१.१।१ अथ.एतस्य.समाम्नायस्य.विताने.योग.आपत्तिम्.वक्ष्यामः.। (दर्श होतृ) १.१।२ अग्न्य्.आधेय.प्रभृतीन्य्.आह.वैतानिकानि.। (दर्श होतृ) १.१।३ दर्श.पूर्ण.मासौ.तु.पूर्वम्.व्याक्यास्यामस्.तन्त्रस्य.तत्र.आम्नातत्वात्.। (दर्श होतृ) १.१।४ दर्श.पूर्ण.मासयोर्.हविःष्व्.आसन्नेषु.होता.आमन्त्रितः.प्राग्.उदग्.आहवनीयाद्.अवस्थाय.प्रान्.मुखो.यज्ञ.उपवीत्य्.आचम्य.दक्षिणावृद्.विहारम्.प्रपद्यते.पूर्वेण.उत्करम्.अपरेण.प्रणीताः.। (दर्श होतृ) १.१।५ इध्मम्.अपरेण.अप्रणीते.। (दर्श होतृ) १.१।६ चात्वालम्.चात्वालवत्सु.। (दर्श होतृ) १.१।७ एतत्.तीर्थम्.इत्य्.आचक्षते.। (दर्श होतृ) १.१।८ तस्य.नित्याः.प्राञ्चश्.चेष्टाः.। (दर्श होतृ) १.१।९ अङ्ग.धारणा.च.। (दर्श होतृ) १.१।१० यज्ञ.उपवीत.शौचे.च.। (दर्श होतृ) १.१।११ विहाराद्.अव्यावृत्तिश्.च.तत्र.चेत्.कर्म.। (दर्श होतृ) १.१।१२ एक.अङ्ग.वचने.दक्षिणम्.प्रतीयात्.। (दर्श होतृ) १.१।१३ अनादेशे.। (दर्श होतृ) १.१।१४ कर्म.चोदनायाम्.होतारम्.। (दर्श होतृ) १.१।१५ ददाति.इति.यजमानम्.। (दर्श होतृ) १.१।१६ जुहोति.जपति.इति.प्रायश्चित्ते.ब्रह्माणम्.। (दर्श होतृ) १.१।१७ ऋचम्.पाद.ग्रहणे.। (दर्श होतृ) १.१।१८ सूक्तम्.सूक्त.आदौ.हीने.पादे.। (दर्श होतृ) १.१।१९ अधिके.तृचम्.सर्वत्र.। (दर्श होतृ) १.१।२० जप.अनुमन्त्रण.आप्यायन.उपस्थानान्य्.उपांशु.। (दर्श होतृ) १.१।२१ मन्त्राश्.च.कर्म.करणाः.। (दर्श होतृ) १.१।२२ प्रसङ्गाद्.अपवादो.बलीयान्.। (दर्श होतृ) १.१।२३ प्रपद्य.अभिहृततरेण.पादेन.वेदि.श्रोण्या.उत्तरया.पार्ष्णीम्.समाम्.निधाय.प्रपदेन.बर्हिर्.आक्रम्य.संहतौ.पाणी.धारयन्न्.आकाशवत्य्.अङ्गुली.हृदय.सम्मिताव्.अङ्क.सम्मितौ.वा.द्यावा.पृथिव्योः.संधिम्.ईक्षमाणः.। (दर्श होतृ) १.१।२४ एतद्द्.होतुः.स्थानम्.। (दर्श होतृ) १.१।२५ आसनम्.वा.सर्वत्र.एवम्.भूतः.। (दर्श होतृ) १.१।२६ वचनाद्.अन्यत्.। (दर्श होतृ) १.१।२७ प्रेषितो.जपति.। (दर्श होतृ) १.२।१ नमः.प्रवक्त्रे.नम.उपद्रष्ट्रे.नमो.अनुख्यात्रे.क.इदम्.अनुवक्ष्यति.स.इदम्.अनुवक्ष्यति.षण्.मा.उर्वीर्.अंहस्.पान्तु.द्यौश्.च.पृथिवी.च.अहश्.च.रात्रिश्.च.आपश्.च.ओषधयश्.च.वाक्.समस्थित.यज्ञः.साधु.छन्दांसि.प्रपद्ये.अहम्.एव.माम्.अमुम्.इति.स्वम्.नाम.आदिशेत.भूते.भविष्यति.जाते.जनिष्यमाण.आभजाम्य्.अपाव्यम्.वाचो.अशान्तिम्.वह.इत्य्.अङ्गुल्य्.अग्राण्य्.अवकृष्य.जात.वेदो.रमया.पशून्.मयि.इति.प्रतिसंदध्यात्.।.वर्म.मे.द्यावा.पृथिवी.वर्म.अग्निर्.वर्म.सूर्यो.वर्म.मे.सन्तु.तिरश्चिकाः.।.तद्.अद्य.वाचः.प्रथमम्.मसीय.इति.। (दर्श होतृ) १.२।२ समाप्य.सामिधेनीर्.अन्वाह.। (दर्श होतृ)(Cओम्मनुब्रूयाद्.इत्य्.अर्थह्) १.२।३ हिम्३.इति.हिम्.कृत्य.भूर्.भुवः.स्वर्.ओम्.इति.जपति.। (दर्श होतृ) १.२।४ एषो.अभिहिंकारः.। (दर्श होतृ) १.२।५ भूर्.भुवः.स्वर्.इत्य्.एव.जपित्वा.कौत्सो.हिम्.करोति.। (दर्श होतृ) १.२।६ न.च.पूर्वम्.जपम्.जपति.। (दर्श होतृ) १.२।७ अथ.सामिधेन्यः.प्र.वो.वाजा.अभिद्यवो.अग्न.आ.याहि.वीतये.गृणान्.ईळेन्यो.नमस्यस्.तिरो.अग्निम्.दूतम्.वृणीमहे.समिध्यमानो.अध्वरे.समिद्धो.अग्न.आहुत.इति.द्वे.। (दर्श होतृ) १.२।८ ता.एक.श्रुति.संततम्.अनुब्रूयात्.। (दर्श होतृ) १.२।९ उदात्त.अनुदात्त.स्वरितानाम्.परः.सन्निकर्ष.ऐकश्रुत्यम्.। (दर्श होतृ) १.२।१० स्वर.आदिम्.ऋग्.अन्तम्.ओ.कारम्.त्रिमात्रम्.म.कार.अन्तम्.कृत्वा.उत्तरस्या.अर्धर्चे.अवस्येत्.।.तत्.संततम्.। (दर्श होतृ) १.२।११ एतद्.अवसानम्.। (दर्श होतृ) १.२।१२ उत्तर.आदानम्.अविप्रमोहे.। (दर्श होतृ) १.२।१३ समाप्तौ.प्रणवेन.अवसानम्.। (दर्श होतृ) १.२।१४ चतुर्.मात्रो.अवसाने.। (दर्श होतृ) १.२।१५ तस्य.अन्त.आपत्तिः.। (दर्श होतृ) १.२।१६ स्पर्शेषु.स्व.वर्ग्यम्.उत्तमम्.। (दर्श होतृ) १.२।१७ अन्तस्थासु.ताम्.ताम्.अनुनासिकाम्.। (दर्श होतृ) १.२।१८ रेफ.ऊष्मस्व्.अनुस्वारम्.। (दर्श होतृ) १.२।१९ त्रिः.प्रथम.उत्तमे.अन्वाह.अध्यर्धकारम्.। (दर्श होतृ) १.२।२० अध्यर्धाम्.उक्त्वा.अवस्येद्.अथ.द्वे.। (दर्श होतृ) १.२।२१ द्वे.प्रथमम्.उत्तमस्याम्.अथ.अध्यर्धाम्.। (दर्श होतृ) १.२।२२ ताः.पञ्चदश.अभ्यस्ताभिः.। (दर्श होतृ) १.२।२३ एतेन.शस्त्र.याज्या.निगद.अनुवचन.अभिष्टवन.संस्तवनानि.। (दर्श होतृ) १.२।२४ न.त्व्.अन्यत्र.अध्यर्धकारम्.न.जपः.प्राग्.अभिहिंकारान्.न.अभिहिंकार.अभ्यासाव्.अबहुषु.प्रकृत्या.। (दर्श होतृ) १.२।२५ न.अवच्छेद.आदौ.। (दर्श होतृ) १.२।२६ शस्त्रेष्व्.एव.होत्रकाणाम्.अभिहिंकारः.। (दर्श होतृ) १.२।२७ सामिधेनीनाम्.उत्तमेन.प्रणवेन.अग्ने.महान्.असि.ब्राह्मण.भारत.इति.निगदे.अवसाय.। (दर्श होतृ) १.३।१ यजमानस्य.आर्षेयान्.प्रवृणीते.यावन्तः.स्युः.। (दर्श होतृ) १.३।२ परम्.परम्.प्रथमम्.। (दर्श होतृ) १.३।३ पौरोहित्यान्.राज.विशाम्.। (दर्श होतृ) १.३।४ राज.ऋषीन्.वा.राज्ञाम्.। (दर्श होतृ) १.३।५ सर्वेषाम्.मानव.इति.संशये.। (दर्श होतृ) १.३।६ देव.