतुमशक्यं त्वां समन्ततः पश्यामि ॥१७॥ मधुसूदनः तमेव विश्वरूपं भगवन्तं प्रकारानन्तरं विशिनष्टि किरीटिनमिति । किरीटगदाचक्रधारिणं च सर्वतो दीप्तिमन्तं तेजोराशिं च । अतएव दुर्निरीक्ष्यं दिव्येन चक्षुषा विना निरीक्षितुमशक्यम् । सयकारपाठे दुःशब्दोऽपह्नववचनः । अनिरीक्ष्यमिति यावत् । दीप्तयोरनलार्कयोर्द्युतिरिव द्युतिर्यस्य तमप्रमेयमिति परिच्छेत्तुमशक्यं समन्तात्सर्वतः पश्यामि दिव्येन चक्षुषा । अतोऽधिकारिभेदाद्दुर्निरीक्षं पश्यामीति न विरोधः ॥१७॥ विश्वनाथः णोथिन्ग्. बलदेवः विधान्तरेण तमेव विशिनष्टि किरीटिनमिति । दुर्निरीक्ष्यमपि त्वामहं पश्यामि तत्प्रसादाद्दिव्यचक्षुर्लाभात् । दुर्निरीक्ष्यायां हेतुः समन्ताद्दीप्तानलेति । अप्रमेयमिदमित्थमिति प्रमातुमशक्यम् ॥१७॥ __________________________________________________________ भगवद्गीता ११.१८ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८॥ श्रीधरः यस्मादेवं तवातकैश्वर्यं तस्मात्त्वमिति । त्वमेवाक्षरं परमं ब्रह्म । कथम्भूतम् ? वेदितव्यं मुमुक्षुभिर्ज्ञातव्यम् । त्वमेवास्य विश्वस्य परं निधानम् । निधीयतेऽस्मिन्निति निधानं प्रकृष्टाश्रयः । अतएव त्वमव्ययो नित्यः । शाश्वतस्य नित्यस्य धर्मस्य गोप्ता पालकः । सनातनश्चिरन्तनः पुरुषः । मतो मे संमतोऽसि मम ॥१८॥ मधुसूदनः एवं तवातर्क्यनिरतिशयिश्वर्यदर्शनादनुमिनोमि त्वमिति । त्वमेवाक्षरं परमं ब्रह्म वेदितव्यं मुमुक्षुभिर्वेदान्तश्रवणादिना । त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतेऽस्मिन्निति निधानमाश्रयः । अतएव त्वमव्ययो नित्यः । शाश्वतस्य नित्यवेदप्रतिपाद्यतयास्य धर्मस्य गोप्ता पालयिता । शाश्वतेति सम्बोधनं वा । तस्मिन् पक्षेऽव्ययो विनाशरहितः । अतएव सनातनश्चिरन्तनः पुरुषो यः परमात्मा स एव त्वं मे मतो विदितोऽसि ॥१८॥ विश्वनाथः वेदितव्यं मुक्तैर्ज्ञेयं यदक्षरं ब्रह्मतत्त्वम् । निधानं लयस्थानम् ॥१८॥ बलदेवः अचिन्त्यमहैश्वर्यवीक्षणात्त्वमहमेवं निश्चिनोमीत्याह त्वमिति । अथ परा यया तदक्षरमधिगम्यते, यत्तददृश्यम् [ंुण्डू १.५६] इत्यादिवेदान्तवाक्यैर्वेदितव्यं यत्परमं सश्रीकमक्षरं तत्त्वमेव निधानमाश्रयोऽव्ययस्त्वमविनाशी शाश्वतधर्मगोप्ता वेदोक्तधर्मपालकस्त्वम् । स कारणं कारणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः [श्वेतू ६.९] इति मन्त्रवर्णोक्तः सनातनः पुराणः पुरुषस्त्वमेव ॥१८॥ __________________________________________________________ भगवद्गीता ११.१९ अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥१९॥ श्रीधरः किं च अनादीति । अनादिमध्यान्तमुत्पत्तिस्थितिलयरहितम् । अनन्तवीर्यमनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता वीर्यवन्तो बाहवो यस्य तम् । शशिसूर्यौ नेत्रे यस्य तादृशं त्वां पश्यामि । तथा दीप्तो हुताशोऽग्निर्वक्त्रेषु यस्य तम् । स्वतेजसेदं विश्वं विश्वं सन्तपन्तं पश्यामि ॥१९॥ मधुसूदनः किं च अनादीति । आदिरुत्पत्तिर्मध्यं स्थितिरन्तो विनाशस्तद्रहितमनादिमध्यान्तम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता बाहवो यस्य तम् । उपलक्षणमेतन्मुखादीनामपि । शशिसूर्यौ नेत्रे यस्य तम् । दीप्तो हुताशो वक्त्रं यस्य वक्त्रेषु यस्येति वा तम् । स्वतेजसा विश्वं इदं तपन्तं सन्तापयन्तं त्वा त्वां पश्यामि ॥१९॥ विश्वनाथः किं च अनादीत्यत्र महाविस्मयरससिन्धुनिमग्नस्यार्जुनस्य वचसि पौनरुक्त्यं न दोषाय । यदुक्तं प्रसादे विस्मये हर्षे द्वित्रिरुक्तं न दुष्यति ॥१९॥ बलदेवः अनादीति । आदिमध्यावसानशून्यमनन्तानि वीर्याणि तदुपलक्षणानि समग्राण्यैश्वर्याणि षट्यस्य तमनन्तबाहुं सहस्रभुजं शशिसूर्योपमानि नेत्राणि यस्य तम् । देवादिषु प्रणतेषु प्रसन्ननेत्रं तद्विपरीतेषु असुरादिषु क्रूरनेत्रमित्यर्थः । दीप्तहुताशोपमानि संहारानुगुणानि वक्त्राणि यस्य तम् । अर्जुनस्य वाक्ये क्वचित्पुनरुक्तिस्तस्य विस्मयाविष्टत्वान्न दोषाय । यदुक्तं प्रसादे विस्मये हर्षे द्वित्रिरुक्तं न दुष्यति इति ॥१९॥ __________________________________________________________ भगवद्गीता ११.२० द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥ श्रीधरः किं च द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरमन्तरीक्षं त्वयैवैकेन व्याप्तम् । दिशश्च सर्वा व्याप्ताः । अद्भुतं अदृष्टपूर्वम् । त्वदीयमिदमुग्रं घोरं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितमतिभीतम् । पश्यामीति पूर्वस्यैवानुषङ्गः ॥२०॥ मधुसूदनः प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरमन्तरीक्षं हि त्वयैवैकेन व्याप्तम् । दिशश्च सर्वा व्याप्ताः । दृष्ट्वाद्भुतमत्यन्तविस्मयकरमिदमुग्रं दुरधिगमं महातेजस्वित्वात्तव रूपमुपलभ्य लोकत्रयं प्रव्यथितमत्यन्तभीतं जातं हे महात्मन् साधूनामभयदायक । इतः परमिदमुपसंहरेत्यभिप्रायः ॥२०॥ विश्वनाथः अथ प्रस्तोपयोगित्वात्तस्यैव रूपस्य कालरूपत्वं दर्शयामास द्यावेत्यादि दशभिः ॥२०॥ बलदेवः अथ तस्यैव रूपस्य प्रकृत्योपयोगित्वेन कालरूपतां दर्शितवानित्याह द्यावेति दशभिः । द्यावापृथिव्योरन्तरमन्तरीक्षं तथा सर्वा दिशश्चैकेन त्वया व्याप्तम् । तवेदमपरिमितमद्भुतमुग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं भीतं संचलनं च भवति । हे महात्मन् सर्वाश्रय ! अत्रेदमवगम्यते तदा युद्धदर्शनाय ये त्रैलोक्यस्था मित्रोदासीना देवासुरा गन्धर्वकिन्नरादय्ः समागतास्तैरपि भक्तिमद्भिर्भगवद्दत्तदिव्यनेत्रैस्तद्रूपं दृष्टं न त्वेकेनैवार्जुनेन स्वपतेव स्वाप्निकरथादीनि निजैश्वर्यस्य बहुसाक्षिकतार्थमेतत् ॥२०॥ __________________________________________________________ भगवद्गीता ११.२१ अमी हि त्वा सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥ श्रीधरः किं च अमी हीति । अमी सुरसंघा भीताः सन्तस्त्वां विशन्ति शरणं प्रविशन्ति । तेषां मध्ये केचिदतिभीता दूरत एव स्थित्वा कृतसम्पुटकरयुगलाः सन्तो गृणन्ति जय जय रक्ष रक्षेति प्रार्थयन्ते । स्पष्टमन्यत् ॥२१॥ मधुसूदनः अधुना भूभारसंहरकारित्वमात्मनः प्रकटयन्तं भगवन्तं पश्यन्नाह अमीति । अमी हि सुरसंघा वस्वादिदेवगणा भूभारावतारार्थं मनुष्यरूपेणावतीर्णा युध्यमानाः सन्तस्त्वा त्वां विशन्ति प्रविशन्तो दृश्यन्ते । एवमसुरसङ्घा इति पदच्छेदेन भूभारभूता दुर्योधनादयस्त्वां विशन्तीत्यपि वक्तव्यम् । एवमुभयोरपि सेनयोः केचिद्भीताः पलायनेऽप्यशक्ताः सन्तः प्राञ्जलयो गृणन्ति स्तुवन्ति त्वाम् । एवं प्रत्युपस्थिते युद्ध उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु सर्वस्य जगत इत्युक्त्वा महर्षिसिद्धसङ्घा नारदप्रभृतयो युद्धदर्शनार्थमागता विश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिर्गुणोत्कर्षप्रतिपादिकाभिर्वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः ॥२१॥ विश्वनाथः त्वा त्वाम् ॥२१॥ बलदेवः अमी सुरसङ्घास्त्वां शरणं विशन्ति । तेषु केचिद्भीता दूरतः स्थित्वा प्राञ्जलयः सन्तो गृणन्ति पाहि पाहि प्रभो अस्मानिति प्रार्थयन्ते । महतीं भीतिमालक्ष्य महर्षिसङ्घाः सिद्धसङ्घाश्च विश्वस्य स्वस्त्यस्तु इत्युक्त्वा स्तुवन्ति ॥२१॥ __________________________________________________________ भगवद्गीता ११.२२ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥२२॥ श्रीधरः किं चान्यत्रुद्रेति । रुद्रादित्या वसवो ये च साध्याः । रुद्रादयओ गणाः । विश्वेऽश्विनौ । विश्वे देवाः । अश्विनौ च देवौ । मरुतश्च वायवः । ऊष्मपाश्च पितरः । उष्मभागा हि पितरः इति श्रुतेः । स्मृतेश्च यावदुष्णं भवेदन्नं तावदश्नन्ति वाग्वताः । तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ इति । गन्धर्वाश्च यक्षाश्च असुराश्च विरोचनादयः । सिद्धसङ्घाः सिद्धानां सङ्घाश्च । सर्व एव विस्मिताः सन्त त्वां वीक्षन्त इत्यन्वयः ॥२२॥ मधुसूदनः किं चान्यत्रुद्रेति । रुद्राश्चादित्याश्च वसवो ये च साध्या नाम देवगणा विश्वे तुल्यविभक्तिकविश्वदेवशब्दाभ्यामुच्यमाना देवगणा अश्विनौ नासत्यदम्रौ मरुत एकोनपञ्चाशद्देवगणा ऊष्मपाश्च पितरो गन्धर्वाणां यक्षाणां असुराणां सिद्धानां च संघाः समूहा वीक्षन्ते पश्यन्ति त्वा त्वां तादृशाद्भुतदर्शनात्ते सर्व एव विस्मिताश्च विस्मयमलौकिकचमत्कारविशेषमापद्यन्ते च ॥२२॥ विश्वनाथः उष्माणं पिबन्तीति उष्मपाः पितरः । उष्मभागा हि पितरः इति श्रुतेः ॥२२॥ बलदेवः रुद्रेति स्फुटम् । उष्मपाः पितरः उष्माणं पिबन्ति इति निरुक्तेः । उष्मभागा हि पितरः इति श्रुतेश्च ॥२२॥ __________________________________________________________ भगवद्गीता ११.२३ रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥२३॥ श्रीधरः किं च रूपमिति । हे महाबाहो महदत्यूर्जितं तव रूपं दृष्ट्वा लोकाः सर्वे प्रव्यथिता अतिभीताः । तथाहं च प्रव्यथितोऽस्मि । कीदृशं रूपं दृष्ट्वा । बहूनि वक्त्राणि नेत्राणि च यस्मिंस्तत् । बहवो बाहव ऊरवः पादाश्च यस्मिंस्तत् । बहून्युदराणि यस्मिंस्तत् । बह्वीभिर्दंष्ट्राभिः करालं विकृतम् । रौद्रमित्यर्थः ॥२३॥ मधुसूदनः लोकत्रयं प्रव्यथितमित्युक्तमुपसंहरति रूपमिति । हे महाबाहो ते तव रूपं दृष्ट्वा लोकाः सर्वेऽपि प्राणिनः प्रव्यथितास्तथाहं प्रव्यथितो भयेन । कीदृशं ते रूपं ? महदतिप्रमाणम् । बहूनि वक्त्राणि नेत्राणि च यस्मिंस्तत् । बहवो बाहव ऊरवः पादाश्च यस्मिंस्तत् । बहून्युदराणि यस्मिंस्तत् । बहुभिर्दंष्ट्राभिः करालमतिभयानकं दृष्ट्वैव मत्सहिताः सर्वे लोका भयेन पीडिता इत्यर्थः ॥२३॥ विश्वनाथः णोथिन्ग्. बलदेवः लोकत्रयं प्रव्यथितमित्युक्तमुपसंहरति रूपं महदिति । बहुभिर्दंष्ट्राभिः करालं रौद्रम् । स्फुटमन्यत् । तथाहमित्यस्योत्तरेण सम्बन्धः ॥२३॥ __________________________________________________________ भगवद्गीता ११.२४ नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४॥ श्रीधरः न केवलं भीतोऽहमित्येतावदेव । अपि तु नभःस्पृशमिति । नभः स्पृशतीति नभःस्पृक्तमन्तरीक्षव्यापिनमित्यर्थः । दीप्तं तेजोयुक्तम् । अनेके वर्णा यस्य तम् । व्यक्तानि विवृतानि आननानि यस्य तम् । दीप्तानि विशालानि नेत्राणि यस्य तम् । एवम्भूतं हि त्वां दृष्ट्वा प्रव्यथितान्तरात्मा मनो यस्य सोऽहं धृतिं धैर्यमुपशमं न लभे ॥२४॥ मधुसूदनः भयानकत्वमेव प्रपञ्चयति नभ इति । न केवलं प्रव्यथित एवाहं त्वां दृष्ट्वा किन्तु प्रव्यथितोऽन्तरात्मा मनो यस्य सोऽहं धृतिं धैर्यं देहेन्द्रियादिधारणसामर्थ्यं शमं च मनःप्रसादं न विन्दामि न लभे । हे विष्णो ! त्वां कीदृशं ? नभःस्पृशमन्तरीक्षव्यापिनम् । दीप्तं प्रज्वलितमनेकवर्णं भयङ्करनानासंस्थानयुक्तं व्यात्ताननं विवृत्तमुखं दीप्तविशालनेत्रं प्रज्वलितविस्तीर्णचक्षुषं त्वां दृष्ट्वा प्रव्यथितान्तरात्माहं धृतिं शमं च न व्विन्दामीत्यन्वयः ॥२४॥ विश्वनाथः शममुपशमम् ॥२४॥ बलदेवः तथैतद्रूपोपसंहारफलकं दैन्यं प्रकाशयन्नाह नभःस्पृशमिति द्वाभ्याम् । अहं च त्वां दृष्ट्वा प्रव्यथितान्तरात्मा भीतोद्विग्नमनाः सन् धृतिमुपशमं च न विन्दामि न लभे । हे विष्णो ! कीदृशं ? नभःस्पृशमन्तरीक्षव्यापिनं व्यात्ताननं विसृतास्यम् । व्यक्तार्थमन्यत् । अत्र कालरूपत्वदर्शनहेतुको भयानकरसः स्वस्योक्तः ॥२४॥ __________________________________________________________ भगवद्गीता ११.२५ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥२५॥ श्रीधरः दंष्ट्रेति । हे देवेश तव मुखानि दृष्ट्वा भयावेशेन दिशो न जानामि । शर्म सुखं च न लभे । भो जगन्निवास प्रसन्नो भव । कीदृशानि मुखानि दृष्ट्वा ? दंष्ट्राभिः करालानि कालानलः विकृतत्वेन प्रलयाग्निः । तत्सदृशानि ॥२५॥ मधुसूदनः दंष्ट्राभिः करालानि विकृतत्वेन भयङ्कराणि प्रलयकालानलसदृशानि च ते मुखानि दृष्ट्वैव न तु तानि प्राप्य भयवशेन दिशः पूर्वापरादिविवेकेन न जाने । अतो न लभे च शर्म सुखं त्वद्रूपदर्शनेऽपि । अतो हे देवेश हे जगन्निवास प्रसीद प्रसन्नो भव मां प्रति । यथा भवाभावेन त्वद्दर्शनजं सुखं प्राप्नुयामिति शेषः ॥२५॥ विश्वनाथः णोथिन्ग्. बलदेवः दंष्ट्रेति । कालानलः प्रलयाग्निस्तत्सन्निभानि तत्तुल्यानि । शर्म सुखम् ॥२५॥ __________________________________________________________ भगवद्गीता ११.२६२७ अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७॥ श्रीधरः यच्चान्यद्द्रष्टुमिच्छसीत्यनेनास्मिन् सङ्ग्रामे भाविजयपराजयादिकं च मम देहे पश्येति यद्भगवतोक्तं तदिदानीं पश्यन्नाह अमी चेति पञ्चभिः । अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे । अवनिपालानां जयद्रथादीनां राज्ञां सङ्घैः समूहैः सहैव । तव वक्त्राणि विशन्तीत्युत्तरेणान्वयः । तथा भीष्मश्च द्रोणश्चासौ सूतपुत्रः कर्णश्च । न केवलं त एव विशन्ति । अपि तु प्रतियोद्धारोऽस्मदीया ये योधमुख्याः शिखण्डिधृष्टद्युम्नादयस्तैः सह ॥२६॥ वक्राणीति ये एते सर्वे त्वरमाणा धावन्तस्तव दंष्ट्राभिः करालानि विकृतानि भय्ङ्कराणि वक्त्राणि विशन्ति तेषां मध्ये केचिच्चूर्णीकृतैरुत्तमाङ्गैः शिरोभिरुपलक्षिता दन्तसन्धिषु संश्लिष्टाः संदृश्यन्ते ॥२७॥ मधुसूदनः अस्माकं जयं परेषां पराजयं च सर्वदा द्रष्टुमिष्टं पश्य मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसीति भगवदादिष्टमधुना पश्यामीत्याह अमीति पञ्चभिः । अमी च धृतराष्ट्रस्य पुत्रा दुर्योधनप्रभृतयः शतं सोदरा युयुत्सुं विना सर्वे त्वां त्वरमाणा विशन्तीत्यग्रेतनेनान्वयः । अतिभयसूचकत्वेन क्रियापदन्यूनत्वमत्र गुण एव । सहैवावनिपालानां खल्वादीनां राज्ञां संघैस्त्वां विशन्ति । न केवलं दुर्योधनादय एव विशन्ति किन्तु अजयत्वेन सर्वैः सम्भावितोऽपि भीष्मो द्रोणः सूतपुत्रः कर्णस्तथासौ सर्वदा मम विद्वेष्टा सहास्मदीयैरपि परकीयैरिव धृष्टद्युम्नप्रभृतिभिर्योधमुख्यैस्त्वां विशन्तीति सम्बन्धः ॥२६॥ अमी धृतराष्ट्रपुत्रप्रभृतयः सर्वेऽपि ते तव दंष्ट्राकरालानि भयानकानि वक्त्राणि ते त्वरमाणा विशन्ति । तत्र च केचिच्चूर्णितैरुत्तमाङ्गैः शिरोभिर्विशिष्टा दशनान्तरेषु विलग्ना विशेषेण संलग्ना दृश्यन्ते मया सम्यगसन्देहेन ॥२७॥ विश्वनाथः णोथिन्ग्. बलदेवः यच्चान्यद्द्रष्टुमिच्छसि इत्यनेनास्मिन् युद्धे भविष्यज्जयपराजयादिकं च मद्देहे पश्येति यद्भगवतोक्तं तदधुना पश्यन्नाह अमी चेति पञ्चभिः । अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वेऽवनिपालसंघैः शल्यजयद्रथादिभूपवृन्दैः सह त्वरमाणाः सन्तस्ते वक्त्राणि विशन्तीत्युत्तरेणान्वयः । अजेयत्वेन ख्याता ये भीष्मादयस्तेऽपि । असाविति सर्वदैव मद्विद्वेषीत्यर्थः । सूतपुत्रः कर्णः । न केवलं त एव किन्त्वस्मदीया ये योधमुख्या धृष्टद्युम्नादयः तैः सहेति तेऽपि प्रविशन्तीति सहोक्तिरलङ्कारः । केचिदिति तेषां मध्ये केचिच्चूर्णितैरुत्तमाङ्गैर्मस्तकैः सहिता दशनान्तरेषु दन्तसन्धिषु विलग्नाः संदृश्यन्ते मया ॥२६२७॥ __________________________________________________________ भगवद्गीता ११.२८ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८॥ श्रीधरः प्रवेशमेव दृष्टान्तेनाह यथेति । नदीनामनेकमार्गप्रवृत्तानां बहवोऽम्बूनां वारीणां वेगाः प्रवाहाः समुद्राभिमुखाः सन्तो यथा समुद्रमेव द्रवन्ति विशन्ति । तथामी ये नरलोकवीरास्ते विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥२८॥ मधुसूदनः राज्ञां भगवन्मुखप्रवेशने निदर्शनमाह यथेति । यथा नदीनामनेकमार्गप्रवृत्तानां बहवोऽम्बूनां जलानां वेगाः वेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः समुद्रमेव द्रवन्ति विशन्ति तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितः सर्वतो ज्वलन्ति अभिविज्वलन्तीति वा पाठः ॥२८॥ विश्वनाथः णोथिन्ग्. बलदेवः प्रवेशे दृष्टान्तावाह यथेति द्व्याभ्याम् । तत्र प्रथमोऽधीपूर्वके प्रवेशे । द्वितीयस्तु धीपूर्वके बोध्यः ॥२८॥ __________________________________________________________ भगवद्गीता ११.२९ यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्धवेगाः ॥२९॥ श्रीधरः अवशत्वेन प्रवेशे नदीवेगो दृष्टान्त उक्तः । बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह यथेति । प्रदीप्तं ज्वलनमग्निं पतङ्गाः शलभा बुद्धिपूर्वकं समृद्धो वेगो येषां ते यथा नाशाय मरणायैव विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥२९॥ मधुसूदनः अबुद्धिपूर्वकप्रवेशे नदीवेगं दृष्टान्तमुक्त्वा बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह यथेति । यथा पतङ्गाः शलभाः समृद्धवेगाः सन्तो बुद्धिपूर्वं प्रदीप्तं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोका एते दुर्योधनप्रभृतयः सर्वेऽपि तव वक्त्राणि समृद्धवेगाः बुद्धिपूर्वमनायत्या ॥२९॥ विश्वनाथः णोथिन्ग्. बलदेवः ज्वलनं वह्निम् ॥२९॥ __________________________________________________________ भगवद्गीता ११.३० लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥३०॥ श्रीधरः ततः समन्तात्किम् ? अत आह लेलिह्यस इति । ग्रसमानो गिलम् । समग्रान् लोकान् सर्वानेतान् वीरान् । समन्तात्सर्वतः । लेलिह्यसेऽतिशयेन भक्षयसि । कैः ? ज्वलद्भिर्वदनैः । किं च हे विष्णो तव भासो दीप्तयस्तेजोभिर्विस्फूरणैः समग्रं जगद्व्याप्य तीव्राः सत्यः प्रतपन्ति सन्तापयन्ति ॥३०॥ मधुसूदनः योद्धुकामानां राज्ञां भगवन्मुखप्रवेशप्रकारमुक्त्वा तदा भगवतस्तद्भासां च प्रवृत्तिप्रकारमाह लेलिह्यस इति । एवं वेगेन प्रविशतो लोकान् दुर्योधनादीन् समग्रान् सर्वान् ग्रसमानोऽन्तः प्रवेशयज्ज्वलद्भिर्वदनैः समन्तात्सर्वतस्त्वं लेलिह्यस आस्वादयसि तेजोभिर्भाभिरापूर्य जगत्समग्रं यस्मात्त्वं भाभिर्जगदापूरयसि तस्मात्तवोग्रास्तीव्रा भासो दीप्तयः प्रज्वलतो ज्वलनस्येव प्रतपन्ति सन्तापं जनयन्ति । विष्णो व्यापनशील ॥३०॥ विश्वनाथः णोथिन्ग्. बलदेवः योद्धॄणां तन्मुखप्रवेशे प्रकारमुक्त्वा तस्य तद्भासां च तत्र प्रवृत्तिप्रकारमाह लेलिह्यस इति । वेगेन प्रविशतः समग्रान् लोकान् दुर्योधनादीन् ज्वलद्भिर्वदनैर्ग्रसमानो गिलन् समन्ताद्रोषावेशेन लेलिहस्ये तद्रुधिरोक्षितमोष्ठादिकं मुहुर्मुहुर्लेक्षि । तवोग्रा भासो दीप्तयोऽसह्यैस्तेजोभिः समग्रं जगदापूर्य प्रतपन्ति । हे विष्णो ! विश्वव्यापिन् ! त्वत्तः पलायनं दुर्घटमित्यर्थः ॥३०॥ __________________________________________________________ भगवद्गीता ११.३१ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥ श्रीधरः यत एवं तस्मादाख्याहीति । भवानुग्ररूपः कः ? इत्याख्याहि आख्याहि कथय । ते तुभ्यं नमोऽस्तु । हे देववर प्रसीद प्रसन्नो भव । भवन्तमाद्यं पुरुषं विशेषेण ज्ञातुमिच्छामि । यतस्तव प्रवृत्तिं चेष्टां किमर्थमेवं प्रवृत्तोऽसीति न जानामि । एवं भूतस्य तव प्रवृत्तिं वार्तामपि न जानामीति ॥३१॥ मधुसूदनः यस्मादेवं तस्मादाख्याहीति । एवमुग्ररूपः क्रूराकारः को भवानित्याख्याहि कथय मे मह्यमत्यन्तानुग्राह्याय । अतएव नमोऽस्तु ते तुभ्यं सर्वगुरवे हे देववर प्रसीद प्रसादं क्रौर्यत्यागं कुरु । विज्ञातुं विशेषेण ज्ञातुमिच्छामि भवन्तमाद्यं सर्वकारणं, न हि यस्मात्तव सखापि सन् प्रजानामि तव प्रवृत्तिं चेष्टाम् ॥३१॥ विश्वनाथः णोथिन्ग्. बलदेवः एवं विश्वरूपं व्यञ्जितकालशक्तिं भगवन्तमुपवर्ण्य तत्तत्त्वविदप्यर्जुनः स्वज्ञानदार्ढ्याय पृच्छति आख्याहीति । दर्शयात्मानमव्ययमिति सहस्रशीर्षादिलक्षणमैश्वरं रूपं दर्शयितुमर्थितेन भगवता तद्रूपं प्रदर्श्य तस्य पुनरतिघोरा संहर्तृता प्रदर्श्यते । तत्रोग्ररूपो भवान् क इत्याख्याहि कथय । हे देववर ! ते नमोऽस्तु । प्रसीद त्यजोग्ररूपताम् । आद्यं भवन्तमहं विशेषेण ज्ञातुमिच्छामि । तव प्रवृत्तिं चेष्टां च न हि प्रजानामि । किमर्थमेवं प्रवृत्तोऽसीति तत्प्रयोजनं चाख्याहीति ॥३१॥ __________________________________________________________ भगवद्गीता ११.३२ श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥ श्रीधरः एवं प्रार्थितः सन् भगवानुवाच काल इति त्रिभिः । लोकानां क्षयकर्ता प्रवृद्धोऽत्युत्कटः कालोऽस्मि । लोकान् प्राणिनः संहर्तुमिह लोके प्रवृत्तोऽस्मि । अत ऋतेऽपि त्वां हन्तारं विनापि न भविष्यन्ति न जीविष्यन्ति । यद्यपि त्वया न हन्तव्या एते तथापि मया कालात्मना ग्रस्ताः सन्तो मरिष्यन्त्येव । के ते ? प्रत्यनीकेषु अनीकानि अनीकानि प्रति । भीष्मद्रोणादीनां सर्वासु सेनासु ये योधारोऽवस्थितास्ते सर्वेऽपि ॥३२॥ मधुसूदनः एवमर्जुनेन प्रार्थितो यः स्वयं यदर्था च स्वप्रवृत्तिस्तत्सर्वं त्रिभिर्श्लोकैः कालोऽस्मीति । कालः क्रियाशक्त्युपहितः सर्वस्य संहर्ता परमेश्वरोऽस्मि भवामीदानीं प्रवृद्धो वृद्धिं गतः । यदर्थं प्रवृत्तस्तच्छृणु लोकान् समाहर्तुं भक्षयितुं प्रवृत्तोऽहमिहास्मिन् काले । मत्प्रवृत्तिं विना कथमेवं स्यादिति चेन्नेत्याह । ऋतेऽपि त्वा त्वामर्जुनं योद्धारं विनापि त्वद्व्यापारं विनापि मद्व्यापारेणैव न भविष्यन्ति विनङ्क्ष्यन्ति सर्वे भीष्मद्रोणकर्णप्रभृतयो योद्धुमनर्हत्वेन सम्भाविता अन्येऽपि येऽवस्थिताः प्रत्यनीकेषु प्रतिपक्षसैन्येषु योधा योधारः सर्वेऽपि मया हतत्वादेव न भविष्यन्ति । तत्र तव व्यापारोऽकिंचित्कर इत्यर्थः ॥३२॥ विश्वनाथः णोथिन्ग्. बलदेवः एवमर्थितो भगवानुवाच कालोऽस्मीति । प्रवृद्धो व्यापी । यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ [Kअठू १.२.२५] इति श्रुत्या यः कीर्त्यते स कालोऽहमित्यर्थः । इह समये लोकान् दुर्योधनादीन् समाहर्तुं ग्रसितुं प्रवृत्तं मां मत्प्रवृत्तिफलं च जानीहि । त्वामपि युधिष्ठिरादींश्च ऋते सर्वे न भविष्यन्ति न जीविष्यन्ति । यद्वा, ननु रणान्निवृत्ते मयि तेषां कथं क्षयः स्यादिति चेत्तत्राह ऋतेऽपीति । त्वां योधारमृते त्वद्युद्धव्यापारं विनापि सर्वे न भविष्यन्ति मरिष्यन्त्येव कालात्मना मया तेषां आयुर्हरणात् । के ते सर्वे इत्याह प्रत्यनीकेषु परम्परयोर्ये भीष्मादयोऽवस्थिताः । युद्धान्निवृत्तस्य तव तु स्वधर्मच्युतिरेव भवेदिति ॥३२॥ __________________________________________________________ भगवद्गीता ११.३३ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥३३॥ श्रीधरः तस्मादिति । यस्मादेवं तस्मात्त्वं युद्धायोत्तिष्ठ । देवैरपि दुर्जया भीष्मादयोऽर्जुनेन निर्जिता इत्येवं भूतं यशो लभस्व प्राप्नुहि । अयत्नतश्च शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते च तव शत्रवस्त्वदीययुद्धात्पूर्वमेव मयैव कालात्मना निहतप्रायाः । तथापि त्वं निमित्तमात्रं भव । हे सव्यसाचिन् ! सव्येन हस्तेन साचितुं शरान् संधातुं शीलं यस्येति व्युत्पत्त्या वामेनापि वाणक्षेपात्सव्यसाचीत्युच्यते ॥३३॥ मधुसूदनः यस्मादेवं तस्मादिति । तस्मात्त्वद्व्यापारमन्तरेणापि यस्मादेते विनङ्क्षन्त्येव तस्मात्त्वमुत्तिष्ठोद्युक्तो भव युद्धाय देवैरपि दुर्जया भीष्मद्रोणादयोऽतिरथा झटित्येवार्जुनेन निर्जिता इत्येवम्भूतं यशो लभस्व । महद्भिः पुण्यैरेव हि यशो लभ्यते । अयत्नतश्च जित्वा शत्रून् दुर्योधनादीन् भुङ्क्ष्व राज्यं स्वोपसर्जनत्वेन भोग्यतां प्रापय समृद्धं राज्यमकण्टकम् । एते च तव शत्रवो मयैव कालात्मना निहताः संहृतायुषस्त्वदीययुद्धात्पूर्वमेव केवलं तव यशोलाभाय रथान्न पातिताः । अतस्त्वं निमित्तमात्रमर्जुनेनैते निर्जिता इति सार्वलौकिककव्यपदेशास्पदं भव हे सव्यसाचिन् सव्येन वामेन हस्तेनापि शरान् सचितुं संधातुं शीलं यस्य तादृशस्य तव भीष्मद्रोणादिजयो नासम्भावितस्तस्मात्त्वद्व्यापारानन्तरं मया रथात्पात्यमानेष्वेतेषु तवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्यभिप्रायः ॥३३॥ विश्वनाथः णोथिन्ग्. बलदेवः यस्मादेवं तस्मात्त्वमुत्तिष्ठ स्वधर्माय युद्धाय यशो लभस्व सुरदुर्जया भीष्मादयोऽर्जुनेन हेलयैव निर्जिता इति दुर्लभां कीर्तिं प्राप्नुहि । पूर्वं द्रौपद्यामपराधसमय एव मयैते निहतास्त्वद्यशसे यन्त्रप्रतिमावत्प्रवर्तन्ते । तस्मात्त्वं निमित्तमात्रं भव । हे सव्यसाचिन् ! सव्येनापि हस्तेन बाणान् सचितुं संधातुं शीलं अस्येति युद्धनिर्भरे प्राप्ते हस्ताभ्यामिषुवर्षिन्नित्यर्थः ॥३३॥ __________________________________________________________ भगवद्गीता ११.३४ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥३४॥ श्रीधरः न चैते विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः इत्याशङ्का सापि न कार्येत्याह द्रोणमिति । येभ्यस्त्वं शङ्कसे तान् द्रोणादीन्मयैव हतांस्त्वं जहि घातय । मा व्यथिष्ठा भयं मा कार्षीः । सपत्नान् शत्रून् रणे युद्धे निश्चितं जेतासि जेष्यसि ॥३४॥ मधुसूदनः ननु द्रोणो ब्राह्मणोत्तमो धनुर्वेदाचार्यो मम गुरु विशेषेण च दिव्यास्त्रसम्पन्नस्तथा भीष्मः स्वच्छन्दमृत्युर्दिव्यास्त्रसम्पन्नश्च पराशुरामेण द्वन्द्वयुद्धमुपगम्यापि न पराजितस्तथा यस्य पिता वृद्धक्षत्रस्तपश्चरति मम पुत्रस्य शिरो यो भूमौ पातयिष्यति तस्यापि शिरस्तत्कालं भूमौ पतिष्यतीति स जयद्रथोऽपि जेतुमशक्यः स्वयमपि महादेवाराधनपरो दिव्यास्त्रसम्पन्नश्च तथा कर्णोऽपि स्वयं सूर्यसमस्तदाराधनेन दिव्यास्त्रसम्पन्नश्च वासवदत्तया चैकपुरुषघातिन्या मोघीकर्तुमशक्यया शक्त्या शक्त्या विशिष्टस्तथा कृपाश्वत्थामभूरिश्रवःप्रभृतयो महानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून् राज्यं भोक्ष्ये कथं वा यशो लप्स्य इत्याशङ्कामर्जुनस्यापनेतुमाह तदाशङ्काविषयान्नामभिः कथयन् द्रोणमिति । द्रोणादींस्त्वदाशङ्काविषयीभूतान् सर्वानेव योधवीरान् कालात्मना मया हतानेव त्वं जहि । हतानां हनने को वा परिश्रमः । अतो मा व्यथिष्ठाः कथमेवं शक्ष्यामीति व्यथां भयनिमित्तां पीडां मा गा भयं त्यक्त्वा युध्यस्व । जेतासि जेष्यस्यचिरेणैव रणे सङ्ग्रामे सपत्नान् सर्वानपि शत्रून् । अत्र द्रोणं च भीष्मं च जयद्रथं चेति चकारत्रयेण पूर्वोक्ताजेयत्वशङ्कानूद्यते । तथाशब्देन कर्णेऽपि । अन्यानपि योधवीरानित्यत्रापिशब्देन । तस्मात्कुतोऽपि स्वस्य पराजयं वधनिमित्तं पापं च मा शङ्किष्ठा इत्यभिप्रायः । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हौ इत्यत्रेवात्रापि समुदायान्वयानन्तरं प्रत्येकान्वयो द्रष्टव्यः ॥३४॥ विश्वनाथः णोथिन्ग्. बलदेवः यद्वा जयेम यदि वा नो जयेयुः इति स्वविजये संशयमाकार्षीरित्याशयेनाह द्रोणं चेति । मया हतान् हतायुषो द्रोणादींस्त्वं जहि मारय । मा व्यतिष्ठाः । कथमेतान् दिव्यास्त्रसम्पन्नानेकः शक्नोम्यहं विजेतुमिति भयं मा गाः । मृतानां मारणे कः श्रम इत्यर्थः । भयं हित्वा युध्यस्व रण सपत्नान् रिपून् जेतासि जेष्यसि ॥३४॥ __________________________________________________________ भगवद्गीता ११.३५ संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥३५॥ श्रीधरः ततो यद्वृत्तं तदेव धृतराष्ट्रं प्रति संजय उवाच एतदिति । एतत्पूर्वश्लोकत्रयात्मकं केशवस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीट्यर्जुनः कृताञ्जलिः सम्पुटीकृतहस्तः कृष्णं नमस्कृत्य पुनरप्याहोक्तवान् । कथमाह ? हर्षभयाद्यावेशवशात्गद्गदेन कण्ठकम्पनेन सह वर्तते इति सगद्गदं यथा स्यात्तथा । किं च भीतादपि भीतः सन् प्रणम्यावनतो भूत्वा ॥३५॥ मधुसूदनः द्रोणभीष्मजयद्रथकर्णेषु जयाशाविषयेषु हतेषु निराश्रयो दुर्योधनो हत एवेत्यनुसन्धाय जयाशां परित्यज्य यदि धृतराष्ट्रः सन्धिं कुर्यात्तदा शान्तिरुभयेषां भवेदित्यभिप्रायवांस्ततः किं वृत्तमित्यपेक्षायां संजय उवाच एतदिति । एतत्पूर्वोक्तं केशवस्य वचनं श्रुत्वा कृताञ्जलिः किरीटीन्द्रदत्तकिरीटः परमवीरत्वेन प्रसिद्धो वेपमानः परमाश्चर्यदर्शनजनितेन सम्भ्रमेण कम्पमानोऽर्जुनः कृष्णं भक्ताघकर्षणं भगवन्तं नमस्कृत्वा नमस्कृत्य भूयः पुनरप्याहोक्तवान् सगद्गदं भयेन हर्षेण चाश्रुपूर्णनेत्रत्वे सति कफरुद्धकण्ठतया वाचो मन्दत्वसकम्पत्वादिर्विकारः सगद्गदस्तद्युक्तं यथा स्यात् । भीतभीतोऽतिशयेन भीतः सन् पूर्वं नमस्कृत्य पुनरपि प्रणम्यात्यन्तनम्रो भूत्वाहेति सम्बन्धः ॥३५॥ विश्वनाथः नमस्कृत्वेत्यार्षम् ॥३५॥ बलदेवः ततो यदभूत्तत्संजय उवाच एतदिति । केशवस्यैतत्पद्यत्रयात्मकं वचनं श्रुत्वा किरीटी पार्थः वेपमानोऽत्यद्भुतात्युग्ररूपदर्शनजेन सम्भ्रमेण सकम्पः । नमक्ष्ट्वेत्यार्षम् । कृष्णं नमस्कृत्य, पुनः प्रणम्य, भीतभीतोऽतिभयाकुलः सन् भूयः पुनअरप्याह सगद्गदं गद्गदेन कण्ठकम्पेन सहितं यथा स्यात्तथा ॥३५॥ __________________________________________________________ भगवद्गीता ११.३६ अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥३६॥ श्रीधरः स्थाने इत्येकादशभिरर्जुनस्योक्तिः । स्थाने इत्यव्ययं युक्तमित्यस्मिन्नर्थे । हे हृषीकेश यत एवं त्वमद्भुतप्रभावो भक्तवत्सलश्च । अतस्तव प्रकीर्त्या माहात्म्यसङ्कीर्तनेन न केवलमहमेव प्रहृष्यामीति, किन्तु जगत्सर्वं प्रहृष्यत्य्प्रकर्षेण हर्षं प्राप्नोति । एतत्तु स्थाने युक्तमित्यर्थः । तथा जगदनुरज्यते चानुरागमुपैतीति यत् । तथा रक्षांसि भीतानि सन्ति । दिशः प्रति द्रवन्ति पलायन्ते इति यत् । सर्वे योगतपोमन्त्रादिसिद्धानां सङ्घा नमस्यन्ति प्रणमन्ति इति यत् । एतच्च स्थाने युक्तमेव । न चित्रमित्यर्थः ॥३६॥ मधुसूदनः एकादशभिरर्जुन उवाच स्थान इति । स्थान इत्यव्ययं युक्तमित्यर्थे । हे हृषीकेश ! सर्वेन्द्रियप्रवर्तक यतस्त्वमेवमत्यन्ताद्भुतप्रभावो भक्तवत्सलश्च ततस्तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशयप्राशस्त्यस्य कीर्तनेन श्रवणेन च न केवलमहमेव प्रहृष्यामि किन्तु सर्वमेव जगच्चेतनमात्रं रक्षोविरोधि प्रहृष्यति प्रकृष्टं हर्षमाप्नोतीति यत्तत्स्थाने युक्तमेवेत्यर्थः । तथा सर्वं जगदनुरज्यते च तद्विषयमनुरागमुपैतीति च यत्तदपि युक्तमेव । तथा रक्षांसि भीतानि भयाविष्टानि सन्ति दिशो द्रवन्ति गच्छन्ति सर्वासु दिक्षु पलायन्त इति यत्तदपि युक्तमेव । तथा सर्वे सिद्धानां कपिलादीनां संघा नमस्यन्ति चेति यत्तदपि युक्तमेव । सर्वत्र तव प्रकीर्त्येत्यस्यान्वयः स्थान इत्यस्य च । अयं श्लोको रक्षोघ्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः । स च नारायणाष्टाक्षरसुदर्शनास्त्रमन्त्राभ्यां सम्पुटितो ज्ञेय इति रहस्यम् ॥३६॥ विश्वनाथः भगवद्विग्रहस्यातिप्रसन्नत्वमतिघोरत्वं चेदमुन्मुखविमुखविषयकमिति सहसेव ज्ञात्वा तदेव तत्त्वं व्याचक्षणः स्तौति स्थान इति । स्थान इत्यव्ययं युक्तमित्यर्थः । हे हृषीकेश ! स्वभक्तेन्द्रियानां च स्वाभिमुख्ये स्वमुख्ये च प्रवर्तक ! तव प्रकीर्त्या प्रकृष्टया त्वन्माहात्म्यसङ्कीर्तनेन जगदिदं प्रहृष्ययनुरज्यते अनुरक्तं भवतीति युक्तमेव जगतोऽस्य त्वदौन्मुख्यादिति भावः । तथा रक्षांसि रक्षोऽसुरदानवपिशाचादीनि भीतानि भूत्वा दिशो द्रवन्ति दिशः प्रति पलायन्त इत्येतदपि स्थाने युक्तमेव । तेषां त्वद्वैमुख्यादिति भावः । तथा त्वद्भक्त्या ये सिद्धास्तेषां सङ्घाः सर्वे नमस्यन्ति चेत्यपि युक्तमेव । तेषां त्वद्भक्तत्वादिति भावः । श्लोकोऽयं रक्षोघ्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः ॥३६॥ बलदेवः परेशस्य सख्युः कृष्णस्यातिरम्यत्वमत्युग्रत्वं च तत्र रङ्गवद्युगपदेव वीक्ष्य तदुभयं स्वसंमुखस्वविमुखविषयमिति विद्वानर्जुनस्तदनुरूपं स्तौति स्थान इत्येकादशभिः । युक्तमित्यर्थकं स्थान इत्येदन्तमव्ययम् । हे हृषीकेशेति संमुखविमुखेन्द्रियाणां सांमुख्ये वैमुख्ये चप्रवरकेत्यर्थः । युद्धदर्शनायागतं देवगन्धर्वसिद्धविद्याधरप्रमुखं त्वत्संमुखं जगत्तव दुष्टसंहर्तत्वरूपया प्रकीर्त्या प्रहृष्यत्यनुरज्यते चेति युक्तमेतत् । दुष्टस्वभावानि त्वद्विमुखानि रक्षांसि राक्षसासुरदानवादीनि देवाद्युद्गीतया तत्प्रकीर्त्या भीतानि भूत्वा दिशः प्रति द्रवन्ति पलायन्त इति च युक्तम् । तव प्राणिभावानुसारिरूपप्रकाशित्वादिति भावः । तदित्थं शिष्टाशिष्टानुग्रहकारितां तव वीक्ष्य त्वद्भक्ताः सिद्धसङ्घाः सर्वे सनकादयो नमस्यन्ति जय जय भगवानित्युदीरयन्तः प्रणमन्ति च युक्तं तव भक्तमनोहारित्वात् ॥३६॥ __________________________________________________________ भगवद्गीता ११.३७ कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥३७॥ श्रीधरः तत्र हेतुमाह कस्मादिति । हे महात्मन् ! हे अनन्त ! हे देवेश ! हे जगन्निवास ! कस्माद्धेतोस्ते तुभ्यं न नमेरन्न नमस्कारं कुर्युः ? कथम्भूताय ब्रह्मणोऽप्य्गरीयसे गुरुतराय । आदिकर्त्रे च ब्रह्मणोऽपि जनकाय । किं च सद्व्यक्तमसद्व्यक्तं ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म । तच्च त्वमेव । एतैर्नवभिर्हेतुभिस्त्वां सर्वे नमस्यन्तीति न चित्रमित्यर्थः ॥३७॥ मधुसूदनः भगवतो हर्षादिविषयत्वे हेतुमाह कस्माच्चेति । कस्माच्च हेतोस्ते तुभ्यं न नमेरन्न नमस्कुर्युः सिद्धसङ्घाः सर्वेऽपि । हे महात्मन् परमोदारचित्त ! हेऽनन्त सर्वपरिच्छेदशून्य ! हे देवेश हिरण्यगर्भादीनामपि देवानां नियन्तः ! हे जगन्निवास सर्वाश्रय ! तुभ्यं कीदृशाय ब्रह्मणोऽपि गरीयसे गुरुतरायादिकर्त्रे त्वं ब्रह्मणोऽपि जनकाय । नियन्तृत्वमुपदेष्टृत्वं जनकत्वमित्यादिरेकैकोऽपि हेतुर्नमस्कार्यताप्रयोजकः किं पुनर्महात्मत्वानन्तत्वजगन्निवासत्वादिनानाकल्याणगुणसमुच्चित इत्यनाश्चर्यतासूचनार्थं नमस्कारस्य कस्माच्चेति वाशब्दार्थश्चकारः । किं च सत्? विधिमुखेन प्रतीयमानम् अस्तीइत् । असन्निषेधमुखेन प्रतीयमानं नास्तीति । अथवा सद्व्यक्तमसद्व्यक्तं त्वमेव । तथा तत्परं ताभ्यां सदसद्भ्यां परं मूलकारणं यदक्षरं ब्रह्म तदपि त्वमेव त्वद्भिन्नं किमपि नास्तीत्यर्थः । तत्परं यदित्यत्र यच्छब्दात्प्राक्चकारमपि केचित्पठन्ति । एतैर्हेतुभिस्त्वां सर्वे नमस्यन्तीति न किमपि चित्रमित्यर्थः ॥३७॥ विश्वनाथः ते कस्मान्न नमेरन्, अपि तु नमेरन्नेव । आत्मनेपदमार्षम् । सत्कार्यमसत्कारणं च ताभ्यां परं यदक्षरं ब्रह्म तत्त्वम् ॥३७॥ बलदेवः अथ भगवतः सर्वनमस्यत्वमभिदधत्सर्वव्यापित्वात्सर्वात्मकतां प्रतिपादयति कस्माच्चेति चतुर्भिः । हे महात्मनुदारमते ! हे अनन्त सर्वव्यापिन् ! हे देवेश सर्वदेवनियन्तः ! हे जगन्निवास सर्वाश्रय ! ते सिद्धसङ्घास्ते तुभ्यं कस्माद्धेतोर्न नमेरन् ? आत्मनेपदं छान्दसम् । अपि तु प्रणमेयुरेव ते । कीदृशायेत्याह । ब्रह्मणोऽप्य्गरीयसे गुरुतराय यस्मादादिकर्त्रे तत्त्वसृष्टिकरायेति नमस्यत्वेऽनेके हेतवः सन्तीति समुच्चयालङ्कारः । किं च यदक्षरं प्रकृतितत्त्वं तत्परं यदिति । तस्मात्प्रकृतिसंसृष्टाज्जीवात्मतत्त्वात्प्रकृतितत्त्वाच्चोक्तरूपात्परमुत्कृष्टं भिन्नं च यन्मुक्तजीवात्मतत्त्वं तच्च त्वमेव सर्वरूप इत्यर्थः ॥३७॥ __________________________________________________________ भगवद्गीता ११.३८ त्वमादिदेवः पुरुषः पुराणस् त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥३८॥ श्रीधरः किं च त्वमादिदेव इति । त्वमादिदेवो देवानामादिः । यतः पुराणोऽनादिः पुरुषस्त्वम् । अतएव त्वमस्य परं निधानं लयस्थानम् । तथा विश्वस्य ज्ञाता त्वम् । यच्च वेद्यं वस्तुजातं परं च धाम वैष्णवं पदं तदपि त्वमेवासि । अतएव हे अनन्तरूप त्वयैवेदं विश्वं ततं व्याप्तम् । एतैश्च सप्तभिर्हेतुभिस्त्वमेव नमस्कार्य इत्यर्थः ॥३८॥ मधुसूदनः भक्त्युद्रेकात्पुनरपि स्तौति त्वमिति । त्वमादिदेवो जगतः सर्गहेतुत्वात् । पुरुषः पूरयिता । पुराणोऽनादिः । त्वमस्य विश्वस्य परं निधानं लयस्थानत्वान्निधीयते सर्वमस्मिन्निति । एवं सृष्टिप्रलयस्थानत्वेनोपादानत्वमुक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्तयन्निमित्ततामाह वेत्ता वेदिता सर्वस्यासि । द्वैतापत्तिं वारयति यच्च वेद्यं तदपि त्वमेवासि वेदनरूपे वेदितरि परमार्थसम्बन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् । अतएव परं च धाम यत्सच्चिदानन्दघनमविद्यातत्कार्यनिर्मुक्तं विष्णोः परमं पदं तदपि त्वमेवासि । त्वया सद्रूपेण स्फूरणरूपेण च कारणेन ततं व्याप्तम् इदं स्वतःसत्तास्फूर्तिशून्यं विश्वं कार्यं मायिकसम्बन्धेनैव स्थितिकाल हेऽनन्तरूपापरिच्छिन्नस्वरूप ॥३८॥ विश्वनाथः निधानं लयस्थानं परं धाम गुणातीतं स्वरूपम् ॥३८॥ बलदेवः त्वमिति । परं निधानं परमाश्रयो निधीयतेऽस्मिनिति निरुक्तेः । जगति यो वेत्ता यच्च वेद्यं तदुभयं त्वमेव । कुत एवमिति चेत्तत्राह यत्त्वया विश्वमिदं ततं तद्व्यापित्वादित्यर्थः । यच्च परं धाम परमव्योमाख्यं प्राप्यस्थानं तदपि त्वमेव पराख्यत्वच्छक्तिवैभवत्वात्तस्य धाम्नः ॥३८॥ __________________________________________________________ भगवद्गीता ११.३९ वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥३९॥ श्रीधरः इतश्च सर्वैस्त्वमेव नमस्कार्यः सर्वदेवात्मकत्वादिति स्तुवन् स्वयमपि नमस्करोति वायुरिति । वाय्वादिरूपस्त्वमिति सर्वदेवात्मकत्वोपलक्षणार्थमुक्तम् । प्रजापतिः पितामहः । तस्यापि जनकत्वात्प्रपितामहस्त्वम् । अतस्ते तुभ्यं सहस्रशो नमोऽस्तु । पुनः सहस्रकृत्वो नमोऽस्तु । भूयोऽपि पुनरपि सहस्रकृत्वो नमो नम इति ॥३९॥ मधुसूदनः वायुर्यमोऽग्निर्वरुणः शशाङ्कः सूर्यादीनामप्युपलक्षणमेतत् । प्रजापतिर्विराढिरण्यगर्भश्च । प्रपितामहश्पितामहस्य हिरण्यगर्भस्यापि पिता च त्वम् । यस्मादेवं सर्वदेवात्मकत्वात्त्वमेव सर्वैर्नमस्कार्योऽसि तस्मान्ममापि वराकस्य नमो नमो नमस्ते तुभ्यमस्तु सहस्रकृत्वः । पुनश्च भूयोऽपि पुनरपि च नमो नमस्ते । भक्तिश्रद्धातिशयेन नमस्कारेष्वलंप्रत्ययाभावोऽनया नमस्कारावृत्त्या सूच्यते ॥३९॥ विश्वनाथः णोथिन्ग्. बलदेवः अतः सर्वशब्दवाच्यस्त्वमित्याह वायुरिति । सर्वदेवोपलक्षणं वाय्वादिसर्वदेवरूपस्त्वं प्रजापतिश्चतुरास्यः पितामहस्त्वं तत्पितृत्वात्प्रपितामहस्त्वं भवसि कङ्कणादिषु कनकस्येव चिदचिच्छक्तिमतस्तव कारणस्य वाय्वादिषु व्याप्तेस्तत्तत्सर्वरूपस्त्वमतः सर्वनमस्योऽसीति मया त्वं नमस्यसे इत्याह नमो नमः ॥३९॥ __________________________________________________________ भगवद्गीता ११.४० नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥४०॥ श्रीधरः भक्तिश्रद्धाभयातिशयेन नमस्कारेषु तृप्तिमनधिगच्छन् पुनरपि बहुशः प्रणमति नम इति । हे सर्व सर्वात्मन् सर्वासु दिक्षु तुभ्यं नमोऽस्तु । सर्वात्मकमुपपादयन्नाह अनन्तं वीर्यं सामर्थ्यं यस्य तथा । अमितो विक्रमः पराक्रमो यस्य सः । एवं भूतस्त्वं सर्वं विश्वं सम्यगन्तर्बहिश्च समाप्नोषि व्याप्नोषि । सुवर्णमिव कटककुण्डलादि स्वकार्यं व्याप्य वर्तसे ततः सर्वस्वरूपोऽसि ॥४०॥ मधुसूदनः तुभ्यं पुरस्तादग्रभागे नमोऽस्तु तुभ्यं पुरो नमः स्यादिति वा । अथशब्दः समुच्चये । पृष्ठतोऽपि तुभ्यं नमः स्यात् । नमोऽस्तु ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय हे सर्व ! वीर्यं शरीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलम् । एकं वीर्याधिकं मन्य उत्तैकं शिक्षयाधिकमित्युक्तेर्भीमदुर्योधनयोरन्येषु चैकैकं व्यवस्थितम् । त्वं तु अनन्तवीर्यश्चामितविक्रमश्चेति समस्तमेकं पदम् । अनन्तवीर्येति सम्बोधनं वा । सर्वं समस्तं जगत्समाप्नोषि सम्यगेकेनअ सद्रूपेणाप्नोषि सर्वात्मना व्याप्नोषि ततस्तस्मात्सर्वोऽसि त्वदतिरिक्तं किमपि नास्तीत्यर्थः ॥४०॥ विश्वनाथः सर्वं स्वकार्यं जगदाप्नोषि व्याप्नोषि स्वर्णमिव कटककुण्डलादिकमतस्त्वमेव सर्वः ॥४०॥ बलदेवः भक्त्यतिशयेन नमस्कारेष्वलं भावमविदन् बहुकृत्वः प्रणमति नमः पुरस्तादिति । हे सर्व ! पुरस्तात्पृष्ठतः सर्वतश्च स्थिताय ते नमो नमोऽस्तु । अनन्तेति कर्मधारयः । वीर्यं देहबलं विक्रमस्तु धीबलं शस्त्रप्रयोगादिप्रावीण्यरूपम् । एकं वीर्याधिकं मन्यतैकं शिक्षयाधिकमिति भीमदुर्योधनावुद्दिश्योक्तेः । सर्वरूपत्वेहे तुमाह सर्वं समाप्नोषीति । एवमेवोक्तं श्रीवैष्णवे योऽयं तवागतो देव समीपं देवतागणः । स त्वमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ इति ॥४०॥ __________________________________________________________ भगवद्गीता ११.४१४२ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥४१॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥४२॥ श्रीधरः इदानीं भगवन्तं क्षमापयति सखेतीति द्व्याभ्याम् । त्वं प्राकृतेः सखेत्येवं मत्वा प्रसभं हठात्तिरस्कारेण यदुक्तं तत्क्षामये त्वामित्युत्तरेणान्वयः । किं तत्? हे कृष्ण हे यादव हे सखेति च । सन्धिरार्षम् । प्रसभोक्तौ हेतुः तव महिमानं इदं च विश्वरूपमजानता च मया प्रमादात्प्रणयेन स्नेहेन यदुक्तमिति ॥४१॥ किं च यच्चेति । हे अच्युत ! यच्च परिहासार्थं क्रीडादिषु तिरस्कृतोऽसि । एकत्र एकलः । सखीन् विना रहसि स्थित इत्यर्थः । अथवा तत्समक्षं तेषां परिहसतां सखीनां समक्षं पुरतोऽपि । तत्सर्वमपराधजातं त्वामप्रमेयमचिन्त्यप्रभावं क्षामये क्षमां कारयामि ॥४२॥ मधुसूदनः यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराधानजस्रामकार्षं ततः परमकारुणिकं त्वां प्रणम्यापराधक्षमां कार्यामीत्याह सखेतीति द्वाभ्याम् । त्वं मम सखा समानवया इति मत्वा प्रसभं स्वोत्कर्षख्यापनरूपेणाभिभवेन यदुक्तं मया तवेदं विश्वरूपं तथा महिमानमैश्वर्यातिशयमजानता । पुंलिङ्गपाठ इमं विश्वरूपात्मकं महिमानं अजानता । प्रमादाच्चित्तविक्षेपात्प्रणयेन स्नेहेन वापि किमुक्तमित्याह हे कृष्ण हे यादव हे सखेति ॥४१॥ यच्चावहासार्थं परिहासार्थं विहारशय्यासनभोजनेषु विहारः क्रीडा व्यायामो वा, शय्या तूलिकाद्यास्तरणविशेषः, आसनं सिंहासनादि । भोजनं बहूनां पङ्कावशनं तेषु विषयभूतेषु असत्कृतोऽसि मया परिभूतोऽसि एकः सखीन् विहाय रहसि स्थितो वा त्वम् । अथवा तत्समक्षं तेषां सखीनां समक्षं वा, हेऽच्युत ! सर्वदा निर्विकार ! तत्सर्वं वचनरूपमसत्करणरूपं चापराधजातं क्षामये क्षामयामि त्वामप्रमेयमचिन्त्यप्रभावेण निर्विकारेण च परमकारुणिकेन भगवता त्वन्माहात्म्यानभिज्ञस्य ममापराधाः क्षन्तव्या इत्यर्थः ॥४२॥ विश्वनाथः हन्त हन्तैतादृशमहामहैश्वर्यमत्त्वय्यहं कृतमहापराधपुञ्जोऽस्मीत्यनुतापमाविष्कुर्वन्नाह सखेतीति । हे कृष्णेति । त्वं वसुदेवनाम्नो नरस्यार्धरथत्वेनाप्यप्रसिद्धस्य पुत्रः कृष्ण इति प्रसिद्धः । हे यादवेति । यदुवंशस्य तव नास्ति राजत्वं, मम तु पुरुवंशस्यास्त्येव राजत्वम् । हे सखेति । सन्धिरार्षः । तदपि त्वया सह मम यत्सख्यं तत्र तव पैत्रिकप्रभावो न हेतुः । नापि कौलिकः । किन्तु तावक एवेत्यभिप्रायतो येअत्प्रसभं सतिरस्कारमुक्तं मया तत्क्षामये क्षमयामीत्युत्तरेणान्वयः । तवेदं विश्वरूपात्मकं स्वरूपमेव महिमानं प्रमादाद्वा प्रणयेन स्नेहेन वा परिहासार्थं विहारादिष्वसत्कृतोऽसि त्वं सत्यवादी निष्कपटः परमसरल इत्यादिवक्रोक्त्या तिरस्कृतोऽसि । त्वमेकः सखीन् विनैव रहसि । अथवा तत्समक्षं तेषां परिहसतां सखीनां समक्षं पुरतोऽसि यदा स्थितस्तदा जातं तत्सर्वमपराधसहस्रं क्षामये । हे प्रभो ! क्षमस्वेत्यनुनयामीत्यर्थः ॥४१४२॥ बलदेवः एवमर्जुनः सहस्रशीर्षादिलक्षणं स्वसखं कृष्णं विलोक्य संस्तुत्य प्रणम्य च स्वसख्यस्यैश्वर्यज्ञानसंमिश्रत्वात्तदनुरूपमनुनयति सखेति द्वाभ्याम् । कृष्णो भगवान्मे सखा मित्रमिति मत्वा निश्चित्य तवेदं सहस्रशीर्षत्वादिलक्षणं महिमानमजानताननुभवता मया प्रमादादनवधानतः प्रणयेन सख्यप्रेम्णा वा यत्त्वां प्रति प्रसभं हठादुक्तम् । तदिदानीं क्षामये क्षमयामि । किं तदिति चेत्तत्राह हे कृष्णेत्यादि । सखेतीत्यत्र सन्धिश्छान्दसः । एतानि त्रीणि सम्बोधनान्यनादरगर्भाणि हे कृष्णेत्य् अत्र श्रीपूर्वकत्वाभावात् । हे यादवेत्यत्र राज्यवंश्यत्वाभावावेदनात् । हे सखेत्यत्र सवयस्त्वमात्रसूचनात् । किं च, यच्च विहारादिष्ववहासार्थं परिहासायासत्कृतोऽसि सत्यवाक्सरलो निष्कपटस्त्वमित्येवं व्यञ्जकशब्दैरवज्ञातोऽसि । एकः सखीन् विना विजने स्थितस्तत्समक्षं वा तेषां परिहसतां सखीनां पुरतो वा स्थित इत्यर्थः । तत्सर्ववचनरूपमसत्काररूपं वापराधजातं क्षामये क्षमस्व प्रभो भगवन्नित्यनुनयामि । हे अच्युतेति सत्यप्यपराधेऽविच्युतसखेत्यर्थः । अप्रमेयमतर्क्यप्रभावम् ॥४१४२॥ __________________________________________________________ भगवद्गीता ११.४३ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥४३॥ श्रीधरः अचिन्त्यप्रभावत्वमेवाह पितेति । न विद्यते प्रतिमा उपमा यस्य सोऽप्रतिमः । तथाविधः प्रभावो यस्य तव हे अप्रतिमप्रभाव । त्वमस्य चराचरस्य लोकस्य पिता जनकोऽसि । अतएव पूज्यश्च गुरुश्च गुरोरपि गरीयान् गुरुतरः । अतो लोकत्रयेऽपि न त्वत्सम एव तावदन्यो नास्ति । परमेश्वरस्यान्यस्याभावात् । त्वत्तोऽभ्यधिकः पुनः कुतः स्यात्? ॥४३॥ मधुसूदनः अचिन्त्यप्रभावतामेव प्रपञ्चयति पितासीति । अस्य चराचरस्य लोकस्य पिता जनकस्त्वमसि । पूज्यश्चासि सर्वेश्वरत्वात् । गुरुश्चासि शास्त्रोपदेष्टा । अतः सर्वैः प्रकारैर्गरीयान् गुरुतरोऽसि । अतएव न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽपि । हे अप्रतिमप्रभाव ! यस्य समोऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात्तस्याधिकोऽन्यः कुतः स्यात्सर्वथा न सम्भाव्यत एवेत्यर्थः ॥४३॥ विश्वनाथः णोथिन्ग्. बलदेवः अप्रमेयतामाह पितासीति । अस्य लोकस्य पिता पूज्यो गुरुः शास्त्रोपदेष्टा च त्वमसि । अतः सर्वैः प्रकारैर्गरीयान् गुरुतरस्त्वम् । हेऽप्रतिमप्रभाव ! अतोऽस्मिन् लोकत्रये निखिलेऽपि जगति त्वत्सम एव नास्ति । द्वितीयस्य परेशस्याभावादेव त्वदधिकोऽन्यः कुतः स्यात्? श्रुतिश्चैवमाह न तत्समश्चाभ्यधिकश्च दृश्यते इति ॥४३॥ __________________________________________________________ भगवद्गीता ११.४४ तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥ श्रीधरः यस्मादेवं तस्मादिति । तस्मात्त्वामीशं जगतः स्वामिनम् । ईड्यं तुभ्यम् । प्रसादये प्रसादयामि । कथं कायं प्रणिधाय दन्तवन्निपात्य । प्रणम्य प्रकर्षेण नत्वा । अतस्त्वं महापराधं सोढुं क्षन्तुमर्हति । कस्य क्व इव ? पुत्रस्यापराधं कृपया पिता यथा सहते । सखुर्मित्रस्यापराधं सखा निरुपाधिबन्धुः सहते । प्रियश्च प्रियाया अपराधं तत्प्रियार्थं यथा सहते तद्वत् ॥४४॥ मधुसूदनः यस्मादेवं तस्मादिति । तस्मात्प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैर्धृत्वा कायं दण्डवद्भूमौ पतित्वेति यावत् । प्रसादये त्वामीशमीड्यं सर्वस्तुत्यमहमपराधी । अतो हे देव ! पितेव पुत्रस्यापराधं सखेव सख्युरपराधं प्रियः प्रियायाः पतिव्रताया अपराधं ममापराधं त्वं सोढुं क्षन्तुमर्हसि अनन्यशरणत्वान्मम । प्रियायार्हसीत्यत्रेवशब्दलोपः सन्धिश्च छान्दसः ॥४४॥ विश्वनाथः कायं प्रणिधाय भूमौ दण्डवन्निपात्य प्रियायार्हसीति सन्धिरार्षः ॥४४॥ बलदेवः यस्मादेवं तस्मादिति । कायं भूमौ प्रणिधाय प्रणम्येति साष्टाङ्गं प्रणतिं कृत्वा । हे देव ! ममापराधं सोढुमर्हसि । कः कस्येवेत्याह पितेवेति । सखेव सख्युरिति तु तदा महैश्वर्यं वीक्ष्य स्वस्मिन् दासत्वमननात् । प्रियायार्हसीति विसर्गलोपः सन्धिश्चार्षः ॥४४॥ __________________________________________________________ भगवद्गीता ११.४५ अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥४५॥ श्रीधरः एवं क्षमापयित्वा प्रार्थयते अदृष्टपूर्वमिति द्वाभ्याम् । हे देव पूर्वमदृष्टं तव रूपं दृष्ट्वा हृषितो हृष्टोऽस्मि । तथा भयेन च मे मनः प्रव्यथितं प्रचलितम् । तस्मान्मम व्यथानिवृन्तये तदेव रूपं दर्शय । हे देवश हे जगन्निवास प्रसन्नो भव ॥४५॥ मधुसूदनः एवमपराधक्षमां प्रार्थ्य पुनः प्राग्रूपदर्शनं विश्वरूपोपसंहरेण प्रार्थयते अदृष्टपूर्वमिति द्वाभ्याम् । कदाप्यदृष्टपूर्वं पूर्वमदृष्टं विश्वरूपं दृष्ट्वा हृषितो हृष्टोऽस्मि । तद्विकृतरूपदर्शनजेन भयेन च प्रव्यथितं व्याकुलीकृतं मनो मे । अतस्तदेव प्राचीनमेव मम प्राणापेक्षयापि प्रियं रूपं मे दर्शय हे देव हे देवेश हे जगन्निवास प्रसीद प्राग्रूपदर्शनरूपं प्रसादं मे कुरु ॥४५॥ विश्वनाथः यद्यप्यदृष्टपूर्वमिदं ते विश्वरूपात्मकं वपुर्दृष्ट्वा हृषितोऽस्मि तदप्यस्य घोरत्वाद्भयेन मनः प्रव्यथितमभूत् । तस्मात्तदेव मानुषं रूपं मत्प्राणकोट्यधिकप्रियं माधुर्यपारावारं वसुदेवनन्दनाकारं मे दर्शय प्रसीदेत्यलं तवैतादृशैश्वर्यस्य दर्शनायेति भावः । देवेशेति त्वं सर्वेद्वानामीश्वरः सर्वजगन्निवासो भवस्येवेति मया प्रतीतमिति भावः । अत्र विश्वरूपदर्शनकाले सर्वस्वरूपमूलभूतं नराकारं कृष्णवपुस्तत्रैव स्थितमपि योगमायाच्छादितत्वादर्जुनेन न दृष्टमिति गम्यते ॥४५॥ बलदेवः अथ किं वक्षि किं चेच्छसीति चेत्तत्राह अदृष्टेति । त्वयि कृष्णे सत्त्वेन ज्ञातमपीदमैश्वरं रूपं दृष्ट्वाहं हर्षितोऽस्मि मत्सखस्येदमसाधारणं रूपमिति मुदितोऽस्मि मनश्च मम तद्घोरत्वदर्शनजेन भयेन प्रव्यथितं भवति । अत इदं प्रार्थयेदेवेत्यादि सर्वदेवनियन्ता तत्सर्वाधारः परेशस्त्वमसीति मया प्रत्यक्षीकृतमतःपरं तदन्तर्भाव्य तदेव मदभीष्टं कृष्णरूपं दर्शय प्रादुर्भावयेत्यर्थः ॥४५॥ __________________________________________________________ भगवद्गीता ११.४६ किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥४६॥ श्रीधरः तदेव रूपं विशेषयन्नाह किरीटिनमिति । किरीटवन्तं गदावन्तं चक्रहस्तं च त्वां द्रष्टुमिच्छामि । पूर्वं यथा दृष्टोऽसि तथैव । अतएव हे सहस्रबाहो । हे विश्वमूर्ते ! इदं विश्वरूपमुपसंहृत्य तेनैव किरीटादियुक्तेन चतुर्भुजेन भवाविर्भव । तदनेन श्रीकृष्णमर्जुनः पूर्वमपि किरीटादियुक्तमेव पश्यतीति गम्यते । यत्तु पूर्वमुक्तं विश्वरूपदर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्बहुकिरीटाद्यभिप्रायेण । यद्वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नमपश्यं तमेवेदानीं तेजोराशिं दुर्निरीक्ष्यं पश्यामीभ्येवमत्र वचनस्य व्यक्तिरित्यविरोधः ॥४६॥ मधुसूदनः तदेव रूपं विवृणोति किरीटिनमिति । किरीटवन्तं गदावन्तं चक्रहस्तं च त्वां द्रष्टुमिच्छाम्यहं तथैव पूर्ववदेव । अतस्तेनैव रूपेण चतुर्भुजेन वसुदेवात्मजत्वेन भव हे इदानीं सहस्रबाहो हे विश्वमूर्ते । उपसंहृत्य विश्वरूपं पूर्वरूपेणैव प्रकटो भवेत्यर्थः । एतेन सर्वदा चतुर्भुजादिरूपमर्जुनेन भगवतो दृश्यत इत्युक्तम् ॥४६॥ विश्वनाथः विशेषयन्नाह किरीटिनमिति । किरीटवन्तं गदावन्तं चक्रहस्तं च त्वां द्रष्टुमिच्छामि । पूर्वं यथा दृष्टोऽसि तथैव । अतएव हे सहस्रबाहो । हे विश्वमूर्ते ! इदं विश्वरूपमुपसंहृत्य तेनैव किरीटादियुक्तेन चतुर्भुजेन भवाविर्भव । तदनेन श्रीकृष्णमर्जुनः पूर्वमपि किरीटादियुक्तमेव पश्यतीति गम्यते । यत्तु पूर्वमुक्तं विश्वरूपदर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्बहुकिरीटाद्यभिप्रायेण । यद्वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नमपश्यं तमेवेदानीं तेजोराशिं दुर्निरीक्ष्यं पश्यामीभ्येवमत्र वचनस्य व्यक्तिरित्यविरोधः ॥४६॥ बलदेवः तत्कीदृगित्याह किरीटिनमिति । हे सम्प्रति सहस्रबाहो ! हे विश्वमूर्ते ! इदं रूपमन्तर्भाव्य दिव्याभिनेतृनटवत्तेनैव चतुर्भुजेन रूपेण विशिष्टः सन् प्रादुर्भव ॥४६॥ __________________________________________________________ भगवद्गीता ११.४७ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तम् आद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥ श्रीधरः एवं प्रार्थितस्तमाश्वासयन् भगवानुवाच मयेति त्रिभिः । हे अर्जुन किमिति त्वं बिभेषि ? यतो मया प्रसन्नेन कृपया तवेदं परमुत्तमं रूपं दर्शितम् । आत्मनो मम योगाद्योगमायासामार्थ्यात् । परत्वमेवाह तेजोमयम् । विश्वं विश्वात्मकम् । अनन्तमाद्यं च । यन्मम रूपं त्वदन्येन त्वादृशाद्भक्तादन्येन पूर्वं न दृष्टं तत् ॥४७॥ मधुसूदनः एवमर्जुनेन प्रसादितो भयवाधितमर्जुनमुपलभ्योपसंहृत्य विश्वरूपमुचितेन वचनेन तमाश्वासयन् श्रीभगवानुवाच मयेति त्रिभिः । हेऽर्जुन मा भैषीः । यतो मया प्रसन्नेन त्वद्विषयकृपातिशयवतेदं विश्वरूपात्मकं परं श्रेष्ठं रूपं तव दर्शितमात्मयोगादसाधारणान्निजसामर्थ्यात् । परत्वं विवृणोति तेजोमयं तेजःप्रचुरं विश्वं समस्तमनन्तमाद्यं च यन्मम रूपं त्वदन्येन केनापि न दृष्टपूर्वं पूर्वं न दृष्टम् ॥४७॥ विश्वनाथः भो अर्जुन ! द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम इति त्वत्प्रार्थनयैवेदं मया मदंशस्य विश्वरूपपुरुषस्य रूपं दर्शितम् । कथमत्र ते मनः प्रव्यथितमभूत्? यतः प्रसीद प्रसीदेत्युक्त्या तन्मानुषमेव रूपं मे दिदृक्षसे, तस्मात्किमिदमाश्चर्यं ब्रूषे इत्याह मयेति । प्रसन्नेनैव मया तव तुभ्यमेवेदं रूपं दर्शितम् । नान्यस्मै, यतस्त्वत्तोऽन्येन केनापि एतन्न पूर्वं दृष्टम् । तदपि त्वमेतन्न स्पृहयसि किमिति भावः ॥४७॥ बलदेवः एवं प्रार्थितो भगवानुवाच मयेति । हे अर्जुन ! द्रष्टुमिच्छामि ते रूपमित्यादि त्वत्प्रार्थितं प्रसन्नेन मयेदं तेजोमयं परमैश्वरं रूपं वैदूर्यवदभिनेतृनटवच्च त्वदभीष्टे कृष्णे मयि स्थितमेव तव दर्शितम् । आत्मयोगान्निजाचिन्त्यशक्त्या मे मम यद्रूपं त्वदन्येन जनेन पूर्वं न दृष्टम् । तत्प्रसङ्गादिदानीं त्वन्यैरपि देवादिभिर्दृष्टं भक्तिदृश्यं मम तत्स्वरूपं भक्तं त्वां प्रति प्रदर्शयता मया त्वद्दृष्टस्य बहुसाक्षिकत्वाय देवादिभ्योऽपि भक्तिमद्भ्यः प्रदर्शितम् । यत्तु गजसाह्वये दुर्योधनादिभिर् अपि विश्वरूपं दृष्टं तन्नेदृग्विधमिति त्वदन्येन न दृष्टपूर्वमित्युक्तम् ॥४७॥ __________________________________________________________ भगवद्गीता ११.४८ न वेदयज्ञाध्ययनैर्न दानैर् न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥ श्रीधरः एतद्दर्शनमतिदुर्लभं लब्ध्वा त्वं कृतार्थोऽसीत्याह न वेदेति । वेदाध्ययनमव्यतिरेकेण यज्ञाध्ययनस्याभावाद्यज्ञशब्देन यज्ञविद्याः कल्पसूत्राद्या लक्ष्यन्ते । वेदानां यज्ञविद्यानां चाध्ययनैरित्यर्थः । न च दानैः । न च क्रियाभिरग्निहोत्रादिभिः । न चोग्रैस्तपोभिश्चान्द्रायणादिभिः । एवंरूपोऽहं त्वत्तोऽन्येन मनुष्यलोके द्रष्टुं शक्यः । अपि तु त्वमेव केवलं मत्प्रसादेन दृष्ट्वा कृतार्थोऽसि ॥४८॥ मधुसूदनः एतद्रूपदर्शनात्मकमतिदुर्लभं मत्प्रसादं लब्ध्वा कृतार्थ एवासि त्वमित्याह न वेदेति । वेदानां चतुर्णामपि अध्ययनैरक्षरग्रहणरूपैः, तथा मीमांसाकल्पसूत्रादिद्वारा यज्ञानां वेदबोधितकर्मणामधययनैरर्थविचाररूपैर्वेदयज्ञाध्ययनैः । दानैस्तुलीपुरुषादिभिः । क्रियाभिरग्निहोत्रादिश्रौतकर्मभिः । तपोभिः कृच्छ्रचान्द्रायणादिभिरुग्रैः कायेन्द्रियशोषकत्वेन दुष्करैरेवंरूपोऽहं न शक्यो नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन हे कुरुप्रवीर ! शक्योऽहमिति वक्तव्ये विसर्गलोपश्छान्दसः । प्रत्येकं नकाराभ्यासो निषेधदाढ्याय । न च क्रियाभिरित्यत्र चकारादनुक्तसाधनान्तरसमुच्चयः ॥४८॥ विश्वनाथः तुभ्यं दर्शितमिदं रूपं तु वेदादिसाधनैरपि दुर्लभमित्याह न वेदेति । त्वत्तोऽन्येन न केनाप्यहमेवंरूपो द्रष्टुं शक्यः । शक्योऽहमिति । यद्द्वयलोपावार्षौ । तस्मादलभ्यलाभमात्मनो मत्वा त्वमस्मिन्नेवेश्वरे, सर्वदुर्लभे रूपे मनोनिष्ठां कुरु । एतद्रूपं दृष्ट्वाप्यलं ते पुनर्मे मानुषरूपेण दिदृक्षितेनेति भावः ॥४८॥ बलदेवः अथ सहस्रशीर्षादिलक्षणस्यैश्वररूपस्य पुमर्थतामाह न वेदेति । वेदानामध्ययनैरक्षरग्रहणैः । यज्ञानामधययनैर्मीमांशाकल्पसूत्रेभ्योऽर्पणैः । क्रियाभिरग्निहोत्रादिकर्मभिः । तपोभिः कृच्छ्रादिभिरुग्रैर्देहशोषकत्वेन दुष्करैः । एभिः केवलैर्वेदाध्ययनादिभिर्भक्तियुक्तात्त्वत्तोऽन्येन भक्तिरिक्तेन केनापि पुंसा एवंरूपोऽहं द्रष्टुं न शक्यो, भक्तिं विना भूतानि वेदाध्ययनादीनि मद्दर्शनसाधनानि न भवन्तीति । यदुक्तं धर्मः सत्यादयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ इति । त्वया तु भक्तिमता दृष्ट एवाहमन्यैश्च भक्तिमद्भिर्देवादिभिः । शक्योऽहमिति वक्तव्ये विसर्गलोपश्छान्दसः । नकाराभ्यासो निषेधाढ्यार्थः । नृलोके इत्युक्तेस्तल्लोके तद्भक्ता देवा बहवस्तद्द्रष्टुं शक्नुवन्तीत्युक्तम् ॥४८॥ __________________________________________________________ भगवद्गीता ११.४९ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥४९॥ श्रीधरः एवमपि चेत्तवेदं घोरं रूपं दृष्ट्वा व्यथा भवति तर्हि तदेव रूपं दर्शयामीत्याह मा त इति । ईदृगीदृशं घोरं मदीयं रूपं दृष्ट्वा ते आ ते व्यथा मास्तु । विमूढभावो विमूढत्वं च मास्तु । विगतभयः प्रीतमनाश्च सन् पुनस्त्वं तदेवेदं मम रूपं प्रकर्षेण पश्य ॥४९॥ मधुसूदनः एवं घोरमीदृगनेकबाह्वादियुक्तत्वेन भयङ्करं मम रूपं दृष्ट्वा स्थितस्य ते तव या व्यथा भयनिमित्ता पीडा सा मा भूत् । तथा मद्रूपदर्शनेऽपि यो विमूढभावो व्याकुलचित्तत्वमपरितोषः सोऽपि मा भूत् । किन्तु व्यपेतभीरपगतभयः प्रीतमनाश्च सन् पुनस्त्वं तदेव चतुर्भुजं वासुदेवत्वादिविशिष्टं त्वया सदा पूर्वदृष्टं रूपमिदं विश्वरूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य प्रकर्षेण भयराहित्येन सन्तोषेण च पश्य ॥४९॥ विश्वनाथः भोः परमेश्वर ! मां त्वं किं न गृह्णासि ? यदनिच्छतेऽपि मह्यं पुनरिदमेव बलाद्दित्ससि । दृष्ट्वेदं तवैश्वर्यं मम गात्राणि व्यथन्ते, मनो मे व्याकुलीभवति । मुहुरहं मूर्च्छामि । तवास्मै परमैश्वर्याय दूरत एव मम नमो नमोऽस्तु, न कदाप्यहं एवं द्रष्टुं प्रार्थयिष्ये । क्षमस्व क्षमस्व । तदेव मानुषाकारं वपुरपूर्वमाधुर्यधुर्यस्मितहसितसुधासारवर्षिमुखचन्द्रं मे दर्शय दर्शयेति व्याकुलमर्जुनं प्रति साश्वासमाह मा ते इति ॥४९॥ बलदेवः यच्च तस्मिन्नेव मद्रूपे संहर्तृत्वं मया प्रदर्शितं तत्खलु द्रपदीप्रघर्षणं वीक्ष्यापि तुष्णीं स्थिता भीष्मादयः सर्वे तत्प्रघर्षणकुपितेन मयैव निहन्तव्या न तु तन्निहननभारस्तवेति बोधयितुमतस्तेन त्वं व्यथितो माभूरित्याह मा ते व्यथेति । तदेव चतुर्भुजं प्रार्थितरूपम् ॥४९॥ __________________________________________________________ भगवद्गीता ११.५० संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥५०॥ श्रीधरः एवमुक्त्वा प्राक्तनमेव रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन इदानीमधुनास्मि संवृत्तः संजातः । किम् ? सचेताः प्रसन्नचित्तः । प्रकृतिं स्वभावं गतश्चास्मि ॥५०॥ मधुसूदनः वासुदेवोऽर्जुनमिति प्रागुक्तमुक्त्वा यथा पूर्वमासीत्तथा स्वकं रूपं किरीटमकरकुण्डलगदाचक्रादियुक्तं चतुर्भुजं श्रीवत्सकौस्तुभवनमालापीताम्बरादिशोभितं दर्शयामास भूयः पुनराश्वासयामास च भीतमेनमर्जुनं भूत्वा पुनः पूर्ववत्सौम्यवपुरनुग्रशरीरो महात्मा परमकारुणिकः सर्वेश्वरः सर्वज्ञ इत्यादिकल्याणगुणाकरः ॥५०॥ विश्वनाथः यथा स्वांशस्य महोग्ररूपं दर्शयामास । तथा महामधुरं स्वकं रूपं चतुर्भुजं किरीटगदाचक्रादियुक्तं तत्प्रार्थितं मधुरैश्वर्यमयं भूयो दर्शयामास । ततः पुनः स महात्मा सोम्यवपुः कटककुण्डलोष्णीषपीताम्बरधरो द्विभुजो भूत्वा भीतमेनमाश्वासयामास ॥५०॥ बलदेवः ततो यदभूत्तत्संजय उवाच इत्यर्जुनमिति । वासुदेवोऽर्जुनं प्रति पूर्वोक्तमुक्त्वा यथा सङ्कल्पेनैव सहस्रशिरस्कं रूपं दर्शितवान् तथैव स्वकं नीलोत्पलश्यामलत्वादिगुणकं देवकीपुत्रलक्षणं चतुर्भुजं रूपं दर्शयामास एवं सौम्यवपुः सुन्दरविग्रहो भूत्वा भीतमेनमर्जुनं पुनराश्वासयामास । महात्मा उदारमना ॥५०॥ __________________________________________________________ भगवद्गीता ११.५१ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५१॥ श्रीधरः ततो निर्भयः सन्नर्जुन उवाच दृष्ट्वेदमिति । सचेताः प्रसन्नचित्तः । इदानीं संवृत्तो जातोऽस्मि । प्रकृतिं स्वास्थ्यं च प्राप्तोऽस्मि । शेषं स्पष्टम् ॥५१॥ मधुसूदनः ततो निर्भयः सनर्जुन उवाच दृष्ट्वेदमिति । इदानीं सचेता भयकृतव्यामोहाभावेनाव्याकुलचित्तः संवृत्तोऽस्मि तथा प्रकृतिं भयकृतव्यथाराहित्येन स्वास्थ्यं गतोऽस्मि । स्पष्टमन्यत् ॥५१॥ विश्वनाथः ततश्च महामधुरमूर्तिं कृष्णमालोक्यानन्दसिन्धुस्नातः सन्नाह इदानीमेवाहं सचेताः संवृत्तः सचेतो अभुवं प्रकृतिं गतः स्वास्थ्यं प्राप्तोऽस्मि ॥५१॥ बलदेवः ततो निर्व्यथः प्रसन्नमनाः सन्नर्जुन उवाच दृष्ट्वेदमिति । हे जनार्दन तवेदं सौम्यं मनोज्ञं चतुर्भुजं रूपं दृष्ट्वाहमिदानीं सचेताः प्रसन्नचित्तः प्रकृतिं व्यथाद्यभावेन स्वास्थ्यं च गतः संवृत्तो जातोऽस्मि । कीदृशं रूपमित्याह मानुषमिति । चैतन्यानन्दविग्रहः कृष्णो वक्ष्यमाणश्रुतिस्मृतिभ्यः । स हि यदुषु । पाण्डवेषु द्विभुजः कदाचिच्चतुर्भुजश्च क्रीडति । तदुभयरूपस्यास्य मानुषवत्संस्थानाच्चेष्टिताच्च । मानुषभावेनैव व्यपदेश इति प्रागभाषि ॥५१॥ __________________________________________________________ भगवद्गीता ११.५२ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥५२॥ श्रीधरः स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन भगवानुवाच सुदुर्दर्शमिति । यन्मम विश्वरूपं त्वं दृष्टवानसि । इदं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनमिच्छन्ति केवलम् । न पुनरिदं पश्यन्ति ॥५२॥ मधुसूदनः स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् श्रीभगवानुवाच सुदुर्दर्शमिति चतुर्भिः । मम यद्रूपमिदानीं त्वं दृष्टवानसि, इदं विश्वरूपं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो न तु त्वमिव पूर्वं दृष्टवन्तो न वाग्रे द्रक्ष्यन्तीत्यभिप्रायः । दर्शनाकाङ्क्षाया नित्यत्वोक्तेः ॥५२॥ विश्वनाथः दर्शितस्य स्वरूपस्य माहात्म्यमाह सुदुर्दर्शमिति त्रिभिः । देवता अपि अस्य दर्शनाकाङ्क्षिण एव न तु दर्शनं लभन्ते । त्वं तु नैवेदमपि स्पृहयसि । मन्मूलस्वरूपनराकारमहामाधुर्यनित्यास्वादिने त्वच्चक्षुसे कथमेतद्चोरताम् ? अतएव मया दिव्यं ददामि ते चक्षुः इति दिव्यं चक्षुर्दत्तम् । किन्तु दिव्यचक्षुरिव दिव्यं मनो न दत्तमतएव दिव्यचक्षुषापि त्वया न सम्यक्तया रोचितं मन्मानुषरूपमहामाधुर्यैकग्राहिमनस्कत्वात् । यदि दिव्यं मनोऽपि तुभ्यमदास्यं तदा देवलोक इव भवानप्येतद्विश्वरूप पूरुषस्वरूपमरोचयिष्यदेवेति भावः ॥५२॥ बलदेवः मया प्रदर्शितं न वेदयज्ञाध्ययनिः इत्यादिना श्लाघितं च सहस्रशिरस्कं मद्रूपं श्रद्दधानो मत्प्रियसखोऽर्जुनो मनुष्यभावभाविते श्रीकृष्णे मयि कदाचिद्विश्लथभावो माभूदिति भावेन स्वकरूपस्य परमपुरुषार्थतामुपदिशति सुदुर्दर्शमिति । सहस्रशिरस्कं मद्रूपं दुर्दर्शमेव । इदं च मम कृष्णरूपं सुदुर्दर्शम् । नाहं प्रकाशः सर्वस्य इत्युक्तेः । यत्त्वं सुचिराद्दृष्टवानसि कथमेवं प्रत्येमीति चेत्तत्राह देवा अप्यस्येति । एतच्च दशमादौ गर्भस्तुत्यादिना प्रसिद्धमेव ॥५२॥ __________________________________________________________ भगवद्गीता ११.५३ नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥५३॥ श्रीधरः अत्र हेतुमाह नाहमिति । स्पष्टोऽर्थः ॥५३॥ मधुसूदनः कस्माद्देवा एतद्रूपं न दृष्टवन्तो न वा द्रक्ष्यन्ति मद्भक्तिशून्यत्वादित्याह नाहमिति । न वेदयज्ञाध्ययनैरित्यादिना गतार्थः श्लोकः परमदुर्लभत्वख्यापनायाभ्यस्तः ॥५३॥ विश्वनाथः किं च युष्मदस्पृहणीयमप्येतत्स्वरूपमन्ये पुरुषार्थसारत्वेन ये स्पृहयन्ति, तैर्वेदाध्ययनादिभिरपि साधनैरेतज्ज्ञातुं द्रष्टुं चाशक्यमेवेति प्रतीहीत्याह नाहमिति ॥५३॥ बलदेवः सुदुर्लभतामाह नाहमिति । एवंविधो देवकीसूनुश्चतुर्भुजस्त्वत्सखोऽहं वेदादिभिरपि साधनैः केनापि पुंसा भक्तिशून्येन द्रष्टुं न शक्यो यथा त्वं मां दृष्टवानसि ॥५३॥ __________________________________________________________ भगवद्गीता ११.५४ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥५४॥ श्रीधरः तर्हि केनोपायेन त्वं द्रष्टुं शक्य इति । तत्राह भक्त्या त्विति । अनन्यया मदेकनिष्ठया भक्त्या त्वेवम्भूतो विश्वरूपोऽहं तत्त्वेन परमार्थतो ज्ञातुं शक्यः शास्त्रतः द्रष्टुं प्रत्यक्षतः प्रवेष्टुं च तादात्म्येन शक्यः । नान्यैरुपायैः ॥५४॥ मधुसूदनः यदि वेदतपोदानेज्याभिर्द्रष्टुमशक्यस्त्वं तर्हि केनोपायेन द्रष्टुं शक्योऽसीत्यत आह भक्त्येति । साधनानन्तरव्यावृत्त्यअर्थस्तुशब्दः । भक्त्यैवानन्यया मदेकनिष्ठया निरतिशयप्रीत्यैवंविधो दिव्यरूपधरोऽहं ज्ञातुं शक्योऽनन्यया भक्त्या किन्तु तत्त्वेन द्रष्टुं च स्वरूपेण साक्षात्कर्तुं च शक्यो वेदान्तवाक्यश्रवणमनननिदिध्यासनपरिपाकेण । ततश्च स्वरूपसाक्षात्कारादविद्यातत्कार्यनिवृत्तौ तत्त्वेन प्रवेष्टुं च मद्रूपतयैवासुं चाहं शक्यः । हे परन्तप ! अज्ञानशत्रुदमनेति प्रवेशयोग्यता सूचयति ॥५४॥ विश्वनाथः तर्हि केन साधनेनैवं प्राप्यत इत्यत आह भक्त्या त्विति । शक्योऽहमिति च । यद्वयलोपावार्य । यदि निर्वाणमोक्षेच्छा भवेत्, तदा तत्त्वेन ब्रह्मस्वरूपत्वेन प्रवेष्टुमप्यनन्यया भक्त्यैव शक्यो नान्यथा । ज्ञानिनां गुणीभूतापि भक्तिरन्तिमसमये ज्ञानसंन्यासानान्तरमुर्वरिताल्लीयस्यनन्यैव भवेत्तयैव तेषां सायुज्यं भवेदिति ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमित्यत्र प्रतिपादयिष्यामः ॥५४॥ बलदेवः अभिमतां परभक्तैकदृश्यतां स्फुटयन्नाह भक्त्येति । एवंविधो देवकीसूनुश्चतुर्भुजोऽहमनन्यया मदेकान्तया भक्त्या तु वेदादिभिस्तत्त्वतो ज्ञातुं शक्यः । द्रष्टुं प्रत्यक्षं कर्तुं तत्त्वतः प्रवेष्टुं संयोक्तुं च शक्यः । पुरं प्रविशतीत्यत्र पुरसंयोग एव प्रतीयते । तत्र वेदो गोपालोपनिषत् । तपो मज्जन्माष्टम्येकादश्याद्युपोषणम् । दानं मद्भक्तसम्प्रदानकं स्वभोग्यानामर्पणम् । इज्या मन्मूर्तिपूजा । श्रुतिश्चैवमाह यस्य देवे परा भक्तिः इत्याद्या । तुशब्दोऽत्र भिन्नोपक्रमार्थः । न च सुदुर्दर्शमित्यादित्रयं सहस्रशीर्षरूपपरमिति वाच्यम् । इत्यर्जुनं इत्यादिद्वयस्य नराकृतिचतुर्भुजस्वरूपपरस्याव्यवहितपूर्वत्वात् । तद्द्वयेन सहस्रशीर्षरूपस्य व्यवधानाच्च । तत्र यस्य तदेकवाक्यतायां नाहं वेदैः इत्यादेः पौनरुक्त्यापत्तेश्च । यत्तु दिव्यदृष्टिदानेन लिङ्गेन नराकाराच्चतुर्भुजात्सहस्रशीर्ष्णो देवाकारस्योत्कर्षमाह तदविचारिताभिधानमेव देवाकारस्य तस्य चतुर्भुजनराकाराधीनत्वात् । तत्त्वं च तस्य युक्तमेव यः कारणार्णवजले भजति स्म योगनिद्रामिति स्मरणात् । इदं नराकृतिकृष्णरूपं सच्चिदानन्दं सर्ववेदान्तवेद्यं विभुं सर्वावतारीति प्रत्येतव्यं सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ [ङ्टू १.१] कृष्णो वै परमं दैवतम् [ङ्टू १.३] । एको वशी सर्वगः कृष्ण ईड्यः [ङ्टू १.१९] । एकोऽपि सन् बहुधा योऽवभाति [ङ्टू १.१९] इत्यादि श्रवणात् । ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ [Bस्५.१] यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति । एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयं इत्यादि स्मरणाच्च । अत्रापि स्वयमेवोक्तं मत्तः परतरं नान्यतिति, अहमादिर्हि देवानां इत्यादि च । अर्जुनेन च परं ब्रह्म परं धाम इत्यादि । तस्मादतिप्रभावेण संक्रान्ते सहस्रशीर्ष्णि रूपे तेन संक्रान्तैव दृष्टिर्ग्राहिणी युक्ता, न त्वतिसौन्दर्यलावण्यनिधिनराकृतिकृष्णरूपान्भाविनी दृष्टिस्तत्र ग्राहिणीति भावेन कृष्णरूपे सहस्रशीर्षत्ववदर्जुनचक्षुषि तादृग्रूपग्राहि तेजस्त्वमेव संक्रमितमिति मन्तव्यम् । न तु युक्त्याभासलाभेन हैतुकत्वं स्वीकार्यम्, न चार्जुनोऽप्यन्यमनुष्यवच्चर्मचक्षुष्कः । तस्य भारतादिषु नरभगवदवतारत्वेनासकृदुक्तेः । कर्मोद्भूतया विद्यया सनिष्ठैः सहस्रशिरस्कं रूपं लभ्यमिति दुर्दर्शं तत्नराकृतिकृष्णरूपं त्वनन्यया भक्त्यैवेति सुदुर्दर्शं तदुक्तम् ॥५४॥ __________________________________________________________ भगवद्गीता ११.५५ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥५५॥ श्रीधरः अतः सर्वशास्त्रसारं परमं रहस्यं शृण्वित्याह मत्कर्मकृदिति । मदर्थं कर्म करोतीति मत्कर्मकृत् । अहमेव परमः पुरुषार्थो यस्य सः । ममैव भक्त आश्रितः । पुत्रादिषु सङ्गवर्जितः । निर्वैरश्च सर्वभूतेषु । एवं भूतो यः स मां प्राप्नोति । नान्य इति ॥५५॥ देवैरपि सुदुर्दर्शं तपोयज्ञादिकोटिभिः । भक्ताय भगवानेवं विश्वरूपमदर्शयत् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां विश्वरूपदर्शं नाम एकादशोऽध्यायः ॥ ॥११॥ मधुसूदनः अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽर्थो निःश्रेयसार्थिनामनुष्ठानाय पुञ्जीकृत्योच्यते मदिति । मदर्थं कर्म वेदविहितं करोतीति मत्कर्मकृत् । स्वर्गादिकामनायां सत्यां कथमेवमिति नेत्याह मत्परमः । अहमेव परमः प्राप्तव्यत्वेन निश्चितो न तु स्वर्गादिर्यस्य सः । अतएव मत्प्राप्त्याशया मद्भक्तः सर्वैः प्रकारैर्मम भजनपरः । पुत्रादिषु स्नेहे सति कथमेवं स्यादिति नेत्याह सङ्गवर्जितः । बाह्यवस्तुस्पृहाशून्यः । शत्रुषु द्वेषे सति कथमेवं स्यादिति नेत्याह निवैरः सर्वभूतेषु । अपकारिष्वपि द्वेषशून्यो यः स मामेत्यभेदेन । हे पाण्डव ! अयमर्थस्त्वया ज्ञातुमिष्टो मयोपदिष्टो नातः परं किंचित्कर्तव्यमस्तीत्यर्थः ॥५५॥ शिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां विश्वरूपदर्शननिरूपणं नाम एकादशोऽध्यायः ॥ ॥११॥ विश्वनाथः अथ भक्तिप्रकरणोपसंहारार्थं सप्तमाध्यायादिषु ये ये भक्ता उक्तास्तेषां सामान्यलक्षणमाह मत्कर्मकृदिति । सङ्गवर्जितः सङ्गरहितः ॥५५॥ कृष्णस्यैव महैश्वर्यं ममैवास्मिन् रणे जयः । इत्यर्जुनो निश्चिकायेत्यध्यायार्थो निरूपितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतास्वेकादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥११॥ बलदेवः अथ स्वप्राप्तिकरीमनन्यां भक्तिमुपदिशन्नुपसंहरति मदिति । मत्सम्बन्धिनी मन्मन्दिरनिर्माणतद्विमार्जनमत्पुष्पबाटीतुलसीकाननसंस्कारतत्सेवनादीनि कर्मादीनि करोतीति मत्कर्मकृत् । मत्परमो मामेव न तु स्वर्गादिकं स्वपुमर्थं जानन् । मद्भक्तो मच्छ्रवणादिनवविधभक्तिरसनिरतः । सङ्गवर्जितो मद्विमुखसंसर्गमसहमानः । सर्वभूतेषु निर्वैरः । तेष्वपि मद्विमुखेषु प्रतिकूलेषु सत्सु वैरशून्यः । स्वक्लेशस्य स्वपूर्वकर्मनिमित्तकत्वविमर्शेन तेषु वैरनिमित्ताभावात् । एवम्भूतो यो मां नराकारं कृष्णमेति लभते, नान्यः ॥५५॥ पूर्णः कृष्णोऽवतारित्वात्तद्भक्तानां जयो रणे । भारते पाण्डुपुत्राणामित्येकादशनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये एकादशोऽध्यायः ॥११॥ ********************************************************** Bहगवद्गित १२ भगवद्गीता १२.१ अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१॥ श्रीधरः निर्गुणोपासनस्यैवं सगुणोपासनस्य च । श्रेयः कतरदित्येतन्निर्णेतुं द्वादशोद्यमः ॥ पूर्वाध्यायान्ते मत्कर्मकृन्मत्परम [ङीता ११.५५] इत्येवं भक्तिनिष्ठस्य श्रेष्ठत्वमुक्तम् । कौन्तेय प्रतिजानीहीत्य्[ङीता ९.३१] आदिना च तत्र तत्र तस्यैव श्रेष्ठत्वं निर्णीतम् । तथा तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यत [ङीता ७.१७] इत्यादिना सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि [ङीता ४.३६] इत्यादिना च ज्ञाननिष्ठस्य श्रेष्ठत्वमुक्तम् । एवमुभयोः श्रैष्ठ्येऽपि विशेषजिज्ञासया श्रीभगवन्तं प्रत्यर्जुन उवाच एवमिति । एवं सर्वकर्मार्पणादिना सततयुक्तास्त्वन्निष्ठाः सन्तो ये भक्तास्त्वां विश्वरूपं सर्वज्ञं सर्वशक्तिं पर्युपासते ध्यायन्ति । ये चाप्यक्षरं ब्रह्माव्यक्तं निर्विशेषमुपासते । तेषामुभयेषां मध्ये केऽतिशयेन योगविदोऽतिश्रेष्ठा इत्यर्थः ॥१॥ मधुसूदनः पूर्वाध्यायान्ते मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ [ङीता ११.५५] इत्युक्तम् । तत्र मच्छब्दार्थे सन्देहः किं निराकारमेव सर्वस्वरूपं वस्तु मद्छब्देनोक्तं भगवता किं वा साकारमिति । उभयत्रापि प्रयोगदर्शनात् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ [ङीता ७.१९] इत्यादौ निराकारं वस्तु व्यपदिष्टम् । विश्वरूपदर्शनानन्तरं च नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ [ङीता ११.५३] इति साकारं वस्तु । उभयोश्च भगवदुपदेशयोरधिकारिभेदेनैव व्यवस्थया भवितव्यमन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा किं निराकारमेव वस्तु चिन्तनीयं किं वा साकारमिति स्वाधिकारनिश्चयाय सगुणनिर्गुणविद्ययोर्विशेषबुभुत्सया अर्जुन उवाच एवमिति । एवं मत्कर्मकृद्[ङीता ११.५५] इत्याद्यनन्तरोक्तप्रकारेण सततयुक्ता नैरन्तर्येण भगवत्कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकारवस्त्वेकशरणाः सन्तस्त्वामेवंविधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास्त्यक्तसर्वकर्माणोऽक्षरं न क्षरत्यश्नुते वेत्यक्षरमेतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् [Bआऊ ३.८.९] इत्यादिश्रुतिप्रतिषिद्धसर्वोपाधि निर्गुणं ब्रह्म । अतएवाव्यक्तं सर्वकरणागोचरं निराकारं त्वां पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः अतिशयेन योगविदः । योगं समाधिं विन्दन्ति विदन्तीति वा योगविद उभयेऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयानुसरणीयमित्यर्थः ॥१॥ विश्वनाथः द्वादशे सर्वभक्तानां ज्ञानिभ्यः श्रैष्ठ्यमुच्यते । भक्तेष्वपि प्रशस्यन्ते येऽद्वेषादिगुणान्विताः ॥ भक्तिप्रकरणस्योपक्रमे योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [ङीता ६.४७] इति भक्तेः सर्वोत्कर्षो यथा श्रुतेः । तथैवोपसंहारेऽपि तस्या एवं सर्वोत्कर्षं श्रोतुकामः पृच्छति । एवं सततयुक्ता मत्कर्मकृन्मत्परमः [ङीता ११.५५] इति त्वदुक्तलक्षणा भक्तास्त्वां श्यामसुन्दराकारं ये च अव्यक्तं निर्विशेषमक्षरं एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम् [Bआऊ ३.८.९] इत्यादिश्रुत्युक्तं ब्रह्म उपासते । तेषामुभयेषां योगविदां मध्ये केऽतिशयेन योगविदश्च त्वप्रान्तौ श्रेष्ठमुपायं जानन्ति न लभन्ते वा । ते योगवित्तरा इति वक्तव्ये योगवित्तमा इत्युक्तिर् योगवित्तराणामपि बहूनां मध्ये के योगवित्तमा इत्यर्थं बोधयति ॥१॥ बलदेवः उपायेषु समस्तेषु शुद्धा भक्तिर्महाबला । प्रापयेत्त्वरया यन्मामित्याह द्वादशे हरिः ॥ जीवात्मानं यथावज्ज्ञात्वा विज्ञाय च तदंशी हरिर्ध्येय इति अविनाशि तु तद्विद्धि [ङीता २.