इद्धो.मन्व्.इद्ध.ऋषि.ष्टुतो.विप्र.अनुमदितः.कवि.शस्तो.ब्रह्म.संशितो.घृत.आहवन.प्रणीर्.यज्ञानाम्.रथीर्.अध्वराणाम्.अतूर्तो.होता.तूर्णिर्.हव्य.वाळ्.इत्य्.अवसाय.आस्पात्रम्.जुहूर्.देवानाम्.चमसो.देव.पानो.अराम्.इव.अग्ने.नेमिर्.देवांस्.त्वम्.परिभूर्.अस्य्.आवह.देवान्.यजमानाय.इति.प्रतिपद्य.देवता.द्वितीयया.विभक्त्या.आदेशम्.आदेशम्.आवह.इत्य्.आवाहयत्य्.आदिम्.प्लावयन्.। (दर्श होतृ) १.३।७ अग्न.आवह.इति.तु.प्रथम.देवताम्.। (दर्श होतृ) १.३।८ अग्निम्.सोमम्.इत्य्.आज्य.भागौ.। (दर्श होतृ) १.३।९ अग्निम्.अग्नी.षोमाव्.इति.पौर्णमास्याम्.। (दर्श होतृ) १.३।१० अग्नी.षोमयोः.स्थान.इन्द्र.अग्नी.अमावास्यायाम्.असन्नयतः.। (दर्श होतृ) १.३।११ इन्द्रम्.महेन्द्रम्.वा.सन्नयतः.। (दर्श होतृ) १.३।१२ अन्तरेण.हविषी.विष्णुम्.उपांश्व्.ऐतरेयिणः.। (दर्श होतृ) १.३।१३ अग्नीषोमीयम्.पौर्णमास्याम्.वैष्णवम्.अमावास्यायाम्.एके.न.एके.कंचन.। (दर्श होतृ) १.३।१४ अन्येषाम्.अप्य्.उपांशूनाम्.आवह.स्वाहा.अयाट्.प्रिया.धामानि.इदम्.हविर्.महो.ज्याय.इत्य्.उच्चैः.। (दर्श होतृ) १.३।१५ ये.अन्ये.तद्.वचनाः.परोक्षास्.तान्.उपांशु.उच्चैर्.वा.। (दर्श होतृ) १.३।१६ प्रत्यक्षम्.उपांशु.। (दर्श होतृ) १.३।१७ प्रतिचोदनम्.आवाहनम्.। (दर्श होतृ) १.३।१८ सर्वा.आदिश्य.सकृद्.एक.प्रदानाः.। (दर्श होतृ) १.३।१९ तथा.इतरेषु.निगमेष्व्.एकाम्.इव.संस्तुयात्.। (दर्श होतृ) १.३।२० समानाम्.देवताम्.समान.अर्थाम्.। (दर्श होतृ) १.३।२१ अव्यवहिताम्.सकृन्.निगमेषु.। (दर्श होतृ) १.३।२२ ओळ्हास्व्.आवापिकासु.देवान्.आज्यपान्.आवह.अग्निम्.होत्राय.आवह.स्वम्.महिमानम्.आवह.आवह.जात.वेदः.सुजयायज.इत्य्.आवाह्य.यथा.स्थितम्.ऊर्ध्व.जानुर्.उपविश्य.उदग्.वेदेर्.व्युह्य.तृणानि.भूमौ.प्रादेशम्.कुर्याद्.। १.३।२२ अदितिर्.माता.अस्य.अन्तरिक्षान्.मा.छेत्सीर्.इदम्.अहम्.अग्निना.देवेन.देवतया.त्रिवृता.स्तोमेन.रथन्तरेण.साम्ना.गायत्रेण.छन्दसा.अग्निष्टोमेन.यज्ञेन.वषट्.कारेण.वज्रेण.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तम्.हन्मि.इति.। (दर्श होतृ) १.३।२३ आश्रावयिष्यन्तम्.अनुमन्त्रयेत.आश्रावय.यज्ञम्.देवेष्व्.आश्रावय.माम्.मनुष्येषु.कीर्त्यै.यशसे.ब्रह्म.वर्चसाय.इति.।.प्रवृणानम्.देव.सवितर्.एतम्.त्वा.वृणुते.अग्निम्.होत्राय.सह.पित्रा.वैश्वानरेण.द्यावा.पृथिवी.माम्.पाताम्.अग्निर्.होता.अहम्.मानुष.इति.। १.३।२३ मानुष.इत्य्.अध्वर्योः.श्रुत्वा.उद्.आयुषा.स्वायुषा.उद्.ओषधीनाम्.रसेन.उत्.पर्जन्यस्य.धामभिर्.उदस्थाम्.अमृतान्.अन्व्.इत्य्.उत्तिष्ठेत्.। (दर्श होतृ) १.३।२४ षष्टिश्.च.अध्वर्यो.नवतिश्.च.पाशा.अग्निम्.होतारम्.अन्तरा.विचृत्ताः.।.सिनन्ति.पाकम्.अतिधीर.एति.इत्य्.उत्थाय.। (दर्श होतृ) १.३।२५ ऋतस्य.पन्थाम्.अन्वेमि.होता.इत्य्.अभिक्रम्य.अंसे.अध्वर्युम्.अन्वारभेत.पार्श्वस्थेन.पाणिना.। (दर्श होतृ) १.३।२६ आग्नीध्रम्.अङ्क.देशेन.सव्येन.वा.। (दर्श होतृ) १.३।२७ इन्द्रम्.अन्वारभामहे.होतृ.वूर्ये.पुरोहितम्.।.येन.आयन्न्.उत्तमम्.स्वर्.देवा.अङ्गिरसो.दिवम्.इति.। (दर्श होतृ) १.३।२८ सम्मार्ग.तृणैस्.त्रिर्.अभ्यात्मम्.मुखम्.सम्मृजीत.सम्मार्गो.असि.सम्.माम्.प्रजया.पशुभिर्.मृड्ढि.(?).इति.। (दर्श होतृ) १.३।२९ सकृन्.मन्त्रेण.द्विस्.तूष्णीम्.।.सर्वत्र.एवम्.कर्म.आवृत्तौ.। (दर्श होतृ) १.३।३० स्पृष्ट्वा.उदकम्.होतृ.षदनम्.अबिह्मन्त्रयेत.आह.दैधिषव्य.उद्.अतस्.तिष्ठान्य्.अस्य.सदने.सीद.यो.अस्मत्.पाकतर.इति.। (दर्श होतृ) १.३।३१ अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.होतृ.षदनात्.तृणम्.प्रत्यग्.दक्षिणा.निरसेत्.निरस्तः.परावसुर्.इति.इदम्.अहम्.अर्वावसोः.सदने.सीदामि.इत्य्.उपविशेद्.दक्षिण.उत्तरिणा.उपस्थेन.। (दर्श होतृ) १.४।३२ एते.निरसन.उपवेशने.सर्व.आसनेषु.सर्वेषाम्.अहर्.अहः.प्रथम.उपवेशने.अपि.समाने.। (दर्श होतृ) १.४।३३ द्विर्.इति.गौतमः.। (दर्श होतृ) १.४।१ ब्रह्म.ओदने.प्राशिष्यमाणे.अग्न्य्.आधेये.ब्रह्मा.। (दर्श होतृ) १.४।२ बहिष्.पवमानात्.प्रत्येत्य.सोमे.। (दर्श होतृ) १.४।३ प्रसृप्य.होता.। (दर्श होतृ) १.४।४ स्रुग्.आदापने.पशौ.। (दर्श होतृ) १.४।५ न.पत्नी.साम्याजिके.। (दर्श होतृ) १.४।६ न.अन्यत्र.होतुर्.इति.कौत्सः.। (दर्श होतृ) १.४।७ उपविश्य.देव.बर्हिः.स्वासस्थम्.त्वा.अध्यासदेयम्.इति.। (दर्श होतृ) १.४।८ अभिहिष.होतः.प्रतराम्.बर्हिषद्.भव.इति.जानु.शिरसा.बर्हिर्.उपस्पृश्य.अत.ऊर्ध्वम्.जपेत्.। (दर्श होतृ) १.४।९ भूपतये.नमो.भुवन.पतये.नमो.भूतानाम्.पतये.नमो.भूतये.नमः.प्राणम्.प्रपद्ये.अपानम्.प्रपद्ये.व्यानम्.प्रपद्ये.वाचम्.प्रपद्ये.चक्षुः.प्रपद्ये.श्रोत्रम्.प्रपद्ये.मनः.प्रपद्य.आत्मानम्.प्रपद्ये.। (दर्श होतृ) १.४।९ गायत्रीम्.प्रपद्ये.त्रिष्टुभम्.प्रपद्ये.जगतीम्.प्रपद्ये.अनुष्टुभम्.प्रपद्ये.छन्दांसि.प्रपद्ये.सूर्यो.नो.दिवस्पातु.नमो.महद्भ्यो.नमो.अर्भकेभ्यो.। (दर्श होतृ) १.४।९ विश्वे.देवाः.शास्त.न.मा.यथा.इह.अराधि.होता.निषदा.यजीयांस्.तद्.अद्य.वाचः.प्रथमम्.मसीय.इति.समाप्य.प्रदीप्त.इध्मे.स्रुचाव्.आदापयेन्.निगदेन.। (दर्श होतृ) १.४।१० अग्निः.होता.वेत्त्व्.अग्नेर्.होत्रम्.वेत्तु.प्रावित्रम्.साधु.ते.यजमान.देवता.यो.अग्निम्.इत्य्.अवसाय.होतारम्.अवृथाः.इति.जपेत्.। (दर्श होतृ) १.४।११ अथ.समापयेद्.घृतवतीम्.अध्वर्यो.स्रुचम्.आस्यस्व.देवयुवम्.विश्व.वारे.इळामहै.देवान्.ईळे.अन्यान्.नमस्याम.नमस्यान्.यजाम.यज्ञियान्.इति.। (दर्श होतृ) १.४।१२ समाप्ते.अस्मिन्.निगदे.अध्वर्युर्.आश्रावयति.। (दर्श होतृ) १.४।१३ प्रत्याश्रावयेद्.आग्नीध्र.उत्कर.देशे.तिष्ठन्.स्फ्यम्.इध्म.सन्नहनानि.इत्य्.आदाय.दक्षिणा.मुख.इति.शाट्यायनकम्.।.अस्तु.श्रौषळ्.इत्य्.औ.कारम्.प्लावयन्.। (दर्श होतृ) १.५।१ प्रयाजैश्.चरन्ति.। (दर्श होतृ) १.५।२ पञ्च.एते.भवन्ति.। (दर्श होतृ) १.५।३ एक.एकम्.प्रेषितो.यजति.। (दर्श होतृ) १.५।४ आगूर्.याज्या.आदिर्.अनुयाज.वर्जम्.। (दर्श होतृ)(.आगुर्.) १.५।५ ये.यजामह.इत्य्.आगूर्.(.आगुर्.).वषट्.कारो.अन्त्यः.सर्वत्र.। (दर्श होतृ) १.५।६ उच्चैस्तराम्.बलीयान्.याज्यायाः.। (दर्श होतृ) १.५।७ तयोर्.आदी.प्लावयेत्.। (दर्श होतृ) १.५।८ याज्या.अन्तम्.च.। (दर्श होतृ) १.५।९ विविच्य.संध्य्.अक्षराणाम्.अकारम्.न.चेद्.द्वैवचनो.व्यञ्जन.अन्तो.वा.। (दर्श होतृ) १.५।१० विसर्जनीयो.अनत्यक्षर.उपधो.रिफ्यते.। (दर्श होतृ) १.५।११ इतरश्.च.रेफी.। (दर्श होतृ) १.५।१२ लुप्यते.अरेफी.। (दर्श होतृ) १.५।१३ प्रथमः.स्वम्.तृतीयम्.। (दर्श होतृ) १.५।१४ नित्यम्.मकारे.। (दर्श होतृ) १.५।१५ ये.यजामहे.समिधः.समिधो.अग्न.आज्यस्य.व्यन्तु.वओषळ्.इति.वषट्.कारः.। (दर्श होतृ) १.५।१६ इति.प्रथमः.। (दर्श होतृ) १.५।१७ वाग्.ओजः.सह.ओजो.मयि.प्राण.अपानाव्.इति.वषट्.कारम्.उक्त्वा.उक्त्वा.अनुमन्त्रयते.। (दर्श होतृ) १.५।१८ दिवा.कीर्त्यो.वषट्.कारः.। (दर्श होतृ) १.५।१९ तथा.अनुमन्त्रणम्.। (दर्श होतृ) १.५।२० एतद्.याज्या.निदर्शनम्.। (दर्श होतृ) १.५।२१ तनूनपाद्.अग्न.आज्यस्य.वेत्व्.इति.द्वितीयो.अन्यत्र.वसिष्ठ.शुनक.अत्रि.वध्र्य्.अश्व.राजन्येभ्यः.। (दर्श होतृ) १.५।२२ नराशंसो.अग्न.आज्यस्य.वेत्व्.इति.तेषाम्.। (दर्श होतृ) १.५।२३ इळो.अग्न.आज्यस्य.व्यन्त्व्.इति.तृतीयः.। (दर्श होतृ) १.५।२४ बहिर्.अग्न.आज्यस्य.वेत्व्.इति.चतुर्थः.।.आगूर्.(.आगुर्.).य.पञ्चमे.स्वाहा.अमुम्.स्वाहा.अमुम्.इति.यथा.आवाहितम्.अनुद्रुत्य.देवता.यथा.चोदितम्.अनावाहिताः.स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.व्यन्त्व्.इति.। (दर्श होतृ) १.५।२५ आ.अतो.मन्द्रेण.। (दर्श होतृ) १.५।२६ ऊर्ध्वम्.च.शम्यु.वाकात्.। (दर्श होतृ) १.५।२७ मध्यमेन.हवींष्य्.आ.स्विष्टकृतः.। (दर्श होतृ) १.५।२८ उत्तमेन.शेषः.। (दर्श होतृ) १.५।२९ आग्निर्.वृत्राणि.जङ्घनद्.इति.पूर्वस्य.आज्य.भागस्य.अनुवाक्या.।.त्वम्.सोम.असि.सत्.पतिर्.इत्य्.उत्तरस्य.।.जुषाणो.अग्निर्.आज्यस्य.वेत्व्.इति.पूर्वस्य.याज्या.।.जुषाणः.सोम.आज्यस्य.हविषो.वेत्व्.इत्य्.उत्तरस्य.।.ताव्.आगूर्या.आदेशम्.यजति.। (दर्श होतृ)(.आगुर्.) १.५।३० सर्वाश्.च.अनुवाक्यावत्यो.अप्रैषा.।.अन्या.अन्वायात्याभ्यः.। (दर्श होतृ) १.५।३१ सौमिकीभ्यश्.च.या.अन्तरेण.वैश्वानरीयम्.पत्नी.सम्याजांश्.च.। (दर्श होतृ) १.५।३२ एतौ.वार्त्रघ्नौ.पौर्णमास्याम्.। (दर्श होतृ) १.५।३३ अनुवाक्या.लिङ्ग.विशेषान्.नाम.धेय.अन्यत्वम्.ततो.विचारः.। (दर्श होतृ) १.५।३४ नित्ये.याज्ये.। (दर्श होतृ) १.५।३५ वृधन्वन्ताव्.अमावास्यायाम्.।.अग्निः.प्रत्नेन.मन्मना.सोम.गीर्भिष्.ट्वा.वयम्.इति.।.आ.अतो.वाग्.यमनम्.। (दर्श होतृ) १.५।३६ अन्तरा.च.याज्या.अनुवाक्ये.।.निगद.अनुवचन.अभिष्टवन.शस्त्र.जपानाम्.च.आरभ्या.समाप्तेः.। (दर्श होतृ) १.५।३७ अन्यद्.यज्ञस्य.साधनात्.। (दर्श होतृ) १.५।३८ आपद्य.अतो.देवा.अवन्तु.न.इति.जपेत्.। (दर्श होतृ) १.५।३९ अपि.वा.अन्याम्.वैष्णवीम्.। (दर्श होतृ) १.६।१ उक्ता.देवताः.।.तासाम्.याज्या.अनुवाक्याः.।.अग्निर्.मूर्धा.भुवो.यज्ञस्य.अयम्.अग्निः.सहस्रिण.इति.वेदम्.विष्णुर्.विचक्रमे.त्रिर्.देवः.पृथिवीम्.एष.एताम्.अग्नी.षोमा.सवेदसा.युवम्.एतानि.दिवि.रोचनानि.। (दर्श होतृ) १.६।१ इन्द्र.अग्नी.अवसा.गतम्.गीर्भिर्.विप्रः.प्रमितिम्.इच्छमान.आ.इन्द्र.सानसिम्.रयिम्.प्र.ससाहिषे.पुरु.हूत.शत्रून्.महान्.इन्द्रो.यो.ओजसा.भुवस्.त्वम्.इन्द्र.ब्रह्मणा.महान्.इति.। (दर्श होतृ) १.६।१ यद्य्.अग्नी.षोमीय.उपांशु.याजो.अग्नी.षोमा.यो.अद्य.वाम्.अन्यम्.दिवो.मातरिश्वा.जभार.इति.। (दर्श होतृ) १.६।२ अथ.स्विष्टकृतः.पिप्रीहि.देवान्.उशतो.यविष्ठ.इत्य्.अनुवाक्या.। (दर्श होतृ) १.६।३ ये.यजामहे.अग्निम्.स्विष्टकृतम्.अयाळ्.अग्निर्.इत्य्.उक्त्वा.षष्ठ्या.विभवत्या.देवताम्.आदिश्य.प्रिया.धामान्य्.अयाळ्.इत्य्.उपसंतनुयात्.। (दर्श होतृ) १.६।४ एवम्.उत्तरा.अयाळ्.अयाळ्.इति.त्व्.