१७] इत्यादिभिर्द्वितीयादिष्वेकः पन्था वर्णितः । जीवात्मानं हरेरंशं ज्ञात्वैव तदंशी हरिस्तच्छ्रवणादिभक्तिभिर्ध्येय इति मय्यासक्तमनाः पार्थ [ङीता ७.१] इत्यादिभिः सप्तमादिषु द्वितीयपन्थाः प्रदर्शितः । तेष्वेव प्रयाणकाले [ङीता ८.१०] इत्यादिना योगोपसृष्टा । ज्ञानयज्ञेन चाप्यन्ये [ङीता ९.१५] इत्यनेन ज्ञानोपसृष्टा च भक्तिरुक्ता । भक्तिषट्कात्प्राक्षष्ठान्ते केवलां भक्तिमुपदेक्ष्यता योगिनामपि सर्वेषां [ङीता ६.४७] इत्यादिपद्येन स्वैकान्तिनाम् युक्ततमतां चाभिहिता । तत्रार्जुनः पृच्छति एवमिति । एवं मय्यासक्तमनाः पार्थ [ङीता ७.१] इत्यादित्वदुक्तविधया सततयुक्ता ये त्वां श्यामसुन्दरं कृष्णं परितः कायादिव्यापारैरुपासते, ये चाक्षरं जीवस्वरूपं चक्षुरादिभिरव्यक्तं पर्युपासते धारणाध्यानसमाधिभिः साक्षात्कर्तुमीहन्ते परमात्मकामास्तेषामुभयेषां मध्ये योगवित्तमाः शीघ्रोपायिनः के भवन्ति ? अयं भावः । स्वानुभवपूर्वकस्य हरिध्यानस्य बन्धमूलत्वात्तेन निर्विघ्ना तत्प्राप्तिरित्येके । नीरूपस्यातिसूक्ष्मस्य जीवात्मनो दुर्ध्यानत्वात्किं तद्ध्यानेन ? किन्तु हरिभक्तिरेव सर्वविघ्नविमर्दिनी हरिप्रापणीत्येके । तस्यामेव निरतास्तेषामुभयेषामुपायेषु कः श्रेयानुपाय इति तं भणेति ॥१॥ __________________________________________________________ भगवद्गीता १२.२ श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥२॥ श्रीधरः तत्र प्रथमाः श्रेष्ठा इत्युत्तरं श्रीभगवानुवाच मयीति । मयि परमेश्वरे सर्वज्ञादिगुणविशिष्टे । मन आवेश्यैकाग्रं कृत्वा । नित्ययुक्ता मदर्थकर्मानुष्ठानादिना मन्निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये मामाराधयन्ति ते युक्ततमा ममाभिमताः ॥२॥ मधुसूदनः विश्वनाथः तत्र मद्भक्ताः श्रेष्ठा इत्याह मयि श्यामसुन्दराकारे मम आवेश्याविष्टं कृत्वा नित्ययुक्ता मन्नित्ययोगकाङ्क्षिणः परया गुणातीतया श्रद्धया । यदुक्तं सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ [Bह्ড়् ११.२५.२७] इति । ते मे मदीया अनन्यभक्ता युक्ततमा योगवित्तमा इत्यर्थः । तेनानन्यभक्तेभ्यो न्यूना अन्ये ज्ञानकर्मादिमिश्रभक्तिमन्तो योगवित्तरा इत्यर्थोऽभिव्यञ्जितो भवति । ततश्च ज्ञानाद्भक्तिः श्रेष्ठा भक्तावप्यनन्यभक्तिः श्रेष्ठेत्युपपादितम् ॥२॥ बलदेवः एवं पृष्ठो भगवानुवाच मयीति । ये भक्ता मयि नीलोत्पलश्यामलत्वादिधर्मिणि स्वयं भगवति देवकीसूनौ मन आवेश्य निरतं कृत्वा परया दृढया श्रद्धयोपेताः सन्तो मामुक्तलक्षणमुपासते । श्रवणादिलक्षणामुपासनां मम कुर्वन्ति । नित्ययुक्ता नित्यं मद्योगमिच्छन्तस्ते मम मतेन युक्ततमा मताः । शीघ्रमत्प्रापकोपायिनस्ते ॥२॥ __________________________________________________________ भगवद्गीता १२.३४ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥४॥ श्रीधरः तर्हीतरे किं न श्रेष्ठा इति ? अत आह ये त्विति द्वाभ्याम् । ये त्वक्षरं पर्युपासते ध्यायन्ति तेऽपि मामेव प्राप्नुवन्तीति द्वयोरन्वयः । अक्षरस्य लक्षणमनिर्देश्यमित्यादि । अनिर्देश्यं शब्देन निर्देष्टुमशक्यम् । यतोऽव्यक्तं रूपादिहीनम् । सर्वत्रगं सर्वव्यापि । अव्यक्तत्वादेवाचिन्त्यम् । कूटस्थं कूटे मायाप्रपञ्चेऽधिष्ठानत्वेनावस्थितम् । अचलं स्पन्दनरहितम् । अतएव ध्रुवं नित्यं वृद्ध्यादिरहितम् । स्पष्टमन्यत् ॥३४॥ मधुसूदनः निर्गुणब्रह्मविदपेक्षया सगुणब्रह्मविदां कोऽतिशयो येन त एव युक्तत्मास्तवाभिमता इत्यपेक्षायां तमतिशयं वक्तुं तन्निरूपकान्निर्गुणब्रह्मविदः प्रस्तौति ये त्विति द्वाभ्याम् । येऽक्षरं मामुपासते तेऽपि मामेव प्राप्नुवन्तीति द्वितीयगतेनान्वयः । पूर्वेभ्यो वैलक्षण्यद्योतनाय तुशब्दः । अक्षरं निर्विशेषं ब्रह्म वाचक्नवीब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्त विशेषणानि । अनिर्देश्यं शब्देन व्यपदेष्टुमशक्यं यतोऽव्यक्तं शब्दप्रवृत्तेर्निर्विशेषे प्रवृत्त्ययोगात् । कुतो जात्यादिराहित्यमत आह सर्वत्रगं सर्वव्यापि सर्वकारणम् । अतो जात्यादिशून्यं परिच्छिन्नस्य कार्यस्यैव जात्यादियोगदर्शनात् । आकाशादीनामपि कार्यत्वाभ्युपगमाच्च । अतएवाचिन्त्यं शब्दवृत्तेरिव मनोवृत्तेरपि न विषयः । तस्या अपि परिच्छिन्नविषयत्वात् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह इति श्रुतेः । तर्हि कथं तं त्वौपनिषदं पुरुषं पृच्छामि इति । दृश्यते त्वग्र्यया बुद्ध्या इति च श्रुतिः । शास्त्रयोनित्वातिति सूत्रं च । उच्यते, अविद्याकल्पितसम्बन्धेन शब्दजन्यायां बुद्धिवृत्तौ चरमायां परमानन्दबोधरूपे शुद्धे वस्तुनि प्रतिबिम्बितेऽविद्यातत्कार्ययोः कल्पितयोर्निवृत्त्युपपत्तेरुपचारेण विषयत्वाभिधानात् । अतस्तत्र कल्पितमैव्द्यासम्बन्धं प्रतिपादयितुमाह कूटस्थं, यन्मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति लोकैरुच्यते । यथा कूटकार्षापणः कूटसाक्षित्वमित्यादौ । अज्ञानमपि मायाख्यं सह कार्यप्रपञ्चेन मिथ्याभूतमपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्नाध्यासिकेन सम्बन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थमज्ञानतत्कार्याधिष्ठानमित्यर्थः । एतेन सर्वानुपपत्तिपरिहारः कृतः । अतएव सर्वविकाराणामविद्याकल्पितत्वात्तदधिष्ठानं साक्षिचैतन्यं निर्विकारमित्याह अचलं चलनं विकारः । अचलत्वादेव ध्रुवमपरिणामि नित्यम् । एतादृशं शुद्धं ब्रह्म मां पर्युपासते श्रवणेन प्रमाणगतामसम्भावनामपोह्य मननेन च प्रमेयगतामनन्तरं विपरीतभावनानिवृत्तये ध्यायन्ति विजातीयप्रत्ययतिरस्कारेण तैलधारावदविच्छिन्नसमानप्रत्ययतिरस्कारेण तैलधारावदविच्छिन्नसमानप्रत्ययप्रवाहेण निदिध्यासनसंज्ञकेन ध्यानेन विषयीकुर्वन्तित्यर्थः ॥३॥ कथं पुनर्विषयेन्द्रियसंयोगे सति विजातीयप्रत्ययतिरस्कारोऽत आह संनियम्य स्वविषयेभ्य उपसंहृत्येन्द्रियग्रामं करणसमुदायम् । एतेन शमदमादिसम्पत्तिरुक्ता । विषयभोगवासनायां सत्यां कुत इन्द्रियाणां ततो निवृत्तिस्तत्राह सर्वत्र विषये समा तुल्या हर्षविषादाभ्यां रागद्वेषाभ्यां च रहिता मतिर्येषां सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वाद्विषयेषु दोषदर्शनाभ्यासेन स्पृहाया निरसनाच्च ते सर्वत्र समबुद्धयः । एतेन वशीकारसंज्ञा वैराग्यमुक्तम् । अतएव सर्वत्रात्मदृष्ट्या हिंसाकारणद्वेषरहितत्वात्सर्वभूतहिते रताः अभयं सर्वभूतेभ्यो मत्तः स्वहा इति मन्त्रेण दत्तसर्वभूताभयदक्षिणाः कृतसंन्यासा इति यावतभयं सर्वभूतेभ्यो दत्त्वा संन्यासमाचरेतिति स्मृतेः । एवंविधाः सर्वसाधनसम्पन्नाः सन्तः स्वयं ब्रह्मभूता निर्विचिकित्सेन साक्षात्कारेण सर्वसाधनफलभूतेन मामक्षरं ब्रह्मैव ते प्राप्नुवन्ति । पूर्वमपि मद्रूपा एव सन्तोऽविद्यानिवृत्त्या मद्रूपा एव तिष्ठन्तीत्यर्थः । ब्रह्मैव सन् ब्रह्माप्येति, ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिभ्यः । इहापि च ज्ञानी त्वात्मैव मे मतम् [ङीता ७.१४] इत्युक्तम् ॥३४॥ विश्वनाथः मदीयनिर्विशेषब्रह्मस्वरूपोपासकास्तु दुःखितत्वात्ततो न्यूना इत्याह ये त्विति द्वाभ्याम् । अक्षरं ब्रह्म अनिर्देश्यशब्देन व्यपदेष्टुमशक्यम् । यतोऽव्यक्तं रूपादिहीनम् । सर्वत्रगं सर्वदेशव्यापि । अचिन्त्यं तर्कागम्यम् । कूटस्थं सर्वकालव्यापि । एकरूपतया तु यः कालव्यापि स कूटस्थः इत्यमरः । अचलं वृद्ध्यादिरहितम् । ध्रुवं नित्यम् । मामेवेत्यक्षरस्य तस्य मत्तो भेदाभावात् ॥३४॥ बलदेवः ये तु स्वसाक्षात्कृतिपूर्विकां मदुपासनां न कुर्वन्ति, तेषामपि मत्प्राप्तिः स्यादेव किन्त्वतिक्लेशेनातिचिरेणैवान्तस्तेभ्योऽपकृष्टास्त इत्याह ये त्विति त्रिभिः । ये त्वक्षरस्वात्मचैतन्यमेव पूर्वमुपासते । तेषामधिकतरः क्लेश इति सम्बन्धः । अक्षरं विशिनष्टि अनिर्देश्यं देहाद्भिन्नत्वेन देहाभिधायिभिर्देवमानवादिशब्दैर्निर्देष्टुमशक्यम् । अव्यक्तं चक्षुराद्यगोचरं प्रत्यक्सर्वत्रगं देहेन्द्रियप्राणव्यापि । अचिन्त्यं तर्कागम्यं श्रुतिमात्रवेद्यं ज्ञानस्वरूपमेव ज्ञातृस्वरूपमचलं ज्ञानत्वादपि चलनरहितम् । ध्रुवं परमात्मैकशेषतायां सर्वदा स्थिरम् । अक्षरोपासने विधिमाह संनियम्येति । करणग्रामं श्रोत्रादीन्द्रियवृन्दं संनियम्य शब्दादिसंचारेभ्यस्तद्व्यापारेभ्यः प्रत्याहृत्य सर्वत्र सुहृन्मित्रार्युदासीनादिषु समबुद्धयस्तुल्यदृष्टयः । यद्वा, सर्वेषु चेतनाचेतनेषु वस्तुषु स्थिते समे ब्रह्मणि बुद्धिर्येषां भूतानां हिते उपकारे रताः सर्वेषां शं भूयादिति यथायथं यतमानाः एवं स्वात्मसाक्षात्कृतिपूर्विकायां मद्भक्तौ मदर्पितकर्मलक्षणायां ये प्रवर्तन्ते, तेऽपि मामेव पारमैश्वर्यप्रधानं प्रापुनुवन्तीति नास्ति संशयः ॥३४॥ __________________________________________________________ भगवद्गीता १२.५ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५॥ श्रीधरः ननु च तेऽपि चेत्त्वामेव प्राप्नुवन्ति तर्हीतरेषां युक्ततमत्वं कुत इत्यपेक्षायां क्लेशाक्लेशकृतं विशेषमाह क्लेश इति त्रिभिः । अव्यक्ते निर्विशेषेऽक्षर आसक्तं चेतो येषां तेषां क्लेशोऽधिकतरः । हि यस्मादव्यक्तविषया गतिर्निष्ठा देहाभिमानिभिर्दुःखं यथा भवत्येवमवाप्यते । देहाभिमानिनां नित्यं प्रत्यक्प्रवणत्वस्य दुर्घटत्वादिति ॥५॥ मधुसूदनः इदानीमेतेभ्यः पूर्वेषामतिशयं दर्शयन्नाह क्लेश इति । पूर्वेषामपि विषयेभ्य आहृत्य सगुणे मनआवेशे सततं तत्कर्मपरायणत्वे च परश्रद्धोपेतत्वे च क्लेशोऽधिको भवत्येव । किन्तु अव्यक्तासक्तचेतसां निर्गुणब्रह्मचिन्तनपराणां तेषां पूर्वोक्तसाधनवतां क्लेश आयासो ऽधिकतरो ऽतिशयेनाधिकः । अत्र स्वयमेव हेतुमाह भगवान् अव्यक्ता हि गतिः । हि यस्मादक्षरात्मकं गन्तव्यं फलभूतं ब्रह्म दुःखं यथा स्यात्तथा कृच्छ्रेण देहवद्भिर्देहमानिभिरवाप्यते । सर्वकर्मसंन्यासं कृत्वा गुरुमुपसृत्य वेदान्तवाक्यानां तेन तेन विचारेण तत्तद्भ्रमनिराकरणे महान् प्रयासः । प्रत्यक्षसिद्धस्ततः क्लेशोऽधिकतरस्तेषामित्युक्तम् । यद्यप्येकमेव फलं तथापि ये दुष्करेणोपायेन प्राप्नुवन्तो भवन्ति श्रेष्ठा इत्यभिप्रायः ॥५॥ विश्वनाथः तर्हि केनांशेन तेषामपकर्षस्तत्राह क्लेश इति । न केनापि व्यज्यत इत्यव्यक्तं ब्रह्म तत्रैवासक्तचेतसां तदेवानुबुभूषूणां तेषां तत्प्रान्तौ क्लेशोऽधिकतरः । हि यस्मादव्यक्ता गतिः केनापि प्रकारेण व्यक्तीभवतिसा गतिर्देहवद्भिर्जीवैर्दुःखं यथा भवत्येवमवाप्यते । तथा हीन्द्रियाणां शब्दादिज्ञानविशेष एव शक्तिः । न तु विशेषतरज्ञानमिति । अत इन्द्रियनिरोधस्तेषां निर्विशेषज्ञानमिच्छतामवश्यकर्तव्य एव । इन्द्रियाणां निरोधस्तु स्रोतस्वतीनामिव स्रोतोनिरोधो दुष्कर एव । यदुक्तं सनत्कुमारेण यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयो ।पि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ [Bह्ড়् ४.२२.३९] क्लेशो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीर्षन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ [Bह्ড়् ४.२२.४०] इति । तावता क्लेशेनापि सा गतिर्यद्यप्यवाप्यते । तदपि भक्तिमिश्रेणैव । भगवति भक्तिं विना केवलब्रह्मोपासकानां तु केवलक्लेश एव लाभो न तु ब्रह्मप्राप्तिः । यदुक्तं ब्रह्मणा तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् । [Bह्ড়् १०.१४.४] इति ॥५॥ बलदेवः ननु तेऽपि चेत्त्वामेव प्राप्नुयुस्तर्हि पूर्वेषां युक्ततमत्वं किं निबन्धनम् ? तत्राह क्लेशोऽधिकेति । अव्यक्तासक्तचेतसामतिसूक्ष्मनीरूपजीवात्मसमाधिनिरतमनसां तेषामधिकतरः क्लेशः । यद्यपि पूर्वेषामपि तत्तन्मद्भक्त्यसङ्गसमाचारो मदन्यविषयेभ्यः करणानां प्रत्याहारश्च क्लेशोऽस्त्येव, तथाइ तत्रानन्दमूर्तेर्मम स्फुरणान्न क्लेशतया विभाति । कुतोऽधिकतरत्वं सुदुरापास्तम् ? हि यस्मादव्यक्ता गतिरव्यक्ताक्षरविषया मनोवृत्तिर्देहवद्भिर्देहाभिमानिभिर्जनैर्दुःखं यथा स्यात्तथावाप्यते । देहवन्तः खलु स्थूलदेहमेव सुचिरादात्मत्वेनानुशीलितवन्तः कथमणुचैतन्यं सुचिरोज्झितविमर्शमात्मत्वेनानुशीलितुं प्रभवेयुरिति भावः । यत्त्वत्र व्याचक्षते । सगुणं निर्गुणं चेति द्विरूपं ब्रह्म । तत्र सगुणोपासनमाकारवद्विषयत्वात्सुकरमप्रमादं च । निर्गुणोपासनं तु तत्त्वाभावाद्दुःखकरं सप्रमादं च । तच्च निर्गुणं ब्रह्माक्षरशब्देनोच्यते । नैर्गुण्यप्रतिपत्तये सप्त विशेषणानि अनिर्देश्यं वेदागोचरं, यतोऽव्यक्तं जात्यादिशून्यम् । सर्वत्रगं व्यापि । अचिन्त्यं मनसाप्यगम्यम् । श्रुतिश्च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [टैत्तू २.४.१] इत्याद्या । कूटस्थं मिथाभूतमपि सत्यवत्प्रतीतं जगत्कूटमुच्यते । यथा कूतकार्षापणादि । तस्मिन्नाध्यासिकसम्बन्धेनाधिष्ठानतया स्थितम् । अचरमविकारमतो ध्रुवं नित्यमिति । तद्विदां खलु गुरूपसत्तिपूर्वकोपनिषद्विचारतदर्थमननतन्निदिध्यासनैर्महान् क्लेशः । पूर्वेषां तु तैर्विनैव गुरूक्तभगवत्प्रसादाविर्भूतेनाज्ञानतत्कार्यविमर्दिना विज्ञानेन भगवत्स्वरूपभूतनिर्गुणाक्षरात्मैक्यलक्षणा मुक्तिरिति फलैक्येऽपि क्लेशाक्लेशाभ्यामपकर्षोत्कर्षाविति । तदिदं मन्दं गतिसामान्यातिति सूत्रे ब्रह्मणो द्वैरूप्यनिरासात् । यथा तदक्षरमधिगम्यते इति तस्य वेदवेद्यत्वश्रवणात् । यतो वाचः इत्यादे कार्त्स्न्यागोचरत्वार्थत्वात् । प्रवृत्तिनिमित्ताभावेन निर्गुणस्याप्रमाणत्वात्तौच्छ्याच्च लक्ष्यत्वं तु न, सर्वशब्दवाच्यत्वस्वीकारात् । सदैकावस्थस्य वस्तुनः कूटस्थत्वेनाभिधानान्न च जगत्कूटम् । कविर्मनीषी परिभूः स्वयम्भुर् याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः [ईशोपनिषद्८] इत्यादौ तस्य सत्यत्वश्रवणात् । यशोदास्तनन्धयविभुचिद्विग्रहस्य परब्रह्मत्वश्रवणेन तदन्तस्थनिर्गुणाक्षरकल्पनस्य श्रद्धाजाड्यकृतत्वात् ॥५॥ __________________________________________________________ Vएर्सेस्६७ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥७॥ श्रीधरः मद्भक्तानां तु मत्प्रसादादनायासेनैव सिद्धिर्भवतीत्याह ये त्विति द्वाभ्याम् । ये मयि परमेश्वरे सर्वाणि कर्माणि संन्यस्य समर्प्य मत्परा भूत्वा । मां ध्यायन्तः । अनन्येन न विद्यतेऽन्यो भजनीयो यस्मिंस्तेनैव । एकान्तभक्तियोगेनोपासत इत्यर्थः ॥६॥ तेषामिति । एवं मय्यावेशितं चेतो यैस्तेषाम् । मृत्युयुक्तात्संसारसागरादहं सम्यगुद्धर्ताचिरेण भवामि ॥७॥ मधुसूदनः ननु फलैक्ये क्लेशाल्पत्वाधिक्याभ्यासमुत्कर्षनिकर्षौ स्यातां, तदेव तु नास्ति निर्गुणब्रह्मविदां हि फलमविद्यातत्कार्यनिवृत्त्या निर्विशेषपरमानन्दबोधब्रह्मरूपता । सगुणब्रह्मविदां त्वधिष्ठानप्रमाया अभावेनाविद्यानिवृत्त्यभावादैश्वर्यविशेषः कार्यब्रह्मलोकगतानां फलम् । अतः फलाधिक्यार्थमायासाधिक्यं न न्यूनतामापादयतीइत्चेत्, न सुगुणोपासनया निरस्तसर्वप्रतिबन्धानां विना गुरूपदेशं विना च श्रवणमनननिदिध्यासनाद्यावृत्तिक्लेशं स्वयमाविर्भूतेन वेदान्तवाक्येनेश्वरप्रसादसहकृतेन तत्त्वज्ञानोदयादविद्यातत्कार्यनिवृत्त्या ब्रह्मलोक एवैश्वर्यभोगान्ते निर्गुणब्रह्मविद्याफलपरमकैवल्योपपत्तेः । स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते इति श्रुतेः स प्राप्तहिरण्यगर्भैश्वर्यो भोगान्त एतस्माज्जीवघनात्सर्वजीवसमष्टिरूपात्पराच्छ्रेष्ठाद्धिरण्यगर्भात्परं विलक्षणं श्रेष्ठं च पुरिशयं स्वहृदयगुहानिविष्टं पुरुषं पूर्णं प्रत्यगभिन्नमद्वितीयं परमात्मानमीक्षते स्वयमाविर्भूतेन वेदान्तप्रमाणेन साक्षात्करोति, तावता च मुक्तो भवतीत्यर्थः । तथा च विनापि प्रागुक्तक्लेशेन सगुणब्रह्मविदामीश्वरप्रसादेन निर्गुणब्रह्मविद्याफलप्राप्तिरितीमम् अर्थमाह ये त्विति द्व्याभ्याम् । तुशब्द उक्ताशङ्कानिवृत्त्यर्थः । ये सर्वाणि कर्माणि मयि संन्यस्य सगुणे वासुदेवे समर्प्य मत्परा अहं भगवान् वासुदेव एव परः प्रकृष्टः प्रीतिविषयो येषां ते तथा सन्तोऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वान्यदालम्बनं यस्य तादृशेनैव योगेन समाधिनैकान्तभक्तियोगापरनाम्ना मां भगवन्तं वासुदेवं सकलसौन्दर्यसारनिधानमानन्दघनविग्रहं द्विभुजं चतुर्भुजं वा समस्तजनमनोमोहिनीं मुरलीमन्तिमनोहरैः सप्तभिः स्वरैरापूरयन्तं वा दरकमलकौमोदकीरथाङ्गसङ्गिपाणिपल्लवं वा नरसिंहराघवादिरूपं वा यथादर्शितविश्वरूपं वा ध्यायन्त उपासते समानाकारमविच्छिन्नं चित्तवृत्तिप्रवाहं संतन्वते समीपवर्तितयाऽसते तिस्ठन्ति वा तेसां मय्यावेशितचेतसां मयि यथोक्त आवेशितमेकाग्रतया प्रवेशितं चेतो यैस्तेषामहं सततोपासितो भगवान्मृत्युसंसारसागरां मृत्युयुक्तो यः संसारो मिथ्याज्ञानतत्कार्यप्रपञ्चः स एव सागरा इव दुरुत्तरस्तस्मात्समुद्धर्ता सम्यगनायसेनोर्ध्वे सर्वबाधावधिभूते शुद्धे ब्रह्मणि धर्ता धारयिता ज्ञानावष्टम्भदानेन भवामि न चिरात्क्षिप्रमेव तस्मिन्नेव जन्मनि । हे पार्थेति सम्बोधनमाश्वासार्थम् ॥६७॥ विश्वनाथः भक्तानां तु ज्ञानं विनैव केवलया भक्त्यैव सुखेन संसारान्मुक्तिरित्याह ये त्विति । मयि यत्प्रान्त्यर्थं संन्यस्य त्यक्त्वा संन्यासशब्दस्य त्यागार्थत्वात् । अनन्येनैव ज्ञानकर्मतपस्यादिरहितेनैव योगेन भक्तियोगेन यदुक्तं यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत्[Bह्ড়् ११.२०.३२] इत्यनन्तरम् । सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ [Bह्ড়् ११.२०.३३] इति । ननु तदपि तेषां संसारतरणे कः प्रकार इति चेत्? सत्यम् । तेषां संसारतरणप्रकारे जिज्ञासा नैव ज्ञायते । यतस्तत्प्रकारं विनैवाहमेव तांस्तारयिष्यामीत्याह तेषामिति । तेन भगवतो भक्तेष्वेव वात्सल्यं न तु ज्ञानिष्विति ध्वनिः ॥६७॥ बलदेवः तथात्मयाथात्म्यं श्रुत्वैवात्मांशिनो मम केवलां भक्तिं ये कुर्वन्ति, न त्वात्मसाक्षात्कृतये प्रयतन्ते, तेषां तु केवलया मद्भक्त्यैव मत्प्राप्तिरचिरेणैव स्यादित्याह ये त्विति द्वाभ्याम् । ये मदेकान्तिनो मयि मत्प्राप्त्यर्थं सर्वाणि स्वविहितान्यपि कर्माणि संन्यस्य भक्तिविक्षेपकत्वबुद्ध्या परित्यज्य मत्परा मदेकपुरुषार्थाः सन्तोऽनन्येन केवलेन मच्छ्रवणादिलक्षणेन योगेनोपायेन मां कृष्णमुपासते । तल्लक्षणां मदुपासनां कुर्वन्ति ध्यायन्तः श्रवणादिकालेऽपि मन्निविष्टमनसः । तेषां मय्यावेशितचेतसां मदेकानुरक्तमनसां भक्तानामहमेव मृत्युयुक्तात्संसारात्सागरवद्दुस्तरात्समुद्धर्ता भवामि । न चिरात्त्वरया तत्प्राप्तिविलम्बासहमानस्तानहं गरुडस्कन्धमारोप्य स्वधाम प्रापयामीत्यर्चिरादिनिरपेक्षा तेषां मद्धामप्राप्तिः नयामि परमं स्थानमर्चिरादिगतिं विना । गरुडस्कन्धमारोप्य यथेच्छमनिवारितः ॥ इति वाराहवचनात् । कर्मादिनिरपेक्षापि भक्तिरभीष्टसाधिका या वै साधनसम्पत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इति नारायणीयात् । सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ॥ इति पाद्माच्च ॥६७॥ __________________________________________________________ भगवद्गीता १२.८ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥८॥ श्रीधरः यस्मादेवं तस्मात्मय्येवेति । मय्येव सङ्कल्पविकल्पात्मकं मन आधत्स्व स्थिरीकुरु । बुद्धिमपि व्यवसायात्मिकां मय्येव निवेशय । एवं कुर्वन्मत्प्रसादेन लब्धज्ञानः सनत अत ऊर्ध्वं देहान्ते मय्येव निवसिष्यसि निवत्स्यसि । यदात्मना वासं करिष्यसि । नात्र संशयः । यथा च श्रुतिः देहान्ते देवः परं ब्रह्मा तारकं व्यचष्टे इति ॥८॥ मधुसूदनः तदेवमियता प्रबन्धेन सगुणोपासनां स्तुत्वेदानीं विधत्ते मय्येवेति । मय्येव सगुणे ब्रह्मणि मनः सङ्कल्पविकल्पात्मकमाधत्स्व स्थापय सर्वा मनोवृत्तीर्मद्विषया एव कुरु । एवकारानुषङ्गेन मय्येव बुद्धिमध्यवसायलक्षणां निवेशय । सर्वा बुद्धिवृत्तीर्मद्विषया एव कुरु, विषयान्तरपरित्यागेन सर्वदा मां चिन्तयेत्यर्थः । ततः किं स्यादित्यत आह निवसिष्यसि निवत्स्यसि लब्धज्ञानः सन्मदात्मना मय्येव शुद्ध अत ऊर्ध्वमेतद्देहान्ते न संशयो नात्र प्रतिबन्धशङ्का कर्तव्येत्यर्थः । एव अत ऊर्ध्वमित्यत्र सन्ध्यभावः श्लोकपूरणार्थः ॥८॥ विश्वनाथः यस्मान्मद्भक्तिरेव श्रेष्ठा तस्मात्त्वं भक्तिमेव कुर्विति तामुपदिशति मय्येवेति त्रिभिः । एवकारेण निर्विशेषव्यावृत्तिः । मयि श्यामसुन्दरे पीताम्बरे वनमालिनि मन आधत्स्व मत्स्मरणं कुर्वित्यर्थः । तथा बुद्धिं विवेकवतीं निवेशय मन्मननं कुर्वित्यर्थः । तच्च मननं ध्यानप्रतिपादकशास्त्रवाक्यानुशीलनम् । ततश्च मय्येव निवसिष्यसीति छान्दसम् । मत्समीप एव निवासं प्राप्नोषीत्यर्थः ॥८॥ बलदेवः यस्मादेवं तस्मात्त्वं मय्येव न तु स्वात्मनि मन आधत्स्व समाहितं कुरु । बुद्धिं मयि निवेशयार्पय । एवं कुर्वाणस्त्वं मय्येव मम कृष्णस्य सन्निधावेव निवत्स्यसि, न तु सनिष्ठवत्सर्गादिकमनुभवन्नैश्वर्यप्रधानं मां प्राप्स्यसीत्यर्थः ॥८॥ __________________________________________________________ भगवद्गीता १२.९ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥९॥ श्रीधरः अत्राशक्तं प्रति सुगमोपायमाह अथेति । स्थिरं यथा भवत्येवं मयि चित्तं धारयितुं यदि शक्तो न भवसि तर्हि विक्षिप्तं चित्तं पुनः पुनः प्रत्याहृत्य मदनुस्मरणलक्षणो योऽभ्यासयोगस्तेन मां प्राप्तुमिच्छ । प्रयत्नं कुरु ॥९॥ मधुसूदनः इदानीं सगुणब्रह्मध्यानाशक्तानामशक्तितारताम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्ध्यानाभ्यासस्तदशक्तौ भागवतधर्मानुष्ठानं तदशक्तौ सर्वकर्मफलत्याग इति त्रीणि साधनानि त्रिभिः श्लोकैर्विधत्ते अथेति । अथ पक्षान्तरे स्थिरं यथा स्यात्तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत्तत एकस्मिन् प्रतिमादावालम्बने सर्वतः समाहृत्य चेतसः पुनः पुनः स्थापनमभ्यासस्तत्पूर्वको योगः समाधिस्तेनाभ्यासयोगेन मामाप्तुमिच्छ यतस्व । हे धनञ्जय ! बहून् शत्रून् जित्वा धनमाहृतवानसि राजसूयाद्यर्थमेकं मनःशत्रुं जित्वा तत्वज्ञानधनमाहरिष्यसीति न तवाश्चर्यमिति सम्बोधनार्थः ॥९॥ विश्वनाथः साक्षात्स्मरणासमर्थं प्रति तत्प्राप्त्युपायमाह अथेति । अभ्यासयोगेनान्यत्रान्यत्र गतमपि मनः पुनः प्रत्याहृत्य मद्रूप एव स्थापनमभ्यासः । स एव योगस्तेन । प्राकृतत्वादिति कुत्सितरूपरसादिषु चलन्त्या मनोनद्यास्तेषु चलनं निरुध्य अतिसुभद्रेषु मदीयरूपरसादिषु तच्चलनं शनैः शनैः सम्पादयेत्यर्थः । हे धनञ्जयेति बहून् शत्रून् जित्वा धनमाहृतवता त्वया मनोऽपि जित्वा ध्यानधनं ग्रहीतुं शक्यमेवेति भावः ॥९॥ बलदेवः ननु गङ्गेव येषां मनोवृत्तिरोधवती तेषां त्वत्प्राप्तिस्त्वरया स्यान्मम तु तादृशी न तद्वृत्तिस्ततः कथं सेति चेत्तत्राह अथेति । स्थिरं यथा स्यात्तथा मयि चित्तं सम्यगनायासेनाधातुमर्पयितुं न शक्नोषि चेत्ततोऽभ्यासयोगेन मामाप्तुमिच्छ यतस्व । ततोऽन्यत्र गतस्य मनसः प्रत्याहृत्य शनैः शनैर्मयि स्थापनमभ्यासस्तेन मनसि मत्प्रवणे सति मत्प्राप्तिः सुलभा स्यादिति भावः ॥९॥ __________________________________________________________ भगवद्गीता १२.१० अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥१०॥ श्रीधरः यदि पुनर्नैवं तत्राह अभ्यास इति । यदि पुनरभ्यासेऽप्यशक्तोऽसि तर्हि मत्प्रीत्यर्थानि यानि कर्माणि एकादश्युपवासव्रतचर्यापूजानामसङ्कीर्तनादीनि तदनुष्ठानमेव परमं यस्य तादृशो भव । एवंभूतानि कर्माण्यपि मदर्थं कुर्वन्मोक्षं प्राप्स्यसि ॥१०॥ मधुसूदनः मत्प्रीणनार्थं कर्म मत्कर्म श्रवणकीर्तनादिभागवतधर्मस्तत्परमस्तदेकनिष्ठो भव । अभ्यासासमर्थ्ये मदर्थं भागवतधर्मसंज्ञकानि कर्माण्यपि कुर्वन् सिद्धिं ब्रह्मभावलक्षणां सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेणावाप्स्यसि ॥१०॥ विश्वनाथः अभ्यासेऽपीति यथा पित्तदूषिता रसना मत्स्यण्डिकां नेच्छति । तथैवाविद्यादूषितं मनस्तद्रूपादिकं मधुरमपि न गृह्णातीत्यतस्तेन दुर्ग्रहेण महाप्रबलेन मनसा सह योद्धुं मया नैव शक्यत इति मन्यसे चेदिति भावः । मत्कर्माणि परमाणि यस्य सः । कर्माणि मदीयश्रवणकीर्तनवन्दनार्चनमन्मन्दिरमार्जनाभ्युक्षणपुष्पाहरणादिपरिचरणादि कुर्वन् विनापि मत्स्मरणं सिद्धिं प्रेमवत्पार्षदत्वलक्षणां प्राप्स्यतीति ॥१०॥ बलदेवः ननु वायोरिव मनसोऽतिचापल्यात्तस्य प्रत्याहारे मम न शक्तिरिति चेत्तत्राह अभ्यासेऽपीति । उक्तलक्षणेऽभ्यासेऽपि चेत्त्वमसमर्थस्तर्हि मत्कर्माणि परमाणि पुमर्थभूतानि यस्य तादृशो भव । तानि च मन्निकेतनिर्माणमत्पुष्पबाटीसेचनादीनि पूर्वमुक्तानि । एवं सुकराणि मदर्थानि कर्माणि कुर्वाणस्त्वं तत्र तरातिमनोज्ञमन्मूर्त्युद्देशमहिम्ना तादृशे मयि निरतमनाः संसिद्धिं मत्सामीप्यलक्षणामवाप्स्यसीत्यतिसुगमोऽयमुपायः ॥१०॥ __________________________________________________________ भगवद्गीता १२.११ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥११॥ श्रीधरः अत्यन्तं भगवद्धर्मपरिनिष्ठायामशक्तस्य पक्षान्तरमाह अथेति । यद्येतदपि कर्तुं न शक्नोषि तर्हि मदयोगं मदेकशरणत्वमाश्रितः सन् सर्वेषां दृष्टादृष्टार्थानामावश्यकानां चाग्निहोत्रादिकर्मणां फलानि नियतचित्तं भूस्त्वा परित्यज । एतदुक्तं भवति मया तावदीश्वराज्ञया यथाशक्ति कर्माणि कर्तव्यानि । फलं तावद्दृष्टमदृष्टं वा परमेश्वराधीनमित्येवं मयि भारमारोप्य फलासक्तिं परित्यज्य वर्तमानो मत्प्रसादेन कृतार्थो भविष्यसीति ॥११॥ मधुसूदनः अथ बहिर्विषयाकृष्टचेतस्त्वादेतन्मत्कर्मपरत्वमपि कर्तुं न शक्नोषि, ततो मद्योगं मदेकशरणत्वमाश्रितो मयि सर्वकर्मसमर्पणं मद्योगस्तं वाश्रितः सन् यतात्मवान् यतः संयतसर्वेन्द्रिय आत्मवान् विवेकी च सन् सर्वकर्मफलत्यागं कुरु फलाभिसन्धिं त्यजेत्यर्थः ॥११॥ विश्वनाथः एतदपि कर्तुमशक्तश्चेत्तर्हि मद्योगमाश्रितो मयि सर्वकर्मसमर्पणम् । मद्योगस्तमाश्रितः सन् सर्वकर्मफलत्यागं प्रथमषट्कोक्तं कुरु । अयमर्थः प्रथमषट्के भगवदर्पितनिष्कामकर्मयोग एव मोक्षोपाय उक्तः । द्वितीयषट्केऽस्मिन् भक्तियोग एव भगवत्प्राप्त्युपाय उक्तः । स च भक्तियोगो द्विविधः भगवन्निष्ठोऽन्तःकरणव्यापारो, बहिष्करणव्यापारश्च । तत्र प्रथमस्त्रिविधः स्मरणात्मको, मननात्मकश्चाखण्डस्मरणासामर्थ्ये तदनुरागिनां तदभ्यासरूपं चेति त्रिक एवायं मन्दधियां दुर्गमः । सुधियां निरपराधानां तु सुगम एव । द्वितीयः श्रवणकीर्तनात्मकं तु सर्वेषां सुगम एवोपायः । एवमुभयोपायवन्तोऽधिकारिणः सर्वतः प्रकृष्टा द्वितीयषट्केऽस्मिन्नुक्ताः । एतत्कृत्यसमर्था इन्द्रियाणां भगवन्निष्ठीकृतावश्रद्धालवश्च भगवदर्पितनिष्कामकर्मिणः प्रथमषट्कोताधिकारिणोऽस्मान्निकृष्टा एवेति ॥११॥ बलदेवः अथ महाकुलीनत्वलोकमुख्यत्वादिना प्रतिबन्धेन बाधितस्त्वमन्यो वै तन्मन्निकेतविमार्जनादिमत्प्रीतिकरमतिसुकरमपि कर्म चेत्कर्तुमशक्तोऽसि ततो मद्योगं मच्छरणतामाश्रितः सन् सर्वेषामनुष्ठीयमानानां कर्मणां फलत्यागं कुरु यतात्मवान् विजितमना भूत्वा, तथा च फलाभिसन्धिशून्यैरग्निहोत्रदर्शपौर्णमास्यादिभिर्मदाराधनरूपैः कर्मभिर्विषतन्तुवदन्तरभ्युदितेन ज्ञानेन स्वपरात्मनोः शेषशेषिभावेऽभ्युदिते स्वशेषिणि सर्वोत्तमत्वेन विदिते शनैः शनैः परापि भक्तिः स्यादिति । एवमेव वक्ष्यति यतः प्रवृत्तिर्भूतानां इत्यादिना मद्भक्तिं लभते परामित्यनेन ॥११॥ __________________________________________________________ भगवद्गीता १२.१२ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥ श्रीधरः तमिमं फलत्यागं स्तौति श्रेय इति । सम्यग्ज्ञानरहितादभ्यासात्युक्तिसहितोपदेशपूर्वकं ज्ञानं श्रेष्ठम् । तस्मादपि तत्पूर्वं ध्यानं विशिष्टम् । ततस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतेः । तस्मादप्युक्तलक्षणः कर्मफलत्यागः श्रेष्ठः । तस्मादेवंभूतात्कर्मफलत्यागात्कर्मसु तत्फलेषु चासक्तिनिवृत्त्या मत्प्रसादेन च समनन्तरमेव संसारशान्तिर्भवति ॥१२॥ मधुसूदनः इदानीमत्रैव साधनविधानप्रयवसानादिमं सर्वफलत्यागं स्तौति श्रेय इति । श्रेयः प्रशस्यतरं हि एव ज्ञानं शब्दयुक्तिभ्यामात्मनिश्चयोऽभ्यासा ज्ञानार्थश्रवणाभ्यासात् । ज्ञानाच्छ्रवणमननपरिनिष्पन्नादपि ध्यानं निदिध्यासनसंज्ञं विशिष्यतेऽतिशयितं भवति साक्षात्काराव्यवहितहेतुत्वात् । तदेवं सर्वसाधनश्रेष्ठं ध्यानं ततोऽप्यतिशयितत्वेनाज्ञकृतः कर्मफलत्यागः स्तूयते । ध्यानात्कर्मफलत्यागो विशिष्यत इत्यनुषज्यते । त्यागान्नियतचित्तेन पुंसा कृतात्सर्वकर्मफलत्यागाच्छान्तिरुपशमः सहेतुकस्य संसारस्यानन्तरमप्यवधानेन न तु कालान्तरमपेक्षते । अत्र यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ इत्यादि श्रुतिषु प्रजहाति यदा कामान् सर्वानित्यादिस्थितप्रज्ञलक्षणेषु च सर्वकामत्यागस्यामृतत्वसाधनत्वमवगतम् । कर्मफलानि च कामास्तत्त्यागोऽपि कामत्यागत्वसामान्यात्सर्वकामत्यागफलेन स्तूयते । यथागस्त्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी कृतेति बाह्मणत्वसामान्यादिदानीन्तना अपि ब्राह्मणा अपरिमेयपराक्रमत्वेन स्तूयन्ते तद्वत् ॥१२॥ विश्वनाथः अथोक्तानां स्मरणमननाभ्यासानां यथापूर्वं श्रैष्ठ्यं स्पष्टीकृयाह श्रेयो हीति । अभ्यासाज्ज्ञानं मयि बुद्धिं निवेशयेत्युक्तं मन्मननं श्रेयः श्रेष्ठम् । अभ्यासे सत्यायासत एव ध्यानं स्यात् । मनने सति त्वनायासत एव ध्यानमिति विशेषात्तस्मात्ज्ञानादपि ध्यानं विशिष्यते श्रेष्ठमित्यर्थः । कुत इत्यत आह ध्यानात्कर्मफलानां स्वर्गादिसुखानां निष्कामकर्मफलस्य मोक्षस्य च त्यागस्तत्स्पृहाराहित्यं स्यात् । स्वतः प्राप्तस्यापि तस्योपेक्षा । निश्चलध्यानात्पूर्वं तु भक्तानामजातरतीनां मोक्षत्यागेच्छैव भवेत् । निश्चलध्यानवतां तु मोक्षोपेक्षा । सैव मोक्षलघुताकारिणी । यदुक्तं भक्तिरसामृतसिन्धौ क्लेशघ्नी शुभदा [Bऋष्१.१.७] इत्यत्र षड्भिः पदैरेतन्माहात्म्यं कीर्तितमिति । यदुक्तं न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ [Bह्ড়् ११.१४.१४] इति । मय्यर्पितात्मा मद्ध्याननिष्ठः । त्यागाद्वैतृष्ण्यादनन्तरमेव शान्तिर्मद्रूपगुणादिकं विना सर्वविषयेष्वेवेन्द्रियाणामुपरतिः । अत्र पूर्वार्धे श्रेयः इति विशिष्यते इति पदद्वयेनान्वयादुत्तरार्धे तु अनन्तरमित्यनेनैवान्वयादेषैव व्याख्या सम्यगुपपद्यते नान्येत्यवधेयम् ॥१२॥ बलदेवः सुकरत्वादप्रमादत्वाज्ज्ञानगर्भत्वाच्चानिभिसंहितं फलं कर्मयोगं स्तौति श्रेयो हीति । अभ्यासान्मत्स्मृतिसातत्यरूपादनिष्पन्नाज्ज्ञानं स्वात्मसाक्षात्कृतिरूपं श्रेयः प्रशस्ततरम् । परमात्मोपलब्धिद्वारत्वात्ज्ञानाच्च तस्मादनिष्पन्नात्साधनभूतं ध्यानं स्वात्मचिन्तनलक्षणं विशिष्यते स्वहितत्वे श्रेयो भवति । ध्यानाच्च तस्मादनिष्पन्नात्कर्मफलत्यागादनन्तरं शान्तिस्त्यक्तफलादनुष्ठिता कर्मणोऽनन्तरं मनःशुद्धिरित्यर्थः । तथा च शुद्धे मनसि ध्यानं निष्पद्यते । निष्पन्ने ध्याने स्वसाक्षात्कृतिरूपं ज्ञानम् । ज्ञाने निष्पन्ने तत्फलभूतं परमात्मज्ञानम् । तेन परा भक्तिस्तयिश्वर्यप्रधानस्य मम प्राप्तिरिति दुर्गमोऽयमुपाय इति भावः । न चायमर्जुनं प्रत्युपदेशस्तस्यैकान्तित्वात् । सन्निष्ठा निष्कामकर्मरता हरिध्यायिनश्च स्वात्मानमनुभूय ततोऽभ्युदितया हरिविषयकत्या पारमैश्वर्यगुणया परया भक्त्या हरिं प्रेमास्पदमनुभवन्तो विमुच्यन्त इति गीताशास्त्रार्थपद्धतिः । किन्त्वेकान्तित्वासक्तं प्रतीतिबोध्यम् ॥१२॥ __________________________________________________________ भगवद्गीता १२.१३१४ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१३॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१४॥ श्रीधरः एवंभूतस्य भक्तस्य क्षिप्रमेव परमेश्वरप्रसादहेतून् धर्मानाह अद्वेष्टेत्यष्टभिः । सर्वभूतानां यथायथमद्वेष्टा मैत्रः करुणश्च । उत्तमेषु द्वेषशून्यः । समेषु मित्रतया वर्तत इति मैत्रः । हीनेषु कृपालुरित्यर्थः । निर्ममो निरहंकारश्च कृपालुत्वादेव अन्यैः सह समे दुःखसुखे यस्य सः । क्षमी क्षमाशीलः ॥१३॥ संतुष्ट इति । सततं लाभेऽलाभे च संतुष्टः सुप्रसन्नचित्तः । योगी अप्रमत्तः यतात्मा संयतस्वभावः । दृढो मद्विषयो यस्य । मय्यर्पिते मनोबुद्धी येन । एवंभूतो यो मद्भक्तः स मे प्रियः ॥१४॥ मधुसूदनः तदेवं मन्दमधिकारिणं प्रत्यतिदुष्करत्वेनाक्षरोपासननिन्दया सुकरं सगुणोपासनं विधायाशक्तितारतम्यानुवादेनान्यान्यपि साधनानि विदधौ भगवान् वासुदेवः कथं नु नाम सर्वप्रतिबन्धरहितः सन्नुत्तमाधिकारितया फलभूतायामक्षरविद्यायामवतरेदित्यभिप्रायेण साधनविधानस्य फलार्थत्वात् । तदुक्तम् निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ इति । भगवता पतञ्जलिना चोक्तं समाधिसिद्धिरीश्वरप्रणिधानातिति । ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च इति च । तत इतीश्वरप्रणिधानादित्यर्थः । तदेवमक्षरोपासननिन्दा सगुणोपासनस्तुतये न तु हेयतया, उदितहोमविधावनुदितहोमनिन्दावत् । न हि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमिति न्यायात् । तस्मादक्षरोपासका एव परमार्थतो योगवित्तमाः । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥ [ङीता ७.१७१८] इत्यादिना पुनः पुनः प्रशस्ततमतयोक्तास्तेषामेव ज्ञानं धर्मजातं चानुसरणीयमधिकारमासाद्य त्वयेत्यर्जुनं बुबोधयिषुः परमहितैषी भगवानभेददर्शिनः कृतकृत्यानक्षरोपासकान् प्रस्तौति अद्वेष्टेति सप्तभिः । सर्वाणि भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावपि प्रतिकूलबुद्ध्यभावान्न द्वेष्टा सर्वभूतानां किन्तु मैत्री स्निग्धता तद्वान् । यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्वभूताभयदाता परमहंसपरिव्राजक इत्यर्थः । निर्ममो देहेऽपि ममेति प्रत्ययरहितः । निरहङ्कारो वृत्तस्वाध्यायादिकृताहङ्कारान्निष्क्रान्तः । द्वेषरागयोरप्रवर्तकत्वेन समे दुःखसुखे यस्य सः । अतएव क्षमी आक्रोशनताडनादिनापि न विक्रियामापद्यते ॥१३॥ तस्यैव विशेषणान्तराणि सन्तुष्ट इति । सततं शरीरस्थितिकारणस्य लाभेऽलाभे च संतुष्टः उत्पन्नालंप्रत्ययः । तथा गुणवल्लाभे विपर्यये च । सततमिति सर्वत्र सम्बध्यते । योगी समाहितचित्तः । यतात्मा संयतशरीरेन्द्रियादिसंघातः । दृढः कुतार्किकैरभिभवितुमशक्यतया स्थिरो निश्चयोऽहमस्म्यकअर्त्रभ्लोक्तृसच्चिदानन्दाद्वितीयं ब्रह्मेत्यध्यवसायो यस्य स दृढनिश्चयः स्थितप्रज्ञ इत्यर्थः । मयि भगवति वासुदेवे शुद्धे ब्रह्मणि अर्पितमनोबुद्धिः समर्पितान्तःकरणः । ईदृशो यो मद्भक्तः शुद्धाक्षरब्रह्मवित्स मे प्रियः, मदात्मत्वात् ॥१४॥ विश्वनाथः एतादृश्याः शान्त्या भक्तः कीदृशो भवतीत्यपेक्षायां बहुविधभक्तानां स्वभावभेदानाह अद्वेष्टेत्यष्टभिः । अद्वेष्टा द्विषत्स्वपि द्वेषं न करोति प्रत्युत मित्रो मित्रतया वर्तते । करुण एषामसद्गतिर्मा भवत्विति बुद्ध्या तेषु कृपालुः । ननु कीदृशेन विवेकेन द्विषत्स्वपि मैत्रीकारुण्ये स्याताम् । तत्र विवेकं विनैवेत्याह निर्ममो निरहंकार इति पुत्रकलत्रादिषु ममत्वाभावाद्देहे चाहङ्काराभावात्तस्य मद्भक्तस्य क्वापि द्वेष एव नैव फलति । कुतः पुनर्द्वेषजनितदुःखशान्त्यर्थं तेन विवेकः स्वीकर्तव्य इति भावः । ननु तदप्यन्यकृतपादुकमुष्टिप्रहारादिभिर्देहव्यथादीनं दुःखं किंचिद्भवत्येव ? तत्राह समदुःखसुखम् । यदुक्तं भगवता चन्द्रार्धशेखरेण नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ [Bह्ড়् ६.१७.२८] इति । सुखदुःखयोः साम्यं समदर्शित्वम् । तच्च मम प्रारब्धफलमिदमव्श्यभोग्यमिति भावनामयम् । साम्येऽपि सहिष्णुवैव दुःखं सह्यत इत्याह क्षमी क्षमवान् । क्षं सहने धातुः । नन्वेतादृशस्य भक्तस्य जीविका कथं सिध्येत्? तत्राह सन्तुष्टः । यदृच्छोपस्थिते किंचिद्यत्नोपस्थिते वा भक्ष्यवस्तुनि सन्तुष्टः । ननु समदुःखसुखमित्युक्तम् । तत्कथं स्वभक्षमालक्ष्य सन्तुष्ट इति तत्राह सततं योगी भक्तियोगयुक्तो भक्तिसिद्धार्थमिति भावः । यदुक्तं आहारार्थं यततैव युक्तं तत्प्राणधारणम् । तत्त्वं विमृश्यते तेन तद्विज्ञाय परं व्रजेत् ॥ इति । किं च देइवादप्राप्तभैक्ष्योऽपि यतात्मा संयतचित्तः क्षोभरहित इत्यर्थः । दैवाच्चित्तक्षोभे सत्यपि तदुपशमार्थमष्टाङ्गयोगाभ्यासादिकं नैव करोतीत्याह दृढनिश्चयोऽनन्यभक्तिरेव मे कर्तव्येति निश्चयस्तस्य न शिथिलीभवतीत्यर्थः । सर्वत्र हेतुः मय्यर्पितमनोबुद्धिर्मत्स्मरणमननपरायण इत्यर्थः । ईदृशो भक्तस्तु मे प्रियो मामतिप्रीणयतीत्यर्थः ॥१३१४॥ बलदेवः एवमेकान्तिभक्तान् परिनिष्ठितादीननेकान्तिभक्तान् सनिष्ठांश्च तत्तत्साधनभेदैरुपवर्ण्य तेषां सर्वोपरञ्जकान् गुणान् विदधाति अद्वेष्टेति सप्तभिः । सर्वभूतानामद्वेष्टा द्वेषं कुर्वत्स्वपि तेषु मत्प्रारभ्दानुगुणपरेशप्रेरितान्यमूनि मह्यं द्विषन्तीति द्वेषशून्यः । परेशाधिष्ठानान्यमूनीति तेषु मैत्रः स्निग्धः । केनचिन्निमित्तेन खिन्नेषु माभूदेषां खेद इति करुणः । देहादिषु निर्ममः प्रकृतेरमी विकारा न ममेति तेषु ममताशून्यः । निरहङ्कारस् तेष्वात्माभिमानरहितः । समदुःखसुखः सुखे सति हर्षेण दुःखे सति उद्वेगेन चाव्याकुलः । यतः क्षमी तत्तत्सहिष्णुः । सततं सन्तुष्टो लाभेऽलाभे च प्रसन्नचित्तः । यतो योगी गुरूपदिष्टोपायनिष्ठः । यतात्मा विजितेन्द्रियवर्गः । दृढनिश्चयो दृढः कुतर्कैरभिभवितुमशक्यतया स्थिरो निश्चयो हरेः किङ्करोऽस्मीति अध्यवसायो यस्य सः । अतो मय्यर्पितमनोबुद्धिः । एवंभूतो यो मद्भक्तः स मे प्रियः प्रीतिकर्ता ॥१३१४॥ __________________________________________________________ भगवद्गीता १२.१५ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१५॥ श्रीधरः किं च यस्मादिति । यस्मात्सकाशाल्लोको जनो नोद्विजते भयशङ्कया संक्षोभं न प्राप्नोति । यश्च लोकान्नोद्विजते । यश्च स्वाभाविकैर्हर्षादिभिर्युक्तः । तत्र हर्षः स्वस्येष्टलाभ उत्साहः । अमर्षः परस्य लाभेऽसहनम् । भयं त्रासः । उद्वेगो भयादिनिमित्तश्चित्तक्षोभः । एतैर्विमुक्तो यो मद्भक्तः स च मे प्रियः ॥१५॥ मधुसूदनः पुनस्तस्यैव विशेषणानि यस्मादिति । यस्मात्सर्वभूताभयदायिनः संन्यासिनो हेतोर्नोद्विजते न सन्तप्यते लोको यः कश्चिदपि जनः । तथा लोकान्निरपराधोद्वेजनैकव्रतात्खलजनान्नोद्विजते च यः । अद्वैतदर्शित्वात्परमकारुणिकत्वेन क्षमाशीलत्वाच्च । किं च हर्षः स्वस्य प्रियलाभे रोमाञ्चाश्रुपातादिहेतुरानन्दाभिव्यञ्जकश्चित्तवृत्तिविशेषः । अमर्षः परोत्कर्षासहनरूपश्चित्तवृत्तिविशेषः । भयं व्याघ्रादिदर्शनाधीनश्चित्तवृत्तिविशेषस्त्रासः । उद्वेग एकाकी कथं विजने सर्वपरिग्रहशून्यो जीविष्यामीत्येवंविधो व्याकुलतारूपश्चित्तवृत्तिविशेषस्तैर्हर्षामर्षभयोद्वेगैर्मुक्तो यः । अद्वैतदर्शितया तदयोग्यत्वेन तैरेव स्वयं परित्यक्तो न तु तेषां त्यागाय स्वयं व्यापृत इति यावत् । तेन मद्भक्त इत्यनुकृष्यते । ईदृशो मद्भक्तो यः स मे प्रिय इति पूर्ववत् ॥१५॥ विश्वनाथः किं च यस्यास्ति भक्तिर्भगवत्यकिंचना सर्वैर्गुणैस्तत्र समासते सुराः [Bह्ড়् ५.१८.१२] इत्याद्युक्तेर्मत्प्रीतिजनका अन्येऽपि गुणा मद्भक्त्या मुहुरभ्यस्तया स्वत एवोत्पद्यन्ते, तानपि त्वं शृण्वित्याह । यस्मादिति पञ्चभिः । हर्षादिभीः प्राकृतैर्हर्षामर्षभयोद्वेगैर्मुक्त इत्यादिनोक्तानपि कांश्चिद्गुणान् दुर्लभत्वज्ञापनार्थं पुनराह यो न हृष्यतीति ॥१५॥ बलदेवः यस्माल्लोकः कोऽपि जनो नोद्विजते भयशङ्कया क्षोभं न लभते । यः कारुणिकत्वाज्जनोद्वेजकं कर्म न करोति । लोकाच्च यो नोद्विजते सर्वाविरोधित्वविनिश्चयाद्यदुद्वेजकं कर्म लोको न करोति । यश्च हर्षादिभिः कर्तृभिर्मुक्तो, न तु तेषां मोचने स्वयं व्यापारी । अतिगम्भीरात्मरतिनिमग्नत्वात्तत्स्पर्शेनापि रहित इत्यर्थः । तत्र स्वभोग्यागमोत्साहो हर्षः, परभोग्यागमासहनममर्षः । दुष्टसत्त्वदर्शनाधीनो वित्रासः भयम् । कथं निरुद्यमस्य मम जीवनमिति विक्षोभस्तूद्वेगः । एताश्चतस्रश्चित्तवृत्तयः ॥१५॥ __________________________________________________________ भगवद्गीता १२.१६ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥ श्रीधरः किं च अनपेक्ष इति । अनपेक्षो यदृच्छयोपस्थितेऽप्यर्थे निस्पृहः । शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः । दक्षोऽनलसः । उदासीनः पक्षपातरहितः । गतव्यथ आधिशून्यः । सर्वान् दृष्टादृष्टार्थानारम्भानुद्यमान् परित्यक्तुं शीलं यस्य सः । एवंभूतः सन् यो मद्भक्तः स मे प्रियः ॥१६॥ मधुसूदनः किं च अनपेक्ष इति । निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्वपि निःस्पृहः । शुचिबाह्याभ्यन्तरशौचसम्पन्नः । दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः । उदासीनो न कस्यचिन्मित्रादेः पक्षं भजते यः । गतव्यथः परैस्ताड्यमानस्यापि गता नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायामपि व्यथायामपकरृष्वनपकर्तृत्वं क्षमित्वम् । व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतगतव्यथत्वमिति भेदः । ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान् परित्यक्तुं शीलं यस्य स सर्वारम्भपरित्यागी सन्न्यासी यो मद्भक्तः स मे प्रियः ॥१६॥ विश्वनाथः अनपेक्षो व्यवहारिककार्यापेक्षारहित उदासीनो व्यवहारिकलोकेष्वनासक्तः । सर्वान् व्यवहारिकान् दृष्टादृष्टार्थांस्तथा पारमार्थिकानपि कांश्चित्शास्त्राध्यापनादीनारम्भानुद्यमान् परिहर्तुं शीलं यस्य सः ॥१६॥ बलदेवः अनपेक्षः स्वयमागतेऽपि भोग्ये निस्पृहः । शुचिर्बाह्याभ्यन्तरपावित्र्यवान् । दक्षः स्वशास्त्रार्थविमर्शसमर्थः । उदासीनंु परपक्षाग्राही । गतव्यथोऽपकृतोऽप्याधिशून्यः । सर्वारम्भपरित्यागी स्वभक्तिप्रतीपाखिलोद्यमरहितः ॥१६॥ __________________________________________________________ भगवद्गीता १२.१७ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥ श्रीधरः किं च य इति । प्रियं प्राप्य यो न हृष्यति । अप्रियं प्राप्य यो न द्वेष्टि । इष्टार्थनाशे सति यो न शोचति । अप्राप्तमर्थं यो न काङ्क्षति । शुभाशुभे पुण्यपापे परित्यक्तुं शीलं यस्य सः । एवंभूतो भूत्वा यो मद्भक्तिमान् स मे प्रियः ॥१७॥ मधुसूदनः किं च य इति । समदुःखसुख इत्येतद्विवृणोति । यो न हृष्यतीष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ न शोचति प्राप्तेष्टवियोगे । न काङ्क्षति अप्राप्तेष्टयोगे । सर्वारम्भपरित्यागीत्येतद्विवृणोति शुभाशुभे सुखसाधनदुःखसाधने कर्मणी परित्यक्तुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥ विश्वनाथः णोथिन्ग्. बलदेवः यः प्रियं पुत्रशिष्यादि प्राप्य न हृष्यति । अप्रियं तत्प्राप्य तत्र न द्वेष्टि । प्रिये तस्मिन् विनष्टे न शोचति । अप्राप्तं तन्नाकाङ्क्षति । शुभं पुण्यमशुभं पापं तदुभयं प्रतिबन्धकत्वसाम्यात्परित्यक्तुं शीलं यस्य सः ॥१७॥ __________________________________________________________ भगवद्गीता १२.१८१९ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१८॥ तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१९॥ श्रीधरः किं च सम इति । शत्रौ च मित्रे च सम एकरूपः । मानापमानयोरपि तथा सम एव । हर्षविषादशून्य इत्यर्थः । शीतोष्णयोः सुखदुःखयोश्च समः । सङ्गविवर्जितः क्वचिदप्यनासक्तः ॥१८॥ किं च तुल्यनिन्दास्तुतिरिति । तुल्या निन्दास्तुतिश्च यस्य सः । मौनी संयतवाक् । येन केनचित्यथालब्धेन संतुष्टः । अनिकेतो नियतावासशून्यः । स्थिरमतिर्व्यवस्थितचित्तः । एवंभूतो भक्तिमान् यः स नरो मम प्रियः ॥१९॥ मधुसूदनः किं च सम इति । पूर्वस्यैव प्रपञ्चः । सङ्गविवर्जितश्चेतनाचेतनसर्वविषयशोभनाध्यासरहितः । सर्वदा हर्षविषादशून्य इत्यर्थः । स्पष्टम् ॥१८॥ किं च तुल्यनिन्दास्तुतिरिति । निन्दा दोषकथनम् । स्तुतिर्गुणकथनम् । ते दुःखसुखाजनकतया तुल्ये यस्य स तथा । मौनी संयतवाक् । ननु शरीरयात्रानिर्वाहाय वाग्व्यापारोऽपेक्षित एव नेत्याह संतुष्टो निवृत्तस्पृहः । किं च अनिकेतो नियतनिवासरहितः । स्थिरा परमार्थवस्तुविषया मतिर्यस्य स स्थिरमतिः । ईदृशो यो भक्तिमान् स मे प्रियो नरः । अत्र पुनः पुनर्भक्तेरुपादानं भक्तिरेवापवर्गस्य पुष्कलं कारणमिति द्रढयितुम् ॥१९॥ विश्वनाथः अनिकेतः प्राकृतस्वास्पदासक्तिशून्यः ॥१८१९॥ बलदेवः समः शत्रौ चेति स्फुटार्थः । सङ्गवर्जितः कुसङ्गशून्यः । तुल्येति निन्दया दुःखं स्तुत्या सुखं च यो न विन्दति । मौनी यतवाक्स्वेष्टमननशीलो वा । येन केनचिददृष्टाकृष्टेन रुक्षेण स्निग्धेन वान्नादिना सन्तुष्टः । अनिकेतो नियतनिवासरहितो निकेतमोहशून्यो वा । स्थिरमतिर्निश्चितज्ञानः । एष्वद्वेष्टेत्यादिषु सप्तसु येषु गुणानां पुनरप्यभिधानं तत्तेषामतिदौर्लभ्यज्ञापनार्थमित्यदोषः । सन्निष्ठादीनां त्रिविधानां भक्तानां सम्भूय स्थिता एतेऽद्वेष्टृत्वादयो धर्मा यथासम्भवतारतम्येनैव सुधीभिः सङ्गमनीयाः ॥१८१९॥ __________________________________________________________ भगवद्गीता १२.२० ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥२०॥ श्रीधरः उक्तं धर्मजातं सपहलमुपसंहरति ये त्विति । यथोक्तमुक्तप्रकारम् । धर्म एवामृतम् । अमृतत्वसाधनत्वात् । धर्म्यामृतमिति केचित्पठन्ति । ये तदुपासतेऽनुतिष्ठन्ति श्रद्धां कुर्वन्तः । मत्पराश्च सन्तः । मद्भक्तास्तेऽतीव मे प्रिया इति ॥२०॥ दुःखमव्यक्तवर्त्मैव तद्बहुविघ्नमतो बुधः । सुखं कृष्णपदाम्भोजं भक्तिसत्पथवान् भजेत् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां भक्तियोगो नाम द्वादशोऽध्यायः ॥ ॥१२॥ मधुसूदनः अद्वेष्टेत्यादिनाक्षरोपासकादीनां जीवन्मुक्तानां संन्यासिनां लक्षणभूतं स्वभावसिद्धं धर्मजातमुक्तम् । यथोक्तं वार्तिके उत्पन्नात्मावबोधस्य ह्यद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्येव न तु साधनरूपिणः ॥ इति । एतदेव च पुरा स्थितप्रज्ञलक्षणरूपेणाभिहितम् । तदिदं धर्मजातं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर्मोक्षसाधनं भवतीति प्रतिपादयन्नुपसंहरति ये त्विति । ये तु संन्यासिनो मुमुक्षवो धर्मामृतं धर्मरूपममृतसाधनत्वादमृतवदास्वाद्यत्वाद्वेदं यथोक्तमद्वेष्टा सर्वभूतानामित्यादिना प्रतिपादितं पर्युपासतेऽनुतिष्ठन्ति प्रयत्नेन श्रद्दधानाः सन्तो मत्परमा अहं भगवानक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर्येषां ते मत्परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास्तेऽतीव मे प्रियाः । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः इति पूर्वसूचितस्यायमुपसंहारः । यस्माद्धर्मामृतमिदं श्रद्धयानुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्मादिदं ज्ञानवतः स्वभावसिद्धतया लक्षणमपि मुमुक्षुणात्मतत्त्वजिज्ञासुनात्मज्ञानोपायत्वेन यत्नादनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तदेवं सोपाधिकब्रह्माभिध्यानपरिपाकान्निरुपाधिकं ब्रह्मानुसन्दधानस्याद्वेष्टृत्वादिधर्मविशिष्टस्य मुख्यस्याधिकारिणः श्रवणमनननिदिध्यासनान्यावर्तयतो वेदान्तवाक्यार्थतत्त्वसाक्षात्कारसम्भवात्ततो मुक्त्युपपतेर्मुक्तिहेतुवेदान्तमहावाक्यार्थान्वययोग्यस्तत्पदार्थो ऽनुसन्धेय इति मध्यमेन षट्केन सिद्धम् ॥२०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपाद शिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां भक्तियोगो नाम द्वादशोऽध्यायः ॥ ॥१२॥ विश्वनाथः उक्तवान् बहुविधस्वभक्तनिष्ठान् धर्मानुपसंहरन् कार्त्स्न्येनैतल्लिप्सूनां तच्छ्रवणविचारणादिफलमाह ये त्विति । एते भक्त्युत्थशान्त्युत्थधर्मा न प्राकृता गुणाः भक्त्या तुष्यति कृष्णो न गुणैः इत्युक्तकोटितः । तु भिन्नोपक्रमे उक्तलक्षणा भक्ता एकैकसुस्वभावनिष्ठाः । एते तु तत्तत्सर्वसल्लक्षणेप्सवः साधका अपि तेभ्यः सिद्धेभ्योऽपि श्रेष्ठाः । अतएवातेति पदम् ॥२०॥ सर्वश्रेष्ठा सुखमयी सर्वसाध्यसुसाधिका । भक्तिरेवाद्भुतगुणेत्यध्यायार्थो निरूपितः ॥ निम्बद्राक्षे इव ज्ञानभक्ती यद्यपि दर्शिते । आदीयेते तदप्येते तत्तदास्वादलोभिभिः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥१२॥ बलदेवः उक्तभक्तियोगमुपसंहरन् तस्मिन्निष्ठाफलमाह ये त्विति । ये भक्ता यथोक्तं मय्यावेश्य मनो ये मामित्यादिभिर्यथागतमिदं धर्मामृतं पर्युपासते । प्राप्यं मामिव प्रापकं तत्समाश्रयन्ति । श्रद्दधाना भक्तिश्रद्धालवो मत्परमा मन्निरतास्ते ममातीव प्रिया भवन्ति ॥२०॥ वशः स्वैकजुषां कृष्णः स्वभक्त्येकजुषां तु सः । प्रीत्यैवातिवशः श्रीमानिति द्वादशनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये एकादशोऽध्यायः ॥१२॥ ********************************************************** Bहगवद्गित १३ भगवद्गीता १३.१ श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥ श्रीधरः भक्तानामहमुद्धर्ता संसारादित्यवादि यत् । त्रदोशेऽथ तत्सिद्ध्यै तत्त्वज्ञानमुदीर्यते ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात्, भवामि न चिरात्पार्थ [ङीता १२.७] इति पूर्वं प्रतिज्ञातम् । न चात्मज्ञानं विना संसारादुद्धरणं सम्भवतीति तत्त्वज्ञानोपदेशार्थं प्रकृतिपुरुषविवेकाध्याय आरभ्यते । तत्र यत्सप्तमेऽध्याये अपरा परा चेति प्रकृतिद्वयमुक्तं तयोरविवेकाज्जीवभावमापन्नस्य चिदंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थमीश्वरस्य सृष्ट्यादिषु प्रवृत्तिः । तदेव प्रकृतिद्वयं क्षेत्रक्षेत्रज्ञशब्दवाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यन् भगवानुवाच इदमिति । इदं भोगायतनं शरीरं क्षेत्रमित्यभिधीयते । संसारस्य प्ररोहभूमित्वात् । एतद्यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः । कृषीबलवत्तत्फलभोक्तृत्वात् । तद्विदः क्षेत्रक्षेत्रज्ञयोर्विवेकज्ञाः ॥१॥ मधुसूदनः ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं कालिन्दीपुलिनेषु यत्किमपि तन्नीलं महो धावति ॥ प्रथममध्यमषट्कयोस्तत्त्वंपदार्थावुक्तावुत्तरस्तु षट्को वाक्यार्थनिष्ठः सम्यग्धीप्रधानोऽधुनारभ्यते । तत्र तेषामहं समुद्धर्ता मृत्युसंसारसागराद्भवामि [ङीता १२.७] इति प्रागुक्तम् । न चात्मज्ञानलक्षणान्मृत्योरात्मज्ञानं विनोद्धरणं सम्भवति । अतो यादृशेनात्मज्ञानेन मृत्युसंसारनिवृत्तिर्येन च तत्त्वज्ञानेन युक्ता अद्वेष्टृत्वादिगुणशालिनः संन्यासिनः प्राग्व्याख्यातास्तदात्मतत्त्वज्ञानं वक्तव्यम् । तच्चाद्वितीयेन परमात्मना सह जीवस्याभेदमेव विषयीकरोति । तद्भेदभ्रमहेतुकत्वात्सर्वानर्थस्य । तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानामसंसारिणैकेन परमात्मना कथमभेदः स्यादित्याशङ्कायां संसारस्य भिन्नत्वस्य चाविद्याकल्पितानात्मधर्मत्वान्न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयम् । तदर्थं देहेन्द्रियान्तःकरणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रमेक एव निर्विकार इति प्रतिपादनाय क्षेत्रक्षेत्रज्ञविवेकः क्रियतेऽस्मिन्नध्याये । तत्र ये द्वे प्रकृती भूम्यादिक्षेत्ररूपतया जीवरूपक्षेत्रज्ञतया चापरपरशब्दवाच्ये सूचिते तद्विवेकेन तत्त्वं निरूपयिष्यन् श्रीभगवानुवाच इदं शरीरमिति । इदमिन्द्रियान्तःकरणसहितं भोगायतनं शरीरं हे कौन्तेय ! क्षेत्रमित्यभिधीयते । सस्यस्येवास्मिन्नसकृत्कर्मणः फलस्य निर्वृत्तेः । एतद्यो वेत्ति अहं ममेत्यभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीबलवत्तत्फलभोक्तृत्वात् । तद्विदः क्षेत्रक्षेत्रज्ञयोर्विवेकविदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात्कर्मत्वं क्षेत्रज्ञशब्दे च द्वित्यां विनवेतिशब्दमाहरन् स्वप्रकाशत्वात्कर्मत्वाभावमविवेकिन एवाहुः स्थूलदृशामगोचरत्वादिति कथयितुं विलक्षणवचनव्यक्त्यैकत्र कर्तृपदोपादानेन च निर्दिशति भगवान् ॥१॥ विश्वनाथः नमोऽस्तु भगवद्भक्त्यै कृपया स्वांशलेशतः । ज्ञानादिष्वपि तिष्ठेत्तत्सार्थकीकरणा यया ॥ षट्के तृतीयेऽत्र भक्त्मिश्रं ज्ञानं निरूप्यते । तन्मध्ये केवला भक्तिरपि भङ्ग्या प्रकृष्यते ॥ त्रयोदशे शरीरं च जीवात्मपरमात्मनोः । ज्ञानस्य साधनं जीवः प्रकृतिश्च विशिष्यते ॥ तदेवं द्वितीयेन षट्केन केवलया भक्त्या भगवत्प्राप्तिः । ततोऽन्या अहंग्रहोपासनाद्यास्तिस्र उपासनाश्चोक्ताः । अथ प्रथमषत्कोदितानां निष्कामकर्मयोगिनां भक्तिमिश्रज्ञाणादेव मोक्षस्तच्च ज्ञानं सङ्क्षेपादुक्तमपि पुनः क्षेत्रक्षेत्रज्ञादिविवेचनेन विवरितुं तृइतीयं षट्कमारभते ॥ तत्र किं क्षेत्रं कः क्षेत्रज्ञ इत्यपेक्षायामाह इदमिति । इदं सेन्द्रियं भोगायतनं शरीरं क्षेत्रं संसारस्य प्ररोहभूमित्वात् । तद्यो वेत्ति बन्धदशायामहंममेत्यभिमन्यमानं स्वसम्बन्धित्वेनैव जानाति, मोक्षदशायामहंममेत्यभिमानरहितः स्वसम्बन्धरहितमेवयो जानाति, तमुभयावस्थं जीवं क्षेत्रज्ञमिति प्राहुः । कृषीबलवत्स एव क्षेत्रज्ञस्तत्फलभोक्ता च । यदुक्तं भगवता अदन्ति चैकं फलमस्य गृध्ना ग्रामेचरा एकमरण्यवासाः । हंसा य एकं बहुरूपमिज्यैर् मायामयं वेद स वेद वेदम् ॥ इति । [Bह्ড়् ११.१२.२३] अस्यार्थः गृध्नन्तीति गृध्रा ग्रामेचरा बद्धजीवा अस्य वृक्षस्यकं फलं दुःखमदन्ति, परिणामतः स्वर्गादेरपि दुःखरूपत्वात् । अरण्यवासा हंसा मुक्तजीवा एकफलं सुखमदन्ति, सर्वथा सुखरूपस्यापवर्गस्याप्येतज्जन्यत्वात् । एवमेकमपि संसारवृक्षं बहुविधनरकस्वर्गापवर्गप्रापकत्वाद्बहुरूपं मायाशक्तिसमुद्भूतत्वान्मायामयम् । इज्यैः पूज्यैर्गुरुभिः कृत्वा यो वेदेति तद्विदः क्षेत्रक्षेत्रज्ञयोर्वेदितारः ॥१॥ बलदेवः कथिताः पूर्वषट्काभ्यामर्थाज्जीवादयोऽत्र ये । स्वरूपाणि विशोध्यन्ते तेषां षट्केऽन्तिमे स्फुटम् ॥ भक्तौ पूर्वोपदिष्टायां ज्ञानं द्वारं भवत्यतः । देहजीवेशविज्ञानं तद्वक्तव्यं त्रयोदशे ॥ आद्यषट्के निष्कामकर्मसाध्यं ज्ज्ञानोपयोगितया दर्शितम् । मध्यषत्के तु भक्तिशब्दितं परमात्मोपासनं तन्महिमनिगदपूर्वकमुपदिष्टम् । तच्च केवलं तद्वश्यताकरं सत्तत्प्रापकम् । आर्तादीनां तु तमुपासीनानामार्तिविनाशादिकरं तदेकान्तिप्रसङ्गेन केवलं सत्तत्प्रापकं च । योगेन ज्ञानेन चोपसृष्टं त्वैश्वर्यप्रधानतद्रूपोपलम्भकं मोचकं चेत्युक्तम् । तथास्मिन्नन्त्यषत्के प्रकृतिपुरुषतत्संयोगहेतुकजगत्तदीश्वरस्वरूपाणि कर्मज्ञानभक्तिस्वरूपाणि च विविच्यन्ते । ज्ञानवैशद्याय एतावत्त्रयोगशेऽस्मिन्नध्याये देहजीवपरेशस्वरूपाणि विवेचनीयानि । देहादिविविक्तस्यापि जीवात्मनो देहसम्बन्धहेतुस्तद्विवेकानुसन्धिप्रकारश्च विमर्शनीयः । तदिदमर्थजातमभिधातुं भगवानुवाच इदमिति । हे कौन्तेय इदं सेन्द्रियप्राणं शरीरं भोक्तुर्जीवस्य भोग्यसुखदुःखादिप्ररोहकत्वात्क्षेत्रमित्यभिधीयते तत्त्वज्ञैः । एतच्छरीरं देवोऽहं मानवोऽहं स्थूलोऽहम् इत्यज्ञैरात्मभेदेन प्रतीयमानमपि यः शय्यासनादिवदात्मनो भन्नमात्मभोगमोक्षसाधनं च वेत्ति, तं वेद्याच्छरीरात्तद्वेदितृतया भिन्नं तद्विदः क्षेत्रक्षेत्रज्ञस्वरूपज्ञाः क्षेत्रज्ञमिति प्राहुः । भोगमोक्षसाधनत्वं शरीरस्योक्तं श्रीभगवते अदन्ति चैकं फलमस्य गृध्ना ग्रामेचरा एकमरण्यवासाः । हंसा य एकं बहुरूपमिज्यैर् मायामयं वेद स वेद वेदम् ॥ इति । [Bह्ড়् ११.१२.२३] शरीरात्मवादी तु क्षेत्रज्ञो न, क्षेत्रत्वेम तज्ज्ञानाभावात् ॥१॥ __________________________________________________________ भगवद्गीता १३.२ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२॥ श्रीधरः तदेवं संसारिणः स्वरूपमुक्तम् । इदानीं तस्यैव पारमार्थिकमसंसारिस्वरूपमाह क्षेत्रज्ञमिति । त च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्वक्षेत्रेष्वनुगतं मामेव विद्धि । तत्त्वमसि इति श्रुत्या लक्षितेन चिदंशेन मद्रूपस्योक्तत्वातादरार्थमेव तज्ज्ञानं स्तौति । क्षेत्रक्षेत्रज्ञयोर्यदेवं वैलक्षणेयन् ज्ञानं तदेव मोक्षहेतुत्वान्मम ज्ञनं मतम् । अन्यत्तु वृथापाण्डित्यम् । बन्धहेतुत्वादित्यर्थः । तदुक्तं तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ इति । मधुसूदनः एवं देहेन्द्रियादिविलक्षणं स्वप्रकाशं क्षेत्रज्ञमभिधाय तस्य पारमार्थिकं तत्त्वमसंसारिपरमात्मनैक्यमाह क्षेत्रज्ञमपीति । सर्वक्षेत्रेषु य एकः क्षेत्रज्ञः स्वप्रकाशचैतन्यरूपो नित्यो विभुश्च तमविद्याध्यारोपितकर्तृत्वभोक्तृत्वादिसंसारधर्मं क्षेत्रज्ञमविद्यकरूपपरित्यागेन मामीश्वरमसंसारिणमद्वितीयब्रह्मानन्दरूपं विद्धि जानीहि । हे भारत ! एवं च क्षेत्रं मायाकल्पितं मिथ्या । क्षेत्रज्ञश्च परमार्थसत्यस्तद्भ्रमाधिष्ठानमिति क्षेत्रक्षेत्रज्ञयोर्यज्ज्ञानं तदेव मोक्षसाधनत्वाज्ज्ञानमविद्याविरोधिप्रकाशरूपं मम मतमन्यत्त्वज्ञानमेव तद्विरोधित्वादित्यभिप्रायः । अत्र जीवेश्वरयोराविद्यको भेदः पारमार्थिकस्त्वभेद इत्यत्र युक्तयो भाष्यकृद्भिर्वर्णिताः । अस्माभिस्तु ग्रन्थविस्तरभयात्प्रागेव बहुधोक्तत्वाच्च नोपन्यस्ताः ॥२॥ विश्वनाथः एवं क्षेत्रज्ञानात्जीवात्मनः क्षेत्रज्ञत्वमुक्तम्, परमात्मनस्तु ततोऽपि कार्त्स्न्येन सर्वक्षेत्रज्ञत्वात्क्षेत्रज्ञत्वमाह क्षेत्रज्ञमिति । सर्वक्षेत्रेषु नियन्तृत्वेन स्थितं मां परमात्मानं क्षेत्रज्ञं विद्धि । जीवानां प्रत्येकमकैकक्षेत्रज्ञ्नानां तदपि न कृत्स्नम् । मम त्वेकस्यैव सर्वक्षेत्रज्ञत्वं कृत्स्नमेवेति विशेषो ज्ञेयः । किं ज्ञानमित्यपेक्षायामाह क्षेत्रेण सह क्षेत्रज्ञयोर्जीवात्मपरमातनोर्यज्ज्ञानं क्षेत्रजीवात्मपरमात्मनां यज्ज्ञानम् इत्यर्थः । तदेव ज्ञानं मम मतं सम्मतं च । तत्र ग्रन्थविरोधाद्व्याख्यान्तरेण एकात्मवादपक्षो नानुकर्तव्यः ॥२॥ बलदेवः क्षेत्रज्ञानाज्जीवात्मनः क्षेत्रज्ञत्वमुक्तम् । अथ परमात्मनस्तदाह क्षेत्रज्ञं चापि मामिति । हे भारत्सर्वक्षेत्रेषु मां च क्षेत्रज्ञं विद्धि । अपिरवधारणे । जीवाः स्वं स्वं क्षेत्रं स्वभोगमोक्षसाधनं जानन्तः क्षेत्रज्ञाः प्रजावत् । अहं तु सर्वेश्वर एक एव सर्वाणि तानि भर्तव्यानि च जानन् तत्सर्वक्षेत्रज्ञो राजवदित्यर्थः । सर्वेश्वर्स्यापि क्षेत्रेश्वरस्यापि क्षेत्रज्ञत्वं क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ इत्यादि स्मृतिभ्यः । किं ज्ञानमित्यपेक्षायामाह क्षेत्रेति । क्षेत्रेण सहितौ क्षेत्रज्ञौ जीवपरौ क्षेत्रक्षेत्रज्ञौ । तत्सहितयोस्तयोर्मिथो विवेकेन यज्ज्ञानं तदेव ज्ञानं मम मतम् । ततोऽन्यथा त्वज्ञानमित्यर्थः । इदमत्र बोध्यं प्रकृतिजीवेश्वराणां भोग्यत्वभोक्तृत्वनियन्तृत्वधर्मकत्वान्मिथःसम्पृक्तानामपि तेषां न तत्तद्धर्मसाङ्कर्यं चित्राम्बररूपवदित्येवमाह सूत्रकारः न तु दृष्टान्तभावातिति । श्रुतयश्च प्रकृत्यादीनां विविक्ततद्धर्मकतामाहुः[*Eण्ड्ण्Oट्E] पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति । [श्वेतू १.६] ज्ञाज्ञौ द्वावजावीशानीशानावजा ह्येका भोक्तृभोगार्थयुक्तौ । [श्वेतू १.९] क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । [श्वेतू १.१०] भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । [श्वेतू १.१२] अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां अजोऽन्यः ॥ [श्वेतू ४.५] प्रधानक्षेत्रज्ञपतिर्गुणेशः । [श्वेतू ६.१६] इत्यादयः । अत्रापि क्षराक्षरशब्दबोध्यात्क्षेत्रक्षेत्रज्ञरूपाद्युगलात्स्वस्य पुरुषोत्तमस्यान्यत्वं वक्ष्यति द्वाविमौ पुरुषौ इत्यादिभिस्तस्मान्मिथः सम्पृक्तानामपि प्रकृत्यादीनां विविक्ततया ज्ञानं तात्त्विकमिति । यत्त्वेकात्मवादिनः क्षेत्रज्ञं चापि मां विद्धि इत्यत्र सामानाधिकरण्यप्रतीत्या सर्वेश्वरस्यैव सतोऽस्या विद्ययैव क्षेत्रज्ञभावो रज्जोरिव भुजङ्गमत्वम् । तन्निवृत्तये हरेराप्ततमस्येदं वाक्यं क्षेत्रज्ञं चापि मामिति रज्जुरियं न भुजङ्ग इत्याप्तवाक्याद्भुजङ्गत्वभ्रान्तिरिव क्षेत्रज्ञत्वभ्रान्तिरस्माद्वाक्याद्विनश्यतीत्याहुस्तत्किलोपदेश्यासम्भवादेव निरस्तमिति देहिनोऽस्मिनित्यस्य भाष्ये द्रष्टव्यम् । एवं तु व्याख्यातं युज्यते । चशब्दः क्षेत्रसमुच्चयार्थः । क्षेत्रं क्षेत्रज्ञं च मामेव विद्धि । मदधीनस्थितिप्रवृत्तिकत्वान्मद्व्याप्यत्वाच्च मदात्मकं जानीहीति । एवमेवोक्तं क्षेत्रक्सेत्रज्ञयोरिति । तयोर्मदधीनप्रवृत्तिकत्वादिभिर्मदात्मकतया यज्ज्ञानं तज्ज्ञानं मम मतमितोऽन्यथा त्वमतमिति । __________________________________________________________ भगवद्गीता १३.३ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥३॥ श्रीधरः तत्र यद्यपि चतुर्विंशत्या भेदैर्भिन्ना प्रकृतिः क्षेत्रमित्याभिप्रेतं तथापि देहरूपेण परिणतायामेव तस्यामहंभावेन अविवेकः स्फुट इति । तद्विवेकार्थमिदं शरीरं क्षेत्रमित्याद्युक्तम् । तदेतत्प्रपञ्चयिष्यन् प्रतिजानीते तदिति । यदुक्तं मया क्षेत्रं तत्क्षेत्रं यत्स्वरूपतो जडं दृश्यादिस्वभावाम् । यादृग्यादृशं च इच्छादिधर्मकम् । यद्विकारि यैरिन्द्रियादिविकारैर्युक्तम् । यतश्च प्रकृतिपुरुषसंयोगाद्भवति । यदिति यैः प्रकारैः स्थावरजङ्गमादिभेदैः, भिन्नमित्यर्थः । स च क्षेत्रज्ञो यत्स्वरूपो यत्प्रभावश्च अचिन्त्यैश्वर्ययोगेन यैः प्रभावैः सम्पन्नः तं सर्वं सङ्क्षेपेतो मत्तः शृणु ॥३॥ मधुसूदनः संक्षेपेणोक्तमर्थं विवरीतुमारभते तत्क्षेत्रमिति । तदिदं शरीरमिति प्रागुक्तं जडवर्गरूपं क्षेत्रं यच्च स्वरूपेण जडदृश्यपरिच्छिन्नादिस्वभावं यादृक्चेच्छादिधर्मकं यद्विकारि यैरिन्द्रियादिविकारैर्युक्तम् । यतश्च कारणाद्यत्कार्यमुत्पद्यत इति शेषः । अथवा यतः प्रकृतिपुरुषसंयोगाद्भवति । यदिति यैः स्थावरजङ्गमादिभेदैर्भिन्नमित्यर्थः । अत्रानियमेन चकारप्रयोगात्सर्वसमुच्चयो द्रष्टव्यः । स च क्षेत्रज्ञयोर्यः स्वरूपतः स्वप्रकाशचैतन्यानन्दस्वभावः । यत्प्रभावश् च ये प्रभावा उपाधिकृताः शक्तयो यस्य तत्क्षेत्रक्षेत्रज्ञयाथात्म्यं सर्वविशेषणविशिष्टं समासेन संक्षेपेण मे मम वचनाच्छृणु । श्रुत्वावधारयेत्यर्थः ॥१३.३॥ विश्वनाथः सङ्क्षेपेणोक्तमर्थं विवरितुमारभते तत्क्षेत्रं शरीरं यच्च महाभूतप्राणेन्द्रियादिसङ्घातरूपम् । यादृक्यादृशेच्छादिधर्मकम् । यद्विकारि वैरिप्रियादिविकारैर्युक्तम् । यतश्च प्रकृतिपुरुषसंयोगादुद्भूतम् । यदिति यैः स्थावरजङ्गमादिभेदैर्भिन्नमित्यर्थः । स क्षेत्रज्ञो जीवात्मा परमात्मा च । यत्तदिति नपुंसकमनपुंसकेन्नैकवच्चेति एकशेषः । समासेन सङ्क्षेपेण ॥३॥ बलदेवः सङ्क्षेपेणोक्तमर्थं विशदयितुमाह तदिति । तत्क्षेत्रं शरीरं यच्च यद्द्रव्यं यादृक्यदाश्रयभूतं यद्विकारि यैर्विकारैरुपेतम् । यतश्च हेतोरुद्भूतं यत्प्रयोजनकं च । यदिति यत्स्वरूपम् । स च क्षेत्रज्ञो जीवलक्षणः परेशलक्षणश्च यो यत्स्वरूपो यप्रभावो यच्छक्तिकश्च । नपुंसकमनपुंसकेनैकव्चास्यान्यत्रस्यामिति सूत्रात् ॥३॥ __________________________________________________________ भगवद्गीता १३.४ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥४॥ श्रीधरः कैर्विस्तरेणोक्तस्यायं सङ्क्षेप इत्यपेक्षायामाह ऋषिभिरिति । ऋषिभिर्वशिष्ठादिभिः । योगशास्त्रेषु ध्यानधारणादिविषयत्वेन विराजादिरूपेण बहुधा गीतं निरूपितम् । विविधैर्विचित्रैर्नित्यनैमित्तैककाम्यकर्मादिविषयैः । छन्दोभिर्वेदैः । नानायजनीयदेवतादिरूपेण बहुधा गीतम् । ब्रह्मणः सूत्रैः पदैश्च । ब्रह्म सूत्र्यते सूच्यते एभिरिति ब्रह्मसूत्राणि । यतो वा इमानि भूतानि जायन्ते [टैत्तू ३.१.१] इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि । तथा च ब्रह्म पद्यते गम्यते साक्षाज्ज्ञायत एभिरिति पदानि स्वरूपलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्म इत्यादीनि । तैश्च बहुधा गीतम् । किं च हेतुमद्भिः सदेव सौम्येदमग्र आसीत्कथमसतः सज्जायेत [Cहा ६.२.१] इति । तथा को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्यातेष ह्येवानन्दयति [टैत्तू २.७.१] इत्यादि युक्तिमद्भिः । अन्यादपानचेष्टां कः कुर्यात् । प्राण्यात्प्राणव्यापारं वा कः कुर्यातिति श्रुतिपदयोरर्थः । विनिश्चितैरुपक्रमोपसंहारैकवाक्यतयाऽसन्दिग्धार्थप्रतिपादकैरित्यर्थः । तदेवमेतैर्विस्तरेणोक्तं दुःसङ्ग्रहं सङ्क्षेपतस्तुभ्यं कथयिष्यामि । तच्छृण्वित्यर्थः । यद्वा अथातो ब्रह्मजिज्ञासा [Vस्. १.१.१] इत्यादीनि ब्रह्मसूत्राणि गृह्यन्ते । तान्येव ब्रह्म पद्यते निश्चीयते एभिरिति पदानि । तैर्हेतुमद्भिः ईक्षतेर्नाशब्दम् [Vस्. १.१.५], आनन्दमयोऽभ्यासात्[Vस्१.१.१३] इत्यादिभिर्युक्तिमद्भिर्विनिश्चितैरित्यर्थः । शेषं समानम् ॥४॥ मधुसूदनः कैर्विस्तरेणोक्तस्यायं संक्षेप इत्यपेक्षायां श्रोतृबुद्धिप्ररोचनार्थं स्तुवन्नाह ऋषिभिरिति । ऋषिभिर्वसिष्ठादिभिर्योगशास्त्रेषु धारणाध्यानविषयत्वेन बहुधा गीतं निरूपितम् । एतेन योगशास्त्रप्रतिपाद्यत्वमुक्तम् । विविधैर्नित्यनैमित्तिककाम्यकर्मादिविषयैश्छन्दोभिरृगादिमन्त्रैर्ब्राह्मणैश्च पृथग्विवेकतो गीतम् । एतेन कर्मकाण्डप्रतिपाद्यत्वमुक्तम् । ब्रह्मसूत्रपदैश्च ब्रह्म सूत्र्यते सूच्यते किंचिद्व्यवधानेन प्रतिपाद्यत एभिरिति ब्रह्मसूत्राणि यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । [टैत्तू ३.१.१] इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि तथा पद्यते ब्रह्म साक्षात्प्रतिपाद्यत एभिरिति पदानि स्वरूपलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्म इत्यादीनि तैर्ब्रह्मसूत्रैः पदैश्च । हेतुमद्भिः सदेव सौम्येदमग्र आसीद्.. एकमेवाद्वितीयम् [Cहा ६.२.१] इत्युपक्रम्य तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायते इति नास्तिकमतमुपन्यस्य कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायते इत्यादियुक्तीः प्रतिपादयद्भिर्विनिश्चितैरुपक्रमोपसंहारैकवाक्यतया सन्देहशून्यार्थप्रतिपादकैर्बहुधा गीतं च । एतेन ज्ञानकाण्डप्रतिपाद्यत्वमुक्तम् । एवमेतैरतिवस्तरेणोक्तं क्षेत्रक्षेत्रज्ञयाथात्म्यं संक्षेपेण तुभ्यं कथयिष्यामि तच्छृण्वित्यर्थः । अथवा ब्रह्मसूत्राणि तानि पदानि चेति कर्मधारयः । तत्र विद्यासूत्राणि आत्मेत्येवोपासीत इत्यादीनि अविद्यासूत्राणि न स वेद यथा पशुः इत्यादीनि तैर्गीतमिति ॥४॥ विश्वनाथः कैर्विस्तरेणोक्तस्यायं सङ्क्षेप इत्यपेक्षायामाह ऋषिभिर्वशिष्ठादिभिर्योगशास्त्रेषु । छन्दोभिर्वेदैः । ब्रह्मसूत्राणि अथातो ब्रह्मजिज्ञासा [Vस्. १.१.१] इत्यादीनि तान्येव सूत्राणि । ब्रह्म पद्यते ज्ञायते एभिरिति तानि । तथा तैः कीदृशैर्हेतुमद्भिः । ईक्षतेर्नाशब्दम् [Vस्. १.१.५], आनन्दमयोऽभ्यासात्[Vस्. १.१.१३] इति युक्तिमद्भिर्विनिश्चितैर्विशेषतो निश्चितार्थैः । बलदेवः इदं क्षेत्रक्षेत्रज्ञयाथात्म्यं कैर्विस्तरेणोक्तं यत्समासेन ब्रूष इत्यपेक्षायामाह ऋषिभिरिति । ऋषिभिः पराशरादिभिरेतत्क्षेत्रादिस्वरूपं बहुधा गीतम् अहं त्वं च तथान्ये भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ [विড়् २.१३.६९] इत्यादिभिः । तथा छन्दोभिर्वेदैर्विविधैर्सर्वैर्बहुधा तद्गीतं यजुःशाखायां तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः [टैत्तू २.१.३] इत्यादिना ब्रह्म पुच्छं प्रतिष्ठा [टैत्तू २.५.१] इत्यन्तेनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पञ्च पुरुषाः पठितास्तेष्वन्नमयादित्रयं जडं क्षेत्रस्वरूपं, ततो भिन्नो विज्ञानमयो जीवस्तस्य भोक्तेति जीवक्षेत्रज्ञस्वरूपम् । तस्माच्च भिन्नः सर्वान्तर आनन्दमय इतीश्वरक्षेत्रज्ञस्वरूपमुक्तम् । एवं वेदान्तरेषु मृग्यम् । ब्रह्मसूत्ररूपैः पदैर्वाक्यैश्च तद्याथात्म्यं गीतम् । तेषु न वियदश्रुतेः [Vस्. २.३.१] इत्यादिना क्षेत्रस्वरूपं, नात्मा श्रुतेः [Vस्. २.३.१८] इत्यादिना जीवस्वरूपं, परात्तु तच्छ्रुतेः [Vस्. २.३.३९] इत्यादिनेश्वरस्वरूपम् । स्फुटमन्यत् ॥ __________________________________________________________ भगवद्गीता १३.५६ महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥६॥ श्रीधरः तत्र क्षेत्रस्वरूपमाह महाभूतानीति द्वाभ्याम् । महाभूतानि भूम्यादीनि पञ्च । अहङ्कारस्तत्कारणभूतः । बुद्धिर्विज्ञानात्मकं महत्तत्त्वम् । अव्यक्तं मूलप्रकृतिः । इन्द्रियाणि दश बाह्यानि ज्ञानकर्मेन्द्रियाणि । एकं च मनः । इन्द्रियगोच्चराश्च पञ्च तन्मात्ररूपा एव शब्दादय आकाशादिविशेषगुणतया व्यक्ताः सन्त इन्द्रियविषयाः पञ्च तदेवं चतुर्विंशतितत्त्वानि उक्तानि ॥५॥ इच्छेति । इच्छादयः प्रसिद्धाः । सङ्घातः शरीरम् । चेतना ज्ञानात्मिका मनोवृत्तिः । धृतिर्धैर्यम् । एते चेद्धादयो दृश्यत्वान्नात्मधर्माः, अपि तु मनोधर्मा एव । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत्सङ्कल्पादीनाम् । तथा च श्रुतिः कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव [Bआऊ १.५.३] इति । अनेन च यादृगिति प्रतिज्ञाताः क्षेत्रधर्मा दर्शिताः । एतत्क्षेत्रं सविकारमिन्द्रियादिविकारसहितं सङ्क्षेपेण तुभ्यं मयोक्तमिति क्षेत्रोपसंहारः ॥६॥ मधुसूदनः एवं प्ररोचितायार्जुनाय क्षेत्रस्वरूपं तावदाह द्वाभ्याम् । महान्ति भूतानि भूम्यादीनि पञ्च । अहङ्कारस्तत्कारणभूतोऽभिमानलक्षणः । बुद्धिरहङ्कारकारणं महत्तत्त्वमध्यवसायलक्षणम् । अव्यक्तं तत्कारणं सत्त्वरजस्तमोगुणात्मकं प्रधानं सर्वकारणं न कस्यापि कार्यम् । एवकारः प्रकृत्यवधारणार्थः । एतावत्येवाष्टधा प्रकृतिः । चशब्दो भेदसमुच्चयार्थः । तदेवं साङ्ख्यमतेन व्याख्यातम् । औपनिषदानां तु अव्यक्तमव्याकृतमनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिः । मम माया दुरत्यया इत्युक्तम् । बुद्धिः सर्गादौ तद्विषयमीक्षणम् । अहङ्कार ईक्षणानन्तरमहं बहु स्यामिति सङ्कल्पः । तत आकाशादिक्रमेण पञ्चभूतोत्पत्तिरिति । न ह्यव्यक्तमहदहङ्काराः साङ्ख्यसिद्धा औपनिषदैरुपगम्यन्तेऽशब्दत्वादिहेतुभिरिति स्थितम् । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् [श्वेतू ४.१०] ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् [श्वेतू १.३] इति श्रुतिप्रतिपादितमव्यक्तम् । तदैक्षत इतीक्षणरूपा बुद्धिः । बहु स्यां प्रजायेय [Cहाऊ ६.२.३] इति बहुभवनसङ्कल्परूपोऽहङ्कारः । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोर् अग्निः । अग्नेरापः । अद्भ्यः पृथिवी [टैत्तू १.१] इति पञ्च भूतानि श्रौतानि । अयमेव पक्षः साधीयान् । इन्द्रियाणि दशैकं च श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि । एकं च मनः सङ्कल्पविकल्पात्मकम् । पञ्च चेन्द्रियगोच्चराः शब्दस्पर्शरूपरसगन्धास्ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन । तान्येतानि साङ्ख्याश्चतुर्विंशतितत्त्वान्याचक्षन्ते ॥५॥ इच्छा सुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा चित्तवृत्तिः काम इति राग इति चोच्यते । द्वेषो दुःखे तत्साधने चेदं मे मा भूदिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इतीर्ष्येति चोच्यते । सुखं निरुपाधीच्छाविषयीभूता धर्मासाधारणकारणिका चित्तवृत्तिः परमात्मसुखव्यञ्जिका । दुःखं निरुपाधिद्वेषविषयीभूता चित्तवृत्तिरधर्मासाधारणकारणिका । संघातः पञ्चमहाभूतपरिणामः सेन्द्रियं शरीरम् । चेतना स्वरूपज्ञानव्यञ्जिका प्रमाणसाधारणकारणिका चित्तवृत्तिर्ज्ञानाख्या । धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः । उपलक्षणम् एतदिच्छादिग्रहणं सर्वान्तःकरणधर्माणाम् । तथा च श्रुतिः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव [Bआऊ १.५.३] इति मृद्घट इतिवदुपादानाभेदेन कार्याणां कामादीनां मनोधर्मत्वमाह । एतत्परिदृश्यमानं सर्वं महाभूतादिधृत्यन्तं जडं क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात्तदनात्मकं क्षेत्रं भास्यमचेतनं समासेनोदाहृतमुक्तम् । ननु शरीरेन्द्रियसंघात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः । चेतना क्षणिकं ज्ञानमेवात्मेति सुगताः । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति नैयायिकाः । तत्कथं क्षेत्रमेवैतत्सर्वमिति ? तत्राह सविकारमिति । विकारो जन्मादिर्नाशान्तः परिणामो नैरुक्तैः पठितः । तत्सहितं सविकारमिदं महाभूतादिधृत्यन्तमतो न विकारसाक्षि स्वोत्पत्तिविनाशयोः स्वेन द्रष्टुमशक्यत्वात् । अन्येषामपि स्वधर्माणां स्वदर्शनमन्तरेण दर्शनानुपपत्तेः स्वेनैव स्वदर्शने च कर्तृकर्मविरोधान्निर्विकार एव सर्वविकारसाक्षी । तदुक्तं न र्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः । धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ इति । तेन विकारित्वमेव क्षेत्रचिह्नं न तु परिगणनमित्यर्थः ॥६॥ विश्वनाथः तत्र क्षेत्रस्य स्वरूपमाह महाभूतान्याकाशादीन्यहङ्कारस्तत्कारणम् । बुद्धिर्विज्ञानात्मकं महत्तत्त्व, अहङ्कारकारणम् । अव्यक्तं प्रकृतिर्महत्तत्त्वकारणम् । इन्द्रियाणि श्रोत्रादीनि दशैकं च मनः । इन्द्रियगोचराः पञ्च शब्दादयो विषयास्तदेवं चतुर्विंशतितत्त्वात्मकमिति । इच्छादयः प्रसिद्धाः । सङ्घातः पञ्चमहाभूतपरिणामो देहः । चेतना ज्ञानात्मिका मनोवृत्तिर्धृतिर्धैर्यमिच्छादयश्चैते मनोधर्मा एव न त्वात्मधर्माः । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत्सङ्कल्पादीनाम् । तथा च श्रुतिः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव [Bआऊ १.५.३] इति । अनेन यादृगिति प्रतिज्ञाताः क्षेत्रधर्मा दर्शिताः । एतत्क्षेत्रं सविकारं जन्मादिषड्विकारसहितम् ॥५६॥ बलदेवः तत्क्षेत्रं यच्च इत्याद्यार्धकेन वक्तुं प्रतिज्ञातं क्षेत्रस्वरूपमाह महाभूतानीति द्वाभ्याम् । महाभूतानि पञ्च खादीन्यहङ्कारस्तद्धेतुस्तामसो भूतादिसंज्ञो बुद्धिस्तद्धेउत्र्ज्ञानप्रधानो महानव्यक्तं तद्धेतुः । त्रिगुणावस्थं प्रधानमिन्द्रियाणि श्रोत्रादीनि पञ्च वागादीनि च पञ्चेति भूतादिखाद्यन्तरालिकाः सूक्ष्माः शब्दादितन्मात्राः खादिविशेषगुणतया व्यक्ताः सन्तः स्थूलाः श्रोत्रादिपञ्चकग्राह्या विषया इत्यर्थः । एवं चतुर्विंशतितत्त्वात्मकं क्षेत्रं ज्ञेयम् । इच्छादयश्चत्वारः प्रसिद्धाः सङ्कल्पादीनामुपलक्षणमेतत् । एते मनोधर्माः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर्ह्रीर्धीर्भीरिति श्रुतेः । यद्यप्यात्मधर्मा इच्छादयो य आत्मा इत्यादौ सत्यकामः सत्यसङ्कल्पः इति श्रवणात्, पठेद्य इच्छेत्पुरुषः इति सहस्रनामस्तोत्रात्, पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुछ्यते इति वक्ष्यमाणाच्च, तथापि मनोद्वाराभिव्यक्तेर्मनोधर्मत्वम् । अतः क्षेत्रान्तःपातः । सङ्घातो भूतपरिणामो देहः । स च चेतना धृइत्र्भोगाय मोक्षाय च यतमानस्य चेतनस्य जीवस्याधारतयोत्पन्न इत्यर्थः । अत्र प्रधानादिद्रव्याणि क्षेत्रारम्भकाणिति, य चेत्यस्य श्रोत्रादीन्दिरियाणि श्रोत्राश्रितानीति यादृगित्यस्येन्च्छादीनि क्षेत्रकार्याणीति । यद्विकारीत्यस्य चेतना धृतिरिति । यतश्चेत्यस्य सङ्घात इति । यदित्यसोत्तरमुक्तम् । एतत्क्षेत्रं सविकारं जन्मादिषड्विकारोपेतमुदाहृतमुक्तम् ॥