एव.तासाम्.पुरस्तात्.। (दर्श होतृ) १.६।५ आज्यप.अन्तम्.अनुक्रम्य.देवानाम्.आज्यपानाम्.प्रिया.धामानि.यक्षद्.अग्नेर्.होतुः.प्रिया.धामानि.यक्षत्.स्वम्.महिमानम्.आयजताम्.(?).एज्या.इषः.कृणोतु.सो.अध्वरा.जात.वेदा.जुषताम्.हविर्.अग्ने.यद्.अद्य.विशो.अध्वरस्य.होतर्.इत्य्.अनवानम्.यजति.। (दर्श होतृ) १.६।६ प्रकृत्या.वा.। (दर्श होतृ) १.७।१ प्रदेशिन्याः.पर्वणी.उत्तमे.अञ्जयित्वा.ओष्ठयोर्.अभ्यात्मम्.निमार्ष्टि.। (दर्श होतृ) १.७।२ वाचस्पतिना.ते.हुतस्य.इषे.प्राणाय.प्राश्नामि.इत्य्.उत्तरम्.उत्तरे.।.मनसस्.पतिना.ते.हुतस्य.ऊर्जे.अपानाय.प्राश्नामि.इत्य्.अधरम्.अधरे.। (दर्श होतृ) १.७।३ स्पृष्ट्वा.उदकम्.अञ्जलिना.इळाम्.प्रतिगृह्य.सव्ये.पाणौ.कृत्वा.पश्चाद्.अस्या.उदग्.अङ्गुलिम्.पाणिम्.उपधाय.अवान्तर.इळाम्.अवदापयीत.। (दर्श होतृ) १.७।४ अन्तरेण.अङ्गुष्ठम्.अङ्गुलीश्.च.स्वयम्.द्वितीयम्.आददीत.। (दर्श होतृ) १.७।५ प्रत्यालब्धाम्.अङ्गुष्ठेन.अभिसंगृह्य.प्रत्याहृत्य.। (दर्श होतृ) १.७।६ अङ्गुलीर्.अमुष्टिम्.कृत्वा.दक्षिणत.इळाम्.परिगृह्य.आस्य.सम्मिताम्.उपह्वयते.प्राण.सम्मिताम्.वा.। (दर्श होतृ) १.७।७ इळा.उपहूता.सह.दिवा.बृहता.आदित्येन.उप.अस्मान्.इळा.ह्वयताम्.सह.दिवा.बृहता.आदित्येन.इळा.उपहूता.सह.अन्तरिक्षेण.वामदेव्येन.वायुना.उप.अस्मान्.इळा.ह्वयताम्.सह.अन्तरिक्षेण.वामदेव्येन.वायुना.इळा.उपहूता.। (दर्श होतृ) १.७।७ सह.पृथिव्या.रथन्तरेण.अग्निना.उप.अस्मान्.इळा.ह्वयताम्.सह.पृथिव्या.रथन्तरेण.अग्निना.उपहूता.गावः.सह.आशिर.उप.माम्.गावः.सह.आशिराह्वयन्ताम्.। (दर्श होतृ) १.७।७ उपहूता.धेनुः.सह.ऋषभा.उप.माम्.धेनुः.सह.ऋषभा.ह्वयताम्.उपहूता.गौर्.घृतपद्य्.उप.माम्.गौर्.घृत.पदी.ह्वयताम्.उपहूता.दिव्याः.सप्त.होतार.उप.माम्.दिव्याः.सप्त.होतारो.ह्वयन्ताम्.। (दर्श होतृ) १.७।७ उपहूतः.सखा.भक्ष.उप.माम्.सखा.भक्षो.ह्वयताम्.उपहूता.इळा.वृष्टिर्.उप.माम्.इळा.वृष्टिर्.ह्वयताम्.इत्य्.उपांश्व्.अथ.उच्चैः.इळा.उपहूता.उपहूता.इळा.उप.अस्मान्.इळा.ह्वयताम्.इळा.उपहूता.। (दर्श होतृ) १.७।७ मानवी.घृत.पदी.मैत्रा.वरुणी.ब्रह्म.देव.कृतम्.उपहूतम्.दैव्या.अध्वर्यव.उपहूता.उपहूता.मनुष्याः.। (दर्श होतृ) १.७।७ य.इमम्.यज्ञम्.अव.अन्ये.च.यज्ञ.पतिम्.वर्धान्.उपहूते.द्यावा.पृथिवी.पूर्वजे.ऋतावरी.देवी.देव.पुत्रे.।.उपहूतो.अयम्.यजमान.उत्तरस्याम्.देव.यज्यायाम्.उपहूतो.भूयसि.हविष्.करणम्.इदम्.मे.देवा.हविर्.जुषन्ताम्.इति.तस्मिन्न्.उपहूत.इति.। (दर्श होतृ) १.७।८ उपहूय.अवान्तरेळाम्.प्राश्नीयाद्.इळे.भागम्.जुषस्व.नः.पिन्वम्.गा.जिन्व.अर्वतो.रायस्.पोषस्य.ईशिषे.तस्य.नो.रास्व.तस्य.नो.दास्.तस्याअस्.ते.भागम्.अशीमहि.। (दर्श होतृ) १.७।८ सर्व.आत्मनः.सर्व.तनवः.सर्व.वीराः.सर्व.पूरुषाः.सर्व.पुरुषा.इति.वा.। (दर्श होतृ) १.८।१ मार्जयित्वा.अनुयाजैश्.चरन्ति.। (दर्श होतृ) १.८।२ परिस्तरणैर्.अञ्जलिम्.अन्तर्धाय.अप.आसेचयते.तन्.मार्जनम्.। (दर्श होतृ) १.८।३ देव.आदयो.अनुयाजाः.। (दर्श होतृ) १.८।४ वीतवत्.पद.अन्ताः.। (दर्श होतृ) १.८।५ त्रयः.। (दर्श होतृ) १.८।६ एक.एकम्.प्रेषितो.यजति.। (दर्श होतृ) १.८।७ देवम्.बर्हिर्.वसुवने.वसु.धेयस्य.वेतु.।.देवो.नराशंसो.वसुवने.वसु.धेयस्य.वेतु.।.देवो.अग्निः.स्विष्टकृत्.सुद्रविणा.मन्द्रः.कविः.सत्य.मन्मा.आयजी.होता.होतुर्.होतुर्.आयजीयान्.अग्ने.यान्.देवान्.अयाड्यान्.अपिप्रेर्.प्रे.ते.होत्रे.अमत्सत.ताम्.ससनुषीम्.होत्राम्.देवम्.गमाम्.दिवि.देवेषु.यज्ञम्.एरय.इमम्.स्विष्टकृच्.च.अग्ने.होता.भूर्.वसुवने.वसु.धेयस्य.नमो.वाके.वीहि.इत्य्.अनवानम्.वा.। (दर्श होतृ) १.९।१ सूक्त.वाकाय.सम्प्रेषित.इदम्.द्यावा.पृथिवी.भद्रम्.अभूद्.आर्ध्म.सूक्त.वाकम्.उत.नमो.वाकम्.ऋध्यास्म.सूक्त.चुयम्.अग्ने.त्वम्.सूक्त.वाग्.असि.। (दर्श होतृ) १.९।१ उपश्रुती.दिवस्पृथिव्योर्.ओमन्वती.ते.ते.अस्मिन्.यज्ञे.यजमान.द्यावा.पृथिवी.स्ताम्.।.शङ्गयी.जीर.दानू.अत्रस्नू.अप्रवेदे.उरु.गव्यूती.अभयम्.कृतौ.। (दर्श होतृ) १.९।१ वृष्टि.द्यावा.रीत्यापाशम्भुवौ.मयोभुवा.ऊर्जस्वती.पयस्वती.सूप.चरणा.च.स्वधि.चरणा.च.तयोर्.आविदि.इत्य्.अवसाय.प्रथमया.विभक्त्या.आदिश्य.देवताम्.इदम्.हविर्.अजषत.अवीवृधत.महो.ज्यायो.अकृत.इत्य्.उपसंतनुयात्.। (दर्श होतृ) १.९।२ एवम्.उत्तराः.। (दर्श होतृ) १.९।३ अक्राताम्.अक्रत.इति.यथा.अर्थम्.। (दर्श होतृ) १.९।४ उक्तम्.उपांशोः.। (दर्श होतृ) १.९।५ आवापिक.अन्तम्.अनुद्रुत्य.देवा.आज्यपा.आज्यम्.अजुषन्त.अवीवृधन्त.महो.ज्यायो.अकृत.अग्निहोत्रेण.इदम्.हविर्.अजुषत.अवीवृधन्त.महो.ज्यायो.अकृत.। (दर्श होतृ) १.९।५ अस्याम्.ऋधेद्द्.होत्रायाम्.देवम्.गमायाम्.आशास्ते.अयम्.यजमानो.असाव्.असाव्.इत्य्.अस्य.आदिश्य.नामनी.उपांशु.सन्निधौ.गुरोर्.आयुर्.आशस्ते.सुप्रजास्.त्वम्.आशास्ते.रायस्.पोषम्.आशास्ते.। (दर्श होतृ) १.९।५ सजातवनस्याम्.आशास्त.उत्तराम्.देव.याज्याम्.आशास्ते.भूयो.हविष्.करणम्.आशास्ते.दिव्यम्.धाम.आशास्ते.विश्वम्.प्रियम्.आशास्ते.। (दर्श होतृ) १.९।५ यद्.अनेन.हविषा.आशास्ते.तद्.अस्याम्.तद्.ऋध्यात्.तद्.अस्मै.देवा.रासन्ताम्.तद्.अग्निर्.देवो.देवेभ्यो.अवनते.वयम्.अग्नेर्.मानुषाः.। (दर्श होतृ) १.९।५ इष्टम्.च.वित्तम्.च.उभे.च.नो.द्यावा.पृथिवी.अंहसस्यायाम्.(.अंहसः.पाताम्.).गतिर्.वाम्.अस्य.अस्य.इदम्.नमो.देवेभ्य.इति.। (दर्श होतृ) १.१०।१ शम्यु.वाकाय.सम्प्रेषितस्.तत्.शम्योर्.आवृणीमह.इत्य्.आह.अनुवाक्यावद्.अप्रणवाम्.। (दर्श होतृ) १.१०।२ वेदम्.अस्मै.प्रयच्छत्य्.अध्वर्युः.। (दर्श होतृ) १.१०।३ तम्.गृह्णीयाद्.वेदो.असि.वेदो.विदेय.इति.। (दर्श होतृ) १.१०।४ उद्.आयुष.इत्य्.एतेन.उपोत्थाय.पश्चाद्.गार्हपत्यस्य.उपविश्य.सोमम्.त्वष्टारम्.देवानाम्.पत्नीर्.अग्निम्.गृह.पतिम्.इत्य्.आज्येन.यजन्ति.। (दर्श होतृ) १.१०।५ आप्यायस्व.समेतु.ते.सम्.त्.पयांसि.समुयन्तु.वाजा.इह.त्वष्टारम्.अग्रियम्.तन्.नस्.तुरीयम्.अधपोषयित्नु.देवानाम्.पत्नीर्.उशतीर्.अवन्तु.न.इति.द्वे.अग्निर्.होता.गृह.पतिः.स.राजा.हव्य.वाळ्.अग्निर्.अजरः.पिता.न.इति.पत्नी.सम्याजाः.। (दर्श होतृ) १.१०।६ अथ.प्रजा.कामो.राकाम्.सिनीवालीम्.कुहूम्.इति.प्राग्.गृहपतेर्.यजेत.। (दर्श होतृ) १.१०।७ राकाम्.अहम्.सिनीवलि.कुहूम्.अहम्.इति.द्वे.द्वे.याज्या.अनुवाक्ये.। (दर्श होतृ) १.१०।८ कुहूम्.अहम्.सुवृतम्.विद्मापसम्.अस्मिन्.यज्ञे.सुहवाम्.जोहवीमि.।.सा.नो.ददातु.श्रवणम्.पितॄणाम्.तस्य.एते.देवि.हविषा.विधेम.।.कुहूर्.देवानाम्.अमृतस्य.पत्नी.हव्या.नो.अस्य.हविषः.शृणोतु.। (दर्श होतृ) १.१०।८ संदाशुषे.किरतु.भूरि.वामम्.रायस्.पोषम्.यजमाने.दधात्व्.इति.आज्यम्.पाणि.तले.अवदापयीत.इळाम्.उपहूय.सर्वाम्.प्राश्नीयात्.। (दर्श होतृ) १.१०।९ शम्यु.वाको.भवेन्.न.वा.। (दर्श होतृ) १.११।१ वेदम्.पत्न्यै.प्रदाय.वाचयेद्द्.होता.अध्वर्युर्.वा.वेदो.असि.वित्तिर्.असि.विदेय.कर्मा.असि.करणम्.असि.क्रिया.संसनिर्.असि.सनिता.असि.सनेयम्.घृतवन्तम्.कुलायिनम्.रायस्.पोषम्.सहस्रिणम्.वेदो.ददातु.वाजिनम्.। (दर्श होतृ) १.११।१ यम्.बहव.उपजीवन्ति.यो.जनानाम्.असद्.वशी.।.तम्.विदेय.प्रजाम्.विदेय.कामाय.त्वा.इति.। (दर्श होतृ) १.११।२ वेद.शिरसा.नाभि.देशम्.आलभेत.प्रजा.कामा.चेत्.। (दर्श होतृ) १.११।३ अथ.अस्याअ.योक्त्रम्.विचृतेत्.प्र.त्वा.मुञ्चामि.वरुणस्य.पाशाद्.इति.। (दर्श होतृ) १.११।४ तत्.प्रत्यग्.गार्हपत्याद्.द्वि.गुणम्.प्राक्.पाशम्.निधाय.उपरिष्टाद्.अस्य.उदग्.अग्राणि.वेद.तृणानि.करोति.। (दर्श होतृ) १.११।५ पुरस्तात्.पूर्ण.पात्रम्.संश्लिष्टम्.वेद.तृणैः.। (दर्श होतृ) १.११।६ अभिमृश्य.वाचयेत्.पूर्णम्.असि.पूर्णम्.मे.भूयाः.सुपूर्णम्.असि.सुपूर्णम्.मे.भूयाः.सद्.असि.सन्.मे.भूयाः.सर्वम्.असि.सर्वम्.मे.भूया.अक्षितिर्.असि.मा.मे.क्षेष्ठा.इति.। (दर्श होतृ) १.११।७ अथ.एनाम्.पूर्ण.पात्रात्.पतिदिशम्.उदकम्.उदुक्षन्न्.उदुक्षन्तीम्.वाचयति.प्राच्याम्.दिशि.देवा.ऋत्विजो.मार्जयन्ताम्.दक्षिणस्याम्.दिशि.मासाः.पितरो.मार्जयन्तम.प्रतीच्याम्.दिशि.गृहाः.पशवो.मार्जयन्ताम्.। १.११।७ उदीच्याम्.दिश्य्.आप.ओषधयो.वनस्पतये.मार्जयन्ताम्.ऊर्ध्वाम्.दिशि.यज्ञः.संवत्सरः.प्रजापतिर्.मार्जयन्ताम्.मार्जयन्ताम्.इति.वा.। (दर्श होतृ) १.११।८ अथ.अस्या.उत्तानम्.अञ्जलिम्.अधस्ताद्.योक्त्रस्य.निधाय.आत्मनश्.च.सव्यम्.पूर्ण.पात्रम्.निनयन्.वाचयेन्.मा.अहम्.प्रजाम्.परासिचम्.या.नः.सयावरी.स्थन.।.समुद्रे.वो.निनयानि.स्वम्.पाथो.अपीथ.इति.। (दर्श होतृ) १.११।९ वेद.तृणान्य्.अग्रे.गृहीत्वा.अविधून्वन्त्.संततम्.स्तृणन्.सव्येन.गार्हपत्याद्.आहवनीयम्.एति.तन्तुम्.तन्वन्.रजसो.भानम्.अन्विहि.इति.। (दर्श होतृ) १.११।१० शेषम्.निधाय.प्रत्यग्.उदग्.आहवनीयाद्.अवस्थाय.स्थाल्याः.स्रुवेण.आदाय.सर्व.प्रायश्.चित्तानि.जुहुयात्.स्वाहा.कार.अन्तैर्.मन्त्रैर्.न.चेन्.मन्त्रे.पठितः.। (दर्श होतृ) १.११।११ यत्.किंच.अप्रेषितो.यजेद्.अन्यत्र.अपि.। (दर्श होतृ) १.११।१२ एवम्.भूतो.अव्यक्त.होम.अभ्याधान.उपस्थानानि.च.। (दर्श होतृ) १.११।१३ अयाश्.च.अग्ने.अनभिशस्तीश्.च.सत्यम्.इत्.त्वम्.अया.असि.।.अयासा.वयसा.कृतो.अयासन्.हव्यम्.ऊहिषे.या.नो.धेहि.भेषजम्.स्वाहा.। (दर्श होतृ) १.११।१३ अतो.देवा.अवन्तु.न.इति.द्वाभ्याम्.व्याहृतिभिश्.च.भूः.स्वाहा.भवः.स्वाहा.स्वः.स्वाहा.भूर्.भुवः.स्वः.स्वाहा.इति.। (दर्श होतृ) १.११।१४ हुत्वा.संस्था.जपेन.उपस्हाय.तीर्थे.निष्क्रम्य.अनियमः.। (दर्श होतृ) १.११।१५ ओम्.च.मे.स्वरश्.च.मे.यज्ञ.उप.च.ते.नमश्.च.।.यत्.ते.न्यूनम्.तस्मै.त.उपयत्.ते.अतिरिक्तम्.तस्मै.ते.नम.इति.संस्था.जपः.। (दर्श होतृ) १.११।१६ इति.होतुः.। (दर्श होतृ) १.१२।१ अथ.ब्रह्मणः.। (Bरह्मन् गेनेरल्) १.१२।२ होत्रा.आचमन.यज्ञ.उपवीत.शौचानि.। (Bरह्मन् गेनेरल्) १.१२।३ नित्यः.सर्व.कर्मणाम्.दक्षिणतो.ध्रुवाणाम्.व्रजताम्.वा.। (Bरह्मन् गेनेरल्) १.१२।४ बर्हिर्.वेदि.याम्.दिशम्.