५६॥ __________________________________________________________ भगवद्गीता १३.७११ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७॥ इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥८॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥९॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१०॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥११॥ श्रीधरः इदानीमुक्तलक्षणात्क्षेत्राततिरिक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यन् शुद्धज्ञानसाधनान्याह अमानित्वमिति पञ्चभिः । अमानित्वं स्वगुणश्लाघाराहित्यम् । अदम्भित्वं दम्भराहित्यम् । अहिंसा परपीडावर्जनम् । क्षान्तिः सहिष्णुत्वम् । आर्जवमवक्रता । आचार्योपासनं सद्गुरुसेवा । शौचं बाह्म आभ्यन्तरं च । तत्र बाह्यं मृज्जलादिना, आभ्यन्तरं च रागादिमलक्षालनम् । तथा च श्रुतिः शौचं च द्विविधं प्रोक्तं बाह्यमभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ॥ इति । धैर्यं सन्मार्गे प्रवृत्तस्य तदेकनिष्ठता । आत्मविनिग्रहः शरीरसंयमः । एतज्ज्ञानमिति प्रोक्तमिति पञ्चमेनान्वयः ॥ किं च मयीति । मयि परमेश्वरे । अनन्ययोगेन सर्वात्मदृष्ट्या । अव्याभिचारिण्येकान्ता भक्तिः । विविक्तः शुद्धचित्तप्रसादकरः । तं देशं सेवितुं शीलं यस्य तस्य भावस्तत्त्वम् । प्राकृतानां जनानां संसदि सभायामरती रत्यभावः । किं च अध्यात्मेति । आत्मानमधिकृत्य वर्तमानं ज्ञानमध्यात्मज्ञानम् । तस्मिन्नित्यत्वं नित्यभावः । तत्त्वं पदार्थबुद्धिनिष्ठत्वमित्यर्थः । तत्त्वज्ञानस्यार्थः प्रयोजनं मोक्षस्तस्य दर्शनं मोक्षस्य सर्वोत्कृष्टत्वालोचनमित्यर्थः । एतदमानित्वमदम्भित्वमित्यादि विंशतिसङ्ख्यकं यदुक्तमेतज्ज्ञानमिति प्रोक्तं वशिष्ठादिभिः ज्ञानसाधनत्वात् ।तोऽन्यथास्माद्विपरीतं मानित्वादि यत्तदज्ञानमिति प्रोक्तम् । ज्ञानविरोधित्वाततः सर्वथा त्याज्यमित्यर्थः ॥७११॥ मधुसूदनः एवं क्षेत्रं प्रतिपाद्य तत्साक्षिणं क्षेत्रज्ञं क्षेत्राद्विवेकेन विस्तरात्प्रतिपादयितुं तज्ज्ञानयोग्यत्वायामानित्वादिसाधनान्याह ज्ञेयं यत्तदित्यतः प्राक्तनैः पञ्चभिः अमानित्वमिति । विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनं मानित्वं, लाभपूजाख्यात्यर्थं स्वधर्मप्रकटीकरणं दाम्भित्वं, कायवाङ्मनोभिः प्राणिनां पीडनं हिंसा, तेषां वर्जनममानित्वमदम्भित्वमहिंसेत्युक्तम् । परापराधे चित्तविकारहेतौ प्राप्तेऽपि निर्विकारचित्ततया तदपराधसहनं क्षान्तिः । आर्जवमकौटिल्यं यथाहृदयं व्यवहरणं परप्रतारणाराहित्यमिति यावत् । आचार्यो मोक्षसाधनस्योपदेष्टात्र विवक्षितो न तु मनूक्त उपनीयाध्यापकः । तस्य शुश्रूषानमस्कारादिप्रयोगेण सेवनमाचार्योपासनम् । शौचं बाह्यं कायमलानां मृज्जलाभ्यां क्षालनमाभ्यन्तरं च मनोमलानां रागादीनां विषयदोषदर्शनरूपप्रतिपक्षभावनयापनयनम् । स्थैर्यं मोक्षसाधने प्रवृत्तस्यानेकविधविघ्नप्राप्तावपि तदपरित्यागेन पुनः पुनर्यत्राधिक्यम् । आत्मविनिग्रह आत्मनो देहेन्द्रियसंघातस्य स्वभावप्राप्तां मोक्षप्रतिकूले प्रवृत्तिं निरुध्य मोक्षसाधन एव व्यवस्थापनम् ॥७॥ किं च इन्द्रियार्थेषु शब्दादिषु दृष्टेष्वानुश्रविकेषु वा भोगेषु रागविरोधिन्यस्पृहात्मिका चित्तवृत्तिर्वैराग्यम् । आत्मश्लाघनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्वोत्कृष्ट इति गर्वोऽहङ्कारस्तदभावोऽनहङ्कारः । अयोगव्यवच्छेदार्थमेवकारः । समुच्चयार्थश्चकारः । तेनामानित्वादीनां विंशतिसङ्ख्याकानां समुचितो योग एव ज्ञानमिति प्रोक्तं न त्वेकस्याप्यभाव इत्यर्थः । जन्मनो गर्भवासयोनिद्वारनिःसरणरूपस्य मृत्योः सर्वमर्मच्छेदनरूपस्य जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवादिरूपाया व्याधीनां ज्वरातिसारादिरूपाणां दुःखानाम् इष्टवियोगानिष्टसंयोगानिष्टसंयोगानिष्टसंयोगजानामध्यात्माधिभूताधिदैवनिमित्तानां दोषस्य वातपित्तश्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सितत्वस्य चानुदर्शनं पुनः पुनरालोचनं जन्मादिदुःखान्तेषु दोषस्यानुदर्शनं जन्मादिव्याध्यन्तेषु दुःखरूपदोषस्यानुदर्शनमिति वा । इदं च विषयवैराग्यहेतुत्वेनात्मदर्शनस्योपकरोति ॥८॥ किं च । सक्तिर्ममेदमित्येतावन्मात्रेण प्रीतिः । अभिष्वङ्गस्त्वहमेवायमित्यनन्यत्वभावनया प्रीत्यतिशयोऽन्यस्मिन् सुखिनि दुःखिनि वाहमेव सुखी दुःखी चेति । तद्राहित्यमसक्तिरनभिष्वङ्ग इति चोक्तम् । कुत्र सक्त्यभिष्वङ्गौ वर्जनीयावत आह पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु । आदिग्रहणादन्येष्वपि भृत्यादिषु सर्वेषु स्नेहविषयेष्वित्यर्थः । नित्यं च सर्वदा च समचित्तत्वं हर्षविषादशून्यमनस्त्वमिष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः । इष्टोपपत्तिषु हर्षाभावो ऽनिष्टोपपत्तिषु विषादाभाव इत्यर्थः । चः समुच्चये ॥९॥ किं च । मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्वज्ञानपूर्विका प्रीतिः । अनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवं निश्चयेनाप्यव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुमशक्या । सापि ज्ञानहेतुः प्रीतिर्न यावन्मयि वासुदेव न मुच्यते देहयोगेन तावत्[Bह्ড়् ५.५.६] इत्युक्तेः । विविक्तः स्वभावतः संस्कारतो वा शुद्धोऽशुचिभिः सर्पव्याघ्रादिभिश्च रहितः सुरधुनीपुलिनादिश्रितप्रसादकरो देशस्तत्सेवनशीलत्वं विविक्तदेशसेवित्वम् । तथा च श्रुतिः समे शुचौ शर्करावह्निबालुका विवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ [श्वेतू २.१०] इति । जनानामात्मज्ञानविमुखानां विषयभोगलम्पटतोपदेशकानां संसदि समवाये तत्त्वज्ञानप्रतिकूलायामरतिररमणं साधूनां तु संसदि तत्त्वज्ञानानुकूलायां रतिरुचितैव । तथा चोक्तम् सङ्गः सर्वात्मना हेयः स चेत्युक्तं न शक्यते । स सद्भिः सह कर्तव्यः सतः सङ्गो हि भेषजम् ॥ इति ॥१०॥ किं च । अध्यात्मज्ञानमात्मानमधिकृत्य प्रवृत्तमात्मानात्मविवेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यत्वं तत्रैव निष्ठावत्त्वम् । विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति । तत्त्वज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्यत्वादिसर्वसाधनपरिपाकफलस्यार्थः प्रयोजनमविद्यातत्कार्यात्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दात्मावाप्तिरूपश्च मोक्षस्तस्य दर्शनमालोचनम् । तत्त्वज्ञानफलालोचने हि तत्साधने प्रवृत्तिः स्यात् । एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसङ्ख्याकं ज्ञानमिति प्रोक्तं ज्ञानार्थत्वात् । अतोऽन्यथास्माद्विपरीतं मानित्वादि यत्तदज्ञानमिति प्रोक्तं ज्ञानविरोधित्वात् । तस्मादज्ञानपरित्यागेन ज्ञानमेवोपादेयमिति भावः ॥११॥ विश्वनाथः उक्तलक्षणात्क्षेत्राद्विविक्ततया ज्ञेयौ जीवात्मपरमात्मानौ क्षेत्रज्ञौ विस्तरेण वर्णयिष्यन् तज्ज्ञानस्य साधनान्यमानित्वादीनि विंशतिमाह पञ्चभिः । अत्राष्टदश भक्तानां ज्ञानिनां च साधारणानि किन्तु भक्तैः मयि चानन्ययोगेन भक्तिरव्यभिचारिणी इत्येकमेव भगवदनुभवसाधनत्वेन यत्नतः क्रियते । अन्यानि स्पतदशोक्ताभ्यासवतां तेषां स्वत एवोत्पद्यन्ते न तु तेषु यत्न इति साम्प्रदायिकाः । अन्तिमे द्वे तु ज्ञानिनामसाधारण एव । अत्रामानित्वादीनि विस्पष्टार्थानि । शौचं बाह्यमभ्यन्तरं च तथा च स्मृतिः शौचं च द्विविधं प्रोक्तं बाह्यमभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ॥ इति । आत्मविनिग्रहः शरीरसंयमः । जन्मादिषु दुःखरूपस्य दोषस्यानुदर्शनं पुनः पुनः पर्यालोचनम् । असक्तिः पुत्रादिषु प्रीत्त्यागोऽनभिष्वङ्गः पुत्रादीनां सुखे दुःखे चाहमेव सुखी दुःखीत्यध्यासाभाव इष्टानिष्टयोर्व्यवहारिकयोरुपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम् । मयि श्यामसुन्दराकारेऽनन्ययोगेन ज्ञानकर्मतपोयोगाद्यमिश्रणेन भक्तिश्चकाराद्ज्ञानादिमिश्रणप्राधान्येन च । आद्या भक्तैरनुष्ठेया द्वितीया ज्ञानिभिरिति केचिद्, अन्ये त्वनन्या भक्तिर्यथाप्रेम्णः साधनं तथा परमात्मानुभवस्यापीति ज्ञापनार्थमत्र षट्केऽप्युक्तिरिति भक्ता व्याचक्षते । ज्ञानिनस्त्वनन्येनैव योगेन सर्वात्मदृष्ट्येति । अव्यभिचारिणी प्रतिदिनमेव कर्तव्या । केनापि निवारयितुमशक्या इति मधुसूदनसरस्वतीपादाः । आत्मानमधिकृत्य वर्तमाणं ज्ञानमध्यात्मज्ञानम् । तस्य नित्यत्वं नित्यानुष्ठेयत्वं पदार्थशुद्धिनिष्ठत्वमित्यर्थः । तत्त्वज्ञानस्यार्थः प्रयोजनं मोक्षस्तस्य दर्शनं स्वाभीष्टत्वेनालोचनमित्यर्थः । एतद्विंशतिकं ज्ञानं साधारण्येन जीवात्मपरमात्मनोर्ज्ञानस्य साधनम् । असाधारणं परमात्मज्ञानं त्वग्रे वक्तव्यम् । ततोऽन्यथास्माद्विपरीतं मानित्वादिकम् ॥७११॥ बलदेवः अथोक्तात्क्षेत्राद्विभिन्नत्वेन ज्ञेयं क्षेत्रज्ञद्वयं विस्तरेण निरूपयिष्यन् तज्ज्ञानसाधनान्यमानित्वादीनि विंशतिमाह पञ्चभिः । अमानित्वं स्वसत्कारानपेक्षत्वम् । अदम्भित्वं धार्मिकत्वखातिफलकधर्माचरणविरहः । अहिंसा परापीडनम् । क्षान्तिरपमानसहिष्णुता । आर्जवं च्छद्मिष्वपि सारल्यम् । आचार्योपासनं ज्ञानप्रदस्य गुरोरकैतवेन संसेवनम् । शौचं बाह्याभ्यन्तरपावित्र्यम् । शौचं च द्विविधं प्रोक्तं बाह्यमभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ॥ इति स्मृतेः । स्थैर्यं सद्वर्त्मैकनिष्ठत्वम् । आत्मविनिग्रहः आत्मानुसन्धिप्रतीपाद्विषयान्मनसो नियमनम् । इन्द्रियार्थेषु शब्दादिविषयेषु प्रतीपेषु वैराग्यं रुच्यभावः । अनहङ्कारो देहादिष्वात्माभिमानत्यागः । जन्मादिषु दुःखरूपस्य दोषस्यानुदर्शनं पुनः पुनश्चिन्तनम् । पुत्रादिषु परमार्थप्रतीपेष्वसक्तिः पीतित्यागः । अनभिष्वङ्गस्तेषु सुखिषु दुःखिषु च सत्सु तत्सुखदुःखानभिनिवेशः । इष्टानिष्टानामनुकूलप्रतिकूलानामर्थानामुपपत्तिषु प्राप्तिषु समचित्तत्वं हर्षविषादविरहः । नित्यं सर्वदा । मयि परमेशेऽव्याभिचारिणी स्थिरा भक्तिः श्रवणाद्या । अनन्ययोगेनैकान्तित्वेन मद्भक्तसेवा । तथा विविक्तदेशसेवित्वं निर्जनस्थानप्रियता जनानां ग्राम्याणां संसदि रतित्यागः । अध्यात्ममात्मनि यज्ज्ञानं तस्य नित्यत्वं सर्वदा विमृश्यत्वम् । तत्त्वं त्वहं परं ब्रह्म वदन्ति तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयमित्यादि स्मृतेः । तज्ज्ञानस्य योऽर्थस्तत्प्राप्तिलक्षणस्तस्य दर्शनं हृदि स्मरणम् । एतदमानित्वादिकं ज्ञानं परम्परया साक्षाच्च तदुपलब्धिसाधनं प्रोक्तम् । ज्ञायते उपलभ्यतेऽनेन इति व्युत्पत्तेः । यत्ततोऽन्यथा विपरीतं मानित्वादि तदज्ञानं तदुपलब्धिविरोधीति ॥७११॥ __________________________________________________________ भगवद्गीता १३.१२ ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१२॥ श्रीधरः एभिः साधनैर्यज्ज्ञेयं तदाह ज्ञेयमिति षड्भिः । यज्ज्ञेयं तत्प्रवक्ष्यामि । श्रोतुरादरसिद्धये ज्ञानफलं दर्शयति । यद्वक्ष्यमाणं ज्ञात्वामृतं मोक्षं प्राप्नोति । किं ततनादिमत् । आदिमन्न भवति इति अनादिमत् । परं निरतिशयं ब्रह्म । अनादि इत्येतावतैव बहुव्रीहिणानादिमत्त्वे सिद्धेऽपि पुनर्मतुपः प्रयोगश्छान्दसः । यद्वा अनादीति मत्परमिति च पदद्वयम् । मं विष्णोः परं निर्विशेषं रूपं ब्रह्मेत्यर्थः । तदेवाह न सन् तन्नासदुच्यते । विधिमुखेन प्रमाणस्य विषयः सच्छब्देनोच्यते । निषेधय्स विषयस्त्वसच्छब्देनोच्यते । इदं तु तदुभयविलक्षणम् । अविषयत्वादित्यर्थः ॥१२॥ मधुसूदनः एभिः साधनैर्ज्ञानशब्दितैः किं ज्ञेयमित्यपेक्षायामाह ज्ञेयं यत्तदित्यादि षड्भिः । यज्ज्ञेयं मुमुक्षुणा तत्प्रवक्ष्यामि प्रकर्षेण स्पष्टतया वक्ष्यामि । श्रोतुरभिमुखीकरणाय फलेन स्तुवन्नाह यद्वक्ष्यमाणं ज्ञेयं ज्ञात्वामृतममृतत्वमश्नुते संसारान्मुच्यत इत्यर्थः । किं तत्? अनादिमतादिमन्न भवतीत्यनादिमत् । परं निरतिशयं ब्रह्म सर्वतोऽनवच्छिन्नं परमात्मवस्तु । अत्रानादीत्येतावतैव बहुव्रीहिणार्थलाभेऽप्यतिशायने नित्ययोगे वा मतुपः प्रयोगः । अनादीति च मत्परम् इति च पदं केचिदिच्छन्ति । मत्सगुणाद्ब्रह्मणः परं निर्विशेषरूपं ब्रह्मेत्यर्थः । अहं वासुदेवाख्या परा शक्तिर्यस्येति त्वपव्याख्यानम् । निर्विशेषस्य ब्रह्मणः प्रतिपाद्यत्वेन तत्र शक्तिमत्त्वस्य अवक्तव्यत्वात् । निर्विशेषत्वमेवाह न सत्तन्नासदुच्यते । विधिमुखेन प्रमाणस्य विषयः सच्छब्देनोच्यते । निषेधमुखेन प्रमाणस्य विषयस्त्वसच्छब्देन । इदं तु तदुभयविलक्षणं निर्विशेषत्वात्स्वप्रकाशचैतन्यरूपत्वाच्च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [टैत्तू २.४.१] इत्यादि श्रुतेः । यस्मात्तद्ब्रह्म न सद्भावत्वाश्रयः । अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्दप्रवृत्तिहेतूनां तत्रासम्भवात् । तद्यथा गौरश्च इति वा जातितः । पचति पठतीति वा क्रियातः । शुक्लः कृष्ण इति वा गुणतः, धनी गोमानिति वा संबन्धतोऽर्थं प्रत्यायति शब्दः । अत्र क्रियागुणसम्बन्धेभ्यो विलक्षणः सर्वोऽपि धर्मो जातिरूप उपाधिरूपो वा जातिपदेन संगृहीतः । यदृच्छाशब्दोऽपि डित्थडपित्थादिर्यं कंचिद्धर्मं स्वात्मानं वा प्रवृत्तिं निमित्तीकृत्य प्रवर्तत इति सोऽपि जातिशब्दः । एवमाकाशशब्दोऽपि तार्किकाणां शब्दाश्रयत्वादिरूपं यं कंचिद्धर्मं पुरस्कृत्य प्रवर्तते । स्वमते तु पृथिव्यादिवदाकाशव्यक्तीनां जन्यानामनेकत्वादाकाशत्वमपि जातिरेवेति सोऽपि जातिशब्दः । आकाशातिरिक्ता च दिङ्नास्त्येव । कालश्च नेश्वरादतिरिच्यते । अतिरेके वा दिक्कालशब्दावप्युपाधिविशेषप्रवृत्तिनिमित्तकाविति जातिशब्दावेव । तस्मात्प्रवृत्तिनिमित्तचातुर्विध्याच्चतुर्विध एव शब्दः । तत्र न सत्तन्नासतिति जातिनिषेधः क्रियागुणसम्बन्धानामपि निषेधोपलक्षणार्थः । एकमेवाद्वितीयमिति जातिनिषेधस्तस्या अनेकव्यक्तिवृत्तेरेकस्मिन्नसम्भवात् । निर्गुणं निष्क्रियं शान्तम् [श्वेतू ६.१९] इति गुणक्रियासम्बन्धानां क्रमेण निषेधः । असङ्गो ह्ययं पुरुषः [Bआऊ ४.३.१५] इति च । अथातो आदेशो नेति नेति [Bआऊ २.३.६] इति च सर्वनिषेधः । तस्माद्ब्रह्म न केनचिच्छब्देनोच्यत इति युक्तम् । तर्हि कथं प्रवक्ष्यामीत्युक्तं कथं वा शास्त्रयोनित्वातिति सूत्रम् [Vस्१.१.३] । यथा कथंचिल्लक्षणया शब्देन प्रतिपादनादिइ गृहाण । प्रतिपादनप्रकारश्च आश्चर्यवत्पश्यति कश्चिदेनम् [ङीता २.२८] इत्यत्र व्याख्यातः । विस्तरस्तु भाष्ये द्रष्टव्यः ॥१२॥ विश्वनाथः एवं साधनैर्ज्ञेयो जीवात्मा परमात्मा च । तत्र परमात्मैव सर्वगतो ब्रह्मशब्देनोच्यते । तच्च ब्रह्म निर्विशेषं सविशेषं च क्रमेण ज्ञानिभक्तयोरुपास्यम् । देहगतोऽपि चतुर्भुजत्वेन ध्येयः परमात्मशब्देनोच्यते । तत्र प्रथमं ब्रह्माह ज्ञेयमिति । अनादि न विद्यते आदिर्यस्य मत्स्वरूपत्वान्नित्यमित्यर्थः । मत्परमहमेव पर उत्कृष्ट आश्रयो यस्य तत् । ब्रह्मणो हि प्रतिष्ठाहम् [ङीता १४.२७] इति मदग्रिमोक्तेः । तदेव किमित्यपेक्षायामाह । तद्ब्रह्म न सत्नाप्यसत्, कार्यकारणातीतमित्यर्थः ॥१२॥ बलदेवः एवं ज्ञानसाधनान्युपदिश्य तैर्ज्ञेयमुपदिशति ज्ञेयं यत्तदिति । उक्तैः साधनैर्यज्ज्ञेयमुपलभ्यं जीवात्मवस्तु च तदहं प्रकर्षेण सुबोधतया वक्ष्यामि यज्ज्ञात्वा जनोऽमृतं मोक्षमश्नुते लभते । तत्र जीवात्मवस्तूपदिशति अनादीत्यर्धकेन । नास्त्यादिर्यस्य तत्जीवस्याद्युत्पत्तिर्नास्त्यतोऽनोत्ऽपि नेति नित्यासावित्यर्थः । एवमाह श्रुतिः न जायते म्रियते वा विपश्चित्[Kअठू १.२.१८] इत्याद्या । अहमेव परः स्वामी यस्य तत्प्रधानक्षेत्रज्ञपतिर्गुणेशः [श्वेतू ६.१६] इति श्रुतेः । दासभूतो हरेरेव नान्यस्यैव कदाचन इति स्मृतेश्च । अपहतपाप्मत्वादिना ब्रह्म बृहता गुणाष्टकेन विशिष्टम् । श्रुतिश्चैवम् आह य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विज्घित्सोऽपिपासः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इति । जीवे ब्रह्मशब्दस्तु विज्ञानं ब्रह्म चेद्वेद [टैत्तू २.५.१] इत्यादि श्रुतेः । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते [ङीता १४.२६] । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति [ङीता १८.५५] इति वक्ष्यमाणाच्च । न सदिति तद्विशुद्धं जीवात्मवस्तु कार्यकारणात्मकावस्थाद्वयविरहात्सच्चासच्च नोच्यते । किन्तु परमाणुचैतन्यं गुणाष्टकविशिष्टमुच्यते विभक्तनामरूपं कार्यावस्थं सदुपमृदितनामरूपं कारणावस्थं त्वसदित्यर्थः ॥१२॥ __________________________________________________________ भगवद्गीता १३.१३ सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३॥ श्रीधरः नन्वेवं ब्रह्मणः सदसद्विलक्षणत्वे सति सर्वं खल्विदं ब्रह्म ब्रह्मैवेदं सर्वमित्यादिश्रुतिभिर्विरुध्येत इत्याशङ्क्य परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादि श्रुतिप्रसिद्धयाचिन्त्यशक्त्या सर्वात्मतां तस्य दर्शयन्नाह सर्वत इति पञ्चभिः । सर्वतः सर्वत्र पाणयः पादाश्च यस्य तत् । सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य तत् । सर्वतः श्रुतिमत्श्रवणेन्द्रियैर्युक्तं सल्लोके सर्वमावृत्य व्याप्य तिष्ठति । सर्वप्राणिवृत्तिभिः पाण्यादिभिरुपाधिभिः सर्वव्यवहारास्पदत्वेन तिष्ठतीत्यर्थः ॥१३॥ मधुसूदनः एवं निरुपाधिकस्य ब्रह्मणः सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां नासदित्यनेनापास्तायामपि विस्तरेण तदाशङ्कानिवृत्त्यर्थं सर्वप्राणिकरणोपाधिद्वारेण चेतनक्षेत्रज्ञरूपतया तदस्तित्वं प्रतिपादयन्नाह सर्वत इति । सर्वतः सर्वेषु देहेषु पाणयः पादाश्चाचेतनाः स्वस्वव्यापारेषु प्रवर्तनीया य्सय्स्चेतनस्य क्षेत्रज्णस्य तत्सर्वतः पाणिपादं ज्ञेयं ब्रह्म । सर्वाचेतनप्रवृत्तीनां चेतनाधिष्ठानपूर्वकत्वात्तस्मिन् क्षेत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतनवर्गप्रवृत्तिहेतौ नास्ति नास्तिताशङ्केत्यर्थः । एवं सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि सन्ति तत्सर्वतोऽक्षिशिरोमुखम् । एवं सर्वतः श्रुतयः श्रवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्त तत्सर्वतः श्रुतिमत् । लोके सर्वप्राणिनिकाये । एकमेव नित्यं विभु च सर्वम् अचेतनवर्गमावृत्य स्वसत्तया स्फूर्त्या चाध्यासिकेन सम्बन्धेन व्याप्य तिष्ठति निर्विकारमेव स्थितिं लभते, न तु स्वाध्यस्तस्य जडप्रपञ्चस्य दोषेण गुणेन वाणुमात्रेणापि सम्बध्यत इत्यर्थः । यथा च सर्वेषु देहेष्वेकमेव चेतनं नित्यं विभु च न प्रतिदेहं भिन्नं तथा प्रपञ्चितं प्राक् ॥१३॥ विश्वनाथः नन्वेवं ब्रह्मणः सदसद्विलक्षणत्वे सति सर्वं खल्विदं ब्रह्म ब्रह्मैवेदं सर्वमित्यादिश्रुतिर्विरुध्येत इत्याशङ्क्य स्वरूपतः कार्यकारणातीतत्वेऽपि शक्तिशक्तिमतोरभेदात्कार्यकारणात्मकमपि तदित्याह सर्वत एव पाणयः पादाश्च यस्य तत् । ब्रह्मादिपिपीलिकान्तानां पाणिपादवृन्दैः सर्वत्र दृष्टैरेव तद्ब्रह्मैवासङ्ख्यपाणिपादैर्युक्त्मित्यर्थः । एवमेव सर्वतोऽक्षीत्यादि ।१३॥ बलदेवः अथ परमात्मवस्तूपदिशति सर्वतः पाणीति । तत्परमात्मवस्तु । सर्वतः पाणिपादमित्यादि विस्फुटार्थम् ॥१३॥ __________________________________________________________ भगवद्गीता १३.१४ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१४॥ श्रीधरः किं चसर्वेन्द्रियेति । सर्वेषां चक्षुरादीनां गुणेषु रूपाद्याकारासु वृत्तिषु तत्तदाकारेण भासते इति तथा । सर्वेन्द्रियाणि गुणांश्च तत्तद्विषयानाभासयतीति वा । सर्वैः इन्द्रियैर्विवर्जितं च । तथा च श्रुतिः अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इत्यादिः । असक्तं सङ्गशून्यम् । तथापि सर्वं बिभर्तीति सर्वस्याधारभूतम् । तदेव निर्गुणं सत्त्वादिगुणरहितम् । गुणभोक्तृ च गुणानां सत्त्वादीनां भोक्तृ पालकम् ॥१४॥ मधुसूदनः अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायमनुसृत्य सर्वप्रपञ्चाध्यारोपेणानादिमत्परं ब्रह्मेति व्याख्यातमधुना तदपवादेन न सत्तन्नासदुच्यते इति व्याख्यातुमारभते निरुपाधिस्वरूपज्ञानाय सर्वेन्द्रियेति । परमार्थतः सर्वेन्द्रियविवर्जितं तन्मायया सर्वेन्द्रियगुणाभासं सर्वेषां बहिष्करणानां श्रोत्रादीनामन्तःकरणयोश्च बुद्धिमनसोर्गुणैरध्यवसायसङ्कल्पश्रवणवचनादिभिस्तत्तद्विषयरूपतयावभासत इव सर्वेन्द्रियव्यापारैर्व्यापृतमिव तज्ज्ञेयं ब्रह्म ध्यायतीव लेलायतीव [Bआऊ ४.३.७] इति श्रुतेः । अत्र ध्यानं बुद्धीन्द्रियव्यापारोपलक्षणम् । लेलायनं चलनं कर्मेन्द्रियव्यापारोपलक्षणार्थम् । तथा परमार्थतोऽसक्तं सर्वसम्बन्धशून्यमेव, मायया सर्वभृच्च सदात्मना सर्वं कल्पितं धारयतीव पोषयतीति च सर्वभृत्, निरधिष्ठानभ्रमायोगात् । तथा परमार्थतो निर्गुणं सत्त्वरजस्तमोगुणरहितमेव । गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारा सुखदुःखमोहाकारेण परिणतानां भोक्तृ उपलब्धृ च तज्ज्ञेयं ब्रह्मेत्यर्थः ॥१४॥ विश्वनाथः किं च सर्वाणि इन्द्रियाणि गुणानिन्द्रियविषयांश्च आभासयतीति तच्चक्षुषश्चक्षुः इत्यादि श्रुतेः । यद्वा सर्वेन्द्रियैर्गुणैः शब्दादिभिश्चाभासते विराजतीति तत् । तदपि सर्वेन्द्रियविवर्जितं प्राकृतेन्द्रियादिरहितम् । तथा च श्रुतिः अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इत्यादि । परास्य शक्तिर्बहुधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिप्रसिद्धस्वरूपशक्त्यास्पदत्वादिति भावः । असक्तं आसक्तिशून्यं सर्वभृत्श्रीविष्णुस्वरूपेण सर्वपालकम् । निर्गुणं सत्त्वादिगुणरहिताकारम् । किं च गुणभोक्तृ त्रिगुणातीतभगशब्दवाचा षड्गुणास्वादकम् ॥१४॥ बलदेवः किं च सर्वेति सर्वैरिन्द्रियैर्गुणैश्च तद्वृत्तिभिराभासते दीप्यत इति तथा सर्वैरिन्द्रियैर्जीवेन्द्रियवत्स्वरूपभिन्नैर्विवर्जितं सन्त्यक्तं प्राकृतैः करणैः शून्यः स्वरूपानुबन्धिभिस्तैर्विशिष्टो हरिरिति स्वीकार्यम् । अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । यदात्मको भगवांस्तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकश्चेति बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे बुद्धिमान्मनोबाणङ्गप्रत्यङ्गवानिति श्रुतेः । सर्वभृत्सर्वतत्त्वधारकमप्यसक्तं सङ्कल्पेनैव तद्धारणात्तत्स्पर्शरहितं निर्गुणं साक्षी चेताः केवलो निर्गुणश्च इति श्रुतेर्मायागुणस्पृष्टमेव सद्गुणभोक्तृनियम्यतया गुणनुभविविकारजननीमज्ञामित्यारभ्य एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् । ध्यानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभुः ॥ इति श्रवणात् ॥१४॥ __________________________________________________________ भगवद्गीता १३.१५ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१५॥ श्रीधरः किं च बहिरिति । भूतानां चराचराणां स्वकार्याणां बहिश्चान्तश्च तदेव सुवर्णमिव कटककुन्तलादीनाम् । जलतरङ्गाणामन्तर्बहिश्च जलमिव । अचरं स्थावरं चरं जङ्गमं च भूतजातं तदेव । कारणात्मत्वात्कार्यस्य । एवमपि सूक्ष्मत्वाद्रूपादिहीनत्वाद्तदविज्ञेयमिदं तदिति स्पष्टं ज्ञानार्हं न भवति । अतएवाविदुषां योजनलक्षान्तरितमिव दूरस्थं च । सविकारायाः प्रकृतेः परत्वात् । विदुषां पुनः प्रत्यगात्मत्वादन्तिके च तन्नित्यं सन्निहितम् । तथा च मन्त्रः तदेजति तन्नैजति तद्दूरे तद्वान्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ [ईशोपनिषद्५] इति । एजति चलति नैजति न चलति । तदु अन्तिके इति च्छेदः ॥१५॥ मधुसूदनः भूतानां भवनधर्माणां सर्वेषां कार्याणां कल्पितानामकल्पितमधिष्ठानमेकमेव बहिरन्तश्च रज्जुरिव स्वकल्पितानां सर्पधारादीनां सर्वात्मना व्यापकमित्यर्थः । अत एवाचरं स्थावरं चरं च जञ्गमं भूतजातं तदेवाधिष्ठानात्मकत्वात् । कल्पितानां न ततः किंचिद्व्यतिरिच्यत इत्यर्थः । एवं सर्वात्मक्त्वेऽपि सूक्ष्म्त्वाद्रूपादिहीनत्वात्तदविज्ञेयमिदमेवमिति स्पष्टज्ञानार्हं न भवति । अत एवात्मज्ञानसाधनशून्यानां वर्षसहस्रकोट्याप्यप्राप्यत्वाद्दूरस्थं च योजनलक्षकोट्यन्तरितमिव तत् । ज्ञानसाधनसम्पन्नानां तु अन्तिके च तदत्यव्यवहितमेवात्मत्वात् । दूरात्सुदूरे तदिहान्तिके पशत्स्विहैव निहितं गुहायाम् [ंुण्डू ३.१.७] इत्यादि श्रुतिभ्यः ॥१५॥ विश्वनाथः भूतानां स्वकार्याणां बहिश्चान्तश्च यथा देहानामाकाशादिकम् । अचरं स्थावरं चरं जङ्गमं च भूतजातं तदेव । कार्यस्य कारणात्मकत्वात् । एवमपि रूपादिभिन्नत्वात्तदविज्ञेयमिदं तदिति स्पष्टं ज्ञानार्हं न भवतीत्यत एवाविदुषां योजनकोट्यन्तरमिव दूरस्थं विदुषां पुनः स्वगृहस्थितमेवान्तिके च तत्स्वदेह एवान्तर्यामित्वात्दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् [ंुण्डू ३.१.७] इत्यादि श्रुतिभ्यः ॥१५॥ बलदेवः बहिरिति । भूतानां चिज्जडात्मकानां तत्त्वानां बहिरन्तश्च स्थितम् । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः [ंणाऊ १३.५] इति श्रवणात् । अचरमचलं चरं चलं च आसीनो दूरं व्रजति शयानो याति सर्वतः [Kअठू १.२.२१] इति श्रुतेः । सूक्ष्मत्वात्प्रत्यक्त्वाच्चित्सुखमूर्तित्वादविज्ञेयं देवतान्तरवज्ज्ञातुमशक्यम् । अतो दूरस्थं चेति यन्मनसा न मनुते न चक्षुषा पश्यति कश्चनैनम् [श्वेतू ४.२०] इति श्रुतेः । गान्धर्ववासितेन श्रोत्रेण षड्जादिवद्भक्तिभावितेन करणेन तु शक्यं तज्ज्ञातुमित्याह अन्तिके च तदिति । मनसीवानुद्रष्टव्यम्, कश्चिद्धीरः प्रत्यगात्मानमैक्षत । भक्तियोगे हि तिष्ठति [ङ्टू २.७८] इत्यादि श्रवणात् । भक्त्या त्वनन्यया शक्यः [ङीता ११.५५] इत्यादि स्मृतेश्च ॥१५॥ __________________________________________________________ भगवद्गीता १३.१६ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥ श्रीधरः किं च अविभक्तमिति । भूतेषु स्थावरजङ्गमात्मकेषु अविभक्तं कारणात्मनाभिन्नं कार्यात्मना विभक्तं भिन्नमिवावस्थितं च समुद्राज्जातं फेनादि समुद्रादन्यन्न भवति । तत्स्वरूपमेवोक्तं ज्ञेयं भूतानां भर्तृ च पोषकं स्थितिकाले । प्रलयकाले च ग्रसिष्णु ग्रसनशीलं सृष्टिकाले च प्रभविष्णु नानाकार्यात्मना प्रभवनशीलम् ॥१६॥ मधुसूदनः यदुक्तमेकमेव सर्वमावृत्य तिष्ठतीति तद्विवृणोति प्रतिदेहमात्मभेदवादिनां निरासाय अविभक्तमिति । भूतेषु सर्वप्राणिषु अविभक्तमभिन्नमेकमेव तत् । न तु प्रतिदेहं भिन्नं व्योमवत्सर्वव्यापकत्वात् । तथापि देहतादात्म्येन प्रतीयमानत्वात्प्रतिदेहं विभक्तमिव च स्थितम् । औपादिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्यर्थः । ननु भवतु क्षेत्रज्ञः सर्वव्यापक एकः, ब्रह्म तु जगत्कारणं ततो भिन्नमेवेति । नेत्याह भूतभर्तृ च भूतानि सर्वाणि स्थितिकाले बिभर्तीति तथा प्रलयकाले ग्रसिष्णु ग्रसनशीलमुत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं सर्वस्य । यथा रज्ज्वादिः सर्पादेर्मायाकल्पितस्य । तस्माद्यज्जगतः स्थितिलयोत्पत्तिकारणं ब्रह्म तदेव क्षेत्रज्ञं प्रतिदेहमेकं ज्ञेयं न ततोऽन्यदित्यर्थः ॥१६॥ विश्वनाथः भूतेषु स्थावरजङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं भिन्नमिवा स्थितम् । तदेव श्रीनारायणस्वरूपं सत् । भूतानां भर्तृ स्थितिकाले पालकम् । प्रलयकाले ग्रसिष्णु संहारकम् । सृष्टिकाले प्रभविष्णु च नानाकार्यात्मना प्रभवनशीलम् ॥१६॥ बलदेवः अविभक्तमिति । विभक्तेषु मिथो भिन्नेषु जीवेष्वविभक्तमेकं तद्ब्रह्म विभक्तमिव प्रतिजीवं भिन्नमिव स्थितम् । एकं सन्तं बहुधा दृश्यमानमिति श्रुतेः । एक एव परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते ॥ इति स्मृतेश्च । तच्च भूतभर्तृस्थितौ भूतानां पालकं प्रलये तेषां ग्रसिष्णु कालशक्त्या संहारकं, सर्गे प्रभविष्णु प्रधानजीवशक्तिभ्यां नानाकार्यात्मना प्रभवनशीलम् । श्रुतिश्च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्ब्रह्म तद्विजिज्ञासस्व [टैत्तू ३.१.१] इति ॥१६॥ __________________________________________________________ भगवद्गीता १३.१७ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१७॥ श्रीधरः किं च ज्योतिषामपीति । ज्योतिषां सूर्यादीनामपि ज्योतिः प्रकाशकं तत् । येन सूर्यस्तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तदेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ [Kअठू २.५.१५] इत्यादिश्रुतेः । अतएव तमसोऽज्ञानात्परं तेनासंसृष्टमुच्यते । आदित्यवर्णं तम्ससः परस्तातित्यादिश्रुतेः । ज्ञानं च तदेव बुद्धिवृत्तौ अभिव्यक्तम् । तदेव रूपाद्याकारेण ज्ञेयं च ज्ञानगम्यं च । अमानित्वादिलक्षणेन पूर्वोक्तज्ञानसाधनेन प्राप्यमित्यर्थः । ज्ञानगम्यं विशिनष्टि सर्वस्य प्राणिमात्रस्य हृदि विष्ठितं विशेषेणाप्रच्युतस्वरूपेण नियन्तृतया स्थितम् । धिष्ठितमिति पाठे अधिष्टाय स्थितिमित्यर्थः । मधुसूदनः ननु सर्वत्र विद्यमानमपि तन्नोपलभ्यते चेत्तर्हि जडमेव स्यात्, न स्यात्स्वयंज्योतिषोऽपि तस्य रूपादिहीनत्वेनेन्द्रियाद्यग्राह्यत्वोपपत्तेरित्याह ज्योतिषामिति । तज्ज्ञेयं ब्रह्म ज्योतिषामवभासकानामादित्यादीनां बुद्ध्यादीनां च बाह्यानामान्तराणामपि ज्योतिरवभासकं चैत्यन्यज्योतिषो जडज्योतिरवभासकत्वोपपत्तेः । येन सूर्यस्तपति तेजसेन्धः । तस्य भासा सर्वमिदं विभाति [Kअठू २.५.१५] इत्यादिश्रुतेश्च । वक्ष्यति च यदादित्यगतं तेजः [ङीता १५.८] इत्यादि । स्वयं जडत्वाभावेऽपि जडसंसृष्टं स्यादिति नेत्याह तमसो जडवर्गात्परमविद्यातत्कार्याभ्यामपारमार्थिकाभ्यामसंस्पृष्टं पारमार्थिकं तद्ब्रह्म सदसतोः सम्बन्धायोगात् । उच्यते अक्षरात्परतः परः इत्यादिश्रुतिभिर्ब्रह्मवादिभिश्च । तदुक्तम् निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा । आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते ॥ आदित्यवर्णं तमसः परस्तातिति श्रुतेश्च । आदित्यवर्णमिति स्वभाने प्रकाशान्तरानपेक्षं सर्वस्य प्रकाशकमित्यर्थः । यस्मात्तत्स्वयं ज्योतिर्जडासंस्पृष्टमत एव तज्ज्ञानं प्रमाणजन्यचेतोवृत्त्यभिव्यक्तसंविद्रूपम् । अत एव तदेव ज्ञेयं जातुमर्हमज्ञातत्वाज्जडस्याज्ञातत्वाभावेन ज्ञातुमनर्हत्वात् । कथं तर्हि सर्वैर्न ज्ञायते तत्राह ज्ञानगम्यं पूर्वोक्तेनामानित्वादिना तत्त्वज्ञानार्थदर्शनान्तेन साधनकलापेन ज्ञानहेतुतया ज्ञानशब्दितेन गम्यं प्राप्यं न तु तद्विनेत्यर्थः । ननु साधनेन गम्यं चेत्तत्किं देशान्तरव्यवहितम् ? नेत्याह हृदि सर्वस्य विष्ठितं सर्वस्य प्राणिजातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितमपि विशेषरूपेण तत्र स्थितमभिव्यक्तं जीवरूपेणान्तर्यामिरूपेण च । सौरं तेज इवादर्शसूर्यकान्तादौ । अव्यवहितमेव वस्तुतो भ्रान्त्या व्यवहितमिव सर्वभ्रमकारणाज्ञाननिवृत्त्या प्राप्यत इवेत्यर्थः ॥१७॥ विश्वनाथः ज्योतिषां चन्द्रादित्यानामपि तज्ज्योतिः प्रकाशकम् । येन सूर्यस्तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तदेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ [Kअठू २.५.१५] इत्यादिश्रुतेः । अत एव तमसोऽज्ञानात्परं तेनासंसृष्टमुच्यते । आदित्यवर्णं तम्ससः परस्तातित्यादिश्रुतेः । ज्ञानं तदेव बुद्धिवृत्तौ अभिव्यक्तं सत्ज्ञानमुच्यते । तदेव रूपाद्याकारेण परिणतं ज्ञेयं च । तदेव ज्ञानगम्यं पूर्वोक्तेनामानित्वादिज्ञानसाधनेन प्राप्यमित्यर्थः । तदेव परमात्मस्वरूपं सत्सर्वस्य प्राणिमात्रस्य हृदि धिष्ठितं नियन्तृतयाध्बिष्ठाय स्थितमित्यर्थः ॥१७॥ बलदेवः ज्योतिषां सूर्य्दीनामपि तद्ब्रह्म ज्योतिः प्रकाशकम् । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तदेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ [Kअठू २.५.१५] इत्यादिश्रुतेस्तद्ब्रह्म । तद्ब्रह्म तमसः प्रकृतेः परं तेनास्पृष्टमुच्यते आदित्यवर्णं तमसः परस्तात्[श्वेतू ३.८] इत्य्श्रुत्या । ज्ञानं चिदेकरसमुच्यते विज्ञानमानन्दघनं ब्रह्म [ङ्टू २.७९?] इति श्रुत्या । ज्ञानं मुमुक्षोः शरणत्वेन ज्ञातुमर्हमुच्यते तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये [ङ्टू १.२५] इति श्रुत्या । ज्ञानगम्यमुच्यते तमेव विदित्वातिमृत्युमेति [श्वेतू ३.८] इति श्रुत्या । सर्वस्य प्राणिमात्रस्य हृदि धिष्ठितं नियन्तृतयाधिष्ठाय स्थितमित्युच्यते अन्तःप्रविष्टः शास्ता जनानाम् [टैत्ता ३.११.१०] इति श्रुत्या । न च सर्वतः पाणीत्यादि पञ्चकं जीवपरतयैव नेयं तत्प्रकरणत्वादिवाच्यं जीववदीश्वरस्यापि क्षेत्रज्ञत्वेन प्रकृतत्वात् । सर्वतः पाणीत्यादिसार्धकस्य ब्रह्मैवोपक्रम्य श्वेताश्वतरैः पठित्वात्प्रकरणशावल्यस्योपनिषत्सु वीक्षणाच्च ॥१७॥ __________________________________________________________ भगवद्गीता १३.१८ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१८॥ श्रीधरः उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति इतीति । इत्येनं क्षेत्रं महाभूतादिधृत्यन्तम् । तथा ज्ञानं चामानित्वादितत्त्वज्ञानार्थदर्शनान्तम् । ज्ञेयं चानादिमत्परं ब्रह्मेत्यादि विष्ठितमित्यन्तम् । वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया सङ्क्षेपेणोक्तम् । एतच्च कथम् । पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति ॥१८॥ मधुसूदनः उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति इतीति । इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं, तथा ज्ञानममानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं, ज्ञेयं चानादिमत्परं ब्रह्म विष्ठितमित्यन्तं श्रुतिभ्यः स्मृतिभ्यश्चाकृष्य त्रयमपि मन्दबुद्ध्यनुग्रहाय मया संक्षेपेनोक्तम् । एतावानेव हि सर्वो वेदार्थो गीतार्थश्च । अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह मद्भक्तो मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं च ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] इति श्रुतेः । तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तते तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः ॥१८॥ विश्वनाथः उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति इतीति । क्षेत्रं महाभूतादि धृत्यन्तम् । ज्ञानममानित्वादितत्त्वज्ञानार्थदर्शनान्तम् । ज्ञेयं ज्ञानगम्यं च अनादीत्यादि धिष्ठितमित्यन्तम् । एकमेव तत्त्वं ब्रह्म भगवत्परमात्मशब्दवाच्यं च सङ्क्षेपेणोक्तम् । मद्भक्तो भक्तिमज्ज्ञानी मद्भावाय मत्सायुज्याय । यद्वा मद्भक्तो ममैकान्तिको दास एतद्विज्ञाय मत्प्रभोरेतावदैश्वर्यमिति ज्ञात्वा मयि भावाय प्रेम्ण उपपद्यत उपपन्नो भवति ॥१८॥ बलदेवः उक्तं क्षेत्रादिकं तज्ज्ञानफलसहितमुपसंहरति इति क्षेत्रमिति । महाभूतानि इत्यादिना चेतना धृतिरित्यन्तेन क्षेत्रस्वरूपमुक्तम् । अमानित्वमित्यादिना तत्त्वज्ञानार्थदर्शनमित्यन्तेन ज्ञेयस्य क्षेत्रद्वयस्य ज्ञानं तत्साधनमुक्तम् । अनादि मत्परमित्यादिना हृदि सर्वस्य विष्ठितमित्यन्तेन ज्ञेयं क्षेत्रज्ञद्वयं चोक्तं मया । एतत्त्रयं विज्ञाय मिथो विवेकेनावगत्य मद्भावाय मत्प्रेम्णे मत्स्वभावाय वासंसारित्वाय कल्पते योग्ये भवति मद्भक्तः ॥१८॥ __________________________________________________________ भगवद्गीता १३.१९ प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१९॥ श्रीधरः तदेवं तत्क्षेत्रं यच्च यादृक्चेत्येतावत्प्रपञ्चितम् । इदानीं तु यद्विकारि यतश्च यत्स च यो यत्प्रभावश्चेत्येतत्पूर्वं प्रतिज्ञातमेव प्रकृतिपुरुषयोः संसारहेतुकत्वकथनेन प्रपञ्चयति प्रकृतिमिति पञ्चभिः । तत्र प्रकृतिपुरुषयोरादिमत्वे तयोरपि प्रकृत्यन्तरेण भाव्यमित्यनवस्थापत्तिः स्यात् । अतस्तावुभावनादी विद्धि । अनादेरीश्वरस्य शक्तित्वात्प्रकृतेरनादित्वम् । पुरुषेऽपि तदंशत्वादनादिरेव । अत्र च परमेश्वरस्य तच्छक्तीनामनादित्वं नित्यत्वं च श्रीमच्छङ्करभगवद्भाष्यकृद्भिरतिप्रबन्धेनोपपादितमिति ग्रन्थबाहुल्यान्नास्माभिः प्रतन्यते । विकारांश्च देहेन्द्रियादीन् गुणांश्च गुणपरिणामान् सुखदुःखमोहादीन् प्रकृतेः सम्भूतान् विद्धि ॥१९॥ मधुसूदनः तदनेन ग्रन्थेन तत्क्षेत्रं यच्च यादृक्च इत्येतद्व्याख्यातम् । इदानीं यद्विकारि यतश्च यत्स च यो यत्प्रभावश्च इत्येतावद्व्याख्यातव्यम् । तत्र प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन यद्विकारि यतश्च यदिति प्रकृतिमित्यादि द्वाभ्यां प्रपञ्च्यते । स च यो यत्प्रभावश्च इति तु पुरुष इत्यादि द्व्याभ्यामिति विवेकः । तत्र सप्तम ईश्वरस्य द्वे प्रकृती परापरे क्षेत्रक्षेत्रज्ञलक्षणे उपन्यस्य एतद्योनीनि भूतानि [ङीता ७.७] इत्युक्तम् । तत्रापरा प्रकृतिः क्षेत्रलक्षणा परा तु जीवलक्षणेति तयोरनादित्वमुक्त्वा तदुभययोनित्वं भूतानामुच्यते प्रकृतिमिति । प्रकृतिर्मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्रलक्षणा या प्रागपरा प्रकृतिरित्युक्ता । या तु परा प्रकृतिर्जीवाख्या प्रागुक्ता स इह पुरुष इत्युक्त इति न पूर्वापरविरोधः । प्रकृतिं पुरुषं चोभावपि अनादी एव विद्धि । न विद्यते आदिः कारणं ययोस्तौ । तथा प्रकृतेरनादित्वं सर्वजगत्कारणत्वात् । तस्या अपि कारणसापेक्षत्वेऽनवस्थाप्रसङ्गात् । पुरुषस्यानादित्वं तद्धर्माधर्मप्रयुक्तत्वात्कृत्स्नस्य जगतः जातस्य हर्षशोकभयसम्प्रतिपत्तेः । अन्यथा कृतहान्यकृताभ्यागमप्रसङ्गात् । यतः प्रकृतिरनादिरतस्तस्या भूतयोनित्वमुक्तं प्रागुपपद्यत इत्याह विकारांश्च षोडश पञ्च महाभूतान्येकादशेन्द्रियाणि च गुणांश् च सत्त्वरजस्तमोरूपान् सुखदुःखमोहान् प्रकृतिसंभवानेव प्रकृतिकारणकानेव विद्धि जानीहि ॥१९॥ विश्वनाथः परमात्मानमुक्त्वा क्षेत्रज्ञशब्दवाच्यं जीवात्मानं वक्तुं कुतस्तस्य मायासंस्लेषः, कदा तदारम्भोऽभूदित्यपेक्षायामाह प्रकृतिं मायां पुरुषं जीवं चोभावप्यनादी न विद्यते आदि कारणं ययोस्तथाभूतौ विद्धि अनादेरीश्वरस्य मम शक्तित्वात् । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [ङीता ७.४५] इति मदुक्तेर्मायाजीवयोरपि मच्छक्तित्वेन अनादित्वात्तयोः संश्लेषोऽपि अनादिरिति भावः । तत्र मिथः संश्लिष्टयोरपि तयोर्वस्तुतः पार्थक्यमस्ति एव इत्याह विकारांश्च देहेन्द्रियादीन् गुणांश्च गुणपरिणामान् सुखदुःखशोकमोहादीन् प्रकृतिसम्भूतान् प्रकृत्युद्भूतान् विद्धीति क्षेत्राकारपरिणतायाः प्रकृतेः सकाशाद्भिन्नमेव जीवं विद्धीति भावः ॥१९॥ बलदेवः एवं मिथो विविक्तस्वभावयोरनाद्योः प्रकृतिजीवयोः संसर्गस्यानादिकालिकत्वं संसृष्टयोस्तयोः कार्यभेदस्तत्संसर्गस्यानादिकालिकस्य हेतुश्च निरूप्यते प्रकृतिमित्यादिभिः । अपिरवधृतौ । मिथः सम्पृक्तौ प्रकृतिपुरुषावुभावनाद्येव विद्धि मदीयशक्तित्वान्नित्यावेव जानीहि । तयोर्मच्छक्तित्वं तु पुरैवोक्तं भूमिरापः इत्यादिना । अनादिसंसृष्टयोरपि तयोः स्वरूपभेदोऽस्तीत्याशयेनाह्विकारान् देहेन्द्रियादीन् । गुणांश्सुखदुःखानि प्रकृतिसम्भवान् प्राकृतान्न तु जैवान् विद्धीति क्षेत्रात्मना परिणतायाः प्रकृतेरन्यो जीव इति दर्शितम् ॥१९॥ __________________________________________________________ भगवद्गीता १३.२० कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२०॥ श्रीधरः विकाराणां प्रकृतिसम्भवत्वं दर्शयन् पुरुषस्य संसारहेतुत्वं दर्शयति कार्येति । कार्यं शरीरम् । कारणानि सुखदुःखसाधनानीन्द्रियाणि । तेषां कर्तृत्वे तदाकारपरिणामे प्रकृतिर्हेतुरुच्यते कपिलादिभिः । पुरुषो जीवस्तु तत्कृतसुखदुःखानां भोक्तृत्वे हेतुरुच्यते । अयं भावः यद्यपि अचेतनायाः प्रकृतेः स्वतःकर्तृत्वं न सम्भवति तथा पुरुषस्याप्यविकारिणो भोक्तृत्वं न सम्भवति । तथापि कर्तृत्वं नाम क्रियानिर्वर्तकत्वम् । तच्चाचेतनस्यापि चेतनादृष्टवशात्चैतन्याधिष्ठितत्वात्सम्भवति यथा वह्नेर् ऊर्ध्वज्वलनं वयोस्तिर्यग्गमनं वत्सादृष्टवशात्गोस्तन्यपयसः क्षरणमित्यादि । अतः पुरुषसन्निधानात्प्रकृतेः कर्तृत्वमुच्यते भोक्तृत्वं च सुखदुःखसंवेदनं, तच्च चेतनधर्म एवेति प्रकृतिसन्निधानात्पुरुषस्य भोक्तृत्वमुच्यते इति ॥२०॥ मधुसूदनः विकाराणां प्रकृतिसम्भवत्त्वं विवेचयन् पुरुषस्य संसारहेतुत्वं दर्शयति कार्येति । कार्यं शरीरं करणानीन्द्रियाणि तत्स्थानि त्रयोदश देहारम्भकाणि भूतानि विषयाश्चेह कार्यग्रहणेन गृह्यन्ते । गुणाश्च सुखदुःखमोहात्मकाः करणाश्रयत्वात्करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रकृतिरुच्यते महर्षिभिः । कार्यकरणेति दीर्घपाठेऽपि स एवार्थः । एवं प्रकृतेः संसारकारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत्तदाह पुरुषो क्षेत्रज्ञः परा प्रकृतिरिति प्राग्व्याख्यातः । स सुखदुःखानां सुखदुःखमोहानां भोग्यानां सर्वेषामपि भोक्तृत्वे वृत्त्युपरक्तोपलम्भे हेतुरुच्यते ॥२०॥ विश्वनाथः तस्य मायासंश्लेषं दर्शयति । कार्यं शरीरम् । कारणानि सुखदुःखसाधनानीन्द्रियाणि । कर्तार इन्द्रियाधिष्ठातारो देवास्तत्र तथाध्यासेन पुरुषसंसर्गात्कार्यादिरूपेण परिणता स्यादविद्याख्यया स्ववृत्त्या तदध्यासप्रदा च स्यादित्यर्थः । तत्कृतसुखदुःखानां भोक्तृत्वे पुरुषो जीव एव हेतुः । अयं भावः यद्यपि कार्यत्वकारणत्वकर्तृत्वभोक्तृत्वानि प्रकृतिधर्मा एव स्युस्तदपि कार्यत्वादिषु जडांशप्राधान्यात्, सुखदुःखसंवेदनरूपे भोगे तु चैतन्यांशप्राधान्यात् । प्राधान्येन व्यपदेशा भवन्तीति न्यायात्कार्यत्वादिषु प्रकृतिर्हेतुः । भोक्तृत्वे पुरुषो हेतुरित्युच्यते इति ॥२०॥ बलदेवः अथ संसृष्टयोस्तयोः कार्यभेदमाह कार्येति शरीरं कार्यं ज्ञानकर्मसाधकत्वादिन्द्रियाणि कारणानि तेषां कर्तृत्वे तत्तदाकारस्वपरिणामे प्रकृतिर्हेतुः । पुरुषः प्रकृतिस्थो हि इत्यग्रिमात्स्वसंसर्गेण सचेतनां प्रकृतिं पुरुषोऽधितिष्ठति । तदधिष्ठिता तु सा तत्कर्माणुगुण्येन परिणममाना तत्तद्देहादीनां स्रष्ट्रीति प्रकृत्यार्पितानां सुखादीनां भोक्तृत्वे पुरुषो हेतुस्तेषां भोगे स एव कर्तेयर्थः । प्रकृत्यधिष्ठातृत्वं सुखादिभोक्तृत्वं च पुरुषस्य कार्यम् । तच्च शरीरादिकर्तृत्वं तु तदधिष्ठातायाः प्रकृतेरिति पुरुषस्यैव कर्तृत्वं मुख्यम् । एवमाह सूत्रकारः कर्ता शास्त्रार्थवत्त्वातित्यादिभिः । परेशस्य हरेरधिष्ठातृत्वं तु सर्वत्रावर्जनीयमित्युक्तं वक्ष्यते च ॥२०॥ __________________________________________________________ भगवद्गीता १३.२१ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥२१॥ श्रीधरः तथाप्यविकारिणो जन्मरहितस्य च भोक्तृत्वं कथमिति । अत आह पुरुष इति । हि यस्मात् । प्रकृतिस्थस्तत्कार्ये देहे तादात्म्येन स्थितः पुरुषः । अतस्तज्जनितान् सुखदुःखादीन् भुङ्क्ते । अस्य च पुरुषस्य सतीषु देवादियोनिषु असतीषु तिर्यगादियोनिषु यानि जन्मानि तेषु गुणसङ्गो गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गः कारणमित्यर्थः ॥२१॥ मधुसूदनः यत्पुरुषस्य सुखदुःखभोक्तृत्वं तादात्म्येनोपगतः प्रकृतिस्थो ह्येव पुरुषो भुङ्क्ते उपलभते प्रकृतिजान् गुणान् । अतः प्रकृतिजगुणोपलम्भहेतुषु सदसद्योनिजन्मसु सद्योनयो देवाद्यास्तेषु हि सात्त्विकमिषतं फलं भुज्यते । असद्योनयः पश्वाद्यास्तेषु हि तामसमनिष्टं फलं भुज्यते । अतस्तन्नास्य पुरुषस्य गुणसङ्गः सत्त्वरजस्तमोगुणात्मकप्रकृतितादात्म्याभिमान एव कारणम् । न त्वसङ्गस्य तस्य स्वतः संसार इत्यर्थः । अथवा गुणसङ्गो गुणेषु शब्दादिषु सुखदुःखमोहात्मकेषु सङ्गोऽभिलाषः काम इति यावत् । स एवास्य सदसद्योनिजन्मसु कारणं स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते [Bआऊ ४.४.५] इति श्रुतेः । अस्मिन्नपि पक्षे मूलकारणत्वेन प्रकृतितादात्म्याभिमानो द्रष्टव्यः ॥२१॥ विश्वनाथः किन्तु तत्र अनाद्यविद्याकृतेनाध्यासेन एव कर्ट्र्वभोक्तृत्वादिकं तदीयमपि धर्मं स्वीयं मन्यते । तत एवास्य संसार इत्याह पुरुष इति । प्रकृतिस्थः प्रकृतिकार्यदेहे तादात्म्येन हि स्थितः । प्रकृतिजानन्तःकरणधर्मान् शोकमोहसुखदुःखादीन् गुणान् स्वीयानेव अभिमन्यमानो भुङ्क्ते । तत्र कारणं गुणसङ्गः । गुणमयदेहेषु अस्यासङ्गस्याप्यात्मनः सङ्गोऽविद्याकल्पितः । क्व भुङ्क्ते इत्यपेक्षायामाह सतीषु देवादियोनिषु असतीषु तिर्यगादियोनिषु शुभाशुभकर्मकृतासु यानि जन्मानि तेषु ॥२१॥ बलदेवः प्रकृत्यधिष्ठाने सिखादिभोगे च पुरुषस्यैव कर्तृत्वमित्येतत्स्फुटयति तस्य प्रकृतिसंसर्गे हेतुं च दर्शयति पुरुष इति । चित्सुखैकरसोऽपि पुरुषोऽनादिकर्मवासनया प्रकृतिस्थस्तामधिष्ठिततत्कृतदेहेन्द्रियः प्रानविशिष्टः सन्नेव तत्कृतान् गुणान् सुखादीन् भुङ्क्तेऽनुभवति क्वेत्याह सदिति । सतीषु देवमानवादिष्वसतीषु पशुपक्ष्यादिषु च साध्वसाधुरचितासु योनिषु यानि जन्मादीनि तेष्विति तत्र तत्र पुरुषस्यैव कर्तृत्वम् । तत्संसर्गे हेतुमाह कारणमिति । गुणोऽसङ्गोऽनादिगुणमयविसयस्पृहा । अयमर्थः अनादिर्जीवः कर्मरूपाणादिवासनारक्तः । स च भोक्तृत्वाद्भोग्यान् विषयान् स्पृहयंस्तदर्पितकामनादिसन्निहितां प्रकृतिमाश्रयिष्यति यावत्सत्प्रसङ्गात्तत्तद्वासना क्षीयते । तत्क्षये तु परात्मधामसुखानि भुङ्क्ते सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यादि श्रुतिभ्य इति । यत्तु प्रकृतेरित्यादेः कार्यकारणेत्यादेः प्रकृत्यैव चेत्यादेर्नान्यं गुणेभ्यः इत्यादेश्चापाततार्थग्राहिभिः साङ्ख्यैः प्रकृतेरेव कर्तृत्वमुक्तं, तत्किल रभसाभिधानमेव लोष्ट्रकाष्ठवदचेतनायास्तस्यास्तत्त्वसम्भावात् । उपादानापरोक्षचिकीर्षाकृतिमत्त्वं खलु कर्तृत्वं, तच्च चेतनस्यैवेति श्रुतिराह विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता निज्ञानात्मा पुरुषः इत्यादिकम् । यच्च पुरुषसन्निधानाच्चैतन्याध्यासात्तस्यास्तत्त्वमित्याहुस्तन्न । यत्सन्निध्यधस्तचैतन्यात्तस्याः कर्तृत्वं तत्तस्यैव सन्निहितस्येति सुवचत्वात् । न खलु तपायसो दग्धृत्वमयोहेतुकमपि तु वह्निहेतुकमेव दृष्टम् । न च चलति जलं फलति तरुरितिवज्जडायास्तस्यास्तत्त्वसिद्धिर्जलादिष्वन्तर्याम्यधिष्ठितत्वेनेष्टासिद्धेर्विधायकश्रुतिव्याकोपाच्चैतेदेवम् । न हि जडप्रकृतिमुद्दिश्य स्वर्गादिफलकं ज्योतिष्टोमादिमोक्षफलकं ध्यानं च स्मृतिर्विधत्तेऽपि तु चेतनमेव भोक्तारमुद्दिश्येति पुरुषस्यैव कर्तृत्वम् । तच्च प्रकृतेरिति यदुक्तं तत्तु तद्वृत्तिप्राचुर्यादेव यथा करेण बिभ्रति पुरुषे करो बिभर्तीति व्यपदेशस्तथा प्रकृत्या कुर्वति पुरुषे प्रकृतिः करोतीति स भवेदित्येके, प्राकृतैर्देहादिभिर्युक्तस्यैव पुरुषस्य यज्ञयुद्धादिकर्मकर्तृत्वं, न तु तैर्वियुक्तस्य शुद्धस्येत्यतः प्रकृतेस्तदित्यपरे ॥२१। __________________________________________________________ भगवद्गीता १३.२२ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥२२॥ श्रीधरः तदनेन प्रकारेण प्रकृत्यविवेकादेव पुरुषस्य संसारः । न तु स्वरूपतः । इत्याशयेन तस्य स्वरूपमाह उपद्रष्टेति । अस्मिन् प्रकृतिकार्ये देहे वर्तमानोऽपि पुरुषः परो भिन्न एव । न तद्गुणैर्युज्यत इत्यर्थः । तत्र हेतवः यस्मादुपद्रष्टा पृथग्भूत एव समीपे स्थित्वा द्रष्टा साक्षीत्यर्थः । तथा अनुमन्ता अनुमोदितैव सन्निधिमात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश्च [ङ्टू २.९६, ড়ुरुषबोधिनी] इत्यादि श्रुतेः । तथा ऐश्वर्येण रूपेण भर्ता विधायक इति चोक्तः । भोक्ता पालक इति च । महांश्चासौ ईश्वरश्च स ब्रह्मादीनामपि पतिरिति च परमात्मा वान्तर्यामीति चोक्तः श्रुत्या । तथा च श्रुतिः एष सर्वेश्वर एव्स भूताधिपतिर्लोकपालः इत्यादि ॥२२॥ मधुसूदनः तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारो न स्वरूपेणेत्युक्तम् । कीदृशं पुनस्तस्य स्वरूपं यत्र न सम्भवति संसारः ? इत्याकाङ्क्षायां तस्य स्वरूपं साक्षान्निर्दिशन्नाह उपद्रष्टेति । अस्मिन् प्रकृतिपरिणामे देहे जीवरूपेण वर्तमानोऽपि पुरुषः परः प्रकृतिगुणासंसृष्टः परमार्थतोऽसंसारी स्वेन रूपेणेत्यर्तह्ः । यत उपद्रष्टा यथ ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तत्समीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वादृत्विग्यजमानव्यापारगुणदोषाणामीक्षिता, तद्वत्कार्यकरणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां कार्यकरणानां सव्यापराणां समीपस्थो द्रष्टा न तु कर्ता पुरुषः । स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः [Bआऊ ४.३.१५] इति श्रुतेः । अथवा, देहचक्षुर्मनोबुद्ध्यात्मानो द्रष्टृषु मध्ये बाह्यान् देहादीनपेक्ष्यात्यव्यवहितो द्रष्टात्मा पुरुष उपद्रष्टा । उपशब्दस्य सामीप्यार्थत्वात्तस्य चाव्यवधानरूपस्य प्रत्यगात्मन्येव पर्यवसानात् । अनुमन्ता च कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव संनिधिमात्रेण तदनुकूलत्वादनुमन्ता । अथवा, स्वव्यापारेषु प्रवृत्तान् देहेन्द्रियादीन्न निवारयति कदाचिदपि तत्साक्षिभूतः पुरुष इत्यनुमन्ता । साक्षी चेता [ङ्टू २.९६, ড়ुरुषबोधिनी] इति श्रुतेः । भर्ता भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याभासविशिष्टानां स्वसत्तया स्फुरणेन च धारयिता पोषयिता च । भोक्ता बुद्धेः सुखदुःखमोहात्मकान् प्रत्ययान् स्वरूपचैतन्येन प्रकाशयतीति निर्विकार एवोपलब्धा । महेश्वरः सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वरश्चेति महेश्वरः । परमात्मा देहादिबुद्ध्यन्तानां अविद्ययात्मत्वेन कल्पितानां परमः प्रकृष्ट उपद्रष्टृत्वादिपूर्वोक्तविशेषणविशिष्ट आत्मा परमात्मा । इत्यनेन शब्देनापि उक्तः कथितः श्रुतौ । चकारादुपद्रष्टेत्यादिशब्दैरपि स एव पुरुषः परः । उत्तमः पुरुषस् त्वन्यः परमात्मेत्युदाहृतः [ङीता १५.१७] इत्यग्रे वक्ष्यते ॥२२॥ विश्वनाथः जीवात्मानमुक्त्वा परमात्मानमाह उपद्रष्टेति । यद्यपि अनादि मत्परं ब्रह्म इत्यादिना हृदि सर्वस्य विष्ठितमित्यनेन च सामान्यतः पशेषतश्च परमात्मा प्रोक्त एव, तदपि तस्य जीवात्मसाहित्येनापि पृथगेव स्पष्टतया देहस्थत्वज्ञापनार्थमियमुक्तिर्ज्ञेया । अस्मिन् देहे परोऽन्यः पुरुषो यो महेश्वर्ः स परमात्मेति चाप्युक्तः । परमात्मेति च नाम्नाप्युक्तो भवतीत्यर्थः । तत्र परमशब्द एकात्मवादपक्षे स्वांश इति द्योतनार्थो जीवस्य उप समीपे पृथक्स्थित एव द्रष्टा साक्षी । अनुमन्तानुमोदनकर्ता सन्निधिमात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश्च [ङ्टू २.९६, ড়ुरुषबोधिनी] इति श्रुतेः । तथा भर्ता धारको भोक्ता पालकः । बलदेवः देहे सुखादिभोक्ट्रयावस्थितं जीवमुक्त्वा नियन्तृतया तत्रावस्थितमीश्वरमाह उपद्रष्टेति । अस्मिन् देहे परो जीवादन्यः पुरुषोऽस्ति यो महेश्वरः परमात्मेति प्रोक्तः । उपद्रष्टा सन्निधौ पृथक्स्थित एव साक्षी । अनुमन्तानुमतिदाता तदनुमतिं विना जीवः किञ्चिदपि कर्तुं न क्षम इत्यर्थः । भर्ता धारकः । भोक्ता पालकः । सर्वतः पाणि इत्यादिभिरुक्तस्यापीशस्य जीवेन सह स्थितिं वक्तुं पुनरुक्तिः ॥२२॥ __________________________________________________________ भगवद्गीता १३.२३ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२३॥ श्रीधरः एवं प्रकृतिपुरुषविवेकज्ञानिनं स्तौति य एवमिति । एवमुपद्रष्टृत्वादिरूपेण पुरुषं यो वेत्ति प्रकृतिं च गुणैः सह सुखदुःखादिपरिणामैः सहितां यो वेत्ति स पुरुषः सर्वथा विधिमतिलङ्घ्येह वर्तमानोऽपि पुनर्नाभिजायते । मुच्यते एवेत्यर्थः ॥२३॥ मधुसूदनः तदेवं स च यो यत्प्रभावश्च [ङीता १३.४] इति व्याख्यातमिदानीं यज्ज्ञात्वामृतमश्नुते इत्युक्तमुपसंहरति य एवमिति । य एवमुक्तेन प्रकारेण वेत्ति पुरुषमयमहमस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्वविकारैः सह मिथ्याभूतामात्मविद्यया बाधितां वेत्ति निवृत्ते ममाज्ञानतात्कार्ये इति, स सर्वथा प्रारब्धकर्मवशादिन्द्रवद्विधिमतिक्रम्य वर्तमानोऽपि भूयो न जायते पतितेऽस्मिन् विद्वच्छरीरे पुनर्देहग्रहणं न करोति । अविद्यायां विद्यया नाशितायां तत्कार्यासंभवस्य बहुधोक्तत्वात्तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तद्व्यपदेशात्[Vस्४.१.१३] इति न्यायात् । अपिशब्दाद्विधिमनतिक्रम्य वर्तमानः स्ववृत्तस्थो भूयो न जायत इति किमु वक्तव्यमित्यभिप्रायः ॥२३॥ विश्वनाथः एतज्ज्ञानफलमाह य इति । पुरुषं परमात्मानं प्रकृतिं मायाशक्तिम् । चकाराज्जीवशक्तिं च । सर्वथा वर्तमानोऽपि लयविक्षेपादिपराभूतोऽपि ॥२३॥ बलदेवः एतज्ज्ञानफलमाह य इति । एवं मदुक्तविधया मिथो विविक्ततया यः पुरुषं महेश्वरप्रकृतिं च जीवं च वेत्ति ! सर्वथा व्यवहारसम्पर्केण वर्तमानोऽपि भूयो नाभिजायते देहान्ते विमुच्यत इत्यर्थः ॥२३॥ __________________________________________________________ भगवद्गीता १३.२४ ध्यानेनात्मनि पश्यन्ति के चिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥२४॥ श्रीधरः एवम्भूतविविक्तात्मज्ञानसाधनविकल्पानाह ध्यानेनेति द्वाभ्याम् । ध्यानेनात्माकारप्रत्ययावृत्त्या । आत्मनि देह एव आत्मना मनसा एवमात्मानं केचित्पश्यन्ति । अन्ये तु साङ्ख्येन प्रकृतिपुरुषवैलक्षण्यालोचनेन योगेनाष्टाङ्गेन । अपरे च कर्मयोगेन । पश्यन्तीति सर्वत्रानुषङ्गः । एतेषां च ध्यानादीनां यथायोग्यं क्रमसमुच्चये सत्यपि तत्तन्निष्ठाभेदाभिप्रायेण विकल्पोक्तिः ॥२४॥ मधुसूदनः अत्रात्मदर्शने साधनविकल्पा इमे कथ्यन्ते ध्यानेनेति । इह हि चतुर्विधा जनाः, केचिदुत्तमाः केचिन्मध्यमाः केचिन्मन्दाः केचिन्मन्दतरा इति । तत्रोत्तमानामात्मज्ञानसाधनमाह । ध्यानेन विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननफलभूतेनात्मचिन्तनेन निदिध्यासनशब्देनोदितेनात्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन केचिदुत्तमा योगिनः । मध्यमानामात्मज्ञानसाधनमाह अन्ये मध्यमाः सांख्येन योगेन निदिध्यासनपूर्वभाविना श्रवणमननरूपेण नित्यानित्यविवेकादिपूर्वकेणेमे गुणत्रयपरिणामा अनात्मनः सर्वे मिथ्याभूतास्तत्साक्षिभूतो नित्यो विभुर्निर्विकारः सत्यः समस्तजडसम्बन्धशून्य आत्माहमित्येवं वेदान्तवाक्यविचारजन्येन चिन्तनेन पश्यन्ति आत्मानमात्मनिति वर्तते । ध्यानेनोत्पत्तिद्वारेणेत्यर्थः । मन्दानां ज्ञानसाधनमाह कर्मयोगेनेश्वरार्पणबुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तद्वर्णाश्रमोचितेन वेदविहितेन कर्मकलापेन चापरे मन्दाः पश्यन्ति आत्मानमात्मनिति वर्तते । सत्त्वशुद्ध्या श्रवणमननध्यानोत्पत्तिद्वारेणेत्यर्थः ॥२४॥ विश्वनाथः अत्र साधनविकल्पमाह ध्यानेति द्वाभ्याम् । केचिद्भक्ता ध्यानेन भगवच्चिन्तनेनैव । भक्त्या मामभिजानाति [ङीता १८.५५] इत्यग्रिमोक्तेरात्मनि मन्स्यात्मना स्वयमेव न त्वन्येन केनाप्युपकारेकेणेत्यर्थः । अन्ये ज्ञानिनः साङ्ख्यमात्मानात्मविवेकस्तेन । अपरे योगिनो योगेनाष्टाङ्गेन कर्मयोगेन निष्कामकर्मणा च । अत्र साङ्ख्याष्टाङ्गयोगनिष्कामकर्मयोगाः परमात्मदर्शने परस्परयैव हेतवो न तु साक्षाद्धेतवस्तेषां सात्त्विकत्वात्परमात्मनस्तु गुणातीतत्वात् । किं च ज्ञानं च मयि सन्न्यसेत्[Bह्ড়् ११.१९.१] इति भगवदुक्तेर्ज्ञानादिसन्न्यासानन्तरमेव भक्त्याहमेकया ग्राह्यः [Bह्ড়् ११.१४.११] इत्युक्तेर्ज्ञानं विमुच्य तया भक्त्यैव पश्यन्ति ॥२४॥ बलदेवः महेश्वरस्य प्राप्तौ साधनविकल्पानाह ध्यानेनेति द्वाभ्याम् । केचिद्विशुद्धचित्ता आत्मनि मनसि स्थितमात्मानं महेश्वरं मां ध्यानेनोपसर्जनीभूतज्ञानेन पश्यन्ति साक्षात्कुर्वन्त्यात्मना स्वयमेव, न त्वन्येनोपकारकेण । अन्ये साङ्ख्येनोपसर्जनीभूतध्यानेन ज्ञानेन पश्यन्ति । अन्ययोगेनोपसर्जनीभूतज्ञानेनाष्टाङ्गेन पश्यन्ति । अपरे तु कर्मयोगेनान्तर्गतध्यानज्ञानेन निष्कामेण कर्मणा ॥२४॥ __________________________________________________________ भगवद्गीता १३.२५ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२५॥ श्रीधरः अतिमन्दाधिकारिणां निस्तारोपायमाह अन्य इति । अन्ये तु साङ्ख्ययोगादिमार्गेण एवम्भूतमुपद्रष्टृत्वादिलक्षणमात्मानं साक्षात्कर्तुमजानन्तोऽन्येभ्य आचार्येभ्य उपदेशतः श्रुत्वा उपासन्ते ध्यायन्ति । तेऽपि च श्रद्धयोपदेशश्रवणपरायणाः सन्तो मृत्युं संसारं शनैरतितरन्त्येव ॥२५॥ मधुसूदनः मन्दतराणां ज्ञानसाधनमाह अन्य इति । अन्ये तु मन्दतराः । तुशब्दः पूर्वश्लोकोक्तत्रिविधाधिकारिवैलक्षण्यद्योतनार्थः । एषूपायेष्वन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तोऽन्येभ्यः कारुणिकेभ्य आचार्येभ्यः श्रुत्वा "इदमेव चिन्तयत" इत्युक्ता उपासते श्रद्दधानाः सन्तश्चिन्तयन्ति । तेऽपि चातितरन्त्येव मृत्युं संसारं श्रुतिपरायणाः स्वयं विचारासमर्था अपि श्रद्दधानतया गुरूपदेशश्रवणमात्रपरायणाः । तेऽपीत्यपिशब्दाद्ये स्वयं विचारसमर्थास्ते मृत्युमतितरन्तीति किमु वक्तव्यमित्यभिप्रायः ॥२५॥ विश्वनाथः अन्ये इतस्ततः कथाश्रोतारः ॥२५॥ बलदेवः अन्ये त्वेवमीदृशानुपायानजानन्तः श्रुतिपरायणास्तत्तत्कथाश्रवणादिनिष्ठाः साम्प्रतिका अन्येभ्यस्तद्वक्तृभ्यस्तानुपायान् श्रुत्वा तं महेश्वरमुपासते । तेऽपि चात्तसङ्गिनश्च क्रमेण तानुपलभ्यानुष्ठाय च मृत्युमतितरन्त्येवेति तत्कथाश्रुतिमहिमातिशयो दर्शितः ॥२५॥ __________________________________________________________ भगवद्गीता १३.२६ यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥२६॥ श्रीधरः अथ कर्मयोगस्य तृतीयचतुर्थपञ्चमेषु प्रपञ्चितत्वाद्ध्यानयोगस्य च षष्ठाष्ठमयोः प्रपञ्चितत्वाद्ध्यानादेश्च साङ्ख्यविविक्तात्मविषयत्वात्साङ्ख्यमेव प्रपञ्चयन्नाह यावदित्यादि यावदध्यायान्तम् । यावत्किञ्चित्वस्तुमात्रं सत्त्वमुत्पद्यते तत्सर्वं क्षेत्रक्षेत्रज्ञयोर्योगादविवेककृततादात्म्याध्यासाद्भवतीति जानीहि ॥२६॥ मधुसूदनः संसारस्याविद्यकत्वाद्विद्यया मोक्ष उपपद्यत इत्येतस्यार्थस्यावधारणाय संसारतन्निवर्तकज्ञानयोः प्रपञ्चः क्रियते यावदध्यायसमाप्ति । तत्र कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मस्व्[ङीता १३.२१] इत्येतत्प्रागुक्तं विवृणोति यावदिति । यावत्किमपि सत्त्वं वस्तु संजायते स्थावरं जङ्गमं वा तत्सर्वं क्षेत्रक्षेत्रज्ञसंयोगादविद्यातत्कार्यात्मकं जडमनिर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं तद्भासकं स्वप्रकाशपरमार्थसच्चैतन्यमसङ्गोदासीनं निर्धर्मकम् अद्वितीयं क्षेत्रज्ञं तयोः संयोगो मायावशा इतरेतराविवेकनिमित्तो मिथ्यातादात्म्याध्यासः सत्यानृतमिथुनीकरणात्मकः । तस्मादेव संजायते तत्सर्वं कार्यजातमिति विद्धि हे भरतर्षभ । अतः स्वरूपाज्ञाननिबन्धनः संसारः स्वरूपज्ञानाद्विनंष्टुमर्हति स्वप्नादिवदित्यभिप्रायः ॥२६॥ विश्वनाथः उक्तमेवार्थं प्रपञ्चयति यावदध्यायसमाप्ति । यावदिति यत्प्रमाणकं निकृष्टमुत्कृष्टं वा । सत्त्वं प्राणिमात्रम् ॥२६॥ बलदेवः अथानादिसंयुक्तयोः प्रकृतिजीवयोर्योगानुसन्धानाय तयोः संयोगेन सृष्टिं तावदाह यावदिति । स्थावरजङ्गमं किञ्चित्सत्त्वं प्राणिजातं यावद्यत्प्रमाणकमुत्कृष्टमपकृष्टं च सञ्जायते तत्क्षेत्रक्षेत्रज्ञसंयोगाद्विद्धि । क्षेत्रेण प्रकृत्या सह क्षेत्रज्ञयोः सम्बन्धाज्जानीहीत्यर्थः । ईश्वरः प्रकृतिजीवौ नियमयन् प्रवर्तयति, तौ तु मिथः सम्बध्नीत । ततो देहोत्पत्तिद्वारा प्राणिसृष्टिरित्यर्थः ॥२६॥ __________________________________________________________ भगवद्गीता १३.२७ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥२७॥ श्रीधरः अविवेककृतं संसारोद्भवमुक्त्वा तन्निवृत्तये विव्क्तात्मविषयं सम्यग्दर्शनमाह सममिति । स्थावरजङ्गमात्मकेषु भूतेषु निर्विशेषं सद्रूपेण समं यथा भवत्येवं तिष्ठन्तं परमात्मानं यः पश्यति अतएव तेषु विनश्यत्स्वपि अविनश्यन्तं यः पश्यति स एव सम्यक्पश्यति ॥२७॥ मधुसूदनः एवं संसारमविद्यात्मकमुक्त्वा तन्निवर्तकविद्याकथनाय य एवं वेत्ति पुरुषमिति प्रागुक्तं विवृणोति सममिति । सर्वेषु भूतेषु भवनधर्मकेषु स्थावरजङ्गमात्मकेषु प्राणिषु अनेकविधजन्मादिपरिणामशीलतया गुणप्रधानभावापत्त्या च विषमेषु अतएव चञ्चलेषु प्रतिक्षणपरिणामिनो हि भावा नापरिणम्य क्षणमपि स्थातुमीशते । अत एव परस्परबाध्यबाधकभावापन्नेषु एवमपि विनश्यत्सु दृष्टनष्टस्वभावेषु मायागन्धर्वनगरादिप्रायेषु समं सर्वत्रैकरूपं प्रतिदेहमेकं जन्मादिपरिणामशून्यतया च तिष्ठन्तमपरिणममानं परमेश्वरं सर्वजडवर्गसत्तास्फूर्तिप्रदत्वेन बाध्यबाधकभावशून्यं सर्वदोपानास्कन्दितमविनश्यन्तं दृष्टनष्टप्रायसर्वद्वैतबाधेऽप्यबाधितम् । एवं सर्वप्रकारेण जडप्रपञ्चविलक्षणमात्मानं विवेकेन यः शास्त्रचक्षुषा पश्यति स एव पश्यत्यात्मानं जाग्रद्बोधेन स्वप्नभ्रमं बाधमान इव । अज्ञस्तु स्वप्नदर्शीव भ्रान्त्या विपरीतं पश्यन्न पश्यत्येव । अदर्शनात्मकत्वाद्भ्रमस्य । न हि रज्जुं सर्पतया पश्यन् पश्यतीति व्यपदिश्यते । रज्ज्वदर्शनात्मकत्वात्सर्पदर्शनस्य । एवम्भूतान्यानुपरक्तशुद्धात्मदर्शनात्तद्दर्शर्नात्मिकाया अविद्याया निवृत्तिस्ततस्तत्कार्यसंसारनिवृत्तिरित्यभिप्रायः । अत्रात्मानमिति विशेष्यलाभो विशेषणमर्यादया । परमेश्वरमित्येव वा विशेष्यपदम् । विषमत्वचञ्चलत्वबाध्यबाधकरूपत्वलक्षणं जडगतं वैधर्म्यं समत्वतिष्ठत्त्वपरमेश्वरत्वरूपात्मविशेषणवशादर्थात्प्राप्तमन्यत्कण्ठोक्तमिति विवेकः ॥२७॥ विश्वनाथः परमात्मानं त्वेवं जानीयादित्याह सममिति । विनश्यत्स्वपि देहेषु यः पश्यति, स एव ज्ञानीत्यर्थः ॥२७॥ बलदेवः अथ प्रकृतौ तत्संयुक्तेषु च जीवेषु स्थितमपीश्वरं तेभ्यो विविक्तं पश्येदित्याह सममिति । यस्त्वतत्त्ववित्प्रसङ्गी सर्वेषु स्थावरजङ्गमदेहवत्सु भूतेषु जीवेषु सममेकरसं यथा स्यात्तथा तिष्ठन्तं परमेश्वरं विनश्यत्सु तत्तद्देहविमर्देन विनाशं गच्छत्सु तेष्वविनश्यन्तं तद्वैक्षणं पश्यति स एव पश्यति तद्याथात्म्यदर्शी भवति । तथा च वैविध्यविनाशधर्मिभ्यः प्रकृतिसंयोगिभ्यो जीवेभ्य ऐकरस्याविनाशधर्मा परेशो विविक्त इति ॥२७॥ __________________________________________________________ भगवद्गीता १३.२८ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥२८॥ श्रीधरः कुत इति । अत आह सममिति । सर्वत्र भूतमात्रे समं सम्यगप्रच्युतस्वरूपेणावस्थितं परमात्मानं पश्यन् । हि यस्मादात्मना स्वेनैवात्मानं न हिनस्ति । अविद्यया सच्चिदानन्दरूपमात्मानं तिरस्कृत्य न विनाशयति । ततश्च परां गतिं मोक्षं प्राप्नोति । यत्त्वेवं न पश्यति स हि देहात्मदर्शी देहेन सहात्मानं हिनस्ति । तथा च श्रुतिः असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ [ईशऊ ३] इति ॥२८। मधुसूदनः तदेतदात्मदर्शनं फलेन स्तौति रुच्युत्पत्तये सममिति । समवस्थितं जन्मादिविनाशान्तभावविकारशून्यतया सम्यक्तयावस्थितविनाशित्वलाभः । अन्यत्प्राग्व्याख्यातम् । एवं पूर्वोक्तविशेषणमात्मानं पश्यन्नयमहमस्मीति शास्त्रदृष्ट्या साक्षात्कुर्वन्न हिनस्त्यात्मनात्मानम् । सर्वो ह्यज्ञः परमार्थसन्तमेकमकर्त्रभोक्तृपरमानन्दरूपमात्मानमविद्यया सति भात्यपि वस्तुनि नास्ति न भातीति प्रतीतिजननसमर्थया स्वयमेव तिरस्कुर्वन्नसन्तमिव करोतीति हिनस्त्येव तम् । तथाविद्ययात्मत्वेन परित्गृहीतं देहेन्द्रियसंघातमात्मानं पुरातनं हत्वा नवमादत्ते कर्मवशादिति हिनस्त्येव तम् । अत उभयथाप्यात्महैव सर्वोऽप्य् अज्ञः । यमधिकृत्येयं शकुन्तलावचनरूपा स्मृतिः किं तेन न कृतं पापं चोरेणात्मापहारिणा । योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥ इति । श्रुतिश्च असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ [ईशऊ ३] इति असूर्या असुरस्य स्वभूता आसुर्या संपदा भोग्या इत्यर्थः । आत्महन इत्यनात्मन्यात्माभिमानिन इत्यर्थः । अतो य आत्मज्ञः सोऽनात्मन्यात्माभिमानं शुद्धात्मदर्शनेन बाधते । अतः स्वरूपलाभाच्च हिनस्त्यात्मनात्मानं ततो याति परां गतिम् । तत आत्महननाभावादविद्यातत्कार्यनिवृत्तिलक्षणां मुक्तिमधिगच्छतीत्यर्थः ॥२८। विश्वनाथः आत्मना मनसा कुपथगामिना आत्मानं जीवं न हिनस्ति नाधःपातयति ॥२८॥ बलदेवः अथोक्तविषया तेभ्यो विविक्तमीश्वरं पश्यन् तद्दर्शनमहिम्ना च प्रकृतिविकारेभ्यः स्वविवेकं च लभत इत्याशयेनाह समं पश्यन् हीति । सर्वत्र भूतेषु समं यथा भवत्येवं सम्यगप्रच्युतस्वरूपगुणतयावस्थितमीश्वरं पश्यन्नात्मानं स्वमात्मना प्रकृतिविकारविवेकग्राहिणा विषयरसगृध्नुना मनसा न हिनस्ति नाधःपातयति, स तद्रसविरक्तेन तेन परामुत्कृष्टां गतिं तद्विकारेभ्यः स्वैवेकख्यातिं याति ॥२८॥ __________________________________________________________ भगवद्गीता १३.२९ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥२९॥ श्रीधरः ननु शुभाशुभकर्मकर्तृत्वेन वैषम्ये दृश्यमाने कथमात्मनः समत्वमित्याशङ्क्याह प्रकृत्यैवेति । प्रकृत्यैव देहेन्द्रियाकारेण परिणतया । सर्वशः प्रकारैः । क्रियमाणानि कर्माणि यः पश्यति । तथात्मानं चाकर्तारं देहाभिमानेनैव आत्मनः कर्तृत्वं न स्वतः । इत्येवं यः पश्यति स एव सम्यक्पश्यति । नान्य इत्यर्थः । मधुसूदनः ननु शुभाशुभकर्मकर्तारः प्रतिदेहं भिन्ना आत्मनो विषमाश्च तत्तद्विचित्रफलभोक्तृत्वेनेति कथं सर्वभूतस्थमेकमात्मानं समं पश्यन्न हिनस्त्यात्मनात्मानमित्युक्तमत आह प्रकृत्यैवेति । कर्माणि वाङ्मनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसङ्घाताकारपरिणतया सर्वविकारकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि न तु पुरुषेण सर्वविकारशून्येन यो विवेकी पश्यति, एवं क्षेत्रेण क्रियमाणेष्वपि कर्मसु आत्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिविवर्जितमसङ्गमेकं सर्वत्र समं यः पश्यति, तथाशब्दः पश्यतीतिक्रियाकर्षणार्थः, स पश्यति स परमार्थदर्शीति पूर्ववत् । सविकारस्य क्षेत्रस्य तत्तद्विचित्रकर्मकर्तृत्वेन प्रतिदेहं भेदेऽपि वैषम्येऽपि न निर्विशेषस्याकर्तुराकाशस्येव न भेदे प्रमाणं किंचिदात्मन इत्युपपादितं प्राक् ॥२९॥ विश्वनाथः प्रकृत्यैव देहेन्द्रियाद्याकारेण परिणतया सर्वशः सर्वाण्यात्मानं जीवं देहाभिमानेनैव आत्मनः कर्तृत्वम्, न तु स्वतः । इत्येवं यः पश्यतीत्यर्थः ॥२९॥ बलदेवः प्रकृतेः स्वविवेकं कथं यातीत्यपेक्षायां तत्र प्रकारमाह प्रकृत्यैवेति द्वाभ्याम् । यः सर्वाणि कर्माणि प्रकृत्यैव चान्मदधिष्ठितयेश्वरप्रेरितया क्रियमाणानि पश्यति, तथात्मानं तेषां कर्मणामकर्तारं पश्यति, स एव पश्यति स्वयाथाट्म्यदर्शी भवति । अयमर्थः न खलु विज्ञानानन्दस्वभावोऽहं युद्धयज्ञादीनि दुःखमयानि कर्माणि करोमि, किन्त्वनादिभोगवासनेनाविवेकिना मयाधिष्ठिता मद्भोगसिद्धये मद्देहादिद्वारा तानि करोतीति तद्धेतुकत्वात्सैव तत्कर्तृईति करम्कारिण्याः प्रकृतेस्तदकर्ता शुद्धो जीवो विविक्तः । शुद्धस्यापि कर्तृत्वं तु पश्यतीत्यनेन व्यक्तम् इति ॥ __________________________________________________________ भगवद्गीता १३.३० यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥ श्रीधरः इदानीं तु भूतानामपि प्रकृतिस्तावन्मात्रत्वेनाभेदाद्भूतभेदकृतमप्यात्मनो भेदमपश्यन् ब्रह्मत्वमुपैतीत्याह यदेति । यदा भूतानां स्थावरजङ्गमानां पृथग्भावं भेदं पृथक्त्वमेकस्थमेकस्यामेवेश्रशक्तिरूपायां प्रकृतौ प्रलये स्थितमनुपश्यति आलोचयति । अतएव तस्या एव प्रकृतेः सकाशाद्भूतानां विस्तारं सृष्टिसमयेऽनुपश्यति । तदा प्रकृतितावन्मात्रत्वेन भूतानामप्यभेदं पश्यन् परिपूर्णं ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्यर्थः ॥३०॥ मधुसूदनः तदेवमापाततः क्षेत्रभेददर्शनमनभ्यनुज्ञाय क्षेत्रभेददर्शनमपाकृतमिदानीं तु क्षेत्रभेददर्शनमपि मायिकत्वेनापाकरोति यदेति । यदा यस्मिन् काले भूतानां स्थावरजङ्गमानां सर्वेषामपि जडवर्गाणां पृथग्भावं पृथक्त्वं परस्परभिन्नत्वमेकस्थमेकस्मिन्नेवात्मनि सद्रूपे स्थितं कल्पितं कल्पितस्याधिष्ठानादनतिरेकात्सद्रूपात्मस्वरूपादनतिरिक्तमनुपश्यति शास्त्राचार्योपदेशमनु स्वयमालोचयति आत्मैवेदं सर्वम् [Cहाऊ ७.२५.२] इति । एवमपि मायाव्वशात्तत एकस्मादात्मन एव विस्तारं भूतानां पृथग्भावं च स्वप्नमायावदनुपश्यति ब्रह्म संपद्यते तदा सजातीयविजातीयभेददर्शनाभावाद्ब्रह्मैव सर्वानर्थशून्यं भवति तस्मिन् काले । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ [ईशऊ ७] इति श्रुतेः । प्रकृत्यैव चेत्यत्रात्मभेदो निराकृतः । यदा भूतपृथग्भावमित्यत्र त्वनात्मभेदोऽपीति विशेषः ॥३०॥ विश्वनाथः यदा भूतानां स्थावरजङ्गमानां पृथग्भावं तत्तदाकारगतं पार्थक्यमेकस्थमेकस्यां प्रकृतावेव स्थितं प्रलयकाले अनुपश्यत्यालोचयति । ततः प्रकृतेः सकाशादेव भूतानां विस्तारं सृष्टिसमयेऽनुपश्यति तदा ब्रह्म सम्पद्यते ब्रह्मैव भवतीत्यर्थः ॥३०॥ बलदेवः यदेति । अयं जीवो यदा भूतानां देवमानवादीनां पृथग्भावं तत्तदाकारगतं देवत्वमानवत्वदीर्घत्वह्रस्वत्वादिरूपपार्थक्यमेकस्थं प्रकृतिगतमेव प्रलयेऽनुपश्यति ततः प्रकृतित एव सर्गे तेषां देवत्वादीनां विस्तारं च पश्यति, न त्वात्मस्थं तत्पृथग्भावं न चाट्मनस्तद्विस्तारं च पश्यति । स्वप्रकृतिविविक्तात्मदर्शी । तदा तद्ब्रह्म सम्पद्यते तद्विविक्तमभिव्यक्तापहतपाप्मत्वादिबृहद्गुणाष्टकं स्वमनुभवतीत्यर्थः ॥३०॥ __________________________________________________________ भगवद्गीता १३.३१ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३१॥ श्रीधरः तथापि परमेश्वरस्य संसारावस्थायां देहसम्बन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुखदुःखादिभिर्वैषम्यं दुष्परिहरमिति कुतः समदर्शनम् । तत्राह अनादित्वादिति । यदुत्पत्तिमत्तदेव हि व्येति विनाशमेति । यच्च गुणवद्वस्तु तस्य हि गुणनाशे व्ययो भवति । अयं तु परमात्मा अनादि निर्गुणश्च । अतोऽव्ययोऽविकारीत्यर्थः । तस्मात्शरीरे स्थितोऽपि न किञ्चित्करोति । न च कर्मफलैर्लिप्यते ॥३१॥ मधुसूदनः आत्मनः स्वतोऽकर्तृत्वेऽपि शरीरसम्बन्धोपाधिकं कर्तृत्वं स्यादित्याशङ्कामपनुदन् यः पश्यति तथात्मानमकर्तारं स पश्यतीत्येतद्विवृणोति अनादिर्वादिति । अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्माव्ययो न व्येतीत्यव्ययः सर्वविकारशून्य इत्यर्थः । तत्र व्ययो द्वेधा धर्मिस्वरूपस्यैवोत्पत्तिमत्तया वा धर्मिस्वरूपस्यानुत्पाद्यत्वेऽपि धर्माणामेवोत्पत्त्यादिमत्तया वा । तत्राद्यमपाकरोति अनादित्वादिति । आदिः प्रागसत्त्वावस्था । सा च नास्ति सर्वदा सत आत्मनः । अतस्तस्य कारणाभावाज्जन्माभावः । न ह्यनादेर्जन्म सम्भवति । तदभावे च तदुत्तरभाविनो भावविकारा न सम्भवन्त्येव । अतो न स्वरूपेण व्येतीत्यर्थः । द्वितीयं निराकरोति निर्गुणत्वादिति । निर्धर्मकत्वादित्यर्थः । न हि धर्मिणमविकृत्य कश्चिद्धर्म उपैत्यपैति वा धर्मधर्मिणोस्तादात्म्यादयं तु निर्धर्मकोऽतो न धर्मद्वारापि व्येतीत्यर्थः । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा [Bआऊ ४.५.१४] इति श्रुतेः । यस्मादेष जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवं षड्भावविकारशून्य आध्यासिकेन सम्बन्धेन शरीरस्थोऽपि तस्मिन् कुर्वत्ययमात्मा न करोति । यथाध्यासिकेन सम्बन्धेन जलस्थः सविता तस्मिंश्चलत्यपि न चलत्येव तद्वत् । यतो न लिप्यते न त्वयमकर्तृत्वादित्यर्थः । इच्छा द्वेषः सुखं दुःखमित्यादीनां क्षेत्रधर्मत्वकथनात् । प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच्च । अतएव परमार्थदर्शिनां सर्वकर्माधिकारनिवृत्तिरिति प्राग्व्याख्यातम् । एतेनात्मनो निर्धर्मकत्वकथनात्स्वगतभेदोऽपि निरस्तः । प्रकृत्यैव च कर्माणि [ङीता १३.२९] इत्यत्र सजातीयभेदो निवारितः । यदा भूतपृथग्भावम् [ङीता १३.३०] इत्यत्र विजातीयभेदः । अनादित्वान्निर्गुणत्वाद्[ङीता १३.३१] इत्यत्र स्वगतो भेद इत्यद्वितीयं ब्रह्मैवात्मेति सिद्धम् ॥३१॥ विश्वनाथः ननु कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इत्युक्तम् । तत्र देहगतत्वेन तुल्यत्वेऽपि जीवात्मैव गुणलिप्तः संसरति न तु परमात्मेति । कुत इत्यत आह अनादित्वादिति । न विद्यते आदिः कारणं यतः स अनादिः । यथा पञ्चम्यन्तपदार्थेनानुत्तमशब्देन परमोत्तम उच्यते तथैव अनादिशब्देन परमकारणमुच्यते । ततश्चानादित्वात्परमकारणत्वात्निर्गुणत्वान्निर्गता गुणः सृष्ट्यादयो यतस्तस्य भावस्तत्त्वं तस्माच्च जीवात्मनो विलक्षणोऽयं परमात्मा । अव्ययः सर्वदैव सर्वथैव स्वीयज्ञानानन्दादिव्ययरहितः । शरीरस्थोऽपि तद्धर्माग्रहणात्न करोति जीववत्न कर्ता, न भोक्ता भवति, न च लिप्यते शरीरगुणलिप्तश्च न भवति ॥३१॥ बलदेवः ननु परेशमात्मानं च विविक्तं पश्यति कृतार्थो भवतीत्युक्तिरयुक्ता एतेभ्य एव भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसंज्ञास्ति इति जीवस्य देहेन सहोत्पत्तिविनाशश्रवणादिति चेत्तत्राह अनादित्वादिति । अयमात्मा जीवः शरीरस्थोऽप्यनादित्वात्परमव्ययोऽव्ययत्वप्रधानधर्मत्वाद्विनाशशून्यो निर्गुणत्वाद्विशुद्धज्ञानानन्दत्वान्न युद्धयज्ञादिकर्म करोति । अतः शरीरेन्द्रियस्वभावेनोत्पत्तिविनाशलक्षणेन न लिप्यते । श्रुत्यर्थस्त्वौपचारिकतया नेयः ॥३१॥ __________________________________________________________ भगवद्गीता १३.३२ यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२॥ श्रीधरः तत्र हेतुं सदृष्टान्तमाह यथेति । यथा सर्वगतं पङ्कादिष्वपि स्थितमाकाशं सौक्ष्म्यादसङ्गत्वात्पङ्कादिभिर्नोपलिप्यते तथा सर्वत्र उत्तमे मध्यमे अधमे वा देहेऽवस्थितोऽपि आत्मा नोपलिप्यते ॥३२॥ मधुसूदनः शरीरस्थोऽपि तत्कर्मणा न लिप्यते स्वयमसङ्गत्वादित्यत्र दृष्टान्तमाह यथेति । सौक्ष्म्यादसङ्गस्वभावत्वादाकाशं सर्वगतमपि नोपलिप्यते पङ्कादिभिर्यथेति दृष्टान्तार्थः । स्पष्टमितरत् ॥३२॥ विश्वनाथः अथ दृष्टान्तमाह यथा सर्वत्र पङ्कादिष्वपि स्थितमप्याकाशं सौक्ष्म्यादसङ्गत्वात्पङ्कादिभिर्न लिप्यते, तथैव परमात्मा दैहिकैर्गुणैर्दोषैश्च न युज्यत इत्यर्थः ॥३२॥ बलदेवः ननु शरीरे स्थितस्तद्धर्मैः कुतो न लिप्यते इत्यत्राह यथेति । यथा सर्वत्र पङ्कादौ गतं प्रविष्टमप्याकाशं सौक्ष्म्यात्तत्तद्धर्मैर्न लिप्यते, तथात्मा जीवः सर्वत्र देवमानवादावुच्चावचे देहे स्थितोऽपि तद्धर्मैर्न लिप्यते सौक्ष्म्यादेव ॥३२॥ __________________________________________________________ भगवद्गीता १३.३३ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥ श्रीधरः असङ्गत्वाल्लेपो नास्तीत्याकाशदृष्टान्तेन दर्शितम् । प्रकाशकत्वाच्च प्रकाश्यधर्मैर्न युज्यत इति रविदृष्टान्तेनाह यथा प्रकाशयतीति । स्पष्टोऽर्थः ॥ मधुसूदनः न केवलमसङ्गस्वभावादात्मा नोपलिप्यते प्रकाशकत्वादपि पर्काश्यधर्मैर्न लिप्यते इति सदृष्टान्तमाह यथेति । यथा रविरेक एव कृत्स्नं सर्वमिमं लोकं देहेन्द्रियसंघातं रूपवद्वस्तुमात्रमिति यावत्प्रकाशयति न च प्रकाश्यधर्मैर्लिप्यते न वा प्रकाश्यभेदाद्भिद्यते तथा क्षेत्री क्षेत्रज्ञ एक एव कृत्स्नं क्षेत्रं प्रकाशयति । हे भारत ! अतएव न प्रकाश्यधर्मैर्लिप्यते न वा प्रकाश्यभेदाद्भिद्यत इत्यर्थः । सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ इति [Kअठू २.२.११] श्रुतेः ॥ विश्वनाथः प्रकाशकत्वात्प्रकाश्यधर्मैर्न युज्यत इति सदृष्टान्तमाह यथेति । रविर्यथा प्रकाशकः प्रकाश्यधर्मैर्न युज्यते, तथा क्षेत्री परमात्मा । सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते शोकदुःखेन बाह्यः ॥ इति [Kअठू २.२.११] श्रुतेः ॥ बलदेवः देहधर्मेणालिप्त एवात्मा स्वधर्मेण देहं पुष्णातीत्याह यथेति । यथैको रविरिमं कृत्स्नं लोकं प्रकाशयति प्रभया तथैकः क्षेत्री जीवः कृत्स्नमापादमस्तकमिदं क्षेत्रं देहं प्रकाशयति चेतयति चेतनयेत्येवमाह गुणाद्वा लोकवद्[Vस्२.३.२६] इति ॥ __________________________________________________________ भगवद्गीता १३.३४ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥३४॥ श्रीधरः अध्यायार्थमुपसंहरति क्षेत्रक्षेत्रज्ञयोरिति । एवमुक्तप्रकारेण क्षेत्रक्सेत्रज्ञयोरन्तरं भेदं विवेकज्ञानलक्षणेन चक्षुषा ये विदुः तथा xएxअमुक्ता भूतानां प्रकृतिस्तस्याः सकाशान्मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुः ते परं पदं यान्ति ॥३४॥ विविक्तौ येन तत्त्वेन मिश्रौ प्रकृतिपुरुषौ । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः ॥१३॥ मधुसूदनः इदानीमध्यायार्थं सफलमुपसंहरति क्षेत्रेति । क्षेत्रक्षेत्रज्ञयोर्प्राग्व्याख्यातयोरेवमुक्तेन प्रकारेणान्तरं परस्परवैलक्षण्यं जाड्यचैतन्यविकारित्वनिर्विकारित्वादिरूपं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितात्मज्ञानरूपेण चक्षुषा ये विदुर्भूतप्रकृतिमोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं च ये विदुर्जानन्ति यान्ति ते परं परमार्थात्मवस्तुस्वरूपं कैवल्यं, न पुनर्देहं आददत इत्यर्थः । तदेवम् अमानित्वादिसाधननिष्ठस्य क्षेत्रक्षेत्रज्ञविवेकविज्ञानवतः सर्वानर्थनिवृत्त्या परमपुरुषार्थसिद्धिरिति सिद्धम् ॥३४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां क्षेत्रक्षेत्रज्ञविवेको नाम त्रयोदशोऽध्यायः ॥१३॥ विश्वनाथः अध्यायमुपसंहरति क्षेत्रेण सह क्षेत्रज्ञयोर्जीवात्मपरमात्मनोरन्तरं भेदं तथा भूतानां प्राणिनां प्रकृतेः सकाशान्मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस्ते परं पदं यान्ति ॥३४॥ द्वयोः क्षेत्रज्ञयोर्मध्ये जीवात्मा क्षेत्रधर्मभाक् । बध्यते मुच्यते ज्ञानादित्यध्यायार्थ ईरितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । त्रयोदशोऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥ ॥१३॥ बलदेवः अध्यायार्थमुपसंहरन् तज्ज्ञानफलमाह क्षेत्रेति । क्षेत्रेण सहितयोः क्षेत्रज्ञयोर्जीवेशयोरेवं मदुक्तिविधयान्तरं भेदं ज्ञानचक्षुषा वैधर्म्यविषयकप्रज्ञानेत्रेण ये विदुस्तथाभूतानां प्रकृतेः सकाशान्मोक्षं च तत्साधनममानित्वादिकं ये विदुस्ते प्रकृतेः परं सर्वोत्कृष्टं परव्योमाख्यं मत्पदं यान्तीति ॥३४॥ जीवेशौ देहमध्यस्थौ तत्राद्यो देहधर्मयुक् । बध्यते मुच्यते बोधादिति ज्ञानं त्रयोदशात् ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये त्रयोदशोऽध्यायः ॥१३॥ ____________________________ [*Eण्ड्ण्Oट्E] आल्ल्थे वेर्सेसॄउओतेधेरे अरे fओउन्दिनृआमानुजऽस्चोम्मेन्तर्य्. ********************************************************** Bहगवद्गित १४ भगवद्गीता १४.१ श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१॥ श्रीधरः पुंप्रकृत्योः स्वतन्त्रत्वं वारयन् गुणसङ्गतः । प्राहुः संसारवैचित्र्यं विस्तरेण चतुर्दशे ॥ यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ इत्युक्तम् । स च क्षेत्रक्षेत्रज्ञयोः संयोगो निरीश्वरसाङ्ख्यानामिव न स्वातन्त्र्येण । किन्तु ईश्वरेच्छयिवेति कथनपूर्वकं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इत्यनेनोक्तं सत्त्वादिगुणीकृतं संसारवैचित्र्यं प्रपञ्चयिष्यनेवम्भूतं वक्ष्यमानमर्थं स्तौति भगवान् परं भूय इति द्वाभ्याम् । परं परमात्मनिष्ठम् । ज्ञायते अनेनेति ज्ञानमुपदेशः । तज्ज्ञानं भूयोऽपि तुभ्यं प्रकर्षेण वक्ष्यामि । कथम्भूतम् । ज्ञानानां तपःकर्मादिविषयाणां मध्य उत्तमम् । मोक्षहेतुत्वात् । तदेवाह यज्ज्ञात्वा मुनयो मननशीलाः सर्वे । इतो देहबन्धनात् । परां सिद्धिं मोक्षम् । गताः प्राप्ताः ॥१॥ मधुसूदनः पूर्वाध्याये यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि [ङीता १३.२६] इत्युक्तं तत्र निरीश्वरसाङ्ख्यमतिनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वं वक्तव्यम् । एवं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इत्युक्तं तत्र कस्मिन् गुण कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीति वक्तव्यम् । तथा भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परमित्युक्तं तत्र भूतप्रकृतिशब्दितेभ्यो गुणेभ्यः कथं मोक्षणं स्यान्मुक्तस्य च किं लक्षणमिति वक्तव्यं, तदेतत्सर्वं विस्तरेण वक्तुं चतुर्दशोऽध्याय आरभ्यते । तत्र वक्ष्यमाणमर्थं द्वाभ्यां स्तुवन् श्रोतॄणां रुच्युत्पत्तये श्रीभगवानुवाच परमिति । ज्ञायतेऽनेन ज्ञानं परमात्मज्ञानसाधनं परं श्रेष्ठं परवस्तुविषयत्वात् । कीदृशं तत्? ज्ञानानां ज्ञानसाधनानां बहिरङ्गाणां यज्ञादीनां मध्य उत्तममुत्तमफलत्वात् । न त्वमानित्वादीनां तेषामन्तरङ्गत्वेनोत्तमफलत्वात् । परमित्यनेनोत्कृष्टविषयत्वमुक्तम् । उत्तममित्यनेन तूत्कृष्टफलत्वमिति भेदः । ईदृशं ज्ञानमहं प्रवक्ष्यामि भूयः पुनः पूर्वेष्वध्यायेष्वसकृदुक्तमपि यज्ज्ञानं ज्ञात्वानुष्ठाय मुनयो मननशीलाः संन्यासिनः सर्वे परां सिद्धिं मोक्षाख्यामितो देहबन्धनाद्गताः प्राप्ताः ॥१॥ विश्वनाथः गुणाः स्युर्बन्धकास्ते तु फलैर्ज्ञेयाश्चतुर्दशे । गुणात्यये चिहततिर्हेतुर्भक्तिश्च वर्णिता ॥ पूर्वाध्याये कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इत्युक्तम् । तत्र के गुणाः, कीदृशो गुणसङ्गः, कस्य गुणस्य सङ्गात्किं फलं स्यात्, गुणयुक्तस्य किंवा लक्षणम् । कथं वा गुणेभ्यो मोचनमित्यपेक्षायां वक्ष्यमानमर्थं स्तुवानो वक्तुं प्रतिजानीते परमिति । ज्ञायते ‘नेनेति ज्ञानमुपदेशः परमत्युत्तमम् ॥१॥ बलदेवः गुणाः स्युर्बन्धकास्ते तु परिचेयाः फलैस्त्रयः । मद्भक्त्या तन्निवृत्तिः स्यादिति प्रोक्तं चतुर्दशे ॥ पूर्वाध्याये मिथःसम्पृक्तानां प्रकृतिजीवेश्वराणां स्वरूपाणि विविच्य जानन्नमानित्वादिधर्मैर्विशिष्टःB प्रकृतिबन्धाद्विमुच्यते बन्धहेतुश्च गुणसङ्ग इत्युक्तम् । तत्र के गुणाः, कस्मिन् गुणे कथं सङ्गः, कस्य गुणस्य सङ्गात्किं फलं, गुणसङ्गिनः किंवा लक्षणं कथं वा गुणेभ्यो मुक्तिः इत्यपेक्षायां वक्ष्यमाणमर्थमात्मरुच्युत्पत्तये भगवान् स्तौति परमिति द्वाभ्याम् । परं पूर्वोक्तादन्यं प्रकृतिजीवान्तर्गतमेव गुणविषयकं ज्ञानं भूयो वक्ष्यामि यज्ज्ञानानां प्रकृतिजीवविषयकाणामुत्तमं श्रेष्ठं नवनीतवदुद्धृतत्वात् । यज्ज्ञात्वोपलभ्य सर्वे मुनयस्तन्मननशीला इतो लोके परमात्मयाथात्म्योपलब्धिलक्षणां सिद्धिं गताः । यद्वा ज्ञायतेऽनेनेति ज्ञानमुपदेशम्, तच्च प्रागुक्तमपि भूयः पुनर्विधान्तरेण वक्ष्यामि । तच्च ज्ञानानां तपःप्रभृतीनां ज्ञानसाधनानां मध्ये परमुत्तममत्युत्तमं तदन्तरङ्गसाधनत्वात् । यज्ज्ञात्वा सर्वे मुनय इतो लोकात्परां मोक्षलक्षणां सिद्धिं गताः ॥१॥ __________________________________________________________ भगवद्गीता १४.२ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥ श्रीधरः किं च इदमिति । इदं वक्ष्यमाणं ज्ञानमुपाश्रित्येदं ज्ञानसाधनमनुष्ठाय मम साधर्म्यं मद्रूपत्वं प्राप्ताः सन्तः सर्गेऽपि ब्रह्मादिषु उत्पाद्यमानेष्वपि नोत्पद्यन्ते । तथा प्रलयेऽपि न व्यथन्ति । प्रलये दुःखं नानुभवन्ति । पुनर्नावर्तन्त इत्यर्थः ॥२॥ मधुसूदनः तस्याः सिद्धैरैकान्तिकत्वं दर्शयति इदं इति । इदं यथोक्तं ज्ञानं ज्ञानसाधनमुपाश्रित्यानुष्ठाय मम परमेश्वरस्य साधर्म्यं मद्रूपतामत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गेऽपि हिरण्यगर्भादिषूत्पद्यमानेष्वपि नोपजायन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथन्ते न च लीयन्त इत्यर्थः ॥१४.२॥ विश्वनाथः साधर्म्यं सारूप्यलक्षणां मुक्तिम् । न व्यथन्ति न व्यथन्ते ॥२॥ बलदेवः इदमिति । गुरूपासनयेदं वक्ष्यमाणं ज्ञानमुपाश्रित्य प्राप्य जनाः सर्वेशस्य मम नित्याविर्भूतगुणाष्टकस्य साधर्म्यं साधनाविर्भावितेन तदष्टकेन साम्यमागताः सन्तः सर्गे नोपजायन्ते सृजिकर्मतां नाप्नुवन्ति प्रलये न व्यथन्ते मृतिकर्मतां च न यान्तीति जन्ममृत्युभ्यां रहिता मुक्ता भवन्तीति मोक्षे जीवबहुत्वमुक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्यादिश्रुतिभ्यश्चैतदवगतम् ॥२॥ __________________________________________________________ भगवद्गीता १४.३ मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥३॥ श्रीधरः तदेवं प्रशंसया श्रोतारमभिमुखीकृत्येदं परमेश्वराधीनयोः प्रकृतिपुरुषयोः सर्वभूतोत्पत्तिं प्रति हेतुत्वं न तु स्वतन्त्रयोरितीमं विवक्षितमर्थं कथयति ममेति । देशतः कालतश्चापरिच्छिन्नत्वान्महत् । बृंहितत्वात्स्वकार्याणां वृद्धिहेतुत्वाद्वा ब्रह्म । प्रकृतिरित्यर्थः । तन्महद्ब्रह्म मम परमेश्वरस्य योनिर्गर्भाधानस्थानम् । तस्मिन्नहं गर्भं जगद्विस्तारहेतुं चिदाभासं दधामि निक्षिपामि । प्रलये मयि लीनं सन्तमविद्याकामकर्मानुशयवन्तं क्षेत्रज्ञं सृष्टिसमये भोगयोग्येन क्षेत्रेण संयोजयामीत्यर्थः । ततो गर्भाधानात्सर्वभूतानां ब्रह्मादीनां सम्भव उत्पत्तिर्भवति ॥३॥ मधुसूदनः तदेवं प्रशंशया श्रोतारमभिमुखीकृत्य परमेश्वराधीनयोः प्रकृतिपुरुषयोः सर्वभूतोत्पत्तिं प्रति हेतुत्वं न तु साङ्ख्यसिद्धान्तवत्स्वतन्त्रयोरितीमं विवक्षितमर्थमाह मम योनिरिति द्वाभ्याम् । सर्वकार्यापेक्षयाधिकत्वात्कारणं महत् । सर्वकार्याणां वृद्धिहेतुत्वरूपाद्बृंहणत्वाद्ब्रह्म । अव्याकृतं प्रकृतिस्त्रिगुणात्म्किका माया महद्ब्रह्म । तच्च ममेश्वरस्य योनिर्गर्भाधानस्थानं तस्मिन्महति ब्रह्मणि योनौ गर्भं सर्वभूतजन्मकारणमहं बहु स्यां प्रजायेय इतीक्षणरूपं संकल्पं दधामि धारयामि तत्सङ्कल्पविषयीकरोमीत्यर्थः । यथा हि । कश्चित्पिता पुत्रमनुशयिनं व्रीह्याद्याहाररूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतःसेकपूर्वकं गर्भमाधत्ते । तस्माच्च गर्भाधानात्स पुत्रः शरीरेण युज्यते । तदर्थं च मध्ये कललाद्यवस्था भवन्ति । तथा प्रलये मयि लीनमविदियाकामकर्मानुशयवन्तं क्षेत्रज्ञं सृष्टिसमये भोग्येन क्षेत्रेण कार्यकार¸एअसंघातेन योजयितुं चिदाभासआख्यरेतःसेकपूर्वकं मायावृत्तिरूपं गर्भमहमादधामि । तदर्थं हिरण्यगर्भादीनां भवति हे भारत न त्वीश्वरकृतगर्भाधानं विनेत्यर्थः ॥१४.३॥ विश्वनाथः अथ अनाद्यविद्याकृतस्य गुणसङ्गस्य बन्धहेतुताप्रकारं वक्तुं क्षेत्रक्षेत्रज्ञयोः सम्भवप्रकारमाह मम परमेश्वरस्य योनिर्गर्भाधानस्थानं महद्ब्रह्म देशकालानवच्छिन्नत्वात्महत्, बृंहणात्कार्यरूपेण वृद्धेर्हेतोर्ब्रह्म प्रकृतिरित्यर्थः । श्रुतावपि क्वचित्प्रकृतिर्ब्रह्मेति निर्दिश्यते । तस्मिन्नहं गर्भं दधाम्यादधामि । इतस्त्वन्यां प्रकृतिं विद्धि मे परां जीवभूतामित्यनेन चेतनपुञ्जरूपा या जीवप्रकृतिस्तटस्थशक्तिरूपा निर्दिष्टा सा सकलप्राणिजीवतया गर्भशब्देनोच्यते । ततो मत्कृतात्गर्भाधानात्सर्वभूतानां ब्रह्मादीनां सम्भव उत्पत्तिः ॥३॥ बलदेवः तदेवं वक्तव्यार्थस्तुत्या तस्मिन् रुचिं श्रोतुरुत्पाद्य भूमिरापः इत्यादिद्वयार्थानुसारात्यावत्सञ्जायते किञ्चितित्यादौ प्रकृतिजीवसंयोगं परेशहेतुकमभिमतमिह स्फुटयति ममेति । महत्सर्वस्य प्रपञ्चस्य कारणं ब्रह्माभिव्यक्तसत्त्वादिगुणकं प्रधानं मम सर्वेश्वर्स्याण्डकोटिस्रष्टुर्योनिर्गर्भधारणस्थानं भवति । प्रधाने ब्रह्मशब्दश्च तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते । इति श्रुतेः । तस्मिन्महति ब्रह्मणि योनिभूते गर्भं परमाणुचैतन्यराशिमहं दधाम्यर्पयामि भूमिरापः इत्यादिना या जडा प्रकृतिरुक्ता । सेह महद्ब्रह्मेत्युच्यते । इतस्त्वन्यामित्यादिना या चेतना प्रकृतिरुक्ता सेह सर्वप्राणिबीजत्वाद्गर्भशब्देनेति भोगक्षेत्रभूतया जडया प्रकृत्या सह चेतनभोक्तृवर्गं संयोजयामीत्यर्थः । ततो महद्धेतुकात्प्रकृतिद्वयसंयोगाद्गर्भाधानाद्वा सर्वभूतानां ब्रह्मादिस्तम्बान्तानां सम्भवो जनिर्भवति ॥३॥ __________________________________________________________ भगवद्गीता १४.४ सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४॥ श्रीधरः न केवलं सृष्ट्युपक्रम एव मदधिष्ठानेनाभ्यां प्रकृतिपुरुषाभ्यामयं भूतोत्पत्तिप्रकारः । अपि तु सर्वदैवेत्याह सर्वेति । सर्वासु योनिषु मनुष्याद्यासु या मूर्तयः स्थावरजङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद्ब्रह्म प्रकृतिर्योनिर्मातृस्थानीया । अहं च बीजप्रदः पिता गर्भाधानकर्ता पिता ॥४॥ मधुसूदनः ननु कथं सर्वभूतानां ततः सम्भवो देवादिदेहविशेषाणां कारणान्तरसम्भवादित्याशङ्क्याह सर्वयोनिष्विति । देवपितृमनुष्यपशुमृगादिसर्वयोनिषु या मूर्तयो जरायुजाण्डोद्भिज्जादिभेदेन विलक्षणा विविधसंस्थानास्तनवः संभवन्ति हे कौन्तेय! तासां मूर्तीनां तत्तत्कारणभावापन्नं महद्ब्रह्मैव योनिर्मातृस्थानीया । अहं परमेश्वरो बीजप्रदो गर्भाधानस्य कर्ता पिता । तेन महतो ब्रह्मण एवावस्थाविशेषाः कारणान्तराणीति युक्तमुक्तं सम्भवः सर्वभूतानां ततो भवति [ङीता १४.३] इति ॥४॥ विश्वनाथः न केवलं सृष्ट्युत्पत्तिसमय एव सर्वभूतानां प्रकृतिर्माता अहं पिता अपि तु सर्वदैवेत्याह सर्वासु योनिषु देवाद्यासु स्तम्बपर्यन्तासु या मूर्तयो जङ्गमस्थावरात्मिका उत्पद्यन्ते तासां मूर्तीनां महद्ब्रह्म प्रकृतिः । योनिरुत्पत्तिस्थानं माता । अहं बीजप्रदः गर्भाधानकर्ता पिता ॥४॥ बलदेवः सर्वेति । हे कौन्तेय सर्वयोनिषु देवादिस्थावरान्तासु योनिषु या मूर्तयस्तनवः सम्भवन्ति तासां महद्ब्रह्म प्रधानं योनिरुत्पत्तिहेतुर्मातेत्यर्थः । जीवप्रदस्तत्कर्मानुगुण्येन परमाणुचैतन्यराशिसंयोजकः परेशोऽहं पिता भवामि ॥४॥ __________________________________________________________ भगवद्गीता १४.५ सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥५॥ श्रीधरः तदेवं परमेश्वराधीनाभ्यां प्रकृतिपुरुषाभ्यां सर्वभूतोत्पत्तिं निरूप्येदानीं प्रकृतिसंयोगेन पुरुषस्य संसारं प्रपञ्चयति । सत्त्वमित्यादि चतुर्दशभिः । सत्त्वं रजस्तम इत्येवं संज्ञकास्त्रयो गुणाः प्रकृतिसम्भवाः । प्रकृतेः सम्भव उद्भवो येषां ते तथोक्ताः । गूनसाम्यं प्रकृतिः । तस्याः सकाशात्पृथक्त्वेआभिव्यक्ताः सन्तः प्रकृतिकार्ये देहे तादात्म्येन स्थितं देहिनं चिदंशं वस्तुतोऽव्ययं निर्विकारमेव सन्तं निबध्नन्ति स्वकार्यैः सुखदुःखमोहादिभिः संयोजयन्तीत्यर्थः ॥५॥ मधुसूदनः तदेवं निरीश्वरसाङ्ख्यनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वमुक्तम् । इदानीं कस्मिन् गुणे सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति ? इत्युच्यते सत्त्वमित्यादिनान्यमित्यतः प्राक्चतुर्दशभिः । सत्त्वं रजस्तम इत्येवंनामानो गुणा नित्यपरतन्त्राः पुरुषं प्रति सर्वेषामचेतनानां चेतनार्थत्वात् । न तु वैशेषिकाणां रूपादिवद्द्रव्याश्रिताः । न च गुणगुणिनोरन्यत्वमत्र विवक्षितं गुणत्रयात्मकत्वात्प्रकृतेः । तर्हि कथं प्रकृतिसम्भवाः ? इत्युच्यते त्रयाणां गुणानां साम्यावस्था प्रकृतिर्माया भगवत्स्तस्याः सकाशात्परस्पराङ्गाङ्गिभावेन वैषम्येण परिणताः प्रकृतिसम्भवा इत्युच्यन्ते । ते च देहे प्रकृतिकार्ये शरीरेन्द्रियसंघाते देहिनं देहतादात्म्याध्यासापन्नं जीवं परमार्थतः सर्वविकारशून्यत्वेनाव्ययं निबध्नन्ति निर्विकारमेव सन्तं स्वविकारवत्तयोपदर्शयन्तीव भ्रान्त्या जलपात्राणीव दिवि स्थितमादित्यं प्रतिबिम्बाध्यासेन स्वकम्पादिमत्तया । यथा च पारमर्थिको बन्धो नास्ति तथा व्याख्यातं प्राक् शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते [ङीता १३.३२] इति ॥५॥ विश्वनाथः तदेव प्रकृतिपुरुषाभ्यां सर्वभूतोत्पत्तिं निरूपेय्दानीं के गुणा उच्यन्ते । तेषु सङ्गात्जीवस्य कीदृशो बन्ध इत्यपेक्षायामाह सत्त्वमिति । देहे प्रकृतिकार्ये तादात्म्येन स्थितं देहिनं जीवं वस्तुतोऽव्ययं निर्विकारमसङ्गिनमप्यनाद्यविद्यया कृताद्गुणसङ्गादेव हेतोर्गुणा निबध्नन्ति ॥५॥ बलदेवः अथ के गुणाः कथं तेषु पुरुषस्य सङ्गः कथं वा ते तं निबध्नन्ति इत्याह सत्त्वमिति चतुर्भिः । सत्त्वादिसंज्ञकास्त्रयो गुणाः प्रकृतिसम्भवाः प्रकृतेरभिव्यक्तास्ते स्वकार्ये देहे स्थितं पुरुषमव्ययं वस्तुतो निर्विकारमपि निबध्नन्त्यविवेकगृहीतैः सुखदुःखमोहैः स्वधर्मैस्तं योजयन्तीति ॥५॥ __________________________________________________________ भगवद्गीता १४.६ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥६॥ श्रीधरः तत्र सत्त्वस्य बन्धकत्वप्रकारं चाह तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं निर्मलत्वात्स्वच्छत्वात्स्फटिकमणिरिव प्रकाशकं भास्वरमनामयं च निरुपद्रवम् । शान्तमित्यर्थः । अतः शान्तत्वात्स्वकार्येण सुखेन यः सङ्गस्तेन बध्नाति । प्रकाशकत्वाच्च स्वकार्येण ज्ञानेन यः सङ्गस्तेन च बध्नाति । हे अनघ निष्पाप, अहं सुखी ज्ञानी चेति मनोधर्मांस्तदभिमानिनि क्षेत्रज्ञे संयोजयतीत्यर्थः ॥६॥ मधुसूदनः तत्र को गुणः केन सङ्गेन बध्नाति ? इत्युच्यते तत्रेति । तत्र तेषु गुणेषु मध्ये सत्त्वं प्रकाशकं चैतन्यस्य तमोगुणकृतावरणतिरोधायकं निर्मलत्वात्स्वच्छत्वाच्चिद्बिम्बग्रहणयोग्यत्वादिति यावत् । न केवलं चैतन्याभिव्यञ्जकं किन्तु अनामयम् । आमयो दुःखं तद्विरोधि सुखस्यापि व्यञ्जकमित्यर्थः । तद्बध्नाति सुखसङ्गेन च देहिनं ! हे अनघ अव्यसन ! सर्वत्र सम्बोधनानामभिप्रायः प्रागुक्तः स्मर्तव्यः । अत्र सुखज्ञानशब्दाभ्यामन्तःकरणपरिणामौ तद्व्यञ्जकावुच्येते । इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः [ङीता १३.७] इति सुखचेतनयोरपीच्छादिवत्क्षेत्रधर्मत्वेन पाठात् । तत्रान्तःकरणधर्मस्य सुखस्य ज्ञानस्य चात्मन्यध्यासः सङ्गोऽहं जान इति च । न हि विषयधर्मो विषयिणो भवति । तस्मादविद्यामात्रमेतदिति शतश उक्तं प्राक् ॥६॥ विश्वनाथः तत्र सत्त्वस्य लक्षणं बन्धकत्वप्रकारं चाह तत्रेति । अनामयं निरुपद्रवं शान्तमित्यर्थः । । शान्तत्वात्स्वकार्येण सुखेन यः सङ्गः प्रकाशकत्वात्स्वकार्येण ज्ञानेन च यः सङ्गः अहं सुखी ज्ञानी चेत्युपाधिधर्मयोरविद्ययैव जीवस्याभिमानस्तेन तं बध्नाति । हे अनघेति त्वं तु अहं सुखी अहं ज्ञानीत्यभिमानलक्षणमघं मा स्वीकुरिति भावः ॥६॥ बलदेवः अथ सत्त्वादीनां त्रयाणां लक्षणानि बन्धकत्वप्रकारांश्चाह तत्रेति त्रिभिः । तत्र तेषु त्रिषु मध्ये प्रकाशकं ज्ञानव्यञ्जकमनामयमरोगं दुःखविरोधिसुखव्यञ्जकमिति यावत् । कुतः । निर्मलत्वात्स्वच्छत्वात् । तथा च प्रकाशसुखकारणं सत्त्वमिति । तच्च सत्त्वं स्वकार्ये ज्ञाने सुखे च यः संयोगो ज्ञान्यहं सुख्यहमित्यभिमानस्तेन पुरुषं निबध्नाति । ज्ञानं चेदं लौकिकवस्तु याथात्म्यविषयं सुखं च देहेन्द्रियप्रसदरूपं बोध्यम् । तत्र तत्र सङ्गे सति तदुपायेषु कर्मसु प्रवृत्तिस् तत्फलानुभवोपायेषु देहेषूत्पत्तिः । पुनश्च तत्र तत्र सङ्ग इति न सत्त्वाद्विमुक्तिः ॥६॥ __________________________________________________________ भगवद्गीता १४.७ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥७॥ श्रीधरः रजसो लक्षणं बन्धकत्वं चाह रज इति । रजःसंज्ञकं गुणं रागात्मकमनुरञ्जनरूपं विद्धि । अतएव तृष्णासङ्गसमुद्भवम् । तृष्णाप्राप्तेर्ऽर्थेऽभिलाषः । सगगः प्राড়्तेऽर्थे प्रीतिर्विशेषेणासक्तिः । तयोस्तृष्णासङ्गयोः समुद्भवो यस्मात्तद्रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या नितरां बध्नाति । तृष्णासङ्गाभ्यां हि कर्मसु आसक्तिर्भवतीत्यर्थः ॥७॥ मधुसूदनः रज्यते विषयेषु पुरुषोऽनेनेति रागः कामो गर्धः स एवात्मा स्वरूपं यस्य धर्मधर्मित्णोस्तादात्म्यात्तद्रागात्मकं रजो विद्धि । अत एवाप्राप्ताभिलाषस्तृष्णा । प्राप्तस्योपस्थितेऽपि विनाशे संरक्षणाभिलाष आसङ्गस्तयोस्तृष्णासङ्गयोः सम्भवो यस्मात्तद्रजो निबध्नाति । हे कौन्तेय ! कर्मसङ्गेन कर्मसु दृष्टादृष्टार्थेषु अहमिक्दं करोम्येतत्फलं भोक्ष्य इत्यभिनिवेशविशेषेण देहिनं वस्तुतोऽकर्तारमेव कर्तृत्वाभिमानिनं रजसः प्रवृत्तिहेतुत्वात् ॥७॥ विश्वनाथः रजोगुणं रागात्मकमनुरञ्जनरूपं विद्धि । तृष्णा अप्राप्तेऽर्थे अभिलाषः । सङ्गः प्राप्तेऽर्थे आसक्तिः । तयोः समुद्भवो यस्मात्तद्रजः देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या बध्नाति तृष्णासङ्गाभ्यां कर्मस्वासक्तिर्भवति ॥७॥ बलदेवः रज इति रागः स्त्रीपुरुषयोर्मिथोऽभिलासस्तदात्मकं रजोवृद्धिहेतुकार्ययोस्तादात्म्यात् । तच्च तृष्णादिसमुद्भवं शब्दादिविषयाभिलाषस्तृष्णा । पुत्रमित्रादिसंयोगोऽभिलाषः सङ्गस्तयोः सम्भवो यस्मात्तत् । तथा च रागतृष्णासङ्गकारणं रजः इति । तद्रजः स्त्रीविषयपुत्रादिप्रापकेषु कर्मसु सङ्गेनाभिलाषेण देहिनं पुरुषं निबध्नाति । स्त्र्यादिस्पृहया कर्माणि करोति । तानि तत्फलानुभवोपायभूतान् स्त्र्यादीन् प्रापयन्ति । पुनरप्येवमिति रजसो न विमुक्तिः ॥७॥ __________________________________________________________ भगवद्गीता १४.८ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥८॥ श्रीधरः तमसो लक्षणं बन्धकत्वं चाह तम इति । तमस्त्वज्ञानाज्जातमावरणशक्तिप्रधानात्प्रकृत्यंशादुद्भुतं विद्धीत्यर्थः । अतः सर्वेषां देहिनां मोहनं भ्रान्तिजनकम् । अतएव प्रमादेनालस्येन निद्रया च तत्तमो देहिनं निबध्नाति । तत्र प्रमादोऽनवधानम् । आलस्यमनुद्यमः । निद्रा चित्तस्यावसादाल्लयः ॥८॥ मधुसूदनः तुशब्दः सत्त्वरजोपेक्षया विशेषद्योतनार्थः । अज्ञानादावरणशक्तिरूपादुद्भूतमज्ञानजं तमो विद्धि । अतः सर्वेषां देहिनां मोहनमविवेकरूपत्वेन भ्रान्तिजनकम् । प्रमादेनालस्येन निद्रया च तत्तमो निबध्नाति । देहिनमित्यनुषज्यते । हे भारत । प्रमादो वस्तुविवेकासामर्थ्यं सत्त्वकार्यप्रकाशविरोधी । आलस्यं प्रवृत्त्यसामर्थ्यं रजःकार्यप्रवृत्तिविरोधि । उभयविरोधिनी तमोगुणालम्बना वृत्तिर्निद्रेति विवेकः ॥८॥ विश्वनाथः अज्ञानमज्ञानात्स्वीयफलात्जातं प्रतीतमनुमितं भवतीत्यज्ञानजमज्ञानजनकमित्यर्थः । मोहनं भ्रान्तिजनकम् । प्रमादोऽनवधानम् । आलस्यमनुद्यमः । निद्रा चित्तस्यावसादाल्लयः ॥८॥ बलदेवः तमस्त्विति । तुशब्दः पूर्वद्वितीयाद्विशेषद्योतकः । वस्तुयाथात्म्यावगमो ज्ञानं तद्विरोध्यावरकताप्रधानं प्रकृत्यंशोऽज्ञानम् । तस्माज्जातं तमो ‘तः सर्वदेहिनां मोहनं विपर्ययज्ञानजनकम् । तथा च वस्तुयाथात्म्यज्ञानावरकं विपर्ययज्ञानजनकं तमः इति । तत्तमः प्रमादादिभिः स्वकार्यैः पुरुषं निबध्नाति । तत्र प्रमादोऽनवधानमकार्ये कर्मणि प्रवृत्तिरूपं सत्त्वकार्यप्रकाशविरोधी । आलस्यमनुद्यमः, रजःकार्यप्रवृत्तिविरोधि । तदुभयविरोधिनी तु निद्रा चित्तस्यावसादात्मेति ॥८॥ __________________________________________________________ भगवद्गीता १४.९ सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥९॥ श्रीधरः सत्त्वादीनामेवं स्वस्वकार्यकरणे सामर्थ्यातिशयमाह सत्त्वमिति । सत्त्वं सुखे सञ्जयति संश्लेषयति । दुःखशोकादिकारणे सभापि सुखाभिमुखमेव देहिनं करोतिईत्यर्थः । एवं सुखादिकारणे सत्यपि रजः कर्मण्येव सञ्जयति । तमस्तु महत्सङ्गेन उत्पाद्यमानमपि ज्ञानमावृत्यआच्छाद्य प्रमादे सञ्जयति । महद्भिरुपदिश्यमानस्यार्थस्यानवधाने योजयति उतापि । आलस्यादावपि संयोजयतीत्यर्थः ॥९॥ मधुसूदनः विश्वनाथः उक्तमेवार्थं सङ्क्षेपेण पुनर्दर्शयति । सत्त्वं कर्तृ सुखे स्वीयफले आसक्तं जीवं सञ्जयति वशीकरोति निबध्नातीत्यर्थः । रजः कर्तृ कर्माणि आसक्तं जीवं बध्नाति । तमः कर्तृ प्रमादेऽभिरतं तं ज्ञानमावृत्य अज्ञानमुत्पाद्येत्यर्थः ॥९॥ बलदेवः गुणाः स्वान्यद्वयोत्कृष्टाः सन्तः स्वकार्ये तन्वन्तीत्याह सत्त्वमिति द्वाभ्याम् । सत्त्वमुत्कृष्टं सत्स्वकार्ये सुखे पुरुषं सञ्जयत्यासक्तं करोति । रजो उत्कृष्टं सत्कर्माणि तं सञ्जयति । तम उत्कृष्टं सत्प्रमादे तं सञ्जयति ज्ञानमावृत्याच्छाद्याज्ञानमुत्पाद्येत्यर्थः ॥९॥ __________________________________________________________ भगवद्गीता १४.१० रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१०॥ श्रीधरः तत्र हेतुमाह रज इति । रजस्तमश्चेति गुणद्वयमभिभूय तिरस्कृत्य सत्त्वं भवति । अदृष्टवशादुद्भवति । ततः स्वकार्ये सुखज्ञानादौ सञ्जयतीत्यर्थः । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयमभिभूयोद्भवति । ततः स्वकार्ये तृष्णाकर्मादौ सञ्जयति । एवं तमोऽपि सत्त्वं रजश्चोभावपि गुणावभिभूयोद्भवति । ततश्च स्वकार्ये प्रमादालस्यादौ सञ्जयतीत्यर्थः ॥१०॥ मधुसूदनः उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्युच्यते रज इति । रजस्तमश्च युगपदुभावपि गुणावभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा स्वकार्यं प्रागुक्तमसाधारण्येन करोतीति शेषः । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयमभिभूयोद्भवति यदा, तदा स्वकार्यं प्रागुक्तं करोति । तथा तद्वदेव तमोऽपि सत्त्वं रजश्चेत्युभावपि गुणावभिभूयोद्भवति यदा, तदा स्वकार्यं प्रागुक्तं करोतीत्यर्थः ॥१०॥ विश्वनाथः उक्तं स्वस्वकार्यं सुखादिकं प्रति गुणाः कथं प्रभवन्तीत्यपेक्षायामाह रजस्तमश्चेति गुणद्वयमभिभूय तिरस्कृत्य सत्त्वं भवति अदृष्टवशादुद्भवति । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयाभिभूय तादृशादृष्टवशादुद्भवति । तमोऽपि सत्त्वं रजश्चोभावपि गुणावभिभूयोद्भवति ॥१०॥ बलदेवः समेषु त्रिषु कथमकस्मादेकस्योत्कर्ष इति चेत्प्राचीनतादृशकर्मोदयात्तादृशाहाराच्च स्वभवतीति भववानाह रज इति । सत्त्वं कर्तृ रजस्तमश्चाभिभूयो तिरस्कृत्योत्कृष्टं भवति । रजः कर्तृ सत्त्वं तमश्चाभिभूयोत्कृष्टं भवति । तमः कर्तृ सत्त्वं रजश्चाभिभूयोत्कृष्टं भवति । यदोत्कृष्टं भवति, तदा पूर्वोक्तमसाधारणं कार्यं करोतीति शेषः ॥१०॥ __________________________________________________________ भगवद्गीता १४.११ सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥११॥ श्रीधरः इदानीं सत्त्वादीनां विवृद्धानां लिङ्गान्याह सर्वद्वारेष्विति त्रिभिः । अस्मिन्नात्मनो भोगायतने देहे सर्वेष्वपि द्वारेषु श्रोत्रादिषु यदा शब्दादिज्ञानात्मकः प्रकाश उपजायते उत्पद्यते तदानेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याज्जानीयात् । उत शब्दात्सुखादिलिङ्गेनापि जानीयादित्युक्तम् ॥११॥ मधुसूदनः इदानीमुद्भूतानां तेषां लिङ्गान्याह त्रिभिः सर्वद्वारेष्विति । अस्मिन्नात्मनो भोगायतने देहे सर्वेष्वपि द्वारेषूपलब्धिसाधनेषु श्रोत्रादिकरणेषु यदा प्रकाशो बुद्धिपरिणामविशेषो विषयाकारः स्वविषयावरणविरोधी दीपवत्, तदेव ज्ञानं शब्दादिविषय उपजायते तदानेन शब्दादिविषयज्ञानाख्यप्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृद्धमुद्भूतमिति विद्याज्जानीयात् । उतापि सुखादिलिङ्गेनापि जानीयादित्यर्थः ॥११॥ विश्वनाथः वर्धमानो गुण एव स्वापेक्षया क्षीणावितरौ गुणावभिवअतीत्युक्तम् । अतस्तेषां वृद्धिलिङ्गान्याह सर्वेति त्रिभिः । सर्वद्वारेषु श्रोत्रादिषु यदा प्रकाशः स्यात् । कीदृशः । ज्ञानं वैदिकशब्दादियथार्थज्ञानात्मकं तदा तादृशज्ञानलिङ्गेनैव सत्त्वं विवृद्धमिति जानीयात् । उत्शब्दादात्मोत्थसुखाट्त्मकः प्रकाशश्च यदेति ॥११॥ बलदेवः उत्कृष्टानां सत्त्वादीनां लिङ्गान्याह सर्वेति त्रिभिः । यदा सर्वेषु ज्ञानद्वारेषु श्रोत्रादिषु शब्दादियाथात्म्यप्रकाशरूप्ं ज्ञानमुपजायते । तदा तादृशज्ञानलिङ्गेनास्मिन् देहे सत्त्वं विवृद्धं विद्यात् । उतेत्यप्यर्थे । सुखलिङ्गेनापि तद्विद्यादित्यर्थः ॥११॥ __________________________________________________________ भगवद्गीता १४.१२ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१२॥ श्रीधरः किं च लोभ इति । लोभो धनाद्यागमे जायमानेऽपि पुनः पुनर्वर्धमानोऽभिलाषः । प्रवृत्तिर्नित्यं कुर्वद्रूपता । कर्मणामारम्भो महागृहादिनिर्माणोद्यमः । अशम इदं कृत्वा इदं करिष्यामि इत्यादि सङ्कल्पविकल्पानुपरमः । स्पृहा उच्चावचेषु दृष्टमात्रेषु वस्तुषु इतस्ततो जिघृक्षा । रजसि विवृद्धे सत्येतानि लिङ्गानि जायन्ते । एतैस्तमसो विवृद्धिर्जाआनीयादित्यर्थः ॥१२॥ मधुसूदनः महति धनागमे जायमानेऽप्यनुक्षणं वर्धमानस्तदभिलाषो लोभः स्वविषयप्राप्स्यनिवर्त्य इच्छाविशेष इति यावत् । प्रवृत्तिर्निरन्तरं प्रयतमानसा । आरम्भः कर्मणां बहुवित्तव्ययायासकराणां काम्यनिषिद्धलौकिकमहागृहादिविषयाणां व्यापाराणामुद्यमः । अशम इदं कृत्वेदं करिष्यामीति सङ्कल्पप्रवाहानुपरमः । स्पृहोच्चावचेषु परधनेषु दृष्टमात्रेषु येन केनाप्युपायेनोपादित्सा । रजसि रागात्मके विवृद्ध एतानि रागात्मकानि लिङ्गानि जायन्ते । हे भरतर्षभ ! एतैर्लिङ्गैर्विवृद्धं रजो जानीयादित्यर्थः ॥१२॥ विश्वनाथः प्रवृत्तिर्नाना प्रयत्नपरता कर्मणामारम्भो गृहादिनिर्माणोद्यमः । अशमो विषयभोगानुपरतिः ॥१२॥ बलदेवः लोभः स्वद्रव्यात्यागपरता । प्रवृत्तिस्तद्वृद्धियत्नअपरता । कर्मणां गृहनिर्माणादीनामारम्भः । अशमो विषयभोगादिन्द्रियाणामनुपरतिः । स्पृहा विषयलिप्सा । एतैर्लिङ्गै रजो विवृद्धं विद्यात् ॥१२॥ __________________________________________________________ भगवद्गीता १४.१३ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१३॥ श्रीधरः किं च अप्रकाश इति । अप्रकाशो विवेकभ्रंशः । अप्रवृत्तिरनुद्यमः । प्रमादः कर्तव्यार्थानुसन्धानराहित्यम् । मोहो मिथ्याभिनिवेशः । तमसि विवृद्धे सत्येतानि लिङ्गानि जायन्ते । एतैस्तमसो विवृद्धिं जानीयादित्यर्थः ॥१३॥ मधुसूदनः अप्रकाशः सत्यप्युपदेशादौ बोधकारणे सर्वथा बोधायोग्यत्वम् । अप्रवृत्तिश्च सत्यप्यग्निहोत्रं जुहुयादित्यादौ प्रवृत्तिकारणं जनितबोधेऽपि शास्त्रे सर्वथा तत्प्रवृत्त्ययोग्यत्वम् । प्रमादस्तत्कालकर्तव्यत्वेन प्राप्तस्य अर्थस्यानुसन्धानाभावः । मोह एव च मोहो निद्रा विपर्ययो वा । चौ समुच्चये । एवकारो व्यभिचारवारणार्थः । तमस्येव विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ! अत एतैर्लिङ्गैरवयभिचारिभिर्विवृद्धं तमो जानीयादित्यर्थः ॥१३॥ विश्वनाथः अप्रकाशो विवेकाभावः । शास्त्राविहितशब्दादिग्रहणम् । अप्रवृत्तिः प्रयत्नमात्रराहित्यम् । प्रमादः कण्ठादिधृतेऽपि वस्तुनि नास्तीति प्रत्ययः । मोहो मिथ्याभिनिवेशः ॥१३॥ बलदेवः अप्रकाशो ज्ञानाभावः । शास्त्राविहितविषयग्रहरूपोऽप्रवृत्तिः क्रियाविमुखता । प्रमादः करादिस्थेऽप्यर्थे नास्तीति प्रत्ययो मोहो मिथ्याभिनिवेशः । एतैर्लिङ्गैस्तमो विवृधं विद्यात् ॥१३॥ __________________________________________________________ भगवद्गीता १४.१४ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥१४॥ श्रीधरः मरणसमय एव विवृद्धानां सत्त्वादीनां फलविशेषमाह यदेति द्वाभ्याम् । सत्त्व प्रवृद्धे सति यदा जीवो मृत्युं प्राप्नोति तदा उत्तमान् हिरण्यगर्भादीन् विदन्ति उपासत इत्युत्तमविदः तेषां ये अमलाः प्रकाशमया लोकाः सुखोपभोगस्थानविशेषास्तान् प्रतिपद्यते प्राप्नोति ॥१४॥ मधुसूदनः इदानीं मरणसमये विवृद्धानां सत्त्वादीनां फलविशेषमाह यदेति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा प्रलयं मृत्युं याति प्राप्नोति देहभृद्देहाभिमानी जीवः, तदोत्तमा ये हिरण्यगर्भादयस्तद्विदां तदुपासकानां लोकान् देवसुखोपभोगस्थानविशेषानमलान् रजस्तमोमलरहितान् प्रतिपद्यते प्राप्नोति ॥१४॥ विश्वनाथः प्रलयं याति मृत्युं प्राप्नोति । तदा उत्तमं विन्दन्ति लभन्त इत्युत्तमविदो हिरण्यगर्भाद्युपासकास्तेषां लोकानमलान् सुखप्रदान् ॥१४॥ बलदेवः मृतिकाले विवृद्धानां गुणानां फलविशेषानाह यदेति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा देहभृज्जीवः प्रलयं याति म्रियते, तदोत्तमविदां हिरण्यगर्भाद्युपासकानां लोकान् दिव्यभोगोपेतान् प्रतिपद्यते लभते । अमलान् रजस्तमोमलहीनान् ॥१४॥ __________________________________________________________ भगवद्गीता १४.१५ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायत ॥१५॥ श्रीधरः किं च रजसीति । रजसि प्रवृद्धे सति मृत्युं प्राप्य कर्मासक्तेषु मनुष्येषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनो मृतो मूढयोनिषु जायते ॥१५॥ मधुसूदनः रजसि प्रवृद्धे सति प्रलयं मृत्युं गत्वा प्राप्य कर्मसङ्गिषु श्रुतिस्मृतिविहितप्रतिषिद्धकर्मफलाधिकारिषु मनुष्येषु जायते । तथा तद्वदेव तमसि प्रवृद्धे प्रलीनो मृतो मूढयोनिषु पश्वादिषु जायते ॥१५॥ विश्वनाथः कर्मसङ्गिषु कर्मासक्तमनुष्येषु ॥१५॥ बलदेवः रजसि प्रवृद्धे प्रलय्ं मरणं गत्वा जनः कर्मसङ्गिषु काम्यकर्मासक्तेषु नृषु मध्ये जायते । तथा तमसि प्रवृद्धे प्रलीनो मृतो जनो मूढयोनिषु पश्वादिषु ॥१५॥ __________________________________________________________ भगवद्गीता १४.१६ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१६॥ श्रीधरः इदानीं सत्त्वादीनां स्वानुरूप कर्मद्वारेण विचित्रफलहेतुत्वमाह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकं सत्त्वप्रधानं निर्मलं प्रकाशबहुलं सुखं फलमाहुः कपिलादयः । रजस इति राजसस्य कर्मण इत्यर्थः । कर्मफलकथनस्य प्रकृतत्वात् । तस्य दुःखं फलमाहुः । तमस इति तामसस्य कर्मण इत्यर्थः । तस्याज्ञानं मूढत्वं फलमाहुः । सात्त्विकादिकर्मलक्षणं च नियतं सङ्गरहितमित्यादिना अष्टादशेऽध्याये वक्ष्यति ॥१६॥ मधुसूदनः इदानीं स्वानुरूपकर्मद्वारा सत्त्वादीनां विचित्रफलतां संक्षिप्याह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो धर्मस्य सात्त्विकं सत्त्वेन निर्वृत्तं निर्मलं रजस्तमोमलामिश्रितं सुखं फलमाहुः परमर्षयौ । रजसो राजसस्य तु कर्मणः पापमिश्रस्य पुण्यस्य फलं राजसं दुःखं दुःखबहुलमल्पं सुखं कारणानुरूप्यात्कार्यस्य । अज्ञानमविवेकप्रायं दुःखं तामसं तमसस्तामसस्य कर्मणोऽधर्मस्य फलम् । आहुरित्यनुषज्यते । सात्त्विकादिकर्मलक्षणं च नियतं सङ्गरहितमित्यादिनाष्टादशे वक्ष्यति । अत्र रजस्तमःशब्दौ तत्कार्ये प्रयुक्तौ कार्यकारणयोरभेदोपचारात्गोभिः श्रीणीत मत्सरमित्यत्र यथा गोशब्दस्तत्प्रभवे पयसि, यथा वा धान्यमसि धिनुहि देवानित्यत्र धान्यशब्दस्तत्प्रभवे तण्डुले । तत्र पयस्तण्डुलयोरिवात्रापि कर्मणः प्रकृतत्वात् ॥१६॥ विश्वनाथः सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकमेव निर्मलं निरुपद्रवम् । अज्ञानमचेतनता ॥१६॥ बलदेवः अथ गुणानां स्वानुरूपकर्मद्वारा विचित्रफलह्जेतुत्वमाह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो निर्मलं फलमाहुर्गुणस्वभावविदो मुनयो मलदुःखमोहरूपरजस्तमःफललक्षणान्निर्गतं सुखमित्यर्थः । तच्च सात्त्विकं सत्त्वेन निर्वृत्तम् । रजसो राजसस्य कर्मणः फलं दुःखं कार्यस्य कारणानुरूप्याद्दुःखप्रचुरं किञ्चित्सुखमित्यर्थः । तमस्तामसस्य कर्मणो हिंसादेः फलमज्ञानचैतन्यप्रायं दुःखमेवेत्यर्थः । तत्र रजस्तमह्शब्दाभ्यां राजसतामसकर्मणी लक्ष्ये गोभिः प्रीणितमत्सरम् इत्यत्र यथा गोशब्देन गोपयो लक्ष्यते । सात्त्विकादिकर्मणां लक्षणान्यष्टादशे वक्ष्यन्ते नियतं सङ्गरहितमित्यादिभिः ॥१६॥ __________________________________________________________ भगवद्गीता १४.१७ सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१७॥ श्रीधरः तत्रैव हेतुमाह सत्त्वादिति । सत्त्वाज्ज्ञानं सञ्जायते । अतः सात्त्विकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति । रजसो लोभो जायते । तस्य च दुःखहेतुत्वात्तत्पूर्वकस्य कर्मणो दुःखं फलं भवति । तमसस्तु प्रमादमोहाज्ञानानि भवन्ति । ततस्तामसस्य कर्मणोऽज्ञानप्रापकं फलं भवतीति युक्तमेवेत्यर्थः ॥१७॥ मधुसूदनः एतादृशफलवैचित्र्ये पूर्वोक्तमेव हेतुमाह सत्त्वादिति । सर्वकरणद्वारकं प्रकाशरूपं ज्ञानं सत्त्वात्संजायते । अतस्तदनुरूपं सात्त्विकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति । रजसो लोभो विषयकोटिप्राप्त्यापि निवर्तयितुमशक्योऽभिलाषविशेषो जायते । तस्य च निरन्तरमुपचीयमानस्य पूरयितुमशक्यस्य सर्वदा दुःखहेतुत्वात्तत्पूर्वकस्य राजसस्य कर्मणो दुःखं फलं भवति । एवं प्रमादमोहौ तमसः सकाशाद्भवतो जायेते । अज्ञानमेव च भवति । एवकारः प्रकाशप्रवृत्तिव्यावृत्त्यर्थः । अतस्तामसस्य कर्मणस्तामसमज्ञानादिप्रायम् एव फलं भवतीति युक्तमेवेत्यर्थः । अत्र चाज्ञानमप्रकाशः । प्रमादो मोहश्चाप्रकाशोऽप्रवृत्तिश्चेत्यत्र व्याख्यातौ ॥१७॥ विश्वनाथः णोथिन्ग्. बलदेवः ईदृक्फलवैचित्र्ये प्रागुक्तमेव हेतुमाह सत्त्वादिति । सत्त्वात्प्रकाशलक्षणं ज्ञानं जायते । अतः सात्त्विकस्य कर्मणः प्रकाशप्रचुरं सुखं फलम् । रजसो लोभस्तृष्णाविशेषो यो विषयकोटिभिरप्यभिसेवितैर्दुष्पूरस्तस्य च दुःखहेतुत्वात्तत्पूर्वकस्य कर्मणो दुःखप्रचुरं किञ्चित्सुखं फलम् । तमसस्तु प्रमादादीनि भवन्त्यतस्तत्पूर्वकस्य कर्मणोऽचैतन्यप्रचुरं दुःखमेव फलम् ॥१७॥ __________________________________________________________ भगवद्गीता १४.१८ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥१८॥ श्रीधरः इदानीं सत्त्वादिवृत्तिशीलानां फलभेदमाह ऊर्ध्वमिति । सत्त्वस्थाः सत्त्ववृत्तिप्रधानाः । ऊर्ध्वं गच्छन्ति सत्त्वोत्कर्षतारतम्यादुत्तरोत्तरणतगुणानन्दान्मनुष्यगन्धर्वपितृदेवादिलोकान् सत्यलोकपर्यन्तान् प्राप्नुवन्तीत्यर्थः । राजसास्तु तृष्णाद्याकुला मध्ये तिष्ठन्ति । मनुष्यलोक एव उत्पद्यन्ते । जघन्यो निकृष्टस्तमोगुणः । तस्य वृत्तिः प्रमादमोहादिः । अत्र स्थिता अधोगच्छन्ति । तमसो वृत्तितारतम्यात्तामिस्रादिषु निरयेषु उत्पद्यन्ते ॥१८॥ मधुसूदनः इदानीं सत्त्वादिवृत्तस्थानां प्रागुक्तमेव फलमूर्ध्वमध्याधोभावेनाह ऊर्ध्वमिति । अत्र तृतीये गुणे वृत्तशब्दयोगादाद्ययोरपि वृत्तमेव विवक्षितम् । तेन सत्त्वस्थाः सत्त्ववृत्ते शास्त्रीये ज्ञाने कर्मणि च निरता ऊर्ध्वं सत्यलोकपर्यन्तं देवलोकं गच्छन्ति ते देवेषूत्पद्यन्ते ज्ञानकर्मतारतम्येन । तथा मध्ये मनुष्यलोके पुण्यपापमिश्रे तिष्ठन्ति न तूर्ध्वं गच्छन्त्यधो वा मनुष्येषूत्पद्यन्ते राजसा रजोगुणवृत्ते लोभादिपूर्वके राजसे कर्मणि निरताः । जघन्यगुणवृत्तस्था जघन्यस्य गुणद्वयापेक्षया पश्चाद्भाविनो निकृष्टस्य तमसो गुणस्य वृत्ते निद्रालस्यादौ स्थिता अधो गच्छन्ति पश्चादिषूत्पद्यन्ते । कदाचिज्जघन्यगुणवृत्तस्थाः सात्त्विका राजसाश्च भवन्त्यत आह तामसाः सर्वदा तमःप्रधानाः । इतरेषां कदाचित्तद्वृत्तस्थत्वेऽपि न तत्प्रधानतेति भावः ॥१८॥ विश्वनाथः सत्त्वस्थाः सत्त्व्तारतम्येनोर्ध्वं सत्यलोकपर्यन्तम् । मध्ये मनुस्यलोक एव । जघन्यश्चासौ गुणश्चेति तस्य वृत्तिः प्रमादालस्यादिस्तत्र स्थिता अधो गच्छन्ति नरकं यान्ति ॥१८॥ बलदेवः अथ सत्त्वादिवृत्तिनिष्ठानां तान्येव फलान्यूर्ध्वमध्याधोभावेनाह ऊर्ध्वमिति । तमसि वृत्तिशब्दादितरयोश्च वृत्तिर्विवक्षिता । सत्त्वस्थाः सत्त्ववृत्तिनिष्ठाः सत्त्वतारतम्येनोर्ध्वं सत्यलोकपर्यन्तं गच्छन्ति । राजसा रजोवृत्तिनिष्ठा मध्ये पुण्यपापमिश्रिते मनुष्यलोके तिष्ठन्ति । मनुष्या एव भवन्ति रजस्तारतम्येन । जघन्यः सत्त्वरजोऽपेक्षया निकृष्टो यो गुणस्तमःसंज्ञस्तद्वृत्तौ प्रमादादौ स्थितास्त्वधो गच्छन्ति तमस्तारतम्येन पशुपक्षिस्थावरादियोनिं लभन्ते । तामसा इत्युक्तिस्तेषां सर्वदा तमसि स्थितिं व्यनक्ति ॥१८॥ __________________________________________________________ भगवद्गीता १४.१९ नान्यं गुणेभ्यः कर्तारं यदा द्र्ष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१९॥ श्रीधरः तदेवं प्रकृतिगुणसङ्गकृतं संसारप्रपञ्चमुक्त्वा इदानीं तद्विवेकतो मोक्षं दर्शयति नान्यमिति । यदा तु द्रष्टा विवेकी भूत्वा बुद्ध्याद्याकारपरिणतेभ्यो गुणेभ्योऽन्यं कर्तारं नानुपश्यति । अपि तु गुण एव कर्माणि कुर्वन्तीति पश्यति । गुणेभ्यश्च परं व्यतिरिक्तं तत्साक्षिणमात्मानं वेत्ति । स तु मद्भावं ब्रह्मत्वमधिगच्छति प्राप्नोति ॥१९॥ मधुसूदनः अस्मिन्नध्याये वक्तव्यत्वेन प्रस्तुतमर्थत्रयम् । तत्र क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वं के वा गुणाः कथं वा ते बध्नन्तीत्यर्थद्वयमुक्तम् । अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य च किं लक्षणमिति वक्तव्यमवशिष्यते । तत्र मिथ्याज्ञानात्मकत्वाद्गुणानां सम्यग्ज्ञानात्तेभ्यो मोक्षणमित्याह नान्यमिति । गुणेभ्यः कार्यकारणविषयाकारपरिणतेभ्योऽन्यं कर्तारं यदा द्रष्टा विचारकुशलः सन्ननुपश्यति विचारमनु न पश्यति गुणा एवान्तःकरणबहिष्करणशरीरविषयभावापन्नाः सर्वकर्मणां कर्तार इति पश्यति । गुणेभ्यश्च तत्तदवस्थाविशेषेण परिणतेभ्यः परं गुणतत्कार्यासंस्पृष्टं तद्भासकमादित्यमिव जलतत्कम्पाद्यसंस्पृष्टं निर्विकारं सर्वसाक्षिणं सर्वत्र समं क्षेत्रज्ञमेकं वेत्ति । मद्भावं मद्रूपतां स द्रष्टाधिगच्छति ॥१९॥ वीश्वाणट्ःः गुणकृतं संसारं दर्शयित्वा गुणातीतं मोक्षं दर्शयति नान्यमिति द्वाभ्याम् । गुणेभ्यः कर्तृकरण्विषयाकारेण परिणतेभ्योऽन्यं कर्तारं द्रष्टा जीवो यदा नानुपश्यति, किन्तु गुणा एव सदैव कर्तार इत्येवमनुपश्यति अनुभवतीत्यर्थः । गुणेभ्यः परं व्यतिरिकमेवात्मानं वेत्ति तदा स द्रष्टा मद्भावं मयि सायुज्यमधिगच्छति प्राप्नोति । तत्र तादृशज्ञानानन्तरमपि मयि परां भक्तिं कृत्वैव इत्युपान्तश्लोकार्थदृष्ट्या ज्ञेयम् ॥१९॥ बलदेवः एवं गुणविवेकात्संसारमुक्त्वा तद्विवेकान्मोक्षमाह नान्यमिति द्वाभ्याम् । द्रष्टा तत्त्वयाथात्म्यदर्शी जीवो यदा देहेन्द्रियात्मना परिणतेभ्यो गुणेभ्योऽन्यं कर्तारं नानुपश्यति गुणान् कर्तीन् पश्यत्यात्मानं गुणेभ्यः परमकर्तारं वेत्ति । तदा स मद्भावमधिगच्छति । अयमाशयः न खलु विज्ञानानन्दो विशुद्धो जीवो युद्धयज्ञादिदुःखमयकर्मणां कर्ता, किन्तु गुणमयदेहेन्द्रियवानेव संस्तथेति गुणहेतुकत्वाद्गुणनिष्ठं तत्कर्मकर्तृत्वं न तु विशुद्धात्मनिष्ठमिति यदानुपश्यति, तदा मद्भावमसंसारित्वं मत्परभक्तिं वा । लभत इति पुराप्येतदभाषि । इह गुणहेतुकं कर्तृत्वं शुद्धस्य निषिद्धं, न तु शुद्धनिष्ठमिति । तस्य द्रष्टा इत्यादिनोक्तम् ॥१९॥ __________________________________________________________ भगवद्गीता १४.२० गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥२०॥ श्रीधरः ततश्च गुणकृतसर्वानर्थनिवृत्त्या कृतार्थो भवतीत्याह गुणानिति । देहाद्याकारः समुद्भवः परिणामो येषां ते देहसमुद्भवाः । तानेतां त्रीनपि गुणानतीत्यातिक्रम्य तत्कृतैर्जन्मादिभिर्विमुक्तः सन्नमृतमश्नुते परमानन्दं प्राप्नोति ॥२०॥ मधुसूदनः कथमधिगच्छतीत्युच्यते गुणानिति । गुणानेतान्मायात्मकास्त्रीन् सत्त्वरजस्तमोनाम्नो देहसमुद्भवान् देहोत्पत्तिबीजभूतानतीत्य जीवन्नेव तत्त्वज्ञानेन बाधित्वा जन्ममृत्युजरादुःखैर्जन्मना मृत्युना जरया दुःखैश्चाध्यात्मिकादिभिर्मायामयैर्विमुक्तो जीवन्नेव तत्सम्बन्धशून्यः सन् विद्वानमृतं मोक्षमश्नुते प्राप्नोति ॥२०॥ विश्वनाथः ततश्च सोऽपि गुणातीत एवोच्यत इत्याह गुणानिति ॥२०॥ बलदेवः मद्भावपदेनोक्तमर्थं स्फुटयति गुणानिति । देही देहमध्यस्थोऽपि जीवो गुणपुरुषविवेकबलेनैतान् देहसमुद्भवान् देहोत्पादआंस्त्रीन् गुणानतीत्योल्लङ्घ्य जन्मादिभिर्विमुक्तोऽमृतमात्मानमश्नुतेऽनुभवति । सोऽयमसंसारित्वलक्षणो मद्भावो मत्परभक्तिपात्रतालक्षणो वा । एवं वक्ष्यति ब्रह्मभूतः प्रसन्नात्मा इत्यादि ॥२०॥ __________________________________________________________ भगवद्गीता १४.२१ कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥२१॥ श्रीधरः गुणानेतानतीत्यामृतमश्नुत इत्येतत्श्रुत्वा गुणातीतस्य लक्षणमाचारं गुणात्ययोपायं च सम्यग्बुभुत्सुरर्जुन उवाच कैरिति । हे प्रभो कैर्लिङ्गैः कीदृशैरात्मव्युत्पन्नैश्चिह्नैर्गुणातीतो देही भवतीति लक्षणप्रश्नः । क आचारोऽस्येति किमाचारः । कथं वर्तत इत्यर्थः । कथं च केनोपायेन एतांस्त्रीनपि गुणानतीत्य वर्तते । तत्कथयेत्यर्थः ॥२१॥ मधुसूदनः गुणानेतानतीत्य जीवन्नेवामृतमश्नुत इत्येतच्छ्रुत्वा गुणातीतस्य लक्षणं चाचारं च गुणात्ययोपायं च सम्यग्बुभुत्सुरर्जुन उवाच कैरिति । एतान् गुणानतीतो यः स कैर्लिङ्गैर्विशिष्टो भवति । यैर्लिङ्गैः स ज्ञातुं शक्यस्तानि मे ब्रूहीत्येकः प्रश्नः । प्रभुत्वाद्भृत्यदुःखं भगवतैव निवारणीयमिति सूचयन् सम्बोधयति प्रभो इति । क आचारोऽस्येति किमाचारः । किं यथेष्टचेष्टः किं वा नियन्त्रित इति द्वितीयः प्रश्नः । कथं वा केन च प्रकारेणैतांस्त्रीन् गुणानतिवर्ततेऽतिक्रामतीति गुणातीतत्वोपायः क इति तृतीयः प्रश्नः ॥२१॥ विश्वनाथः स्थितप्रज्ञस्य का भाषा इत्यादिना द्वितीयाध्याये पृष्टमप्यर्थं पुनस्ततोऽपि विशेषबुभूत्सया पृच्छति कैर्लिङ्गैः इत्येकः प्रश्नः । कैश्चिह्नैस्त्रिगुणातीतः स ज्ञेय इत्यर्थः । किमाचार इति द्वितीयः । कथं चैतानिति तृतीयः । गुणातीतत्वप्राप्तेः किं साधनमित्यर्थः । स्थितप्रज्ञस्य का भाषा इत्यादौ स्थितप्रज्ञो गुणातीतः कथं स्यादिति तदानीं न पृष्टमिदानीं तु पृष्टमिति विशेषः ॥२१॥ बलदेवः गुणातीतस्य लक्षणमाचारं च गुणात्ययसाधनं चार्जुनः पृच्छति कैरित्यर्धकेन । प्रथमः प्रश्नः कैश्चिह्नैर्गुणातीतो ज्ञातुं शक्य इत्यर्थः । किमाचार इति द्वितीयः स किं यथेष्टाचारो नियताचारो वेत्यर्थः । कथं चैतानिति तृतीयः केन साधनेन गुणानत्येतीत्यर्थः ॥२१॥ __________________________________________________________ भगवद्गीता १४.२२ प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥ श्रीधरः स्थितप्रज्ञस्य का भाषा [ङीता २.५४] इत्यादिना द्वितीयेऽध्याये पृष्टमपि दत्तोत्तरमपि पुनर्विशेषबुभूत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य लक्षणादिकं श्रीभगवानुवाच प्रकाशं चेत्यादि षड्भिः । तत्रैकेन लक्षणमाह प्रकाशमिति । प्रकाशं च सर्वद्वारेषु देहेऽस्मिन्निति पूर्वोक्तं सत्त्वकार्यम् । प्रवृत्तिं च रजःकार्यम् । मोहं च तमःकार्यम् । उपलक्षणमेतत्सत्त्वादीनाम् । सर्वाण्यपि यथायथं सम्प्रवृत्तानि स्वतःप्राप्तानि सन्ति दुःखबुद्ध्या यो न द्वेष्टि । निवृत्तानि च सन्ति सुखबुद्ध्या यो न काङ्क्षति, गुणातीतः स उच्यते इति चतुर्थेनान्वयः ॥२२॥ मधुसूदनः स्थितप्रज्ञस्य का भाषा [ङीता २.५४] इत्यादिना पृष्टमपि प्रजहाति यदा कामान् [ङीता २.५५] इत्यादिना दत्तोत्तरमपि पुनः प्रकारान्तरेण बुभूत्समानः पृच्छतीत्यवधाय प्रकारान्तरेण तस्य लक्षणादिकं श्रीभगवानुवाच प्रकाशं चेत्यादि पञ्चभिः श्लोकैः । यस्तावत्कैर्लिङ्गैर्युक्तो गुणातीतो भवतीति प्रश्नस्तस्योत्तरं शृणु । प्रकाशं च सर्वकार्यम् । प्रवृत्तिं च रजःकार्यम् । मोहं च तमःकार्यम् । उपलक्षणमेतत् । सर्वाण्यपि गुणकार्याणि यथायथं सम्प्रवृत्तानि स्वसामग्रीवशादुद्भूतानि सन्ति दुःखरूपाण्यपि दुःखबुद्ध्या यो न द्वेष्टि । तथा विनाशसामग्रीवशान्निवृत्तानि तानि सुखरूपाण्यपि सन्ति सुखबुद्ध्या यो न काङ्क्षति न कामयते स्वप्नवन्मिथ्यात्वनिश्चयात् । एतादृशद्वेषरागशून्यो यः स गुणातीत उच्यत इति चतुर्थश्लोकगतेनान्वयः । इदं च स्वात्मप्रत्यक्षं लक्षणं स्वार्थमेव न परार्थम् । न हि स्वाश्रितौ द्वेषतदभावौ रागतदभावौ च परः प्रत्येतुमर्हति ॥२२॥ विश्वनाथः तत्र कैर्लिङ्गैर्गुणातीतो भवतीति प्रथमप्रश्नस्योत्तरमाह प्रकाशं च सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते इति सत्त्वकार्यम् । प्रवृत्तिं च रजःकार्यम् । मोहं च तमःकार्यम् । उपलक्षणमेतत्सत्त्वादीनाम् । सर्वाण्यपि यथायथं सम्प्रवृत्तानि स्वतःप्राप्तानि दुःखबुद्ध्या यो न द्वेष्टि । गुणकार्याण्येतानि निवृत्तानि च सुखबुद्ध्या यो न काङ्क्षति, स गुणातीत उच्यते इति चतुर्थेनान्वयः । सम्प्रवृत्तानीति क्लीबन्तमार्षम् ॥२२॥ बलदेवः यद्यपि स्थितप्रज्ञस्य का भाषा इत्यादिना पृष्टमिदं प्रजहाति यदा कामानित्यादिनोत्तरितं च, तथापि विशेषजिज्ञासया पृच्छतीति विधान्तरेण तस्य लक्षाणादीन्याह भगवान् प्रकाशं चेत्यादि पञ्चभिः । तत्रैकेन लक्षणं स्वसंवेद्यमाह प्रकाशं सत्त्वकार्यं प्रवृत्तिं रजःकार्यं मोहं तमःकार्यं एतानि त्रीणि सम्प्रवृत्तान्युत्पादकसामग्रीवशात्प्राप्तानि दुःखरूपाण्यपि दुःखबुद्ध्या यो न द्वेष्टि, विनाशकसामग्रीवशान्निवृत्तानि विनष्टानि तानि सुखरूपान्यपि सुखबुद्ध्या यो नाकाङ्क्षति, एतादृशद्वेषरागशून्यो गुणातीतः स उच्यते इति चतुर्थेनान्वयः । स्वगतौ द्वेषतदभावौ रागतदभावौ च परो न वेदितुमर्हतीति स्वसंवेद्यमिदं लक्षणम् ॥२२॥ __________________________________________________________ भगवद्गीता १४.२३ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥२३॥ श्रीधरः तदेवं स्वसंवेद्यं गुणातीतस्य लक्षणमुक्त्वा परसंवेद्यं तस्य लक्षणं वक्तुं द्वितीयप्रश्नस्य किमाचार इत्यस्योत्तरमाह उदासीनवदिति त्रिभिः । उदासीनवत्साक्षितयासीनः स्थितः सन् गुणैर्गुणकार्यैः सुखदुःखादिभिर्न यो विचाल्यते स्वरूपान्न प्रच्यवते अपि तु गुणा एव स्वकार्येषु वर्तन्ते । एतैर्मम सम्बन्ध एव नास्तीति विवेकज्ञानेन यस्तुष्णीमवतिष्ठति । परस्मैपदमार्षम् । नेङ्गते न चलति ॥२३॥ मधुसूदनः एवं लक्ष्ःEऋE विश्वनाथः किमाचारः इति द्वितीयप्रश्नस्योत्तरमाह उदासीनवदिति त्रिभिः । गुणकार्यैः सुखदुःखादिभिर्यो न विचाल्यते स्वरूपावस्थान्न च्यवते, अपि तु गुण एव स्वस्वकार्येषु वर्तन्त इत्येवेति एभिर्मम सम्बन्ध एव नास्तीति विवेकज्ञानेन यस्तूष्णीमवतिष्ठति परस्मैपदमार्षम् । नेङ्गते न क्वापि दैहिककृत्ये यतते । गुणातीतः स उच्यते इति गुणातीतस्य एतानि चिह्नानि एतानाचारांश्च दृष्ट्वैव गुणातीतो वक्तव्यो न तु गुणातीतत्वोपपत्तिवावदूको गुणातीतो वक्तव्य इति भावः ॥२३२५॥ बलदेवः अथ परसंवेद्यलक्षणं वक्तुं किमाचारः इति द्वितीयप्रश्नस्योत्तरमाह उदासीनेति त्रिभिः । उदासीनो मध्यस्थो यथा विवादिनोः पक्षग्रहैः स्वमाध्यस्थ्यान्न विचाल्यते, तया सुखदुःखादिभावेन पर्णतैर्गुणैर्यो नात्मावस्थितैर्विचाल्यते, किन्तु गुणाः स्वकार्येषु प्रकाशादिषु वर्तन्ते । मम तैर्न सम्बन्ध इति निश्चित्य तूष्णीमवतिष्ठते । नेङ्गते गुणकार्यानुरूपेण न चेष्टते । गुणातीतः स उच्यते इति तृतीयेनान्वयः ॥२३॥ __________________________________________________________ भगवद्गीता १४.२४ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥२४॥ श्रीधरः अपि च समेति । समे सुखदुःखे यस्य । यतः स्वस्थः स्वरूप एव स्थितः । अतएव समानि लोष्टाश्मकाज्चनानि यस्य । तुल्ये पिर्याप्रिये सुखदुःखहेतुभूते यस्य । धीरो धीमान् । तुल्यो निन्दा चात्मनः संस्तुतिश्च यस्य ॥२४॥ मधुसूदनः समे दुःखसुखे द्वेषरागशून्यतयानात्मधर्मतयानृततया च यस्य स समदुःखसुखः । कस्मादेवं यस्मात्स्वस्थः स्वस्मिन्नात्मन्येव स्थितो द्वैतदर्शनशून्यत्वात् । अत एव समानि हेयोपादेयभावरहितानि लोष्टाश्मकाञ्चनानि यस्य स तथा । लोष्टः पांसुपिण्डः । अत एव तुल्ये प्रियाप्रिये सुखदुःखसाधने यस्य हितसाधनत्वबुद्धिविषयत्वाभावेनोपेक्षणीयत्वात् । धीरो धीमान् धृतिमान् वा । अत एव तुल्ये । निन्दात्मसंस्तुती दोषकीर्तनगुणकीर्तने यस्य स गुणातीत उच्यत इति द्वितीयगतेनान्वयः ॥२४॥ विश्वनाथः णोथिन्ग्. बलदेवः किं च समेति । यतोऽयं स्वस्थः स्वरूपनिष्ठोऽतएव समदुःखसुखःङ्समे अनात्मधर्मत्वात्तुल्ये सुखदुःखे यस्य सः । समान्यनुपादेयतया तुल्यानि लोस्ट्रादीनि यस्य सः । लोष्ट्रमृत्पिण्डतुल्ये प्रियाप्रिये सुखदुःखसाधने वस्तुनी यस्य सः । धीरः प्रकृतिपुरुषविवेककुशलः । तुल्ये निन्दात्मसंस्तुती यस्य सः । तत्प्रयोजकयोर्दोषगुणयोरात्मगतत्वाभावादित्यर्थः । य ईदृशो गुणतीतः स उच्यत इति द्वितीयेनान्वयः ॥२४॥ __________________________________________________________ भगवद्गीता १४.२५ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥२५॥ श्रीधरः अपि च मानेति । मानेऽपमाने च तुल्यः । मित्रपक्षेऽरिपक्षे च तुल्यः । सर्वान् दृष्टादृष्टार्थानारम्भानुद्यमान् परित्यक्तुं शीलं यस्य सः । एवम्भूताचारयुक्तो गुणातीत उच्यते ॥२५॥ मधुसूदनः मानः सत्कार आदरापरपर्यायः । अपमानस्तिरस्कारोऽनादरापरपर्यायः । तयोस्तुल्यो हर्षविषादशून्यः । निन्दास्तुती शब्दरूपे मानापमानौ तु शब्दमन्तरेणापि कायमनोव्यापारविशेषाविति भेदः । अत्र पकारवकारयोः पाठविकल्पेऽप्यर्थः स एव । तुल्यो मित्रारिपक्षयोः । मित्रपक्षस्येवारिपक्षस्यापि द्वेषाविषयः स्वयं तयोरनुग्रहनिग्रहशून्य इति वा । सर्वारम्भपरित्यागी । आरभ्यन्त इत्यारम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य स तथा । देहयात्रामात्रव्यतिरेकेण सर्वकर्मपरित्यागीत्यर्थः । उदासीनवद् आसीन इत्याद्युक्तप्रकाराचारो गुणातीतः स उच्यते । यदुक्तमुपेक्षकत्वादि तद्विद्योदयात्पूर्वं यत्नसाध्यं विद्याधिकारिणा साधनत्वेनानुष्ठेयमुत्पन्नायां तु विद्यायां जीवन्मुक्तस्य गुणातीतस्योक्तं धर्मजातमयत्नसिद्धं लक्षणत्वेन तिष्ठत्यर्थः ॥२५॥ विश्वनाथः णोथिन्ग्. बलदेवः मानेति स्फुटार्थः । निन्दास्तुती वाग्व्यापारेण साध्ये । मानापमानौ तु कायमनोव्यापारेणापि स्यातामिति भेदः । सर्वेति देहयात्रामात्रादन्यत्सर्वकर्म ग्राह्यम् । य ईदृशो गुणातीतः उन्दासीनवतित्याद्युक्ता यस्याचार्ः परैरपि संवेद्याः स गुणातीतो बोध्यो न तु तदुपपत्तिवावदूक इति भावः ॥२५॥ __________________________________________________________ भगवद्गीता १४.२६ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥२६॥ श्रीधरः कथं चैतान् त्रीन् गुणानतिवर्तते इति । अस्य प्रश्नस्योत्तरमाह मां चेति । चशब्दोऽवधारणार्थः । मामेव परमेश्वरमव्यभिचारेण एकान्तेन भक्तियोगेन यः सेवते स एतान् गुणान् समतीत्य सम्यगतिक्रम्य ब्रह्मभूयाय ब्रह्मभावाय मोक्षाय कल्पते समर्थो भवति ॥२६॥ मधुसूदनः अधुना कथमेतान् गुणानतिवर्तत इति तृतीयप्रश्नस्य प्रतिवचनमाह मां चेति । चस्त्वर्थः । मामेवेश्वरं नारायणं सर्वभूतान्तर्यामिणं मायया क्षेत्रज्ञतामागतं परमानन्दघनं भगवन्तं वासुदेवमव्यभिचारेण परमप्रेमलक्षणेन भक्तियोगेन द्वादशाध्यायोक्तेन यः सेवते सदा चिन्तयति स मद्भक्त एतान् प्रागुक्तान् गुणान् समतीत्य सम्यगतिक्रम्याद्वैतदर्शनेन बाधित्वा ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति । सर्वदा भगवच्चिन्तनमेव गुणातीतत्वोपाय इत्यर्थः ॥२६॥ विश्वनाथः कथं चैतान् त्रीन् गुणानतिवर्तते इति तृतीयप्रश्नस्योत्तरमाह मां चेति । च एवार्थे । मामेव श्यामसुन्दराकारं परमेश्वरं भक्तियोगेन यः सेवते स एव ब्रह्मभूयाय ब्रह्मत्वाय ब्रह्मानुभवाय यावत्भक्त्याहमेकया ग्राह्यः इति मद्वाक्ये एकयेति विशेषणोपन्यासात्मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इत्यत्रापि एवकारप्रयोगात्भक्त्या विना प्रकारान्तरेण ब्रह्मानुभवो न भवतीति निश्चयात् । भक्तियोगेन कीदृशेन । अव्यभिचारेण कर्मज्ञानाद्यमिश्रेण निष्कामकर्मणो न्यासश्रवणात् । ज्ञानं च मयि सन्न्यसेतिति ज्ञानिनां चरमदशायां ज्ञानस्यापि न्यासश्रवणात् । भक्तियोगस्य तु क्वापि न्यासाश्रवणात्भक्तियोग एव सोऽव्यभिचारः । तेन कर्मयोगम् इव ज्ञानयोगमपि परित्याज्य यद्यव्यभिचारेण केवलेनैव भक्तियोगेन सेवते, तर्हि ज्ञानी अपि गुणातीतो भवति, नान्यथा । अनन्यभक्तस्तु निर्गुणो मदपाश्रयः इत्येकादशोक्तेर्गुणातीतो भवत्येव । अत्र इदं तत्त्वं VEऋष्E इत्यत्रासङ्गिनः कर्मिणो ज्ञानिनो वा सात्त्विकत्वेनैव साधकत्वावगतेस्तत्साहचर्यात्निर्गुणो मदपाश्रयः इति भक्तः साधक एवावगम्यते । ततश्च ज्ञानी ज्ञानसिद्धः सन्नेव सात्त्विकत्वं परित्यज्य गुणातीतो भवति । भक्तस्तु साधकदशामारभ्यैव गुणातीतो भवतीत्यर्थो लभ्यते । अत्र चकारोऽवधारणार्थः इति स्वामिचरणाः । मामेवेश्वरं नारायणमव्यभिचारेण भक्तियोगेन द्वादशाद्यायोक्तेन यः सेवत इति मधुसूदनसरस्वतीपादाश्च व्याचक्षते ॥२६॥ बलदेवः कथं चैतांस्त्रीन् गुणानतिवर्तत इति तृतीयप्रश्नस्योत्तरमाह मां चेति । चोऽवधारणे । नान्यं गुणेभ्यः करारमित्याद्युक्त्या यो गुणपुरुषविवेकख्यातिमवाप तयैव तस्या गुणात्ययो न संसिध्यति, किन्तु तद्वानपि यो मां कृष्णमेव मायागुणास्पृष्टं मायानियन्तारं नायायणादिरूपेण बहुधाविर्भूतं चिदानन्दघनं सार्वज्ञ्यादिगुणरत्नालयमव्यभिचारेणैकान्तिकेन भक्तियोगेन सेवते श्रयति स एतान् दुरत्ययानपि गुणानतीत्याक्रम्य ब्रह्मभूयाय कल्पते गुणाष्टविशिष्टत्वाय[*Eण्ड्ण्Oट्E] निजधर्माय योग्यो भवति । तं धर्मं लभत इत्यर्थः । जीवे ब्रह्मशब्दस् तूक्त एव प्र्क्, तथा च भक्तिशिरस्कयैव तद्विवेकख्यात्या जीवस्य स्वरूपलाभो, न तु केवलया तयेत्युक्तम् । यत्तु ब्रह्मभूयाय इत्यनेन मद्रूपतां स यातीति पार्थसारथिनोपदिष्टमिति व्याचष्टे । तन्निरवधानमेव तेनैवेदं ज्ञानमित्यादिना मोक्षेऽपि । स्वरूपभेदस्याभिहितत्वात्निरञ्जनः परमं साम्यमुपैति इत्यादि श्रुतिष्वपि तत्र तस्य दृष्टत्वादणुत्वविभुत्वादिनित्यधर्मकृतत्वेन नित्यत्वाच्च तद्भेदस्य तस्माद्गुणाष्टकविशिष्टत्वमेव ब्रहैव सन् ब्रह्माप्येति इति श्रुत्यौ तु ब्रह्मसदृशः सन् ब्रमाप्येति प्राप्नोतीत्यर्थः । एवौपम्येऽवधारणे इति विश्वप्रकाशात् । ववा यथा तथैवेवं साम्ये इत्यमरकोषाच्च । अन्यथा ब्रह्मभावोत्तरो ब्रह्माप्ययो न सङ्गच्छेत । ॥२६॥ __________________________________________________________ भगवद्गीता १४.२७ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥ श्रीधरः तत्र हेतुमाह ब्रह्मणो हीति । हि यस्माद्ब्रह्मणोऽहं प्रतिष्ठा प्रतिमा । घनीभूतं ब्रह्मैवाहम् । यथा घनीभूतः प्रकाश एव सूर्यमण्डलं तद्वदित्यर्थः । तथाव्ययस्य नित्यस्य । अमृतस्य मोक्षस्य च नित्यमुक्तत्वात् । तथा तत्साधनस्य शाश्वतस्य धर्मस्य च शिद्द्जसत्त्वात्मकत्वात् । तथैकान्तिकस्य अखण्डितस्य सुखस्य च प्रतिष्ठाहम् । परमानन्दैक्रूपत्वात् । अतो मत्सेविनो मद्भावस्यावश्यम्भावित्वाद्युक्तमेवोक्तं ब्रह्मभूयाय कल्पत इति ॥ कृष्णाधीनगुणासङ्गप्रसञ्जितभवाम्बुधिम् । सुखं तरति मद्भक्त इत्यभाषि चतुर्दशे ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥ मधुसूदनः अत्र हेतुमाह ब्रह्मण इति । ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगदुत्पत्तिस्थितिलयहेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्पल्पकं सच्चिदानन्दात्मकं निरुपाधिकं तत्पदलक्ष्यमहं निविकल्पको वासुदेवः प्रतितिष्ठत्यत्रेति प्रतिष्ठा कल्पितरूपरहितमकल्पितं रूपम् । अतो यो मामुपाधिकं ब्रह्म सेवते स ब्रह्मभूयाय कल्पत इति युक्तमेव । कीदृशस्य ब्रह्मणः प्रतिष्ठाहमित्याकाङ्क्षायां विशेषणानि अमृतस्य विनाशरहितस्य, अव्ययस्य विपरिणामरहितस्य च, शाश्वतस्यापक्षयरहितस्य च, धर्मस्य ज्ञाननिष्ठालक्षणधर्मप्राप्यस्य, सुखस्य परमानन्दरूपस्य । सुखस्य विषयेन्द्रियसंयोगजत्वं वारयति ऐकान्तिकस्याव्यभिचारिणः सर्वस्मिन् देशे काले च विद्यमानस्यैकान्तिकसुखरूपस्येत्यर्थः । एतादृशस्य ब्रह्मणो यस्मादहं वास्तवं स्वरूपं तस्मान्मद्भक्तः संसारान्मुच्यत इति भावः । तथा चोक्तं ब्रह्मणा भगवन्तं श्रीकृष्णं प्रति एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयं ज्योतिरनन्त आद्यः । नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [१०.१४.२३] इति । अत्र सर्वोपाधिशून्य आत्मा ब्रह्म त्वमित्यर्थः । शुकेनापि स्तुतिमन्तरेणैवोक्तम् सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ॥ [Bह्ড়् १०.१४.५७] इति । सर्वेषामेव कार्यवस्तूनां भावार्थः सत्तारूपः परमार्थो भवति कार्याकारेण जायमाने सोपाधिके ब्रह्मणि स्थितः कारणसत्तातिरिक्तायाः कार्यसत्ताया अनभ्युपगमात् । तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणो भावार्थः सत्तारूपोऽर्थो भगवान् कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात्कल्पितस्य चाधिष्ठानानतिरेकात्, भगवतः कृष्णस्य च सर्वकल्पनाधिष्ठानत्वेन परमार्थसत्यनिरुपाधिब्रह्मरूपत्वात् । अतः किमतद्वस्तु तस्माच्छ्रीकृष्णादन्यद्वस्तु परमार्थिकं किं निरूप्यतां तदेवैकं परमार्थिकं नान्यत्किमपीत्यर्थः । तदेतदिहाप्य् उक्तं ब्रह्मणो हि प्रतिष्ठाहमिति । अथवा त्वद्भक्तस्त्वद्भावमाप्नोतु नाम कथं नु ब्रह्मभावाय कल्प्यते ब्रह्मणः सकाशात्तवान्यत्वादित्याशङ्क्याह ब्रह्मणो हीति । ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिरहमेव न तु मद्भिन्नं ब्रह्मेत्यर्थः । तथामृतस्य अमृतत्वस्य मोक्षस्य चाव्ययस्य सर्वथानुच्छेद्यस्य च च प्रतिष्ठाहमेव । मय्येव मोक्षः पर्यवस्तिओ मत्प्राप्तिरेव मोक्ष इत्यर्थः । तथा शाश्वतस्य नित्यमोक्षफलस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य च पर्याप्तिरहमेव । ज्ञाननिष्ठालक्षणो धर्मो मय्येव पर्यवसितो न तेन मद्भिन्नं किंचित्प्राप्यमित्यर्थः । तथैकान्तिकस्य सुखस्य च पर्याप्तिरहमेव पर्मानन्दरूपत्वान्न मद्भिन्नं किंचित्सुखं प्राप्यमस्तीत्यर्थः । तस्माद्युक्तमेवोक्तं मद्भक्तो ब्रह्मभूयाय कल्पत इति ॥२७॥ पराकृतनमद्बन्धं परं ब्रह्म नराकृति । सौन्दर्यसारसर्वस्वं वन्दे नन्दात्मजं महः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥ विश्वनाथः ननु मद्भक्तानां कथं निर्गुणब्रह्मत्वप्राप्तिः ? सा तु अद्वितीयतदेकानुभवेनैव सम्भवेत् । तत्राह ब्रह्मणो हीति । हि यस्मात्परमप्रतिष्ठात्वेन प्रसिद्धं यद्ब्रह्म तस्याप्यहं प्रतिष्ठा प्रतिष्ठीयतेऽस्मिन्निति प्रतिष्ठा आश्रयोऽन्नमयादिषु श्रुतिषु सर्वत्रैव प्रतिष्ठापदस्य तथार्थत्वात् । तथामृतस्य प्रतिष्ठा किं स्वर्गीयसुधायाः ? न । अव्ययस्य नाशरहितस्य मोक्षस्येत्यर्थः । तथा शाश्वतस्य धर्मस्य साधनफलदशयोरपि नित्यस्थितस्य भक्त्याख्यस्य परमधर्मस्याहं प्रतिष्ठा, तथा तत्प्राप्यस्यैकान्तिकभक्तसम्बन्धिनः सुखस्य प्रेम्णश् चाहं प्रतिष्ठा । अतः सर्वस्यापि मदधीनत्वात्कैवल्यकामनया कृतेन मद्भजनेन ब्रह्मणि लीयमानो ब्रह्मत्वमपि प्राप्नोति । अत्र ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहं यथा घनीभूतप्रकाश एव सूर्यमण्डलं तद्वदित्यर्थः इति स्वामिचरणाः । सूर्यस्य तेजोरूपत्वेऽपि यथा तेजस आश्रयत्वमप्युच्यते । एवं मे कृष्णस्य ब्रह्मरूपत्वेऽपि ब्रह्मणः प्रतिष्ठात्वमपि । अत्र श्रीविष्णुपुराणमपि प्रमाणम् शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः [विড়् ६.७.७६] इति व्याख्यातं च तत्रापि स्वामिचरणैः । सर्वगस्यात्मनः परब्रह्मणोऽपि आश्रयः प्रतिष्ठा । तदुक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहमिति । तथा विष्णुधर्मेऽपि नरकद्वादशीप्रसङ्गे प्रकृतौ पुरुषे चैव ब्रह्मण्यपि स प्रभुः । यथैक एव पुरुषो वासुदेवो व्यवस्थितः ॥ इति । तत्रैव मासर्क्षपूजाप्रसङे यथाच्युतस्त्वं परतः परस्मात् स ब्रह्मभूतात्परतः परात्मा । इति । तथा हरिवंशेऽपि विप्रकुमारानयनप्रसङ्गे अर्जुनं प्रति श्रीभगवद्वाक्यं तत्परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद्घनं तेजो ज्ञातुमर्हसि भारत ॥ (ःV २.११४.१११२) ब्रह्मसंहितायामपि (५.४०) यस्य प्रभा प्रभवतो जगदण्डकोटि कोटीष्वशेषवसुधादिविभूतिभिन्नम् । तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ इति । अष्टमस्कन्धे च (८.२४.३८) मदीयं महिमानंच्च परब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ इति भगवदुक्तिश्च । मधुसूदनसरस्वतीपादाश्च व्याचक्षते स्म यथा ननु त्वद्भक्तस्त्वद्भावमाप्नोतु नाम कथं ब्रह्मभूयाय कल्पते ब्रह्मणः सकाशात्तवान्यत्वादित्याशङ्क्याह ब्रह्मणो हीति । प्रतिष्ठा पर्याप्तिरहमेवेति । पर्याप्तिः परिपूर्णता इत्यमरः । पराकृतमनोद्वन्द्वं परं ब्रह्म नराकृति । सौन्दर्यसारसर्वस्वं वन्दे नन्दात्मजं महः ॥ इत्युपश्लोकयामासुश्च ॥२७॥ अनर्थ एव त्रैगुण्यं निस्त्रैगुण्यं कृतार्थता । तच्च भक्त्यैव भवतीत्यध्यायार्थो निरूपितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । चतुर्दशोऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥१४॥ बलदेवः ननु तद्विवेकख्यात्या त्वदेकभक्त्या च गुणातीतो लब्धस्वरूपो ब्रह्मशब्दितो मुक्तः कथं तिष्ठेदिति चेत्तत्राह ब्रह्मणो हीति । हिर्निश्चये । ब्रह्मणस्तत्पूर्वकया तया सत्त्वाद्यावरणात्ययादाविर्भावितस्वगुणाष्टकस्यामृतस्य मृइतिर्निर्गतस्याव्ययस्य ताद्रूप्यणैकरसस्य मुक्तस्य मदतिप्रियस्याहमेव विज्ञानानन्दमूर्तिरनन्तगुणो निरवद्यः सुहृततमः सर्वेश्वरः । प्रतिष्ठा प्रतिष्ठीयतेऽत्र इति निरुक्तेः परमाश्रयोऽतिप्रियो भवामीति तादृशं मां परया भक्त्यानुभवंस्तिष्ठतीति । न मत्तो विश्लेषलेशो न च पुनरावर्तते, यद्गत्वा न निवर्तन्ते मुक्तानां परमा गतिः इति स्मृतिभ्यः । ननु मुक्तस्त्वां कथं श्रयेत श्रवणफलस्य मुक्तेर्लाभादिति चेदस्त्यतिशयितं फलमिति भावेनाह शाश्वतस्य साधारणस्य सुखस्य च विचित्रलीलारसस्याहमेव प्रतिष्ठेति । तीव्रानन्दरूपतद्विभूतिमल्लीलानुभवाय मामेव समाश्रयतीत्येवमाह श्रुतिः रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति [टैत्तू २.७.१] इति ॥२७॥ संसारो गुणयोगः स्याद्विमोक्षस्तु गुणात्ययः । तत्सिद्धिर्हरिभक्त्यैवेत्येतद्बुद्धं चतुर्दशात् ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये चतुर्दशोऽध्यायः ॥१४॥ [*Eण्ड्ण्Oट्E] ठे एइघ्तॄउअलितिएसरे लिस्तेदिन् थे Cहान्दोग्य ऊपनिषदात्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः । ********************************************************** Bहगवद्गित १५ भगवद्गीता १५.१ श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥ श्रीधरः वैराग्येण विना ज्ञानं न च भक्तिरतः स्फुटम् । वैराग्योपस्कृतं ज्ञानमीशः पञ्चदशेऽदिशत् ॥ पूर्वाध्यान्ते मां च योऽव्यभिचारेण भक्तियोगेन सेवते [ङीता १४.२६] इत्यादिना परमेश्वरमेकान्तभक्त्या भजतस्तत्प्रसादलब्धज्ञानेन ब्रह्मभावो भवतीत्युक्तम् । न चैकान्तभक्तिः ज्ञानं चाविरक्तस्य सम्भवतीति वैराग्यपूर्वकं ज्ञानमुपदेष्टुकामः प्रथमं तावत्सार्धश्लोकाभ्यां संसारस्वरूपं वृक्षरूपकालङ्कारेण वर्णयन् भगवानुवाच ऊर्ध्वमूलमिति । ऊर्ध्वमुत्तमः क्षराक्षराभ्यामुत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततोऽर्वाचीनां कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभातपर्यन्तम् अपि न स्थास्यतीति विश्वासानर्हत्वादश्वत्थं प्राहुः । प्रवाहरूपेणाविच्छेदादव्ययं च प्राहुः । ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातन [Kअठू २.३.१] इत्याद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्मप्रतिपादनद्वारेण च्छायास्थानीयैः कर्मफलैः संसारवृक्षस्य सर्वजीवाश्रयणीयत्वप्रतिपादनात्पर्णस्थानीया वेदाः । यस्तमेवम्भूतमश्वत्थं वेद स एव वेदार्थवित् । संसारप्रपञ्चवृक्षस्य मूलमीश्वरः । ब्रह्मादयस्तदंशाः शाखास्थानीयाः । स च संसारवृक्सो विनश्वरः । प्रवाहरूपेण नित्यश्च । वेदोक्तैः कर्मभिः सेव्यतामापादितश्च इत्येतावानेव हि वेदार्थः । अत एवं विद्वान् वेदविदिति स्तूयते ॥१॥ मधुसूदनः पूर्वाध्याये भगव्ता संसारबन्धहेतून् गुणान् व्याख्याय तेषामत्ययेन ब्रह्मभावो मोक्षो मद्भजनेन लभ्यत इत्युक्तम् मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [ङीता १४.२६] इति । तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभाव इत्याशङ्कायां स्वस्य ब्रह्मरूपताज्ञापनाय सूत्रभूतोऽयं श्लोको भगवतोक्तः ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥[ङीता १४.२७] इति । अस्य सूत्रस्य वृत्तिस्थानीयोऽयं पञ्चदशोऽध्याय आरभ्यते । भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन् ब्रह्मभावं कथमाप्नुयाल्लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाहमित्यादि भगवद्वचनमाकर्ण्य मम तुल्यो मनुष्योऽयं कथमेवं वदतीति विस्मयाविष्टमप्रतिभया लज्जया च किंचिदपि प्रष्टुमशक्नुवन् तमर्जुनमालक्ष्य कृपया स्वस्वरूपं विवक्षुः श्रीभगवानुवाच ऊर्ध्वेति । तत्र विरक्तस्यैव संसाराद्भगवत्तत्त्वज्ञानेऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीनप्रकृतिपुरुषसंयोगकार्यं संसारं वृक्षरूपकल्पनया वर्णयति वैराग्याय प्रस्तुतगुणातीतत्वोपायत्वात्तस्य । ऊर्ध्वमुत्कृष्टं मूलं कारणं स्वप्रकाशपरमानन्दरूपत्वेन नित्यत्वेन च ब्रह्म । अतह्वोर्ध्वं सर्वसंसारबाधेऽप्यबाधितं सर्वसंसारभ्रमाधिष्ठानं ब्रह्म तदेव मायया मूलमस्येत्यूर्ध्वमूलम् । अध इत्यर्वाचीनाः कार्योपाधयो हिरण्यग्रभाद्या गृह्यन्ते । ते नानादिक्प्रसृतत्वाच्छाखा इव शाखा अस्येत्यधःशाखम् । आशुविनाशित्वेन न श्वोऽपि स्थातेति विश्वासानर्हम् अश्वत्थं मायामयं संसारवृक्षमव्ययमनाद्यनन्तदेहादिसन्तानाश्रयमात्मज्ञानमन्तरेणानुच्छेद्यमनन्तमव्ययमाहुः श्रुतयः स्मृतयश्च । श्रुतयस्तावत् ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः [Kअठू २.३.१] इत्याद्यः कठवल्लीषु पठिताः । अर्वाञ्चो निकृष्टाः कार्योपाधयो महदहङ्कारतन्मात्रादयो वा शाखा अस्येत्यर्वाक्शाख इत्यधःशाखपदसमानार्थः । सनातन तियव्ययपदसमानार्थम् । स्मृतयश्च अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोत्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥ महाभूतविशाखश्च विषयैः पत्रवांस्तथा । धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद्ब्रह्मवनं चास्य ब्रह्माचरति साक्षिवत् ॥ एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश्चात्मगतिं प्राप्य तस्मान्नावर्तते पुनः ॥ [ंभ्१४.३५.२०२२] इत्यादयः । अव्यक्तमव्याकृतं मायोपाधिकं ब्रह्म तदेव मूलं कारणं तस्मात्प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धादुद्भवन्ति । संसारस्य च बुद्धेः सकाशान्नानाविधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोऽयम् । इन्द्रियाणामन्तराणि च्छिद्राण्येव कोटराणि यस्य स तथा । महान्ति भूतान्याकाशादीनि पृथिव्यन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्यः । ब्रह्मणा परमात्मनाधिष्ठितो वृक्षो ब्रह्मवृक्षः । आत्मज्ञानं विना छेत्तुमशक्यतया सनातनः । एतद्ब्रह्मवनमस्य ब्रह्मणो जीवरूपस्य भोग्यं वननीयं सम्भजनीयमिति वनं ब्रह्म साक्षिवदाचरति न त्वेतत्कृतेन लिप्यत इत्यर्थः । एतद्ब्रह्मवनं संसारवृक्षात्मकं छित्त्वा च भित्त्वा चाहं, ब्रह्मास्मीत्यतिदृढज्ञानखड्गेन समूलं निकृत्येत्यर्थः आत्मरूपां गतिं प्राप्य तस्मादात्मरूपान्मोक्षान्नावर्तत इत्यर्थः । स्पष्टमितरत् । अत्र च गङ्गातरङ्गनुद्यमानोत्तुङ्गतत्तीरतिर्यङ्निपतितमर्धोन्मूलितं मारुतेन महान्तमश्वत्थमुपमानीकृत्य जीवन्तमियं रूपककल्पनेति द्रष्टव्यम् । तेन नोर्ध्वमूलत्वाधःशाखत्वाद्यनुपपत्तिः । यस्य मायामयस्याश्वत्थस्य च्छन्दांसि च्छादनात्तत्त्ववस्तुप्रावरणात्संसारवृक्षरक्षणाद्वा कर्मकाण्डानि ऋग्यजुःसामलक्षणानि पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणाथानि पर्णानि भवन्ति तथा संसारवृक्षस्य परिरक्षणाथानि कर्मकाण्डानि धर्माधर्मअतद्धेतुफलप्रकाशनार्थत्वात्तेषाम् । यस्तं यथाव्याख्यातं समूलं संसारवृक्षं मायामयमश्वत्थं वेद जानाति स वेदवित्कर्मब्रह्माख्यवेदार्थवित्स एवेत्यर्थः । संसारवृक्षस्य हि मूलं ब्रह्म हिरण्यगर्भादयश्च जीवाः शाखास्थानीयाः । स च संसारवृक्षः स्वरूपेण विनश्वरः प्रवाहरूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्मज्ञानेन च च्छिद्यत इत्येतावानेव हि वेदार्थः । यश्च वेदार्थवित्स एव सर्वविदिति समूलवृक्षज्ञानं स्तौति स वेदविदिति ॥१॥ विश्वनाथः संसारच्छेदकोऽसङ्ग आत्मेशांशः क्षराक्षरात् । उत्तमः पुरुषः कृष्णः इति पञ्चदशे कथा ॥ पूर्वाध्याये मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [ङीता १४.२६] इत्युक्तम् । तत्र तव मनुष्यस्य भक्तियोगेन कथं ब्रह्मभाव इति चेत्, सत्यमहं मनुष्य एव किन्तु ब्रह्मणोऽपि तस्य प्रतिष्ठा परमाश्रय इत्यस्य सूत्ररूपस्य वृत्तिस्थानीयोऽयं पञ्चदशाध्याय आरभ्यते । तत्र स गुणान् समतीत्य इत्युक्तमिति गुणम्योऽयं संसारः कः, कुतो वायं प्रवृत्तस्तद्भक्त्या संसारमतिक्राम्यन् जीवो वा कः । ब्रह्मभूयाय कल्पते इत्युक्तं ब्रह्म वा किम् । ब्रह्मणः प्रतिष्ठा त्वं वा क इत्याद्यपेक्षायां प्रथममतिशयोक्त्यलङ्कारेण संसारोऽयमद्भुतोऽश्वत्थवृक्ष इति वर्णयति । ऊर्ध्वे सर्वलोकोपरितले सत्यलोके प्रकृतिबीजोत्थप्रथमप्ररोहरूपमहत्तत्त्वात्मकश् चतुर्मुख एक एव मूलं यस्य तम् । अधः स्वर्भुवोर्भूलोकेषु अनन्ता देवगन्धर्वकिन्नरासुरराक्षसप्रेतभूतमनुष्यगवाश्वादिपशुपक्षिकृमिकीटपतङ्गस्थावरास्ताः शाखा यस्य तमश्वत्थं धर्मादिचतुर्वर्गसाधकत्वादश्वत्थमुत्तमं वृक्षम् । श्लेषेण भक्तिमतां न श्वः स्थास्यतीत्यश्वत्थं नष्टप्रायमित्यर्थः । अभक्तानां त्वव्ययमनश्वरम् । छन्दांसि वायव्यं श्वेतमालभेत भूमिकामैन्द्रमेकादशकपालं निर्वपेत्प्रजाकामः इत्याद्याः कर्मप्रतिपादका वेदाः संसारवर्धकत्वात्पर्णानि । वृक्षो हि पर्णैः शोभते । यस्तं जानाति स वेदज्ञः । तथा च ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः [Kअठू २.