व्रजेयुः.सा.एव.तत्र.प्राची.। (Bरह्मन् गेनेरल्) १.१२।५ चेष्टास्व्.अमन्त्रासु.स्थान.आसनयोर्.विकल्पः.। (Bरह्मन् गेनेरल्) १.१२।६ तिष्ठेद्द्.होमाश्.च.ये.अवषट्.काराः.। (Bरह्मन् गेनेरल्) १.१२।७ आसीत.अन्यत्र.। (Bरह्मन् गेनेरल्) १.१२।८ समस्त.पाण्य्.अङ्गुष्ठे.अग्रेण.आहवनीयम्.परीत्य.दक्षिणतः.कुशेषु.उपविशेत्.। (Bरह्मन् गेनेरल्) १.१२।९ बृहस्पतिर्.ब्रह्मा.ब्रह्म.सदन.आसिष्यते.बृहस्पते.यज्ञम्.गोपाय.इत्य्.उपविश्य.जपेत्.। (Bरह्मन् गेनेरल्) १.१२।१० एष.ब्रह्म.जपः.सर्व.यज्ञ.तन्त्रेषु.साग्नौ.यत्र.उपवेशनम्.। (Bरह्मन् गेनेरल्) १.१२।११ उपविष्टम्.अतिसर्जयते.। (Bरह्मन् गेनेरल्) १.१२।१२ ब्रह्मन्न्.अपः.प्रणेष्यामि.इति.श्रुत्वा.भूर्.भुवः.स्वर्.बृहस्पति.प्रसूत.इति.जपित्वा.ओम्.प्रणय.इत्य्.अतिसृजेत्.सर्वत्र.। (Bरह्मन् गेनेरल्) १.१२।१३ यथा.कर्म.त्व्.आदेशाः.। (Bरह्मन् गेनेरल्) १.१२।१४ प्रणव.आद्य्.उच्चैः.। (Bरह्मन् गेनेरल्) १.१२।१५ ऊर्ध्वम्.वा.प्रणवात्.। (Bरह्मन् गेनेरल्) १.१२।१६ अत.ऊर्ध्वम्.वाग्.यत.आस्त.आ.हविष्कृत.उद्वादनात्.। (Bरह्मन् गेनेरल्) १.१२।१७ आमर्जनात्.पशौ.। (Bरह्मन् गेनेरल्) १.१२।१८ सोमे.घर्म.आदि.च.अतिप्रैष.आदि.च.आ.सुब्रह्मण्यायाः.। (Bरह्मन् गेनेरल्) १.१२।१९ प्रातर्.अनुवाक.आद्य्.आ.अन्तर्यामात्.। (Bरह्मन् गेनेरल्) १.१२।२० हरिवतो.अनुसवनम्.आ.इळायाः.। (Bरह्मन् गेनेरल्) १.१२।२१ स्तोत्रेष्व्.अतिसर्जन.आद्य्.आ.वषट्.कारात्.। (Bरह्मन् गेनेरल्) १.१२।२२ आ.उदृचः.पवमानेषु.। (Bरह्मन् गेनेरल्) १.१२।२३ यच्.च.किंच.मन्त्रवत्.। (Bरह्मन् गेनेरल्) १.१२।२४ होत्रा.शेषः.। (Bरह्मन् गेनेरल्) १.१२।२५ आपत्तिश्.च.। (Bरह्मन् गेनेरल्) १.१२।२६ यत्र.त्व्.अग्निः.प्रणीयते.अपि.ससोमे.तद्.आदि.तत्र.वाग्.यमनम्.। (Bरह्मन् गेनेरल्) १.१२।२७ दक्षिणतश्.च.व्रजन्.जपत्य्.आशुः.शिशान.इति.सूक्तम्.। (Bरह्मन् गेनेरल्) १.१२।२८ समाप्य.उपवेशन.आद्य्.उक्तम्.। (Bरह्मन् गेनेरल्) १.१२।२९ न.तु.सौमिके.प्रणयने.ब्रह्म.जपः.। (Bरह्मन् गेनेरल्) १.१२।३० अन्यत्र.विसृष्ट.वाग्.अबहु.भाषी.यज्ञ.मनाः.। (Bरह्मन् गेनेरल्) १.१२।३१ विपर्यासे.अन्तरिते.मन्त्रे.कर्मणि.वा.आख्याते.वा.उपलक्ष्य.वा.जान्व्.आच्य.आहुतिम्.जुहुयात्.। (Bरह्मन् गेनेरल्) १.१२।३२ ऋक्तश्.चेद्.भूर्.इति.गार्हपत्ये.।.यजुष्टो.भुव.इति.दक्षिणे.।.आग्नीध्रीये.सोमेषु.। (Bरह्मन् गेनेरल्) १.१२।३३ सामतः.स्वर्.इत्य्.आहवनीये.सर्वतो.अविज्ञाते.वा.भूर्.भुवः.स्वर्.इत्य्.आहवनीय.एव.। (Bरह्मन् गेनेरल्) १.१२।३४ प्राक्.प्राअजेभ्यो.अङ्गारम्.बहिष्.परिधि.निर्वृत्तम्.स्रुव.दण्डेन.अभिनिदध्यान्.मा.तपो.मा.यज्ञस्.तपन्.मा.यज्ञ.पतिस्.तपत्.।.नमस्.ते.अस्त्व्.आयते.नमो.रुद्र.परायते.।.नमो.यत्र.निषीदसि.इति.। (Bरह्मन् गेनेरल्) १.१२।३५ अमुम्.मा.हिंसीर्.अमुम्.मा.हिंसीर्.इति.च.प्रतिदिशम्.अध्वर्यु.यजमानौ.पुरस्ताच्.चेत्.।.ब्रह्म.यजमानौ.दक्षिणतः.।.होतृ.पत्नी.यजमानान्.पश्चात्.।.आग्नीध्र.यजमाना.उत्तरतः.। (Bरह्मन् गेनेरल्) १.१२।३६ अथ.एनम्.अनुप्रहरेद्.आ.अहम्.यज्ञम्.दधे.निरृतेर्.उपस्थात्.तम्.देवेषु.परिददामि.विद्वान्.।.सुप्रजास्.त्वम्.शतम्.हि.माम्.अदन्त.इह.नो.देवा.मयि.शर्म.यच्छत.इति.। (Bरह्मन् गेनेरल्) १.१२।३७ तम्.अभिजुहुयात्.सहस्र.शृङ्गो.वृषभो.जात.वेदा.स्तोम.पृष्ठो.घृतवान्त्.सुप्रतीकः.।.मा.नो.हिंसीद्द्.हिंसितो.दधामि.न.त्वा.जहामि.गो.पोषम्.च.नो.वीर.पोषम्.च.यच्छ.स्वाहा.इति.। (Bरह्मन् गेनेरल्) १.१३।१ प्राशित्रम्.आह्रियमाणम्.ईक्षते.मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति.।.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति.।.तद्.अञ्जलिना.प्रतिगृह्य.पृथिव्यास्.त्वा.नाभौ.सादयाम्य्.अदित्या.उपस्थ.इति.। (दर्श Bरह्मन्) १.१३।१ कुशेषु.प्राग्.दण्डम्.निधाय.अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.अस्ंखादन्.प्राश्नीयात्.।.अग्नेष्.ट्वा.आस्येन.प्राश्नामि.बृहस्पतेर्.मुखेन.इति.। (दर्श Bरह्मन्) १.१३।१ आचम्यान्.वा.आचामेत्.सत्येन.त्वा.अभिजिघर्मि.या.अप्स्व्.अन्तर्.देवतास्.ता.इदम्.शमयन्तु.चक्षुः.श्रोत्रम्.प्राणान्.मे.मा.हिंसीर्.इति.इन्द्रस्य.त्वा.जठरे.दधामि.इति.नाभिम्.आलभेत.।.प्रक्षाल्य.प्राशित्र.हरणम्.त्रिर्.अनेन.अभ्यात्मम्.अपो.निनयते.। (दर्श Bरह्मन्) १.१३।२ मार्जयित्वा.अस्मिन्.ब्रह्म.भागम्.निदध्यात्.। (दर्श Bरह्मन्) १.१३।३ पश्चात्.कुशेषु.यजमान.भागम्.। (दर्श Bरह्मन्) १.१३।४ अन्वाहार्यम्.अवेक्षेत.प्रजापतेर्.भागो.अस्य्.ऊर्जस्वान्.पयस्वान्.अक्षितिर्.असि.मा.मा.ईक्षेष्ठा.अस्मिंश्.च.लोके.अमुष्मिंश्.च.। (दर्श Bरह्मन्) १.१३।५ प्राण.अपानौ.मे.पाहि.कामाय.त्वा.इत्य्.अस्पृशन्न्.अवघ्राय.अङ्गुष्ठा.उपकनिष्ठिकाभ्याम्.शिष्टम्.गृहीत्वा.ब्रह्म.भागे.निदध्यात्.। (दर्श Bरह्मन्) १.१३।६ ब्रह्मन्.प्रस्थास्याम.इति.श्रुत्वा.बृहस्पतिर्.ब्रह्मा.ब्रह्म.सदन.आसिष्ट.बृहस्पते.