३.१] इति कठवल्लीश्रुतिः ॥१॥ बलदेवः संसारच्छेदि वैराग्यं जीवो मेऽंशः सनातनः । अहं सर्वोत्तमः श्रीमानिति पञ्चदशे स्मृतम् ॥ पूर्वत्र विज्ञानानन्दस्यौत्पत्तिकगुणाष्टकस्यापि जीवस्य कर्मरूपानादिवासनानुगुणेन भगवत्सङ्कल्पेन प्रकृतिगुणसङ्गः । स च बहुविधस्तदत्ययश्च भगवद्भक्तिशिरस्केन विवेकज्ञानेन भवेत्तस्मिंश्च सति सम्प्राप्तनिजस्वरूपो जीवो भगवन्तमाश्रित्य प्र्मोदो सर्वदा तस्मिंस्तिष्ठतीत्युक्तम् । अथ तद्विवेकज्ञानस्थैर्यकरं वैराग्यं जीवस्य भजनीयभगवदंशत्वं भगवतः स्वेतरसर्वोत्तमत्वं चोक्तेष्वर्थेषूपयोगाय पञ्चदशेऽस्मिन् वर्ण्यते । तत्र तावद्गुणविरचितस्य संसारस्य वैराग्यवैच्चेद्यत्वात्संसारं वृक्षत्वेन वैराग्यं च शस्त्रत्वेन रूपयन् वर्णयति भगवान् ऊर्ध्वमूलमित्यादिभिस् त्रिभिः । संसाररूपमश्वत्थमूर्ध्वमूलमधःशाखं प्राहुः । ऊर्ध्वं सर्वोपरिसत्यलोके प्रधानबीजोत्थप्रथमप्ररोहरूपमहत्तत्त्वात्मकचतुर्मुखरूपं मूलं यस्य सः । अधः सत्यलोकादर्वाचीनेषु स्वर्भुवर्भूर्लोकेषु देवगन्धर्वकिन्नरासुरयक्षराक्षसमनुष्यपशुपक्षिकीटपतङ्गस्थावरान्ता नानादिक्प्रसृतत्वाच्छाखा यस्य तम् । चतुर्वर्गफलाश्रयत्वादश्वत्थमुत्तमवृक्षम् । तादृशेन विवेकज्ञानेन विना निवृत्तेरभावादव्ययं प्रवाहरूपेण नित्यं च । तमाहुः श्रुतयश्चात्र ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । ऊर्ध्वमूलमर्वाक्शाखं वृक्षं यो वेद सम्प्रति ॥ [Kअठू २.३.१] इत्यादिकाः । यस्य संसाराश्वत्थस्य छन्दांसि कर्माकर्मप्रतिपादकानि श्रुतिवाक्यानि वासनाआरूपतन्निदानवर्धकत्वात्पर्णानि प्राहुस्तानि च्छन्दांसि वायव्यं श्वेतमालभेत भूतिकाम ऐन्द्रमेकादशकपालं निर्वपेत्प्रजाकामः इत्यादीनि बोध्यानि । पत्रैस्तरुर्वर्धते शोभते च तमश्वत्थं यो वेद यथोक्तं जानाति स एव वेदवित् । वेदः खलु संसारस्य वृक्षत्वं छेद्यत्वाभिप्रायेणाह तद्छेदनोपायज्ञो वेदार्थविदिति भावः । __________________________________________________________ भगवद्गीता १५.२ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥२॥ श्रीधरः किं च अधश्चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखास्थानीयत्वेनोक्ताः । तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य शाखाः । किं च, गुणैः सत्त्वादिवृत्तिभिर्जलसेचनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च, विषया रूपादयः प्रवालाः पल्लवस्थानीया यासां ताः । शाखाग्रस्थानीयाभिरिन्द्रियवृत्तिभिः संयुक्तत्वात् । किं च, अधश्च चशब्दादूर्ध्वं च । मूलान्यनुसन्ततानि विरूढानि । मुख्यं मूलमीश्वर एव । इमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि । तेषां कार्यमाह मनुष्यलोके कर्मानुबन्धीनीति । कर्मैवानुबन्ध्युत्तरकालभावि येषां तानि । ऊर्ध्वाधोलोकेषूपभुक्ततत्तद्भोगवासनादिभिर्हि कर्मक्षये मनुष्यलोकं प्राप्तानां तत्तदनुरूपेषु कर्मसु प्रवृत्तिर्भवति । तस्मिन्नेव हि कर्माधिकारो नान्येषु लोकेषु । अतो मनुष्यलोक इत्युक्तम् ॥२॥ मधुसूदनः तस्यैव संसारवृक्षस्यावयवसम्बन्धिन्यपरा कल्पनोच्यते अधश्चेति । पूर्वं हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखास्थानीयत्वेनोक्ताः । इदानीं तु तद्गतो विशेष उच्यते । तेषु ये कपूयचरणा दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृता विस्तारं गताः । ये तु रमणीयचरणाः सुकृतिनस्त ऊर्ध्वं देवादियोनिषु प्रसृता अतोऽधश्च मनुष्यत्वादारभ्य विरिञ्चिपर्यन्तमूर्ध्वं च तस्मादेवारभ्य सत्यलोकपर्यन्तं प्रसृतास्तस्य संसारवृक्षस्य शाखाः । कीदृशस्ताः ? गुणैः सत्त्वरजस्तमो भिर् देहेन्द्रियविषयाकारपरिणतैर्जलसेचनैरिव प्रवृद्धाः स्थूलीभूताः । किं च, विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसारवृक्षशाखानां तास्तथा शाखाग्रस्थानीयाभिरिन्द्रियवृत्तिभिः सम्बन्धाद्रागाधिष्ठानत्वाच्च ।संयुक्तत्वात् । किं च, अधश्च चशब्दादूर्ध्वं च मूलान्यवान्तराणि तत्तद्भोगजनितरागद्वेषादिवासनालक्षणानि मूलानीव धर्माधर्मप्रवृत्तिकारकाणि तस्य संसारवृक्षस्यानुसन्ततानि अनुस्यूतानि । मुख्यं च मूलं ब्रह्मैवेति न दोषः । कीदृशान्यवान्तरमूलानि ? कर्म धर्माधर्मलक्षणम् अनुबन्धुं पश्चाज्जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र ? मनुष्यलोके मनुष्यश्चासौ लोकअश्चेत्यधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकस्तस्मिन् बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः ॥२॥ विश्वनाथः अधः पश्वादियोनिषु ऊर्ध्वे देवादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य गुणैः सत्त्वादिवृत्तिभिर्जलसेकैरिव प्रवृद्धाः । विषया शब्दादयः प्रवालाः पल्लवस्थानीया यासां ताः । किं च तस्य मूले सर्वलोकैरलक्षितो महानिधिः कश्चिदस्तीत्यनुमीयते यमेव मूलजटाभिरवलम्ब्य स्थितस्य तस्याश्वत्थवृक्षस्यापि बटवृक्षस्येव शाखास्वपि बाह्या जटाः सन्तीत्याह अधश्चेति । ब्रह्मलोकमूलस्यापि तस्याधश्च मनुष्यलोके कर्मानुबन्धीनि कर्मानुलम्बीनि मूलान्यनुसन्ततानि निरन्तरं विस्तृतानि भवन्ति । कर्मफलानां यतस्ततो भोगान्ते पुनर्मनुष्यजन्मन्य् एव कर्मसु प्रवृत्तानि भवन्तीत्यर्थः ॥२॥ बलदेवः किं चाध इति । तस्योक्तलक्षणस्य संसाराश्वत्थस्य शाखा अध ऊर्ध्वं च प्रसृताः । अधो मनुष्यपश्वादियोनिषु दुष्कृतैरूर्ध्वं च देवगन्धर्वादियोनिषु सुकृतैर्विस्तृताः । गुणैः सत्त्वादिवृत्तिभिरम्बुनिषेकैरिव प्रवृद्धाः स्थौल्यभाजः । विषयाः शब्दस्पर्शादयः प्रवालाः पल्लवा यासां ताः । शाखाग्रस्थानीयाभिः श्रोत्रादिवृत्तिभिर्योगाद्रागाधिष्ठानत्वाच्च शब्दादीनां पल्लवस्थानीयत्वम् । तस्याश्वत्थस्याधश्च शब्दादूर्ध्वं चावान्तराणि मूलान्यनुसन्ततानि विस्तृतानि सन्ति । तानि च तत्तद्भोगजनितरागद्वेषादिवासनारूपाणि धर्माधर्मप्रवृत्तिकारित्वान्मूलतुल्यान्युच्यन्ते । मुख्यं मूलं तादृक्चतुर्मुखस्तत्तद्वासनास्त्ववान्तरमूलानि न्यग्रोधस्यैव जटोपजटावृन्दानीति भावः । तानि कीदृशानीत्याह मनुष्यलोके कर्मानुबन्धीनि यतस्ततः कर्मफलभोगावसाने सति पुनर्मनुष्यलोके कर्महेतुभूतानि भवन्तीत्यर्थः । स लोकः खलु कर्मभूमिरिति प्रसिद्धम् ॥२॥ __________________________________________________________ भगवद्गीता १५.३४ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥३॥ ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥ श्रीधरः किं च, न रूपमिति । इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथोर्ध्वमूलत्वादिप्रकारेण रूपं नोपलभ्यते । न चान्तोऽवसानमपर्यप्तत्वात् । न चादिरनादित्वात् । न च सम्प्रतिष्ठा स्थितिः । कथं तिष्ठतीति नोपलभ्यते । यस्मादेवम्भूतोऽयं संसारवृक्षो दुरुच्छेदोऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येन शस्त्रेण च्छित्वा तत्त्वज्ञाने यतेतेत्याह अश्वत्थमेनमिति सार्धेन । एनमश्वत्थं सुविरूढमूलमत्यन्तबद्धमूलं सन्तम् । असङ्गः सङ्गराहित्यमहंममतात्यागः । तेन शस्त्रेण दृढेन सम्यग्विचारेण च्छित्त्वा पृथक्कृत्य ॥३॥ तत इति । ततश्तस्य मूलभूतं तत्पदं वस्तु परिमार्गितव्यमन्वेष्टव्यम् । कीदृशं, यस्मिन् गता यत्पदं प्राप्ताः सन्तो भूयो न निवर्तन्ति नावर्तन्त इत्यर्थः । अन्वेषणप्रकारमेवाह तमेवेति । यत एषा पुराणी चिरन्तनी संसारप्रवृत्तिः प्रसृता विस्तृता । तमेव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामि । इत्येवमेकान्तभक्त्यान्वेष्टव्यमित्यर्थः ॥४॥ मधुसूदनः यस्त्वयं संसारवृक्षो वर्णित इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथोर्ध्वमूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्नमरीच्युदकमायागन्धर्वनगरवन्मृषात्वेन दृष्टनष्टस्वरूपत्वात्तस्य । अत एव तस्यान्तोऽवसानं नोपलभ्यते । एतावता कालेन समाप्तिं गमिष्यतीति अपर्यप्तत्वात् । न चास्यादिरुपलभ्यते । इत आरभ्य प्रवृत्त इत्यनादित्वात् । न च सम्प्रतिष्ठा स्थितिर्मध्यमस्थोपलभ्यते । आद्यन्तप्रतियोगिकत्वात्तस्य । यस्मादेवंभूतोऽयं संसारवृक्षो दुरुच्छेदः सर्वानर्थकरश्च तस्मादनाद्यज्ञानेन सुविरूढमूलमत्यन्तबद्धमूलं प्रागुक्तमश्वत्थं असङ्गशस्त्रेण सङ्गः स्पृहासङ्गः सङ्गविरोधि वैराग्यं पुत्रवित्तलोकैषणात्यागरूपं तदेव शस्त्रं रागद्वेषमयसंसारविरोधित्वात्, तेनासङ्गशस्त्रेण दृढेन परमात्मज्ञानौत्सुख्यदृढीकृतेन पुनः पुनर्विवेकाभ्यासनिशितेन च्छित्त्वा समूलमुद्धृत्य वैराग्यशमदमादिसम्पत्त्या सर्वकर्मसंन्यासं कृत्वेत्येतत् ॥३॥ ततो गुरुमुपसृत्य ततोऽश्वत्थादूर्ध्वं व्यवस्थितं तद्वैष्णवं पदं वेदान्तवाक्यविचारेण परिमार्गितव्यं मार्गयितव्यमन्वेष्टव्यं सोऽन्वेष्टभ्यः स विजिज्ञासितव्य इति श्रुतेः । तत्पदं श्रवणादिना ज्ञातव्यमित्यर्थः । किं तत्पदं यस्मिन् पदे गताः प्रविष्टा ज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं तत्परिमार्गितव्यम् ? इत्याह यः पदशब्देनोक्तस्तमेव चाद्यमादौ भवं पुरुषं येनेदं सर्वं पूर्णं तं पुरुषु पूर्षु वा शयानं प्रपद्ये शरणं गतोऽस्मीत्येवं तदेकशरणतया तदन्वेष्टव्यमित्यर्थः । तं कं पुरुषं ? यतो यस्मात्पुरुषात्प्रवृत्तिर्मायामयसंसारवृक्षप्रवृत्तिः पुराणी चिरन्तन्यनादिरेषा प्रसृता निःसृतैन्द्रजालिकादिव मायाहस्त्यादि तं पुरुषं प्रपद्य इत्यन्वयः ॥४॥ विश्वनाथः किं चेह मनुष्यलोकेऽस्य रूपं स्वरूपं तथा सनिश्चयं नोपलभ्यते सत्योऽयं मिथ्यायं नित्योऽयमिति वादिमतवैविध्यादिति भावः । न चान्तोऽपर्यन्तत्वान्न चादिरनादित्वान् न च सम्प्रतिष्ठाश्रयः । किं वाधारः कोऽयमित्यपि नोपलभ्यते तत्त्वज्ञानाभावादिति भावः । यथा तथायं भवतु जीवमात्रदुःखैकनिदानस्यास्य छेदकं शस्त्रमसङ्गं ज्ञात्वा तेनैतं छित्त्वैवास्य मूलतलस्थो महानिधिरन्वेष्टव्य इत्याह अश्वत्थमिति । असङ्गोऽनासक्तिः सर्वत्र वैराग्यमिति यावत्तेन शस्त्रेण कुठारेण च्छित्वा स्वतः पृथक्कृत्य ततस्तस्य मूलभूतं तत्पदं वस्तु महानिधिरूपं ब्रह्म परिमार्गितव्यम् । कीदृशं तदत आह यस्मिन् गता यत्पदं प्राप्ताः सन्तो भूयो न निवर्तन्ते न चावर्तन्त इत्यर्थः । अन्वेषणप्रकारमाह यत एषा पुराणी चिरन्तनी संसारप्रवृत्तिः प्रसृता विस्तृता तमेवाद्यं पुरुषं प्रपद्ये भजामीति भक्त्या अन्वेष्टव्यमित्यर्थः ॥३४॥ बलदेवः न रूपमिति अस्याश्वत्थस्य रूपमिह मनुष्यलोके तथा नोपलभ्यते यथोर्ध्वमूलत्वादिधर्मकतया मयोपवर्णितम् । न चास्यान्तो नाश उपललभ्यते । कथमयं अनर्थव्रातजटिलो विनश्येदिति न ज्ञायते । न चास्यादिकारणमुपलभ्यते । कुतोऽयमीदृशो जातोऽस्तीति । न चास्य सम्प्रतिष्ठा समाश्रयोऽप्युपलभ्यते । किं समाश्रयोऽयं सतिष्ठतिति । किन्तु मनुस्योओऽहं पुत्रो यज्ञदत्तस्य,, पिता च देवदत्तस्य, तदनुरूपकर्मकारी सुखी दुःखी, सास्मिन् देशेऽस्मिन् ग्रामे निवसामीत्येतावदेव विज्ञायत इत्यर्थः । यस्मादेवं दुर्बोधोऽनर्थव्रते हेतुश्चायमश्वत्थस्तस्मात्सत्प्रसङ्गलब्धवस्तुयाथात्म्यज्ञानेनैनमसङ्गशस्त्रेण वैराग्यकुठारेण दृढेन विवेकाभ्यासनिशितेन च्छित्वा स्वतः पृथक्कृत्य तत्पदं परिमार्गितव्यमिति परेणान्वयः । सङ्गो विषयाभिलाषस्तद्विरोध्यसङ्गो वैराग्यं, तदेव शस्त्रं तदभिलाषनाशकत्वात्सुविरूढमूलं पूर्वोक्तरीत्यात्यन्तं बद्धमूलम् । ततः संसाराश्वत्थमूलादुपरिस्थितं तत्पदं परिमार्गितव्यं मत्प्रसङ्गलब्धैः श्रवणादिभिः साधनैरन्वेष्टव्यम् । तत्पदं कीदृशं तत्राह यस्मिन्निति । यस्मिन् गतास्तैः साधनैर्यत्प्राप्ता जनास्ततो न निवर्तन्ते स्वर्गादिव न पतन्ति । मार्गणविधिमाह तमेवेति । यतः पुराणी चिरन्तनीयं जगत्प्रवृत्तिः प्रसृता विस्तृता । तमेव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामीति प्रपत्तिपूर्वकैः श्रवणादिभिस्तन्मार्गणमुक्तम् । यो जगद्धेतुर्यत्पोरपत्त्या संसारनिवृत्तिः स खलु कृष्ण एव अहं सर्वस्य प्रभवः इत्यादेः । दैवी ह्येषा गुणमयी इत्यादेश्च तदुक्तेः । न तद्भासयत इत्यादिना व्यक्तीभावित्वाच्च ॥३४॥ __________________________________________________________ भगवद्गीता १५.५ निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर् गच्छन्त्यमूढाः पदमव्ययं तत् ॥५॥ श्रीधरः तत्प्राप्तौ साधनान्तराणि दर्शयन्नाह निर्मानेति । निर्गतौ मानमोहौ अहङ्कारमिथ्यातिसिवेशौ येभ्यस्ते । जितः पुत्रादिसङ्गरूपो दोषो यैस्ते । अध्यात्म आत्मज्ञाने नित्याः परिनिष्ठिताः । विशेषेण निवृत्तः कामो येभ्यस्ते । सुखदुःखहेतुत्वात्सुखदुःखसंज्ञानि शीतोष्णादीनि द्वन्द्वानि । तैर्विमुक्ताः । अत एवामूढा निवृताविद्याः सन्तः । तदव्ययं पदं गच्छन्ति ॥५॥ मधुसूदनः परिमार्गणपूर्वकं वैष्णवं पदं गच्छतामङ्गान्तराण्याह निर्माणेति । मानोऽहङ्कारो गर्वः । मोहस्त्वविवेको विपर्ययो वा । ताभ्यां निष्क्रान्ता निर्मानमोहाः । तौ निर्गतौ येभ्यस्ते वा । तथाहङ्काराविवेकाभ्यां रहिता इति यावत् । जितसङ्गदोषाः प्रियाप्रियसंविधावपि रागद्वेषवर्जिता इति यावत् । अध्यात्मनित्याः परमात्मस्वरूपलोक्चनतत्पराः । विनिवृत्तकामा विशेषेतो निरवशेषेण निवृत्ताः कामा विषयभोगा येषां ते । विवेकवैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । द्वन्द्वैः शीतोष्णादिक्षुत्पिपासादिभिः सुखदुःखसंज्ञैः सुखदुःखहेतुत्वात्सुखदुःखनामकैः सुखदुःखसङ्गैरिति पाठान्तरे सुखदुःखाभ्यां सङ्गः सम्बन्धो येषां तैः सुखदुःखसङ्गैर्द्वन्द्वैर्विमुक्ताः परित्यक्ताः । अमूढा वेदान्तप्रमाणसंजातसम्यग्ज्ञाननिवारितात्मआज्ञानास्तदव्ययं यथोक्तं पदं गच्छन्ति ॥५॥ विश्वनाथः तद्भक्तौ सत्यां जनाः कीदृशा भूत्वा तं पदं प्राप्नुवन्तीत्यपेक्षायामाह निर्मानेति । अध्यात्मनित्या अध्यात्मविचारो नित्य्नित्यकर्तव्यो येषां ते परमात्मालोचनतत्पराः ॥५॥ बलदेवः तत्प्रपत्तौ सत्यां कीदृशाः सन्तस्तत्पदं प्राप्नुवन्तीत्याह निर्मानेति । मानः सत्कारजन्यो गर्वः । मोहो मिथ्याभिनिवेशस्ताभ्यां निर्गताः । जितः सङ्गदोषः प्रियभार्यादिस्नेहलक्षणो यैस्ते । अध्यात्मं स्वपरात्मविषयको विमर्शः स नित्यो नित्यकर्तव्यो येषां ते । सुखादिहेतुत्वात्तत्संज्ञैर्द्वन्द्वैः शीतोष्णादिभिर्विमुक्तास्तत्सहिष्णवः । अमूढाः प्रपत्तिविधिज्ञाः ॥५॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६॥ श्रीधरः तदेव गन्तव्यं पदं विशिनष्टि न तदिति । तत्पदं सूर्यादयो न प्रकाशयन्ति । यत्प्राप्य न निवर्तन्ते योगिनः । तद्धाम स्वरूपं परमं मम । अनेन सूर्यादिप्रकाशविषयत्वेन जडत्वशीतोष्णादिदोषप्रसङ्गो निरस्तः ॥६॥ मधुसूदनः तदेव गन्तव्यं पदं विशिनष्टि न तदिति । यद्वैष्णवं पदं गत्वा योगिनो न निवर्तन्ते तत्पदं सर्वावभासनशक्तिमानपि सूर्यो न भासयते । सूर्यास्तमयेऽपि चन्द्रो भासको दृष्ट इत्याशङ्क्याह न शशाङ्कः । सूर्याचन्द्रमसोरुभयोरप्यस्तमयेऽग्निः प्रकाशको दृष्ट इत्याशङ्क्याह न पावकः । भासयत इत्युभयत्राप्यनुषज्यते । कुतः सूर्यादीनां तत्र प्रकाशनासामर्थ्यमित्यत आह तद्धाम ज्योतिः स्वयंप्रकाशमादियादिसकलजडज्योतिरवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदम् । न हि यो यद्भास्यः स स्वभासकं तं भासयितुमीष्टे । तथा च श्रुतिः न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ [Kअठू २.२.१५] इति । एतेन तत्पदं वेद्यं न वा, आद्ये वेद्यभिन्नवेदितृसापेक्षत्वेन द्वैतापत्तिर्द्वितीये स्वपुरुषार्थत्वापत्तिरित्यपास्तम् । अवेद्यत्वे सत्यपि स्वयमपरोक्षत्वात्तत्रावेद्यत्वं सूर्याद्यभास्यत्वेनात्रोक्तं, सर्वभासकत्वेन तु स्वयमपरोक्षत्वं यदादित्यगतं तेज इत्यत्र वक्ष्यति । एवमुभाभ्यां श्लोकाभ्यां श्रुतेर्दलद्वचं व्याख्यातमिति द्रष्टव्यम् ॥६॥ विश्वनाथः तत्पदमेव कीदृशमित्यपेक्षायामाह न तदिति । औष्ण्यशैत्यादिदुःखरहितं तत्स्वप्रकाशमिति भावः । तन्मम परमं धाम सर्वोत्कृष्टमजडमतीन्द्रियं तेजः सर्वप्रकाशकम् । यदुक्तं हरिवंशे तत्परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद्घनं तेजो ज्ञातुमर्हसि भारत ॥ [ःV २.११४.१२] इति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ इति [Kअठू २.२.१५] श्रुतिभ्यश्च ॥६॥ बलदेवः गन्तव्यं पदं विशिष्यन् परिचाययति न तदिति । प्रपन्ना यद्गत्वा यतो न निवर्तन्ते । तन्ममैव धाम स्वरूपं परमं श्रीमत् । सर्वावभासका अपि सूर्यादयस्तन्न भासयन्ति प्रकाशयन्ति । न तत्र सूर्यो भाति इत्यादिश्रुतेश्च । सूर्यादिभिरप्रकाश्यस्तेषां प्रकाशकः स्वप्रकाशकचिद्विग्रहो लक्ष्मीपतिरहमेव पदशब्दबोध्यः प्रपन्नैर्लभ्य इत्यर्थः ॥६॥ __________________________________________________________ भगवद्गीता १५.७ ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥ श्रीधरः ननु च त्वदीयं धाम प्राप्ताः सन्तो यदि न निवर्तन्ते तर्हि सति सम्पद्य न विदुः सति सम्पद्यामहे इत्यादि श्रुतेः सुषुप्तिप्रलयसमये तत्त्वप्राप्तिः सर्वेषामस्तीति को नाम संसारी स्यादित्याशङ्क्य संसारिणं दर्शयति ममैवेति पञ्चभिः । ममैवांशो योऽयमविद्यया जीवभूतः सनातनः सर्वदा संसारित्वेन प्रसिद्धः । असौ सुषुप्तिप्रलययोः प्रकृतौ लीनतया स्थितानि मनः षष्ठं येषां तानीन्द्रियाणि पुनर्जीवलोके संसारोपभोगार्थमाकर्षति । एतच्च कर्मेन्द्रियाणां प्राणस्य चोपलक्षणार्थम् । अयं भावः सअत्यं सुषुप्तिप्रलययोरपि मदंशत्वात्सर्वसापि जीवमात्रस्य मयि लयादस्त्येव मत्प्राप्तिः । तथाप्यविद्यायावृतस्य सानुशयस्य सप्रकृतिके मयि लयः । न तु शुद्धे । तदुक्तम् अव्यक्ताद्व्यक्तयः सर्वे प्रभन्तीत्यादिना । अतश्च पुनः संसाराय निर्गच्छनविद्वान् प्रकृतौ लीनतया स्थितानि स्वोपाधिभूतानीन्द्रियाणि आकर्षति । विदुषां तु शुद्धस्वरूपप्राप्तेर्नावृत्तिरिति ॥७॥ मधुसूदनः जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मैवेत्यसकृदावेदितम् । तदेतत्सर्वं प्रतिपाद्यत उत्तरेण ग्रन्थेन । तत्र जीवस्य ब्रह्मरूपत्वादज्ञाननिवृत्त्या तत्स्वरूपं प्राप्तस्य ततो न प्रच्युतिरिति प्रतिपाद्यते ममैवांश [ङीता १५.७ ] इति श्लोकार्धेन । सुषुप्तौ तु सर्वकार्यसंस्कारसहिताज्ञानसत्त्वात्ततः पुनः संसारो जीवस्येति मनःषष्ठानि [ङीता १५.७ ] इति श्लोकार्धेन प्रतिपाद्यते । ततस्तस्य वस्तुतोऽसंसारिणोऽपि मायया संसारं प्राप्तस्य मन्दमतिभिर्देहतादात्म्यं प्रापितस्य देहाद्व्यतिरेकः प्रतिपाद्यते शरीरम् [ङीता १५.८] इत्यादिना श्लोकार्धेन । श्रोत्रं चक्षुर्[ङीता १५.९] इत्यादिना तु यथायथं स्वविषयेष्विन्द्रियाणां प्रवर्तकस्य तस्य तेभ्यो व्यतिरेकः प्रतिपाद्यते । एवं देहेन्द्रियादिविलक्षणमुत्क्रान्त्यादिसमये स्वात्मरूपत्वात्किमिति सर्वे न पश्यन्तीत्याशङ्कायां विषयविक्षिप्तचित्ता दर्शनयोग्यमपि तं न पश्यन्तीत्युत्तरमुच्यते उत्क्रामन्तम् [ङीता १५.१० ] इत्यादिना श्लोकेन । तं ज्ञानचक्षुषः पश्यन्तीति विवृतं यतन्तो योगिनः [ङीता १५.११ ] इति श्लोकार्धेन । विमूढा नानुपश्यन्ति [ङीता १५.१० ] इत्येतद्विवृतं यतन्तोऽपि [ङीता १५.११ ] इति श्लोकार्धेनेति पञ्चानां श्लोकानां सङ्गतिः । इदानीं अक्षराणि व्याख्यास्यामो ममेति । ममैव परमात्मनोऽंशो निरंशस्यापि मायया कल्पितः सूर्यस्येव जले नभस इव च घटे मृषाभेदवानंश इवांशो जीवलोके संसारे, स च प्राणधारणोपाधिना जीवभूतः कर्ता भोक्ता संसरतीति मृषैव प्रसिद्धिमुपागतः सनातनो नित्य उपाधिपरिच्छेदेऽपि वस्तुतः परमात्मत्वरूपत्वात् । अतो ज्ञानादिज्ञाननिवृत्त्या स्वस्वरूपं ब्रह्म प्राप्य ततो न निवर्तन्त इति युक्तम् । एवम्भूतोऽपि सुषुप्तात्कथमावर्तत इत्याह मनः षष्ठं येषां तानि श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चेन्द्रियाईन्द्रस्यात्मनो विषयोपलब्धिकरणतया लिङ्गानि जाग्रत्स्वप्नभोगजनककर्मक्षये प्रकृतिस्थानि प्रकृतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थं कर्षति कूर्मोऽङ्गानीव प्रकृतेरज्ञानादाकर्षति विषयग्रहणयोग्यतयाविर्भावयतीत्यर्थः । अतो ज्ञानादनावृत्तावप्यज्ञानादावृत्तिर्नानुपपन्नेति भावः ॥७॥ विश्वनाथः त्वद्भक्त्या संसारमतिक्राम्यन् तपदगामी जीवः क इत्यपेक्षायामाह ममैवांश इति । यदुक्तं वाराहे स्वांशश्चाथ विभिन्नांश इति द्वेधायमिष्यते । विभिन्नांशस्तु जीवः स्यातिति । सनातनो नित्यः स च बद्धदशायां मनः एव षष्ठं येषां तानीन्द्रियाणि प्रकृतावुपाधौ स्थितानि कर्षति । ममैव एतानीति स्वीयत्वाभिमानेन गृहीतां पादार्गलशृङ्खलामिव कर्षति ॥७॥ बलदेवः ननु त्वत्प्रपत्त्या यस्तत्पदं याति, स जीवः क इत्यपेक्षायामाह ममैवेति । जीवः सर्वेश्वरस्य ममैवांशो, न तु ब्रह्मरुद्रादेरीश्वरस्य, स च सनातनो नित्यो, न तु घटाकाशादिवत्कल्पितः । स च जीवलोके प्रपञ्चे स्थितो मनःषष्ठानीन्द्रियाणि श्रोत्रादीनि कर्षति पादादिशृङ्खला इव वहति । तानि कीदृंशीत्याह प्रकृतिस्थानि प्रकृतिविकारभूताहङ्कारकार्याणीत्यर्थः । तत्र मनः सात्त्विकाहङ्कारस्य श्रोत्रादिकं तु राजसाहङ्कारस्य कार्यमिति बोध्यम् । भगवत्प्रपत्त्या प्राकृतकरणहीनो भगवल्लोकं गतस्तु भागवतैर्देहकरणैर्विभूषणैरिव विशिष्टो भगवन्तं संश्रयन् निवसतीति सूच्यते स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं सर्वमनुभवति इति माध्यन्दिनायनश्रुतेः । वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः [Bह्ড়् ३.१५.१४] इत्यादि स्मृतेश्च । भगवत्सङ्कल्पसिद्धचिद्विग्रहस्तत्र भवतीति । यत्तु घटाकाशवज्जलाकाशवद्वा जीवे ब्रह्मणोऽंशोऽन्तःकरणेनावच्छेदात्तस्मिन् प्रतिबिम्बनाशाद्वा घटजलनाशे तत्तदाकाशस्य शुद्धाकाशत्ववदन्तःकरणनाशे जीवांशस्य शुद्धब्रह्मत्वमिति वदन्ति, न तत्सारम्, जीवभूतः, ममांशः, सनातनः इत्युक्तिव्याकोपात् । परिच्छेदादिवादद्वयस्य देहिनोऽस्मिन् यथा [ङीता २.१२] इत्यत्र प्रत्याख्यानाच्च । प्रतिबिम्बसादृश्यात्तु तत्त्वं मन्तव्यमम्बुवदधिकरणविनिर्णयात् । तस्मात्ब्रह्मोपसर्जनत्वं जीवस्य ब्रह्मांशत्वं विधुमण्डलस्य शतांशः शुक्रमण्डलमित्यादौ दृष्टं चेदमेकवस्त्वेकदेशत्वं चांशत्वमाहुः । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्मशक्तिः, इतस्त्वन्यां प्रकृतिं विद्धि मे परां जीवभूताम् [ङीता ७.५] इति पूर्वोक्तेरतस्तदेकदेशात्तदंशो जीवः ॥७॥ __________________________________________________________ भगवद्गीता १५.८ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥ श्रीधरः तान्याकृष्य किं करोतीति । अत्राह शरीरमिति । यद्यदा शरीरान्तरं कर्मवशादवाप्नोति यतश्च शरीरादुत्क्रामतीश्वरो देहादीनां स्वामी तदा पूर्वस्मात्शरीरादेतानि गृहीत्वा तच्छरीरान्तरं सम्यग्याति । शरीरे सत्यपि इन्द्रियग्रहणे दृष्टान्तः । आशयात्स्वस्थानात्कुसुमादेः सकाशात्गन्धान् गन्धवतः सूक्ष्मानंशान् गृहीत्वा वायुर्यथा गच्छति तद्वत् ॥८॥ मधुसूदनः अस्मिन् काले कर्षतीत्युच्यते शरीरमिति । यद्यदोत्क्रामति बहिर्निर्गच्छतीश्वरो देहेन्द्रियसंघातस्य स्वामी जीवस्तदा यतो देहादुत्क्रामति ततो मनःषष्ठानीन्द्रियाणि कर्षतीति द्वितीयपादस्य प्रथममन्वय उत्क्रमणोत्तरभावित्वाद्गमनस्य । न केवलं कर्षत्येव, किन्तु यद्यदा च पूर्वस्माच्छरीरान्तरमवाप्नोति तदैतानि मनःषष्ठाईन्द्रियाणि गृहीत्वा संयात्यपि सम्यक्पुनरागमनराहित्येन गच्छत्यपि । शरीरे सत्येवेन्द्रियग्रहणे दृष्टान्तः आशयात्कुसुमादेः स्थानाद्गन्धान् गन्धात्मकान् सूक्ष्मानंशान् गृहीत्वा यथा वायुर्वाति तद्वत् ॥८॥ विश्वनाथः तान्यकृष्य किं करोतीत्यपेक्षायामाह शरीरमिति । यत्स्थूलशरीरं कर्मवशादवाप्नोति, यच्च यस्माच्च शरीरादुत्क्रामति निष्क्रामति, ईश्वरो देहेन्द्रियादिस्वामी जीवः तस्मात्तत्र एतानीन्द्रियाणि भूतसूक्ष्मैः सह गृहीत्वैव संयाति वायुर्गन्धानि इवेति वायुर्यथाशयाद्गन्धाश्रयात्स्रक्चन्दनादेः सकाशात्सूक्ष्मावयवैः सह गन्धान् गृहीत्वान्यत्र याति तद्वदित्यर्थः । बलदेवः जीवलोके स्थित इन्द्रियाणि कर्षति इत्युक्तम् । तत्प्रतिपादयति शरीरमिति । ईश्वरः शरीरेन्द्रियाणं स्वामी जीवो यद्यदा पूर्वशरीरादन्यच्छरीरमवाप्नोति, यदा चाप्ताच्छरीरादुत्क्रामति, तदैतानीन्द्रियाणि भूतसूक्ष्मैः सह गृह्टिवा यात्याशयात्पुष्पकोशाद्गन्धान् गृहीत्वा वायुरिव स यथान्यत्र याति तद्वत् ॥८॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥९॥ श्रीधरः तान्येवेन्द्रियाणि दर्शयन् यदर्थं गृहीत्वा गच्छति तदाह श्रोत्रमिति । श्रोत्रादीनि बाह्येन्द्रियाणि मनश्चान्तःकरणं, तान्यधिष्टायाश्रित्य शब्दादीन् विषयानयं जीव उपभुङ्क्ते ॥९॥ मधुसूदनः तान्येवेन्द्रियाणि दर्शयन् यदर्थं गृहीत्वा गच्छति तदाह श्रोत्रमिति । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । चकारात्कर्मेन्द्रियाणि प्राणं च मनश्च षष्ठमधिष्ठायैवाश्रित्यैव विषयान् शब्दादीनयं जीव उपसेवते भुङ्क्ते ॥९॥ विश्वनाथः तत्र गत्वा किं करोतीत्यत आह श्रोत्रमिति । श्रोत्रादीनीन्द्रियाणि मनश्चाधिष्ठायाश्रित्य विषयान् शब्दादीनुपभुङ्क्ते ॥९॥ बलदेवः तानि गृहीत्वा किमर्थं याति । तत्राह श्रोत्रमिति । श्रोत्रादीनि समनस्कान्यधिष्ठायाश्रित्यायं जीवो विषयान् शब्दादीनुपभुङ्क्ते । तदर्थं तद्ग्रहणमित्यर्थः । चशब्दात्कर्मेन्द्रियाणि च पञ्च प्राणांश्चाधिष्ठाये त्यवगम्यम् ॥९॥ __________________________________________________________ भगवद्गीता १५.१० उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१०॥ श्रीधरः ननु कार्यकारणसङ्घातव्यतिरेकेण एवम्भूतमात्मानं सर्वेऽपि किं न पश्यन्ति । तत्राह उत्क्रामन्तमिति । उत्क्रामन्तं देहाद्देहान्तरं गच्छन्तं तस्मिन्नेव देहे स्थितं वा विषयान् भुञ्जानं वा गुणान्वितमिन्द्रियादियुक्तं जीवं विमूढा नानुपश्यन्ति नालोकयन्ति । ज्ञानमेव चक्षुर्येषां ते विवेकिनः पश्यन्ति ॥१०॥ मधुसूदनः एवं देहगतं दर्शनयोगयमपि देहातुत्क्रामन्तमिति । उत्क्रामन्तं देहान्तरं गच्छन्तं पूर्वस्मात्, स्थितं वापि तस्मिन्नेव देहे, भुञ्जानं वा शब्दादीन् विषयान् । गुणान्वितं सुखदुःखमोहात्मकैर्गुणैरन्वितम् । एवं सर्वास्ववस्थासु दर्शनयोग्यमप्येनं विमूढा दृष्टादृष्टविषयभोगवासनाकृष्टचेतस्तयात्मानात्मविवेकायोग्या नानुपश्यन्ति । अहो कष्टं वर्तत इत्यज्ञाननुक्रोशति भगवान् । ये तु प्रमाणजनितज्ञानचक्षुषो विवेकिनस्त एव पश्यन्ति ॥१०॥ विश्वनाथः ननु यमाद्देहान्निष्क्रामति यस्मिन् देहे वा तिष्ठति तत्र स्थित्वा वा यथा भोगान् भुङ्क्ते इत्येवं विशेषं नोपलभामहे । तत्राह उत्क्रामन्तं देहान्न्निष्क्रामन्तं, स्थितं देहान्तरे वर्तमानं च विषयान् भुञ्जानं च गुणान्वितमिन्दिर्यादिसहितं विमूढा अविवेकिनः ज्ञानचक्षुषो विवेकिनः ॥१०॥ बलदेवः एवं शरीरस्थत्वेनानुभवयोग्यमविवेकिनस्तमात्मानं नानुभवन्तीत्याह उदिति । शरीरादुत्क्रामन्तं तत्रैव स्थितं वा स्थित्वा विषयान् भुञ्जानं वा गुणान्वितं सुखदुःखमोहैरिन्दिर्यादिभिर्वान्वितं युक्तमनुभवयोग्यमप्यात्मानं विमूढाश्चिरन्तनज्ञानचक्षुषो विवेकज्ञाननेत्रास्तु तं पश्यन्ति । शरीरादिविविक्तमनुभवन्ति ॥१०॥ __________________________________________________________ भगवद्गीता १५.११ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥११॥ श्रीधरः दुर्ज्ञेयश्चायं यतो विवेकिष्वपि केचित्पश्यन्ति केचिन्न पश्यन्तीत्याह यतन्त इति । यतन्तो ध्यानादिभिः प्रयतमाना योगिनः केचिदेनमात्मानमात्मनि देहेऽवस्थितं विविक्तं पश्यन्ति । शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अप्यकृतात्मानोऽविशुद्धचित्ता अत एवाचेतसो मन्दमतय एनं न पश्यन्ति ॥११॥ मधुसूदनः पश्यन्ति ज्ञानचक्षुष इत्येतद्विवृणोति यतन्त इति । आत्मनि स्वबुद्धाववस्थितं प्रतिफलितमेनमात्मानं यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति । चोऽवधारणे । यतमाना अप्यकृतात्मानो यज्ञादिभिरशोधितान्तःकरणा अत एवाचेतसो विवेकशून्या नैनं पश्यन्तीति विमूढा नानुपश्यन्तीत्येतद्विवरणम् ॥११॥ विश्वनाथः ते च विवेकिनो यतमाना योगिन एवेत्याह यतन्त इति । अकृतात्मानोऽशुद्धचित्ताः ॥११॥ बलदेवः ज्ञानचक्षुषः पश्यन्ति इत्येतद्विवृण्वन् दुर्ज्ञानतां तस्याह्यतन्त इति । केचिद्योगिनो यतमानाः श्रवणाद्युपायाननुतिष्ठन्त आत्मनि शरीरेऽवस्थितमेनमात्मानं पश्यन्ति । केचिद्यतमाना अप्यकृतात्मानोऽनिर्मलचित्ता अतोऽवचेतसोऽनुदितविवेकज्ञाना एनं न पश्यन्तीति दुर्ज्ञेयमात्मतत्त्वमित्यर्थः ॥११॥ __________________________________________________________ भगवद्गीता १५.१२ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१२॥ श्रीधरः तदेवं न तद्भासयते सूर्य इत्यादिना पारमेश्वरं परं धामोक्तम् । तत्प्राप्तानां चापुनरावृत्तिरुक्ता । तत्र च संसारिणोऽभावमाशङ्क्य संसारिस्वरूपं देहादिव्यतिरिक्तं दर्शितम् । इदानीं तदेव पारमेश्वरं रूपमनन्तशक्तित्वेन निरूपयति यदित्यादिचतुर्भिः । आदियादिषु स्थितं यदनेकप्रकारं तेजो विश्वं प्रकाशयति तत्सर्वं तेजो मदीयमेव जानीहि ॥१२॥ मधुसूदनः इदानीं यत्पदं सर्वावभासनक्षमा अप्यादित्यादयो भासयितुं न क्षमन्ते यत्प्राप्ताश्च मुमुक्षवः पुनः संसाराय नावर्तन्ते यस्य च पदस्योपादिभेदमनु विधीयमाना जीवा घटाकाशादय इवाकाशस्य कल्पितांशा मृषैव संसारमनुभवन्ति तस्य पदस्य सर्वात्मत्वसर्वव्यवहारास्पदत्वप्रदर्शनेन ब्रह्मणो हि प्रतिष्ठाहम् [ङीता १४.२७] इति प्रागुक्तं विवरीतुं चतुर्भिः श्लोकैरात्मनो विभूतिसंक्षेपमाह भगवान् यदिति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः [Kअठू २.२.१५] इत्यादिना । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति [Kअठू २.२.१५] इति श्रुत्यर्थमनेन व्याख्यायते । यदादित्यगतं तेजश्चैत्न्यात्मकं ज्योतिर्यच्चन्द्रमसि यच्चाग्नौ स्थितं तेजो जगदखिलमवभासयते तत्तेजो मामकं मदीयं विद्धि । यद्यपि स्थावरजङ्गमेषु समानं चैतन्यात्मकं ज्योतिस्तथापि सत्त्वोत्कर्षेणादित्यादीनामुत्कर्षात्तत्रैवाविस्तरां चैतन्यज्योतिरिति तैर्विशेष्यते यदादित्यगतमित्यादि । यथा तुल्येऽपि मुखसंनिधाने काष्ठकुड्यादौ न मुखमाविर्भवति । आदर्शादौ च स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति तद्वद्यदादित्यगतं तेज इत्युक्त्वा पुनस्तत्तेजो विद्धि मामकमिति तेजोग्रहणाद्यदादित्यादिगतं तेजः प्रकाशः परप्रकाशसमर्थं सितभास्वरं रूपं जगदखिलं रूपवद्वस्तु अवभासयते । एवं यच्चन्द्रमसि यच्चाग्नौ जगदवभासकं तेजस्तन्मामाकं विद्धीति विभूतिकथनाय द्वितीयोऽप्यर्थो द्रष्टव्यः । अन्यथा तन्मामकं विद्धीत्येतावद्ब्रूयात्तेजोग्रहणमन्तरेणैवेति भावः ॥१२॥ विश्वनाथः तदेवं जीवस्य बद्धावस्थायां यत्यत्प्राप्यवस्तु तत्राहमेव सूर्यचन्द्राद्यात्मकः सन्नुपकरोमीत्याह यदिति त्रिभिः । आदित्यस्थितं तेज एव उदयपर्वते प्रातरुदित्य जीवस्य दृष्टादृष्टभोगसाधनकर्मप्रवर्तनार्थं जगद्भासयत एवं च यच्चन्द्रमसि अगनौ च तत्तदखिलं मामकमेव । सूर्यादिसंज्ञोऽहमेव भवामीत्यर्थः । तत्तेजस एव तत्तद्विभूतिरिति भावः ॥१२॥ बलदेवः अथ मदंशस्य जीवस्य संसाररक्तस्य मुमुक्षोश्च भोगमोक्षसाधनमहमेवेति भावेनाह यदिति चतुर्भिः । आदित्ये स्थितं यत्तेजो यच्चन्द्रेऽग्नौ च स्थितं सत्सर्वं जगत्प्रकाशयति, तत्तेजो मामकं मदीयं विद्धि । उदितेन सूर्येण ज्वलितेन च वह्निनादृष्टभोगसाधनानि कर्माणि निष्पद्यन्ते । तिमिरजाड्यनाशादयश्च सुखहेतवो भवन्ति । उदितेन चन्द्रेण चौषधिपोषतापशान्तिज्योत्स्नाविहारास्तथाभूता भवन्तीति तेषां तत्तत्साधकं तेजो मत्तेजोविभूतिरित्यर्थः ॥१२॥ गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥ श्रीधरः किं च गामिति । गां पृथ्वीमोजसा बलेनाधिष्ठायाहमेव चराचराणि भूतानि धारयामि । अहमेव रसमयः सोमो भूत्वा ब्रीह्याद्यौषधीः सर्वाः संवर्धयामि ॥१३॥ मधुसूदनः किं च, गां पृथिवीं पृथिवीदेवतारूपेणाविश्यौजसा निजेन बलेन पृथिवीं धूलिमुष्टितुल्यां दृढीकृत्य भूतानि पृथिव्याधेयानि वस्तून्यहमेव धारयामि । अन्यथा पृथिवी सिकतामुष्टिवद्विशीर्यताधो निमज्जेद्वा । येन द्यौरुग्रा पृथिवी च दृढा [य़जुःK १.८.५, टैत्त्ष्४.१.८] इति मन्त्रवर्णात् । स दाधार पृथिवीम् [ऋक्८.७.३.१] इति च हिरण्यगर्भभावापन्नं भगवन्तमेवाह । किं च, रसात्मकः सर्वरसस्वभावः सोमो भूत्वौषधीः सर्वा ब्रीहियवाद्याः पृथिव्यां जाता अहमेव पुष्णामि पुष्टिमती रसस्वादुमतीश्च करोमि ॥१३॥ विश्वनाथः गां पृथ्वीमोजसा स्वशक्त्याविश्याधिष्ठायाहमेव चराचराणि भूतानि धारयामि । तथाहमेवामृतरसमयः सोमो भूत्वा ब्रीह्याद्यौषधीः सर्वाः संवर्धयामि ॥१३॥ बलदेवः गामिति पांशुमुष्टितुल्यां गां पृथिवीमोजसा स्वशक्त्याविश्य दृढीकृत्य भूतानि स्थिरचराणि धारयामि । मन्त्रवर्णश्चैवमाह येन द्यौरुग्रा पृथिवी च दृढा [ऋक्८.७.३.१] इति । अन्यथासौ सिकतामुष्टिवद्विशीर्येण निमज्जेद्वेति भावः । तथाहमेव रसात्मकः सोमोऽमृतमयश्चन्द्रो भूत्वा सर्वा औषधीर्निखिला ब्रीह्याद्याः पुष्णामि । स्वादुविविधरसपूर्णाः करोमि । तथा च भूमिलोके स्थितस्य जीवस्य विविधप्रासादबाटिकातडागादिक्रीडास्थानानि निर्माय नानारसान् भुञ्जानस्य तत्तत्साधनमहमेवेति ॥१३॥ __________________________________________________________ भगवद्गीता १५.१४ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४॥ श्रीधरः किं च अहमिति । अहमीश्वर एव वैश्वानरो जठराग्निर्भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्रानापानाभ्यां च तदुद्दीपकाभ्यां सहितः प्राणिभिर्भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधमन्नं पचामि । तत्र यद्दन्तैरवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद्भक्ष्यम् । यत्तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद्भोज्यम् । यज्जिह्वायां निक्षिप्य रसास्वादेन क्रमशो निगीर्यते द्रवीभूतं गुडादि तल्लेह्यम् । यत्तु दंष्ट्रादिभिर्निष्पीड्य सारांशं निगीर्यावशिष्टं त्यज्यत इक्षुदण्डादि तच्चोष्यमिति चतुर्विधोऽस्य भेदः ॥१४॥ मधुसूदनः किं च अहमिति । अहमीश्वर एव वैश्वानरो जठरोऽग्निर्भूत्वा अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते [Bआऊ ५.९.१] इत्यादि श्रुतिप्रतिपादितः सन् प्राणिनां सर्वेषां देहमाश्रितोऽन्तः प्रविष्टः प्रानापानाभ्यां तदुद्दीपकाभ्यां संयुक्तः संधुक्षितः सन् पचामि प्राणिभिर्भुक्तमन्नं चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति । तत्र यद्दन्तैरवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद्भक्ष्यम् । यत्तु केवलं जिह्वया विलोड्य निगीर्यते सूपौदनादि तद्भोज्यम् । यज्जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किंचिद्द्रवीभूतं गुडरसालाशिखरिण्यादि तल्लेह्यम् । यत्तु दन्तैर्निष्पीड्य रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षुदण्डादि तच्चोष्यमिति भेदः । भोक्ता यः सोऽग्न्रि वैश्वानरो यद्भोज्यमन्नं स सोमस्तदेतदुभयमग्नीषोमौ सर्वमिति ध्यायतोऽन्नदोषलेपो न भवतीत्यपि द्रष्टव्यम् ॥१४॥ विश्वनाथः वैश्वानरो जठरानलः प्राणापानाभ्यां तदुद्दीपकाभ्यां सहितश्चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यम् । भक्ष्यं दन्तच्छेद्यं भृष्टचनकादि भोज्यं मोदकादि । लेह्यं गुडादि । चोष्यमिक्षुदण्डादि ॥१४॥ बलदेवः भोग्यानामन्नादीनां पाकहेतुश्चाहमेवेत्याह अहमिति । वैश्वानरो जठराग्निस्तच्छरीरको भूत्वा प्राणिनां सर्वेषां देहमुदरमाश्रितः प्रानापानाभ्यां तदुद्दीपकाभ्यां समायुक्तश्च सन्नहं तैर्भुक्तं चतुर्विधमन्नं पचामि पाकं नयामि । श्रुतिश्चैवमाह अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदं अन्नं पच्यते इत्यादिना । तथा चाहमेव जाठराग्निशरीरस्तदुपकारीत्येवमाह सूत्रकारः शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च इत्यादिना । अन्नस्य चातुर्विध्यं च भक्ष्यं भोज्यं लेह्यं चूष्यं चेति भेदात् । दन्तच्छेद्यं चणकपूपादि । भक्ष्यं चर्व्यमिति चोच्यते । मोदकौदनसूपादि भोज्यम् । पायसगुडमध्वादि लेह्यम् । पक्वाम्रेक्षुदण्डादि चूष्यम् । सोमवैश्वानरयोः स्वाभेदेनोक्तिः स्वव्याप्यत्वादिति बोध्यम् ॥१४॥ __________________________________________________________ भगवद्गीता १५.१५ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५॥ श्रीधरः किं च सर्वस्य प्रानिजातस्य हृदि सम्यगन्तर्यामिरूपेण प्रविष्टोऽहम् । अतश्च मत्त एव हेतोः प्राणिमात्रस्य पूर्वान्भूतार्थविषया स्मृतिर्भवति । ज्ञानं च विषयेन्द्न्द्रियसंयोगजं भवति । आपोहनं च तयोः प्रमोषो भवति । वेदैश्च सर्वैस्तत्तद्देवतादिरूपेणाहमेव वेद्यः । वेदान्तकृत्तत्सम्प्रदायप्रवर्तकश्च । ज्ञानदो गुरुरहमित्यर्थः । वेदविदेव च वेदार्थविदप्यहमेव ॥१५॥ मधुसूदनः किं च, सर्वस्य ब्रह्मादिस्थावरान्तस्य प्राणिजातस्याहमात्मा सन् हृदि बुद्धौ संनिविष्तः स एष इह प्रविष्टः [Bआऊ १.४.७] इति श्रुतेः । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि [Cहाऊ ६.३.२] इति च । अतो मत्त आत्मन एव हेतोः प्राणिजातस्य यथानुरूपं स्मृतिरेतज्जन्मनि पूर्वानुभूतार्थविषया वृत्तिर्योगिनां च जन्मान्तरानुभूतार्थविषयापि । तथा मत्त एव ज्ञानं विषयेन्द्रियसंयोगजं भवति । योगिनां च देशकालविप्रकृष्टविषयमपि । एवं कामक्रोधशोकादिव्याकुलचेतसामपोहनं च स्मृतिज्ञानयोरपायश्च मत्त एव भवति । एवं स्वस्य जीवरूपतामुक्त्वा ब्रह्मरूपतामाह वेदैश्च सर्वैरिन्द्रादिदेवताप्रकाशकैरपि अहमेव वेद्यः सर्वात्मत्वात् । इन्द्रं मित्रं वरुणमग्निमाहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानमाहुः ॥ [ऋक्२.३.२२.६] इति मन्त्रवर्णात् । एष उ ह्येव सर्वे देवाः इति च श्रुतेः । वेदान्तकृद्वेदान्तार्थसम्प्रदायप्रवर्तको वेदव्यासादिरूपेण । न केवलमेतावदेव वेदविदेव चाहं कर्मकाण्डोपासनाकाण्डज्ञानकाण्डात्मकमन्त्रब्राह्मणरूपसर्ववेदार्थविच्चाहमेव । अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाहम् [ङीता १४.२७] इत्यादि ॥१५॥ विश्वनाथः यथैव जठरे जठराग्निरहं तथैव सर्वस्य चराचरस्य हृदि सन्निविष्टो बुद्धितत्त्वरूपोऽहमेव । यतो मत्तो बुद्धितत्त्वादेव पूर्वानुभूतार्थविषयानुस्मृतिर्भवति । तथा विषयेन्द्रिययोगजं ज्ञानं च अपोहनं स्मृतिज्ञानयोरपगमश्च भवतीति । जीवस्य बन्धावस्थायां स्वस्योपकारकत्वमुक्त्वा मोक्षावस्थायां यत्प्राप्यं तत्राप्युपकारत्वमाह वेदैरिति । वेदव्यासद्वारा वेदान्तकृदहमेव यतो वेदविद्वेदार्थतत्त्वज्ञोऽहमेव मत्तोऽन्यो वेदार्थं न जानातीत्यर्थः ॥१५॥ बलदेवः प्राणिनां ज्ञानाज्ञानहेतुश्चाहमेवेत्याह सर्वस्य चेति । तयोः सोमवैश्वानरयोः सर्वस्य च प्राणिवृन्दस्य हृदि निखिलप्रवृत्तिहेतुज्ञानोदयदेहेऽहमेव नियामकत्वेन सन्निविष्टः । अन्तःप्रविष्टः शास्ता जनानाम् [टैत्ता ३.११] । इत्यादिश्रवणात् । अतो मत्त एव सर्वस्य स्मृतिः पूऋवानुभूतवस्तुविषयानुसन्धिज्ञानं च विषयेन्द्रियसन्निकर्षजन्यं जायते । तयोरपोहनं प्रमोषश्च मत्तो भवति । एवमुक्तं उद्धवेन त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तत्र शक्तितः इति । एवं सांसारिकभोगसाधनतां स्वस्योक्त्वा मोक्षसाधनतामाह वेदैश्चेति । सर्वैर्निखिलैर्वेदैरहमेव सर्वेश्वरः सर्वशक्तिमान् कृष्णो वेद्यः । योऽसौ सर्वैर्वेदैर्गीयते इति श्रुतेः । अत्र कर्मकाण्डेन परम्परया ज्ञानकाण्डेन तु साक्षादिति बोध्यम् । कथमेवं प्रत्येतव्यमिति चेत्तत्राह वेदान्तकृदहमेवेति । वेदानामन्तोऽर्थनिर्णयस्तत्कृदहमेव बादरायणात्मना । एवमाह सूत्रकारः त तु समन्वयात्[Vस्१.१.४] इत्यादिभिः । नन्वन्ये वेदार्थमन्यथा व्याचक्ष्यते । तत्राह वेदविदेव चाहमित्यहमेव वेदविदिति । बादरायणः सन् यमर्थमहं निरणैषं स एव वेदार्थस्ततोऽन्यथा तु भ्रान्तिविजृम्भित इति । तथा च मोक्षप्रदस्य सर्वेश्वरतत्त्वस्य वेदैरबोधनादहमेव मोक्षसाधनम् ॥१५॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१६॥ श्रीधरः इदानीं तद्धाम परमं ममेति यदुक्तं स्वकीयं सर्वोत्तमस्वरूपं तद्दर्शयति द्वाविति त्रिभिः । क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रसिद्धौ । तावेवाह तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरीराणि । अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धेः । कुटो राशिः शिलाराशिः । पर्वत इव देहेषु नश्यत्स्वपि निर्विकारतया तिष्ठतीति कूटस्ह्तश्चेतनो भोक्ता । स त्वक्षरः पुरुष इत्युच्यते विवेकिभिः ॥१६॥ मधुसूदनः एवं सोपाधिकमात्मानमुक्त्वा क्षराक्षरशब्दवाच्यकार्यकारणोपाधिद्वयवियोगेन निरुपाधिकं शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय द्वाविमाविति त्रिभिः श्लोकैः । द्वाविमौ पृथग्राशीकृतौ पुरुषौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ लोके संसारे । कौ तौ ? इत्याह क्षराक्षर एव च क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः । न क्षरतीत्यक्षरो विनाशरहितः क्षराख्यस्य पुरुषस्योत्पत्तिबीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः । तौ पुरुषौ व्याचष्टे स्वयमेव भगवान् क्षरः सर्वाणि भूतानि समस्तं कार्यजातमित्यर्थः । कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थ्वस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् । तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थो भगवान्मायाशक्तिरूपः कारणोपाधिः संसारबीजत्वेनानन्त्यादक्षर उच्यते । केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थोऽक्षर उच्यत इत्यनेन जीवमाहुः । तन्न सम्यक् । क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् । तस्मात्क्षराक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येते इत्येव युक्तम् ॥१६॥ विश्वनाथः यस्मादहमेव वेदवित्तस्मात्सर्ववेदार्थनिष्कर्षं सङ्क्षेपेण ब्रवीमि शृणु इत्याह द्वाविमाविति त्रिभिः । लोके चतुर्दशभुवनात्मके जडप्रपञ्चे इमौ द्वौ पुरुषौ चेतनौ स्तः । कौ तावत आह क्षरं स्वस्वरूपात्क्षरति विच्युतो भवतीति क्षरो जीवः । स्वस्वरूपान्न क्षरतीत्यक्षर ब्रह्मैव । एतद्वै तदक्षरं गार्गि ब्राह्मणा विविदिषन्ति । इति श्रुतेः । अक्षरं ब्रह्म परममिति स्मृतेश्च अक्षरशब्दो ब्रह्मवाचक एव दृष्टः । क्षराक्षरयोरर्थं पुनर्विशदयति सर्वाणि भूतानि एको जीव एव अनाद्यविद्यया स्वरूपविच्युतः सन् कर्मपरतन्त्रः समष्ट्यात्मको ब्रह्मादिस्थावरान्तानि भूतानि भवतीत्यर्थः । जात्या वा एकवचनम् । द्वितीयपुरुषोऽक्षरस्तु कूटस्थ एकेनैव स्वरूपेणविच्युतिमता सर्वकालव्यापी । एकरूपतया तु यः कालव्यापी स कूटस्थः इत्यमरः ॥१६॥ बलदेवः बादरायणात्मना निर्णीतं वेदार्थं सङ्क्षिप्याह द्वाविति । लोक्यते तत्त्वमनेन इति व्युत्पत्तेर्लोके वेदे । द्वौ पुरुषौ प्रथितौ इमाविति प्रमाणसिद्धता सूच्यते । तौ कावित्याह क्षरश्चेति । शरीरक्षरणात्क्षरोऽनेकावस्थो बद्धोऽचित्संसर्गैकधर्मसम्बन्धादेकत्वेन निर्दिष्टः । अक्षरस्तदभावादेकावस्थो मुक्तोऽचिद्वियोगैकधर्मसम्बन्धादेकत्वेन निर्दिष्टः । क्षराक्षरौ स्फुटयति सर्वाणि ब्रह्मादिस्तम्बान्तानि भूतानि क्षरः । कूतस्थः सदिअकावस्थो मुक्तस्त्वक्षरः । एकत्वनिर्देशः प्रागुक्तयुक्तेर्बोध्यः । बहवो ज्ञानतपसा इत्यादेः । इदं ज्ञानमुपाश्रित्य इत्यादेश्च बहुत्वसङ्ख्याकः सः ॥१६॥ __________________________________________________________ भगवद्गीता १५.१७ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७॥ श्रीधरः यदर्थमेतौ लक्षितौ तमाह उत्तम इति । एताभ्यां क्षराक्सराभ्यामन्यो विलक्षणस्तु उत्तमः पुरुषः । वैलक्षण्यमेवाह परमश्चासावात्मा चेत्युदाहृतः उक्तः श्रुतिभिः । आत्मत्वेन क्षरादचेतनाद्विलक्षणः । परमत्वेनाक्षराच्चेतनाद्भोक्तुर्विलक्षण इत्यर्थः । परमात्मत्वं दर्शयति यो लोकत्रयमिति । य ईश्वर ईशनशीलोऽव्ययश्च निर्विकार एव सन् लोकत्रयं कृस्नमाविश्य बिभर्ति पालयति ॥१७॥ मधुसूदनः आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधिद्वयदोषेणास्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः उत्तम इति । उत्तम उत्कृष्टतमः पुरुषस्त्वन्योन्य एवात्यन्तविलक्षण आभ्यां क्षराक्षराभ्यां जडराशिभ्यामुभयभासकस्तृतीयश्चेतनराशिरित्यर्थः । परमात्मेत्युदाहृतोऽन्नमयप्राणमयमनोमयज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमः प्रकृष्टोऽकल्पितो ब्रह्म पुच्छं प्रतिष्ठेत्युक्त आत्मा च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्युक्तओ वेदान्तेषु । यः परमात्मा लोकत्रयं भूर्भुवःस्वराख्यं सर्वं जगदिति यावत् । आविश्य स्वकीयया मायाशक्त्याधिष्ठाय बिभर्ति सत्तास्फूर्तिप्रदानेन धारयति पोषयति च । कीदृशः ? अव्ययः सर्वविकारशून्य ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्युदाहृत इत्यन्वयः । स उत्तमः पुरुष इति श्रुतेः ॥१७॥ विश्वनाथः ज्ञानिभिरुपास्यं ब्रह्मोक्त्वा योगिभिरुपास्यं परमात्मानमाह उत्तम इति । तुशब्दः पूर्ववैशिष्ठ्याद्द्योतकः । ज्ञानिभ्यश्चाधिको योगीत्युपासकवैशिष्ट्यादेवोपास्यवैशिष्ट्यं च लभ्यते । परमात्मतत्त्वमेव दर्शयति य ईश्वर ईसनशीलोऽव्ययो निर्विकार एव सन् लोकत्रयं कृत्स्नमाविश्य बिभर्ति धारयति पालयति च ॥१७॥ बलदेवः यदर्थं द्वौ पुरुषौ निरूपितौ तमाह उत्तम इति । अन्यः क्षराक्षराभ्यां न तु तयोरेवैकः सङ्कल्प इति भावः । तत्र श्रुतिसम्मतिमाह परमात्मेति । उत्तमताप्रयोजकं धर्ममाह यो लोकेति । न चैतज्जगद्विधारणपालनरूपमीशनं बद्धस्य जीवस्य कर्मासम्भवात् । न च मुक्तस्य जगद्व्यापारवर्जमिति प्रतिषेधाच्च ॥१७॥ __________________________________________________________ भगवद्गीता १५.१८ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥ श्रीधरः एवमुक्तं पुरुषोत्तमत्वमात्मनो नामनिर्वचनेन दर्शयति यस्मादि इत् । यस्मात्क्षरं जडवर्गमतिक्रान्तोऽहं नित्यमुक्तत्वात् । अक्षराच्चेतनवर्गादप्युत्तमश्च नियन्तृत्वात् । अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातोऽस्मि । तथा च श्रुतिः स एव सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्तीत्यादि ॥१८॥ मधुसूदनः इदानीं यथाव्याख्यातेश्वरस्य क्षराक्षरविलक्षणस्य पुरुषोत्तम इत्येतत्प्रसिद्धनामनिर्वचनेनेदृशः परमेश्वरोऽहमेवेत्यात्मानं दर्शयति भगवान् ब्रह्मणो हि प्रतिष्ठाहं [ङीता १४.२७] तद्धाम परमं मम [ङीता १५.६] इत्यादि प्रागुक्तनिजमहिमनिर्धारणाय यस्मादिति । यस्मात्क्षरं कार्यत्वेन विनाशिनं मायामयं संसारवृक्ल्षमश्वत्थाख्यमतीतोऽतिक्रान्तोऽहं परमेश्वरोऽक्षरादपि मायाख्यादव्याकृतादक्षरात्परतः पर इति पञ्चम्यन्ताक्षरपदेन प्रतिपादितात्संसारवृक्षबीजभूतात्सर्वकारणाद् अपि चोत्तम उत्कृष्टतमः । अतः क्षराक्षराभ्यां पुरुषोत्पाधिभ्यामध्यासेन पुरुषपदव्यपद्श्याभ्यामुत्तमत्वादस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इति स उत्तमः पुरुष इति वेद उदाहृत एव लोके च कविकाव्यादौ हरिर्यथैकः पुरुषोत्तमः स्मृतः इत्यादि प्रसिद्धम् । कारुण्यतो नरवदाचरतः परार्थान् पार्थाय बोधितवतो निजमीश्वरत्वम् । सच्चितुखैकवपुषः पुरुषोत्तमस्य नारायणस्य महिमा न हि मानमेति ॥ केचिन्निगृह्य करणानि विसृज्य भोगम् आस्थाय योगममलात्मधियो यतन्ते । नारायणस्य महिमानमनन्तपारम् आस्वादयन्नमृतसारमहं तु मुक्तः ॥१८॥ विश्वनाथः योगिभिरुपास्यं परमात्मानमुक्त्वा भक्तैरुपास्यं भगवन्तं वदन् भगवत्त्वेऽपि स्वस्य कृष्णस्वरूपस्य पुरुषोत्तम इति नाम व्याचक्षाणः सर्वोत्कर्षमाह यस्मादिति । क्षरं पुरुषं जीवात्मानमतीतः अक्षरात्पुरुषात्ब्रह्मत उत्तमादविकारात्परमात्मनः पुरुषादप्युत्तमः । योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [ङीता ६.४७] इति । उपासकवैशिष्ट्यादेवोपास्यवैशिष्ट्यलाभात् । चकाराद्भगवतो वैकुण्ठनाथादेः सकाशादपि एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयमिति सूतोक्तेरहमुत्तमः । अत्र यद्यप्येकमेव सच्चिदानन्दस्वरूपं वस्तु ब्रह्मपरमात्मभगवत्शब्दैरुच्यते न तु वस्तुतः स्वरूपतः कोऽपि भेदोऽस्ति स्वरूपद्वयाभावात्(Bह्ড়् ६.९.३५) इति षष्ठस्कन्धोक्तेः । तदपि तत्तदुपासकानां साधनतः फलतश्च भेददर्शनात्भेद इव व्यवह्रियते । तथा हि ब्रह्मपरमात्मभगवदुपासकानां क्रमेण तत्तत्प्राप्तिसाधनं ज्ञानं योगो भक्तिश्च । फलं च ज्ञानयोगयोर्वस्तुतो मोक्ष एव, भक्तेस्तु प्रेमवत्पार्षदत्वं च । तत्र भक्त्या विना ज्ञानयोगाभ्यां नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते [Bह्ড়् १.५.१२] इति । पुरेह भूमन् बहवोऽपि योगिनः [Bह्ড়् १०.१४.५] इत्यादिदर्शनात् न मोक्ष इति । ब्रह्मोपासकैः परमात्मोपासकैः स्वसाध्यफलसिद्ध्यर्थं भगवतो भक्तिरवश्यं कर्तव्यैव । भगवदुपासकस्तु स्वसाध्यफलसिद्ध्यर्थं न ब्रह्मोपासनापि परमात्मोपासना क्रियते । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह [Bह्ড়् ११.२०.३१] इति, यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत्[Bह्ড়् ११.२०.३२] इत्यादौ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ इति [Bह्ড়् ११.२०.३३] । या वै साधनसम्पत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इत्यादि वचनेभ्यः ॥ अतएव भगवदुपासनया स्वर्गापवर्गप्रेमादीनि सर्वफलान्येव लब्धुं शक्यन्ते । ब्रह्मपरमात्मोपासनया तु न प्रेमादीनीत्यत एव ब्रह्मपरमात्माभ्यां भगवदुत्कर्षः खलु अभेदेऽप्युच्यते । यथा तेजस्त्वेनाभेदेऽपि ज्योतिर्दीपाग्निपुञ्जेषु मध्ये शीताद्यार्तिक्षयाद्धेतोरग्निपुञ्ज एव श्रेष्ठ उच्यते । तत्रापि भगवतः श्रीकृष्णस्य तु परम एवोत्कर्षः । यथा अग्निपुञ्जादपि सूर्यस्य, येन ब्रह्मोपासनापरिपाकतो लभ्यो निर्वाणमोक्षः स्वद्वेष्टृभ्योऽप्यघबक्जरासन्धादिभ्यो महापापिभ्यो दत्त इति । अतएव ब्रह्मणो हि प्रतिष्ठाहमित्यत्र यथावदेव व्याख्यातं श्रीस्वामिचरणैः । श्रीमधुसूदनसरस्वतीपादैरपि चिदानन्दाकारं जलदरुचिसारं श्रुतिगिरां व्रजस्त्रीणां हारं भवजलधिपारं कृतधियाम् । विहन्तुं भूभारं विदधदवतारं मुहुरहो ततो वारं वारं भजत कुशलारम्भकृतिनः ॥ इति । वंशीव्विभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरौष्ठात् । पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ॥ इति । प्रमाणतोऽपि निर्णीयं कृष्णमाहात्म्यमद्भुतम् । न शक्नुवन्ति ये सोढुं ते मूढा निरयं गताः ॥ इत्युक्तवद्भिः कृष्णे सर्वोत्कर्ष एव व्यवस्थापित इत्यतः द्वाविमौ इत्यादि श्लोकत्रयस्यास्य व्याख्यायामस्यामभ्यसूया नाविष्कर्तव्या । नमोऽस्तु केवलविद्भ्यः ॥१८॥ बलदेवः अथ पुरुषोत्तमनामनिर्वचनं स्वस्य तत्त्वमाह यस्मादिति उत्तम उत्कृष्टतमः । लोके पौरुषेयागमे लोक्यते वेदार्थोऽनेन इति निरुक्तेः । वेदे तावदेष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतीरूपं सम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः इत्यादौ प्रथितः यत्परं ज्योतिः सम्प्रसादेनोपसम्पन्नं स उत्तमः पुरुषः परमात्मेतियर्थः । लोके च तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् ॥ [ष्कन्दড়्] इत्यादौ प्रथितः ॥१८॥ __________________________________________________________ भगवद्गीता १५.१९ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१९॥ श्रीधरः एवम्भूतेश्वरस्य ज्ञातुः फलमाह य इति । एवमुक्तप्रकारेणासम्मूढो निश्चितमतिः सन् यो मां पुरुषोत्तमं जानाति स सर्वभावेन सर्वप्रकारेण मामेव भजति । ततश्च सर्ववित्सर्वज्ञो भवति ॥१९॥ मधुसूदनः एवं नामनिर्वचनज्ञाने फलमाह यो मामिति । यो मामीश्वरमेवं यथोक्तनामनिर्वचनेनासंमूढो मनुष्य एवायं कश्चित्कृष्ण इति संमोहवर्जितो जानात्ययमीश्वर एवेति पुरुषोत्तमं प्राग्व्याख्यातं स मां भजति सेवते सर्वविन्मां सर्वात्मानं वेत्तीति स एव सर्वज्ञः सर्वभावेन प्रेमलक्षणेन भक्तियोगेन हे भारत । अतो यदुक्तम् मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [ङीता १४.२६] इति तदुपपन्नम् । यथोक्तं ब्रह्मणो हि प्रतिष्ठाहमिति तदप्युपपन्नतरम् । चिदानन्दाकारं जलदरुचिसारं श्रुतिगिरां व्रजस्त्रीणां हारं भवजलधिपारं कृतधियाम् । विहन्तुं भूभारं विदधदवतारं मुहुरहो ततो वारं वारं भजत कुशलारम्भकृतिनः ॥१९॥ विश्वनाथः नन्वेतस्मिंस्त्वया व्यवस्थापितेऽप्यर्थे वादिनो विवदन्त एव, तत्र विवदन्तां ते मन्मायामोहिताः साधुस्तु न मुह्यतीत्याह यो मामिति । असम्मूढो वादिनां वादिअरप्राप्तसंमोहः । स एव सर्वविदनधीतशास्त्रेऽपि स सर्वशास्त्रार्थतत्त्वज्ञः । तदन्यः किलाधीताध्याशितसर्वशास्त्रेऽपि संमूढः सम्यङ्मूर्ख एवेति भावः । तथा य एवं जानाति स एव मां सर्वतोभावेन भजति । तदन्ये भजन्नपि न मां भजतीत्यर्थः ॥१९॥ बलदेवः तात्पर्यद्योतनाय पुरुषोत्तमत्ववेत्तुः फलमाह यो मामिति । एवं मदुक्तनिरुक्त्या न त्वश्वकर्णादिवत्संज्ञामात्रत्वेन । यो मां पुरुषोत्तमं जानात्यसंमूढः । प्रोक्ते पुरुषोत्तमत्वे संशयशून्यः सन्, स श्लोकत्रयस्यैवार्थं जानन् सर्ववित् । निखिलस्य वेदस्य तत्रैव तात्पर्यात् । पुरुषोत्तमत्वज्ञो मां सर्वभावेन सर्वप्रकारेण भजत्युपास्ते । सर्ववेदार्थवेत्तरि सर्वभक्त्यङ्गानुष्ठातरि च यो मे प्रसादः स तस्मिन् भवेदिति मे पुरुषोत्तमत्वे सन्दिहानस्त्वधीतसर्ववेदोऽप्यज्ञः । सर्वथा भजन्नप्यभक्त इति भावः ॥१९॥ __________________________________________________________ भगवद्गीता १५.२० इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥२०॥ श्रीधरः अध्यायार्थमुपसंहरति इतीति । इत्यनेन संक्षेपप्रकारेण गुह्यतममतिरहस्यं सम्पूर्णं शास्त्रमेव मयोक्तम् । न तु पुनर्विंशतिश्लोकमध्यायमात्रं हे अनघ व्यसनशून्य । अत एतन्मदुक्तं शास्त्रं बुद्ध्या बुद्धिमान् सम्यग्ज्ञानी स्यआत् । ऋतकृत्यश्च स्यात् । योऽपि कोऽपि हे भारत त्वं कृतकृत्योऽसीति किं वक्तव्यमिति भावः ॥२०॥ संसारशाखिनं छित्त्वा स्पष्टं पञ्चदशे विभुः । पुरुषोत्तमयोगाख्ये परं पदमुपादिशत् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥१५॥ मधुसूदनः इदानीमध्यायार्थं स्तुवन्नुपसंहरति इतीति । इति अनेन प्रकारेण गुह्यतमं रहस्यतमं सम्पूर्णं शास्त्रमेव संक्षेपेणेदमस्मिन्नध्याये मयोक्तं हेऽनघाव्यसन । एतद्बुद्ध्वान्योऽपि यः कश्चिद्बुद्धिमानात्मज्ञानवान् स्यात्कृतं सर्वं कृत्यं येन न पुनः कृत्यान्तरं यस्यास्ति स कृतकृत्यश्च स्यात् । विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं भवेत्न त्वन्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः । हे भारत त्वं तु महाकुलप्रसूतः स्वयं च व्यसनरहित इति कुलगुणेन स्वगुणेन चैतद्बुद्ध्वा कृतकृत्यो भविष्यसीति किमु वक्तव्यमित्यभिप्रायः ॥२०॥ वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरोष्ठात् । पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ॥१॥ सदा सदानन्दपदे निमग्नं मनो मनोभावमपाकरोति । गतागतायासमपास्य सद्यः परापरातीतमुपैति तत्त्वम् ॥२॥ शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । भवन्ति यन्मयाः सर्वे सोऽहमस्मि परः शिवः ॥३॥ प्रमाणतोऽपि निर्णीयं कृष्णमाहात्म्यमद्भुतम् । न शक्नुवन्ति ये सोढुं ते मूढा निरयं गताः ॥४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां पुरुषोत्तम्योगो नाम षोडशोऽध्यायः ॥१५॥ विश्वनाथः अध्यायार्थमुपसंहरति इतीति । विंशत्या श्लोकैरेभिरतिरहस्यं शास्त्रमेव सम्पूर्णं मयोक्तम् ॥२०॥ जडचैतन्यवर्गाणां विवृतं कुर्वता कृतम् । कृष्ण एव महोत्कर्ष इत्यध्यायार्थ ईरितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतास्वयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥ ॥१५॥ बलदेवः अथैतदपात्रेष्वप्रकाश्यमिति भावेनाह इतीति । इत्येवं संक्षेपरूपं पुरुषोत्तमत्वनिरूपकमिदं त्रिश्लोकीशास्त्रं तुभ्यं परमभक्ताय मयोक्तम् । हे अनघ, त्वआप्यपात्रेषु नैतत्प्रकाश्यमिति भावः । एतद्बुद्ध्वा बुद्धिमान् परोक्षज्ञानी स्यात् । कृतकृत्योऽपरोक्षज्ञानी चेति पुरुषोत्तमत्वज्ञानमभ्यर्च्यते ॥२०॥ बद्धान्मुक्ताच्च यः पुंसो भिन्नस्तद्भृत्तदुत्तमः । स पुमान् हरिरेवेति प्राप्तं पञ्चदशादतः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये पञ्चदशोऽध्यायः ॥१५॥ ********************************************************** Bहगवद्गित १६ भगवद्गीता १६.१ श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥२॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥३॥ श्रीधरः आसुरीं सम्पदं त्यक्त्वा दैवीमेवाश्रिता नराः । मुच्यन्त इति निर्णेतुं तद्विवेकोऽथ षोडशे ॥ पूर्वाध्यायास्तु एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारतेत्युक्तम् । तत्र क एतत्तत्त्वं बुध्यते । को वा न बुध्यते । इत्यपेक्षायां तत्त्वज्ञानेऽधिकारिणोऽनधिकारिणश्च विवेकार्थं षोडशाध्यायस्यारम्भः । निरूपिते हि कार्यार्थेऽधिकारिजिज्ञासा भवति । तदुक्तं भट्टैः भारो यो येन वोढव्यः स प्रागान्दोलिता यदा । तदा कण्डस्य वोढेति शक्यं कर्तुं निरूपणम् ॥ इति । तत्राधिकारिविशेषणभूतां दैवीं सम्पदमाह अभरमिति त्रिभिः । अभयं भयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञानयोग आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्य अन्नादेर्यथोचितं संविभागः । दमो बाह्येन्द्रियसंयमः । यज्ञो यथाधिकारं दर्शपौर्णमासादिः । स्वाध्यायो ब्रह्मयज्ञादिः । जपयज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवमवक्रता ॥१॥ किं चाहिंसेति । अहिंसा परपीडावर्जनम् । सत्यं यथादृष्टार्थभाषणम् । अक्रोधस्ताडितस्यापि चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिश्चित्तोपरतिः । पैशुनं परोक्षे परदोषप्रकाशनम् । तद्वर्जनमपैशुनम् । भूतेषु दीनेषु दया । अलोलुपतमलोलुपत्वं लोभाभावः । अवर्णलोप आर्षः । मार्दवं मृदुत्वमक्रूरता । ह्रीरकार्यप्रवृत्तौ लोकलज्जा । अचापलं व्यर्थक्रियाराहित्यम् ॥२॥ किं च तेज इति । तेजः प्रागल्भ्यम् । क्षमा परिभवादिषु उत्पद्यमानेषु क्रोधप्रतिबन्धः । धृतिर्दुःखादिभिरवसीदतश्चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तरशुद्धिः । अद्रोहो जिघांसाराहित्यम् । आतिमानिता आत्मन्यतिपूज्यत्वाभिमानः । तदभावो नातिमानिता । एतान्यभयादीनि षड्विंशतिप्रकाराणि दैवीं सम्पदमभिजातस्य भवन्ति । देवयोग्यां सात्त्विकीं सम्पदमभिलक्ष्य तदाभिमुख्येन जातस्य । भाविकल्याणस्य पुंसो भवन्तीत्यर्थः ॥३॥ मधुसूदनः अनन्ताराध्याये अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके [ङीता १५.२] इत्यत्र मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमाना वासनाः संसारस्यावान्तरमूलत्वेनोक्तास्ताश्च दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमेऽध्याये सूचिताः । तत्र वेदबोधितकर्मात्मज्ञानोपायआनुष्ठानप्रवृत्तिहेतुः सात्त्विकी शुभवासना दैवी प्रकृतिरित्युच्यते । एवं वैदिकनिषेधातिक्रमेण स्वभावसिद्धरागद्वेषानुसारिसर्वानर्थहेतुप्रवृत्तिहेतुभूता राजसी तामसी चाशुभवासनासुरी राक्षसी च प्रकृतिरुच्यते । तत्र च विषयभोगप्राधान्येन रागप्राबल्यादासुरीत्वं हिंसाप्राधान्येन द्वेषप्राबल्याद् राक्षसीत्वमिति विवेकः । सम्प्रति तु शास्त्रानुसारेण तद्विहितप्रवृत्तिहेतुभूता सात्त्विकी शुभवासना दैवी सम्पत् । शास्त्रातिक्रमेण तन्निषिद्धविषयप्रवृत्तिहेतुभूता राजसी तामसी चाशुभवासना राक्षस्यासुर्योरेकीकरणेनासुरी सम्पदिति द्वैराश्येनशुभाशुभवासनाभेदं द्वया ह प्राजापत्या देवाश्चासुराश्च इत्यादिश्रुतिप्रसिद्धं शुभानामादानायाशुभानां हानाय च प्रतिपादयितुं षोडशोऽध्याय आरभ्यते । तत्रादौ श्लोकत्रयेन्णादेयां दैवीं सम्पदम् । शास्त्रोपदिष्टेऽर्थे सन्देहं विनानुष्टाननिष्ठत्वमेकाकी सर्वपरिग्रहशून्यः कथं जीविष्यामीति भयराहित्यं वाभयम् । सत्त्वस्यान्तःकरणस्य शुद्धिर्निर्मलता तस्याः सम्यक्ता भगवत्तत्त्वस्फूर्तियोग्यता सत्त्वसंशुद्धिः परवञ्चनमायानृतादिपरिवर्जनं वा । परस्य व्याजेन वशीकरणं परवञ्चनम् । हृदयेऽन्यथा कृत्वा बहिरन्यथा व्यवहरणं माया, अन्यथादृष्टकथनमनृतमित्यादि । ज्ञानं शास्त्रादात्मतत्त्वस्यावगमः । चित्तैकाग्रतया तस्य स्वानुभवारूढत्वं योगः । तयोर्व्यावस्थितिः सर्वदा तन्निष्ठता ज्ञानयोगव्यवस्थितिः । यदा त्वभयं सर्वभूताभयदानसङ्कल्पपालनम् । एतच्चान्येषामपि परमहंसधर्माणामुपलक्षणम् । सत्त्वसंशुद्धिः श्रवणादिपरिपाकेणान्तःकरणस्यासम्भावनाविपरीतभावनादिमलराहित्यम् । ज्ञानमात्मसाक्षात्कारः । योगो मनोनाशवासनाक्षयानुकूलः पुरुषप्रयत्नस्ताभ्यां विशिष्टा संसारिविलक्षणावस्थितिर्जीवन्मुक्तिर्ज्ञानयोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलमूर्तैव दैवी सम्पदियं द्रष्टव्या । भगवद्भक्तिं विनान्तःकरणसंशुद्धेरयोगात्तया सापि कथिता । महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥ इति नवमे दैव्यां सम्पदि भगवद्भक्तेरुक्तत्वाच्च । भगवद्भक्तेरतिश्रेष्ठत्वादभयादिभिः सह पाठो न कृत इति द्रष्टव्यम् । महाभाग्यानां परमहंसानां फलभूतां दैवीं सम्पदमुक्त्वा ततो न्यूनानां गृहस्थादीनां साधनभूतामाह दानं स्वस्वत्वास्पदानामन्नादीनां यथाशक्ति शास्त्रोक्तः संविभागः । दमो बाह्येन्द्रियसंयम ऋतुकालाद्यतिरिक्तकाले मैथुनाद्यभावः । चकारोऽनुक्तानां निवृत्तिलक्षणधर्माणां समुच्चयार्थः । यज्ञश्च श्रौतोऽग्निहोत्रदर्शपौर्णमासादिः । स्मार्तो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ इति चतुर्विधः । ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । चकारोऽनुक्तानां प्रवृत्तिलक्षणधर्माणां समुच्चयार्थः । एतत्त्रयं गृहस्थस्य । स्वाध्यायो ब्रह्मयज्ञोऽदृष्टार्थमृग्वेदाद्यध्ययनरूपः । यज्ञशब्देन पञ्चविधमहायज्ञोक्तिसम्भवेऽप्यसाधारण्येन ब्रमचारिधर्मत्वकथनार्थं पृथगुक्तिः । तपस्त्रिविधं शारीरादि सप्तदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणो धर्मः । एवं चतुर्णामाश्रमाणामसाधारणान् धर्मानुक्त्वा चतुर्णां वर्णानामसाधारणधर्मानाह आर्जवमवक्रत्वं श्रद्दधानेषु श्रोतृषु स्वज्ञातार्थासंगोपनम् ॥१॥ प्राणिवृत्तिच्छेदो हिंसा तदहेतुत्वमहिंसा । सत्यमनर्थाननुबन्धि यथाभूतार्थवचनम् । परैराक्रोशे ताडने वा कृते सति प्राप्तो यः क्रोधस्तस्य तत्कालमुपशमनमक्रोधः । दानस्य प्रागुक्तेस्त्यागः संन्यासः । दमस्य प्रागुक्तेः शान्तिरन्तःकरणस्योपशमः । परस्मै परोक्षे परदोषप्रकाशनं पैशुनम्, तदभावोऽपैशुनम् । दया भूतेषु दुःखितेष्वनुकम्पा । अलोलुप्त्वमलोलुपत्वमिन्द्रियाणां विषयसंनिधानेऽप्यविक्रियत्वम् । मार्दवं अक्रूरत्वं वृथापूर्वपक्षादिकारिष्वपि शिष्यादिष्वप्रियभाषणादिव्यतिरेकेण योधयितृत्वम् । ह्रीरकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा । अचापलं प्रयोजनं विनापि वाक्पाण्यादिव्यापारयितृत्वं चापलं तदभावः । आर्जवादयोऽचापलान्ता ब्राह्मणस्यासाधरणा धर्माः ॥२॥ तेजः प्रागल्भ्यं स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वम् । क्षमा सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिः । धृतिर्देहेन्द्रियेष्ववसादं प्राप्तेष्वपि तदुत्तम्भकः प्रयनविशेषः । येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति । एतत्त्रयं क्षत्रियस्यासाधारणम् । शौचमाभ्यन्तरमर्थप्रयोगादौ मायानृतादिराहित्यं न तु मृज्जलादिजनितं बाह्यमत्र ग्राह्यं तस्य शरीरशुद्धिरूपतया बाह्यत्वेनान्तःकरणवासनात्वाभावात् । तद्वासनानामेव सात्त्विकादिभेदभिन्नानां दैव्यासुर्यादिसम्पद्रूपत्वेनात्र प्रतिपिपादायिषितत्वात् । स्वाध्यायादिवत्केनचिद्रूपेण वासनारूपत्वे तदप्यादेयम् एव । द्रोहः परजिघांसया शस्त्रग्रहणादि तदभावोऽद्रोहः । एतद्द्वयं वैश्यस्यासाधारणम् । अस्त्यर्थं मानितात्मनि पूज्यत्वातिशयभावनातिमिआनिता । तदभावो नातिमानिता पूज्येषु नम्रता । अयं शूद्रस्यासाधारणो धर्मः । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [Bआऊ ४.४.२२] इत्यादि श्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश्च वर्णाश्रमधर्मा इहोपलक्ष्यन्ते । एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्धसत्त्वमयीं सम्पदं वासनासन्ततिं शरीरारम्भकाले पुण्यकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य पुरुषस्य तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च [Bआऊ ४.४.२], पुण्यः पुण्येन कर्मणा भवति पापः पापेन [Bआऊ ४.४.५] इत्यादि श्रुतिभ्यः । हे भारतेति सम्भोदय्न् शुद्धवंशोद्भवत्वेन पूतत्वात्त्वमेतादृशधर्मयोग्योऽसीति सूचयति ॥३॥ विश्वनाथः षोडशे सम्पदं दैवीमासुरीमप्यवर्णयत् । सर्गं च द्विविधं दैवमासुरं प्रभुरक्षयात् ॥ अनन्तराध्याये ऊर्ध्वमूलमधःशाखमित्यादिना वर्णितस्य संसाराश्वत्थवृक्षस्य फलानि न वर्णितानीत्यनुस्मृत्यास्मिन्नध्याये तस्य द्विविधानि मोकचानि बन्धकानि च फलानि वर्णयिष्यन् प्रथम्ं मोकआन्याह अभयमिति त्रिभिः । त्यक्तपुत्रकलत्रादिक एकाकी निर्जने वने कथं जीविष्यामीति भयराहित्यमभयम् । सत्त्वसंशुद्धिश्चित्तप्रसादः । ज्ञानयोगे ज्ञानोपायेऽमानित्वादौ व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यान्नादेर्यथोचितं संविभागः । दमो बाह्येन्द्रियसंयमः । यज्ञो देवपूजा । स्वाध्यायो वेदपाठ्ः । आदीनि स्पष्टानि । त्यागः पुत्रकलत्रादिषु यमतात्यागः । अलोलुप्त्वं लोभाभावः । एतानि षड्विंशतिरभयादीनि दैवीं सात्त्विकीं समप्दमभिलक्ष्य जातस्य सात्त्विक्याः सम्पदः प्राप्त्व्यञ्जके क्षणे जन्म लब्धवतः पुंसो भवन्ति ॥१३॥ बलदेवः दैवीं तथासुरीं कृष्णः सम्पदं षोडशेऽब्रवीत् । पादेयत्वहेयत्वे बोधयन् क्रमतस्तयोः ॥ पूर्वत्र अश्वत्थमूलान्यनुसन्ततानि इत्यादिना प्राचीनकर्मनिमित्ताः शुभाशुभवासनाः संसारतरोरवान्तरमूलत्वेनोक्ताः । एता एव नवमे दैव्यासुरी राक्षसी चेतेइ प्राणिनां प्रकृतयो निगदिताः । तत्र वैदिकार्थानुष्ठानहेतुः सात्त्विकी शुभवासना मोक्षोपायोगिनी दैवी प्रकृतिः । सैवेह दैवी सम्पत्तरोरुपादेयं फलम् । स्वाभाविकरागद्वेषानुसारिणी सर्वानर्थहेतू राजसी तामसी चाशुभवासना आसुरी राक्षसी च प्रकृतिनिरयनिपातोपयोगिनी सा । सा चासुरसम्पत्तयोर्हेयं फलमित्येतद्बोधयितुं षोडशस्यारम्भः । अत्र दैवीं सम्पदं भगवानुवाच अभयमित्यादिना त्रिकेण । चतुर्णामाश्रमाणां वर्णानां च धर्माः क्रमादिह कथ्यन्ते । सन्न्यासिनां तावदाह अभयं निरुद्यमः कथमेकाकी जिविष्यामीति भयशून्यत्वम् । सत्त्वसंशुद्धिः स्वाश्रमधर्मानुष्ठानेन मनोनैर्मल्यम् । ज्ञानयोगे श्रवणादौ ज्ञानोपाये । व्यवस्थितिः परिनिष्ठेति त्रयम् ॥ अथ ब्रह्मचारिणामाह स्वाध्यायो ब्रह्मयज्ञः शक्तिमतो भगवतः प्रतिपादकोऽयमपौरुषेयोऽक्षरराशिरित्यनुसन्धाय वेदाभ्यासनिष्ठतेत्येकम् । अथ वानप्रस्थानामाह तप इति । तच्च शरीरादित्रिभेदमित्यष्टादशे वक्ष्यमाणं बोध्यमित्येकम् । अथ वर्णेषु विप्राणामाह आर्जवं सारल्यम् । तच्च श्रद्धालुश्रोतृषु स्वज्ञातार्थागोपनं ज्ञेयम् । अहिंसा प्राणिजीविकानुच्छेदकता । सत्यमन्र्थाननुभन्दियथादृष्टार्थविषयं वाक्यम् । अक्रोधो दुर्जनकृते स्वतिरस्कारेऽभ्युदितस्य कोपस्य निरोधः । त्यागो दुरुक्तेरपि तत्राप्रकाशः । शान्तिर्मनसः संयमः । अपैशुनं परोक्षे परानर्थकारिवाक्याप्रकाशनम् । भूतेषु दया तद्दुःखासहिष्णुता । अलोलुप्त्वं निर्लोभता । पलोपश्छान्दसः । मार्दवं कोमलत्वं सत्पात्रसङ्गविच्छेदासहनम् । ह्रीर्विकर्मणि लज्जा । अचापलं व्यर्थक्रियाविरह इति द्वादश । अथ क्षत्रियाणामाह तेजस्तुच्छजनानभिभाव्यत्वम् । क्षमा सत्यपि सामर्थेय्स्वासमानं परिभावकं प्रति कोपानुदयः । धृतिः शरीरेन्द्रियेष्वपि तदुत्तम्भकः प्रयत्नो येन तेषां नावसादः स्यादिति त्रयम् । अथ वैश्यानामाह शौचं व्यापारे वाणिज्ये मायान्ट्रादिराहित्यम् । अद्रोहः परजिघांसया खड्गाद्यग्रहणमिति द्वयम् । अथ शूद्रानामाह नातिमानिता आत्मनि पूज्यत्वभावनाशून्यता विप्रादिषु त्रिषु नम्रतेत्येकमिति षड्विंशतिः । एते तत्र तत्र प्रधानभूता बोध्या अनुक्तानामप्युपलक्षणार्थाः । देहारम्भकालोन्मुखैः सुकृतैर्व्यक्तां दैवीं शुभवासनामभिलक्षीकृत्य जातस्य पुरुषस्य भवन्ति उदयन्ते पुण्यः पुण्ये कर्मणा भवति पापः पापेन इति श्रुतेः । देवाह्खलु परेशानुवृत्तिशीलास्तेषामियं सम्पदनया तत्प्रापकज्ञानभक्तिसम्भवात्संसारतरोरुपादेयं फलमेतत् ॥१३॥ __________________________________________________________ भगवद्गीता १६.४ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥४॥ श्रीधरः आसुरीं सम्पदमाह दम्भ इति । दम्भो धर्मध्वजित्वम् । दर्पो धनविद्यादिनिमित्तश्चित्तस्योत्सेकः । अभिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यमेव च परुषवचनम् । यथा काणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनमुत्तमाभिजन इत्यादि । अज्ञानं च अविवेकज्ञानं मिथ्याप्रत्ययः कर्तव्याकर्तव्यादिविषयः । अभिजातस्य पार्थ किमभिजातस्येति । आह आसुरानां सम्पदासुरी । तामभिजातस्येत्यर्थः ॥४॥ मधुसूदनः आदेयत्वेन दैवीं सम्पदमुक्त्वेदानीं हेयत्वेनासुरीं संपदमेकेन श्लोकेन संक्षिप्याह दम्भ इति । दम्भो दाअर्मिकतयात्मनः ख्यापनं तदेव धर्मध्वजित्वम् । दर्पो धनस्वजनादिनिमित्तो महदवधीरणाहेतुर्गर्वविशेषः । अतिमान आत्मन्यत्यन्तपूज्यत्वातिशयाध्यारोपः । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव परावभूवुस्तस्मान्नातिमन्येत पराभवस्य ह्येतन्मुखं यदतिमानः इति शतपथश्रुत्युक्तः । क्रोधश्च स्वपरापकारवृत्तिहेतुरभिज्वलनात्मको ऽन्तःकरणवृत्तिविशेषः । पारुष्यं प्रत्यक्षरूक्षवदनशीलत्वम् । चकारोऽनुक्तानां भावभूतानां चापलादिदोषाणां समुच्चयार्थः । अज्ञानं कर्तव्याकर्तव्यादिविषयविवेकाभावः । चशब्दोऽनुक्तानामभावभूतानामधृत्यादिदोषाणां समुच्चयार्थः । आसुरीमसुररमणहेतुभूतां रजस्तमोमयीं सम्पदमशुभवासनासन्ततिं शरीरारम्भकाले पापकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न त्वभयाद्या गुणा इत्यर्थः । हे पार्थेति सम्बोधयन् विशुद्धमातृकत्वेन तदयोग्यत्वं सूचयति ॥४॥ विश्वनाथः बन्धकानि फलान्याह दम्भः स्वस्याधर्मिकत्वेऽपि धार्मिकत्वप्रख्यापनम् । दर्पो धनविद्यादिहेतुको गर्वोऽभिमानोऽन्यकृतसम्माननाकाङ्क्षितत्वं कलत्रपुत्रादिष्वासक्तिर्वा । क्रोधः प्रसिद्धः । पारुष्यं निष्ठुरता । अज्ञानमविवेकः । आसुरीमित्युपलक्षणं राक्षसीमपि सम्पदमभिजातस्य राजस्यास्तामसस्यश्च सम्पदः प्राप्तिसूचकक्षणे जन्म लब्धवतः पुंस एतानि दम्भादीनि भवन्तीत्यर्थः ॥४॥ बलदेवः अथ नरकहेतुमासुरीं सम्पदमाह दम्भ इत्येकेन । दम्भो धार्मिकत्वख्यातये धर्मानुष्ठानम् । दर्पो विद्याभिजनजन्यो गर्वः । स्वस्मिन्नभ्यर्चत्वबुद्धिः । क्रोधः प्रसिद्धः । पारुष्यं प्रत्यक्षं रुक्षभाषितम् । चकारश्चापलादेः समुच्चायकः । अज्ञानं कार्याकार्यविवेकधीशून्यत्वम् । चकारोऽधृत्यादेः समुच्चायकः । एते देहारम्भकालोन्मुखैर्दुष्कृतैर्व्यक्तामासुरीमशुभवासनामभिलक्ष्य जातस्य पुरुषस्य भवन्ति । पापः पापेन इति श्रुतिः ॥४॥ __________________________________________________________ भगवद्गीता १६.५ दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥५॥ श्रीधरः एतयोः सम्पदोः कार्यं दर्शयन्नाह दैवीति । दैवी वा सम्पत्तया युक्तो मयोपदिष्टे तत्त्वज्ञानेऽधिकारी । आसुर्या सम्पदा युक्तस्तु नित्यं संसारीत्यर्थः । एतच्छ्रुत्वा किमहमत्राधिकारी न वेति सन्देह्व्व्याकुलचित्तमर्जुनमाश्वासयति हे पाण्डव मा शुचः शोकं मा कार्षीः । यतस्त्वं दैवीं सम्पदभिजातोऽसि ॥५॥ मधुसूदनः अनयोः सम्पदोः फलविभागोऽभिधीयते दैवीति । यस्य वर्णस्य यस्याश्रमस्य च या विहिता सात्त्विकी फलाभिसन्धिरहिता क्रिया सा तस्य दैवी सम्पत्सा सत्त्वशुद्धिभगवद्भक्तिज्ञानयोगस्थितिपर्यन्ता सती संसारबन्धनाद्विमोक्षाय कैवल्याय भवति । अतः सैवोपादेया श्रेयोऽर्थिभिः । या तु यस्य शास्त्रनिषिद्धा फलाभिसन्धिपूर्वा साहङ्कारा च राजसी तामसी क्रिया तस्य सा सर्वाप्यासुरी सम्पत् । अतो राक्षसी अपि तदन्तर्भूतैव । सा निबन्धाय नियताय संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च । अतः सा हेयैव श्रेयोऽर्थिभिरित्यर्थः । तत्रैवं सत्यहं कया सम्पदा युक्त इति सन्दिहानमर्जुनमाश्वासयति भगवान् । मा शुचः । अहमासुर्यां सम्पदा युक्त इति शङ्कया शोकमनुतापं मा कार्षीः । दैवीं सम्पदमभिलक्ष्य जातोऽसि प्रागर्जितकल्याणो भाविकल्याणश्च त्वमसि हे पाण्डव पाण्डुपुत्रेष्वन्येष्वपि दैवी सम्पत्प्रसिद्धा किं पुनस्त्वयीति भावः ॥५॥ विश्वनाथः एतयोः सम्पदोः कार्यं दर्शयति दैवीति । हन्त हन्त शर्प्रहारैर्बन्धून् जिघंसोः पारुष्यक्रोधादिमतो ममैवेयमासुरीसम्पत्संसारबन्धप्रापिका दृश्यत इति खिद्यन्तमर्जुनमाश्वासयति मा शुचः इति । पाण्डवेति तव क्षत्रियकुलोत्पन्नस्य सङ्ग्रामे पारुष्यक्रोधाद्या धर्मशास्त्रे विहिता एव । तदन्यत्रैव ते हिंसाद्या आसुरी सम्पदिति भावः ॥५॥ बलदेवः एतयोः सम्पदोः फलभेदमाह दैवीत्यर्धकेन स्फुटम् । बाणवृष्ट्या पूज्या द्रोणादीन् जिघंसोः क्रोध पारुष्यवतो ममेयमासुरी सम्पत्नरकं जनयेदिति शोचयन्तं पार्थमालक्षाह मा शुच इति । हे पाण्डवेति क्षत्रियस्य ते युद्धे बाणनिक्षेपपारुष्यादिकं विहितत्वात्दिअव्येव सम्पत्ततोऽन्यत्र त्वासुरीति मा शुचः शोकं मा कुरु ॥ ५॥ __________________________________________________________ भगवद्गीता १६.६ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६॥ श्रीधरः आसुरी सम्पत्सर्वात्मना वर्जयितव्येत्येतदर्थमासुरीं सम्पदं प्रपञ्चयितुमाह द्वाविति । द्वौ द्विप्रकारौ भूतानां सर्गौ मे सद्वचनात्शृणु । आसुर राक्षसप्रकृत्योरेकीकरणेन द्वावित्युक्तम् । अतो राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता इत्यादिना नवाध्यायोक्तप्रकृतित्रैविध्येनाविरोधः । स्पष्टमन्यत् ॥६॥ मधुसूदनः ननु भवतु राक्षसी प्रकृतिरासुर्यामन्तर्भूता शास्त्रनिषिद्धक्रियोन्मुखत्वेन सामान्यात्कामोपभोगप्राधान्यप्राणिहिंसाप्राधान्याभ्यां क्वचिद्भेदेन व्यपदेशोपपत्तेः, मानुषी तु प्रकृतिस्तृतीया पृथगस्ति त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः [Bआऊ ५.२.१] इति श्रुतेः । अतः सापि हेयकोटावुपादेयकोटौ वा वक्तव्येत्यत्राह द्वाविति । अस्मिन् लोके सर्वस्मिन्नपि संसारमार्गे द्वौ द्विप्रकारावेव भूतसर्गौ मनुष्यसर्गौ भवतः । कौ तौ दैव आसुरश्च, न तु राक्षसो मानुषो वाधिकः सर्गोऽस्तीत्यर्थः । यो यदा मनुष्यः शास्त्रसंस्कारप्राबल्येन स्वभावसिद्धौ रागद्वेषावभिभूय धर्मपरायणो भवति स तदा देवः । यदा तु स्वभावसिद्धरागद्वेषप्राबल्येन शास्त्रसंस्कारमभिभूयाधर्मपरायणो भवति स तदासुर इति द्वैविध्योपपत्तेः । न हि धर्माधर्माभ्यां तृतीया कोटिरस्ति । तथा च श्रूयते द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति [Bआऊ १.३.१] इति । दमदानदयाविधिपरे तु वाक्ये त्रयाः प्राजापत्या इत्यादौ दमदानदयारहिता मनुष्या असुरा एव सन्तः केनचित्साधर्म्येण देवा मनुष्या असुरा इत्युपचर्यन्त इति नाधिक्यावकाशः । एकेनैव द इत्यक्षरेण प्रजापतिना दमरहितान्मनुष्यान् प्रति दमोपदेशः कृतः । दानरहितान् प्रति दानोपदेशः, दयारहितान् प्रति दयोपदेशः, न तु विजातीया एव देवासुरमनुष्या इह विवक्षिता मौष्याधिकारत्वाच्छास्त्रस्य । तथा चान्त उपसंहरति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयं शिक्षेद्दमं दानं दयाम् [Bआऊ ५.२.३] इति । तस्माद्राक्षसी मानुषी च प्रकृतिरासुर्यामेवान्तर्भवतीति युक्तमुक्तं द्वौ भूतसर्गाविति । तत्र दैवो भूतसर्गो मया त्वां प्रति विसतरशो विस्तरप्रकारैः प्रोक्तः स्थितप्रज्ञलक्षणे द्वितीये भक्तलक्षणे द्वादशे ज्ञानलक्षणे त्रयोदशे गुणातीतलक्षणे चतुर्दश इह चाभयमित्यादिना । इदानीमासुरं भूतसर्गं मे मद्वचनैर्विस्तरशः प्रतिपाद्यमानं त्वं शृणु हानार्थमवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कर्तुमिति । हे पार्थेति सम्बन्धसूचनेनानुपेक्षणीयतां दर्शयति ॥६॥ विश्वनाथः तदपि विषण्णमर्जुनं प्रत्यासुरीं सम्पदं प्रपञ्चयितुमाह द्वाविति । विस्तरशः प्रोक्त इत्यभयः सत्त्वसंशुद्धिरित्यादि ॥६॥ बलदेवः तथाप्यनिवृत्तशोकं तमालक्ष्य आसुरीं सम्पदं प्रपञ्चयति द्वाविति । अस्मिन् कर्माधिकारिणि मनुष्यलोके द्विव्धौ भूतसर्गौ मनुष्यसृष्टी भवतः । यदायं मनुष्यलोके शास्त्रात्स्वाभाविकौ रागद्वेषौ विनिर्धूय शास्त्रीयार्थानुष्ठायी तदा दैवः । यदा शास्त्रमुत्सृज्य स्वाभाविकरागद्वेषाधीनोऽशास्त्रीयान् धर्मानाचरति, तदा त्वासुरः । न हि धर्माधर्माभ्यामन्या कोटिसृतीयास्ति । श्रुतिश्चैवमाह द्वया ह प्राजपत्या देवाश्चासुराश्च इत्य्[Bआऊ १.३.१] आदिना । तत्र दैवो विस्तरशः प्रोक्तः अभयमित्यादिना । अथासुरं शृणु विस्तरशो वक्ष्यामि ॥६॥ __________________________________________________________ भगवद्गीता १६.७ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥ श्रीधरः आसुरीं विस्तरशो निरूपयति प्रवृत्तिं चेत्यादिद्वादशभिः । धर्मे प्रवृत्तिमधर्मान्निवृत्तिं चासुरस्वभावा जना न जानन्ति । अतः शौचमाचारः सत्यं च तेषु नास्त्येव ॥७॥ मधुसूदनः वर्जनीयामासुरीं सम्पदं प्राणिविशेषणतया तानहमित्यतः प्राक्तनैर्द्वादशभिः श्लोकैर्विवृणोति प्रवृत्तिमिति । प्रवृत्तिं प्रवृत्तिविषयं धर्मं चकारात्तत्प्रतिपादकं निषेधवाक्यं चासुरस्वभावा जना न जानन्ति । अतस्तेषु न शौचं द्विविधं नाप्याचारो मन्वादिभिरुक्तः । न सत्यं च प्रियहितयथार्थभाषणं विद्यते । शौचसत्ययोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानम् । अशौचा अनाचारा अनृतवादिनो ह्यासुरा मायाविनः प्रसिद्धाः ॥७॥ विश्वनाथः धर्मे प्रवृत्तिमधर्मान्निवृत्तिम् ॥७॥ बलदेवः आसुरं सर्गमाह प्रवृत्तिं चेति द्वादशभिः । आसुरा जना धर्मे प्रवृत्तिमधर्मान्निवृत्तिं च न जानन्ति । चकाराभ्यां तयोः प्रतिपादके विधिनिषेधवाक्ये च न जानन्ति । वेदेष्वास्थाभावादित्युक्तम् । तेषु शौचं बाह्याभ्यन्तरं तत्प्रवृत्त्युपयोगि न विद्यते । नाप्याचारो मन्वादिभिरुक्तः । न च सत्यं प्राणिहितानुबन्धि यथादृष्टार्थविषयवाक्यमिति गृध्रगोमायुवत्तेषामुपदेशादि ॥७॥ __________________________________________________________ भगवद्गीता १६.८ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥८॥ श्रीधरः ननु वेदोक्तयोर्धर्माधर्मयोः प्रवृत्तिं निवृत्तिं च कथं न विदुः । कुतो वा धर्माधर्मयोरनङ्गीकारे जगतः सुखदुःखादिव्यवस्था स्यात् । कथं वा शौचाचारादिविषयानीश्वराज्ञानतिवर्तेरन् । ईश्वरानङ्गीकारे च कुतो जगदुत्पत्तिः स्यात् । अत आह असत्यमिति । नास्ति सत्यं वेदपुराणादिप्रमाणं यस्मिन् तादृशं जगदाहुः । वेदादीनां प्रामाण्यं न मन्यन्त इत्यर्थः । तदुक्तं त्रयो वेदस्य कर्तारो भण्डधूर्तनिशाचरा इत्यादि ॥ अतएव नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतुर्यस्य तत् । स्वाभाविकं जगद्वैचित्र्यमाहुरित्यर्थः । अतएव नास्ति ईश्वरः कर्ता व्यवस्थापकश्च यस्य तादृशं जगदाहुः । तर्हि कुतोऽस्य जगत उत्पत्तिं वदन्तीति । अत आह अपरस्परसम्भूतमिति । अपरश्चेत्यपरस्परम् । अपरस्परतोऽनोन्यतः स्त्रीपुरुषयोर्मिथुनात्सम्भूतं जगत् । किमन्यत् । कारणमस्य नास्ति अन्यत्किञ्चित् । किन्तु कामहैतुकमेव । स्त्रीपुरुषयोरुभयोः काम एव प्रवाहरूपेण हेतुरस्येत्याहुरित्यर्थः ॥८॥ मधुसूदनः ननु धर्माधर्मयोः प्रवृत्तिनिवृत्तिविषययोः प्रतिपादकं वेदाख्यं प्रमाणमस्ति निर्दोषं भगवदाज्ञारूपं सर्वलोकप्रसिद्धं तदुपजीवीनि च स्मृतिपुराणेतिहासादीनि सन्ति, तत्कथं प्रवृत्तिनिवृत्तितत्प्रमाणाद्यज्ञानम् । ज्ञाने वाज्ञोल्लङ्घिनां शासितरि भगवति सति कथं तदननुष्ठानेन शौचाचारादिरहितत्वं दुष्टानां शासितुर्भगवतोऽपि लोकवेदप्रसिद्धत्वादत आह असत्यमिति । सत्यमबाधिततात्पर्यविषयं तत्त्वावेदकं वेदाख्यं प्रमाणं तदुपजीवि पुराणादि च नास्ति यत्र तदसत्यं वेदस्वरूपस्य प्रत्यक्षसिद्धत्वे ऽपि तत्प्रामाण्यानभ्युपगमाद्विशिष्टाभावः । अत एव नास्ति धर्माधर्मरूपा प्रतिष्ठिता व्यवस्थाहेतुर्यस्य तदप्रतिष्ठम् । तथा नास्ति शुभाशुभयोः कर्मणोः फलदानेश्वरो नियन्ता यस्य तदनीश्वरं त आसुरा जगदाहुः । बलवत्पापप्रतिबन्धाद्वेदस्य प्रामाण्यं ते न मन्यन्ते । ततश्च तद्बोधितयोर्धर्माधर्मयोरीश्वरस्य चानङ्गीकाराद्यथेष्टाचरणेन ते पुरुषार्थभ्रष्टा इत्यर्थः । शास्त्रैकसमधिगम्यधर्माधर्मसहायेन प्रकृत्यधिष्ठात्रा परमेश्वरेण रहितं जगदिष्यते चेत्कारणाभावात्कथं तदुत्पत्तिरित्याशङ्क्याह अपरस्परसंभूतं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगात्संभूतं जगत्कामहैतुकं कामहेतुकमेव कामहैतुकं कामातिरिक्तअकारणशून्यम् । ननु धर्माद्यप्यस्ति कारणम् ? नेत्याह किमन्यत्, अन्यददृष्टं कारणं किमस्ति ? नास्त्येवेत्यर्थः । अदृष्टाङ्गीकारेऽपि क्वचिद्गत्वा स्वभावे पर्यवसानात्स्वाभाविकमेव जगद्वैचित्र्यमस्तु दृष्टे सम्भवत्यदृष्टकल्पनानवकाशात् । अतः काम एव प्राणिनां कारणं नान्यददृष्टेश्वरादीत्याहुरिति लोकायतिकदृष्टिरियम् ॥८॥ विश्वनाथः असुराणां मतमाह असत्यं मिथ्याभूतं भ्रमोपलब्धमेव जगत्ते वद्नैत् । अप्रतिष्ठं प्रतिष्ठाश्रयस्तद्रहितम् । न हि खपुष्पस्य किञ्चिदधिष्ठानमस्तीति भावः । अनीश्वरं मिथ्याभूतत्वादेव ईश्वरकर्तृकमेतन्न भवति । स्वेदजादीनामकस्मादेव जातत्वातपरस्परसम्भूतम् । अन्यत्किं वक्तव्यम् । कामहैतुकं कामो वादिनामिच्छैव हेतुर्यस्य तत् । मिथ्याभूतत्वादेव ये यथा कल्पयितुं शक्नुवन्ति तथिअवैतदिति । केचित्पुनरेवं व्याचक्षते असत्यं नास्ति सत्यं वेदपुराणादिकं प्रमाणं यत्र तत् । तदुक्तं त्रयो वेदस्य कर्तारो भण्डधूर्तनिशाचरा इत्यादि । अप्रतिष्ठं नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्था यत्र तत् । धर्माधर्मावपि भ्रमोपलब्धाविति भावः । अनीश्वरमीश्वरोऽपि भ्रमेणोपलभ्यत इति भावः । ननु स्त्रीपुंसयोः परस्परप्रयत्नविशेषाद्जगदेतदुत्पन्नं दृश्यत इत्यपि भ्रम एव कुलालस्य घटोत्पादने ज्ञानमिव मातापित्रोस्तादृशबालोत्पादने किल नास्ति ज्ञान्मिति भावः । किमन्यत्किमन्यत्वक्तव्यमिति भावः । तस्मादिदं जगत्कामहेतुकं कामेन स्वेच्छयैव हेतुका हेतुकल्पका यत्र तत् । युक्तिबलेन ये यत्परमाणुमायेश्वरादिकं जल्पयितुं शक्नुवन्ति ते तदेव तस्य हेतुं वदन्तीत्यर्थः ॥८॥ बलदेवः तेषां सिद्धान्तान् दर्शयति तत्रैकजीववादिनामाह असत्यमिति । इदं जगदसत्यं शुक्तिरजतादिवद्भ्रान्तिविजृम्भितम् । अप्रतिष्ठं खपुष्पवन्निराश्रयम् । नास्त्येवेश्वरो जन्मादिहेतुर्यस्य तत् । सोऽपि तद्वद्भ्रान्तिरचित एव । पारमार्थिके तस्मिन् स्थिते तन्निर्मितजगत्तद्वद्दृष्टनष्टप्रायं न स्यात् । तस्मादसत्यं जगत्त एव मन्यन्ते । एकैव निर्विशेषो सर्वप्रमाणावेद्या चिद्भ्रमादेको जीवस्ततोऽन्यज्जडजीवेश्वरात्मकं तदज्ञानात्प्रतिभाषते । आस्वरूपसाक्षात्कारादविसंवादि स्वाप्निकमिव हस्त्यश्वरथादिकमाजागरात् । सति च स्वरूपसाक्षात्कारे तदज्ञानकल्पितं तज्जीवत्वेन सह निवर्तेत स्वाप्निकरथाशादीव सुषुप्ताविति । अथ स्वभाववादिनां बौद्धानामाह अपरस्परसम्भूतमिति स्त्रीपुरुषसम्भोगजन्यं जगन्न भवति घटोत्पादने कुलालस्येव बालोत्पादने पित्रादेर्ज्ञानाभावात्सत्यप्यसकृत्सम्भोगे सन्तानानुत्पत्तेश्च स्वेदजादीनामकस्मादुत्पत्तेश्च । तस्मात्स्वभावादेवेदं भवतीति । अथ लोकायतिकानामाह कामहेतुकमिति । किमन्यद्वाच्य्म् । स्त्रीपुरुषयोः काम एव प्रवाहात्मना हेतुरस्येति स्वार्थे ठञ् । अथवा जैनानामाह कामः स्वेच्छयैव हेतुरस्येति । युक्तिबलेन यो यत्कल्पयितुं शक्नुयात्स तदेव तस्य हेतुं वदतीत्यर्थः ॥८॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥९॥ श्रीधरः किं च एतामिति । एतां लोकायतिकानां दृष्टिं दर्शनमाश्रित्य नष्टात्मनो मलीमसचित्ताः सन्तोऽल्पबुद्धयो दुष्टार्थमात्रमतयः । अतेव उग्रं हिंस्रं कर्म येषां ते अहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्भवन्तीत्यर्थः ॥९॥ मधुसूदनः इयं दृष्टिः शास्त्रीयदृष्टिवदिष्टैवेत्याशङ्क्याह एतामिति । एतां प्रागुक्तां लोकायतिकदृष्टिमवष्टभ्यालम्ब्य नष्टत्मानो भ्रष्टपरलोकसाधना अल्पबुद्धयो दृष्टमात्रोद्देशप्रवृत्तमतय उग्रकर्माणो हिंसा अहिताः शत्रवो जगतः प्राणिजातस्य क्षयाय व्याघ्रसर्पादिरूपेण प्रभवन्ति उत्पद्यन्ते । तस्मादियं दृष्टिरत्यन्ताधोगतिहेतुतया सर्वात्मना श्रेयोऽर्थिभिरवहेयैवेत्यर्थः ॥९॥ विश्वनाथः एवं वादिनोऽसुराः केचिन्नष्टात्मानः केचिदल्पज्ञानाः केचिदुग्रकर्माणः स्वच्छन्दाचारा महानारकिनो भवन्तीत्याह । एतामित्येकादशभिः । अवष्टभ्य आलम्ब्य ॥९॥ बलदेवः स्वस्वमतनिर्णायकानि दर्शनानि च तैः कृतानि यान्यास्थाय जगद्विनश्यतीत्याह एतामिति जात्यैकवचनम् । एतानि दर्शनान्यवष्टभ्यालम्ब्याल्पबुद्धयो नष्टात्मानोऽदृष्टदेहादिविविक्तात्मतत्त्वा उग्रकर्माणो हिंसापैशुन्यपारुष्यादिकर्मनिष्ठा जगतोऽहिताः शत्रवश्च सन्तस्य क्षयाय प्रभवन्ति पर्मार्थाज्जगद्भ्रंशयन्तीत्यर्थः ॥९॥ __________________________________________________________ भगवद्गीता १६.१० काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥१०॥ श्रीधरः अपि च काममाश्रित्येति । दुष्पूरं पुरयितुमशक्यं काममाश्रित्य दम्भादिभिर्युक्ताः सन्तः क्षुद्रदेवताराधनादौ प्रवर्तन्ते । कथम् । असद्ग्राहान् गृहीत्वा अनेन मन्त्रेणैतां देवतामाराध्य महानिधीन् साधयिष्याम इत्यादीन् दुराग्रहान्मोहमात्रेण स्वीकृत्य प्रवर्तन्ते । अशुचिव्रताः अशुचीनि मद्यमांसादिविषयीणि व्रतानि येषां ते ॥१०॥ मधुसूदनः ते च यदा केनचित्कर्मणा मनुष्ययोनिमापद्यन्ते, तदा कामं तत्तद्दृष्टविषयाभिलाषं दुष्पूरं पूरयितुमशक्यं दम्भेनाधार्मिकत्वेऽपि धार्मिकत्वख्यापनेन मानेनापूज्यत्वेऽपि पूज्यत्वख्यापनेन मदेनोत्कर्षरहितत्वेऽप्युत्कर्षविशेषाध्यारोपेण महदवधीरणाहेतुनान्विता असद्ग्राहानशुभनिश्चयाननेन मन्त्रेणेमां देवतामाराध्य कामिनीनामाकर्षणं करिष्यामः, अनेन मन्त्रेणेमां देवतामाराध्य महानिधीन् साधयिष्याम इत्यादिदुराग्रहरूपान्मोहादविवेकाद्गृहीत्वा न तु शास्त्रात्, अशुचिव्रताः प्रवर्तन्ते यत्र कुत्राप्यवैदिके दृष्टफले क्षुद्रदेवताराधनादाविति शेषः । एतादृशाः पतन्ति नरकेऽशुचावित्यग्रिमेणान्वयः ॥१०॥ विश्वनाथः असद्ग्राहान् प्रवर्तन्ते कुमते एव प्रवृत्ता भवन्ति । अशुचीनि शौचाचारवर्जितानि व्रतानि येषां ते ॥१०॥ बलदेवः अथ तेषां दुर्वृत्ततां दुराचारतां चाह काममिति । दुष्पूरं कामं विषयतृष्णामाश्रित्य मोहान्न तु शास्त्रादसद्ग्राहान् गृहीत्वाशुचिव्रताः सन्तः प्रवर्तन्ते । असद्ग्राहान् दुष्टनक्रवदात्मविनाशकान् कल्पितदेवतातन्मन्त्रतदाराधननिमित्तककामिनीपार्थिवनिध्याकर्षणरूपान् दुराग्रहानित्यर्थः । अशुचीनि श्मशाननिषेवणमद्यमांसविषयाणि व्रतानि येषां ते । दम्भेनाधरिष्ठत्वेऽपि धर्मिष्ठत्वख्यापनेन मानेनापूज्यत्वेऽपि पूज्यत्वं ख्यापनेन मदेनआनुत्कृष्टत्वेऽप्युत्कृष्टत्वारोपणेन चान्विताः ॥१०॥ __________________________________________________________ भगवद्गीता १६.११ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥११॥ श्रीधरः किं च चिन्तामिति । प्रलयो मरणमेवान्तो यस्यास्तामपरिमेयां परिमातुमशक्यां चिन्तामाश्रिताः । नित्यं चिन्तापरा इत्यर्थः । कामोपभोग एव परमो येषां ते । एतावदिति कामोपभोग एव परमः पुरुषार्थो नान्यदस्तीति कृतनिश्चयाः । अर्थसञ्चयानीहन्तु इत्युत्तरेणान्वयः । तथा च बार्हस्पत्यं सूत्रं काम एवैकः पुरुषार्थ इति । चैतन्यविशिष्टः कामः पुरुष इति च ॥११॥ मधुसूदनः तानेव पुनर्विशिनष्टि चिन्तामिति । चिन्तामात्मीययोगक्षेमोपायालोचनात्मिकामपरिमेयामपरिमेयविषयत्व्}अत्पर्म्}अतुमशक्यां प्रलयो मरणमेवान्तो यस्यास्तां प्रलयान्तां यावज्जीवमनुवर्तमानामिति यावत् । न केवलमशुचिव्रताः प्रवर्तन्ते किं त्वेतादृशीं चिन्तां चोपाश्रिता इति समुच्चयार्थश्चकारः । सदानन्तचिन्तापरा अपि न कदाचित्पारलौकिकचिन्तायुताः किं तु कामोपभोगपरमाः काम्यन्त इति कामा दृष्टाः शब्दादयो विषयास्तदुपभोग एव परमः पुरुषार्थो न धर्मादिर्येषां ते तथा । पारलौकिकमुत्तमं सुखं कुतो न कामयन्ते तत्राह एतावद्दृष्टमेव सुखं नान्यदेतच्छरीरवियोगे भोग्यं सुखमस्ति एतत्कायातिरिक्तस्य भोक्तुरभावादिति निश्चिता एवंनिश्चयवन्तः । तथा च बार्हस्पत्यं सूत्रं चैतन्यविशिष्टः कायः पुरुषः, काम एवैकः पुरुषार्थः इति च ॥११॥ विश्वनाथः प्रलयान्तां प्रलयो मरणं तत्पर्यन्ताम् । एतावदिति इन्द्रियाणि विषयसुखे मज्जन्तु नाम का चिन्ता इत्येतावदेव शास्त्रार्थतात्पर्यमिति निश्चितं येषां ते ॥१११५॥ बलदेवः अपरिमेयामपरा प्रलयान्तां च मरणकालावधिसाध्यवस्तुविषयां चिन्तामुपाश्रितः कामोपभोगः सम्यग्विषयसेवैव परमः पुमर्थो येषां ते । एतावदेव कामोपभोगमात्रमेवैहिकम् । न त्वतोऽन्यत्पारलौकिकं सुखमस्तीति कृतनिश्चयाः ॥११॥ __________________________________________________________ भगवद्गीता १६.१२ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥१२॥ श्रीधरः अतएव आशेति । आशा एव पाशाः । तेषां शतैर्बद्धा इतस्तत आकृष्यमाणाः । कामक्रोधपरायणाः कामक्रोधौ परमयनाश्रयो येषां ते । कामभोगार्थमन्यायेन चौर्यादिनार्थानां सञ्चयान् राशीनीहन्त इच्छन्ति ॥१२॥ मधुसूदनः त ईदृशा असुराः अशक्योपायार्थविषया अनवगतोपायार्थविषया वा प्रार्थना आशास्ता एव पाशा इव बन्धनहेतुत्वात्पाशास्तेषां शतैः समूहैर्बद्धा इव श्रेयसः पच्याव्येतस्तत आकृष्य नीयमानाः कामक्रोधौ परमयनमाश्रयो येसां ते कामक्रोधपरायणाः स्त्रीव्यतिकराभिलाषपरानिष्टाभिलाषाभ्यां सदा परिगृहीता इति यावत् । ईहन्ते कर्तुं चेष्टन्ते कामभोगार्थं न तु धर्मार्थमन्यायेन परस्वहरणादिनार्थसंचयान् धनराशीन् । संचयानिति बहुवचनेन धनप्राप्तावपि तत्तृष्णानुवृत्तेर्विषयप्राप्तिवर्धमानतृष्णत्वरूपो लोभो दर्शितः ॥१२॥ विश्वनाथः णोथिन्ग्. बलदेवः आशेति स्पष्टम् । ईहन्ते कर्तुं चेष्टन्ते अन्यायेन कूटसाक्ष्येण चौर्येण च ॥१२॥ इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१३॥ श्रीधरः तेषां मनोरथं कथयन्नरकप्राप्तिमाह इदमद्य मयेति चतुर्भिः । प्राप्स्ये प्राप्स्यामि । मनोरथं मनसः प्रियम् । स्पष्टमन्यत् । एतेषां च त्रयाणां श्लोकानामित्यज्ञानविमोहिताः सन्तो नरके पतन्तीति चतुर्थेनान्वयः ॥१३॥ मधुसूदनः तेषामीदृशीं धनतृष्णानुवृत्तिं मनोराज्यकथनेन विवृणोति इदमिति । इदं धनमद्येदानीं अनेनोपायेन मया लब्धम् । इदं तदन्यमनोरथं मनस्तुष्टिकरं शीघ्रमेव प्राप्स्ये । इदं पुरैव संचितं मम गृहेऽस्ति । इदमपि बहुतरं भविष्यत्यागामिनि संवत्सरे पुनर्धनम् । एवं धनतृष्णाकुलाः पतन्ति नरकेऽशुचावित्यग्रिमेणान्वयः ॥१३॥ विश्वनाथः णोथिन्ग्. बलदेवः तेषां धनाशानुवृत्तिं मनोराज्योक्त्या विवृण्वन्नरकनिपातमाह इदमिति चतुर्भिः । इदं क्षेत्रं पशुपुत्रादि मयैवाद्य स्वधीबलेन लब्धम् । इमं मनोरथं मनःप्रियमर्थमहमेव स्वबलेन प्राप्स्यामि, स्वबलेनैव लब्धमिदं धनं मम सम्प्रत्यस्ति । इदमिष्यमाणं धनमागामिवर्षे मद्बलेनैव मे भविष्यति । न त्वदृष्टबलेन ईश्वरप्रसादेन वेत्यर्थः । एवं धनतृष्णां प्रपञ्च्य दुष्टं भावं प्रपञ्चयति असाविति । यज्ञदत्ताख्योऽसौ शत्रुर्मयातिबलिना हतः । अपरानपि शत्रून् अहमेव हनिष्यामि । तेषां दारधनादि च नेष्यामीति चशब्दात्मत्तो न कोऽपि जीवेदिति भावः । नन्वीश्वरेच्छामदृष्टं च केचिज्जयहेतुमाहुस्तत्राहअहमेवेश्वरः स्वतन्त्रो यदहं भोगी स्वतो निखिलभोगसम्पन्नः सिद्धोऽस्मीति । यदि कश्चिदीश्वरं कल्पयति । तर्हि स मामेवेश्वरं कल्पयतु न तु मत्तोऽन्यमनुपलब्धेरिति भावः ॥१३॥ __________________________________________________________ भगवद्गीता १६.१४ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥१४॥ श्रीधरः असाविति । सिद्धः कृतकृत्यः । स्पष्टमन्यत् ॥१४॥ मधुसूदनः एवं लोभं प्रपञ्च्य तदभिप्रायकथनेनैव तेषां क्रोधं प्रपञ्चयति असाविति । असौ देवदत्तनामा मया हतः शत्रुरतिदुर्जयः । अत इदानीमनायासेन हनिष्ये च हनिष्यामि अपरान् सर्वानपि शत्रून् । न कोऽपि मत्सकाशाज्जीविष्यतीत्यपेरर्थः । चकारान्न केवलं हनिष्यामि तान् किं तु तेषां दारधनादिकमपि ग्रहीष्यामीत्यभिप्रायः । कुतस्तवैतादृशं सामर्थ्यं त्वत्तुल्यानां त्वदधिकानां वा शत्रूणां सम्भवादित्यत आह ईश्वरोऽहं न केवलं मानुषो येन मत्तुल्योऽधिको वा कश्चित्स्यात् । किमेते करिष्यन्ति वराकाः सर्वथा नास्ति मत्तुल्यः कश्चिदित्यनेनाभिप्रायेण्श्वरत्वं विवृणोति । यस्मादहं भोगी सर्वैर्भोगोपकरणैरुपेतः सिद्धोऽहं पुत्रभृत्यादिभिः सहायैः संपन्नः स्वतोऽपि बलवानत्योजस्वी सुखी सर्वथा नीरोगः ॥१४॥ विश्वनाथः णोथिन्ग्. बलदेवः णोथिन्ग्. __________________________________________________________ भगवद्गीता १६.१५ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१५॥ श्रीधरः किं च आढ्य इति । आढ्यो धनादिसम्पन्नः । अभिजनवान् कुलीनः । यक्ष्ये यागाद्यनुष्ठानेनापि दीक्षितान्तरेभ्यः सकाशान्महतीं प्रतिष्ठां प्राप्स्यामि । दास्यामिस्तावकेभ्यः । मोदिष्ये हर्षं प्राप्स्यामि इत्येवमज्ञानेन विमोहिता मिथ्याभिनिवेशं प्रापिताः ॥१५॥ मधुसूदनः ननु धनेन कुलेन वा कश्चित्तत्तुल्यः स्यादित्यत आह आढ्य इति । आढ्यो धनी, अभिजनवान् कुलीनोऽप्यहमेवास्मि । अतः कोऽन्योऽस्ति सदृशो मया न कोऽपीत्यर्थः । योगेन दानेन वा कश्चित्तत्तुल्यः स्यादित्यत आह यक्ष्ये यागेनाप्यन्यानभिभविष्यामि, दास्यामि धनं स्तावकेभ्यो नटादिभ्यश्च । ततश्च मोदिष्ये हर्षं लप्स्ये नर्तक्यादिभिः सहेत्येवमज्ञानेनाविवेकेन विमोहिता विविधं मोहं भ्रमपरम्परां प्रापिताः ॥१५॥ विश्वनाथः णोथिन्ग्. बलदेवः ननु सम्पदा कुलेन चान्ये त्वत्समा वीक्ष्यन्ते तत्कथमीश्वरस्त्वमिति चेदाह आढ्यः सम्पन्नः स्वतोऽहमस्म्यभिजनवान् कुलीनश्च । न तु केनचिन्निमित्तेनातो मत्सदृशोऽन्यः कोऽस्ति । न कोऽपीत्यहमेवेश्वरः । अतोऽहं त्वबलेनैव यक्ष्ये दिव्याङ्गनानां सङ्गतिः करिष्ये । दास्यामि । तासामधरादि खण्डयिषाम्येव मोहिष इत्यज्ञानविमोहिताः सन्तो नरके पतन्तीत्यग्रिमेणान्वयः । अनेकेषु चिरप्रयाससाध्येषु वस्तुष्यच्चित्तं तेन विभ्रान्ता विक्षिप्ता मोहमयेन जालेन समावृता मत्स्या इव ततो निर्गन्तुक्षमाः । कामभोगेषु प्रसक्ता मध्ये मृताः सन्तो नरके पतन्त्यशुचौ वैतरण्यादौ ॥१५१६॥ __________________________________________________________ भगवद्गीता १६.१६ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६॥ श्रीधरः एवम्भूता यत्प्राप्नुवन्ति तच्छृणु अनेकेति । अनेकेषु मनोरथेषु प्रवृत्तं चित्तमन्केचित्तम् । तेन विभ्रान्ता विक्षिप्ताः । तेनैव मोहमयेन जालेन समावृताः । मत्स्या इव सूत्रमयेन जालेन यन्त्रिताः । एवं कामभोगेषु प्रसक्ता अभिनिविष्टा सन्तोऽशुचौ कल्मषे नरके पतन्ति ॥१६॥ मधुसूदनः उक्तप्रकारैरनेकैश्चित्तैस्तत्तद्दुष्टसङ्कल्पैर्विविधं भ्रान्ताः, यतो मोहजालसमावृताः मोहो हिताहितवस्तुविवेकासामर्थ्यं तदेव जालमिवावरणात्मकत्वेन बन्धहेतुत्वात् । तेन सम्यगावृताः सर्वतो वेष्टिता मत्स्या इव सूत्रमयेन जालेन परवशीकृता इत्यर्थः । अत एव स्वानिष्टसाधनेस्वपि कामभोगेषु प्रसक्ताः सर्वथा तदेकपराः प्रतिक्षणमुपचीयमानकल्मषाः पतन्ति नरके वैतरण्यादावशुचौ विण्मूत्रश्लेष्मादिपूर्णे ॥१६॥ विश्वनाथः अशुचौ नरके वैतर्ण्यादौ ॥१६॥ बलदेवः णोथिन्ग्. __________________________________________________________ भगवद्गीता १६.१७ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१७॥ श्रीधरः यक्स्य इति च यस्तेषां मनोरथ उक्तः स केवलं दम्भाहङ्कारादिप्रधान एव न तु सात्त्विक इत्यभिप्रायेणाह आत्मेति द्वाभ्याम् । आत्मनैव सम्भाविताः पूज्यतां नीताः । न तु साधुभिः कैश्चित् । अतएव स्तब्धा अनम्राः । धनेन यो मनोमदश्च ताभ्यां समन्विताः सन्तस्ते । नाममात्रेण ये यज्ञास्ते नामयज्ञाः । यद्वा दीक्षितः सोमयाजीत्येवमादि नाममात्रप्रसिद्धये ये यज्ञास्तैर्यजन्ते । कथम् । दम्भेन । न तु श्रद्धया । अविधिपूर्वकं च यथा भवति तथा ॥१७॥ मधुसूदनः ननु तेषामपि केषांचिद्वैदिके कर्मणि यागदानादौ प्रवृत्तिदर्शनादयुक्तं नरके पतनमिति नेत्याह आत्मसम्भाविता इति । सर्वगुणविशिष्टता वयमित्यात्मनैव संभाविताः पूज्यतां प्रापिता न तु साधुभिः कैश्चित् । स्तब्धा अनम्राः । यतो धनमानमदान्विता धननिमित्तो यो मान आत्मनि पूज्यत्वातिशयाध्यासस्तन्निमित्तश्च यो मदः परस्मिन् गुर्वादावप्यपूज्यत्वाभिमानस्ताभ्यामन्वितास्ते नामयज्ञैः नाममात्रैर्यज्ञैर्न तात्त्विकैर्दीक्षिताः सोमयाजीत्यादिनाममात्रसम्पादकैर्वा यज्ञैरविधिपूर्वकं विहिताङ्गेतिकर्तव्यतारहितैर्दम्भेन धर्मध्वजितया न तु श्रद्धया यजन्ते । अतस्तत्फलभाजो न भवन्तीत्य् अर्थः ॥१७॥ विश्वनाथः आत्मनैव सम्भाविताः पूज्यतां नीता न तु साधुभिः कैश्चिदित्यर्थः । अतएव स्तब्धा अनम्राः । नाममात्रेणैव ये यज्ञास्ते नामयज्ञास्तैः ॥१७॥ बलदेवः आत्मनैव सम्भाविताः श्रैष्ठ्यं नीताः । न तु शास्त्रज्ञैः सद्भिः । स्तब्धाः अनम्राः । धनेन सम्पदा मानेन च परमहंसो महाश्रमणः श्रीपूज्यपादो महापूजाविदित्येवं लक्षणेन स्सत्कारेण यो मदो गर्वस्तेनान्विताः । नामयज्ञैर्नाममात्रेण यज्ञैः पूजाविधिभिः स्वकल्पिता देवता यजन्ते स्वस्वकानां गृहिणामभ्युदयाय दम्भेन धर्मध्वजित्वेन विशिष्टा विरक्तवेशाः सन्त इत्यर्थः । अविधिपूर्वकमवेदविहितं यथा भवति तथा ॥१७॥ __________________________________________________________ भगवद्गीता १६.१८ अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१८॥ श्रीधरः अविधिपूर्वकत्वमेव प्रपञ्चयति अहङ्कारमिति । अहङ्कारादीन् संश्रिताः सन्तः आत्मपरदेहेष्वात्मदेहेषु परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तो यजन्ते । दम्भयज्ञेषु श्रद्धाया अभावादात्मनो वृथैव पीडा भवति । तथा पश्वादीनामप्यविधिना हिंसायां चैतन्यद्रोह एवावशिष्यत इति प्रद्विषन्त इत्युक्तम् । अभ्यसूयकाः सन्मार्गवर्तिनां गुणेषु दोषारोपकाः ॥१८॥ मधुसूदनः यक्ष्ये दास्यामीत्यादिसङ्कल्पेन दम्भाहङ्कारादिप्रधानेन प्रवृत्तानामासुराणां बहिरङ्गसाधनमपि यागदानादिकं कर्म न सिध्यति, अन्तरङ्गसाधनं तु ज्ञानवैराग्यभगवद्भजनादि तेषां दुरापास्तमेवेत्याह अहङ्कारमिति । अहमभिमानरूपो योऽहङ्कारः स सर्वसाधारणः । एतैस्त्वारोपितैर्गुणैरात्मनो महत्त्वाभिमानमहङ्कारं तथा बलं परपरिभवनिमित्तं शरीरगतसामर्थ्यविशेषं दर्पं परावधीरणारूपं गुरुनृपाद्यतिक्रमकारणं चित्तदोषविशेषं काममिष्टविषयाभिलाषं क्रोधमनिष्टविषयद्वेषम् । चकारात्परगुणासहिष्णुत्वरूपं मात्सर्यम् । एवमन्यांश्च महतो दोषान् संश्रिताः । एतादृशा अपि पतितास्तव भक्त्या पूताः सन्तो नरके न पतिष्यन्तीति चेन्नेत्याह मामीश्वरं भगवन्तमपरदेहेषु आत्मनां तेषामासुराणां परेषां च तत्पुत्रभार्यादीनां देहेषु प्रेमास्पदेषु तत्तद्बुद्धिकर्मसाक्षितया सन्तमतिप्रेमास्पदमपि दुर्दैवपरिपाकात्प्रद्विषन्त ईश्वरस्य मम शासनं श्रुतिस्मृतिरूपं तदुक्तार्थानुष्ठानपराङ्मुखतया तदतिवर्तनं मे प्रद्वेषस्तं कुर्वन्तः । नृपाद्याज्ञालङ्घनमेव हि तत्प्रद्वेष इति प्रसिद्धं लोके । ननु गुर्वादयः कथं तान्नानुशासति तत्राह अभ्यसूयका गुर्वादीनां वैदिकमार्गस्थानां कारुण्यादिगुणेषु प्रतारणादिदोषारोपकाः । अतस्ते सर्वसाधनशून्या नरक एव पतन्तीत्यर्थः । मामात्मपरदेहेष्वित्यस्यापरा व्याख्या स्वदेहेषु परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तां यजन्ते दम्भयज्ञेषु श्रद्धाया अभावाद्दीक्षादिनात्मनो वृतहिव पीडा भवति । तथा पश्वादीनामप्यविधिना हिंसया चैतन्यद्रोहमात्रमवशिष्यत इति । अपरा व्याख्या आत्मदेहे जीवानाविष्टे भगवल्लीलाविग्रहे वासुदेवादिसमाख्ये मनुष्यत्वादिभ्रमान्मां प्रद्विषन्तः । तथा परदेहेषु भक्तदेहेषु प्रह्लादादिसमाख्येषु सर्वदाविर्भूतं मां प्रद्विषन्त इति योजना । उक्तं हि नवमे अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [ङीता ९.१११२] अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः [ङीता ८.२३] इति चान्यत्र । तथा च भजनीये द्वेषान्न भक्त्या पूतना तेषां सम्भवतीत्यर्थः ॥१८॥ विश्वनाथः मां परमात्मानममानयन्त एव प्रद्विषन्तः । यद्वा आत्मपराः परमात्मपरायणाः साधवस्तेषां देहेषु स्थितं मां प्रद्विषन्तः साधुदेहद्वेषादेव मद्द्वेष इति भावः । अभ्यसूयकाः साधूनां गुणेषु दोषारोपकाः ॥१८॥ बलदेवः सर्वथा वेदतत्प्रतिपाद्येश्वरावमन्तराच्त इत्याह अहङ्कारमिति । अहङ्कारादीन् संश्रितास्ते आत्मनः परेषां च देहेषु नियामकतया भर्तृतया चावस्थितं मां सर्वेश्वरं मद्विषयकं वेदं च प्रद्विषन्तोऽवज्ञयाकुर्वन्तो भवन्ति । अभ्यसूयकाः कुटिलयुक्तिभिर्मम वेदस्य च गुणेषु दोषानारोपयन्तः । अहमेव स्वतन्त्रः करोमीत्यहङ्कारः । अहमेव पराक्रमीति बलम् । मत्तुल्यो न कोऽप्यस्तीति दर्पः । मदिच्छैव सर्वसाधिकेति कामः । मत्प्रतीपमहमेव हनिष्यामीति क्रोधश्च ॥१८॥ __________________________________________________________ भगवद्गीता १६.१९ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१९॥ श्रीधरः तेषां च कदाचिदपि आसुरस्वभावप्रच्युतिर्न भवतीत्याह तानिति द्वाभ्याम् । तानहं द्विषतः क्रूरान् संसारेषु जन्ममृत्युमार्गेषु तत्राप्यासुरीष्वेवातिक्रूरासु व्याघ्रसर्पादियोनिषु अजस्रमनवरतं क्षिपामि । तेषां पापकर्मणां तादृशं फलं ददामीत्यर्थः ॥१९॥ मधुसूदनः तेषां त्वत्कृपया कदाचिन्निस्तारः स्यादिति नेत्याह तानिति । तान् सन्मार्गप्रतिपक्षभूतान् द्विषतः साधून्मा च क्रूरान् हिंसापरानतो नराधमानतिनिनिद्तानजस्रं सन्ततमशुभानशुभकर्मकारिणोऽहं सर्वकर्मफलदातेश्वरः संसारेष्वेव नरकसंसरणमार्गेषु क्षिपामि पातयामि । नरकगताश्चासुरीष्वेवातिक्रूरासु व्याघ्रसर्पादियोनिषु तत्तत्कर्मवासनानुसारेण क्षिपामीत्यनुषज्यते । एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्यर्थः । तथा च श्रुतिः अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा [Cहाऊ ५.१०.७] इति । कपूयचरणाः कुत्सितकर्माणोऽभ्याशो ह शीघ्रमेव कपूयां कुत्सितांयोनिमापद्यन्त इति श्रुतेरर्थः । अत एव पूर्वपूर्वकर्मानुसारित्वान्नेश्वरस्य वैषम्यं नैर्घृण्यं वा । तथा च पारमर्षं सूत्रं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति [Vस्२.१.३४] इति । एवं च पापकर्माण्येव तेषां कारयति भगवांस्तेषु तद्बीजसत्त्वात् । कारुणिकत्वेऽपि तानि न नाशयति तन्नाशकपुण्योपचयाभावात्पुर्ण्योपचयं न कारयति तेषामयोग्यत्वात् । न हीश्वरः पाषाणेषु यवाङ्कुरान् करोति । ईश्वरत्वादयोग्यस्यापि योग्यतां सम्पादयितुं शक्नोतीति चेत्, शक्नोत्येव सत्यसङ्कल्पत्वात्यदि सङ्कल्पयेत् । न तु सङ्कल्पयति आज्ञालङ्घिषु स्वभक्तद्रोहिषु दुरात्मस्वप्रसन्नत्वात् । अत एव श्रूयते एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीषते, एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इति । येषु प्रसादकारणमस्त्याज्ञापालनादि तेषु प्रसीदति । येषु तु तद्वैपरीत्यं तेषु न प्रसीदति सति कारणे कार्यं कारणाभावे कार्याभाव इति किमत्र वैषम्यम् । परात्तु तच्छ्रुतेः [Vस्. २.३.३९] इति न्यायाच्च । अन्ततो गत्वा किंचिद्वैषम्यापादने महामायत्वाददोषः ॥१९॥ विश्वनाथः णोथिन्ग्. बलदेवः एषामासुरस्वभावान् क्वचिदपि विमोक्षो न भवतीत्याह तानिति द्वाभ्याम् । आसुरीष्वेव हिंसातृष्णादियुक्तासु म्लेच्छव्याधयोनिषु तत्तत्कर्मानुगुणफलदः सर्वेश्वरोऽहमजस्रं पुनः पुनः क्षिपामि ॥१९॥ __________________________________________________________ भगवद्गीता १६.२० आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥२०॥ श्रीधरः किं च आसुरीमिति । ते च मामप्राप्यैव इति एवकारेण मत्प्राप्तिशङ्कापि कुतस्तेषाम् । मत्प्राप्त्युपायं सन्मार्गमप्राप्य ततोऽप्यधमां कृमिकीटादियोनिं यान्तीत्युक्तम् । शेषं स्पष्टम् ॥२०॥ मधुसूदनः ननु तेषामपि क्रमेण बहूनां जन्मनामन्ते [ङीता ७.१९] श्रेयो भविष्यति नेत्याह आसुरीमिति । ये कदाचिदासुरीं योनिमापन्नास्ते जन्मनि जन्मनि प्रति जन्म मूढास्तमोबहुलत्वेनाविवेकिनस्ततस्तस्मादपि यान्त्यधमां गतिं निकृष्टतमां गतिम् । मामप्राप्येति न मत्प्राप्तौ काचिदाशङ्काप्यस्ति । अतो मदुपदिष्टं वेदमार्गमप्राप्येत्यर्थः । एवकारस्तिर्यक्स्थावरादिषु वेदमार्गप्राप्तिस्वरूपायोग्यतां दर्शयति । तेनात्यन्ततमोबहुलत्वेन वेदमार्गप्राप्तिस्वरूपायोग्या भूत्वा पूर्वपूर्वनिकृष्टयोनितो निकृष्टतमामधमां योनिमुत्तरोत्तरं गच्छन्तीत्यर्थः । हे कौन्तेयेति निजसम्बन्धकथनेन त्वमितो निस्तीर्ण इति सूचयति । यस्मादेकदासुरीं योनिमापन्नानामुत्तरोत्तरं निकृष्टतरनिकृष्टतमयोनिलाभो न तु तत्प्रतीकारसामर्थ्यमत्यन्ततमोबहुलत्वात्, तस्माद्यावन्मनुष्यदेहलाभोऽस्ति तावन्महतापि प्रयत्नेनासुर्याः सम्पदः परमकष्टतमायाः परिहाराय त्वरयैव यथाशक्ति दैवी सम्पदनुष्ठेया श्रेयोऽर्थिभिरन्यथा तिर्यगादिदेहप्राप्तौ साधनानुष्ठानायोग्यत्वान्न कदापि निस्तारोऽस्तीति महत्सङ्कटमापद्येतेति समुदायार्थः । तदुक्तं इहैव नरकव्याधेश्चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥ इति ॥२०॥ विश्वनाथः मामप्राप्यैवेति न तु मां प्राप्येति । वैवस्वतमन्वन्तररीयाष्टाविंशचतुर्व्युगद्वापरान्तेऽवतीर्णं मां कृष्णं कंसादिरूपास्ते प्राप्य प्रद्विषन्तोऽपि मुक्तिमेव प्राप्नुवन्तीति भक्तिज्ञानपरिपाकतो लभ्यामपि मुक्तिं तादृशपापिभ्योऽप्यहमपारकृपासिन्धुर्ददामि । निभृतमरुन्मनोऽक्ष दृढयोगयुजो हृदि यन्मुनय उपासते तदरयोऽपि ययुः स्मरणात्[Bह्ড়् १०.८७.२३] इति श्रुतयोऽप्याहुः । अतः पूर्वोक्ता ममैव सर्वोत्कर्षो वरीवर्तीति भागवतामृतकारिका यथा मां कृष्णरूपिणं यावन्नाप्नुवन्ति मम द्विषः । तावदेवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ इति । [ळ्Bहाग्१.५.८३] बलदेवः ननु बहुजन्मान्ते तेषां कदाचित्त्वदनुकम्पयासुरयोनेर्विमुक्तिः स्यादिति चेत्तत्राह आसुरीमिति । ते मूढा जन्मन्यासुरीं योनिमापन्ना मामप्राप्यैव ततोऽप्यधमामतिनिकृष्टां श्वादियोनिं यान्ति । मामप्राप्यैव अत्र एवकारेण मदनुकम्पायाः सम्भावनापि नास्ति । तल्लाभोपाययोग्या सज्जातिरपि दुर्लभेति । श्रुतिश्चैवमाह अथ कपूयचरणा अभ्यासो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चण्डालयोनिं वा [Cहाऊ ५.१०.७] इत्यादिका । नन्वीश्वरः सत्यसङ्कल्पत्वादययोग्यस्यापि योग्यतां शक्नुवात्कर्तुमिति चेत्, शक्नुयादेव । यदि सङ्कल्पयेत्बीजाभावान्न सङ्कल्पयतीत्यतस्तस्या वैषम्यमाह सूत्रकारः वैष्यम्यनिअर्घृण्ये न [Vस्२.१.३५] इत्यादिना । ततश्च तानहमित्यादिद्वयं सूपपन्नम् । एते नास्तिकाः सर्वदा नारकिनो दर्शिताः । ये तु शापादसुरास्तदनुयायिनश्च राजन्याः प्रत्यक्षे उपेन्द्रनृहरिवराहादौ विष्णौ स्वशत्रुपक्षत्वेन विद्वेषिणोऽपि वेदवैदिककर्मपराः सर्वनियन्तारं कालशक्तिकमप्रत्यक्षं सर्वेश्वरं मन्यन्ते । ते तूपेन्द्रादिभिर्निहताः क्रमात्त्यजन्त्यासुरीयोनिम् । कृष्णेन निहतास्तु विमुच्यन्ते चेति । न ते वेद बाह्याः ॥२०॥ __________________________________________________________ भगवद्गीता १६.२१ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥२१॥ श्रीधरः उक्तानामासुरदोषाणां मध्ये सकलदोषमूलभूतं दोषत्रयं सर्वथा वर्जनीयमित्याह त्रिविधमिति । कामः क्रोधो लोभश्चेति इदं त्रिविधं नरकस्य द्वारम् । अत एवात्मनो नाशनं नीचयोनिप्रापकम् । तस्मादेतत्त्रयं सर्वात्मना त्यजेत् ॥२१॥ मधुसूदनः नन्वासुरी सम्पदनन्तभेदवती कथं पुरुषायुषेणापि परिहर्तुं शक्यैतेत्वाशङ्क्य तां सङ्क्षिप्याह त्रिविधमिति । इदं त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ द्वारं साधनं सर्वस्या आसुर्याः सम्पदो मूलभूतमात्मनो नाशनं सर्वपुरुषार्थायोग्यतासम्पादनेनात्यन्ताधमयोनिप्रापकम् । किं तत्? इत्यत आह कामः क्रोधस्तथा लोभ इति । प्राग्व्याख्यातम् । यस्मादेतत्त्रयमेव सर्वानर्थमूलं तस्मादेतत्त्रयं त्यजेत् । एतत्त्रयत्यागेनैव सर्वाप्यासुरी सम्पत्त्यक्ता भवति । एतत्त्रयत्यागश्चोत्पन्नस्य विवेकेन कार्यप्रतिबन्धः । ततः परं चानुत्पत्तिरिति द्रष्टव्यम् ॥२१॥ विश्वनाथः तदेवमासुरीः समप्त्तीर्विस्तार्य प्रोक्ता इतस्ततः साधूक्तं मा शुचः सम्पदं दैवीमभिजातोऽसि भारत इति । किं वासुराणामेतत्त्रिकमेव स्वाभाविकमित्याह त्रिविधमिति ॥२१॥ बलदेवः नन्वासुरीं प्रकृतिं नरकहेतुं श्रुत्वा ये मनुष्यास्तां परिहर्तुमिच्छन्ति । तैः किमनुष्ठेयमिति चेत्तत्राह त्रिविधमिति । एतत्त्रयपरिहारे तस्याः परिहारः स्यादित्यर्थः ॥२१॥ __________________________________________________________ भगवद्गीता १६.२२ एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥२२॥ श्रीधरः त्यागे च विशिष्टं फलमाह एतैरिति । तमसो नरकस्य द्वारभूतैरेतैस्त्रिभिः कामादिभिर्विमुक्तो नर आत्मनः श्रेयः साधनं तपोयोगादिकमाचरति । ततश्च मोक्षं प्राप्नोति ॥२२॥ मधुसूदनः एतत्त्रयं त्यजतः किं स्यादिति तत्राह एतैरिति । एतैः कामक्रोधलोभैस्त्रिभिर्तमोद्वारैर्नरकसाधनैर्विमुक्तो विरहितः पुरुष आचरत्यात्मनः श्रेयो यद्धितं वेदबोधितं हे कौन्तेय पूर्वं हि कामादिप्रतिबद्धः श्रेयो नाचरति येन पुरुषार्थः सिध्येत् । अश्रेयश्चाचरति येन निरपयातः स्यात् । अधुना तत्प्रतिबन्धरहितः सन्नश्रेयो नाचरति श्रेयश्चाचरति तत ऐहिकं सुखमनुभूय सम्यग्धीद्वारा याति परां गतिं मोक्षम् ॥१६.२२॥ विश्वनाथः णोथिन्ग्. बलदेवः तत्त्यागे फलमाह एतैरिति । श्रेयः स्वाश्रमकर्मादिश्रेयःसाधनम् । परां गतिं मुक्तिम् ॥२२॥ __________________________________________________________ भगवद्गीता १६.२३ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२३॥ श्रीधरः कामादित्यागश्च स्वधर्माचरणं विना न सम्भवतीत्याह य इति । शास्त्रविधिं वेदविहितं धर्ममुत्सृज्य यः कामचारतो यथेच्छं वर्तते स सिद्धिं तत्त्वज्ञानं न प्राप्नोति । न च परां गतिं मोक्षं प्राप्नोति ॥२३॥ मधुसूदनः यस्मादश्रेयो नाचरणस्य श्रेयआचरणस्य च शास्त्रमेव निमित्तं तयोः शास्त्रैकगम्यत्वात्तस्मात्य इति । शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं वेदस्तदुपजीविस्मृतिपुराणादि च । तत्सम्बन्धी विधिलिङादिशब्दः कुर्यान्न कुर्यादित्येवंप्रवर्तनान्वर्तनात्मकः कर्तव्याकर्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं विधिनिषेधातिरिक्तमपि ब्रह्मप्रतिपादकं शास्त्रमस्तीति सूचयितुं विधिशब्दः । उत्सृज्याश्रद्धया परित्यज्य कामकारतः स्वेच्छामात्रेण वर्तते विहितमपि नाचरति निषिद्धमप्याचरति यः स सिद्धिं पुरुषार्थप्राप्तियोग्यतामन्तःकरणशुद्धिं कर्माणि कुर्वन्नपि नाप्नोति, न सुखमैहिकं, नापि परां गतिं स्वर्गं मोक्षं वा ॥२३॥ विश्वनाथः आस्तिक्यवत एव श्रेय इत्याह य इति कामचारतः ॥२३॥ बलदेवः कामादित्यागः स्वधर्माद्विना न भवेत् । स्वधर्मश्च शास्त्राद्विना न सिध्येदतः शास्त्रमेवास्थेयं सुधियेत्याह य इति । कामचारतः स्वाच्छन्द्येन यो वर्तते विहितमपि न करोति । निषिद्धमपि करोतीत्यर्थः । स सिद्धिं पुमर्थोपायभूतां हृद्विशुद्धिं नैवाप्नोति । सुखमुपशमात्मकं च परां गतिं मुक्तिं कुतो वाप्नुयात् ॥२३॥ __________________________________________________________ भगवद्गीता १६.२४ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥२४॥ श्रीधरः फलितमाह तस्मादिति । इदं कार्यमिदमकार्यमित्यस्यां व्यवस्थायां ते तव शास्त्रं श्रुतिस्मृतिपुराणादिकमेव प्रमाणम् । अतः शास्त्रविधानोक्तं कर्म ज्ञात्वा इह कर्माधिकारे वर्त्मानो यथाऽधिकारं कर्म कर्तुमर्हसि तन्मूलत्वात्सत्त्वशुद्धिसम्यग्ज्ञानमुक्तीनामित्यर्थः ॥२४॥ देवदैतेयसम्पत्तिसंविभागेन षोडशे । तत्त्वज्ञानेऽधिकारस्तु सात्त्विकस्येति दर्शितम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥ मधुसूदनः यस्मादेवं तस्मादिति । यस्माच्छास्त्रविमुखतया कामाधीनप्रवृत्तिरैहिकपारत्रिकसर्वपुरुषार्थयोग्यस्तस्मात्ते तव श्रेयोऽर्थिनः कार्याकार्यव्यवस्थितौ किं कार्यं किमकार्यमिति विषये शास्त्रं वेदतदुपजीविस्मृतिपुराणादिकमेव प्रमाणं बोधकं नान्यत्स्वोत्प्रेक्षाबुद्धवाक्यादीत्यभिप्रायः । एवं चेह कर्माधिकारभूमौ शास्त्रविधानेन कुर्यान्न कुर्यादित्येवंप्रवर्तनानिवर्तनारूपेण वैदिकलिङादिपदेनोक्तं कर्मविहितं प्रतिषिद्धं च ज्ञात्वा निषिद्धं वर्जयन् विहितं क्षत्रियस्य युद्धादिकर्म त्वं कर्तुमर्हसि सत्त्वशुद्धिपर्यन्तम् इत्यर्थः । तदेवमस्मिन्नध्याये सर्वस्या आसुर्याः सम्पदो मूलभूतान् सर्वाश्रेयःप्रापकान् सर्वश्रेयःप्रतिबन्धकान्महादोषान् कामक्रोधलोभानपहाय श्रेयोऽर्थिना श्रद्दधानतया शास्त्रप्रवणेन तदुपदिष्टार्थानुष्ठानपरेण भवतिव्यमिति संपद्द्वयविभागप्रदर्शनमुखेन निर्धारितम् ॥२४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥ विश्वनाथः णोथिन्ग्. आस्तिका एव विन्दन्ति सद्गतिं सन्त एव ते । नास्तिका नरकं यान्तीत्यध्यायार्थो निरूपितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतासु षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् । ॥१६॥। बलदेवः यस्माच्छास्त्रविमुखतया कामाद्यधीना प्रवृत्तिः पुमर्थाद्विभ्रंशयति । तस्मात्तव कार्याकार्यव्यवस्थितौ किं कर्तव्यं किमकर्तव्यमित्यस्मिन् विषये निर्दोषमपौरुषेयं वेदरूपं शास्त्रमेव प्रमाणम् । न तु भ्रमादिदोषवता पुरुषेणोत्प्रेक्षितं वाक्यम् । अतः शास्त्रविधानेन कुर्यान्न कुर्यादिति प्रवर्तनानिवर्तनात्मकेन लिङ्तव्यादिपदेनोक्तम् । कर्म विहितं निषिद्धं च ज्ञात्वा निषिद्धं तत्परित्यजनिह कर्मभूमौ विहितकर्माग्निहोत्रादि युद्धादि च कर्तुमर्हसि लोकसङ्ग्रहाय ॥२४॥ वेदार्थनैष्ठिका यान्ति स्वर्गं मोक्षं च शाश्वतम् । वेदबाह्यास्तु नरकानिति षोडशनिर्णयः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये षोडशोऽध्यायः ॥१६॥ ********************************************************** Bहगवद्गित १७ भगवद्गीता १७.१ ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१॥ श्रीधरः उक्ताधिकारहेतूनां श्रद्धा मुख्या तु सात्त्विकी । इति सप्तदशे गौणश्रद्धाभेदस्त्रिधोच्यते ॥ पूर्वाध्यायान्ते यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः । न स सिद्धिमवाप्नोति [ङीता १६.२४] इत्यनेन शास्त्रोक्तविधिमुत्सृज्य कामचारेण वर्तमानस्य ज्ञानेऽधिकारो नास्तीत्युक्तम् । तत्र शास्त्रमुत्सृज्य कामचारं विना श्रद्दया वर्तमानानां किमधिकारोऽस्ति नास्ति वेति बुभुत्सयाऽर्जुन उवाच य इति । अत्र च शास्त्रविधिमुत्सृज्य यजन्त इत्यनेन शास्त्रार्थं बुद्ध्या तमुल्लङ्घ्य वर्तमानो न गृह्यते । तेषां श्रद्धया यजनानुपत्तेः । आस्तिक्यबुद्धिर्हि श्रद्धा । न चासौ शास्त्रविरुद्धेऽर्थे शास्त्रज्ञानवतां सम्भवति । तानेवाधिकृत्य त्रिविधा भवति श्रद्धेति । यजन्ते सात्त्विका देवानित्याद्युत्तरानुपपत्तेश्च । अतो नात्र शास्त्रोल्लङ्घिनो गृह्यन्ते । अपि तु क्लेशबुद्ध्यालस्याद्वा शास्त्रार्थज्ञाने प्रयत्नमकृत्वा केवलमाचारपरम्परावशेन श्रद्धया क्वचिद्देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतोऽयमर्थः ये शास्त्रविधिमुत्सृज्य दुःखबुद्ध्यालस्यद्वारा अनादृत्य केवलमाचारप्रामाण्येन श्रद्धयाऽन्विताः सन्तो यजन्ते तेषां का निष्ठा । का स्थितिः । क आश्रयः । तामेव विशेषेण पृच्छति किं सत्त्वम् । आहो किं वा रजः । अथवा तम इति । तेषां तादृशी देवपूजादिप्रवृत्तिः किं सत्त्वसंश्रिता । रजःसंश्रिता वा । तमःसंश्रिता वेत्यर्थः । श्रद्धायाः सत्त्वसंश्रिता तर्हि तेषामपि सात्त्विकत्वाद्यथोक्तात्मज्ञानेऽधिकारः स्यात् । अन्यथा नेति प्रश्नतात्पर्यार्थः ॥१॥ मधुसूदनः त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच्छास्त्रविधिं ज्ञात्वाप्यश्रद्धया तमुत्सृज्य कामकारमात्रेण यत्किंचिदनुतिष्ठन्ति ते सर्वपुरुषार्थायोग्यत्वादसुराः । केचित्तु शास्त्रविधिं ज्ञात्वा श्रद्दधानतया तदनुसारेणैव निषिद्धं वर्जयन्तो विहितमनुतिष्ठन्ति ते सर्वपुरुषार्थयोग्यत्वाद्देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिमालस्यादिवशादुपेक्ष्य श्रद्दधानतयैव वृद्धव्यवहारमात्रेण निषिद्धं वर्जयन्तो विहितमनुतिष्ठन्ति । ते शास्त्रीयविध्युपेक्षालक्षणेनान्सुरसाधर्म्येण श्रद्धापूर्वकानुष्ठानलक्षणेन च देवसाधर्म्येणान्विताः किमसुरेष्वन्तर्भवन्ति किं वा देवेष्वित्युभयधर्मदर्शनादेककोटिनिश्चायकादर्शनाच्च सन्दिहानोऽर्जुन उवाच य इति । ये पूर्वाध्याये त निर्णीता न देववच्छास्त्रानुसारिणः किन्तु शास्त्रविधिं श्रुतिस्मृतिचोदनामुत्सृज्यालस्यादिवशादनादृत्य नासुरवदश्रद्दधानाः किं तु वृद्धव्यवहारानुसारेण श्रद्धयान्विता यजन्ते देवपूजादिकं कुर्वन्ति तेषां तु शास्त्रविध्युपेक्षाश्रद्धाभ्यां पूर्वनिश्चितदेवासुरविलक्षणानां निष्ठा का कीदृशी तेषां शास्त्रविध्यनपेक्षा श्रद्धापूर्विका च सा यजनादिक्रियाव्यवस्थितिः । हे कृष्ण भक्तावकर्षण ! किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात्ते देवाः । आहो इति पक्षान्तरे । किं रजस्तमो राजसी ताम्सी च । तथा सति राजसतामसत्वादसुरास् ते सत्त्वमित्येका कोटिः । रजस्तम इत्यपरा कोटिरिति विभागज्ञापनायाहोशब्दः ॥१७.१॥ विश्वनाथः अथ सप्तदशे वस्तु सात्त्विकं राजसं तथा । तामसं च विविच्योक्तं पार्थप्रश्नोत्तरं यथा ॥ नन्वासुरसर्गमुक्त्वा तदुपसंहारे यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥[ङीता १६.२४] इति त्वयोक्तम् । तत्राहमिदं जिज्ञास इत्याह य इति । ये शास्त्रविधिमुत्सृज्य कामचारतो वर्तन्ते किन्तु कामभोगरहिता एव श्रद्धयान्विताः सन्तो यजन्ते तओप्यज्ञज्ञानयज्ञजपयज्ञादिकं कुर्वन्ति । तेषां का निष्ठा स्थितिः किमालम्बनमित्यर्थः । तत्किं सत्त्वम् । आहो स्वित्रजः । अथवा तमस्तद्ब्रूहीत्यर्थः ॥१॥ बलदेवः सात्त्विकं राजसं वस्तु तामसं च विवेकतः । कृष्णः सप्तदशेऽवादीत्पार्थप्रश्नानुसारतः ॥ वेदमधीत्य तद्विधिना तदर्थानुतिष्ठन्तः शास्त्रीयश्रद्धायुक्ता देवाः । वेदमवज्ञाय यथेच्छाचारिणो वेदबाह्यास्त्वासुरा इति पूर्वस्मिन्नध्याये त्वयोक्तम् । अथेयं मे जिज्ञासा ये शास्त्रेति । ये जनाः पाठतोऽर्थतश्च दुर्गमं वेदं विदित्वालस्यादिना तद्विधिमुत्सृज्य लोकाचारजातया श्रद्धयान्विताः सन्तो देवादीन् यजन्ते, तेषां शास्त्रविध्युपेक्षाश्रद्धाभ्यां पूर्वनिर्णीतदैवासुरविलक्षणानां का निष्ठा । सत्त्वं संश्रया तेषां स्थितिरथवा रजस्तमः संश्रयेति कोटिद्वयावबोधायाहोशब्दो मध्ये निवेशितः ॥१॥ __________________________________________________________ भगवद्गीता १७.२ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥ श्रीधरः अत्रोत्तरं श्रीभगवानुवाच त्रिविधेति । अयमर्थः शास्त्रतत्त्वज्ञानतः प्रवर्तमानानां परमेश्वरपूजाविषया सात्त्विकी एकविधैव भवति श्रद्धा । लोकाचारमात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः स्वभावजा । स्वभावः पूर्वकर्मसंस्कारः । तस्माज्जाता । स्वभावमन्यथा कर्तुं समर्थं शास्त्रोत्थं विवेकज्ञानम् । तत्तु तेषां नास्ति । अतः केवलं पूर्वस्वभावेन भवन्ती श्रद्धा त्रिविधा भवति । तामिमां त्रिविधां श्रद्धां शृण्विति । तदुक्तं व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन इत्यादिना ॥२॥ मधुसूदनः ये शास्त्रविधिमुत्सृज्य श्रद्धया यजन्ते ते श्रद्धाभेदाद्भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयान्वितास्ते देवाः शास्त्रोक्तसाधनेऽधिक्रियन्ते तत्फलेन चयुज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयान्वितास्तेऽसुरा न शास्त्रीयसाधनेऽधिक्रियन्ते न वा तत्फलेन युज्यन्त इति विवेकेनार्जुनस्य सन्देहमपनिनीषुः श्रद्धाभेदं श्रीभगवानुवाच त्रिविधेति । यथा श्रद्धयान्विताः शास्त्रविधिमुत्सृज्य यजन्ते सा देहिनां स्वभावजा, जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कार इदानीन्तनजन्मारम्भकः स्वभावः । स त्रिविधः सात्त्विको राजसस्तामसश्चेति । तेन जनिता श्रद्धा त्रिविधा भवति सात्त्विकी राजसी तामसी च । कारणानुरूपत्वात्कार्यस्य । या त्वारब्धे जन्मनि शास्त्रसंस्कारमात्रजा विदुषां सा कारणैकरूपत्वादेकरूपा सात्त्विक्येव । न राजसी तामसी चेति प्रथमचकारार्थः । शास्त्रनिरपेक्षा तु प्राणिमात्रसाधारणी स्वभावजा । सैव स्वभावत्रैविध्यात्त्रिविधेत्येवकारार्थः । उक्तविधात्रयसमुच्चयार्थश्चरमश्चकारः । यतः प्राग्भवीयवासनाख्यस्वभावस्याभिभावकं शास्त्रीयं विवेकविज्ञानमनादृतशास्त्राणां देहिनां नास्ति अतस्तेषां स्वभाववशात्त्रिधा भवन्तीं तां श्रद्धां शृणु । श्रुत्वा च देवासुरभावं स्वयमेवावधारयेत्यर्थः ॥२॥ विश्वनाथः भो अर्जुन प्रथमं शास्त्रविधिमुत्सृज्य यजतां निष्ठां शृणु । पश्चात्शास्त्रविधित्यागिनां निष्ठां ते वक्ष्यामीत्याह त्रिविधेति । स्वभावः प्राचीनसंस्कारविशेषस्तस्माज्जाता श्रद्धा । सा च त्रिविधा ॥२॥ बलदेवः एवं पृष्टो भगवानुवाच त्रिविधेति । आलस्यात्क्लेशाच्च शास्त्रविधिमुत्सृज्य ये श्रद्धया देवादीन् यजन्ते देहिनः । सा तेषां स्वभावजा बोध्या प्राक्तनः शुभाशुभसंस्कारः स्वभावस्तस्माज्जातेत्यर्थः । अनादित्रिगुणप्रकृतिसंसृष्टानां देहिनामनादितोऽनावृत्तस्य संसारस्य सात्त्विकत्वादिना त्रैविध्यात्तज्जातश्रद्धापि त्रिविधेत्याह सात्त्विकीत्यादि । स्वभावमन्यथयितुं समर्था खलु सदुपदिष्टशास्त्रजन्या विवेकसंवित्सा तेषां नास्त्यतः स्वभावजा श्रद्धा त्रिविधा भवति । तादृक्शास्त्रजन्या श्रद्धा त्वन्यैव यथा तदुक्तिविधिनैव तदर्थानुष्ठानम् ॥२॥ __________________________________________________________ भगवद्गीता १७.३ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३॥ श्रीधरः ननु च श्रद्धा सात्त्विक्येव सत्त्वकार्यत्वेन त्वयैव श्रीभागवते उद्धवं प्रति निर्दिष्टत्वात् । यथोक्तं शमो दमस्तितिक्षेज्या तपः सत्यं दया स्मृतिः । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दया निर्वृत्तिर्धृतिः ॥[Bह्ড়् ११.२५.२] इत्येताः सत्त्वस्य वृत्तयः । इति । अथ कथं तस्यास्त्रैविध्यमुच्यते । सत्यम् । तथापि रजस्तमोयुक्तपुरुषाश्रयत्वेन रजस्तमोमिश्रितत्वेन सत्त्वस्य त्रैविध्याच्छ्रद्धायापि त्रैविध्यं घटते इत्याहसत्त्वानुरूपेति । सत्त्वानुरूपा सत्त्वतारतम्यानुसारिणी सर्वस्य विवेकिनोऽविवेकिनो लोकस्य श्रद्धा विक्रिअत इत्यर्थः । तदेवाह यो यच्छ्रद्धः यादृशी श्रद्धा यस्य । स एव सः । तादृशश्रद्धायुक्त एव सः । यः पूर्वं सत्त्वोत्कर्षेण सात्त्विकश्रद्धया युक्तः पुरुषः स पुनस्तादृशस्वसंस्कारेण सात्त्विकश्रद्धयायुक्त एव भवति । यस्तु रजस उत्कर्षेण राजसश्रद्धया युक्तः स पुनस्तादृश एव भवति । यस्तु तमस उत्कर्षेण तामसश्रद्धया युक्तः स पुनस् तादृश एव भवति । लोकाचारमात्रेण प्रवर्तमानेष्वेवं सात्त्विकराजसतामसश्रद्धाव्यवस्था । शास्त्रजनितविवेकज्ञानयुक्तानां तु स्वभावविजयेन सात्त्विकी एकैव श्रद्धेति प्रकरणार्थः ॥३॥ मधुसूदनः प्राग्भवीयान्तःकरणगतवासनारूपनिमित्तकारणवैचित्र्येण श्रद्धावैचित्र्यमुक्त्वा तदुपादानकारणान्तःकरणवैचित्र्येणापि तद्वैचित्र्यमाह सत्त्वेति । सत्त्वं प्रकाशशीलत्वात्सत्त्वप्रधानत्रिगुणापञ्चीकृतपञ्चमहाभूतारब्धमन्तःकरणम् । तच्च क्वचिदुद्रिक्तसत्त्वमेव यथा देवानाम् । क्वचिद्रजसाभिभूतसत्त्वं यथा यक्षादीनाम् । क्वचित्तमसाभिभूतसत्त्वं यथा प्रेतभूतादीनाम् । मनुष्याणां तु प्रायेण व्यामिश्रमेव । तच्च शास्त्रीयविवेकज्ञानेनोद्भूतसत्त्वं रजस्तमसी अभिभूय क्रियते । शास्त्रीयविवेकविज्ञानशून्यस्य तु सर्वस्य प्राणिजातस्य सत्त्वानुरूपा श्रद्धा सत्त्ववैचित्र्याद्विचित्रा भवति, सत्त्वप्रधानेऽन्तःकरणे सात्त्विकी । रजःप्रधाने तस्मिन् राजसी तमःप्रधाने तु तस्मिंस्तामसीति । हे भारत महाकुलप्रसूत ज्ञाननिरतेति वा शुद्धसात्त्विकत्वं द्योतयति । यत्त्वया पृष्टं तेषां निष्टा केति तत्रोत्तरं शृणु । अयं शास्त्रीयज्ञानशून्यः कर्माधिकृतः पुरुषस्त्रिगुणान्तःकरणसम्पिण्डितः श्रद्धामयः प्राचुर्येणास्मिन् श्रद्धा प्रकृतेति तत्प्रस्तुतवचने मयट् । अनन्यमयो यज्ञ इतिवत् । अतो यो यच्छ्रधो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव स सात्त्विको राजसस्तामसो वा । श्रद्धयैव निष्ठा व्याख्यातेत्यभिप्रायः ॥३॥ विश्वनाथः सत्त्वमन्तःकरणं त्रिविधं सात्त्विकं राजसं तामसं च । तदनुरूपा सात्त्विकान्तःकरणानां सात्त्विक्येव श्रद्धा । राजसान्तःकरणानां राजस्येव । तामसान्तःकरणानां तामस्येवेत्यर्थः । यच्छ्रद्धो यस्मिन् यजनीये देवेऽसुरे राक्षसे वा श्रद्धावान् यो भवति । स स एव भवति तत्तच्छब्देनैव व्यपदिश्यत इत्यर्थः ॥३॥ बलदेवः यद्यपि श्रद्धा सत्त्वगुणवृत्तिस्तथाप्यन्तःकरणधर्मस्य स्वभावस्यान्तःकरणस्य च धर्मिणस्त्रैविध्यात्तदुदितायास्तस्यास्त्रैविध्यं सिद्ध्येदिति भावेनाह सत्त्वानुरूपेति । सत्त्वमन्तःकरणं त्रिगुणात्मकं तदनुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति । सत्त्वप्रधानान्तःकरणस्य श्रद्धा सात्त्विकी । रजःप्रधानान्तःकरणस्य तु राजसी । तमःप्रधानान्तःकरणस्य तु श्रद्धा तामसीति । अतोऽयं पूज्यपूजकरूपो लौकिकः पुरुषः श्रद्धामयस्त्रिविधश्रद्धाप्रचुरो यः पुरुषो यच्छ्रद्धो यस्मिन् पूज्ये देवादौ यक्षादौ प्रेतादौ च श्रद्धावान् भवति । स पूजकोऽपि स एव तत्तच्छब्देन व्यपदेश्य पूज्यगुणवान् पूजक इत्यर्थः ॥३॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥४॥ श्रीधरः सात्त्विकादिभेदमेव कार्यभेदेन प्रपञ्चयति यजन्त इति । सात्त्विका जनाः सत्त्वप्रकृतीन् देवानेव यजन्ते पूजयन्ति । राजसास्तु रजःप्रकृतीन् यक्षान् रक्षसांश्च यजन्ते । एतेभ्योऽन्ये विलक्षणास्तामसा जनास्तामसानेव प्रेतान् भूतगणांश्च यजन्ते । सत्त्वादिप्रकृतीनां तत्तद्देवादीनां पूजारुचिभिस्तत्तत्पूजकानां सात्त्विकादित्वं ज्ञातव्यमित्यर्थः ॥४॥ मधुसूदनः श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति । केनोपायेन सा ज्ञायतामित्यपेक्षिते देवपूजादिकार्यलिङ्गेनानुमेयेत्याह यजन्त इति । जनाः शास्त्रीयविवेकहीना ये स्वाभाविक्या श्रद्धया देवान् वसुरुद्रादीन् सात्त्विकान् यजन्ते तेऽन्ये सात्त्विका ज्ञेयाः । ये च यक्षान् कुवेरादीन् रक्षांसि च राक्षसान्निरृतिप्रभृतीन् राजसान् यजन्ते तेऽन्ये राजसा ज्ञेयाः । ये च प्रेतान् विप्रादयः स्वधर्मात्प्रच्युता देहपातादूर्ध्वं वायवीयं देहमापन्ना उल्कामुखकटपूतनादिसंज्ञाः प्रेता भवन्तीति मनूक्तान् पिशाचविशेषान् वा भूतगणांश्च सप्तमातृकादींश्च तामसान् यजन्ते तेऽन्ये तामसा ज्ञेयाः । अन्य इति पदं त्रिष्वपि वैलक्षण्यद्योतनाय सम्बध्यते ॥४॥ विश्वनाथः उक्तमर्थं स्पष्टयति सात्त्विकान्तःकरणाः सात्त्विक्या श्रद्धया सात्त्विकशास्त्रविधिना सात्त्विकान् देवानेव यजन्ते । देवेष्वेव श्रद्धावत्त्वाद्देवा एवोच्यन्ते । एवं राजसा राजसान्तःकरणा इत्यादि विवरितव्यम् ॥४॥ बलदेवः कार्यभेदेन सात्त्विकादिभेदं प्रपञ्चयति यजन्त इति । शास्त्रीयविवेकसंविद्विहीना ये जनाः स्वभावजया श्रद्धया देवान् सात्त्विकान् वसुरुद्रादीन् यजन्ते तेऽन्ये राजसाः । ये प्रेतान् भूतगणांश्च तामसा यजन्ते तेऽन्ये तामसाः । द्विजाः स्वधर्मविभ्रष्टा देहपातोत्तरलब्धवायवीयदेहा उल्कामुखकटपूतनादिसंज्ञाः प्रेता मनूक्ताः पिशाचविशेषा वेति व्याख्यातारश्चात्सप्तमातृकादयः । एवमालस्यात्त्यक्तवेदविधीनां स्वभावान् सात्त्विकाद्या निरूपिताः । एते च बलवद्वैदिकसत्प्रसङ्गात्स्वभावान् विजित्य कदाचिद्वेदेऽप्यधिकृतो भवन्तीति बोध्यम् ॥४॥ __________________________________________________________ भगवद्गीता १७.५६ अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥५॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥ श्रीधरः राजसतामसेष्वपि पुनर्विशेषान्तरमाह अशास्त्रविहितमिति द्वाभ्याम् । शास्त्रविधिमजानन्तोऽपि केचित्प्राचीनपुण्यसंस्कारेण उत्तमाः सात्त्विका एव भवन्ति । केचिन्मध्यमा राजसा भवन्ति । अधमास्तु तामसा भवन्ति । ये पुनरत्यन्तं मन्दभाग्यास्ते गतानुगत्या पाषण्डसङ्गेन च तदाचारानुवर्तिनः सन्तोऽशास्त्रविहितं घोरं भूतभयङ्करं तपस्तप्यन्ते कुर्वन्ति । तत्र हेतवः दम्भाहङ्काराभ्यां संयुक्ताः । तथा कामोऽभिलाषः । राग आसक्तिः । बलमाग्रहः । एतैरन्विताः सन्तः । तानासुरनिश्चयान् विद्वीत्युत्तरेणान्वयः ॥५॥ किं च कर्शयन्त इति । शरीरस्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तो वृथैव उपवासादिभिः कृशं कुर्वन्तोऽचेतसोऽविवेकिनः । मां चान्तर्यामितयान्तःशरीरस्थं देहमध्ये स्थितं मदाज्ञालङ्घनेनैव कर्शयन्तः । एवं ये तपश्चरन्ति तानासुरनिश्चयान् । आसुरोऽतिक्रूरो निश्चयो येषां तान् विद्धि ॥६॥ मधुसूदनः एवमनादृतशास्त्राणां सत्त्वादिनिष्ठा कार्यतो निर्णीता । तत्र केचिद्राजसतामसा अपि प्राग्भवीयपुण्यपरिपाकात्सात्त्विका भूत्वा शास्त्रीयसाधनेऽधिक्रियन्ते । ये तु दुराग्रहेण दुर्दैवपरिपाकप्राप्तदुर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाद्भ्रष्टा असन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिन एवेत्याह द्वाभ्याम् । अशास्त्रविहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितमशास्त्रेण बुद्धाद्यागमेन बोधितं वा घोरं परस्यात्मनः पीडाकरं तपस्तप्तशिलारोहणादि तप्यन्ते कुर्वन्ति ये जनाः । दम्भो धार्मिकत्वख्यापनमहंकारोऽहमेव श्रेष्ठ इति दुरभिमानस्ताभ्यां सम्यग्युक्ताः, योगस्य सम्यक्त्वमनायासेन वियोगजननासामर्थ्यं कामे काम्यमानविषये यो रात्गस्तन्निमित्तं बलमत्य्ग्रदुःखसहनसामर्थ्यं तेनान्विताः । कामो विषयेऽभिलाषः । रागः सदातदभिनिविष्टत्वरूपोऽभिष्वङ्गः । बलमवश्यमिदं साधयिष्यामीत्याग्रहः । तैरन्विता इति वा । अत एव बलद्दुःखदर्शनेऽप्यनिवर्तमानाः, कर्शयन्तः कृशीकुर्वन्तो वृथोपवासादिना शरीरस्थं भूतग्रामं देहेन्द्रियसंघाताकारेण परिणतं पृथिव्यादिभूतसमुदायमचेतसो विवेकशून्या मां चान्तःशरीरस्थं भोक्तृरूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव । माम अन्तर्यामित्वेन शरीरान्तःस्थितं बुद्धितद्वृत्तिसाक्षिभूतमीश्वरमाज्ञालङ्घनेन कर्शयन्त इति वा । तानैहिकसर्वभोगविमुखान् परत्र चाधमगतिभागिनः सर्वपुरुषार्थभ्रष्टानासुरनिश्चयानासुरो विपर्यासरूपो वेदार्थविरोधी निश्चयो येषां तान्मनुष्यत्वेन प्रतीयमानानप्यसुरकार्यकारित्वादसुरान् विद्धि जानीहि परिहरणाय । निश्चयस्यासुरत्वात्तत्पूर्विकाणां सर्वासामन्तःकरणवृत्तीनामासुरत्वम् । असुरत्वजातिरहितानां च मनुष्याणां कर्मणैवासुरत्वात्तानसुरान् विद्धीति साक्षान्नोक्तमिति च द्रष्टव्यम् ॥५६॥ विश्वनाथः यस्त्वया पृष्ठं ये शास्त्रविधिमुत्सृज्य कामभोगरहिताः श्रद्धया यजन्ते तेषां का निष्ठा इति । तस्योत्तरमधुना शृण्वित्याह अशास्त्रेति द्वाभ्याम् । घोरं प्राणिभयङ्करं तपस्तप्यन्ते कुर्वन्तीत्युपलक्षणमिदं जपयागादिकमप्यशास्त्रीयं कुर्वन्ति । कामाचरणराहित्यं श्रद्धान्वितत्वं च स्वत एव लभ्यते । दम्भाहङ्कारसंयुक्ता इति । दम्भाहङ्काराभ्यां विना शास्त्रविध्युल्लङ्घनानुपपत्तेः । कामः स्वस्याजरामरत्वराज्याद्यभिलाषो रागस्तपस्यासक्तिर्बलं हिरण्यकशिपुप्रभृतीनामिव तपःकरणसामर्थ्यम् । तैरन्विताः शरीरस्थम् अयम्भकत्वेन देहस्थितम् । भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः कृशीकुर्वन्तो मां च मदंशभूतं जीवं च दुःखयन्तः । आसूयनिश्चयानसुराणामेव निष्ठायां स्थितामित्यर्थः ॥५६॥ बलदेवः वेदबाह्यानां कदाचिदपि दुर्गतेर्निस्तारो नेति पूर्वाध्यायोक्तं दृढयन्नाह अशास्त्रेति द्वाभ्याम् । अशास्त्रेण वेदविरुद्धेन स्वागमेन विहितं घोरं परपीडकं तपो ये तप्यन्ते कुर्वन्ति कामरागो विषयस्पृहा बलं च मया शक्यमेतत्सिद्धैः कर्तुमिति दुराग्रहः शरीरस्थमारम्भकतया शरीरं स्थितं भूतग्रामं पृथिव्यादिसङ्घातं कर्षयन्तो वृथोपवासादिना कृशं कुर्वन्तोऽन्तःशरीरस्थं शरीरमध्यगतान्तर्यामिणं मां चावज्ञया कर्षयन्तोऽचेतसः शास्त्रीयविवेकसंविद्विहीनास्तान् वेदबाह्यानासुरनिश्चयान्निश्चयेनासुरान् विद्धीति पूर्वोक्तानां तेषां दुर्गतिरवर्जनीयैवेति भावः । स्वभावजया श्रद्धया यक्षरक्षःप्रेतादीन् यजतां बलवद्वैदिकसदनुग्रहे सति शास्त्रीयश्रद्धयासुरभावविनाशः स्यादेव । देवान् यजतां तु वस्तुतः सात्त्विकत्वात्तदनुग्रहे सति शास्त्रीया सुलभेति स्थितम् ॥५६॥ __________________________________________________________ भगवद्गीता १७.७ आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥७॥ श्रीधरः आहारादिभेदादपि सात्त्विकादिभेदं दर्शयितुमाह आहारस्त्वित्यादित्रयोदशभिः । सर्वस्यापि जनस्य य आहारोऽन्नादि स तु यथायथं त्रिविधः प्रियो भवति । तथा यज्ञतपोदानानि च त्रिविधानि भवन्ति तेषां वक्ष्यमानं भेदमिमं शृणु । एतच्च राजसतामसाहारयज्ञादिपरित्यागेन सात्त्विकाहारयज्ञादिसेवया सत्त्ववृद्धौ यत्नकर्तव्य इत्येतदर्थं कथ्यते ॥७॥ मधुसूदनः ये सात्त्विकास्ते देवा ये तु राजसास्तामसाश्च ते विपर्यस्तत्वादसुरा इति स्थिते सात्त्विकानामादानाय राजसतामसानां हानाय चाहारयज्ञतपोदानानां त्रैविध्यमाह आहार इति । न केवलं श्रद्धैव त्रिविधा । आहारोऽपि सर्वस्य प्रियस्त्रिविध एव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्यां विधाया असंभवात् । यथा दृष्टार्थ आहारस्त्रिविधस्तथा यज्ञतपोदानान्यदृष्टार्थान्यपि त्रिविधानि । तत्र यज्ञं व्याख्यास्यामो द्रव्यदेवतात्यागः इति कल्पकारैर्देवतोद्देशेन द्रव्यत्यागो यज्ञ इति निरुक्तः । स च यजतिना जुहोतिना च चोदितत्वेन यागो होमश्चेति द्विविध उत्तिष्ठद्धोमा वषट्कारप्रयोगान्ता याज्यापुरोऽनुवाक्यावन्तो यजतय उपविष्टहोमः स्वाहाकारप्रयोगान्ता याज्यापुरोऽनुवाक्यारहिता जुहोतय इति कल्पकारैर्व्याख्यातो यज्ञशब्देनोक्तः । तपः कायेन्द्रियशोषणं कृच्छ्रचान्द्रायणादि । दानं परस्वत्वापत्तिफलकः स्वस्वत्वत्यागः । तेषामाहारयज्ञतपोदानानां सात्त्विकराजसतामसभेदं मया व्याख्यायमानमिमं शृणु ॥७॥ विश्वनाथः तदेवं ये शास्त्रविधित्यागिनः कामचारेण वर्तन्ते पूर्वाध्यायोक्ता ये चास्मिन्नध्याये आसुरशास्त्रविधिना यक्षरक्षःप्रेतादीन् यजन्ते, ये चाशास्त्रीयं तपआदिकं कुर्वन्ति ते सर्वे आसुरसर्गमध्यगता एव भवन्तीति प्रकरणार्थः । तथाप्याहारादीनां वक्ष्यमाणानां त्रैविध्यात्तद्वतां यथायोगं दैवमासुरं च सर्गं स्वयमेव विविच्य जानीत्याह आहारस्त्वित्यादि त्रयोदशभिः ॥७॥ बलदेवः एवं स्थिते तदाहारादीनामपि त्रैविध्यमाह आहारस्त्विति । श्रद्धावत्सर्वस्य प्रियोऽन्नादिराहारोऽपि त्रिविधो भवति । एवं यज्ञादीनि च त्रिविधानि । तेषामाहारादीनां चतुर्णाम् ॥७॥ __________________________________________________________ भगवद्गीता १७.८ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥ श्रीधरः तत्राहारत्रैविध्यमाह आयुरिति त्रिभिः । आयुर्जीवितम् । सत्त्वमुत्साहः । बलं शक्तिः । आरोग्यं रोगराहित्यम् । सुखं चित्तप्रसादः । प्रीतिरभिरुचिः । आयुरादीनां विवर्धनाः विशेषेण वृद्धिकराः । ते च रस्या रसवन्तः । स्निग्धाः स्नेहयुक्ताः । स्थिरा देहे सारांशेन चिरकाल्यावस्थायिनः । हृद्या दृष्टिमात्रादेव हृदयङ्गमाः । एवम्भूता आहारा भक्ष्यभोज्यादयः सात्त्विकप्रियाः ॥८॥ मधुसूदनः आहारयज्ञतपोदानानां भेदः पञ्चदशभिर्व्याख्यायते । तत्राहारभेद आयुरिति त्रिभिः । आयुश्चिरञ्जीवनं सत्त्वं चित्तधैर्यं बलवति दुःखेऽपि निर्विकारत्वापादकं, बलं शरीरसामर्थ्यं स्वोचिते कार्ये श्रमाभावप्रयोजकम् । आरोग्यं व्याध्यभावः । सुखं भोजनानन्तराह्लादस्तृप्तिः । प्रीतिर्भोजनकालेऽनभिरुचिराहित्यमिच्छौत्कट्यं तेषां विवर्धना । विशेषेण वृद्धिहेतवः । रस्या आस्वाद्या मधुररसप्रधानाः । स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः । स्थिरा रसाद्यंशेन शरीरे चिरकालस्थायिनः । हृद्या हृदयङ्गमा दुर्गन्धाशुचित्वादिदृष्टादृष्टदोषशून्याः । आहाराश्चर्व्यचोष्यलेह्यपेयाः सात्त्विकानां प्रियाः । एतैर्लिङ्गैः सात्त्विक ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत आदेया इत्यर्थः ॥८॥ विश्वनाथः सात्त्विकाहारवतामायुर्वर्धत इति प्रसिद्धः । सत्त्वमुत्साहः । रस्या इति केवल गुडादीनां रस्यत्वेऽपि रूक्षत्वमत आह स्निग्धा इति । दुग्धफेनादीनां रस्यत्वस्निग्धत्वेऽपि अस्थैर्यमत आह स्थिरा इति । पनसफलादीनां रस्यत्वे स्निग्धत्वस्थिरत्वेऽपि हृदुदराद्यहितत्वमत आह हृद्या हृदुदरहिता इति । तेन सगव्यशर्कराशालिगोधूमान्नादय एव रस्यत्वादिचतुष्टयगुणवत्त्वात्सात्त्विकलोकप्रिया ज्ञेयास्तेषां प्रियत्वे सत्येव सात्त्विकत्वं च ज्ञेयम् । किं च गुणचतुष्टयवत्त्वेऽपि अपावित्र्ये सति सात्त्विकप्रियतादर्शनादत्र पवित्रा इत्यपि विशेषणं देयम् । तामसप्रियेष्वमेध्यपददर्शनात् ॥८॥ बलदेवः तत्र सात्त्विकाहारमाह आयुरि इति । आयुश्चिरजीवितम् । सत्त्वं चित्तधैर्यम् । बलं देहसामर्थ्यम् । सुखं तृप्तिः । प्रीतिरभिरुचिः । एतासां विवर्धनाः रम्यत्वादिगुणवन्तः सगव्यशर्कराः शालिगोधूमादयः सात्त्विकानां प्रियास्तैरुपादेया इत्यर्थः । रम्या इति नीरसानां चणकादीनाम् । स्निग्धा इति रुक्षाणां गुडादीनाम् । स्थिरा इत्यस्थिराणां दुग्धफेनादीनाम् । हृद्येत्यहृद्यानां पनसफलादीनां च व्यावृत्तिः । क्षुदुदराद्यहितत्वमहृद्यत्वम् । अत्र पवित्रा इति ज्ञेयम् । तामसप्रियेष्वमेध्यपददर्शनात् ॥८॥ __________________________________________________________ भगवद्गीता १७.९ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९॥ श्रीधरः तथा कट्विति । अतिशब्दः कट्वादिषु सप्तस्वपि सम्बध्यते । तेनातिकटुर्निम्बादिः । अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः । अतितीक्ष्णो मरिचादिः । अतिरूक्षः कङ्गुकोद्रवादिः । अतिविदाही सऋषपादिः । अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः । दुःखं तात्कालिकं हृदयसन्तापादि । शोकः पश्चाद्भाविदौर्मनस्यम् । आमयो रोगः । एतान् प्रददाति प्रयच्छन्तीति तथा ॥९॥ मधुसूदनः अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः । कटुस्तिक्तः । कटुरसस्य तीक्ष्णशब्देनोक्तत्वात् । तत्रातिकटुर्निम्बादिः । अत्यम्लातिलवणात्युष्णाः प्रसिद्धः । अतितीक्ष्णो मरिचादिः । अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः । अतिविदाही सन्तापको राजिकादिः । दुःखं तात्कालिकीं पीडाम् । शोकं पश्चाद्भाविदौर्मनस्यम् । आमयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः । एतैर्लिङ्गैः राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः ॥९॥ विश्वनाथः अतिशब्दः कट्वादिषु सप्तस्वपि सम्बध्यते । अतिकटुर्निम्बादिः । अत्यम्लवणोष्णः प्रसिद्ध एव । अतितीक्ष्णो मूलिकाविषादिर्मरीच्याद्या वा । अतिरूक्षो हिङ्गुकोद्रवादिः । विदाही दाहकरो भृष्टचणकादिः । एते दुःखादिप्रदाः । तत्र दुःखं तात्कालिको रसनाकण्ठादिसन्तापः । शोकः पश्चाद्भाविदौर्मनस्यम् । आमयो रोगः ॥९॥ बलदेवः राजसाहारमाह कट्विति । सप्तस्वतिशब्दो योज्यः । अतिकटुरिति तिक्तो निम्बादिर्न च मरिचादिस्तस्य तीक्ष्णशब्देनोक्तेरत्यम्लोऽतिलवणोऽत्युष्णश्च । ख्यातोऽतितीक्ष्णो मरीच्यादिरतिरुक्षः कङ्गुकादिरतिदाही राजिकादिः । एते राजसस्येष्टाः, सात्त्विकानां तु हेयाः । दुःखं तात्कालिकं जिह्वा कण्ठादिशोषणजम् । शोको दौर्मनस्यं पाश्चात्यमामयो रुधिरकोपः । __________________________________________________________ भगवद्गीता १७.१० यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥ श्रीधरः तथा यातयाममिति । यातो यामः प्रहरो यस्य पक्वस्यौदनादेस्तद्यातयामम् । शैत्यावस्थां प्राप्तमित्यर्थः । गतरसं निष्पीडितसारम् । पूति दुर्गन्धम् । पर्यूषितं दिनान्तरपक्वम् । उच्छिष्टमन्यभुक्तावशिष्टम् । अमेध्यमभक्ष्यं कलञ्ज्यादि । एवम्भूतं भोजनं तामसस्य प्रियम् ॥१०॥ मधुसूदनः यातयाममर्धपक्वं निर्वीर्यस्य गतरसपदेनोक्तत्वादिति भाष्यम् । गतरसं विरसतां प्राप्तं शुष्कम् । यातयामं पक्वं सत्प्रहरादिव्यवहितमोदनादि शैत्यं प्राप्तम् । गतरसं उद्धृतसारं मथितदुग्धादीत्यन्ये । पूति दुर्गन्धम् । पर्यूषितं पक्वं सद्रात्र्यन्तरितम् । चेन तत्कालोन्मादकरं धत्तूरादि समुच्चीयते । यदतिप्रसिद्धं दुष्टत्वेनोच्छिष्टं भुक्तावशिष्टम् । अमेध्यमयज्ञार्हमशुचि मांसादि । अपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते । एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदूरादुपेक्षणीयमित्यर्थः । एतादृशभोजनस्य दुःखशोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतो नोक्तम् । अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः । कट्वादिवर्गो राजसः । यातयामादिवर्गस्तामस इत्युक्तमाहारवर्गत्रयम् । तत्र सात्त्विकवर्गविरोधित्वमितरवर्गद्वये द्रष्टव्यम् । तथा ह्यतिकटुत्वादिकं रस्यत्वविरोधित्वात्स्थिरत्वविरोधिनी । अत्युष्णत्वादिकं हृद्यत्वविरोधि । आमयप्रदत्वमायुःसत्त्वबलारोग्यविरोधि । दुःखशोकअप्रदत्वं सुखप्रीतिविरोधि । एवं सात्त्विकवर्गविरोधित्वं राजसवर्गे स्पष्टम् । तथा तामसवर्गेऽपि गतरसत्वयातयामत्वपर्युषितत्वानि यथासम्भवं रस्यत्वस्निघ्धत्वस्थिरत्वविरोधीनि । पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्वविरोधीनि । आयुःसत्त्वादिविरोधित्वं तु स्पष्टम् एव । राजसवर्गे दृष्टविरोधमात्रं तामसवर्गे तु दृष्टादृष्टविरोध इत्यतिशयः ॥१०॥ विश्वनाथः यातो यामः प्रहरो यस्य पक्वस्यौदनादेस्तद्यातयामं शैत्यावस्थां प्राप्तमित्यर्थः । गतरसं गतस्वाभाविकरसं निष्पीडितरसं पक्वाम्रत्वगष्ट्यादिकं वा । पूति दुर्गन्धम् । पर्यूषितं दिनान्तरपक्वम् । उच्छिष्टं गुर्वादिभ्योऽन्येषां भुक्तावशिष्टम् । अमेध्यमभक्ष्यं कलज्ञादि । ततश्चैवं पर्यालोच्य स्वहितैषिभिः सात्त्विक आहारः सेव्य इति भावः । वैष्णवैस्तु सोऽपि भगवदनिवेदितस्त्याज्य एव । भगवन्निवेदितमन्नादिकं तु निर्गुणभक्तलोकप्रियमिति श्रीभागवताज्ज्ञेयम् ॥१०॥ बलदेवः तामसाहारमाह यातेति । यातोऽतिक्रान्तो यामः प्रहरो यस्य राद्धस्यान्नादेस्तद्यातयामम् । गतरसं वैरस्यवत् । पूतिः दुर्गन्धम् । पर्युषितं पूर्वेऽह्नि राद्धमुच्छिष्टं गुरोरन्येषां भुक्तावशिष्टममेध्यमपवित्रं कलञ्जादि । ईदृग्भोजनं तामसानां प्रियं सात्त्विकानां त्वतिदूरतो हेयम् ॥१०॥ __________________________________________________________ भगवद्गीता १७.११ अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥११॥ श्रीधरः यज्ञोऽपि त्रिविधः । तत्र सात्त्विकं यज्ञमाह अफलाकाङ्क्षिभिरिति । फलाकाङ्क्षारहितैः पुरुषैर्विधिनादिष्ट आवश्यकतया विहितो यो यज्ञ इज्यतेऽनुष्ठीयते स सात्त्विको यज्ञः । कथमिज्यते । यष्टव्यमेवेति । यज्ञानुष्ठानमेव कार्यम् । नान्यत्फलं साधनीयमित्येवं मनः समाधायैकाग्रं कृत्वेत्यर्थः ॥११॥ मधुसूदनः इदानीं क्रमप्राप्तं त्रिविधं यज्ञमाह अफलेति त्रिभिः । अग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमादिर्यज्ञो द्विविधः काम्यो नित्यश्च । फलसंयोगेन चोदितः काम्यः सर्वाङ्गोपसंहारेणैव मुख्यकल्पेनानुष्ठेयः । फलसंयोगं विना जीवनादिनिमित्तसंयोगेन चोदितः सर्वाङ्गोपसंहारासम्भवे प्रतिनिध्याद्युपादानेनामुख्यकल्पेनाप्यनुष्ठेयो नित्यः । तत्र सर्वाङ्गोपसंहारासम्भवेऽपि प्रतिनिधिमुपादायावश्यं यष्टव्यमेव प्रत्यवायपरिहारायायावश्यकजीवनादिनिमित्तेन चोदितत्वादिति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिरन्तःकरणशुद्ध्यर्थितया काम्यप्रयोगविमुखैर्विधिदृष्टो यथाशास्त्रं निश्चितो यो यज्ञ इज्यतेऽनुष्ठीयते स यथाशास्त्रमन्तःकरणशुद्ध्यर्थमनुष्ठीयमानो नित्यप्रयोगः सात्त्विको ज्ञेयः ॥११॥ विश्वनाथः अथ यज्ञस्य त्रैविध्यमाह अफलाकाङ्क्षिभिरिति । फलाकाङ्क्षाराहित्ये कथं यज्ञे प्रवृत्तिरत आह यष्टव्यमेवेति । स्वानुष्ठेयत्वेन शास्त्रोक्तत्वादवश्यकर्तव्यमेतदिति मनः समाधाय ॥११॥ बलदेवः अथ यज्ञत्रैविध्यमाह अफलेति त्रिभिः । अफलाकाङ्क्षिभिः फलेच्छाशून्यैर्यो यज्ञ इज्यते क्रियते विधिदृष्टो विधिवाक्याज्जातः स सात्त्विकः । ननु फलेच्छां विना तत्र कथं प्रवृत्तिस्तत्राह यष्टव्यमेवेति । मां प्रति वेदेनोक्तत्वात्तत्यजनमेव कार्यं, न तु तेन फलं साध्यमिति मनः समाधायैकाग्रं कृत्वेत्यर्थः ॥११॥ __________________________________________________________ भगवद्गीता १७.१२ अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥ श्रीधरः राजसं यज्ञमाह अभिसन्धायेति । फलमभिसन्धायोद्दिश्य तु यदिज्यते यज्ञः क्रियते । दम्भार्थं च स्वमहत्त्वख्यापनार्थं च । तं यज्ञं राजसं विद्धि ॥१२॥ मधुसूदनः फलं काम्यं स्वर्गादि अभिसन्धायोद्दिश्य न त्वन्तःकरणशुद्धिः । तुर्नित्यप्रयोगवैलक्षण्यसूचनार्थः । दम्भो लोके धार्मिकत्वख्यापनं तदर्थम् । अपि चैवेति विकल्पसमुच्चयाभ्यां त्रैविध्यसूचनार्थम् । पारलौकिकं फलमभिसन्धायैवादम्भार्थत्वेऽपि पारलौकिकफलानभिसन्धानेऽपि दम्भार्थमेवेति विकल्पेन द्वौ पक्षौ । पारलौकिकफलार्थमप्यैहलौकिकदम्भार्थमपीति समुच्चयेनैकः पक्षः । एवं दृष्टादृष्टफलाभिसन्धिनान्तःकरणशुद्धिमनुद्दिश्य यदिज्यते यथाशास्त्रं यो यज्ञोऽनुष्ठीयते तं यज्ञं राजसं विद्धि हानाय । हे भरतश्रेष्ठेति योग्यत्वसूचनम् ॥१२॥ विश्वनाथः णोथिन्ग् ॥१२॥ बलदेवः फलं स्वर्गादिकमभिसन्धाय यदिज्यते दम्भार्ह्तं वा स्वमहिमख्यापनाय, तं यज्ञं राजसं विद्धि ॥१२॥ __________________________________________________________ भगवद्गीता १७.१३ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥ श्रीधरः तामसं यज्ञमाह विधिहीनमिति । विधिहीनं शास्त्रोक्तविधिशून्यमसृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितमन्नं यस्मिंस्तम् । मन्त्रैर्हीनम् । यथोक्तदक्षिणारहितं श्रद्धाशून्यं च यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः ॥१३॥ मधुसूदनः यथाशास्त्रबोधितविपरीतमन्नदानहीनं स्वरतो वर्णतश्च मन्त्रहीनं यथोक्तदक्षिणाहीनमृत्विग्द्वेषादिना श्रद्धारहितं तामसं यज्ञं परिचक्षते शिष्टाः । विधिहीनत्वाद्येकैकविशेषणः पञ्चविधः सर्वविशेषणसमुच्चयेन चैकविध इति षट् । द्वित्रिचतुर्विशेषणसमुच्चयेन च बहवो भेदास्तामसयज्ञस्य ज्ञेयाः । राजसे यज्ञेऽन्तःकरणशुद्ध्यभावेऽपि फलोत्पादकमपूर्वमस्ति यथाशास्त्रमनुष्ठानात् । तामसे त्वयथाशास्त्रानुष्ठानान्न किमप्यपूर्वमस्तीत्यतिशयः ॥१३॥ विश्वनाथः असृष्टान्नमन्नदानरहितम् ॥१३॥ बलदेवः विधीति असृष्टान्नमन्नदानरहितं मन्त्रहीनं स्वरतो वर्णतश्च हीनेन मन्त्रणोपेतं श्रद्धाविरहितं ऋत्विग्विद्वेषात् ॥१३॥ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१४॥ श्रीधरः तपसः सात्त्विकादिभेदं दर्शयितुं प्रथमं तावत्शारीरादिभेदेन तस्य त्रैविध्यमाह देवेत्यादि त्रिभिः । तत्र शारीरमाह देवेति । प्राज्ञा गुरुव्यक्तिरिक्ता अन्येऽपि तत्त्वविदः । देवब्राह्मणादिपूजनं शौचादिकं च शारीरं शरीरनिर्वर्त्यं तप उच्यते ॥१४॥ मधुसूदनः क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं कथयितुं शारीरवाचिकमानसभेदेन तस्य त्रविध्यमाह त्रिभिः देवेति । देवा ब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः । द्विजा द्विजोत्तमा ब्राह्मणाः । गुरवः पितृमात्राचार्यादयः । प्राज्ञाः पण्डिताः विदितवेदतदुपकरणार्थाः । तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्रम् । शौचं मृज्जलाभ्यां शरीरशोधनम् । आर्जवमकौटिल्यं भावसंशुद्धिशब्देन मानसे तपसि वक्ष्यति । शारीरं त्वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिशालित्वम् । ब्रह्मचर्यं निषिद्धमैथुननिवृत्तिः । अहिंसाशास्त्रीयप्राणिपीडनाभावः । चकारादस्तेयापरिग्रहावपि । शारीरं शरीरप्रधानैः कर्त्रादिभिः साध्यं न तु केवलेन शरीरेण । पञ्चैते तस्य हेतव इति हि वक्ष्यति । इत्थं शारीरं तप उच्यते ॥