यज्ञम्.अजूगुपः.स.यज्ञम्.पाहि.यज्ञपतिम्.पाहि.स.माम्.पाहि.। (दर्श Bरह्मन्) १.१३।७ भूर्.भुवः.स्वर्.बृहस्पति.प्रसूत.इति.जपित्वा.ओम्.प्रतिष्ठा.इति.समिधम्.अनुजानीयात्.।.संस्थिते.जघन.ऋत्विजाम्.सर्व.प्रायश्.चित्तानि.जुहुयात्.तम्.इतरे.अन्वालभेरन्.। (दर्श Bरह्मन्) १.१३।८ होतारम्.वा.। (दर्श Bरह्मन्) १.१३।९ एतयोर्.नित्य.होमः.। (दर्श Bरह्मन्) १.१३।१० सर्वे.संस्था.जपेन.उपतिष्ठन्त.उपतिष्ठन्ते.। (दर्श Bरह्मन्) २.१।१ पौर्णमासेन.इष्टि.पशु.सोमा.उपदिष्टाः.। (गेनेरल्रुलेस्) २.१।२ तैर्.अमावास्यायाम्.पौर्णमास्याम्.वा.यजेत.। (गेनेरल्रुलेस्) २.१।३ राजन्यश्.च.अग्निहोत्रम्.जुहुयात्.। (गेनेरल्रुलेस्) २.१।४ तपस्विने.ब्राह्मणाय.इतरम्.कालम्.भक्तम्.उपहरेत्.। (गेनेरल्रुलेस्) २.१।५ ऋत.सत्य.शीलः.सोमसुत्.सदा.जुहुयात्.। (गेनेरल्रुलेस्) २.१।६ बहुषु.बहूनाम्.अनुदेश.आनन्तर्य.योगः.। (गेनेरल्रुलेस्) २.१।७ द्वे.द्वे.तु.याज्या.अनुवाक्ये.। (गेनेरल्रुलेस्) २.१।८ अदृष्ट.आदेशे.नित्ये.। (गेनेरल्रुलेस्) २.१।९ अग्न्य्.आधेयम्.। (अग्न्य्.आधेय) २.१।१० कृत्तिकासु.रोहिण्याम्.मृग.शिरसि.फल्गुनीषु.विशाखयोर्.उत्तरयोः.प्रोष्ठ.पदयोः.। (अग्न्य्.आधेय) २.१।११ एतेषाम्.कस्मिंश्चित्.। (अग्न्य्.आधेय) २.१।१२ वसन्ते.पर्वणि.ब्राह्मण.आदधीत.। (अग्न्य्.आधेय) २.१।१३ ग्रीष्म.वर्षा.शरत्सु.क्षत्रिय.वैश्य.उपक्रुष्टाः.। (अग्न्य्.आधेय) २.१।१४ यस्मिन्.कस्मिंश्चिद्.ऋताव्.आदधीत.। (अग्न्य्.आधेय) २.१।१५ सोमेन.यक्ष्यमाणो.न.ऋतुम्.पृच्छेन्.न.नक्षत्रम्.। (अग्न्य्.आधेय) २.१।१६ अश्वत्थात्.शमी.गर्भाद्.अरणो.आहरेद्.अनवेक्षमाणः.। (अग्न्य्.आधेय) २.१।१७ यो.अश्वत्थः.शमी.बर्भ.आरुरोह.त्वे.सचा.।.तम्.त्वा.आहरामि.ब्रह्मणा.यज्ञैः.केतुभिः.सह.इति.पूर्ण.आहुत्य्.अन्तम्.अग्न्य्.आधेयम्.। (अग्न्य्.आधेय) २.१।१८ यदि.त्व्.इष्टयस्.तनुयुः.। (अग्न्य्.आधेय) २.१।१९ प्रथमायाम्.अग्निर्.अग्निः.पवमानः.। (अग्न्य्.आधेय) २.१।२० अग्न.आयूंषि.पवसे.अग्ने.पवस्व.स्वपाः.। (अग्न्य्.आधेय) २.१।२१ स.हव्यवा.अमत्या.अग्निर्.होता.पुरोहित.इति.स्विष्टकृतः.सम्याज्ये.इत्य्.उक्ते.सौविष्टकृती.प्रतीयात्.। (अग्न्य्.आधेय) २.१।२२ सर्वत्र.देवता.आगमे.नित्यानाम्.अपायः.। (अग्न्य्.आधेय) २.१।२३ याः.स्विष्टकृतम्.अन्तर्.आज्य.भागौ.च.तास्.तत्.स्थाने.। (अग्न्य्.आधेय) २.१।२४ एष.समान.जाति.धर्मः.। (अग्न्य्.आधेय) २.१।२५ द्वितीयस्याम्.वृधन्वन्तौ.।.अग्निः.पावके.अग्निः.शुचिः.स.नः.पावक.दीदिवो.अग्ने.पावक.रोचिषा.अग्निः.शुचि.व्रततम.उद्.अग्ने.शुचयस्.तव.। (अग्न्य्.आधेय) २.१।२६ साह्वान्.विश्वा.अभियुजो.अग्निम्.ईळे.पुरोहितम्.इति.सम्याज्ये.।.द्वितीयस्याम्.सामिधेन्याव्.आवपते.प्राग्.उपोत्तमायाः.पृथु.पाजा.अमर्त्य.इति.द्वे.। (अग्न्य्.आधेय) २.१।२७ धाय्ये.इत्य्.उक्त.एते.प्रतीयात्.पुष्टिमन्ताव्.अग्निना.रयिम्.अश्नवद्.गयस्फोनो.अमीवह.इति.।.अग्नीषोमाव्.इन्द्र.अग्नी.विष्णुर्.इति.वैकल्पिकानि.। (अग्न्य्.आधेय) २.१।२८ अदितिः.। (अग्न्य्.आधेय) २.१।२९ उत.त्वाम्.अदिते.महि.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.ऋतस्य.पत्नीम्.अवसे.हुवेम.।.तुवि.क्षत्राम्.अजरन्तीम्.उरूचीम्.सुशर्माणम्.अदितिम्.सुप्रणीतम्.। (अग्न्य्.आधेय) २.१।३० प्र.इद्धो.अग्न.इमो.अग्न.इति.सम्याज्ये.विराजाव्.इत्य्.उक्त.एते.प्रतीयाद्.इति.तिस्रः.। (अग्न्य्.आधेय) २.१।३१ आद्य.उत्तमे.वैव.स्याताम्.। (अग्न्य्.आधेय) २.१।३२ आद्या.वा.। (अग्न्य्.आधेय) २.१।३३ तथा.सति.स्याम्.एव.धाय्ये.विराजौ.। (अग्न्य्.आधेय) २.१।३४ इति.मात्रे.विकारे.वैराज.तन्त्रा.इति.प्रतीयात्.। (अग्न्य्.आधेय) २.१।३५ आधानाद्.द्वादश.रात्रम्.अजस्राः.। (अग्न्य्.आधेय) २.१।३६ अत्यन्तम्.तु.गत.श्रियः.। (अग्न्य्.आधेय) २.२।१ उत्सर्गे.अपर.अह्णे.गार्हपत्यम्.प्रज्वल्य.दक्षिण.अग्निम्.आनीय.विट्.कुलाद्.वित्तवतो.वा.एक.योनय.इत्य्.एके.ध्रियमाणम्.वा.प्रज्वल्य.अरणिमन्तम्.वा.मथित्वा.गार्हपत्याद्.आहवनीयम्.ज्वलन्तम्.उद्धरेत्.। (अग्निहोत्र) २.२।२ देवम्.त्वा.देवेभ्यः.श्रिया.उद्धरामि.इत्य्.उद्धरेत्.। (अग्निहोत्र) २.२।३ उद्ध्रियमाण.उद्धर.पाप्मनो.मा.यद्.अविद्वान्.यच्.च.विद्वांश्.चकार.।.अह्ना.यद्.एनः.कृतम्.अस्ति.किंचित्.सर्वस्मान्.मा.उद्धृतः.पाहि.तस्माद्.इति.प्रणयेत्.। (अग्निहोत्र) २.२।४ अमृत.आहुतिम्.अमृतायाम्.जुओह्म्य्.अग्निम्.पृथिव्याम्.अमृतस्य.योनौ.।.तया.अनन्तम्.कामम्.अहम्.जयानि.प्रजापतिः.प्रथमो.अयम्.जिगाय.अग्नाव्.अग्निः.स्वाहा.इति.निदध्याद्.आदित्यम्.अभिमुखः.। (अग्निहोत्र) २.२।५ एवम्.प्रातर्.व्युष्टाय.अन्तम्.एव.अभिमुखः.। (अग्निहोत्र) २.२।६ रात्र्या.यद्.अन.इति.तु.प्रणयेत्.। (अग्निहोत्र) २.२।७ अत.ऊर्ध्वम्.आहित.अग्निर्.व्रत.चर्या.आ.होमात्.। (अग्निहोत्र) २.२।८ अनुदित.होमी.च.उदयात्.। (अग्निहोत्र) २.२।९ अस्तमिते.होमः.। (अग्निहोत्र) २.२।१० नित्यम्.आचमनम्.। (अग्निहोत्र) २.