१४॥ विश्वनाथः तपसस्त्रैविध्यं वदन प्रथमं सात्त्विकस्य तपसस्त्रैविध्यमाह देवेत्यादि त्रिभिः ॥१४॥ बलदेवः क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं वक्तुं तस्यादौ शारीरादिभावेन त्रैविध्यमाह देवेति त्रिभिः । देवा वसुरुद्रादयो द्विजा ब्राह्मणश्रेष्ठा गुरवो मातृपितृदेशिकाः प्राज्ञा विदितवेदवेदाङ्गाः परेऽत्र तेषां पूजनम् । शौचं द्विविधमुक्तम् । आर्जवं विहितनिषिद्धयोरैक्यरूप्येण प्रवृत्तिनिवृत्तत्वम् । ब्रह्मचर्यं विहितमैथुनं च । एतच्छारीरं शरीरनिर्वर्त्यं तपः ॥१४॥ __________________________________________________________ भगवद्गीता १७.१५ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥ श्रीधरः वाचिकं तप आह अनुद्वेगकरमिति । उद्वेगं भयं न करोतीत्यनुद्वेगकरं वाक्यम् । सत्यं श्रोतुः प्रियम् । हितं च परिणामे सुखकरम् । स्वाध्यायाभ्यसनं वेदाभ्यासश्च वाङ्मयं वाचा निर्वर्त्यं तपः ॥१५॥ मधुसूदनः अनुद्वेगकरं न कस्यचिद्दुःखकरं, सत्यं प्रमाणमूलमबाधितार्थम् । प्रियं श्रोतुस्तत्कालश्रुतिसुखं हितं परिणामे सुखकरम् । चकारो विशेषणानां समुच्छयार्थः । अनुद्वेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं न त्वेकेनापि विशेषणेन न्यूनम् । यद्वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्यादि तद्वाङ्मयं वाचिकं तपः शारीरवत् । स्वाध्यायाभ्यसनं च यथाविधि वेदाभ्यासश्च वाङ्मयं तप उच्यते । एवकारः प्राग्विशेषणसमुच्चयावधारणे व्याख्यातव्यः ॥१५॥ विश्वनाथः अनुद्वेगकरं सम्बोध्यभिन्नानामप्युनुद्वेजकम् ॥१५॥ बलदेवः अनुद्वेगकरमुद्वेगं भयं कस्यापि यन्न करोति । सत्यं प्रमाणिकम् । श्रोतुः प्रियम् । परिणामे हितं च । एतद्विशेषणचतुष्टयवद्वाक्यं तथा स्वाध्यायस्य वेदाभ्यसनं च वाङ्मयं वाचा निर्वर्त्यं तपः ॥१५॥ __________________________________________________________ भगवद्गीता १७.१६ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६॥ श्रीधरः मानसं तप आह मनःप्रसाद इति । मनसः प्रसादः स्वच्छता । सौमत्वमक्रूरता । मौनं मुनेर्भावः । मननमित्यर्थः । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भावसंशुद्धिर्व्यवहारे मायाराहित्यम् । इत्येतन्मानसं तपः ॥१६॥ मधुसूदनः मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्यम् । सौम्यत्वं सौमस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च । मौनं मुनिभाव एकाग्रतयात्मचिन्तनं निदिध्यासनाख्यं वाक्संयमहेतुर्मनःसंयमो मौनमिति भाष्यम् । आत्मविनिग्रह आत्मनो मनसो विशेषेण सर्ववृत्तिनिग्रहो निरोधसमाधिरसम्प्रज्ञातः । भावस्य हृदयस्य शुद्धिः कामक्रोधलोभादिमलनिवृत्तिः । पुनरशुद्ध्युत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः । परैः सह व्यवहारकाले मायाराहित्यं सेति भाष्यम् । इत्येतदेवंप्रकारं तपो मानसमुच्यते ॥१६॥ विश्वनाथः णोथिन्ग्. बलदेवः मनसः प्रसादः वैमल्यं विषयस्मृत्यवैयग्र्यम् । सौमत्वमक्रौर्यं सर्वसुखेच्छ्रुत्वम् । मौनमात्म मननम् । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भावसंशुद्धिर्व्यवहारे निष्कपटता । इत्येतन्मानसा निर्वर्त्यं तपः ॥१६॥ __________________________________________________________ भगवद्गीता १७.१७ श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७॥ श्रीधरः तदेवं शरीरवाङ्मनोभिर्निर्वर्त्यं त्रिविधं तपो दर्शितम् । तस्य त्रिविधस्यापि तपसः सात्त्विकादिभेदेन त्रैविध्यमाह श्रद्धयेत्यादित्रिभिः । तत्त्रिविधमपि तपः परया श्रेष्ठया श्रद्धया फलाकाङ्क्षाशून्यैर्युक्तैरेकाग्रचित्तैर्नरैस्तप्तं सात्त्विकं कथयन्ति ॥१७॥ मधुसूदनः शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानीं दर्शयति श्रद्धयेति त्रिभिः । तत्पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयास्तिक्यबुद्ध्या परया प्रकृष्टयाप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसन्धिशून्यैर्युक्तैः समाहितैः सिद्ध्यसिद्ध्योर्निर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः ॥१७॥ विश्वनाथः त्रिविधमुक्तलक्षणं कायिकवाचिकमानसम् ॥१७॥ बलदेवः उक्तस्य तपसः सात्त्विकादितया त्रैविध्यमाह श्रद्धयेतित्रिभिः । तदुक्तं त्रिविधं तपः फलाकाङ्क्षाशून्यैर्युक्तैरेकाग्रचित्तैर्नरैर्परया श्रद्धया तप्तमनुष्ठितं सात्त्विकम् ॥१७॥ __________________________________________________________ भगवद्गीता १७.१८ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१८॥ श्रीधरः राजसमाह सत्कारेति । सत्कारः साधुरयमिति तापसोऽयमित्यादि वाक्पूजा । मानः प्रतुत्थानाभिवादनादिर्दैहिकी पूजा । पूजार्थलाभादिः । एतदर्थं दम्भेन च यत्तपः क्रियते । अतएव चलमनियतम् । अध्रुवं च क्षणिकम् । यदेवम्भूतं तपस्तदिह राजसं प्रोक्तम् ॥१८॥ मधुसूदनः सत्कारः साधुरयं तपस्वी ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा स्तुतिः । मानः प्रत्युत्थानाभिवादनादिः । पूजा पादप्रक्षालनार्चनधनदानादिः । तदर्थं दम्भेनैव च केवलं धर्मध्वजित्वेनैव च न त्वास्तिक्यबुद्ध्या यत्तपः क्रियते तद्राजसं प्रोक्तं शिष्टैः । इहास्मिन्नेव लोके फलदं न पारलौकिकं चलमत्यल्पकालस्थायिफलम् । अध्रुवं फलजनकतानियमशून्यम् ॥१८॥ विश्वनाथः सत्कारः साधुरयमित्यन्यः कर्तव्या वाक्पूजा । मानः प्रतुत्थानाभिवादनादिभिरन्यैः कर्तव्या दैहिकी पूजा । पूजा अन्यैर्दीयमानैर्धनादिभिर्भाविनी वा मानसी पूजा तदर्थम् । दम्भेन च यत्क्रियते तद्राजसं तपः । चलं किञ्चित्कालिकम् । अध्रुवमनियतसत्कारादिफलकम् ॥१८॥ बलदेवः सत्कारः साधुरयं तपस्वीति स्तुतिः । मानः प्रतुत्थानादिरादरः । पूजा चरणप्रक्षालनधन्दानदिस्तदर्थं यत्तपो दम्भेन च क्रियते तद्राजसं प्रोक्तम् । चलं किञ्चित्कालिकम् । अध्रुवमनियतसत्कारादिफलकम् ॥१८॥ __________________________________________________________ भगवद्गीता १७.१९ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१९॥ श्रीधरः तामसं तप आह मूढेति । मूढग्राहेणाविवेककृतेन दुराग्रहेणात्मना पीडया यत्तपः क्रियते । परस्योत्सादनार्थं वा अन्यस्य विनाशार्थमभिचाररूपं तत्तामसमुदाहृतं कथितम् ॥१९॥ मधुसूदनः मूढग्राहेणाविवेकातिशयकृतेन दुराग्रहेणात्मनो देहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनार्थं वान्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदाहृतं शिष्टैः ॥१९॥ विश्वनाथः मूढग्राहेण मौढ्यग्रहणेन । परस्योत्सादनार्थं विनाशार्थम् ॥१९॥ बलदेवः मूढग्राहेणाविवेकजेन दुराग्रहेणात्मना देहेन्द्रियादेः पीडया च यत्तपः परस्योत्सादनार्थं विनाशाय वा क्रियते तत्तामसम् ॥१९॥ __________________________________________________________ भगवद्गीता १७.२० दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥२०॥ श्रीधरः पूर्वं प्रतिज्ञातमेव दानस्य त्रैविध्यमाह दातव्यमिति । दातव्यमेवेत्येवं निश्चयेन यद्दानं दीयतेऽनुपकारिणे प्रत्युपकारसमर्थाय । देशे कुरुक्षेत्रादौ काले ग्रहणादौ । पात्रे चेति देशकालसाहचर्यात्सप्तमी प्रयुक्ता । पात्रे पात्रभूताय तपःश्रुतादिसम्पन्नाय ब्राह्मणायेत्यर्थः । यद्वा पात्र इति तृजन्तम् । रक्षकायेत्यर्थः । चतुर्थ्येवैषा । स हि सर्वस्मादापद्गणाद्दातारं पातीति पाता । तस्मै यदेवम्भूतं दानं तत्सात्त्विकम् ॥२०॥ मधुसूदनः इदानीं क्रमप्राप्तस्य दानस्य त्रैविध्यं दर्शयति दातव्यमिति त्रिभिः । दातव्यमेव शास्त्रचोन्दनावशादित्येवं निश्चयेन न तु फलाभिसन्धिना यद्दानं तुलापुरुषादि दीयतेऽनुपकारिणे प्रत्युपकाराजनकाय । देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ । पात्रे चेति चतुर्थ्यर्थे सप्तमी । कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय । पात्र रक्षकायेति वा । विद्यातपोभ्यामात्मनो दातुश्च पालनक्षम एव प्रतिगृह्णीयादिति शास्त्रात् । तदेवंभूतं दानं सात्त्विकं स्मृतम् ॥२०॥ विश्वनाथः दातव्यमित्येवं निश्चयेन । न तु फलाभिसन्धिना यद्दानम् ॥२०॥ बलदेवः अथ दानस्य त्रैविध्यमाह दातव्यमिति । निश्चयेन यद्दानम् अनुपकारिणे पात्रे विद्यातपोभ्यां दातू रक्षकाय ब्राह्मणाय यद्दीयते तद्दानं सात्त्विकम् । अनुपकारिणे प्रत्युपकारमनुद्दिश्येत्यर्थः । देशे तीर्थे काले च सङ्क्रान्त्यादौ ॥२०॥ __________________________________________________________ भगवद्गीता १७.२१ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥२१॥ श्रीधरः राजसं दानमाह यदिति । कालान्तरेऽयं मां प्रत्युपकरिष्यतीत्येवमर्थं फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं दीयते परिक्लिष्टं चित्तक्लेशयुक्तं यथा भवति एवम्भूतं तद्दानं राजसमुदाहृतम् ॥२१॥ मधुसूदनः प्रत्युपकारार्थं कालान्तरे मामयं उपकरिष्यतीत्येवं दृष्टार्थं फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं सात्त्विकविलक्षणं दीयते परिक्लिष्टं च कथमेतावद्व्ययितमिति पश्चात्तापयुक्तं यथा भवत्येवं च यद्दीयते तद्दानं राजसमुदाहृतम् ॥२१॥ विश्वनाथः परक्लिष्टं कथमेतावद्व्ययितमिति पश्चात्तापयुक्तम् । यद्वा दित्सायां अभावेऽपि गुर्वाद्याज्ञान्रोधवशादेव दत्तम् । परिक्लिष्टमकल्याणद्रव्यकर्मकम् ॥२१॥ बलदेवः यत्तु प्रतुपकारार्थं दृष्टफलार्थं फलं वा स्वर्गादिकमदृष्टमुद्दिश्यानुसन्धाय दीयते तद्दानं राजसम् । परिक्लिष्टं कथमेतावद्व्ययितव्यमिति पश्चात्तापयुक्तं यथा स्यात्तथा गुरुवाक्यानुरोधाद्वा यद्दीयते तद्राजसम् ॥२१॥ __________________________________________________________ भगवद्गीता १७.२२ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२२॥ श्रीधरः तामसं दानमाह अदेशेति । अदेशेऽशुचिस्थाने । अकाले अशौचादिसमये । अपात्रेभ्यो विटनटनर्तकादिभ्यः । यद्दानं दीयते देशकालपात्रसम्पत्तावप्यसत्कृतं पादप्रक्षालनादिसत्कारशून्यम् । अवज्ञातं पात्रतिरस्कारयुक्तम् । एवम्भूतं दानं तामसमुदाहृतम् ॥२२॥ मधुसूदनः अदेशे स्वतो दुर्जनसंसर्गाद्वा पापहेतावशुचिस्थाने । अकाले पुण्यहेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिंश्चित् । अशौचकाले वा । अपात्रेभ्यश्च विद्यातपोरहितेभ्यो नटविटादिभ्यो यद्दानं दीयते देशकालपात्रसम्पत्तावपि असत्कृतं प्रियभाषणपादप्रक्षालनपूजादिसत्कारशून्यमवज्ञानं पात्रपरिभवयुक्तं च तद्दानं तामसमुदाहृतम् ॥२२॥ विश्वनाथः असत्कारोऽवज्ञायाः फलम् ॥२२॥ बलदेवः अदेशेऽशुचिस्थाने । अकालेऽशुचिसमये । यदपात्रेभ्यो नटादिभ्यो दीयते, देशादिसम्पत्तावपि यदसत्कृतं चरणप्रक्षालनादिसत्कारशून्यमवज्ञातं तूङ्काराद्यनादरभाषणोपेतं च यद्दानं तत्तामसम् ॥२२॥ __________________________________________________________ भगवद्गीता १७.२३२४ ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४॥ श्रीधरः नन्वेवं विचार्यमाणे सर्वमपि यज्ञतपोदानादि राजसतामसप्रायमेवेति व्यर्थो यज्ञादिप्रयास इत्याशङ्क्य तथाविधस्यापि सात्त्विकत्वोपपादनात्प्रकारं दर्शयितुमाह ओमिति । ओं तत्सदिति त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नामव्यपदेशः स्मृतः शिष्टैः । तत्र तावदोमिति ब्रह्म इत्यादि श्रुतिप्रसिद्धेरोमिति ब्रह्मणो नाम । जगत्कारणत्वेनातिप्रसिद्धत्वादविदुषां परोक्षत्वाच्च तच्छब्दोऽपि ब्रह्मणो नाम । परमार्थसत्त्वसाधुत्वप्रशस्तत्वादिभिः सच्छब्दोऽपि ब्रह्मणो नाम । सदेव सौम्येदमग्र आसीतित्यादि श्रुतेः । अयं त्रिविधोऽपि नाम निर्देशेन ब्राह्मणाश्च वेदाश्च यज्ञाश्पुरा सृष्ट्यादौ विहिता विधात्रा निर्मिताः । सगुणीकृता इति वा । यथा यस्यायं त्रिविधो निर्देशस्तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सृष्टाः । तस्मात्तस्यायं त्रिविधो निर्देशोऽतिप्रशस्त इत्यर्थः ॥२३॥ इदानीं प्रत्येकमोङ्कारादीनां प्राशस्त्यं दर्शयिष्यन्नोङ्कारस्य तदेवाह तस्मादिति । यस्मादेवं ब्रह्मणो निर्देशः प्रशस्तस्तस्मादोमित्युदाहृत्य उच्चार्य कृता वेदवादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्गवैकल्येऽपि प्रकर्षेण वर्तन्ते । सगुणा भवन्तीत्यर्थः ॥२४॥ मधुसूदनः तदेवमाहारयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानि तान्यादेयानि राजसतामसानि तु परिहर्तव्यानीत्युक्तम् । तत्राहारस्य दृष्टार्थत्वेन नास्त्यङ्गवैगुण्येन फलाभावशङ्का । यज्ञतपोदानानां त्वदृष्टार्थानामङ्गवैगुण्यादपूर्वानुत्पत्तौ फलाभावः स्यादिति सात्त्विकान्¸अमपि तेषामानर्थक्यं प्राप्तं प्रमादबहुलत्वादनुष्ठातॄणामतस्तद्वैगुण्यपरिहारार्य ओं तत्सदिति भगवन्नामोच्चारणरूपं सामान्यप्रायश्चित्तं परमकारुणिकतयोपदिशति भगवानोमिति । ओं तत्सदित्येवंरूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकशब्दो नामेति यावत् । त्रिविधस्तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्तविद्भिः । एकवचनात्त्र्यवयवमेकं नाम प्रणववत् । यस्मात्पूर्वैर्महर्षिभिरयं ब्रह्मणो निर्देशः स्मृतस्तस्मादिदानीन्तनैरपि स्मर्तव्य इति विधिरत्र कल्प्यते । वषट्कर्तुः प्रथमभक्ष इत्यादिष्विव वचनानि त्वपूर्वत्वादिति न्यायात् । यज्ञदानतपःक्रियासंयोगाच्चास्य तदवैगुण्यमेव फलं ॰॰ष्टाश्वदग्धरथवत्परस्पराकाङ्क्षया कल्प्यते । प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ इति स्मृतेस्तथैव शिष्टाचाराच्च । ब्रह्मणो निर्देशः स्तूयते कर्मवैगुण्यपरिहारसामर्थ्यकथनाय । ब्राह्मणा इति त्रैवर्णिकोपलक्षणम् । ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करणभूतेन पुरा विहिताः प्रजापतिना । तस्माद्यज्ञादिसृष्टिहेतुत्वेन तद्वैगुण्यपरिहारसमर्थो महाप्रभावोऽयं निर्देश इत्यर्थः ॥२३॥ इदानीमकारौकारमकारव्याख्यानेन तत्समुदायोंकारव्याख्यानवदोंकारतच्छब्दसच्छब्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणो निर्देशं स्तुत्यतिशयाय व्याख्यातुमारभते चतुर्भिः । तत्र प्रथममोंकारं व्याचष्टे तस्मादिति । यस्मादोमिति ब्रह्म इत्यादिषु श्रुतिष्वोमिति ब्रह्मणो नाम प्रसिद्धं तस्मादोमित्युदाहृत्योंकारोच्चारणानन्तरं विधानोक्ता विधिशास्त्रबोधिता ब्रह्मवादिनां वेदवादिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्यराहित्येन वर्तन्ते । यस्यैकावयवोच्चारणादप्यवैगुण्यं किं पुनस्तस्य सर्वस्योच्चारणादिति स्तुत्यतिशयः ॥२४॥ विश्वनाथः तदेवं तपोयज्ञादीनां त्रैविध्यं सामान्यतो मनुष्यमात्रमधिकृत्योक्तम् । तत्र ये सात्त्विकेष्वपि मध्ये ब्रह्मवादिनस्तेषां तु ब्रह्मनिर्देशपूर्वका एव यज्ञादयो भवन्तीत्याह ओं तत्सदित्येवं ब्रह्मणो निर्देशो नाम्ना व्यपदेशः स्मृतः । शिष्टैर्देशितः । तत्र ओमिति सर्वश्रुतिषु प्रसिद्धमेव ब्रह्मणो नाम । जगत्कारणत्वेनातिप्रसिद्धेरतन्निरसनेन च प्रसिद्धेस्तदिति च । सदेव सौम्येदमग्र आसीतिति श्रुतेः सदिति च । यस्मातों तत्सत्शब्दवाच्येन ब्रह्मणैव ब्राह्मणा वेदा यज्ञाश्च विहिताः कृतास्तस्मातोमिति ब्रह्मणो नामोदाहृत्योच्चार्य वर्तमानानां ब्रह्मवादिनां यज्ञादयः प्रवर्तन्ते ॥२३२४॥ बलदेवः तदेवं तपोयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानां तेषामुपदेयत्वं, राजसादीनां हेयत्वं च दर्शितम् । अथ सात्त्विकाधिकारिणां यज्ञादीनि विष्णुनामपूर्वकाण्येवभवन्तीत्युच्यते ओमिति । ओमित्यादिकस्त्रिविधो ब्रह्मणो विष्णोर्निर्देशो नामधेयं शिष्टैः स्मृतः । ओमित्येतद्ब्रह्मणो नेदिष्टं नाम इति श्रुतेः । ओमित्येकं नाम । तत्त्वमसि इति श्रुतेः तदिति द्वितीयं नाम । सदेव सौम्य इति श्रुतेः सदिति तृतीयं नाम । उपलक्षणमिदम् । विष्ण्वादिनाम्नां तेन त्रिविधेन निर्देशेन ब्राह्मणा वेदा यज्ञाश्च पुरा चतुर्मुखेन विहिताः प्रकटितास्तस्मान्महाप्रभावोऽयं निर्देशस्तत्पूर्वकाणां यज्ञादीनां नाङ्गवैगुण्यम् । तेन फलवैगुण्यं च नेति ॥२३॥ यस्मादेवं तस्मादोमिति निर्देशमुदाहृत्योच्चार्यानुष्ठिता ब्रह्मवादिनां सात्त्विकानां त्रैवर्णिकानां यज्ञाद्याः क्रियाः प्रवर्तन्ते । अङ्गवैकल्येऽपि साङ्गतां भजन्तीति ॥२४॥ __________________________________________________________ भगवद्गीता १७.२५ तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥२५॥ श्रीधरः द्वितीयं नाम प्रस्तौतीति तदिति तदित्युदाहृत्य इति पूर्वस्यानुषङ्गः । तदित्युदाहृत्योच्चार्य शुद्धचित्तैर्मोक्षकाङ्क्षिभिः पुरुषैः फलाभिसन्धिमकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते । अतश्चित्तशोधनद्वारेण फलसङ्कल्पत्यजनेन मुमुक्षुत्वसम्पादकत्वात्तच्छब्दनिर्देशः प्रशस्त इत्यर्थः ॥२५॥ मधुसूदनः द्वितीयं तच्छब्दं व्याचष्टे तदिति । तत्त्वमसि इत्यादिश्रुतिप्रसिद्धं तदिति ब्रह्मणो नामोदाहृत्य फलमनभिसन्धायान्तःकरणशुद्ध्यर्थं यज्ञतपःक्रिया दानक्रियाश्च विविधा मोक्षकाङ्क्षिभिः क्रियन्ते तस्मादतिप्रशस्तमेतत् ॥२५॥ विश्वनाथः तदित्युदाहृत्येति पूर्वस्यानुषङ्गः । अनभिसन्धाय फलाभिसन्धिमकृत्वा ॥२५॥ बलदेवः तदिति निर्देशमुदाहृत्य फलमनभिसन्धाय यज्ञादीक्रिया मोक्षकाङ्क्षिभिस्तैः क्रियन्ते अनुष्ठीयन्ते । निष्कामतया मुमुक्षासम्पादनान्महाप्रभावस्तच्छब्दः ॥२६॥ __________________________________________________________ भगवद्गीता १७.२६२७ सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥ श्रीधरः सच्छब्दस्य प्राशस्त्यमाह सद्भाव इति द्वाभ्याम् । सद्भावेऽस्तित्वे । देवदत्तस्य पुत्रादिकमस्तीत्यस्मिन्नर्थे । साधुभावे च साधुत्वे । देवदत्तस्य पुत्रादि श्रेष्¸ओहमित्यस्मिन्नर्थे । सदित्येतत्पदं प्रयुज्यते । प्रशस्ते माङ्गलिके विवाहादिकर्मणि च सदिदं कर्मेति सच्छब्दो युज्यते प्रयुज्यते । सङ्गच्छत इति वा ॥२६॥ किं च यज्ञ इति । यज्ञादिषु च या स्थितिस्तात्पर्येनावस्थानं तदपि सदित्युच्यते । यस्य चेदं नामत्रयं स एव परमात्मा अर्थः फलं यस्य तत्तदर्थं कर्मपूजोपहारगृहाङ्गनपरिमार्जनोपलेपनरङ्गमाङ्गलिकादिक्रिया तत्सिद्धये यदन्यत्कर्म क्रियत उद्यानशालिक्षेत्रधनार्जनादिविषयं तत्कर्म तदर्थीयम् । तच्चातिव्यवहितमपि सदित्येवाभिधीयते । यस्मादेवमतिप्रशस्तमेतन्नामत्रयं तस्मादेतत्सर्वकर्मसाद्गुण्यार्थं कीरयेदिति तात्पर्यार्थः । अत्र चार्थवादानुपपत्त्या विधिः कल्प्यते । विधेयं स्तूयते वस्त्विति न्यायात् । अपरे तु प्रवर्तन्ते विधिनोक्ताः क्रियन्ते मोक्षकाङ्क्षिभिः इत्यादि वर्तमानोपदेशः समिधा यजतीत्यादिवद्विधितया परिणमनीय इत्याहुः । तत्तु सद्भावे साधुभावे चेत्यादिषु प्राप्तार्थत्वान्न सङ्गच्छत इति पूर्वोक्तक्रमेण विधिकल्पनैव ज्यायसी ॥२७॥ मधुसूदनः तृतीयं सच्चब्दं व्याचष्टे सद्भाव इति द्वाभ्याम् । सदेव सोम्येदमग्र आसीतित्यादिश्रुतिप्रसिद्धं सदित्येतद्ब्रह्मणो नाम सद्भावेऽविद्यमानत्वशङ्कायां विद्यमानत्वे साधुभावे चासाधुत्वशङ्कायां साधुत्वे चप्रयुज्यते शिष्टैः । तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्फलस्य च विद्यमानत्वं कर्तुं क्षममेतदित्यर्थः । तथा सद्भावसाधुभावयोरिव प्रशस्तेऽप्रतिबन्धेनाशुसुखजनके माङ्गलिके कर्मणि विवाहादौ सच्छब्दो हे पार्थ युज्यते प्रयुज्यते । तस्मादप्रतिबन्धेनाशुफलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतन्नामेति प्रशस्ततरमेतदित्यर्थः ॥२६॥ यज्ञे तपसि दाने च या स्थितिस्तत्परतयावस्थितिर्निष्ठा सापि सदित्युच्यते विद्वद्भिः । कर्म चैव तदर्थीयं तेषु यज्ञदानतपोरूपेष्वर्थेषु भवं तदनुकूलमेव च कर्म तदर्थीयं भगवदर्पणबुद्ध्या क्रियमाणं कर्म वा तदर्थीयं सदित्येवाभिधीयते । तस्मात्सदिति नाम कर्मवैगुण्यापनोदनसमर्थं प्रशस्ततरम् । यस्यैकैकोऽवयवोऽप्येतादृशः किं वक्तव्यं तत्समुदायस्य ओं तत्सदिति निर्देशस्य माहात्म्यमिति संपिण्डितार्थः ॥२७॥ विश्वनाथः ब्रह्मवाचकः सच्छब्दः प्रशस्तेष्वपि वर्तते । तस्मात्प्रशस्तमात्रे कर्मणि प्राकृतेऽप्राकृतेऽपि सच्छब्दः प्रयोक्तव्य इत्याशयेनाह सद्भाव इति द्वाभ्याम् । सद्भावे ब्रह्मत्वे साधुभावे ब्रह्मवादित्वे प्रयुज्यते सङ्गच्छत इत्यर्थः । यज्ञादौ स्थितिर्यज्ञादितात्पर्येणावस्थानमित्यर्थः । तदर्थीयं कर्म ब्रह्मचर्योपयोगि यत्कर्म भगवन्मन्दिरमार्जनादिकं तदपि ॥२६२७॥ बलदेवः सदिति निर्देशः प्रशस्तेष्वर्थान्तरेषु वर्तते तस्मात्प्रशस्ते कर्ममात्रे स प्रयोज्य इति भावेनाह सद्भाव इति द्वाभ्याम् । सद्भावे ब्रह्मभावे साधुभावे च ब्रह्मज्ञत्वेऽभिधायकतया सच्छब्दः प्रयुज्यते सदेव सौम्य इत्यादौ । सतां प्रसङ्गातित्यादौ च । तथा प्रशस्ते उपनयनविवाहादिके च माङ्गलिके कर्मणि सच्छब्दो युज्यते सङ्गच्छते । यज्ञादौ या तेषां स्थितिस्तात्पर्येणावस्थितिस्तदपि सदित्युच्यते । यस्येदं नामत्रयं तदर्थीयं कर्म च तन्मन्दिरनिर्माणतद्विमार्जनादि सदित्यभिधीयते । अत्र त्रिविधोऽयं निर्देशः स्मर्तव्य इति विधिः कल्प्यते । वषट्कर्तुः प्रथमं भक्ष्यः इत्यादाविव वचनानि त्वपूर्वत्वादिति न्यायाद्यज्ञदानादिसंयोगाच्चास्य तद्वैगुण्यमेव फलम् । प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ इति स्मरणाच्च ॥२६२७॥ __________________________________________________________ भगवद्गीता १७.२८ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२८॥ श्रीधरः इदानीं सर्वकर्मसु श्रद्धयैव प्रऋत्त्यर्थमश्रद्धया कृतं सर्वं निन्दति अश्रद्धयेति । अश्रद्धया हुतं हवनम् । दत्तं दानम् । तपस्तप्तं निर्वर्तितम् । यच्चान्यदपि कृतं कर्म । तत्सर्वमसदित्युच्यते यतस्तत्प्रेत्य लोकान्तरे न फलति विगुणत्वात् । नो इह न च अस्मिन् लोके फलति अयशस्कत्वात् । रजस्तमोमयीं त्यक्त्वा श्रद्धां सत्त्वमयीं श्रितः । तत्त्वज्ञानेऽधिकारी स्यादिति सप्तदशे स्थितम् ॥ इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥ मधुसूदनः यद्यालस्यादिना शास्त्रीयं विधिमुत्सृज्य श्रद्दधानतयैव वृद्धव्यवहारमात्रेण यज्ञतपोदानादि कुर्वतां प्रमादाद्वैगुण्यं प्राप्त ओं तत्सदिति ब्रह्मनिर्देशेन तत्परिहारस्तर्ह्यश्रद्दधानतया शास्त्रीयं विधिमुत्सृज्य कामकारेण यत्किंचिद्यज्ञादि कुर्वतामसुराणामपि तेनैव वैगुण्यपरिहारः स्यादिति कृतं श्रद्धया सात्त्विकत्वहेतुभूतयेत्यत आह अश्रद्धयेति । अश्रद्धया यद्धुतं हवनं कृतमग्नौ दत्तं यद्ब्राह्मणेभ्यो यत्तपस्तप्तं यच्चान्यत्कर्म कृतं स्तुतिनमस्कारादि तत्सर्वमश्रद्धया कृतमसदसाध्वित्युच्यते । अत एव ओं तत्सदिति निर्देशेन न तस्य साधुभावः शक्यते कर्तुं सर्वथा तदयोग्यत्वाच्छिलाया इवाङ्कुरः । तत्कस्मादसदित्युच्यते शृणु हे पार्थ । चो हेतौ । यस्मात्तदश्रद्धाकृतं न प्रेत्य परलोके फलति विगुणत्वेनापूर्वाजनकत्वात् । नो इह नापीह लोके यशः साधुभिर्निन्दितत्वात् । अत ऐहिकामुष्मिकफलविकलत्वादश्रद्धाकृतस्य सात्त्विक्या श्रद्धयैव सात्त्विकं यज्ञादि कुर्यादन्तःकरणशुद्धये । तादृशस्यैव श्रद्धापूर्वकस्य सात्त्विकस्य यज्ञादेर्दैवाद्वैगुण्यशङ्कायां ब्रह्मणो नामनिर्देशेन साद्गुण्यं सम्पादनीयमिति परमार्थः । श्रद्धापूर्वकमसात्त्विकमपि यज्ञादि विगुणं ब्रह्मणो नामनिर्देशेन सात्त्विकं सगुणं च सम्पादितं भवतीति भाष्यम् । तदेवमस्मिन्नध्याय आलस्यादिनानादृतशास्त्राणां श्रद्धापूर्वकं वृद्धव्यवहारमात्रेण प्रवर्तमानानां शास्त्रानादरेणासुरसाधर्म्येण श्रद्धापूर्वकानुष्ठानेन च देवसाधर्म्येण किमसुरा अमी देवा वेत्यर्जुनसंशयविषयाणां राजसतामसश्रद्धापूर्वकं राजसतामसयज्ञादिकारिणोऽसुराः शास्त्रीयज्ञानसाधनानधिकारिणः सात्त्विकश्रद्धापूर्वकं सात्त्विकयज्ञादिकारिणस्तु देवाः शास्त्रीयज्ञानसाधनाधिकारिण इति श्रद्धात्रैविध्यप्रदर्शनमुखेनाहारादित्रैविध्यप्रदर्शनेन भगवता निर्णयः कृत इति सिद्धम् ॥२८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥ विश्वनाथः सत्कर्म श्रुतम् । तथासत्कर्म किमित्यपेक्षायामाह अश्रद्दयेति । हुतं हवनम् । दत्तं दानम् । तपस्तप्तं कृतम् । यदन्यच्चापि कर्म कृतं तत्सर्वमसदिति हुतमप्यहुतमेव । दत्तमप्यदत्तमेव । तपोऽप्यतप्तमेव कृतमप्यकृतमेव । यतस्तत्न प्रेत्य न परलोके फलति नापीहलोके फलति ॥२८॥ उक्तेषु विविधेष्वेव सात्त्विकं श्रद्धया कृतम् । यत्स्यात्तदेव मोक्षार्हमित्यध्यायार्थ ईरितः ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतास्वयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥ ॥१७॥ बलदेवः अथ सात्त्विक्या श्रद्धया सर्वेषु कर्मसु प्रवर्तितव्यम् । तया विना सर्वं व्यर्थमिति निन्दति अश्रद्धयेति । हुतं होमो । दत्तं दानम् । तप्तमनुष्ठितं यच्चान्यदपि स्तुतिप्रणत्यादिकर्म कृतं, तत्सर्वमसन्निन्द्यमित्युच्यते । कुत इत्यत्राह न चेति । हेतौ चशब्दो यतोऽश्रद्धया कृतं, तत्प्रेत्य परलोके न फलति विगुणात्तस्मात्पूर्वानुत्पत्तेर्नापीह लोके कीर्तिः सद्भिर्निन्दितत्वात् ॥२८॥ श्रद्धां स्वभावजां हित्वा शास्त्रजां तां समाश्रितः । निःश्रेयसाधिकारी स्यादिति सप्तदशी स्थितिः ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये सप्तदशोऽध्यायः ॥१७॥ ********************************************************** Bहगवद्गित १८ भगवद्गीता १८.१ अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१॥ श्रीधर न्यासत्यागविभागेन सर्वगीतार्थसङ्ग्रहम् । स्पष्टमष्टादशे प्राह परमार्थविनिर्णये ॥ अत्र च सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (ङीता ५.१३) सन्न्यासयोगयुक्तात्मा (ङीता ९.२८) इत्यादिषु कर्मसन्न्यास उपदिष्टः । तथा त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ (ङीता ४.२०) इत्यादिषु च फलमात्रत्यागेन कर्मानुष्ठानमुपदिष्टम् । न च परस्परविरुद्धं सर्वज्ञः परमकारुणिको भगवानुपदिशेत् । अतः कर्मसन्न्यासस्य तदनुष्ठानस्य चाविरोधप्रकारं बुभुत्सुरर्जुन उवाच सन्न्यासस्येति । भो हृषीकेश सर्वेन्द्रियनियामक । हे केशीनिसूदन केशीनाम्नो महतो हयाकृतेः दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुमागच्छतो अत्यन्तं व्यात्ते मुखे वामबाहुं प्रवेश्य तत्क्षणमेव विवृद्धेन तेनैव बाहुना कर्कटिकाफलवत्तं विदार्य निसूदितवान् । अतएव हे महाबाहो इति सम्बोधनम् । सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्विवेकेन वेदितुमिच्छामि ॥१॥ विश्वनाथ सन्न्यासज्ञानकर्मादेस्त्रैविध्यं मुक्तिनिर्णयः । गुह्यसारतमा भक्तिरित्यष्टादश उच्यते ॥ अनन्तराध्याये तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ (ङीता १७.२५) इत्यत्र भगवद्वाक्ये मोक्षकाङ्क्षिशब्देन सन्न्यासिन एव उच्यन्ते । अन्ये वा यद्यन्य एव ते, तर्हि सर्वकर्मफलत्यागं ततः कुरु यतात्मवानिति (ङीता १२.११) त्वदुक्तानां सर्वकर्मफलत्यागिनां तेषां स त्यागः कः । सन्न्यासिनां च को स सन्न्यास इति विवेकतो जिज्ञासुराह सन्न्यासस्येति । पृथगिति यदि सन्न्यासत्यागशब्दौ भिन्नार्थौ तदा सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्वेदितुमिच्छामि । यदि त्वेकार्थौ तावपि त्वन्मते अन्यमते वा तयोरैक्यार्थमर्थादेकार्थत्वमिति पृथग्वेदितुमिच्छामि । हे हृषीकेशेति मद्बुद्धेः प्रवर्तकत्वात्त्वमेव इमं सन्देहमुखापयसि । केशिनिसूदन इति तं च सन्देहं त्वमेव केशिनमिव विदारयसीति भावः । महाबाहो इति त्वं महाबाहुबलान्वितोऽहं किञ्चिद्बाहुबलान्वित इत्येतदंशेनैव मया सह सख्यं तव । न तु सार्वज्ञ्यादिभिरंशैरतस्त्वद्दत्तकिञ्चित्सख्यभावादेव प्रश्ने मम निःशङ्कतेति भावः ॥१॥ बलदेव गीतार्थानिह सङ्गृह्णन् हरिरष्टादशेऽखिलान् । भक्तेस्तत्र प्रपत्तेश्च सोऽब्रवीदतिगोप्यताम् ॥ सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (ङीता ५.१३) इत्यादौ सन्न्यासशब्देन किमुक्तम् त्यक्त्वा कर्मफलासङ्गं (ङीता ४.२०) इत्यादौ त्यागशब्देन च किमुक्तं भगवता तत्र सन्दिहानोऽर्जुनः पृच्छति सन्न्यासस्येति । सन्न्यासत्यागशब्दौ शैलतरुशब्दाविव विजातीयार्थौ किं वा कुरुपाण्डवशब्दाविव सजातीयार्थौ । यद्याद्यस्तर्हि सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्वेदितुमिच्छामि । यद्यन्तस्तर्हि तत्रावान्तरोपाधिमात्रं भेदकं भावि, तच्च वेदितुमिच्छामि । हे महाबाहो कृष्ण हृषीकेशेति धीवृत्तिप्रेरकत्वात्त्वमेव मत्सन्देहमुत्पादयसि । केशिनिसूदनेति त्वं मत्सन्देहं केशिनमिव विनाशयेति ॥१॥ __________________________________________________________ भगवद्गीता १८.२ श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२॥ श्रीधर तत्रोत्तरं श्रीभगवानुवाच काम्यानामिति । काम्यानां पुत्रकामो यजेत स्वर्गकामो यजेतेत्येवमादि कामोपबन्धेन विहितानां कर्मणां न्यासं परित्यागं सन्न्यासं कवयो विदुः । सम्यक्फलैःसह सर्वकर्मणामपि न्यासं सन्न्यासं पण्डिता विदुर्जानन्तीत्यर्थः । सर्वेषां काम्यानां नित्यनैमित्तिकानां च कर्मणां फलमात्रत्यागं प्राहुस्त्यागं प्राहुस्त्यागं विचक्षणा निपुणाः । न तु स्वरूपतः कर्मत्यागम् । ननु नित्यनैमित्तिकानां फलाश्रवणादविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि बन्ध्यायाः पुत्रत्यागः सम्भवन्ति । उच्यते यद्यपि स्वर्गकामः पशुकाम इत्यादिवदहरहः सन्ध्यामुपासीत यावज्जीवमग्निहोत्रं जुहोतीत्यादिषु फलविशेषो न श्रूयते तथाप्यपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुमशक्नुवन् विधिर्विश्वजिता यजेतेत्यादिष्विव सामान्यतः किमपि फलमाक्षिपत्येव । न चातीवगुरुमतः श्रद्धया स्वसिद्धिरेव विधेः प्रयोजनमिति मन्तव्यम् । पुरुषप्रवृत्त्यनुपपत्तेर्दुष्परहरत्वात् । श्रूयते च नित्यादिष्वपि फलम् सर्व एते पुण्यलोका भवतीति । कर्मणा पितृलोक इति । धर्मेण पापमपनुदन्ति इत्येवमादिषु । तस्माद्युक्तमुक्तं सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा इति । ननु फलत्यागेन पुनर्पै निष्फलेषु कर्मसु प्रवृत्तिरेव न स्यात् । तन्न, सर्वेषामपि कर्मणां संयोगपृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति । ततश्च श्रुतिपदोक्तं सर्वं फलं बन्धकत्वेन त्यक्त्वा विविदिषार्थं सर्वकर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्यवस्तुविवेकेन निवृत्तदेहाद्यभिमानतया बुद्धेः प्रत्यक्प्रवणता । तावत्पर्यन्तं च सत्त्वशुद्ध्यर्थं ज्ञानाविरुद्धं यथोचितमवश्यकं कर्म कुर्वतस्तत्फलत्याग एव कर्मत्यागो नाम । न स्वरूपेण । तथा च श्रुतिः कुर्वन्नेवेह कर्माणि जिजीविषेच्छतां समाः (ईशो २) इति । ततः परन्तु सर्वकर्मनिवृत्तिः स्वत एव भवति । तदुक्तं नैष्कर्म्यसिद्धौ प्रत्यक्प्रवणतां बुद्धेः कर्माणि उत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडस्ते घना इव ॥ उक्तं च भगवता यस्त्वात्मरतिरेव स्यादित्यादि । वशिष्ठेन चोक्तम् न कर्माणि त्यजेद्योगी कर्मभिस्त्यज्यते ह्यसौ । कर्मणो मूलभूतस्य सङ्कल्पस्यैव नाशतः ॥ इति । ज्ञाननिष्ठाविक्षेपकत्वमालक्ष्य त्यजेद्वा । तदुक्तं श्रीभागवते तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ (Bह्ড়् ११.२०.९) ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥ (Bह्ড়् ११.१८.२८) इत्यादि । अलमतिप्रसङ्गेन प्रकृतमनुसरामः ॥२॥ विश्वनाथ प्रथमं प्राच्यं मतमाश्रित्य सन्न्यासत्यागशब्दयोर्भिन्नजातीयार्थत्वमाह काम्यानामिति । पुत्रकामो यजेत स्वर्गकामो यजेत इत्येवं कामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं स्वरूपेणैव त्यागं सन्न्यासं विदुर्न तु नित्यानामपि सन्ध्योपास्तादीनामिति भावः । सर्वेषां काम्यानां नित्यानामपि कर्मणां फलं कर्मणा पितृलोकः इति । धर्मेण पापमुपनुदति इत्याद्याः श्रुतयः प्रतिपादयन्त्येव इत्यतस्त्यागे फलाभिसन्धिरहितं सर्वकर्मकरणम् । सन्न्यासे तु फलाभिसन्धिरहितं नित्यकर्मकरणम् । काम्यकर्मणां तु स्वरूपेणैव त्याग इति भेदो ज्ञेयः ॥२॥ बलदेव एवं पृष्टो भगवानुवाच काम्यानामिति । पुत्रकामो यजेत स्वर्गकामो यजेत इत्येवं कामोपनिबन्धेन विहितानां पुत्रेष्टिज्योतिष्टोमादीनां कर्मणां न्यासं स्वरूपेणत्यागं कवयः पण्डिताः सन्न्यासं विदुर्न तु नित्यानामग्निहोत्रादीनामित्यर्थः । तेषु विचक्षणास्तु सर्वेषां काम्यानां नित्यानां च कर्मणां फलत्यागमेव, न तु स्वरूपतस्त्यागं सन्न्यासलक्षणं त्यागं प्राहुः । नित्यकर्मणां च फलमस्ति कर्मणां पितृलोको धर्मेण पापमपनुदति इत्यादि श्रवणात् । यद्यपि अहरहः सन्ध्यामुपासीत, यावज्जीवनमग्निहोत्रं जुहोति इत्यादौ, पुत्रकामो यजेत इत्यादाविव फलविशेषो न श्रुतयस्तथापि विश्वजिता यजेत इत्यादाविव विधिः किञ्चित्फलमाक्षिपेदेव । इतरथा पुरुषप्रवृत्त्यनुपपत्तेर्दुष्परिहरतापत्तिः । तथा च काम्यकर्मणां स्वरूपतस्त्यागो, नित्यकर्मणां तु फलत्यागः सन्न्यासशब्दार्थः । सर्वेषां कर्मणां फलेच्छां त्यक्त्वानुष्ठानं खलु त्यागशब्दार्थः । पूर्वोक्तरीत्या ज्ञानोदयफलस्य सत्त्वादप्रवृत्तेर्दुष्परिहरत्वं प्रत्युक्तम् ॥२॥ __________________________________________________________ भगवद्गीता १८.३ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥३॥ श्रीधर अविदुषः फलत्यागमात्रमेव त्यागशब्दार्थः । न कर्मत्याग इति । एतदेव मतान्तरनिरासेन दृढीकर्तुं मतभेदं दर्शयति त्याज्यमिति । दोषवद्धिंसादिदोषकत्वेन केवलं बन्धकमिति हेतोः सर्वेषामपि कर्म त्याज्यमिति एके साङ्ख्याः प्राहुर्मनीषिण इति । अस्यायं भावः मा हिंस्यात्सर्वभूतानीति निषेधः पुरुषस्यानर्थहेतुर्हिंसा इत्याह । अग्नीषोमीयं पशुमालभेतेत्यादिप्राकरणिको विधिस्तु हिंसायाः क्रतूपकारकत्वमाह । अतो भिन्नविषयकत्वेन सामान्यविशेषन्यायागोचरत्वाद्वाध्यवाधकता नास्ति । द्रव्यसाध्येषु च सर्वेष्वपि कर्मसु हिंसादेः सम्भवात्सर्वमपि कर्म त्याज्यमेवेति । तदुक्तं दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्त इति । अस्यार्थः गुरुपाठादनुश्रूयत इति अनुश्रवो वेदः । तद्बोधित उपायो ज्योतिष्ठोमादिरानुश्रविकः । तत्राविशुद्धिर्हिंसा । तथा क्षयो विनाशः । अग्निहोत्रज्योतिष्ठोमादिजन्येषु स्वर्गेषु तारतम्यं च वर्तते । परोत्कर्षस्तु सर्वान् दुःखीकरोति । अपरे तु मीमांसका यज्ञादिकं कर्म न त्याज्यमिति प्राहुः । अयं भावः क्रत्वर्थापि सतीयं हिंसा पुरुषेण कर्तव्या । सा चान्योद्देशेनापि कृता पुरुषस्य प्रत्यवायहेतुरेव । यथा हि विधिर्विधेयस्य तदुद्देश्येनानुष्ठानं विधत्ते । तादर्थ्यलक्षणत्वाच्छेषत्वस्य । न त्वेवं निषेधो निषेधस्य तादर्थ्यमपेक्षते प्राप्तिमात्रापेक्षितत्वात् । अन्यथाज्ञानप्रमादादिकृते दोषाभावप्रसङ्गात् । तदेवं समानविषयकत्वेन सामान्यशास्त्रस्य विशेषेण बाधान्नास्ति दोषवत्त्वम् । अतो नित्यं यज्ञादिकर्म न त्याज्यमिति । अनेन विधिनिषेधयोः समानबलता बाध्यते सामान्यविशेषन्यायं सम्पादयितुम् ॥३॥ विश्वनाथ त्यागे पुनरपि मतभेदमुपक्षिपति त्याज्यमिति । दोषवथिंसादिदोषवत्त्वात्कर्म स्वरूपत एव त्याज्यामित्येके साङ्ख्याः । परे मीमांसका यज्ञादिकं कर्म शास्त्रे विहितत्वान्न त्याज्यमित्याहुः ॥३॥ बलदेव त्यागे पुनरपि मतभेदमाह त्याज्यमिति । एके मनीषिणो दोषवत्न हिंस्यात्सर्वभूतानीति श्रुतिनिदर्शिनः कापिलाः कर्मदोषवत्पशुहिंसादिदोषयुक्तं भवत्यतस्त्याज्यं स्वरूपतो हेयमित्याहुः । अग्नीषोमीयं पशुमालभेतेति श्रुतिस्तु हिंसायाः क्रत्वङ्गत्वमाह त्वनर्थहेतुत्वं तस्या निवारयति । तथा च द्रव्यसाध्यत्वेन हिंसायाः सम्भवात् । सर्वं कर्म त्याज्यमिति । अपरे जैमिनीयास्तु यज्ञादिकर्म न त्याज्यं तस्य वेदविहितत्वेन निर्दोषत्वादित्याहुः यद्यपि हिंसानुग्रहात्मकं कर्म तथापि तस्य वेदेन धर्मत्वाभिधानान् न दोषवत्त्वमतः कार्यमेवेत्यर्थः । न हिंस्यातिति सामान्यतो निषेधस्तु क्रतोरन्यत्र तस्याः पापतामाहेति न किञ्चिदवद्यम् ॥३॥ __________________________________________________________ भगवद्गीता १८.४ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥४॥ श्रीधर एवं मतभेदमुपन्यस्य स्वमतं कथयितुमाह निश्चयमिति । तत्रैवं विप्रतिपन्ने त्यागे निश्चयं ये वचनात्शृणु । त्यागस्य लोकप्रसिद्धत्वात्किमत्र श्रोतव्य्मिति मावमंस्था इत्याह हे पुरुषव्याघ्र पुरुषश्रेष्ठ । त्यागोऽयं दुर्बोधः । हि यस्मादयं कर्मत्यागस्तत्त्वविध्बिस्तामसादिभेदेन त्रिविधः सम्यग्विवेकेन प्रकीर्तितः । त्रैविध्यं च नियतस्य तु सन्न्यासः कर्मण इत्यादिना वक्ष्यति ॥४॥ विश्वनाथ स्वमतमाह निश्चयमिति । त्रिविधः सात्त्विको राजसस्तामसश्चेति । अत्र त्यागस्य त्रैविध्यमुक्त्रम्य नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ इति तस्य एव तामसभेदैः सन्न्यासशब्दप्रयोगाद्भगवन्मते त्यागसन्न्यासशब्दयोरैक्यार्थमेवेत्यवगम्यते ॥४॥ बलदेव एवं मतभेदमुपवर्ण्य स्वमतमाह निश्चयमिति । मतभेदग्रस्ते त्यागे मे परमेश्वरस्य सर्वज्ञस्य निश्चयं शृणु । ननु त्यागस्य ख्यातत्वात्तत्र श्रोतव्यं किमस्ति । तत्राह त्यागो हीति । हि यतस्त्यागस्तामसादिभेदेन विज्ञैस्त्रिविधः सम्प्रकीर्तितो विविच्योक्तः । तथा च दुर्बोधोऽसौ श्रोतव्य इति त्यागत्रैविध्यम् । नियतस्य तु इत्यादिभिरग्रे वाच्यम् ॥४॥ __________________________________________________________ भगवद्गीता १८.५ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५॥ श्रीधर प्रथमं तावन्निश्चयमाह यज्ञेति द्वाभ्याम् । मनीषिणां विवेकिनां पावनानि चित्तशुद्धिकराणि ॥५॥ विश्वनाथ काम्यानामपि मध्ये भगवन्मते सात्त्विकानि यज्ञदानतपांसि फलाकाङ्क्षारहितैः कर्तव्यानीत्याह यज्ञादिकं कर्तव्यमेव । तत्र हेतुः पावनानीति चित्तशुद्धिकरत्वादित्यर्थः ॥५॥ बलदेव प्रथमं तस्मिन् स्वनिश्चयमाह यज्ञेति द्वाभ्याम् । यज्ञादीनि मनीषिणां कार्याण्येव न त्याज्यानि यदमूनि विषतन्तुवदन्तरभ्युदितज्ञानद्वारा पावनानि संसृतिदोषविनाशकानि भवन्ति ॥५॥ __________________________________________________________ भगवद्गीता १८.६ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥ श्रीधर येन प्रकारेण कृतान्येतानि पावनानि भवन्ति तं प्रकारं दर्शयन्नाह एतानीति । यानि यज्ञादीनि कर्माणि मया पावनानीत्युक्तमेतान्यप्येव कर्तव्यानि । कथम्? सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराराधन्तया कर्तव्यानीति । फलानि च त्यक्त्वा कर्तव्यानि इति च मे मतं निश्चितम् । अत एवोत्तमम् ॥६॥ विश्वनाथ येन प्रकारेण कृतान्येतानि पावनानि भवन्ति तं प्रकारं दर्शयति एतान्यपीति । सङ्गं कर्तृत्वाभिनिवेशं फलाभिसन्धिं च । फलाभिसन्धिकर्तृत्वाभिनिवेशयोस्त्याग एव त्यागः सन्न्यासश्चोच्यत इत्य्भावः ॥६॥ बलदेव यज्ञादीनां पावनताप्रकारमाह एतान्यपीति । सङ्गं कर्तृत्वाभिनिवेशं फलानि च प्रतिपओक्तानि पितृलोकादीनि च सर्वाणि त्यक्त्वा केवलमीश्वरार्चनधिया कर्तव्यानीति मे मया निश्चितमत उत्तममिदं मतम् । कर्तृत्वाभिनिवेशत्यागस्यापि प्रवेशात्पार्थसारथेर्मतं वरीयः ॥६॥ __________________________________________________________ भगवद्गीता १८.७ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥७॥ श्रीधर प्रतिज्ञातं त्यागस्य त्रैविध्यमिदानीं दर्शयति नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात्सन्न्यासो युक्तम् । नियतस्य तु नित्यस्य पुनः कर्मणः सन्न्यासस्त्यागो नोपपद्यते । सत्त्वशुद्धिद्वारा मोक्षहेतुत्वात् । अतस्तस्य परित्याग उपादेयत्वेऽपि त्याज्यमित्येवं लक्षणान्मोहादेव भवेत् । स च मोहस्य तामसत्वात्तामसः परिकीर्तितः ॥७॥ विश्वनाथ प्रक्रान्तस्य त्रिविधत्यागस्य तामसं भेदमाह नियतस्य नित्यस्य । मोहात्शास्त्रतात्पर्याज्ञानात् । सन्न्यासी काम्यकर्मण्यावश्यकत्वाभावात्परित्यजतु नाम, नित्यस्य तु कर्मणस्त्यागो नोपपद्यते इति तु शब्दार्थः । मोहादज्ञानात् । तामस इति तामसत्यागस्य फलमज्ञानप्राप्तिरेव । न त्वभीप्सितज्ञानप्राप्तिरिति भावः ॥७॥ बलदेव प्रतिज्ञातं त्यागत्रैविध्यमाह नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात्त्यागो युक्तः । नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः सन्न्यासस्त्यागो नोपपद्यते । आत्मोद्देशाद्विशीर्णादिवदन्तर्गतज्ञानस्य तस्य मोचकत्वाद्देहयात्रासाधकत्वाच्च तत्त्यागो न युक्तः । तेन हि देवताभगवद्विभूतिरर्चतां तच्छेषैः पूतैः सिद्धा देहयात्रा तत्त्वज्ञानाय सम्पद्यते । वैपरीत्ये पूर्वमभिहितं नित्यतं कुरु कर्म त्वमित्यादिभिस्तृतीयए तस्यापि मोहाद्बन्धकमिदमित्यज्ञानात्परितः स्वरूपेण त्यागस्तामसो भवति मोहस्य तमोधर्मत्वात् ॥७॥ __________________________________________________________ भगवद्गीता १८.८ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥ श्रीधर राजसं त्यागमाह दुःखमिति । यः कर्ता आत्मबोधं विना केवलं दुःखमित्येवं मत्वा शरीरायासभयात्नित्यं कर्म त्यजेतिति यत्तादृशस्त्यागो राजसो दुःखस्य राजसत्वात् । अतस्तं राजसं त्यागं कृत्वा स राजसः पुरुषस्त्यागस्य फलं ज्ञाननिष्ठालक्षणं नैव लभत इत्यर्थः ॥८॥ विश्वनाथ दुःखमित्येवेति । यद्यपि नित्यकर्मणामावश्यकमेव तत्करणे गुण एव न तु दोष इति जानाम्येव । तदपिइ तैः शरीरं मया कथं वृथा क्लेशयितव्यमिति भावः । त्यागफलं ज्ञानं न लभेत ॥८॥ बलदेव निष्कामतयानुष्ठितं विहितं कर्म मुक्तिहेतुरिति जानन्नपि द्रवोप्यार्जनप्रातःस्नानादिना दुःखरूपमिति कायक्लेशभयाच्चैतन्मुमुक्षुरपि त्यजेत् । स त्यागो राजसः दुःखस्य रजोधर्मत्वात् । तं त्यागं कृत्वापि जनस्तस्य फलं ज्ञाननिष्ठां न लभेत ॥८॥ __________________________________________________________ भगवद्गीता १८.९ कार्यमित्येव यत्कर्म नियतं क्रियतेर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥ श्रीधर सात्त्विकं त्यागमाह कार्यमिति । कार्यमित्येवं नियतमवश्यकर्तव्यतया विहितं कर्म सङ्गं फलं च त्यक्त्वा क्रियते इति यत्तादृशस्त्यागः सात्त्विको मतः ॥९॥ विश्वनाथ कार्यमवश्यकर्तव्यमिति बुद्ध्या नियतं नित्यं कर्म, सात्त्विक इति त्यागात्त्यागफलं ज्ञानं स लभेतैवेति भावः ॥९॥ बलदेव कार्यमवश्यकर्तव्यतया विहितं कर्म नियतं यथा भवति, तथा सङ्गं कर्तृत्वाभिनिवेशं फलं च निखिलं त्यक्त्वा क्रियत इति यत्स त्यागः सात्त्विकस्तादृशज्ञानस्य सत्त्वधर्मत्वात् ॥९॥ __________________________________________________________ भगवद्गीता १८.१० न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥ श्रीधर एवम्भूतसात्त्विकत्यागपरिनिष्ठितस्य लक्षणमाह न द्वेष्टीत्यादि । सत्त्वसमाविष्टः सत्त्वेन संव्याप्तः सात्त्विकत्यागी । अकुशलं दुःखावहं शिशिरे प्रातःस्नानादिकं कर्म न द्वेष्टि । कुशले च सुखकरे कर्मणि निदाघे मध्याह्नस्नानादौ नानुषज्जते प्रीतिं न करोति । तत्र हेतुः मेधावी स्थिरबुद्धिः । यत्र परपरिभवादि महदपि दुःखं सहते स्वर्गादिसुखं च त्यजति तत्र कियदेतत्तात्कालिकं सुखं दुःखं च इत्येवमनुसन्धानवानित्यर्थः । अतएव छिन्नः संशयो मिथ्याज्ञानं दैहिकसुखदुःखयोरुपादित्सापरिजिहीर्षालक्षणं यस्य सः ॥१०॥ विश्वनाथ एवम्भूतसात्त्विकत्यागपरिनिष्ठितस्य लक्षणमाह न द्वेष्टीत्यादि । अकुशलं असुखदं शीते प्रातःस्नानादिकं न द्वेष्टि । कुशले सुखग्रीष्मस्नानादौ ॥१०॥ बलदेव सात्त्विकत्यागिनो लक्षणमाह द्वेष्टीति । अकुशलं दुःखदं हेमन्तप्रातःस्नानादि न द्वेष्टि । कुशले सुखदे निदाघमध्याह्ने स्नानादौ न सज्जते । यतः सत्त्वसमाविष्टोऽतिधारो मेधावी स्थिरधीश्छिन्नो विहितानि कर्माणि क्लेशानुष्ठितानि ज्ञानं जनयेयुर्न वेत्येवं लक्षणः संशयो येन सः ॥ ईदृशः सात्त्विकत्यागी बोध्यः ॥१०॥ __________________________________________________________ भगवद्गीता १८.११ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥११॥ श्रीधर नन्वेवम्भुतात्कर्मफलत्यागाद्वरं सर्वकर्मत्यागः । तथा सति कर्मविक्षेपाभावेन ज्ञाननिष्ठा सुखं सम्पद्यते तत्राह न हीति । देहभृता देहात्माभिमानवता निःशेषेण सर्वाणि कर्माणि त्यक्तुं न हि चाक्यम् । तदुक्तं न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृदित्यादिना । तस्माद्यस्तु कर्माणि कुर्वन्नपि कर्मफलत्यागी स एव मुखस्त्यागीत्यभिधीयते ॥११॥ विश्वनाथ इतोऽपि शास्त्रीयं कर्म न त्याज्यमित्याह न हीति । त्यक्तुं न शक्यं न शक्यानि । तदुक्तं न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृदिति ॥११॥ बलदेव नन्वीदृशात्फलत्यागात्स्वरूपतः कर्मत्यागो वरीयान् विक्षेपाभावेन ज्ञाननिष्ठा साधकत्वादिति चेत्तत्राह न हीति । देहभृता कर्माण्यशेषतस्त्यक्तुं न हि शक्यं न शक्यानि । यदुक्तं न हि कश्चित्क्षणमपीत्यादि । तस्माद्यः कर्माणि कुर्वन्नेव तत्फलत्यागो, स एव त्यागीत्युच्यते । तथा च सनिष्ठोऽधिकारी कर्तृत्वाभिनिवेशफलेच्छाशून्यो यथाशक्ति सर्वाणि कर्माणि ज्ञानार्थी सन् कुर्यादिति पार्थसारथेर्मतम् ॥११॥ __________________________________________________________ भगवद्गीता १८.१२ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥ श्रीधर एवम्भूतस्य कर्मफलत्यागस्य फलमाह अनिष्टमिति । अनिष्टं नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनुष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य चोभयमिश्रस्य च कर्मणो यत्फलं प्रसिद्धम् । तत्सर्वमत्यागिनां सकामानामेव प्रेत्य परत्र भवति । तेषां त्रिविधकर्मसम्भवात् । न तु सन्न्यासिनां क्वचिदपि भवति । सन्न्यासिशब्देनात्र फलत्यागसाम्यात्प्रकृताः कर्मफलत्यागिनोऽपि गृह्यन्ते । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी चेत्येवमादौ च कर्मफलत्यागिषु सन्न्यासिशब्दयोगदर्शनात् । तेषां सात्त्विकानां पापासम्भवादीश्वरार्पणेन च पुण्यफलस्य त्यक्तत्वात्त्रिविधमपि कर्मफलं न भवतीत्यर्थः ॥१२॥ विश्वनाथ एवम्भूतत्यागाभावे दोषमाह अनिष्टं नरकदुःखं इष्टं स्वर्गसुखं मिश्रं मनुष्यजन्मनि सुखदुःखमत्यागिनां एवम्भूतत्यागरहितानामेव भवति प्रेत्य परलोके ॥१२॥ बलदेव ईदृशत्यागाभावे दोषमाह अनिष्टमिति । अनिष्टं नारकित्वम् । इष्टं स्वर्गित्वं मिश्रं मनुष्यत्वम् । दुःखसुखयोगीति त्रिविधं कर्मफलम् । अत्यागिनामुक्तत्यागरहितानां प्रेत्य परकाले भवति । न तु सन्न्यासिनामुक्तत्यागवताम् । तेषां तु कर्मान्तर्गतेन ज्ञानेन मोक्षो भवतीति त्यागफलमुक्तम् ॥१२॥ __________________________________________________________ भगवद्गीता १८.१३ पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥ श्रीधर ननु कर्म कुर्वतः कर्मफलं कथं न भवेदित्याशङ्क्य सङ्गत्यागिनो निरहङ्कारस्य सतः कर्मफलेन लेपो नास्तीत्युपपादयितुमाह पञ्चेति पञ्चभिः । सर्वकर्मणां सिद्धये निष्पत्तय इमानि वक्ष्यमाणानि पञ्चकारणानि मे वचनान्निबोध जानीहि । आत्मनः कर्तृत्वाभिमाननिवृत्त्यर्थमवश्यमेतानि ज्ञातव्यानीत्येवम् । तेषां स्तुत्यर्थमेवाह साङ्ख्य इति । सम्यक्ख्यायते ज्ञायते परमात्माऽनेनेति साङ्ख्यं तत्त्वज्ञानम् । प्रकाशमान आत्मबोधः साङ्ख्यम् । तस्मिन् कृतं कर्म तस्यान्तः समाप्तिरस्मिन्निति साङ्ख्यम् । कृतोऽन्तो निर्णयेऽस्मिन्निति कृतान्तं साङ्ख्यशास्त्रमेव । तस्मिन् प्रोक्तानि । अतः सम्यङ्निबोध इत्यर्थः । विश्वनाथ ननु कर्मकुर्वतः कर्मफलं कथं न भवेदित्याशङ्क्य निरहङ्कारत्वे सति कर्मलेपो नास्तीत्युपपादयितुमाह पञ्चमानीति पञ्चभिः । सर्वकर्मणां सिद्धये निष्पत्तय इमानि पञ्चकारणानि मे मम वचनान्निबोध जानीहि । सम्यक्परमात्मानं ख्याति कथयति इति सङ्ख्यमेव साङ्ख्यं वेदान्तशास्त्रं तस्मिन् । कीदृशे कृतं कर्म तस्यान्तो नाशो यस्मात्तस्मिन् प्रोक्तानि । बलदेव ननु कर्माणि कुर्वतां तत्फलानि कुतो न स्युरिति चेत्स्वस्मिन् कर्तृत्वाभिनिवेशत्यागेन परमेश्वरे मुखकर्तृत्वनिश्चयेन भवतीत्याशयेनाह पञ्चैतानीति पञ्चभिः । हे महाबाहो सर्वकर्मणां सिद्धये निष्पत्तये एतानि पञ्चकारणानि मे मत्तो निबोध जानीहि । प्रमाणमाह साङ्ख्य इति । साङ्ख्यं ज्ञानं तत्प्रतिपादकं वेदान्तशास्त्रं साङ्ख्यं तस्मिन् । कीदृशीत्याह कृतान्ते कृतनिर्णये सर्वेषां कर्महेतूनां प्रवर्तकः परमात्मेति निर्णयकारिणीत्यर्थः । अन्तर्यामिब्रह्मणे विदितमेतत् । इहापि सर्वस्य चाहं हृदि (ङीता १५.१५) इत्याद्युक्तम् । वक्ष्यते च ईश्वरः सर्वभूतानाम् (ङीता १८.६१) इत्यादि ॥ __________________________________________________________ भगवद्गीता १८.१४ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥ श्रीधर तान्येवाह अधिष्ठानमिति । अधिष्ठानं शरीरम् । कर्ता चिदचिद्ग्रन्थिरहङ्कारः । पृथग्विधमनेकप्रकारम् । करणं चक्षुःश्रोत्रादि । विविधाः कार्यतः स्वरूपतश्च । पृथग्भूतचेष्टा प्राणापानादीनां व्यापाराः । अत्रैतदेव पञ्चमं कारणं दैवम् । चक्षुराद्यनुग्राहकमादित्यादिसर्वप्रेरकोऽन्तर्यामी वा ॥१४॥ विश्वनाथ तान्येव गणयति अधीति । अधिष्ठानं शरीरम् । कर्ता चिज्जडग्रन्थिरहङ्कारः, करणं चक्षुःश्रोत्रादि । पृथग्विधमनेकप्रकारम् । पृथक्चेष्टा प्राणापानादीनां पृथग्व्यापाराः । दैवं सर्वप्रेरकोऽन्तर्यामी च ॥१४॥ बलदेव तान्येव गणयति अधीति । अधिष्ठीयते जीवेनेत्यधिष्ठानं शरीरं कर्ता जीवः अस्य ज्ञातृत्वकर्तृत्वे श्रुतिराह एष हि द्रष्टा स्रष्टा इत्य्(ড়्रश्नऊ ४.९) आदिना । सूत्रकारश्च ज्ञोऽत एव (Vस्२.३.१८) इति कर्ता शास्त्रार्थवत्त्वात्(Vस्२.३.२६) इत्यादि च । करणं श्रोत्रादिसमनस्कम् । पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा प्राणापानादीनां नानाविधा पृथग्व्यापाराः । दैवं चेत्यत्र कर्मनिष्पादके हेतुप्रचये दैवं सर्वाराध्यं परं ब्रह्म पञ्चमम् । कर्मनिष्पत्तावन्तर्यामी हरिर्मुख्यो हेतुरित्यर्थः । देहेन्द्रियप्राणजीवोपकरणोऽसौ कर्मप्रवर्तक इति निश्चयवतां कर्म तत्फलेषु कर्तृत्वाभिनिवेशस्पृहाविरहितानां कर्माणि न बन्धकानीति भावः । ननु जीवस्य कर्तृत्वे परेशायत्ते सति तस्य कर्म स्वनियोज्यत्वापत्तिः, काष्ठादितुल्यत्वात् । विधिनिषेधशास्त्राणि च व्यर्थानि स्युः । स्वधिया प्रवर्तितुं न शक्तो नियोज्यो दृष्टः । उच्यते परेशेन दत्तैर्देहेन्द्रियादिभिस्तेनैवाहितशक्तिभिस्तदाधारभूतो जीवस्तदाहितशक्तिभिस्तदाधारभूतो जीवस्तदाहितशक्तिकः सन् कर्मसिद्धये स्वेच्छयैव देहेन्द्रियादिकमधितिष्ठति । परेशस्तु तत्सर्वान्तःस्थस्तस्मिन्ननुमतिं ददानस्तं प्रेरयतीति जीवस्य स्वधिया प्रवृत्तिनिवृत्तिमत्त्वमस्तीति न किञ्चिच्चोद्यम् । एवमेव सूत्रकारो निऋणीतवान् परात्तत्तच्छक्तेः (? परात्तच्छ्रुतेः, २.३.४०) इत्यादिना । ननु मुक्तस्य जीवस्य कर्तृत्वं न स्यात्, तस्य देहेन्द्रियप्राणानां विगमादिति चेन्न, तदा सङ्कल्पसिद्धानां दिव्यानां तेषां सत्त्वात् ॥१४॥ __________________________________________________________ भगवद्गीता १८.१५ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥ श्रीधर एतेषामेव सर्वकर्महेतुत्वमाह शरीरेति । यथोक्तैः पञ्चभिः प्रारभ्यमानं कर्म त्रिष्वेवान्तर्भाव्यम् । शरीरवाङ्मनोभिरित्युक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः । शरीरादिभिः यत्कर्म धर्म्यमधर्म्यं वा करोति नरस्तस्य कर्मण एते पञ्च हेतवः । विश्वनाथ शरीरादिभिरिति शारीरं वाचिकं मानसं चेति कर्म त्रिविधम् । तच्च सर्वं द्विविधम् । न्याय्यं धर्म्यं विपरीतमन्याय्यमधर्म्यम् । तस्य सर्वस्यापि कर्मण एते पञ्चहेतवः । बलदेव शरीरेति न्याय्यं शास्त्रीयम्, विपरीतमशास्त्रीयम् ॥ १५ ॥ __________________________________________________________ भगवद्गीता १८.१६ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१६॥ श्रीधर ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्च हेतव इति । एवं सति केवलं निरुपाधिमसङ्गमात्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशाभ्यामसंस्कृतबुद्धित्वाद्दुर्मतिरसौ सम्यक्न पश्यति । विश्वनाथ ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्चैव हेतव इत्येवं सति केवलं वस्तुतः निःसङ्गमेवात्मानं जीवं यः कर्तारं पश्यति, सोऽहङ्कृतबुद्धित्वादसंस्कृतबुद्धित्वाद्दुर्मतिर्नैव पश्यति । सोऽज्ञानी अन्द एवोच्यत इति भावः । बलदेव ततः किं ? अत आह तत्रेति । तत्रेति । एवं सति जीवस्य कर्तृत्वे परेशानुमतिपूर्वके तद्दत्तदेहादिसापेक्षे च सति, तत्र कर्मणि केवलमेवात्मानं जीवमेव यः कर्तारं पश्यति । स दुर्मतिरकृतबुद्धित्वादलब्धज्ञानत्वान्न पश्यति यथान्धः __________________________________________________________ भगवद्गीता १८.१७ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वा.अपि स इमांल्लोकान्न हन्ति न निबध्यते ॥१७॥ श्रीधर कस्तर्हि सुमतिर्यस्य कर्मलेपो नास्तीत्युक्तमित्यपेक्षायामाह यस्येति । अहमिति कृतोऽहं कर्ता इत्येवम्भूतो भावः । यद्वा अहङ्कृतोऽहङ्कारस्य भावः स्वभावः । कर्तृत्वाभिनिवेशो यस्य नास्ति । शरीरादीनामेव कर्मकर्तृत्वालोचनादित्यर्थः । अतएव यस्य बुद्धिर्न लिप्यते इष्टानिष्टबुद्ध्या कर्मसु न सज्जते । न एवम्भूतो देहादिव्यतिरिक्तात्मदर्शी इमान् लोकान् सर्वानपि प्राणिनो लोकदृष्ट्या हत्वापि विविक्ततया स्वदृष्ट्या न हन्ति, न तत्फलैर्निबध्यते बन्धं न प्राप्नोति । किं पुनः सत्त्वशुद्धिद्वारा परोक्षज्ञानोत्पत्तिहेतुभिः कर्मभिस्तस्य बद्धशङ्केत्यर्थः । तदुक्तं ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ (ङीता ५.१०) विश्वनाथ कस्तर्हि सुमतिश्चक्षुष्मानित्यत आह यस्येति । अहङ्कृतो अहङ्कारस्य भावः स्वभावः कर्तृत्वाभिनिवेशो यस्य नास्ति अतएव यस्य बुद्धिर्न लिप्यते इष्टानिष्टबुद्ध्या कर्मसु नासज्जति, स हि कर्मफलं न प्राप्नोतीति किं कर्तव्यम् । स हि कर्म भद्राभद्रं कुर्वन्नपि नैव करोतीत्याह हत्वापीति, स इमान् सर्वानपि प्राणिनो लोकदृष्ट्या हत्वापि स्वदृष्ट्या नैव हन्ति । निरभिसन्धित्वादिति भावः । अतो न बध्यते कर्मफलं न प्राप्नोतीति । बलदेव कस्तर्हि चक्षुष्मान् सुमतिस्तत्राह यस्येति । यस्य पुरुषस्य मनोवृत्तिलक्षणो भावो नाहङ्कृतः स्वकर्तृत्वे परेशायत्तेऽनुसन्धिते सति कर्माण्यहमेव करोमीत्यभिमानकृतो न भवेत् । यस्य च बुद्धिर्न लिप्यते कर्मफलस्पृहया, स इमाङ्ल्लोकान्न केवलं भीष्मादीन् हत्वापि न हन्ति, न च तेन सर्वलोकहननेन कर्मणा निबध्यते लिप्यते ॥ १७ ॥ __________________________________________________________ भगवद्गीता १८.१८ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥ श्रीधर हत्वापि न हन्ति न निबध्यते इत्येतदेवोपपादयितुं कर्मचोदनायाः कर्माश्रयस्य च कर्मफलादीनां च त्रिगुणात्मकत्वान्निर्गुणस्यात्मनस्तत्सम्बन्धो नास्तीत्यभिप्रायेण कर्मचोदनां कर्माश्रयं चाह ज्ञानमिति । ज्ञानमिष्टसाधनमेतदिति बोधः । ज्ञेयमिष्टसाधनं कर्म । परिज्ञाता एवम्भूतज्ञानाश्रयः । एवं त्रिविधा कर्मचोदना । चोद्यते प्रवर्त्यतेऽनया इति चोदना । ज्ञानादित्रयं कर्मप्रवृत्तिहेतुरित्यर्थः । यद्वा चोदनेति विधिरुच्यते । तदुक्तं भट्टैः चोदना चोपदेशश्च विधिश्चैकार्थवाचिन इति । ततश्चायमर्थः उक्तलक्षणं त्रिगुणात्मकं ज्ञानादित्रयमवलम्भ्य कर्मविधिः प्रवर्तते इति । तदुक्तं त्रैगुण्यविषया वेदा इति । तथा च करणं साधकतमम् । कर्म च कर्तुरीप्सिततमम् । कर्ता क्रियानिर्वर्तकः । कर्म सङ्गृह्यतेऽस्मिन्निति कर्मसङ्ग्रहः । करणादि त्रिविधं कारकम् । क्रियाश्रय इत्यर्थः । सम्प्रदानादि कारकत्रयं तु परस्परया क्रियाप्रवर्तकमेव केवलम् । न तु साक्षात्क्रियायां आश्रयः । अतः करणादित्रयमेव क्रियाश्रय इत्युक्तम् ॥ विश्वनाथ तदेवं भगवन्मत उक्तलक्षणः सात्त्विकस्त्याग एव सन्न्यासो ज्ञानिनाम्, भक्तानां तु कर्मयोगस्य स्वरूपेणैव त्यागोऽवगम्यते । यदुक्तमेकादशे भगवतैव आज्ञायैव गुणान् दोषान् मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत्स च सत्तमः ॥ (Bह्ড়् ११.११.३७) इति । अस्यार्थः स्वामिचरणैर्व्याख्यातो यथा मया वेदरूपेणादिष्टानपि स्वधर्मान् सन्त्यज्य यो मां भजेत्स च सत्तम इति । किमज्ञानतो नास्तिक्याद्वा ? न धर्माचरणे सत्त्वशुद्ध्यादीन् गुणान् विपक्षे दोषान् प्रत्यवायांश्चाज्ञाय ज्ञात्वापि मद्ध्यानविक्षेपतया मद्भक्त्यैव सर्वं भविष्यतीति दृढनिश्चयेनैव धर्मान् सन्त्यज्य इत्य् अत्र धर्मान् धर्मफलानि सन्त्यज्येति तु व्याख्या न घटते । न हि धर्मफलत्यागे कश्चिदत्र प्रत्यवायो भवेदित्यवधेयम् । अयं भावो भगवद्वाक्यानां तद्व्याख्यातॄणां च ज्ञानं हि चित्तशुद्धिमवश्यमेवापेक्षते, निष्कामकर्मभिश्चित्तशुद्धितारतम्ये वृत्ते एव ज्ञानोदयतारतम्यं भवेन्नान्यथा । अतएव सम्यग्ज्ञानोदयसिद्ध्यर्थं सन्न्यासिभिरपि निष्कामकर्म न कर्तव्यमेव । यदुक्तम् आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तसैव शमः कारणमुच्यते ॥ (ङीता ६.२) इति । यस्त्वात्मरतिरेव स्याद् आत्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस् तस्य कार्यं न विद्यते ॥ (ङीता ३.१७) इति । भक्तिस्तु परमा स्वतन्त्रा महाप्रबला चित्तशुद्धिं नैवापेक्षते, यदुक्तम् विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितो यः शृणुयादित्यादौ भक्तिं परां भगवति परिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ (Bह्ড়् १०.३३.४२) इति । अत्र त्वात्मप्रत्ययेण हृद्रोगवत्त्वे वाधिकारिणि परमाया भक्तेरपि प्रथममेव प्रवेशस्ततस्तत्रैव कामादीनामपगमश्च । तथा प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ (Bह्ড়् २.८.५) इति च इत्यतो भक्त्यैव यदि तादृशी चित्तशुद्धिः स्यात्, तदा भक्तैः कथं कर्म कर्तव्यमिति । अथ प्रकृअमनुसरामः किं च न केवलं देहादिव्यातिरिक्तस्यात्मनः ज्ञानमेव ज्ञानम्, तथात्मतत्त्वमपि ज्ञेयम्, तादृशज्ञानाश्रय एव ज्ञानी, किन्त्वेतत्त्रिके कर्मसम्बन्धो वर्तते । तदपि सन्न्यासिभिर्ज्ञेयमित्याह ज्ञानमिति । अत्र चोदना शब्देन विधिरुच्यते, यदुक्तं भट्टैः चोदना चोपदेशश्च विधिश्चैकार्थवाचिन इति । उक्तं श्लोकार्धं स्वयमेव व्याचष्टे करणमिति यज्ज्ञानं तत्करणकारकम् । ज्ञायतेऽनेनेति ज्ञानमिति व्युत्पत्तेः । यज्ज्ञेयं जीवात्मतत्त्वं, तदेव कर्मकारकम् । यस्तस्य परिज्ञाता स कर्ता इति त्रिविधः करणं कर्म कर्ता इति त्रिविधं कारकमित्यर्थः । कर्मसङ्ग्रहः कर्मणा निष्कामकर्मानुष्ठानेनैव सङ्गृह्यत इति कर्मचोदना पदव्याख्या । ज्ञानत्वं ज्ञेयत्वं ज्ञातृत्वं चैतत्त्रयं निष्कामकर्मानुष्ठानमूलकमिति भावः ॥१८१९॥ बलदेव ज्ञानकाण्डवत्कर्मकाण्डेऽपि ज्ञानादित्रयमस्ति । तच्च सनिष्ठेन कर्मठेन बोध्यमिति उपदिशति ज्ञानमिति । ज्ञानं ज्ञेयं परिज्ञातेत्येवं त्रिकयुक्ता कर्मचोदना ज्योतिष्टोमादिकर्मविधिः चोदना चोपदेशश्च विधिश्चैकार्थवाचिन इत्यभियुक्तोक्तेः । तत्त्रिकं स्वयमेव व्याख्याति करणमिति । यज्ज्ञानं तत्करणं ज्ञायतेऽनेन इति निरुक्तेः करणकारकमित्यर्थः । यज्ज्ञेयं कर्तव्यं ज्योतिष्टोमादि तत्कर्मकारकम् । यस्तु तस्य परितोऽनुष्ठानेन ज्ञाता, स कर्तेति कर्तृकारकम् । एवं कर्मसङ्ग्रहो ज्योतिष्टोमादि कर्मविधिस्त्रिविधः करणादिकारकत्रयसाध्यश्चोदनासङ्ग्रहशब्दयोरैक्यार्थः ॥ १८ ॥ __________________________________________________________ भगवद्गीता १८.१९ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१९॥ श्रीधरः ततः किं ? अत आह ज्ञानमिति । गुणाः सम्यक्कार्यभेदेन ख्यायते प्रतिपाद्यन्तेऽस्मिन्निति गुणसङ्ख्यानं साङ्ख्यशास्त्रम् । तस्मिन् ज्ञानं च कर्म च कर्ता च प्रत्येकं सत्त्वादिगुणभेदेन त्रिधैवोच्यते । तान्यपि ज्ञानादीनि वक्ष्यमाणानि यथावत्शृणु । त्रिधैवेत्येवकारो गुणत्रयोपाधिव्यतिरेकेणात्मनः स्वतः कर्माणि प्रतिषेधार्थः । चतुर्देशेऽध्याये तत्र सत्त्वं निर्मलत्वादित्यादिना गुणानां बन्धकत्वप्रकारो निरूपितः । सप्तदशेऽध्याये यजन्ते सात्त्विका देवानित्यादिना गुणकृतत्रिविधस्वभावनिरूपणेन रजस्तमःस्वभावं परित्यज्य सात्त्विकाहारादिसेवया सात्त्विकः स्वभावः सम्पादनीय इत्युक्तम् । इह तु क्रियाकारकफलादीनामात्मसम्बन्धो नास्तीति दर्शयितुं सर्वेषां त्रिगुणात्मकत्वमुच्यते इति विशेषो ज्ञातव्यः ॥१९॥ बलदेवः ज्ञानमिति गुणसङ्ख्याने गुणनिरूपके शास्त्रे चतुर्दशे तत्र सत्त्वं निर्मलत्वादित्यादिना गुणानां बन्धकताप्रकारः । सप्तदशे यजन्ते सात्त्विका देवानित्यादिना गुणकृतस्वभावभेदश्चोक्तः । इह तु गुणसंज्ञानां ज्ञानादीनां त्रैविध्यमुच्यत इति बोध्यम् ॥१९॥ __________________________________________________________ भगवद्गीता १८.२० सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०॥ श्रीधरः तत्र ज्ञानस्य सात्त्विकादित्रैविध्यमाह सर्वभूतेष्विति त्रिभिः । सर्वेषु भूतेषु ब्रह्मादिस्थावरास्तेषु विभक्तेषु परस्परं व्यवृत्तेष्वविभक्तमनुस्युतमेकमव्ययं निर्विकारं भावं परमात्मतत्त्वं येन ज्ञानेनेक्षत आलोचयति तज्ज्ञानं सात्त्विकं विद्धि ॥ २०॥ विश्वनाथः सात्त्विकं ज्ञानमाह सर्वभूतेष्विति । एकं भावमेकमेव जीवात्मानं नानाविधफलभोगार्थं क्रमेण सर्वभूतेषु मनुष्यदेवतिर्यगादिषु वर्तमानमव्ययं नश्वरेष्वपि तेष्वनश्वरं विभक्तेषु परस्परं विभिन्नेष्वप्यविभक्तमेकरूपं येन कर्मसम्बन्धिना ज्ञानेनेक्षते तत्सात्त्विकं ज्ञानम् ॥२०॥ बलदेवः सात्त्विकज्ञानमाह सर्वेति । सर्वभूतेषु देवमनुष्यादिषु देहेषु नानाकर्मफलभोगात्क्रमेण वर्तमानभावं जीवात्मानं येनैकं वीक्ष्यते । अव्ययं नश्वरेषु तेष्वनश्वरं विभक्तेषु मिथोभिन्नेषु तेष्वविभक्तमेकरूपं च येन तं वीक्ष्यते तज्ज्ञानं सात्त्विकमौपनिषदविविक्तात्मज्ञानं तदित्यर्थः ॥२०॥ __________________________________________________________ भगवद्गीता १८.२१ पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥२१॥ श्रीधर राजसज्ञानमाह पृथक्त्वेनेति । पृथक्त्वेन तु यज्ज्ञानमित्यस्यैव विवरणम् । सर्वेषु भूतेषु नानाभावान् वस्तुत एवानेकान् क्षेत्रज्ञान् पृथग्विधान् सुखित्वदुःखित्वादिरूपेण विलक्षणान् येन ज्ञानेन वेत्ति तज्ज्ञानं राजसं विद्धि ॥२१॥ विश्वनाथ राजसं ज्ञानमाह सर्वभूतेषु जीवात्मनः पृथक्त्वेन यज्ज्ञानमिति । देहनाश एवात्मनो नाश इत्यसुराणां मतम् । अतएव पृथक्पृथग्देहेषु पृथक्पृथगेवात्मेति तथा शास्त्रकरणात्पृथग्विधान्नानाभावान्नानाभिप्रायान् । आत्मा सुखदुःखाश्रय इति । सुखदुःखाद्यनाश्रय इतिइ जड इति चेतन इति व्यापक इति । अऊउस्वरूप इति । अनेक इति इत्यादि कल्पान् येन एक इत्यादि वेद तद्राजसम् ॥२१॥ बलदेव राजसज्ञानमाह पृथक्त्वेनेति । सर्वेषु भूतेषु देवमनुष्यादिदेहेषु जीवात्मनः पृथक्त्वेन यज्ज्ञानं देहविनाश एवात्मविनाश इति यज्ज्ञानमित्यर्थः । येन च नानाविधान् भावानभिप्रायान् वेत्ति । देह एवात्मेति देहादन्यो देहपरिमाण आत्मेति । क्षणिकविज्ञानमात्मेति नित्यावज्ञानमात्रविभुरात्मेति । देहादन्यो नवविशेषगुणाश्रयोऽजडो विभुरात्मेत्येवं लोकायतिकजैनबौद्धमायितार्किकादिवादान् येन जानाति तद्राजसं ज्ञानम् ॥२१॥ __________________________________________________________ भगवद्गीता १८.२२ यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥२२॥ श्रीधर तामसं ज्ञानमाह यदिति । एकस्मिन् कार्ये देहे प्रतिमादौ या कृत्स्नवत्परिपूर्णवत्सत्तम एतावानेव आत्मेश्वरो या इत्यभिनिवेशयुक्तमहैतुकं निरुपपत्तिकम् । अतत्त्वार्थवत्परमार्थावलम्बनशून्यम् । अतएवाल्पं तुच्छम् । अल्पविषयत्वात् । अल्पफलत्वाच्च । यदेवम्भूतं ज्ञानं तत्तामसमुदाहृतम् ॥२२॥ विश्वनाथ तामसं ज्ञानमाह यत्तु ज्ञानमहैतुकमौत्पत्तिकमेव अतएव एकस्मिन् कार्ये लौकिक एव स्नानभोजनपानस्त्रीसम्भोगे तत्साधने च कर्मणि सक्तम् । न तु वैदिके कर्मणि यज्ञदानादौ । अतएवातत्त्वार्थवत्तत्र तत्त्वरूपोऽर्थः कोऽपि नास्तीत्यर्थः । अल्पं पशूनामिव यत्क्षुद्रं तत्तामसं ज्ञानम् । देहाद्यतिरिक्तत्वेन तत्पदार्थज्ञानं सात्त्विकम् । नानावादप्रतिपादकं न्यायादिशास्त्रज्ञानं राजसम् । स्नानभोजनादिव्यवहारिकज्ञानं तामसम् इति सङ्क्षेपः ॥२२॥ बलदेव तामसं ज्ञानमाह यत्त्विति । यत्तु ज्ञानमहैतुकं स्वाभाविकं न तु शास्त्राद्धेतोर्ज्ञानम् । अतएवैकस्मिन् लौकिके स्नानअभोजनयोषितप्रसङ्गादौ कार्ये । न तु वैदिके यागदानादौ सक्तं कृत्स्नवत्पूर्णं नातोऽधिकमस्तीत्यर्थः । अतएवातत्त्वार्थवद्यत्र तत्त्वरूपोऽर्थो नास्ति । अल्पं पश्वादिसाधारण्यात्तुच्छं तल्लौकिकस्नानभोजनादिज्ञानं तामसम् ॥२२॥ __________________________________________________________ भगवद्गीता १८.२३ नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥२३॥ श्रीधर इदानीं त्रिविधं कर्माह नियतम् इति त्रिभिः । नियतं नित्यतया विहितम् । सङ्गरहितमभिनिवेशशून्यम् । अरागद्वेषतः पुत्रादिप्रीत्या वाशत्रुद्वेषेण वा यत्कृतं न भवति । फलं प्राप्तुमिच्छतीति फलप्रेप्सुः । तद्विलक्षणेन निष्कामेण कर्त्रा यत्कृतं कर्म तत्सात्त्विकमुच्यते ॥२३॥ विश्वनाथ त्रिविधं ज्ञानमुक्त्वा त्रिविधं कर्माह नियतं नित्यतया विहितं सङ्गरहितमभिनिवेशशून्यमतएवारागद्वेषतो रागद्वेषाभ्यां विनैव कृतमफलेप्सुना फलाकाङ्क्षारहितेनैव कर्त्रा कृतं कर्म यत्सात्त्विकम् ॥२३॥ बलदेवः अथ कर्मत्रैविध्यमाह नियतमिति त्रिभिः । नियतं स्ववर्णाश्रमविहितम् । सङ्गरहितं कर्तृत्वाभिनिवेशवर्जितम् । अरागद्वेषतः कृतं कीर्तौ रागादकीर्तौ द्वेषाच्च यन्न कृतं, किन्त्वीश्वरार्चनतयिवाफलप्रेप्सुना फलेच्छाशून्येन यत्कर्म कृतं तत्सात्त्विकम् ॥२३॥ __________________________________________________________ भगवद्गीता १८.२४ यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥२४॥ श्रीधर राजसं कर्माह यदिति । यत्तु कर्म कामेप्सुना फलं प्राप्तुमिच्छता साहङ्कारेण मत्समः[*Eण्ड्ण्Oट्E] कोऽन्यः श्रोत्रियोऽस्तीत्येवं निरूढाहङ्कारयुक्तेन च क्रियते । यच्च पुनर्बहुलायासमतिक्लेशयुक्तं तत्कर्म राजसमुदाहृतम् ॥२४॥ विश्वनाथ कामेप्सुनाल्पाहङ्कारवतेत्यर्थः । साहङ्कारेणात्यहङ्कारवतेत्यर्थः ॥२४॥ बलदेवः यत्कामेप्सुना फलाकाङ्क्षिणा साहङ्कारेण कर्तृत्वाभिनिवेशिना जनेन बहुलायासमतिक्लेशयुक्तं कर्म क्रियते तद्राजसम् ॥२४॥ __________________________________________________________ भगवद्गीता १८.२५ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥२५॥ श्रीधर तामसं कर्माह अनुबन्धमिति । अनुबध्यत इति अनुबन्धः पश्चाद्भावि शुभाशुभम् । क्षयं वित्तव्ययम् । हिंसां परपीडाम् । पौरुषं च स्वसामर्थ्यमनपेक्ष्यापर्यालोच्य केवलं मोहादेव यत्कर्मारभ्यते तत्तामसमुच्यते ॥२५॥ विश्वनाथ अनु कर्मानुष्ठानानन्तरमायत्यां भाविनं बन्धं राजदस्युयमदूतादिभिर्बन्धनम् । क्षयं धर्मज्ञानाद्यपचयम् । हिंसां स्वस्य नाशं च अनपेक्ष्यापर्यालोच्य पौरुषं व्यवहारिकपुरुषमात्रकर्तव्यं कर्म मोहादज्ञानादेव यदारभ्यते तत्तामसम् ॥२५॥ बलदेवः अनु कर्मानुष्ठानानन्तरं बन्धं राजदूतयमदूतकृतम् । क्षयं धर्मादिविनाशम् । हिंसां प्राणिपीडाम् । पौरुषं सबलं चानवेक्ष्य यत्कर्म मोहादारभ्यते तत्तामसम् ॥२५॥ __________________________________________________________ भगवद्गीता १८.२६ मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥२६॥ श्रीधर कर्तारं त्रिविधमाह मुक्तसङ्ग इति त्रिभिः । मुक्तसङ्गस्त्यक्ताभिनिवेशः । अनहंवादी गर्वोक्तिरहितः । धृतिर्धैर्यम् । उत्साह उद्यमः । ताभ्यां समन्वितः संयुक्तः । आरब्धस्य कर्मणः सिद्धावसिद्धौ च निर्विकारो हर्षविषादशून्यः । एवम्भूतः कर्ता सात्त्विक उच्यते ॥२६॥ विश्वनाथ त्रिविधं कर्मोक्तम् । त्रिविधं कर्तारमाह मुक्तसङ्ग इति ॥२६॥ बलदेवः अथ कर्तृत्रैविध्यमाह मुक्तेति त्रिभिः । मुक्तसङ्गः कर्तृत्वाभिनिवेशफलेच्छाशून्यः । अनहंवादी गर्वोक्ति शून्यः । धृतिरारब्धकर्मपूर्तिपर्यन्तावर्जनीयदुःखसहिष्णुता । उत्साहस्तदनुष्ठानोद्यतचित्तता ताभ्यां समन्वितः । आनुषङ्गिकफलस्य सिद्धावसिद्धौ च निर्विकारो सुखेन दुःखेन च रहितः । ईदृशः कर्ता सात्त्विकः ॥२६॥ __________________________________________________________ भगवद्गीता १८.२७ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७॥ श्रीधर राजसं कर्तारमाह रागीति । रागी पुत्रादिषु प्रीतिमान् । कर्मफलप्रेप्सुः कर्मफलकामी । लुब्धः परस्वाभिलाषी । हिंसात्मको मारकस्वभावः । लाभालाभयोर्हर्षशोकाभ्यामन्वितः संयुक्तः कर्ता राजसः परिकीर्तितः ॥२७॥ विश्वनाथ रागी कर्मण्यासक्तः । लुब्धो विषयासक्तः ॥२७॥ बलदेवः रागी स्त्रीपुत्रादिष्वासक्तः । कर्मफलप्रेप्सुः पशुपुत्रान्नस्वर्गादिष्वतिस्पृहयालुः । लुब्धः कर्मापेक्षितद्रव्यव्ययाक्षमः । हिंसात्मकः परान् प्रपीड्य कर्म कुर्वाणः । अशुचिः कर्मापेक्षितविहितशुद्धिशून्यः कर्मफलसिद्धितदसिद्ध्योर्हर्षशोकाभ्यामन्वितः । ईदृशः कर्ता राजसः ॥२७॥ __________________________________________________________ भगवद्गीता १८.२८ अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥२८॥ श्रीधर तामसं कर्तारमाह अयुक्त इति । अयुक्तोऽनवहितः । प्राकृतो विवेकशून्यः । स्तब्धोऽनम्रः । शठः शक्तिगूहनकारी । नैकृतिकः परवृत्तिछेदनपरः । अलसोऽप्रवृत्तिशीलः [विषादी] कर्तव्येष्वपि सर्वदाऽवसन्नस्वभावः । दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः सर्वदा मन्दस्वभावः । यदद्य श्वो वा कर्तव्यं तन्मासेनापि न करोति । यश्चैवम्भूतः स कर्ता तामस उच्यते ॥२८॥ कर्तृत्रैविध्येनैव ज्ञातुरपि त्रैविध्यमुक्तं भवति । कर्मत्रैविध्येन च ज्ञेयस्यापि त्रैविध्यमुक्तं ज्ञातव्यम् । बुद्धेस्त्रैविध्येन करणस्यापि त्रैविध्यमुक्तं भविष्यति ॥२८॥ विश्वनाथः अयुक्तोऽनौचित्यकारी प्राकृतः प्रकृतौ स्वस्वभाव एव वर्तमानः, यदेव स्वमनसि आयाति तदेवानुतिष्ठति, न तु गुरोरपि वचः प्रमाणयतीत्यर्थः । नैकृतिकः परापमानकर्ता । तदेवं ज्ञानिभिरुक्तलक्षणः सात्त्विक एव त्यागः कर्तव्यः सात्त्विकमेव कर्मनिष्ठं ज्ञानमाश्रयणीयं सात्त्विकमेव कर्म कर्तव्यं सात्त्विकेनैव कर्त्रा भवितव्यम् । एष एव सन्न्यासो ज्ञानिनामिति मे ज्ञानं प्रकरणार्थनिष्कर्षः । भक्तानां तु त्रिगुणातीतमेव ज्ञानं त्रिगुणातीतं मे कर्म भक्तियोगाख्यं त्रिगुणातीता एव कर्तारः । यदुक्तं भगवतैव श्रीमद्भागवते कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ (Bह्ড়् ११.२५.२४) इति । लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ॥ (Bह्ড়् ३.२९.११) इति । सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥ (Bह्ড়् ११.२५.२६) इति । किं च न केवलमेतत्त्रिकमेव भक्तिमते गुणातीतमपि तु भक्तिसम्बन्धि सर्वमेव गुणातीतम् । यदुक्तं तत्रैव सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ (Bह्ড়् ११.२५.२७) इति । वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युतसदनं मन्निकेतं तु निर्गुणम् ॥ (Bह्ড়् ११.२५.२५) इति । सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ (Bह्ড়् ११.२५.२९) इति । तदेवं गुणातीतानां भक्तानां भक्तिसम्बन्धीनि ज्ञानकर्मश्रद्धादौ स्वसुखादीनि सर्वाण्येव गुणातीतानि । सात्त्विकानां ज्ञानिनां ज्ञानसम्बन्धीनि तानि सर्वाणि सात्त्विकान्येव । राजसानां कर्मिणां तानि सर्वाणि राजसान्येव । तामसानामुच्छृङ्खलानां तानि सर्वाणि तामसान्येवेति श्रीगीताभागवतार्थदृष्ट्या ज्ञेयम् । ज्ञानिनामपि पुनरन्तिमदशायां ज्ञानसन्न्यासानन्तरमुर्वरितया केवलया भक्त्यैव गुणातीतत्वं चतुर्दशाध्याय उक्तम् ॥२८॥ बलदेवः अयुक्तोऽनौचित्यकृत् । प्राकृतः प्रकृतौ स्वभावे वर्तमानः स्वप्रकृत्यनुसारेणैव, न तु शास्त्रानुसारेण कर्मकृदित्यर्थः । स्तब्धोऽनम्रः शठः स्वशक्तिगोपनकृत् । नैकृतिकः परापमानकृत् । अलसः प्रारब्धे कर्मणि शिथिलः । विषादी शोकाकुलः । दीर्घसूत्री दिवसैककर्तव्यं वर्षेणापि यो न करोति । ईदृशः कर्ता तामस ॥२८॥ __________________________________________________________ भगवद्गीता १८.२९ बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥२९॥ श्रीधर इदानीं बुद्धेर्धृतेश्च त्रैविध्यं प्रतिजानीते बुद्धेर्भेदमिति । स्पष्टोऽर्थः ॥२९॥ विश्वनाथ ज्ञानिभिः सर्वमपि वस्तु सात्त्विकमेवोपादेयमिति ज्ञापयितुं बुद्ध्यादीनामपि त्रैविध्यमाह बुद्धेरिति ॥२९॥ बलदेव एवं ज्ञानज्ञेयपरिज्ञातॄणां त्रैविध्यमुक्त्वा बुद्धिधृत्योस्तद्वक्तुं प्रतिजानीते बुद्धेरिति । स्फुटार्थम् ॥२९॥ __________________________________________________________ भगवद्गीता १८.३० प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥ श्रीधर अत्र बुद्धेस्त्रैविध्यमाह प्रवृत्तिं चेति त्रिभिः । प्रवृत्तिं धर्मे । निवृत्तिमधर्मे । यस्मिन् देशे काले च यत्कार्यमकार्यं च । भयाभये कार्याकार्यनिमित्तौ अर्थानर्थौ । कथं बन्धः कथं वा मोक्षे इति या बुद्धिरन्तंकरणं वेत्ति सा सात्त्विकी । यया पुमान् वेत्तीति वक्तव्ये करणे कर्तृत्वोपचारः काष्ठानि पचन्तीतिवत् ॥३०॥ विश्वनाथ भयाभये संसारासंसारहेतुके ॥३०॥ बलदेव तत्र बुद्धेस्त्रैविध्यमाह प्रवृत्तिं चेति त्रिभिः । या बुद्धिर्धर्मे प्रवृत्तिमधर्मान्निवृत्तिं च वेत्ति, यया वेत्तीति वक्तव्य या वेत्तीति करणे कर्तृत्वमुपचरितम् । कुठारश्छिनत्तीतिवत् । निष्कामं कर्म कार्यं सकामं त्वकार्यमिति कार्याकार्ये या वेत्ति अशास्त्रीयप्रवृत्तितो भयं शास्त्रीयप्रवृत्तितस्त्वभयमिति भयाभये या वेत्ति, बन्धं संसारयाथात्म्यं मोक्षं तच्छेदयाथाम्यं च या वेत्ति सा बुद्धिः सात्त्विकी ॥३०॥ __________________________________________________________ भगवद्गीता १८.३१ यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥ श्रीधर राजसीं बुद्धिमाह ययेति । अयथावत्सन्देहास्पदत्वेनेत्यर्थः । स्पष्टमन्यत् ॥३१॥ विश्वनाथ अयथावतस्मयक्तयेत्यर्थः ॥३१॥ बलदेव राजसीं बुद्धिमाह ययेति । अयथावदसम्यत्वेन ॥३१॥ __________________________________________________________ भगवद्गीता १८.३२ अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीताञ्श्च बुद्धिः सा पार्थ तामसी ॥३२॥ श्रीधर तामसीं बुद्धिमाह अधर्ममिति । विपरीतग्राहिणी बुद्धिस्तामसीत्यर्थः । बुद्धिरन्तःकरणं पूर्वोक्तम् । ज्ञानं तु तद्वृत्तिः । धृतिरपि तद्वृत्तिरेव । यद्वा अन्तःकरणस्य धर्मिणो बुद्धिरप्यध्यवसायलक्षणा वृत्तिरेव । इच्छाद्वेषादीनां तद्वृत्तीनां बहुत्वेऽपि धर्माधर्मभयाभयसाधनत्वेन प्राधान्यादेतासां त्रैविध्यम् उक्तम् । उपलक्षणं चैतदन्यासाम् ॥३२॥ विश्वनाथ या मन्यत इति । कुठारश्छिनत्तीतिवत्यया मन्यत इत्यर्थः ॥३२॥ बलदेवः तामसीं बुद्धिमाह अधर्ममिति । विपरीतग्राहिणी बुद्धिस्तामसीत्यर्थः । सर्वार्थान् विपरीतानि साधुमसाधुमसाधुं च साधुं, परं तत्त्वमपरमपरं च तत्त्वं परमित्येवं सर्वानर्थान् विपरीतान्मन्यत इत्यर्थः ॥३२॥ __________________________________________________________ भगवद्गीता १८.३३ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥ श्रीधर इदानीं धृतेस्त्रैविध्यमाह धृत्येति त्रिभिः । योगेन चित्तैगाग्रेण हेतुनाऽव्यभिचारिण्या विषयान्तरमधारयन्त्या यया धृत्या मनसः प्राणानामिन्द्रियाणां च क्रिया धारयते नियच्छति सा धृतिः सात्त्विकी ॥३३॥ विश्वनाथ धृतेस्त्रैविध्यमाह धृत्येति ॥३३॥ बलदेवः धृतेस्त्रैविध्यमाह धृत्येति त्रिभिः । यया मनःप्राणेन्द्रियाणां योगोपायभूताः क्रियाः पुरुषो धारयते, सा धृतिः सात्त्विकी । कीदृशेत्याह योगेनेति । योगः परात्मचिन्तनं तेनाव्यभिचारिण्या तदन्यं विषयमगृह्णन्त्येत्यर्थः ॥३३॥ __________________________________________________________ भगवद्गीता १८.३४ यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४॥ श्रीधर राजसीं धृतिमाह यया त्विति । यया तु धृत्या धर्मार्थकामान् प्राधान्येन धारयते न विमुञ्चति । तत्सङ्गेन फलाकाङ्क्षी च भवति सा राजसी धृतिः । विश्वनाथ नो चोम्मेन्त् बलदेवः सकामविद्वत्प्रसङ्गेन फलाकाङ्क्षी पुरुषः । यया धर्मादीन् तत्साधनभूता मनःप्राणेन्द्रियक्रिया धारयतेए, सा धृतिः राजसी । __________________________________________________________ भगवद्गीता १८.३५ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥ श्रीधर तामसीं धृतिमाह ययेति दुष्टाविवेकबहुला मेधा यस्य स दुर्मेधाः पुरुषो यया धृत्या स्वप्नादीन्न विमुञ्चति पुनः पुनरावर्तयति । स्वप्नोऽत्र निद्रा सा धृतिस्तामसी ॥३५॥ विश्वनाथ नो चोम्मेन्त् बलदेवः यया स्वप्नादीन्न विमुञ्चति दुर्मेधास्तान् धारयत्येव, सा धृतिस्तामसी । स्वप्नो निद्रा, मदो विषयभोगजो गर्वः । स्वप्नादिशब्दैस्तद्धेतुभूता मनःप्राणेन्द्रियक्रिया यया धारयते सा तामसी धृतिरित्यर्थः ॥३५॥ __________________________________________________________ भगवद्गीता १८.३६३७ सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छ्हति ॥३६॥ यत्तदग्रे विषमिव परिणामेमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥३७॥ श्रीधर इदानीं सुखस्य त्रैविध्यं प्रतिजानीतेऽर्धेन सुखमिति । स्पष्टोऽर्थः ॥३६॥ तत्र सात्त्विकं सुखमाह अभ्यासादिति सार्धेन । यत्र यस्मिंश्च सुखेऽभ्यासादतिपरिचयाद्रमते । न तु विषयसुख इव सहसा रतिं प्राप्नोति । यस्मिन् रममाणश्च दुःखस्यान्तमवसानं नितरां गच्छति प्राप्नोति । कीदृशं तत्? यत्तत्किमप्यग्रे प्रथमं विषमिव मनःसंयमाधीनत्वाद्दुःखावहमिव भवति । परिणामे त्वमृतसदृशम् । आत्मविषया बुद्धिरात्मबुद्धिः । तस्याः प्रसादो रजस्तमोमलत्यागेन स्वच्छतयावस्थानम् । ततो जातं यत्सुखं तत्सात्त्विकं प्रोक्तं योगिभिः ॥३७॥ विश्वनाथ सात्त्विकं सुखमाह सार्धेन अभ्यासात्पुनरनुशीलनादेव रमते, न तु विषयेष्विवोत्पत्त्यैव रमत इत्यर्थः । दुःखान्तं निगच्छति यस्मिन् रममाणः संसारदुःखं तरतीत्यर्थः ॥३६॥ विषमिवेति इन्द्रियमनोनिरोधो हि प्रथमं दुःखद एव भवतीति भावः ॥३७॥ बलदेवः अथ सुखत्रैविध्यं प्रतीजानीते सुखं त्वित्यर्धकेन । तत्र सात्त्विकं सुखमाह अभ्यासादिति सार्धकेन । अभ्यासात्पुनः पुनः परिशीलनाद्यत्र रमते, न तु विषयेष्विवोत्पत्त्या । यस्मिन् रममाणो दुःखान्तं निगच्छति संसारं तरति ॥३६॥ यच्चाग्रे प्रथमं विषमिव मनःसंयमक्लेशसत्त्वाद्विविक्तात्मप्रकाशाच्चातिदुःखावहमिव भवति । परिणामे समाधिपरिपाके सत्यमृतोपमं विविकात्मप्रकाशात्पीयूषप्रवाहनिपातवद्भवति । यच्चात्मसम्बन्धिन्या बुद्धेः प्रसादाज्जायते तत्सात्त्विकं सुखम् । तत्प्रसादश्च विषयसम्बअन्धमालिन्यविनिवृत्तिः ॥३७॥ __________________________________________________________ भगवद्गीता १८.३८ विषयेन्द्रियसञ्योगाद्यत्तदग्रेमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥३८॥ श्रीधर राजसं सुखमाह विषयेति विषयाणामिन्द्रियाणां च संयोगाद्यत्तत्प्रसिद्धं स्त्रीसंसर्गादिसुखममृतमुपमा यस्य तादृशं भवत्यग्रे प्रथमम् । परिणामे तु विषतुल्यमिहामुत्र च दुःखहेतुत्वात् । तत्सुखं राजसं स्मृतम् ॥३८॥ विश्वनाथ यदमृतोपमं परस्त्रीसम्भोगादिकम् ॥३८॥ बलदेव विषयैर्युवतिरूपस्पर्शादिभिः सहेन्द्रियाणां चक्षुस्त्वगादीनां संयोगात्सम्बन्धात्यदग्रे पूर्वममृतोपममतिस्वादुपरिणामेऽवसाने तु निरयहेतुत्वाद्विषोपममतिदुःखावहं भवति तद्राजसं सुखम् ॥३८॥ __________________________________________________________ भगवद्गीता १८.३९ यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥३९॥ श्रीधर तामसं सुखमाह यदिति । अग्रे च प्रथमक्षणेऽनुबन्धे च पश्चादपि यत्सुखमात्मनो मोहकरम् । तदेवाह निद्रा आलस्यं च प्रमादश्च कर्तव्यार्थावधारणराहित्येन मनोग्राह्यमेतेभ्य उत्तिष्ठति यत्सुखं तत्तामसमुदाहृतम् ॥३९॥ विश्वनाथ नो चोम्मेन्त् बलदेव यदग्रेऽनुभवकाले अनुबन्धे पश्चाद्विपाककाले चात्मनो मोहनं वस्तुयाथात्म्यावरकं, यच्च निद्रादिभ्य उत्तिष्ठति जायते तत्तामसं सुखम् । आलस्यमिनिद्रियव्यापारमान्द्यम् । प्रमादः कार्याकार्यावधानाभावः ॥३९॥ __________________________________________________________ भगवद्गीता १८.४० न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४०॥ श्रीधर अनुक्तमपि सङ्गृह्णन् प्रकरणार्थमुपसंहरति न तदिति । एभिः प्रकृतिसम्भवैः सत्त्वादिभिस्त्रिभिर्गुणैर्मुक्तं प्राणिजातम् । अन्यद्वा यत्स्यात्तत् । पृथिव्यां मनुष्यलोकादिषुदिवि देवेषु च क्वापि नास्तीत्यर्थः ॥४०॥ विश्वनाथ अनुक्तमपि सङ्गृह्णन् प्रकरणार्थमुपसंहरति नेति तत्सत्त्वं प्राणिजातमन्यच्च वस्तुमात्रं क्वापि नास्ति यदेभिः प्रकृतिजैस्त्रिभिर्गुणैर्मुक्तं रहितं स्यादतः सर्वमेव वस्तुजातं त्रिगुणात्मकम् । तत्र सात्त्विकमेवोपादेयं राजसतामसे तु नोपादेय इति प्रकरणतात्पर्यम् ॥४०॥ बलदेवः प्रकरणार्थमुपसंहन्ननुक्तमपि सङ्गृह्णाति न तदिति । पृथिव्यां मनुष्यादिषु दिवि स्वर्गादौ देवेषु च प्रकृतिं संसृष्टेषु ब्रह्मादिस्तम्बान्तेष्वित्यर्थः । तत्सत्त्वं प्राणिजातमन्यच्च वस्तु नास्ति । यदेभिः प्रकृतिजैस्त्रिभिर्गुणैर्मुक्तं विरहितं स्यात् । तथा च त्रिगुणात्मकेषु वस्तुषु सात्त्विकस्यैवोपयोगित्वात्तदेव ग्राह्यमन्यत्तु त्याज्यमिति प्रकरणार्थः ॥४०॥ __________________________________________________________ भगवद्गीता १८.४१ ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥ श्रीधर ननु च यद्येवं सर्वमपि क्रियाकारकफलादिकं प्राणिजातं च त्रिगुणात्मकमेव तर्हि कथमस्य मोक्ष इत्यपेक्षायां स्वस्वाधिकारविहितैः कर्मभिः परमेश्वराराधनात्तत्प्रसादलब्धज्ञानेनेत्येवं सर्वगीतार्थसारं सङ्गृह्य प्रदर्शयितुं प्रकरणान्तरमारभते । ब्राह्मणेत्यादि यावदध्यायसमाप्ति । हे परन्तप हे शत्रुतापन । ब्राह्मणानां क्षत्रियाणां विशां च शूद्राणां च कर्माणि प्रविभक्तानि प्रकर्षेण विभागतो विहितानि । शूद्राणां समासात्पृथक्करणं द्विजत्वाभावेन वैलक्षण्यात् । विभागोपलक्षणमाह स्वभावः सात्त्विकादिः प्रभवति प्रादुर्भवति येभ्यस्तैर्गुणैरुपकक्षणभूतैः । यद्वा स्वभावः पूर्वजन्मसंस्कारः । तस्मात्प्रादुर्भूतैरित्यर्थः । सत्त्वोपसर्जनरजःप्रधानाः क्षत्रियाः । तमौपसर्जनरजःप्रधाना वैश्याः । रजौपसर्जनतमःप्रधानाः शूद्राः ॥४१॥ विश्वनाथ किं च त्रिगुणात्मकमपि प्राणिजातं स्वाधिकारप्राप्तेन विहितकर्मणा परमेश्वरमाराध्य कृतार्थीभिवतीत्याह ब्राह्मणेति षड्भिः । स्वभावेनोत्पत्त्यैव प्रभवन्ति प्रादुर्भवन्ति ये गुणाः सत्त्वादयस्तैः प्रकर्षेण विभक्तानि पृथक्कृतानि कर्माणि ब्राह्मणादीनां विहितानि सन्तीत्यर्थः ॥४१॥ बलदेव यद्यपि सर्वाणि वस्तूनि त्रिगुणात्मकानि तथापि ब्राह्मणादयश्चेत्स्वविहितानि कर्माणि भगवदाराधनभावेनानुतिष्ठेयुस्तदा तानि ज्ञाननिष्ठामुत्पाद्य मोचकानि भवन्तिईति वक्तुं प्रकरणमारभते ब्राह्मणेति षट्केन । शूद्राणं समासात्पृथक्करणं द्विजत्वाभावात् । ब्राह्मणादीनां चतुर्णां कर्माणि स्वभाव्प्रभवैर्गुणैः सह शास्त्रेण प्रविभक्तानि, स्वभावः प्राक्तनसंस्कारस्तस्मात्प्रभवन्ति ये गुणाः सत्त्वाद्यास्तैः सह शास्त्रेण तेषां कर्माणि विभज्योक्तानि । एवं गुणकब्राह्मणादयस्तेषामेतानि कर्माणीति तत्र सत्त्वप्रधानो ब्राह्मणः प्रशान्तत्वात्सत्त्वोपसर्जन्रजःप्रधानः क्षत्रिय ईश्वरस्वभावत्वात्, तमौपसर्जनरजःप्रधानो विटिहाप्रधानत्वात्रजौपसर्जनतमःप्रधानः शूद्रो मूढस्वभावत्वात् । कर्माणि त्वग्रे वाच्यानि ॥४१॥ __________________________________________________________ भगवद्गीता १८.४२ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२॥ श्रीधर तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्याह शम इति । शमश्चित्तोपरमः । दमो बाह्येन्द्रियोपरमः । तपः पूर्वोक्तं शारीतादि । शौचं बाह्याभ्यन्तरम् । क्षान्तिः क्षमा । आर्जवमृजुतैव च । ज्ञानं विज्ञानम् । आस्तिक्यमास्तिकभावः श्रद्दधान्तागमार्थेषु । ब्राह्म्यं कर्म ब्राह्मणजाते कर्म स्वभावजम् । यदुक्तं स्वभावप्रभवैर्गुणैः प्रविभक्तानीति तदेवोक्तं स्वभावजमिति ॥४२॥ विश्वनाथ तत्र सत्त्वप्रधानानां ब्राह्मणानां स्वभाविकानि कर्माण्याह शम इति । शमोऽन्तरिन्दिर्यनिग्रहः । दमो बाह्येन्द्रियनिग्रहस्तपः शरीरादि ज्ञानविज्ञाने शास्त्रानुभवोत्थे आस्तिक्यं शास्त्रार्थे दृढविश्वास एवमादि ब्रह्मकर्म ब्राह्मणस्य कर्म स्वभावजं स्वाभाविकम् ॥४२॥ बलदेव ब्राह्मणस्य स्वाभाविकं कर्माह शम इति । शमोऽन्तःकरणस्य संयमः । दमो बहिःकरणस्य तपः शास्त्रीयकायक्लेशः । शौचं द्विविधमुक्तम् । क्षान्तिः सहिष्णुता आर्जवमवक्रत्वम् । ज्ञानं शास्त्रात्परावरतत्त्वावगमः । विज्ञानं तस्मादेव तदेकान्तधर्माधिगमः । आस्तिक्यं सर्ववेदवेद्यो हरिर्निखिलैककरणं स्वव्विहितैः कर्मभिराराधितः केवलया भक्त्या च सन्तोषितः स्वपर्यन्तं सर्वमर्पयतीति शास्त्राधिगतेऽर्थे सत्यत्वविनिश्चयः । एतत्स्वाभाविकं ब्रह्मकर्म । तथापि सत्त्वप्राधान्याद्ब्राह्मणस्येति भणितिः । एवमुक्तं विष्णुना क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् । अनभ्यसूया च तथा धर्मसामान्य उच्यते ॥ इति ॥४२॥ __________________________________________________________ भगवद्गीता १८.४३ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥४३॥ श्रीधर क्षत्रियस्य स्वाभाविकानि कर्माण्याह शौर्यमिति । शौर्यं पराक्रमः । तेजः प्रागल्भ्यम् । धृतिर्धैर्यम् । दाक्ष्यं कौशलम् । युद्धे चाप्यपलायनमपराङ्मुखता । दानमौदार्यम् । ईश्वरभावो नियमनशक्तिः । एतत्क्षत्रियस्य स्वाभाविकं कर्म ॥४३॥ विश्वनाथ सत्त्वोपसर्जनरजःप्रधानानां क्षत्रियाणां कर्माह शौर्यं पराक्रमः तेजः प्रागल्भ्यं धृतिर्धैर्यं ईश्वरभावो लोकनियन्तृत्वम् ॥४३॥ बलदेवः क्षत्रियस्याह शौर्यमिति । शौर्यं युद्धे निर्भया प्रवृत्तिः । तेजः परैरधृष्यत्वम् । धृतिर्महत्यपि सङ्कटे देहेन्द्रियानावसादः । दाक्ष्यं क्रियासिद्ध्कौशलम् । युद्धे स्वमृत्युनिश्चयेऽप्यपलायनं तत्रावैमुख्यम् । दानमसङ्कोचएन स्ववित्तत्यागः । ईश्वरभावः प्रजापालनार्थ ईशितव्येषु शासनातिगेषु प्रभुत्वशक्तिप्रकाशः । एतत्क्षत्रियस्य स्वाभाविकं कर्म ॥४३॥ __________________________________________________________ भगवद्गीता १८.४४ कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४॥ श्रीधर वैश्यशूद्रयोः कर्माण्याह कृषीति । कृषिः कर्षणम् । गा रक्षतीति गौरक्षः । तस्य भावो गौरक्ष्यम् । पाशुपाल्यमित्यर्थः । वाणिज्यं क्रयविक्रयादि । एतद्वैश्यस्य स्वभावजं कर्म । त्रवर्णिकपरिचर्यात्मकं शूद्रस्यापि स्वभावजम् ॥४४॥ विश्वनाथ तमौपसर्जनरजःप्रधानानां कर्माह कृषीति । गा रक्सतीति गोरक्षस्तस्य भावो गौरक्ष्यम् । रजौपसर्जनतमःप्रधानानां शूद्राणां कर्माह परिचर्यात्मकं ब्राह्मणक्षत्रियविशां परिचर्यारूपम् ॥४४॥ बलदेवः वैश्यस्याह कृषीति । अन्नाद्युत्पत्तये हलादिना भूमेर्विलेखनं कृषिः । पाशुपाल्यं गोरक्ष्यम् । वणिक्कर्म वाणिज्यं क्रयविक्रयलक्सणम् । वृद्धौ धनप्रयोगः कुशीदमप्यत्रान्तर्गतमेतत्स्वभावसिद्धं वैश्यकर्म । अथ शूद्रस्याह परीति । ब्राह्मणादीनां द्विजन्मनां परिचर्या शूद्रस्य स्वाभाविकं कर्म । एतानि चातुराश्रम्यकर्मणामुपलक्षणानि ॥४४॥ __________________________________________________________ भगवद्गीता १८.४५ स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥४५॥ श्रीधर एवम्भूतस्य ब्राह्मणादिकर्मणो ज्ञानहेतुत्वमाह स्वे स्वे इति । स्वस्वाधिकारविहिते कर्मण्यभिरतः परिनिष्ठितो नरः संसिद्धिं ज्ञानयोग्यतां लभते । कर्मणां ज्ञानप्राप्तिप्रकारमाह स्वकर्मेतिसार्धेन । स्वकर्मपरिनिष्ठितो यथा येन प्रकारेण तत्त्वज्ञानं लभते तत्प्रकारं शृणु ॥४५॥ विश्वनाथ नो चोम्मेन्त् बलदेवः उक्तानां कर्मणां ज्ञानहेतुतामाह स्वे स्वे इति । स्वस्ववर्णाश्रमविहिते कर्मण्यभिरतस्तदनुष्ठाता नरः संसिद्धिं विशतन्तुवत्कर्मान्तर्गतं ज्ञाननिष्ठां लभते । ननु बन्धकेन कर्मणां विमोचिका ज्ञाननिष्ठा कथमिति चेद्बुद्धिविशेषादित्याह स्वकर्मेति ॥४५॥ __________________________________________________________ भगवद्गीता १८.४६ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६॥ श्रीधर तमेवाह यत इति । यतोऽन्तथामिणः परमेश्वराद्भूतानां प्राणिनां प्रवृत्तिश्चेष्टा भवति । येन च कारणात्मना सर्वमिदं विश्वं ततं व्याप्तम् । तमीश्वरं स्वकर्मणाभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः ॥४६॥ विश्वनाथ यतः परमेश्वरात् । तमेवाभ्यर्च्य इत्यनेन कर्मणा परमेशरस्तुष्यत्विति मनसा तदर्पणमेव तदभ्यर्चनम् ॥४६॥ बलदेवः यत इति । यतः परमेश्वराद्भूतानां जन्मादिलक्षणा प्रवृत्तिर्भवति , येन चेदं सर्वं जगत्तं व्याप्तं तमिन्द्रादिदेवतात्मनावस्थितं स्वविहितेन कर्मणाभ्यर्च्य एतेन कर्मणा स्वप्रभुस्तुष्यतु इति मनसा तस्मिंस्तत्समर्प्य मानवः सिद्धिं ज्ञाननिष्ठां विन्दति ॥४६॥ __________________________________________________________ भगवद्गीता १८.४७ श्रेयान् स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४७॥ श्रीधर स्वकर्मेति विशेषणस्य फलमाह श्रेयानिति । विगुणोऽपि स्वधर्मः सम्यगनुष्ठितादपि परधर्मात्श्रेयान् श्रेष्ठः । न च बन्धुवधादिमुक्ताद्युद्धादेः स्वधर्माद्भिक्षाटनादि परधर्मः श्रेष्ठ इति मन्तव्यम् । यतः स्वभावेन पूर्वोक्तेन नियतं नियमेनोक्तं कर्म कुर्वन् किल्बिषं नाप्नोति ॥४७॥ विश्वनाथ न च क्रियादिभिः स्वधर्मं राजसं च वीक्ष्य तत्र अनभिरुच्या सात्त्विकं कर्म कर्तव्यमित्याह श्रेयानिति । परधर्मात्श्रेष्ठादपि स्वनुष्ठितात्सम्यगनुष्ठिताद् अपि स्वधर्मो विगुणो निकृष्टोऽपि सम्यगनुष्ठातुमशक्योऽपि श्रेष्ठः । तेन बन्धुवधादिदोषवत्तात्स्वधर्मं युद्धं त्यक्त्वा भिक्षाटनादिरूपपरधर्मस्त्वया नानुस्ठेय इति भावः ॥४७॥ बलदेवः ननु क्षत्रियादिधर्माणां राजसादित्वात्तेषु रुचिशून्यैः क्षत्रियादिभिः सात्त्विको ब्रह्मधर्म एवानुष्ठेय इति चेत्तत्राह श्रेयानिति । स्वधर्मो विगुणः निकृष्टोऽपि सम्यगनुष्ठितोऽपि वा परधर्मादुत्कृष्टात्स्वनुष्ठिताच्च श्रेयानतिप्रशस्तो विहितत्वात् । __________________________________________________________ भगवद्गीता १८.४८ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥४८॥ श्रीधर यदि पुनः साङ्ख्यदृष्ट्य स्वधर्मे हिंसालक्षणं दोषं मत्वा परधर्मं श्रेष्ठं मन्यसे तर्हि सदोषत्वं परधर्मेऽपि तुल्यमित्याशयेनाह सहजमिति । सहजं स्वभावविहितं कर्म सदोषमपि न त्यजेत् । हि यस्मात्सर्वेऽप्यारम्भाः दृष्टादृष्टार्थानि सर्वाण्यपि कर्माणि दोषेण केनचिदावृता व्याप्ता एव । यथा सहजेन धूमेनाग्निरावृत इतिवत् । अतो यथाग्नेर्धूमरूपं दोषमपाकृत्य प्रताप एव तमःशीतादिनिवृत्तये सेव्यते तथा कर्मणोऽपि दोषांशं विहाय गुणांश एव सत्त्वशुद्धये सेव्यत इत्यर्थः ॥४८॥ विश्वनाथ न च स्वधर्मे एव केवलं दोषोऽस्तीति मन्तव्यम्, यतः परधर्मेष्वपि दोषः कश्चिदस्त्येवेत्याह सहजमिति । सहजं स्वभावविहितं हि यतः सर्वेऽप्यारम्भाः दृष्टादृष्टसाधनानि कर्माणि दोषेणावृता एव । यथा धूमेन दोषेणावृत एव वह्निर्दृश्यते । अतो धूमरूपं दोषमपाकृत्य तस्य ताप एव तमःशीतादिनिवृत्तये यथा सेव्यते तथा कर्मणोऽपि दोषांशं विहाय गुणांश एव सत्त्वशुद्धये सेव्य इत्य्भावः ॥४८॥ बलदेवः न खलु क्षत्रियादिधर्मा एव युद्धादयः सदोषाः । ब्रह्मधर्माश्च तथेत्याह सहजमिति । सहजं स्वभावप्राप्तं कर्म सदोषमपि हिंसादिमिश्रमपि न त्यजेदपि तु विहितत्वात्कुर्यादेव । निर्दोषत्वबुद्ध्या ब्रह्मकर्मणा चरेदित्यर्थः यतः सर्वेति । सर्वेषां ब्राह्मणादिवर्णानामारम्भाः कर्माणि त्रिगुणात्मकत्वाद्द्रव्यसाध्यत्वाच्च सामान्यतः केनचिद्दोषेणावृता व्याप्ता एव भवन्ति । धूमेनेवाग्निरिति यथाग्नेर्धूमांशमपाकृत्य शीतादिनिवृत्तये तापः सेव्यते । तथा कर्मणां भगवदर्पणेन दोषांशं निर्धूयात्मदर्शनाय ज्ञानजनकत्वांशः सेव्य इति भावः ॥४८॥ __________________________________________________________ भगवद्गीता १८.४९ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥४९॥ श्रीधर ननु कर्मणि क्रियमाणे कथं दोषांशप्रहाणेन गुणांश एव सम्पद्यत इत्यपेक्षायामाह असक्तबुद्धिरिति । असक्ता सङ्गशून्या बुद्धिर्यस्य । जितात्मा निरहङ्कारः । विगतस्पृहः विगता स्पृहा फलविषयेच्छा यस्मात्सः । एवम्भूतेन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः (ङीता १८.९) । इत्येवं पूर्वोक्तेन कर्मासक्तितत्फलयोस्त्यागलक्षणेन सन्न्यासेन नैष्कर्म्यसिद्धिं सर्वकर्मनिवृत्तिलक्षणां सत्त्वशुद्धिमधिगच्छति । यद्यपि सङ्गफलयोस्त्यागेन कर्मानुष्ठानमपि नैष्कर्म्यमेव कर्तृत्वाभिनिवेशाभावात्( यदुक्तम् नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्(ङीता ५.८) इत्यादि श्लोकचतुष्टयेन ), तथाप्यनेनोक्तलक्षणेन सन्न्यासेन परमां नैष्कर्म्यसिद्धिं सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी (ङीता ५.१३) इत्येवंलक्षणपारमहंस्यापरपर्यायामाप्नोति ॥४९॥ विश्वनाथ एवं सति कर्मणि दोषांसान् कर्तृत्वाभिनिवेशफलाभिसन्धिलक्षणान् त्यक्तवतः प्रथमसन्न्यासिनस्तस्य कालेन साधनपरिपाकतो योगारूढत्वदशायां कर्मणां स्वरूपेणापि त्यागरूपं द्वितीयसन्न्यासमाह असक्तबुद्धिः सर्वत्रापि प्राकृतवस्तुषु न सक्ता आसक्तिशून्या बुद्धिर्यस्य सः । अतो जितात्मा वशीकृतचित्तो विगता ब्रह्मलोकपर्यन्तेष्वपि सुखेषु स्पृहा यस्य सः । ततश्च सन्न्यासेन कर्मणां स्वरूपेणापि त्यागेन नैष्कर्म्यस्य परमां श्रेष्ठां सिद्धिमधिगच्छति प्राप्नोति । योगारूढदशायां तस्य नैष्कर्म्यमतिशयेन सिद्धिर्भवतीत्यर्थः ॥४९॥ बलदेव एवमारुरुक्षुः सन्निष्ठो ज्ञानगर्भया कर्मनिष्ठयानुभूतस्वरूपस्ततः कर्मनिष्ठां स्वरूपतस्त्यजेदित्याह असक्तेति । सर्वत्रात्मातिरिक्तेषु वस्तुष्वसक्तबुद्धिर्यतो जितात्मा स्वात्मानन्दास्वादेन वशीकृतमना अतएव विगतस्पृह आत्मातिरिक्तवस्तुसाध्येषु नानाविधेष्वानन्देषु स्पृहाशून्यः । स्वात्मानन्दास्वादविक्षेपकानां कर्मणां सन्न्यासेन स्वरूपतस्त्यागेन परमां नैष्कर्म्यलक्षणां सिद्धिमधिगच्छति योगारूढः सन् । एवमेवोक्तं तृतीये यस्त्वात्मरतिरेव स्याद्(ङीता ३.१७) इत्यादिना ॥४९॥ __________________________________________________________ भगवद्गीता १८.५० सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥ श्रीधर एवम्भूतस्य परमहंसस्य ज्ञाननिष्ठाया ब्रह्मभावप्रकारमाह सिद्धिं प्राप्त इति षड्भिः । नैष्कर्म्यसिद्धिं प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं सङ्क्षेपेणैव मे वचनान्निबोध । प्रतिष्ठिता या ब्रह्मप्राप्तिः तामिमां तथा दर्शयितुमाह निष्ठा ज्ञानस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिरित्यर्थः ॥५०॥ विश्वनाथ ततश्च यथा येन प्रकारेण ब्रह्म प्राप्नोति ब्रह्मानुभवतीत्यर्थः । सैव ज्ञानस्य निष्ठा परा परमोऽन्त इत्यर्थः । निष्ठा निष्पत्तिनाशान्ताः इत्यमरः । अविद्यायामुपरतप्रायायां विद्याया अप्युपरमारम्भे येन प्रकारेण ज्ञानसन्न्यासं कृत्वा ब्रह्मानुभवेत्तं बुध्यस्वेत्यर्थः ॥५०॥ बलदेव सिद्धिमिति । विहितेन कर्मणा हरिमाराध्य तत्प्रसादजां सर्वकर्मत्यागान्तां आत्मध्याननिष्ठां प्राप्तो यथा येन प्रकारेण स्थितो ब्रह्म प्राप्नोति आविर्भावितगुणाष्टकं स्वरूपमनुभवति । तथा तं प्रकारं समासेन गदतो मे मत्तो निबोध । ज्ञानस्य या परा निष्ठा परेशविषया ज्ञाननिष्ठा त्वां प्रति मयोच्यते तां च शृणु ॥५०॥ __________________________________________________________ भगवद्गीता १८.५१५३ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥५२॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥५३॥ श्रीधर तदेवमाह बुद्ध्येति । उक्तेन प्रकारेण विशुद्धया पूर्वोक्तया सात्त्विक्या बुद्ध्या युक्तो धृत्या सात्त्विक्या आत्मानं तामेव बुद्धिं नियम्य निश्चलां कृत्वा शब्दादीन् विषयांस्त्यक्त्वा तद्विषयौ रागद्वेषौ व्युदस्य बुद्ध्या विशुद्धया युक्त इत्यादीनां ब्रह्मभूयाय कल्पत इति तृतीयेनान्वयः ॥५१॥ किं च विविक्तेति । विविक्तसेवी शुचिदेशावस्थायी लघ्वाशी मितभोजी एतैरुपायैर्यतवाक्कायमानसः संयतवाग्देहचित्तो भूत्वा नित्यं सर्वदा ध्यानेन यो योगो ब्रह्मसंस्पर्शस्तत्परः सन् ध्यानाविच्छेदार्थं पुनः पुनर्दृढं वैराग्यं सम्यगुपाश्रितो भूत्वा ॥५२॥ ततश्चाहंकारमिति । विरक्तोऽहमित्याद्यहंकारं बलं दुराग्रहं दर्पं योगबलादुन्मार्गप्रवृत्तिलक्षणं प्रारब्धवशात्प्राप्यमानेष्वपि विषयेषु कामं क्रोधं परिग्रहं च विमुच्य विशेषेण त्यक्त्वा बलादापन्नेषु निर्म मः सन् शान्तः परमामुपशान्तिं प्राप्तो ब्रह्मभूयाय ब्रह्माहमिति नैश्चल्येनावस्थानाय कल्पते योग्यश्च भवति ॥५३॥ विश्वनाथ बुद्ध्या विशुद्धया सात्त्विक्या धृत्यापि सात्त्विक्यात्मानं मनो नियम्य । ध्यानेन भगवच्चिन्तनेनैव यः परो योगस्तत्परायणः । बलं कामरागयुक्तं न तु सामर्थ्यम् । अहङ्कारादीन् विमुच्येत्यविद्योपरमः । शान्तः सत्त्वगुणस्याप्युपशान्तिमानिति कृतज्ञानसन्न्यास इत्यर्थः । ज्ञानं च मयि सन्न्यसेत्(Bह्ড়् ११.१९.१) इत्येकादशोक्तेः । अज्ञानज्ञानयोरुपरमं विना ब्रह्मानुभवानुपत्तिरिति भावः । ब्रह्मभूयाय ब्रह्मानुभवाय कल्पते समर्थो भवति ॥५१५३॥ बलदेव तं प्रकारमाह बुद्ध्येति । विशुद्धया सात्त्विक्या बुद्ध्या युक्तस्तादृश्या धृत्या चात्मानं मनो नियम्य समाधियोग्यं कृत्वा शब्दादीन् विषयांस्त्यक्त्वा तान् सन्निहितान् विधाय रागद्वेषौ च तद्धेतुकौ व्युदस्य दूरतः परिहृत्य । विविक्तसेवी निर्जनस्थः लघ्वाशी मितभुक्यतानि ध्येयाभिमुखीकृतानि वागादीनि येन सः । नित्यं ध्यानयोगपरो हरिचिन्तननिरतः । वैराग्यमात्मेतरवस्तुमात्रविषयकम् । अहमिति । अहंकारो देहात्माभिमानः । बलं तद्वर्धकं वासनारूपम् । दर्पस्तद्धेतुकः प्रारब्धशेषवशादुपागतेषु भोग्येषु कामोऽभिलाषः, तेष्वन्यैरपहृतेषु क्रोधः । परिग्रहश्च तत्कर्मकः । तनेतानहङ्कारादीन् विमुच्य निर्ममः सन् ब्रह्मभूयाय गुणाष्टकविशिष्टस्वात्मरूपत्वाय कल्पते तदनुभवति । शान्तो निस्तरङ्गसिन्धुरिव स्थितः ॥५१५३॥ __________________________________________________________ भगवद्गीता १८.५४ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥५४॥ श्रीधर ब्रह्माहमिति नैश्चल्येनावस्थानस्य फलमाह ब्रह्मेति । ब्रह्मभूतो ब्रह्मण्यवस्थितः प्रसन्नचित्तः नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्यअभिमानाभावात् । अतएव सर्वेष्वपि भूतेषु समः सन् रागद्वेषमादिकृतविक्षेपाभावात्सर्वभूतेषु मद्भावनालक्षण्ंं परां भक्तिं लभते ॥५४॥ विश्वनाथ ततश्चोपाध्यपगमे सति ब्रह्मभूतोऽनावृत्तचैतन्यत्वेन ब्रह्मरूप इत्यर्थः । गुणमालिन्यापगमात् । प्रसन्नश्चासावात्मा चेति सः । ततश्च पूर्वदशायामिव नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्यभिमानाभावादिति भावः । सर्वेषु भूतेषु भद्राभद्रेषु बालक इव समः बाह्यानुसन्धानाभावादिति भावः । ततश्च निरिन्धनाग्नाविव ज्ञाने शान्तेऽप्यनश्वरां ज्ञानान्तर्भूतां मद्भक्तिं श्रवणकीर्तनादिरूपां लभते । तस्या मत्स्वरूपशक्तिवृत्तित्वेन मायाशक्तिभिन्नत्वादविद्याविद्ययोरपगमेऽप्यनपगमात् । अतएव परां ज्ञानादन्यां श्रेष्ठां निष्कामकर्मज्ञानाद्युर्वरितत्वेन केवलामित्यर्थः । लभत इति पूर्वं ज्ञानवैराग्यादिषु मोक्षसिद्ध्यर्थं कलया वर्तमानाया अपि सर्वभूतेष्वन्तर्यामिन इव तस्याः स्पष्टोपलब्धिर्नासीदिति भावः । अतएव कुरुत इत्यनुक्त्वा लभत इति प्रयुक्तम् । माषमुद्गादिषु मिलितां तेषु नष्टेष्वप्यनश्वरां काञ्चनमणिकामिव तेभ्यः पृथक्तया केवलां लभत इतिवत् । सम्पूर्णायाः प्रेमभक्तेस्तु प्रायस्तदानीं लाभसम्भवोऽस्ति नापि तस्याः फलं सायुज्यमित्यतः पराशब्देन प्रेमलक्षणेति व्याख्येयम् ॥५४॥ बलदेव तस्य ब्रह्मभूयोत्तरभाविनं लाभमाह ब्रह्मेति । ब्रह्मभूतः साक्षात्कृताष्टगुणकस्वस्वरूपः । प्रसन्नात्मा क्लेशकर्मविपाकाशयानां विगमादतिस्वच्छः नद्यः प्रसन्नसलिलाः इत्यादावतिवैमल्यं प्रस्न्नशब्दार्थः । स एवम्भूतो मदन्यात्कांश्चित्प्रति न शोचति न च तान् काङ्क्षति । सर्वेषु मदन्येषूच्चावचेषु भूतेषु समः हेयत्वाविशेषाल्लोष्ट्रकाष्ठवत्त्वानि मन्यमानः ईदृशः सन् परां मद्भक्तिं निष्ठां ज्ञानस्य या परा इत्य्(ङीता १८.५०) उक्तां मदनुभवलक्षणां मद्वीक्षणसमानाकारां साध्यां भक्तिं विन्दतीत्यर्थः ॥५४॥ __________________________________________________________ भगवद्गीता १८.५५ भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥५५॥ श्रीधर ततश्च भक्त्येति । तथा च परया भक्त्या तत्त्वतो मामभिजानाति । कथम्भूतम्, यावान् सर्वव्यापी यश्चास्मि सच्चिदानन्दघनस्तथाभुतम् । ततश्च मामेवं तत्त्वतो ज्ञात्वा तदनन्तरं तस्य ज्ञानस्य उपरमे सति मां विशते परमानन्दरूपो भवतीत्यर्थः ॥५५॥ विश्वनाथ ननु तया लब्धया भक्त्या तदानीं तस्य किं स्यादित्यतोऽर्थान्त्रन्यासेनाह भक्त्येति । अहं यावान् यश्चास्मि तं मां तत्पदार्थं ज्ञानी वा नानाविधो भक्तो वा भक्त्यैव तत्त्वतोऽभिजानाति । भक्त्याहमेकया ग्राह्यः इति मदुक्तेः (Bह्ড়् ११.१४.११) । यस्मादेवं तस्मात्प्रस्तुतः स ज्ञानी ततस्तया भक्त्यैव तदनन्तरं विद्योपरमादुत्तरकाल एव मां ज्ञात्वा मां विशति मत्सायुज्यसुखमनुभवति । मम मायातीतत्वादविद्यायाश्च मायात्वाद्विद्ययाप्यहमवगम्य[*Eण्ड्ण्Oट्E] इति भावः । यत्तु साङ्ख्ययोगौ च वैराग्यं तपो भक्तिश्च केशवे । पञ्चपर्वैव विद्या इति नारदपञ्चरात्रे विद्यावृत्तित्वेन भक्तिः श्रूयते । तत्खलु ह्लादिनीशक्तिवृत्तेर्भक्तेरेव कला काचिद्विद्यासाफल्यार्थं विद्यायां प्रविष्टा । कर्मसाफल्यार्थं कर्मयोगेऽपि प्रविशति । तया विना कर्मज्ञानयोगादीनां श्रममात्रत्वोक्तेः । यतो निर्गुणा भक्तिः सद्गुणमय्या विद्याया वृत्तिर्वस्तुतो न भवति, अतो ह्यज्ञाननिवर्तकत्वेनैव विद्यायाः कारणत्वं तत्पदार्थज्ञाने तु भक्तेरेव । किं च सत्त्वात्सञ्जायते ज्ञानमिति स्मृतेः (ङीता १४.१७) सत्त्वजं ज्ञानं सत्त्वमेव । तच्च सत्त्वं विद्याशब्देनोच्यते यथा तथा भक्त्युत्थं ज्ञानं भक्तिरेव सैव क्वचित्भक्तिशब्देन क्वचित्ज्ञानशब्देन चोच्यत इति ज्ञानमपि द्विविधं द्रष्टव्यम् । तत्र प्रथमं ज्ञानं संन्यस्य द्वितीयेन ज्ञानेन ब्रह्मसायुज्यमाप्नुयादित्येकादशस्कन्धपञ्चविंशत्यध्यायदृष्ट्यापि[*Eण्ड्ण्Oट्E] ज्ञेयम् । अत्र केचिद्भक्त्या विनैव केवलेनैव ज्ञानेन सायुज्यार्थिनस्ते ज्ञानिमानिनः क्लेशमात्रफला अतिविगीता एव । अन्ये तु भक्त्या विना केवलेन ज्ञानेन न मुक्तिरिति ज्ञात्वा भक्तिमिश्रमेव ज्ञानमभस्यन्तो भगवांस्तु मायोपाधिरेवेति भगवद्वपुर्गुणमयं मन्यमाना योगारूढत्वदशामपि प्राप्तास्तेऽपि ज्ञानिनो विमुक्तमानिनो विगीता एव । यदुक्तम् मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ (Bह्ড়् ११.५.२) य एवं पुरुषं साक्षाद् आत्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ (Bह्ড়् ११.५.३) इति । अस्यार्थः ये न भजन्ति ये च भजन्तोऽप्यवजानन्ति ते सन्न्यासिनोऽपि विनष्टविद्या अप्यधः पतन्ति । तथा च ह्युक्तम् येऽन्येऽरविन्दाक्ष विमुक्तमानिनस् त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥ (Bह्ড়् १०.२.३२) इति । अत्र आङ्घ्रिपदं भक्त्यैव प्रयुक्तं विवक्षितम् । अनादृतयुष्मदङ्घ्रय इति तनोर्गुणमयत्वबुद्धिरेव तनोरनादरः । यदुक्तं अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । (ङीता ९.११) इति । वस्तुतस्तु मानुषी सा तनुः सच्चिदानन्दमप्येव । तस्याः दृश्यत्वं तु दुस्तर्क्यतदीयकृपाशक्तिप्रभावादेव । यदुक्तं नारायणाध्यात्मवचनम् नित्याव्यक्तोऽपि भगवान् ईक्ष्(य्)अते निजशक्तितः । तामृते परमानन्दं कः पश्येत्तमिमं प्रभुम् ॥ इति । एवं च भगवत्तनोः सच्चिदानन्दमयत्वे क्प्तं सच्चिदानन्दविग्रहं श्रीवृन्दावनसुरभूरुहतलासीनमिति (ङ्टू १.३३) । शाब्दं ब्रह्म वपुर्दधतित्यादि श्रुतिःस्मृतिपरसहस्रवचनेषु प्रमाणेषु सत्स्वपि मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति (श्वेतू ४.२) इति श्रुतिदृष्ट्यैव भगवानपि मायोपाधिरिति मन्यन्ते किन्तु स्वरूपभूतया नित्यशक्त्या मायाख्यया युतः । अतो मायमयं विष्णुं प्रवदन्ति सनातनमिति माध्वभाष्यप्रमाणितश्रुतेः । मायां त्वित्यत्र मायाशब्देन स्वरूपभूता चिच्छक्तिरेवाभिधीयते न त्वस्वरूपभूता त्रिगुणमय्येव शक्तिरिति तस्याः श्रुतेरर्थं न मन्यन्ते । यद्वा प्रकृतिं दुर्गां मायिनं तु महेश्वरं शम्भुं विद्यादित्यर्थमपि नैव मन्यन्ते । अतो भगवदपराधेन जीवन्मुक्त्वदशां प्राप्ता अपि तेऽधः पतन्ति । यदुक्तं वासनाभाष्यधृतं परिशिष्टवचनम् । जीवन्मुक्ता अपि पुनर् यान्ति संसारवासनाम् । यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥ इति । ते च फलप्राप्तौ सत्यामर्थात्नास्ति साधनोपयोग इति मत्वा ज्ञानसन्न्यासकाले ज्ञानं तत्र गुणीभूतां भक्तिमपि सन्त्यज्य, मिथ्यैवापरोक्षानुभवं त्वस्य मन्यन्ते । श्रीविग्रहापराधेन भक्त्या अपि ज्ञानेन सार्धमन्तर्धानाद्भक्तिं ते पुनर्नैव लभन्ते । भक्त्या विना च तत्पदार्थाननुभावान्मृषासमाधयो जीवन्मुक्तमानिन एव ते ज्ञेयाः । यदुक्तम् येऽन्येऽरविन्दाक्ष विमुक्तमानिनः इति । ये तु भक्तिमिश्रं ज्ञानमभ्यस्यन्तो भगवन्मूर्तिं सच्चिदानन्दमयीमेव मानयानाः क्रमेणाविद्याविद्ययोरुपरामे परां भक्तिं लभन्ते । ते जीवन्मुक्ता द्विविधाः । एके सायुज्यार्थं भक्तिं कुर्वन्तस्तयैव तत्पदार्थमपरोक्षीकृत्य तस्मिन् सायुज्यं लभन्ते ते सङ्गीता एव । अपरे भूरिभागा यादृच्छिकशान्तमहाभागवतसङ्गप्रभावेन त्यक्तमुमुक्षाः शुकादिवद्भक्तिरसमाधुर्यास्वाद एव निमज्जन्ति, ते तु परमसङ्गीता एव । यदुक्तम् आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे कुर्वन्त्यहैतुकीं भक्तिम् इत्थम्भूतगुणो हरिः ॥ (Bह्ড়् १.७.१०) इति । तदेवं चतुर्विधा ज्ञानिनो द्वये विगीताः पतन्ति, द्वये सङ्गीतास्तरन्ति संसारमिति ॥५५॥ बलदेव ततः किं तदाह भक्त्येति । स्वरूपतो गुणतश्च योऽहं विभूतितश्च यावानहमस्मि तं मां परया मद्भक्त्या तत्त्वभिजानात्यनुभवति । ततो मत्परमभक्तितो हेतोरुक्तलक्षणं मां तत्त्वतो याथात्म्येन ज्ञात्वानुभूय तदनन्तरं तत एव हेतोर्मां विशते मया सह युज्यते । पुरं प्रविशति इत्यत्र पुरसंयोग एव प्रतीयते न तु पुरात्मकत्वम् । अत्र तत्त्वतोऽभिज्ञाने प्रवेशे च भक्तिरेव हेतुरुक्तो बोध्यः । भक्त्या त्वनन्यया शक्यः इत्य्(ङीता ११.५४) आदि पूर्वोक्तेः । तदनन्तरमिति मत्स्वरूपगुणविभूतितात्त्विकानुभवादुत्तरस्मिन् काले इत्यर्थः । यद्वा, परया भक्त्या मां तत्त्वतो ज्ञात्वा ततस्तां भक्तिमादायैव मां विशते । ल्यब्लोपे कर्मणि पञ्चमी । मोक्षेऽपि भक्तिरस्तीत्याह सूत्रकृताप्रायणात्तत्रापि हि दृष्टमिति (Vस्४.१.१२) आप्रायणादामोक्षात्तत्रापि च मोक्से भक्तिरनुवर्तते इति श्रुतौ दृष्टमिति सूत्रार्थः । भक्त्या विनष्टाविद्यानां भक्त्याः स्वादो विवर्धते सितया नष्टपित्तानां सितास्वादवदिति रहस्यविदः । इत्थं च सनिष्ठानां साधनसाध्यपद्धतिरुक्ता ॥५५॥ __________________________________________________________ भगवद्गीता १८.५६ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥५६॥ श्रीधर स्वकर्मभिः परमेश्वराराधनादुक्तं मोक्षप्रकारमुपसंहरति सर्वकर्माणीति । सर्वाणि नित्यानि नैमित्तिकानि च कर्माणि पुर्वोक्तक्रमेण सर्वदा कुर्वाणः मद्व्यपाश्रयः अहमेव व्यापाश्रयः आश्रयणीयो न तु स्वर्गादिफलं यस्य स मत्प्रसादाद्शाश्वतमनादि सर्वोत्कृष्टं पदं प्राप्नोति ॥५६॥ विश्वनाथ तदेवं ज्ञानी यथाक्रमेणैव कर्मफलसन्न्यासकर्मसन्न्यासैर्मत्सायुज्यं प्राप्नोतीत्युक्तम् । मद्भक्तस्तु मां यथा प्राप्नोति तदपि शृण्वित्याह सर्वेति । मद्व्यपाश्रयो मां विशेषतोऽपकर्षेण सकामतयापि य आश्रयते सोऽपि किं पुनर्निष्कामभक्त इत्यर्थः । सर्वकर्माण्यपि नित्यनैमित्तिककाम्यानि पुत्रकलत्रादिपोषणलक्षणानि व्यवहारिकाण्यपि सर्वाणि कुर्वाणः किं पुनस्त्यक्तकर्मयोगज्ञानदेवतान्तरोपासनान्यकामान्यभक्त इत्यर्थः । अत्राश्रयते सम्यग्सेवत इति आडुपसर्गेन सेवायाः प्रधानीभूतत्वम् । कर्माण्यपीत्यपिशब्देनापकर्षबोधकेन कर्मणां गुणीभूतत्वम् । अतोऽयं कर्ममिश्रभक्तिमान्, न तु भक्तिमिश्रकर्मवानिति प्रथमषट्कोक्ते कर्मणि नातिव्याप्तिः । शाश्वतं महत्पदं मद्धाम वैकुण्ठमथुराद्वारकायोध्यादिकमाप्नोति । ननु महाप्रलये तत्तद्धाम कथं स्थास्यति । तत्राह अव्ययं महाप्रलये मद्धाम्नः किमपि न व्ययति मदतर्क्यप्रभावादिति भावः । ननु ज्ञानी खल्वनेकैर्जन्मभिरनेकतपआदिक्लेशैः सर्वविषयेन्द्रियोपरामेणैव नैष्कर्म्ये सत्येव यत्सायुज्यं प्राप्नोति । तस्य ते नित्यं धाम सकर्मकत्वे सकामकत्वेऽपि त्वदाश्रयणमात्रेणैव कथं प्राप्नोति । तत्राह मत्प्रसादादिति मत्प्रसादस्यातर्क्यमेव प्रभावत्वं जानीहीति भावः ॥५६॥ बलदेव अथ परिनिष्ठितानामाह सर्वेति सार्धद्वयाभ्याम् । मद्व्यपाश्रयो मदेकान्ती सर्वाणि स्वविहितानि कर्माणि यथायोगं कुर्वाणः । अपिशब्दाद्गौणकाले मदेकान्तिनस्तस्य मुख्यकालाभावात् । एवमाह सूत्रकारः सर्वथापि तत्र वोभयलिङ्गात्(Vस्३.४.३४) इति । ईदृशः स मत्प्रसादान्मदत्यनुग्रहात्शाश्वतं नित्यमव्ययमपरिणामिज्ञानानन्दात्मकं पदं परम्व्योमाख्यमवाप्नोति लभते ॥५६॥ __________________________________________________________ भगवद्गीता १८.५७ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥५७॥ श्रीधर यस्मादेवं तस्मात्चेतसेति । सर्वाणि कर्माणि । चेतसा मयि संन्यस्य समर्प्य मत्परः अहमेव परः प्राप्यः पुरुषार्थो यस्य स व्यवसायात्मिकया बुद्ध्या योगमुपाश्रित्य सततं कर्मानुष्ठानकालेऽपि ब्रह्मार्पणं ब्रह्महविरिति (ङीता ४.२४) न्यायेन मय्येव चित्तं यस्य तथाभूतो भव ॥५७॥ विश्वनाथ ननु तर्हि मां प्रति त्वं निश्चयेन किमाज्ञापयसि । किमहमनन्यभक्तो भवामि, किं वानन्तरोक्तलक्षणः सकामभक्त एव । तत्र सर्वप्रकृष्टोऽनन्यभक्तो भवितुं न प्रभविष्यसि । नापि सर्वभक्तेष्वपकृष्टः सकामभक्तो भव । किन्तु त्वं मध्यमभक्तो भवेत्याह चेतसेति । सर्वकर्माणि स्वाश्रमधर्मान् व्यवहारिककर्माणि च मयि सन्न्यस्य समर्प्य, मत्परोऽहमेव परः प्राप्यः पुरुषार्थो यस्य स निष्काम इत्यर्थः । यदुक्तं पूर्वमेव यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति । (ङीता ९.२७) बुद्धियोगं व्यवसायात्मिकया बुद्ध्या योगं सततं मच्चित्तः कर्मानुष्ठानकालेऽन्यदापि मां स्मरन् भव ॥५७॥ बलदेव तादृशत्वादेव त्वं सर्वाणि स्वविहितानि कर्माणि कर्तृत्वाभिमानादिशून्येनचेतसा स्वामिनि मयि सन्न्यस्यार्पयित्वा मत्परो मदेकपुरुषार्थो मामेव बुद्धियोगमुपाश्रित्य सततं कर्मानुष्ठानकाले मच्चित्तो भव । एतच्च त्वां प्रति प्रागप्युक्तं यत्करोषीत्यादिना अर्पयित्वैव कर्माणि कुरु, न तु कृत्वार्पयेति ॥५७॥ __________________________________________________________ भगवद्गीता १८.५८ मच्चित्तः सर्वदुर्गाणि मत्प्रसादत्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥५८॥ श्रीधर ततो यद्भविष्यति तच्छृणु मच्चित्त इति । मच्चित्तः सन्मत्प्रसादात्सर्वाण्यपि दुर्गाणि दुस्तराणि सांसारिकदुःखानि तरिष्यसि । विपक्षे दोषमाह अथ चेत्यदि पुनस्त्वमहंकारान् ज्ञातृत्वाभिमानात्मदुक्तमेवं न श्रोष्यसि तर्हि विनङ्क्ष्यसि पुरुषार्थाद्भ्रष्टो भविष्यसि ॥५८॥ विश्वनाथ ततः किमत आह मच्चित्त इति ॥५८॥ बलदेव एवं मच्चित्तस्त्वं मत्प्रसादादेव सर्वाणि दुर्गाणि दुस्तराणि संसारदुःखानि तरिष्यसि । तत्र ते न चिन्ता । तान्यहं भक्तबन्धुरपनेष्यमि दास्यामि चात्मानमिति परिनिष्ठितानां साधनसाध्यपद्धतिरुक्ता । अथ चेदहङ्कारात्कृत्याकृत्यविषयकज्ञानाभिमानात्त्वं मदुक्तं न श्रोष्यसि तर्हि विनङ्क्ष्यसि स्वार्थात्विभ्रष्टो भविष्यसि । न हि कश्चित्प्राणिनां कृत्याकृत्योर्विज्ञाता प्रशास्ता वा मत्तोऽन्यो वर्तते ॥५८॥ __________________________________________________________ भगवद्गीता १८.५९ यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५९॥ श्रीधर कामं विनङ्क्ष्यसि न तु बन्धुभिर्युद्धं करिष्यामीति चेत्तत्राह यदहंकारमिति । मदुक्तमनादृत्य केवलमहङ्कारमवलम्ब्य युद्धं न करिष्यामीति यन्मन्यसे त्वमध्यवस्यसि एष तव व्यवसायो मिथ्यैव अस्वतन्त्रत्वात्तव । तदेवाह प्रकृतिस्त्वां रजोगुणरूपेण परिणता सती नियोक्ष्यति प्रवर्तयिष्यतीति ॥५९॥ विश्वनाथ ननु क्षत्रियस्य मम[*Eण्ड्ण्Oट्E] युद्धमेव परो धर्मस्तत्र बन्धुवधपापाद्भीत एव प्रवर्तितुं नेच्छामीति तत्र सतर्जनमाह यदहमिति । प्रकृतिः स्वभावः । अधुना त्वं मद्वचनं न मानयसि, यदा तु महावीरस्य तव स्वाभाविको युद्धोत्साहो दुर्वार एवोद्भविष्यति तदा युध्यमानः स्वयमेव भीष्मादीन् गुरून् हनिष्यन्मया हसिष्यस इति भावः ॥५९॥ बलदेव यद्यपि क्षत्रियस्य युद्धमेव धर्मस्तथापि गुरुविप्रादिवधहेतुकात्पापाद्भीतस्य मे न तत्र प्रवृत्तिरिति कृत्याकृत्यविज्ञातृत्वाभिमानमहङ्कारमाश्रित्य नाहं योत्स्ये इति यदि त्वं मन्यसे, तर्हि तवैष व्यवसायो निश्चयो मिथ्या निष्फलो भावी, प्रकृतिर्मन्माया रजोगुणात्मना परिणता मद्वाक्यावहेलिनं त्वां गुर्वादिवधे निमित्ते युद्धे नियोक्ष्यति प्रवर्तयिष्यत्येव ॥५९॥ __________________________________________________________ भगवद्गीता १८.६० स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥६०॥ श्रीधर किं च स्वभावजेनेति । स्वभावः क्षत्रियत्वहेतुः पूर्वजन्मसंस्कारस्तस्माज्जातेन स्वीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निबद्धः यन्त्रितस्त्वं मोहात्यत्कर्म युद्धलक्षणं कर्तुं नेच्छसि अवशः सन् तत्कर्म करिष्यस्येव ॥६०॥ विश्वनाथ उक्तमेवार्थं विवृणोति स्वभावः क्षत्रियत्वे हेतुः पूर्वसंस्कारस्तस्माज्जातेन स्वीयेन कर्मणा निबद्धो यन्त्रितः ॥६०॥ बलदेव उक्तमुपपादयति स्वभावेति । यदि त्वं मोहादज्ञानान्मदुक्तमपि युद्धं कर्तुं नेच्छसि, तदा स्वभावजेन स्वेन कर्मणा शौर्येण मन्मायोद्भासितेन निबद्धोऽवशस्तत्करिष्यसि ॥६०॥ __________________________________________________________ भगवद्गीता १८.६१ ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥६१॥ [*Eण्ड्ण्Oट्E] श्रीधर तदेवं श्लोकद्वयेन साङ्ख्यादिमते प्रकृतिपारतन्त्र्यं स्वभावपारतन्त्र्यं चोक्तम् । इदानीं स्वमतमाह ईश्वर इति द्वाभ्याम् । सर्वभूतानां हृन्मध्ये ईश्वरोऽन्तर्यामी तिष्ठति । किं कुर्वन्, सर्वाणि भूतानि मायया निजशक्त्या भ्रामयंस्तत्तत्कर्मसु प्रवर्तयन्, यथा दारुयन्त्रमारूढानि कृत्रिमानि भूतानि सूत्रधारो लोके भ्रामयति तद्वदित्यर्थः । यद्वा यन्त्राणि शरीराणि आरूढानि भूतानि देहाभिमानिनो जीवान् भ्रमयन्नित्यर्थः । तथा च श्वेताश्वताराणां मन्त्रः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ इति ॥ (श्वेतू ६.११) अन्तर्यामिब्राह्मणं[*Eण्ड्ण्Oट्E] च य आत्मनि तिष्ठनात्मानमन्तरो यमयति यमात्मा न वेद यस्य आत्मा शरीरमेव ते आत्मान्तर्याम्यमृतः ॥ इत्यादि ॥६१॥ विश्वनाथ श्लोकद्वयेन स्वभाववादिनां मतमुक्त्वा स्वमतमाह ईश्वरो नारायणः सर्वान्तर्यामी । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति (Bआऊ ३.६.३) इति । यच्च किञ्चिज्जगत्यस्मिन्[*Eण्ड्ण्Oट्E] दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ (ंहानारायण ऊपनिषद्१३.५) इत्यादि श्रुतिप्रतिपादित ईश्वरोऽन्तर्यामी हृदि तिष्ठति । किं कुर्वन्? सर्वाणि भूतानि मायया निजशक्त्या भ्रामयन् भ्रमयन्[*Eण्ड्ण्Oट्E] तत्तत्कर्माणि प्रवर्तयन्, यथा सूत्रसञ्चारादियन्त्रमारूढानि कृत्रिमाणि पाञ्चालिकारूपाणि सर्वभूतानि माया विभ्रमयति तद्वदित्यर्थः । यद्वा यन्त्रारूढानि शरीरारूढान् सर्वजीवानित्यर्थः ॥६१॥ बलदेव विज्ञातृत्वाभिमानमिवालक्ष्यार्जुनमत्याज्यत्वाद्विधान्तेर्णोपदिशति ईश्वर इति द्वाभ्याम् । हे अर्जुन त्वं चेत्स्वं विज्णं मन्यसे, तर्ह्यन्तर्यामिब्राह्मणात्त्वया ज्ञातो य ईश्वरः सर्वभूतानां ब्रह्मादिस्थावरान्तानां हृद्देशे तिष्ठति मायया स्वशक्त्या तानि भ्रामयन् सन् । सर्वभूतानि विशिनष्टि यन्त्रेति । यत्कर्मानुगुणं मायानिर्मितं देहेन्द्रियप्राणलक्षणं यन्त्रं तदारूढानि । रूपकेणोपमात्र व्यज्यते यथा सूत्रधारो दारुयन्त्रारूढानि कृत्रिमाणि भूतानि भ्रामयति तद्वत् ॥६१॥ __________________________________________________________ भगवद्गीता १८.६२ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥ श्रीधर तमिति । यस्मादेवं सर्वे जीवाः परमेश्वरपरतन्त्राः तस्मादहङ्कारं परित्यज्य सर्वभावेन सर्वात्मना तमीश्वरमेव शरणं गच्छ । ततश्च तस्यैव प्रसादात्परां उत्तमां शान्तिं स्थानं च पारमेश्वरं शाश्वतं नित्यं प्राप्स्यसि ॥६२॥ विश्वनाथ एतज्ज्ञापनप्रयोजनमाह तमेवेति । परामविद्याविद्ययोर्निवृत्तिम् । ततश्च शाश्वतं स्थानं वैकुण्ठम् । इयमन्तर्यामिशरणापत्तिः अन्तर्याम्युपासकानामेव । भगवदुपासकानां तु भगवच्छरणापत्तिः । अग्रे वक्ष्यत एवेति केचिदाहुः । अन्यस्तु यो मदिष्टदेवः श्रीकृष्णः स एव मद्गुरुर्मां भक्तियोगमनुकूलं हितं चोपदेशमुपदिशति च । तमहं शरणं प्रपद्ये इत्यनिशं भावयेति । यदुक्तमुद्धवेन नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मयुसापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ (Bह्ড়् ११.२९.६) इति ॥६२॥ बलदेव तर्हि तमेवेश्वरं सर्वभावेन कायादिव्यापारेण शरणं गच्छ । ततः किमिति चेत्तत्राह तदिति । परां शान्तिं निखिलक्लेशविश्लेषलक्षणाम् । शाश्वतं नित्यं स्थानं च, तद्विष्णोः परमं पदमित्यादि श्रुतिगीतं तद्धाम प्राप्स्यसि । स चेश्वरोऽहमेव त्वत्सखः सर्वस्य चाहं हृदि सन्निविष्टः इत्य्(ङीता १५.१५) आदि मत्पूर्वोक्तेर्देवर्ष्यादिसम्मतिग्राहिणा त्वयापि परं ब्रह्म परं धाम (ङीता १०.१२) इत्यादिना स्वीकृतत्वाच्च । विश्वरूपदर्शने प्रत्यक्षितत्वाच्च । तस्मान्मदुपदेशे तिष्ठेति ॥६२॥ __________________________________________________________ भगवद्गीता १८.६३ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥६३॥ श्रीधर सर्वगीतार्थमुपसंहरन्नाह इतीति । इत्यनेन प्रकारेण ते तुभ्यं सर्वज्ञेन परमकारुणिकेन मया ज्ञानमाख्यातमुपदिष्टम् । कथम्भूतम् । गुह्याद्गोप्याद्रहस्यमन्त्रयोगादिज्ञानादपि गुह्यतरम् । एतन्मयोपदिष्टं गीताशास्त्रमशेषतो पर्यालोच्य पश्चाद्यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते सति तव मोहो निवर्तिष्यत इति भावः ॥६३॥ विश्वनाथ सर्वगीतार्थमुपसंहरति इतीति । कर्मयोगस्याष्टाङ्गयोगस्य ज्ञानयोगस्य च ज्ञानं ज्ञायतेऽनेनेति ज्ञानं ज्ञानशास्त्रं गुह्याद्गुह्यतरमित्यतिरहस्यत्वात्कैरपि वशिष्टबादरायणनारदाद्यैरपि स्वस्वकृतशास्त्रेणाप्रकाशितम्[*Eण्ड्ण्Oट्E] । यद्वा, तेषां सार्वज्ञ्यमापेक्षिकं मम तु आत्यन्तिकमित्यतस्ते तु एतदतिगुह्यत्वान्न जानन्ति । मयापि अतिगुह्यत्वादेव ते सर्वथैव नैतदुपदिष्टा इति भावः । एतदशेषेण निःशेषतः एव विमृश्य, यथा येन प्रकारेण स्वाभिरुचितं, यत्[*Eण्ड्ण्Oट्E] कर्तुमिच्छसि तथा तत्कुरु, इत्यन्त्यं ज्ञानषट्कं सम्पूर्णम् । षट्कत्रिकम् इदं सर्वविद्याशिरोरत्नं श्रीगीताशास्त्रं महानर्घ्यरहस्यतमभक्तिसम्पुटं भवति । प्रथमं कर्मषट्कं यस्याधारपिधानं कानकं भवति । अन्त्यं ज्ञानषट्कं यस्योत्तरपिधानं मणिजटितं कानकं भवति । तयोर्मध्यवर्तिषट्कगता भक्तिस्त्रिजगदनर्घ्या श्रीकृष्णवशीकारिणी महामणिमतल्लिका विराजते, यस्याः परिचारिका तदुत्तरपिधानार्धगता मन्मना भव इत्यादि पद्यद्वयी चतुःषष्ठ्यक्षरा शुद्धा भवतीति बुध्यते ॥६३॥ बलदेव शास्त्रमुपसंहरन्नाह इतीति । इति पूर्वोक्तप्रकारकं ज्ञानं गीताशास्त्रं ज्ञायन्ते कर्मभक्तिज्ञानान्यनेन इति निरुक्तेः । तन्मया ते तुभ्यमाख्यातं सम्प्रोक्तम् । गुह्याद्रहस्यमन्त्रादिशास्त्राद्गुह्यतरमिति गोप्यम् । एतच्छास्त्रशेषेण सामस्त्येन विमृश्य पश्चाद्यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते तव मोहविनाशो मद्वचसि स्थितिश्च भविष्यतीति ॥६३॥ __________________________________________________________ भगवद्गीता १८.६४ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥६४॥ श्रीधर अतिगम्भीरं गीताशास्त्रमशेषतः पर्यालोचयितुमशक्नुवतः कृपया स्वयमेव तस्य सारं सङ्गृह्य कथयति सर्वगुह्यतममिति त्रिभिः । सर्वेभ्योऽपु गुह्येभ्यो गुह्यतमं मे वचस्तत्र तत्रोक्तमपि भूयः पुनरपि वक्ष्यमणं शृणु । पुनः पुनः कथने हेतुमाह दृढमत्यन्तं मे मम त्वमिष्टः प्रियोऽसीति मत्वा तत एव हेतोस्ते हितं वक्ष्यामि । यद्वा त्वं ममेष्टोऽसि मया वक्ष्यमाणं च दृढं सर्वप्रमाणोपेतमिति निश्चित्य ततस्ते वक्ष्यामीत्यर्थः । दृढमतिरिति केचित्पठन्ति ॥६४॥ विश्वनाथ ततश्च अतिगम्भीरार्थं गीताशास्त्रं पर्यालोचयितुं प्रवर्तमानं तुष्णीम्भूयैव स्थितं स्वप्रियसखमर्जुनमालक्ष्य कृपाद्रवच्चित्तनवनीतो भगवान् भोः प्रियवयस्य अर्जुन सर्वशास्त्रसारमहमेव श्लोकाष्टकेन ब्रवीमि । अलं ते तत्तत्पर्यालोचनक्लेशेनेत्याह सर्वेति । भूय इति राजविद्याराजगुह्याध्यायान्ते पूर्वमुक्तम् । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥ (ङीता ९.३४) इति यत्तदेव परमं सर्वशास्त्रार्थसारस्य गीताशास्त्रस्यापि सारं गुह्यतममिति नातः परं किञ्चन गुह्यमस्ति क्वचित्कुतश्चित्कथमपि अखण्डमिति भावः । पुनः कथने हेतुमाह । इष्टोऽसि मे दृढमतिशयेन एव प्रियो मे सखा भवसीति तत एव हेतोर्हितं ते इति सखायं विनातिरहस्यं न कमपि कश्चिदपि ब्रूत इति भावः । दृढमतिरिति च पाठः ॥६४॥ बलदेव अथ निरपेक्षाणां साधनसाध्यपद्धतिमुपदेक्स्यन्नादौ तां स्तौति सर्वेति । सर्वेषु गुह्येषु मध्येऽतिशयितं गुह्यमिति सर्वगुह्यतमम् । भूय इति राजविद्याध्याये मन्मना भव इत्यादिना पूर्वमपि ममातिप्रियत्वादन्ते पुनरुच्यमानं शृणु परमं सर्वसारस्यापि गीताशास्त्रस्य सारभूतम् । पुनः कथनेन हेतुः इष्टो ऽसीति । त्वं ममेष्टः प्रियतमोऽसि । मद्वाक्यं दृढं निखिलप्रमाणोपेतमिति निश्चिनोष्यतस्ते हितं वक्ष्यामि । तथाप्येतदेवानुष्ठेयमिति भावः ॥६४॥ __________________________________________________________ __________________________________________________________ भगवद्गीता १८.६५ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥६५॥ श्रीधर तदेवमाह मन्मना इति । मन्मना मच्चित्तो भव । मद्भक्तो मद्भजनशीलो भव । मद्याजी मद्यजनशीलो भव । मामेव नमस्कुरु एवं वर्तमानस्त्वं मत्प्रसादात्लब्धज्ञानेन मामेवैष्यसि प्राप्स्यसि । अत्र च संशयं मा कार्षीः । त्वं हि मे प्रियो ऽसि । अथ सत्यं यथा भवत्येवं तुभ्यमहं प्रतिजाने प्रतिज्ञां करोमि ॥६५॥ विश्वनाथ मन्मना भव इति मद्भक्तः सन्नेव मां चिन्तय । न तु ज्ञानी योगी वा भूत्वा मद्ध्यानं कुर्वित्यर्थः । यद्वा मन्मना भव मह्यं श्यामसुन्दराय सुस्निग्धाकुञ्चितकुन्तलकायसुन्दरभ्रूवल्लिमधुरकृपाकटाक्षामृतवर्षिवदनचन्द्राय स्वीयं देयत्वेन मनो यस्य तथाभूतो भव । अथवा श्रोत्रादीन्द्रियाणि देहीत्याह मद्भक्तो भव । श्रवणकीर्तनमन्मूर्तिदर्शनमन्मन्दिरमार्जनलेपनपुस्पाहरणमन्मालालङ्कारच्छत्रचामरादिभिः सर्वेन्द्रियकरणकं मद्भजनं कुरु । अथवा मह्यं गन्धपुष्पधूपदीपनैवेद्यानि देहीत्याह मद्याजी भव । मत्पूजनं कुरु । अथवा मह्यं नमस्कारमात्रं देहीत्याह मां नमस्कुरु भूमौ निपत्य अष्टाङ्गं वा प्रणामं कुरु । एषां चतुर्णां मच्चिन्तनसेवनपूजनप्रणामाणां समुच्चयमेकतरं वा त्वं कुरु । मामेवैष्यसि प्राप्स्यसि मनःप्रदानं श्रोत्रादीन्द्रियप्रदानं गन्धपुष्पादिप्रदानं वा त्वं कुरु । तुभ्यमहमात्मानमेव दास्यामीति सत्यम् । ते तवैव । नात्र संशयिष्ठा इति भावः । सत्यं शपथतथ्ययोः इत्यमरः । ननु माथुरदेशोद्भूता लोकाः प्रतिवाक्यमेव शपथं कुर्वन्ति सत्यं तर्हि प्रतिजाने प्रतिज्ञां कृत्वा ब्रवीमि । त्वं मे प्रियोऽसि नहि प्रियं कोऽपि वञ्चयैतिति भावः ॥६५॥ बलदेव एतद्वचः प्राह मन्मना भवेति । व्याख्यातं प्राक्मन्मनस्त्वाद्विशिष्टो मामेव नीलोत्पलश्यामलत्वादिगुणकं त्वदतिप्रियं देवकीनन्दनं कृष्णमेव मनुष्यसन्निवेशितमेष्यसि । न तु मम रूपान्तरं सहस्रशीर्षत्वादिलक्षणमङ्गुष्ठमात्रमन्तर्यामिणं वा नृसिंहवराहादिलक्षणं वेत्यर्थः । तुभ्यमहमात्मानमेव त्वत्सखं दास्यामीति ते तव सत्यं शपथः सत्यं शपथतथ्ययोः इति नानार्थवर्गः । अत्र न संशयिष्ठा इति भावः । ननु माथुरत्वात्तव शपथकरणादपि मे न संशयविनाशस्तत्राह प्रतिजाने प्रतिज्ञां कृत्वाहमब्रुवम् । यत्त्वं मे प्रियोऽसि स्निग्धमनसा हि माथुराः प्रियं न प्रतारयन्ति । किं पुनः प्रेष्ठमिति भावः । यस्य मय्यतिप्रीतस्तस्मिन्ममापि तथा । तद्वियोगं सोढुमहं न शक्नोमीति पूर्वमेव मयोक्तं प्रियो हि इत्यादिना । तस्मान्मद्वाचि विश्वसिहि मामेव प्राप्स्यसि ॥६५॥ __________________________________________________________ भगवद्गीता १८.६६ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥६६॥ श्रीधर ततोऽपि गुह्यतममाह सर्वेति । मद्भक्त्यैव सर्वं भविष्यतीति दृढविश्वासेन विधिकैङ्कर्यं त्यक्त्वा मदेकशरणं भव । एवं वर्तमानः कर्मत्यागनिमित्तं पापं स्यादिति मा शुचः मोक्षं मा कार्षीः । यतस्त्वं मदेकशरणं सर्वपापेभ्योऽहं मोक्षयिष्यामि ॥६६॥ विश्वनाथ ननु तद्ध्यानादिकं यत्करोमि तत्किं स्वाश्रमधर्मानुष्ठानपूर्वकं वा, केवलं वा ? तत्राह सर्वधर्मान् वर्णाश्रमधर्मान् सर्वानेव परित्यज्य एकं मामेव शरणं व्रज । परित्यज्य सन्न्यस्येति न व्याख्येयमर्जुनस्य क्षत्रियत्वेन सन्न्यासाधिकारात्न चार्जुनं लक्षीकृत्यान्यजनसमुदायमेवोपदिदेश भगवानिति वाच्यम् । लक्ष्यभूतमर्जुनं प्रति उपदेशं योजयितुमौचित्ये सत्येवान्यस्यापि उपदेष्टव्यत्वं सम्भवेन्न, त्वन्यथा न च परित्य्ज्येत्यस्य फलत्याग एव तात्पर्यमिति व्याख्येयमस्य वाक्यस्य देवर्षिभूताप्तनॄणां पितॄणां नायं किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ (Bह्ড়् ११.५.४१) मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै ॥ (Bह्ড়् ११.२९.३२) तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ (Bह्ড়् ११.२०.९) आज्ञायैव गुणान् दोषान् मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत्स च सत्तमः ॥ (Bह्ড়् ११.११.३७) इत्यादिभिर्भगवद्वाक्यैःसहैकार्थस्यावश्यव्याख्येयत्वात् । अत्र च परिशब्दप्रयोगाच्च । अत एकं मां शरणं व्रज, न तु धर्मज्ञानयोगदेवतान्तरादिकमित्यर्थः । पूर्वं हि मदन्यभक्तौ सर्वश्रेष्ठायां तवाधिकारो नास्तीत्यतस्त्वं यत्करोषि यदश्नासीत्यादिब्रुवाणेन मया कर्ममिश्रायां भक्तौ तवाधिकार उक्तः । सम्प्रति त्वतिकृपया तुभ्यमनन्यभक्तौ एवाधिकारस्तस्या अनन्यभक्तेर्यादृच्छिकमदैकान्तिकभक्तकृपैकलभ्यत्वलक्षणं नियमं स्वकृतमपि भीष्मयुद्धे स्वप्रतिज्ञामिवापनीय दत्त इति भावः । न च मदाज्ञया नित्यनैमित्तिककर्मत्यागे तव प्रयवायशङ्का सम्भवेत् । वेदरूपेण मयैव नित्यकर्मानुष्ठानमादिष्टमधुना तु स्वरूपेणैव तत्त्याग आदिश्यते इत्यतः कथं ते नित्यकर्माकरणे पापानि सम्भवन्ति ? प्रत्युत अतः परं नित्यकर्मणि कृत एव पापानि भविष्यन्ति साक्षान्मदाज्ञालङ्घनादित्यवधेयम् । ननु यो हि यच्छरणो भवति, स हि मूल्यक्रीतः पशुरिव तदधीनः । स तं यत्कारयति, तदेव करोति । यत्र स्थापयति तत्रैव तिष्ठति । यद्भोजयति, तदेव भुङ्क्ते इति शरणापत्तिलक्षणस्य धर्मस्य तत्त्वम् । यदुक्तं वायुपुराणे आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे[*Eण्ड्ण्Oट्E] वरणं तथा । निःक्षेपनमकार्पण्यं[*Eण्ड्ण्Oट्E] षड्विधा शरणागतिः ॥ इति । भक्तिशास्त्रविहिता स्वाभीष्टदेवाय रोचमाना प्रवृत्तिरानुकूल्यं तद्विपरीतं प्रातिकूल्यम् । गोप्तृत्वे इति स एव मम रक्षको नान्य इति यत् । रक्षिष्यतीति स्वरक्षणप्रातिकूल्यवस्तुषूपस्थितेष्वपि स मां रक्षिष्यत्येवेति द्रौपदीगजेन्द्रादीनामिव विश्वासः । निःक्षेपनं स्वीयस्थूलसूक्ष्मदेहसहितस्य एव स्वस्य श्रीकृष्णार्थ एव विनियोगः । अकार्पण्यं नान्यत्र क्वापि स्वदैन्यज्ञापनमिति षण्णां वस्तूनां विधात्रनुष्ठानं यस्यां सा शरणागतिरिति । तदद्यारभ्य यद्यहं त्वां शरणं गत एव वर्ते तर्हि त्वौक्तं भद्रमभद्रं वा यद्भवेत्तदेव मम कर्तव्यम् । तत्र यदि त्वं मां धर्ममेव कारयसि तदा न काचिच्चिन्ता । यदि त्वीश्वरत्वात्स्वैराचारस्त्वं मामधर्ममेव कारयसि, तदा का गतिस्तत्राह अहमिति । प्राचीनार्वाचीनानि यावन्ति वर्तन्ते यावन्ति वा अहं कारयिष्यामि तेभ्यः सर्वेभ्य एव पापेभ्यो मोक्षयिष्यामि । नाहमन्यशरण्य इव तत्रासमर्थ इति भावः । त्वामलम्ब्यैव शास्त्रमिदं लोकमात्रमेवोपदिष्टवानस्मि । मा शुचः स्वार्थं परार्थं वा शोकं मा कार्षीः । युष्मदादिकं सर्व एव लोकः स्वपरधर्मान् सर्वानेव परित्यज्य मच्चिन्तनादिपरो मां शरणमापद्य सुखेनैव वर्तताम् । तस्य पापमोचनभारः संसारमोचनभारोऽपि मयाङ्गीकृत एव । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ (ङीता ९.२२) इति । हन्त एतावान् भारो मया स्वप्रभौ निक्षिप्त इत्यपि शोकं माकार्षीर्भक्तवत्सलस्य मम न तत्रायासलेशोऽपीति नातः परमधिकमुपदेष्टव्यमस्तीति शास्त्रं समाप्तीकृतम् ॥६६॥ बलदेव ननु यजनप्रणत्यादिस्तव शुद्धा भक्तिः प्राक्तनकर्मरूपानन्तपापमलिनहृदा पुंसा कथः शक्या कर्तुं यावत्त्वद्भक्तिविरोधीनि तान्यनन्तानि पापानि कृच्छ्रादिप्रायश्चित्तैः सविहितैश्च धर्मैर्न विनश्येयुरिति चेत्तत्राह सर्वेति । प्राक्तनपापप्रायश्चित्तभूतान् कृच्छ्रादीन् सविहितांश्च सर्वान् धर्मान् परित्यज्य स्वरूपतस्त्यक्त्वा मां सर्वेश्वरं कृष्णं नृसिंहदाशरथ्यादिरूपेण बहुधाविर्भूतं विशुद्धभक्तिगोचरं सन्तमविद्यापर्यन्तसर्वकामविनाशमेकं, न तु मत्तोऽन्यं शितिकण्ठादिं शरणं व्रज प्रपद्यस्व । शरण्यः सर्वेश्वरोऽहं सर्वपापेभ्यो प्राक्तनकर्मभ्यस् त्वां शरणागतं मोक्षयिष्यामीति मिथःकर्तव्यता दर्शिता । त्वं मा शुचः । अचिरायुषा मया हृद्विशुद्धमिच्छतातिचिरसाध्या दुष्कराश्च ते कृच्छ्रादयः कथमनुष्ठेया इति शोकं मा कार्षीरित्यर्थः । अत्र मत्प्रपत्तुर्न भवेदित्युक्तम् । श्रुतिश्चैवमाह न कर्मणा न प्रजया धनेन त्यागेनैव्केऽमृतत्वमानशुः इति । श्रद्धाभक्तिध्यानयोगादवैतीति चैवमाद्या । सनिष्ठानां हृद्विशुद्धये परिनिष्ठितानां च लोकसङ्ग्रहाय यथायथं कार्यास्ते धर्मः । तमेतमित्यादिभ्यः सत्येन लभ्यस्तपसा ह्येष आत्मा इत्यादिभ्यश्च श्रुतिभ्यः । न च विहितत्यागे प्रत्यवायलक्षणं पापं स्यादिति शोकं मा कुर्विति व्याख्येयम् । वेदनिदेशेनाग्निहोत्रादित्यागे यतेरिव परेशानिदेशेन तत्त्यागे तत्प्रपत्तुस्तदयोगात् । प्रत्युत तन्निदेशातिक्रमे दोषापत्तिः स्यात् । न च स्वरूपतो विहितत्यागे प्रत्यवायापत्तेः । सर्वाणि धर्मफलानीति व्याख्येयम् । फलत्यागे तदनापत्तेः । तस्मात्प्रपन्नस्य स्वरूपतो धर्मत्यागः । न च न हि क्वचितित्यादि न्यायेन स्वधर्मानुष्ठानापत्तिस्तद्यजनादिनिरतस्य तेन न्यायेन तदनापत्तेः । तथा च सन्निष्ठस्यात्मानुभवान्तःपरिनिष्ठितस्य च परात्मानुभवान्तो यथा धर्माचारस्तथा प्रपत्तुः शुद्धान्तः स इति एवमेवोक्तमेकादशे तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ (Bह्ড়् ११.२०.९) इति । एषा शरणागतिः शब्दिता प्रपत्तिः षडङ्गिका आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥ इति वायुपुराणात् । भक्तिशास्त्रविहिता हरये रोचमाना प्रवृत्तिरानुकूल्यम् । तद्विपरीतं तु प्रातिकूल्यम् । आत्मनिक्षेपः शरण्ये तस्मिन् स्वभरन्यासः । कार्पण्यमनुघर्षः । निक्षेपणमकार्पण्यमिति क्वचित्पाठः । तत्र कार्पण्यं ततोऽन्यस्मिन् स्वदैन्यप्रकाशः । स्फुटमन्यत् ॥६६॥ __________________________________________________________ भगवद्गीता १८.६७ इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति ॥६७॥ श्रीधर एवं गीतार्थतत्त्वमुपदिश्य तत्सम्प्रदायप्रवर्तने नियममाह इदमिति । इदं गीतार्थतत्त्वं ते त्वया अतपस्काय धर्मानुष्ठानहीनाय न वाच्यम् । न च अभक्ताय गुरावीश्वरे च भक्तिशून्याय कदाचिदपि न वाच्यं न चाशुश्रूषवे परिचर्यामकुर्वते वाच्यम् । मां परमेश्वरं योऽभ्यसूयति मनुष्यदृष्ट्या दोषारोपेण निन्दति तस्मै न च वाच्यम् ॥६७॥ विश्वनाथ एवं गीताशास्त्रमुपदिश्य सम्प्रदायप्रवर्तने नियममाह इदमिति । अतपस्काय असंयतेन्द्रियाय मनश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मृतेः । संयतेन्द्रिये सत्यपि अभक्ताय न वाच्यम् । संयतेन्द्रियत्वादिधर्मत्रयवत्त्वेऽपि यो मामभ्यसूयति मयि निरुपाधिपूर्णब्रह्मणि मायासावर्ण्यदोषमारोपयति तस्मै सर्वथैव न वाच्यम् ॥६७॥ बलदेव अथ स्वोपदिष्टं गीताशास्त्रं पात्रेभ्यः एव न त्वपात्रेभ्यो देयमिति उपदिशति इदमिति । इदं शास्त्रं ते त्वयातपस्काय अजितेन्द्रियाय न वाच्यम् । तपस्विनेऽप्यभक्ताय शास्त्रोपदेष्टरि त्वयि शास्त्रप्रतिपाद्ये मयि च सर्वेशभक्तिशून्याय न वाच्यम् । तपस्विनेऽपि भक्तायाशुश्रूषवे श्रोतुमनिच्छवे न वाच्यम् । यो मां सर्वेश्वरं नित्यगुणविग्रहमभ्यसूयति मयि मायिकगुणविग्रहतामारोपयति, तस्मै तु नैव वाच्यमित्यतो भिन्नया विभक्त्या तस्य निर्देशः । एवमाह सूत्रकारः अनाविष्कुर्वन्नन्वयातिति (Vस्३.४.५०) ॥६७॥ __________________________________________________________ भगवद्गीता १८.६८ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥६८॥ श्रीधर एतैर्दोषैर्विरहितेभ्यो गीताशास्त्रोपदेष्टुः फलमाह य इति । मद्भक्तेष्वभिधास्यति मद्भक्तेभ्यो य वक्ष्यति । स मयि परां भक्तिं करोति ततो निःसंशयः सन्मामेव प्राप्नोतीत्यर्थः ॥६८॥ विश्वनाथ एतदुपदेष्टुः फलमाह य इति द्वाभ्याम् । परां भक्तिं कृत्वेति प्रथमं परमभक्तिप्राप्तिः । ततो मत्प्राप्तिः । एतदुपदेष्टुर्भवति ॥६८॥ बलदेव शास्त्रोपदेष्टुः फलमाह य इति । एतदुपदेष्टुरादौ मत्परभक्तिलाभस्ततो मत्पदलाभो भवति ॥६८॥ __________________________________________________________ भगवद्गीता १८.६९ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥६९॥ श्रीधर किं च न चेति । तस्मान्मद्भक्तेभ्यो गीताशास्त्रव्याख्यातुः सकाशादन्यो मनुष्येषु मध्ये कश्चिदपि मम प्रियकृत्तमोऽत्यन्तं परितोषकर्ता नास्ति । न च कालान्तरे भविता भविष्यति ममापि तस्मादन्यः प्रियतरोऽधुना भुवि तावन्नास्ति । न च कालान्तरेऽपि भविष्यतीत्यर्थः ॥६९॥ विश्वनाथ तस्मादुपदेष्टुः सकाशातन्योऽतिप्रियङ्करोऽतिप्रियश्च नास्ति ॥६९॥ बलदेव न चेति । तस्माद्गीतोपदेष्टुः सकाशादन्यो मनुष्येषु मध्ये मम प्रियकृत्तमः परितोषकर्ता पूर्वं नाभून्न च भविष्यति । मम तस्मादन्यः प्रियतरो भुवि नाभून्न च भविष्यति ॥६९॥ __________________________________________________________ भगवद्गीता १८.७० अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥७०॥ श्रीधर पठतः फलमाह अध्येष्यत इति । आवयोः श्रीकृष्णार्जुनयोरिमं धर्म्यं धर्मादनपेतं संवादं योऽध्येष्यते जपरूपेण पठिष्यति तेन पुंसा सर्वयज्ञेभ्यः श्रेष्ठेन ज्ञानयज्ञेन अहमिष्टः स्यां भवेयमिति मे मतिः । यद्यप्यसौ गीतार्थमबुध्यमान एव केवलं जपति । तथापि मम तच्छृण्वतो मामेवासौ प्रकाशयतीति बुद्धिर्भवति । यथा लोके यऋच्छयापि यदा कश्चित्कदाचित्कस्यचित्नाम गृह्णाति तदासौ मामेवायमाहवयतीति मत्वा तत्पार्श्वमागच्छति । तथाहमपितस्य सन्निहितो भवेयम् । अतएव अजामिलक्षत्रबन्धुप्रमुखानां कथञ्चिन्नामोच्चारणमात्रेण प्रसन्नोऽस्मि । तथैव अस्यापि प्रसन्नो भवेयमिति भावः ॥७०॥ विश्वनाथ एतदधयनफलमाह अध्येष्यत इति ॥७०॥ बलदेव अथ शास्त्राध्येतुः फलमाह अध्येष्यते चेति । अत्र यो ज्ञानयज्ञो वर्णितस्तेनाहमेतत्पाठमात्रेणैवेष्टोऽभ्यर्चितः स्यामिति मे मतिर्स्तस्याहं सुलभ इत्यर्थः । __________________________________________________________ __________________________________________________________ भगवद्गीता १८.७१ श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोपि मुक्तः शुभांल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥७१॥ श्रीधर अन्यस्य जपतो योऽन्यः कश्चित्शृणोति तस्यापि फलमाह श्रद्धावानिति । यो नरः श्रद्धायुक्तः केवलं शृणुयादपि श्रद्धावानपि यः कश्चित्किमर्थमुच्चैर्जपति अबद्धः वा जपतीति वा दोषदृष्टिं करोति तद्व्यावृत्त्यर्थमाह अनसूयश्चासूयरहितो यः शृणुयात्सोऽपि सर्वैः पापैर्मुक्तः सन्नश्वमेधादिपुण्यकृतां लोकान् प्राप्नुयात् ॥७१॥ विश्वनाथ एतच्छ्रवणफलमाह श्रद्धावानिति ॥७१॥ बलदेव श्रोतुः फलमाह श्रद्धेति । यः केवलं श्रद्धया शृणोति अनसूयः किमर्थमुच्चैरशुद्धं वा पठतीति दोषदृष्टिमकुर्वन् सोऽपि निखिलैः पापैर्मुक्तः पुण्यकर्मणामश्वमेधादियाजिनां लोकान् प्राप्नुयात् । यद्वा पुण्यकर्मणां भक्तिमतां लोकान् ध्रुवलोकादीन् वैकुण्ठभेदानित्यर्थः ॥७१॥ __________________________________________________________ भगवद्गीता १८.७२ कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥७२॥ श्रीधर सम्यग्बोधानुपपत्तौ पुनरुपदेक्ष्यामीत्याशयेनाह कच्चिदिति । कच्चिदित्प्रश्नार्थः । कच्चिदज्ञानसंमोहस्तत्त्वाज्ञानकृतो विपर्ययः । स्पष्टमन्यत् ॥७२ ॥ विश्वनाथ सम्यग्बोधानुपपत्तौ पुनरुपदेक्ष्यामीत्याशयेनाह कच्चिदिति ॥७२॥ बलदेव एवं शास्त्रं तद्वाचनादिमाहात्म्यं चोक्तम् । अथ शास्त्रार्थावधानतदनुभवो पृच्छति कच्चिदिति । प्रश्नार्थेऽव्ययम् । सम्यगनुभवानुदये पुनरप्येतदुपदेक्ष्यामीति भावः ॥७२॥ __________________________________________________________ भगवद्गीता १८.७३ अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोस्मि गतसंदेहः करिष्ये वचनं तव ॥७३॥ श्रीधर कृतार्थः सन्नर्जुन उवाच नष्ट इति । आत्मविषये मोहो नष्टः यतोऽयमहमस्मीति स्वरूपानुसन्धानरूपा स्मृतिस्त्वत्प्रसादान्मया लब्धा । अतः स्थितोऽस्मि युद्धायोत्थितोऽस्मि, गतः धर्मविषयः सन्देहो यस्य सोऽहं तव आज्ञां करिष्ये इति ॥७३॥ विश्वनाथ किमतः परं पृच्छाम्यहं तु सर्वधर्मान् परित्यज्य त्वां शरणं गतो निश्चिन्त एव त्वयि विश्रम्भवानस्मीत्याह नष्ट इति । करिष्य इत्यतः परं शरणस्य तवाज्ञायां स्थितिरेव शरणापन्नस्य मम धर्मः । न तु स्वाश्रमधर्मो न तु ज्ञानयोगादरः । ते त्वद्यारभ्य त्यक्त्वा एव । ततश्च भोः प्रियसख अर्जुन मम भूभारहरणे किञ्चिदवशिष्टं कृत्यमस्ति । तत्तु तद्द्वारैव चिकीर्षामीति भगवतोक्ते गति गाण्डीवपाणिरर्जुनो योद्धुमुदतिष्ठादिति ॥७३॥ बलदेव एवं पृष्टः पार्थः शास्त्रानुभवं फलद्वारेणाह नष्ट इति । मोहो विपरीतज्ञानलक्षणः मम नष्टस्त्वत्प्रसादादेव स्मृतिश्च यथावस्थितवस्तुनिष्ठया मया लब्धा । अहं गतसन्देहश्छिन्नसंशयः स्थितोऽधुनास्मि । तव वचनं करिष्ये । एतदुक्तं भवति देवमानवादयो निखिलाः प्राणिनः सर्वे स्वस्वकर्मसु स्वतन्त्रा देहाभिमानिनो मानवैरर्चिता देवास्तेभ्योऽभीष्टप्रदाः । यस्त्वीश्वरः कोऽप्यस्ति । स हि निर्गुणो निराकृतिरुदासीनस्तत्सन्निधानात्प्रकृतिर्जगद्धेतुरित्येवं विपरीतज्ञानलक्षणो यो मोहः पूर्वं ममाभूत् । स त्वदुपलब्धादुपदेशाद्विनष्टः । पराख्यस्वरूपशक्तिमान् विज्ञानानन्दमूर्तिः सार्वज्ञ्यसार्वैश्वर्यसत्यसङ्कल्पादिगुणरत्नाकरो भक्तसुहृत्सर्वेश्वरः प्रकृतिजीवकालाख्यशक्तिभिः सङ्कल्पमात्रेण जीवकर्मानुगुणो विचित्रसर्गकृत्स्वभक्तेभ्यः स्वपर्यन्तसर्वप्रदोऽकिञ्चनभक्तवित्तः । स च त्वमेव मत्सखो वसुदेवसूनुरिति तात्त्विकं ज्ञानं ममाभूत् । अतः परं त्वामहं प्रपन्नः स्थितोऽस्मि । त्वं मां कदाचिदपि न त्यक्ष्यसीति सन्देहश्च मे छिन्नः । अथ भूभारहरणं स्वप्रयोजनं चेत्प्रपन्नेन मया चिकीर्षितं तर्हि तद्वचनं तव करिष्यामीत्यर्जुनो धनुःपाणिरुदतिष्ठदिति ॥७३॥ __________________________________________________________ __________________________________________________________ भगवद्गीता १८.७४ सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥७४॥ श्रीधर तदेवं धृतराष्ट्रं प्रति श्रीकृष्णार्जुनसंवादं कथयित्वा प्रस्तुतां कथामनुसन्दधानः सञ्जय उवाच इतीति । लोमहर्षणं लोमाञ्चकरं संवादमश्रौषं श्रुतवानहम् । स्पष्टमन्यत् ॥७४॥ विश्वनाथ अतः परं पञ्चश्लोकव्याख्या सर्वगीतार्थतात्पर्यनिष्कर्षेऽन्तिमश्लोका यत्र वर्तन्ते तां पत्रद्वयीं विनायकः स्ववाहनेनाधुना हृतवानित्यतः पुनर्नालिखम् । तां तन्मात्रवादाम् । स प्रसीदतु तस्मै नमः । इति श्रीमद्भगवद्गीताटीका सारार्थदर्शिनी समाप्तीभूता सतां प्रीतयेऽस्तादिति सारार्थवर्षिणी विश्वजनीना भक्तचातकान् । माधुरी धिनुतादस्या माधुरी भातु मे हृदि ॥ इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् । गीतास्वष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ इति श्रीलविश्वनाथचक्रवर्तिठक्कुरकृता सारार्थवर्षिणी टीका समाप्ता ॥७४७८॥ बलदेव समाप्तः शास्त्रार्थः । अथ कथासम्बन्धमनुसन्दधानः सञ्जयो धृतराष्ट्रमुवाच इत्यहमिति । अद्भुतं चेतसो विमयकरं लोकेष्वसम्भाव्यमानत्वात् । रोमहर्षणं देहे पुलकजनकम् ॥७४॥ __________________________________________________________ भगवद्गीता १८.७५ व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥७५॥ श्रीधर आत्मनस्तच्छ्रवणे सम्भावनामाह व्यासप्रसादादिति । भगवता व्यासेन दिव्यं चक्षुः श्रोत्रादि मछ्यं दत्तमतो व्यासस्य प्रसादातेततहं श्रुतवानस्मि । किं तदित्यपेक्षायामाह परं योगम् । परत्वं आविष्करोति योगेश्वरात्श्रीकृष्णात्स्वयमेव साक्षात्कथयतः श्रुतवानिति ॥७५॥ बलदेव व्यवहिततत्संवादश्रवणे स्वयोग्यतामाह व्यासेति । व्यासप्रसादात्तद्दत्तदिव्यचक्षुःश्रोत्रादिलाभरूपादेतद्गुह्यं श्रुतवान् । किमेतदित्याह परं योगमिति । कर्मयोगं ज्ञानयोगं भक्तियोगं चेत्यर्थः । परत्वं सम्पादयति योगेश्वरादिति । देवमानवादिनिखिलप्राणिनां स्वभाव्यसम्बन्धो योगः । तेषामधीशान्नियन्तुः स्वयंरूपात्कृष्णात्स्वमुखेनैव, न तु परम्परया कथयतः । श्रुतवानस्मीति स्वभाग्यं श्लाघ्यते ॥७५॥ __________________________________________________________ भगवद्गीता १८.७६ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥७६॥ श्रीधर किं च राजन्निति । हृष्यामि रोमाञ्चितो भवामि हर्षं प्राप्नोमीति वा । स्पष्टमन्यत् ॥७६॥ बलदेव राजन् धृतराष्ट्र पुण्यं श्रोतुरविद्यापर्यन्तसर्वदोषहरम् । मुहुर्मुहुः प्रतिक्षणं हृष्यामि रोमाञ्चितोऽस्मि ॥७६॥ __________________________________________________________ भगवद्गीता १८.७७ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥ श्रीधर किं च तच्चेति । विश्वरूपं निरिदिशति । स्पष्टमन्यत् ॥७७॥ बलदेव तच्च विश्वरूपं यदर्जुनायोपदिष्टम् ॥७७॥ __________________________________________________________ भगवद्गीता १८.७८ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥७८॥ श्रीधर अतस्त्वं पुत्राणां राज्यादिशङ्का परित्यजेत्याशयेनाह यत्रेति । यत्र येषां पाण्डवानां पक्षे योगेश्वरः श्रीकृष्णो वर्तते, यत्र च पार्थः गाण्डीवधनुर्धरस्तत्रैव च श्री राजलक्ष्मीस्तत्रैव निश्चितेति सम्बध्यते इति मम मतिर्निश्चयः । अत इदानीमपि तावत्सपुत्रस्त्वं श्रीकृष्णं शरणमुपेत्य पाण्डवान् प्रसाद्य सर्वं च तेभ्यो निवेद्य पुत्रप्राणरक्षां कुरु इति भावः । भगवद्भक्तियुक्तस्य तत्प्रसादात्मबोधतः । सुखं बन्धविमुक्तिः स्याद् इति गीतार्थसङ्ग्रहः ॥ तथा हि, पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । (ङीता ८.२२) भक्त्या त्वनन्यया शक्यस् त्वहमेवंविधोऽर्जुन । (ङीता ११.५४) इत्यादौ भगवद्भक्तेर्मोक्षं प्रति साधकतमत्वश्रवणात्तदेकान्तभक्तिरेव तत्प्रसादोत्थज्ञानावान्तरव्यापारमात्रयुक्तो मोक्षहेतुरिति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्यवान्तरव्यापारत्वमेव युक्तम् तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ (ङीता १०.१०) मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते । प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ॥ (ङीता १३.१९) न च ज्ञानमेव भक्तिरिति युक्तम् । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् (ङीता १८.५४) । भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ॥ (ङीता १८.५५) इत्यादौ भेददर्शनात् । न चैवं सति तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति श्रुतिविरोधः शङ्कनीयः भक्त्यवान्तरव्यापारत्वात्ज्ञानस्य । न हि काष्ठैः पचति इत्युक्ते ज्वालानामसाध्यनत्वमुक्तं भवति । किं च यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ (श्वेतू ६.२३) देहान्ते देवः परं ब्रह्म तारकं व्यचष्टे । यमेवैष वृणुते तेन लभ्य इत्यादिश्रुतिस्मृतिपुराणवचनान्येवं सति समञ्जसानि भवन्ति । तस्मात्भगवद्भक्तिरेव मोक्षहेतुरिति सिद्धम् ॥ तेनैव दत्तया मत्या तद्गीताविवृतिः कृता । स एव परमानन्दस्तया प्रीणातु माधवः ॥ परमानन्दपादाब्जरजःश्रीधारिणाधुना । श्रीधरस्वामियतिना कृता गीतासुबोधिनी ॥ स्वप्रागल्भ्यबलाद्विलोभ्य भगवद्गीतां तदन्तर्गतम् तत्त्वं प्रेप्सुरुपैति किं गुरुकृपापीयूषदृष्टिं विना । अम्बु स्वाञ्जलिना निरस्य जलधेरादित्सुरन्तर्मणी नावर्तेषु न किं निमज्जति जनः सत्कर्णधारं विना ॥ इति श्रीश्रीधरस्वामिकृतायां श्रीमद्भगवद्गीताटीकायां सुबोधिन्यां परमार्थनिर्णयो नाम अष्टादशोऽध्यायः ॥७८॥ बलदेव एवं च सति स्वपुत्रविजयादिस्पृहां परित्यजेत्याह यत्रेति । यत्र योगेश्वरः पूर्वं व्याख्यातः स्वसङ्कल्पायत्तस्वेतरसर्वप्राणिस्वरूपस्थितिप्रवृत्तिकः कृष्णो वसुदेवसूनुः सारथ्यपर्यन्तसाहाय्यकारितया वर्तते । यत्र पार्थस्त्वत्पितृस्वसृपुत्रो नरावतारः कृष्णैकान्ती धनुर्धरोऽच्छेद्यगाण्डीवपाणिर्वर्तते । तत्रैव श्रीकृष्णार्जुनाधिष्ठिते युधिष्ठिरपक्षे श्रीराजलक्ष्मीः विजयः शत्रुपरिभवहेतुकः परमोत्कर्षः । भूतिरुत्तरोत्तरा राजलक्ष्मीविवृद्धिः । नीतिर्न्यायप्रवृत्तिर्ध्रुवा स्थिरेति सर्वत्र सम्बध्यते । यत्तु युद्धपरमेतच्छास्त्रमिति शङ्क्यते । तन्न मन्मना भव मद्भक्त इत्यादेः, सर्वधर्मान् परित्यज्य इत्यादेश्चोपदेशस्तस्माच्चतूर्णां वर्णानामाश्रमाणां च धर्मा हृद्विशुद्धिहेतुतया लोकसङ्ग्रहार्थतया चेह निरूपिता इत्येव सुष्ठु ॥७८॥ उपाया बहवस्तेषु प्रपत्तिर्दास्यपूर्विका । क्षिप्रं प्रसादनी विष्णोरित्यष्टादशतो मतम् ॥ पीतं येन यशोदास्तन्यं नीतं पार्थसारथ्यम् । स्फीतं सद्गुणवृन्दैस्तदत्र गीतं परं तत्त्वम् ॥ यदिच्छातरिं प्राप्य गीतापयोधौ न्यमज्जं गृहीतातिचित्रार्थरत्नम् । न चोत्तातुमस्मि प्रभुर्हर्षयोगात् स मे कौतुकी नन्दसूनुः प्रियस्तात् ॥ श्रीमद्गीताभूषणं नाम भाष्यं यत्नाद्विद्याभूषणेनोपचीर्णम् । श्रीगोविन्दप्रेममाधुर्यलुब्धाः कारुण्यार्द्राः साधवः शोधयध्वम् ॥ इति श्रीमद्भगवद्गीतोपनिषद्भाष्येऽष्टादशोऽध्यायः ॥ [*Eण्ड्ण्Oट्E] टेxत्रेअद्स्मा यत्समः. [*Eण्ड्ण्Oट्E] Bइस्ह्wअस्हसगम्य. [*Eण्ड्ण्Oट्E] ़ुओतेदबोवे इन् विश्वनाथऽस्चोम्मेन्तरिएस्तो [*Eण्ड्ण्Oट्E] मम नोतिन् Bइस्ह्wअसेदितिओन्, wहो अल्सो रेअद्स्नेच्छसीति. [*Eण्ड्ण्Oट्E] भगवद्गीता १८.६१६६ अरे चोम्मेन्तेदोनेxतेन्सिवेल्यिन् Kऋष्णसन्दर्भ, पर. ८२ अन्द्षर्वसंवादिनी. [*Eण्ड्ण्Oट्E] ठिस्रेfएरेन्चे तो थे Bऋहदारण्यक ऊपनिषद्. ठिसेxअच्त्तेxतिस्नोत्fओउन्द्थेरे. [*Eण्ड्ण्Oट्E] जगत्सर्वमिन् थे तेxत्. [*Eण्ड्ण्Oट्E] भ्रमयन्नोतिन् Kरिस्ह्नदसेदितिओन्. [*Eण्ड्ण्Oट्E] Bइस्ह्wअस् शास्त्रेण प्रकाशितम् [*Eण्ड्ण्Oट्E] Bओथ्तेxत्स्रेअद्स्वाभिरुचितस्तत्, बुत्थिस्रेअदिन्ग्स्सेएम्स्ग्रम्मतिचल्ल्य्प्रोब्लेमतिच्. [*Eण्ड्ण्Oट्E] Kरिस्ह्नदस्गिवेस्भर्तृत्वे असनल्तेर्नतिवे रेअदिन्ग्बोथ्हेरे अन्द्fउर्थेर्दोwन्. [*Eण्ड्ण्Oट्E] ठे उसुअल्रेअदिन्गिसात्मनिक्षेपकार्पण्ये. **********************************************************