२।११ ऋत.सत्याभ्याम्.त्वा.पर्युक्षामि.इति.जपित्वा.पर्युक्षेत्.त्रिस्.त्रिर्.एक.एकम्.पुनः.पुनर्.उदकम्.आदाय.। (अग्निहोत्र) २.२।१२ आनन्तर्ये.विकल्पः.। (अग्निहोत्र) २.२।१३ दक्षिणम्.त्व्.एव.प्रथमम्.विज्ञायते.पिता.वा.एषो.अग्नीनाम्.यद्.दक्षिणः.पुत्रो.गार्हपत्य.पौत्र.आहवनीयस्.तस्माद्.एवम्.पर्युक्षेत्.। (अग्निहोत्र) २.२।१४ गार्हपत्याद्.अविच्छिन्नाम्.उदक.धाराम्.हरेत्.तन्तुम्.तन्वन्.रजसो.भानुमन्.विहि.इत्य्.आहवनीयात्.। (अग्निहोत्र) २.२।१५ पश्चाद्.गार्हपत्यस्य.उपविश्य.उदन्न्.अङ्गारान्.अपोहेत्.सुहुतकृतः.स्थ.सुहुतम्.करिष्यथ.इति.। (अग्निहोत्र) २.२।१६ तेष्व्.अग्निहोत्रम्.अधिश्रयेद्.अधिश्रितम्.अध्यधिश्रितम्.अधिश्रितम्.हिम्.इति.। (अग्निहोत्र) २.२।१७ इळायास्.पदम्.घृतवच्.चर.अचरम्.जात.वेदो.हविर्.इदम्.जुषस्व.ये.ग्राम्याः.पशवो.विश्व.रूपास्.तेषाम्.सप्तानाम्.मयि.पुष्टिर्.अस्त्व्.इति.वा.। (अग्निहोत्र) २.२।१८ न.दध्य्.अधिश्रयेद्.अधिश्रयेद्.इत्य्.एके.। (अग्निहोत्र) २.३।१ पयसा.नित्य.होमः.। (अग्निहोत्र) २.३।२ यवागूर्.ओदनो.दधि.सर्पिर्.ग्राम.काम.अन्न.अद्य.काम.इन्द्रिय.काम.तेजस्.कामानाम्.। (अग्निहोत्र) २.३।३ अधिश्रितम्.अवज्वलयेत्.। (अग्निहोत्र) २.३।४ अनधिश्रयम्.दध्य्.अग्निष्.टे.तेजो.मा.हार्षीर्.इति.। (अग्निहोत्र) २.३।५ स्रुवेण.प्रतिषिञ्च्यान्.न.वा.शान्तिर्.अस्य्.अमृतम्.असि.इति.। (अग्निहोत्र) २.३।६ तयोर्.अव्यतिचारः.। (अग्निहोत्र) २.३।७ पुनर्.ज्वलता.परिहरेत्.त्रिर्.अन्तरितम्.रक्षो.अन्तरिता.अरातय.इति.। (अग्निहोत्र) २.३।८ समुदन्तम्.कर्षन्न्.इव.उदन्न्.उद्वासयेद्.दिवे.त्वा.अन्तरिक्षाय.त्वा.पृथिव्यै.त्वा.इति.निदधत्.। (अग्निहोत्र) २.३।९ सुहुत.कृतः.स्थ.सुहुतम्.अकार्ष्ट.इत्य्.अङ्गारान्.अतिसृज्य.स्रुक्.स्रुवम्.प्रतितपेत्.प्रत्युष्टम्.रक्षः.प्रत्युष्टा.अरातयो.निष्टप्तम्.रक्षो.निष्टप्ता.अरातय.इति.। (अग्निहोत्र) २.३।१० उत्तरतः.स्थाल्याः.स्रुवम्.आसाद्य.ओम्.उन्नयानि.इत्य्.अतिसर्जयीत.। (अग्निहोत्र) २.३।११ आहित.अग्निर्.आचम्य.अपरेण.वेदिम्.अतिव्रज्य.दक्षिणत.उपविश्य.एतत्.श्रुत्वा.ओम्.उन्नय.इत्य्.अतिसृजेत्.। (अग्निहोत्र) २.३।१२ अतिसृषो.भूर्.इळा.भुव.इळा.स्वर्.इळा.वृध.इळा.इति.स्रुव.पूरम्.उन्नयेत्.। (अग्निहोत्र) २.३।१३ अग्नियम्.अग्नियम्.पूर्णतमम्.यो.अनु.ज्येष्ठम्.ऋद्धिम्.इच्छेत्.पुत्राणाम्.। (अग्निहोत्र) २.३।१४ यो.अस्य.पुत्रः.प्रियः.स्यात्.तम्.प्रति.पूर्णम्.उन्नयेत्.। (अग्निहोत्र) २.३।१५ स्थालीम्.अभिमृश्य.समिधम्.स्रुचम्.च.अध्य्.अधि.गार्हपत्यम्.हृत्वा.प्राण.सम्मिताम्.आहवनीय.समीपे.कुशेषु.उपसाद्य.जान्.आच्य.समिधम्.आदध्याद्.रजताम्.त्वा.अग्नि.ज्योतिषम्.रात्रिम्.इष्टकाम्.उपदधे.स्वाहा.इति.। (अग्निहोत्र) २.३।१६ समिधम्.आधाय.विद्युद्.असि.विद्य.मे.पाप्मानम्.अग्नौ.श्रद्धा.इत्य्.अप.उपस्पृश्य.प्रदीप्ताम्.द्व्य्.अङ्गुल.मात्रे.अभिजुहुयाद्.भूर्.भुवः.स्वर्.ओम्.अग्निर्.ज्योतिर्.ज्योतिर्.अग्निः.स्वाहा.इति.। (अग्निहोत्र) २.३।१७ पूर्वाम्.आहुतिम्.हुत्वा.कुशेषु.सादयित्वा.गार्हपत्यम्.एव.ईक्षेत.पशून्.मे.यच्छ.इति.। (अग्निहोत्र) २.३।१८ अथ.उत्तराम्.तूष्णीम्.भूयसीम्.असंसृष्टाम्.प्राग्.उदग्.उत्तरतो.वा.। (अग्निहोत्र) २.३।१९ प्रजापतिम्.मनसा.ध्यायात्.तूष्णीम्.होमेषु.सर्वत्र.। (अग्निहोत्र) २.३।२० भूयिष्ठम्.स्रुचि.शिष्ट्वा.त्रिर्.अनुप्रकम्प्य.अवमृज्य.कुश.मूलेषु.निमार्ष्टि.पशुभ्यस्.त्वा.इति.। (अग्निहोत्र) २.३।२१ तेषाम्.दक्षिणत.उत्ताना.अङ्गुलीः.करोति.प्राचीन.आवीती.तूष्णीम्.स्वधा.पितृभ्य.इति.वा.। (अग्निहोत्र) २.३।२२ अपो.अवनिनीय.। (अग्निहोत्र) २.३।२३ वृष्टिर्.असि.वृश्च.मे.पाप्मानम्.अप्सु.श्रद्धा.इत्य्.अप.उपस्पृश्य.। (अग्निहोत्र) २.३।२४ आहित.अग्निर्.अनुमन्त्रयेत.। (अग्निहोत्र) २.३।२५ आधानम्.उक्त्वा.तेन.ऋषिणा.तेन.ब्रह्मणा.तया.देवतया.अङ्गिरस्वद्.ध्रुवा.आसीद.इति.समिधम्.। (अग्निहोत्र) २.३।२६ ता.अस्य.सूद.दोहस.इति.पूर्वाम्.आहुतिम्.। (अग्निहोत्र) २.३।२७ उपस्थाय.उत्तराम्.कांक्षेत.ईक्षमाणो.भूर्.भुवः.स्वः.सुप्रजाः.प्रजाभिः.स्याम्.सुवीरो.वीरैः.सुपोषः.पोषैः.। (अग्निहोत्र) २.३।२८ आग्नेयीभिश्.च.। (अग्निहोत्र) २.३।२९ अग्न.आयूंषि.पवस.इति.तिसृभिः.। (अग्निहोत्र) २.४।१ संवत्सरे.संवत्सरे.। (अग्निहोत्र) २.४।२ यवाग्वा.पयसा.वा.स्वयम्.पर्वणि.जुहुयात्.। (अग्निहोत्र) २.४।३ ऋत्विजाम्.एक.इतरम्.कालम्.। (अग्निहोत्र) २.४।४ अन्तेवासी.वा.। (अग्निहोत्र) २.४।५ स्पृष्ट्वा.उदकम्.उदन्.आवृत्य.भक्षयेत्.। (अग्निहोत्र) २.४।६ अपरयोर्.वा.हुत्वा.। (अग्निहोत्र) २.४।७ आयुषे.त्वा.प्राश्नामि.इति.प्रथमम्.।.अन्न.अद्याय.त्वा.इत्य्.उत्तरम्.। (अग्निहोत्र) २.४।८ तूष्णीम्.समिधम्.आधाय.अग्नये.गृहपतये.स्वाहा.इति.गार्हपत्ये.। (अग्निहोत्र) २.४।९ नित्य.उत्तरा.। (अग्निहोत्र) २.४।१० तूष्णीम्.समिधम्.आधाय.अग्नये.संवेश.पतये.स्वाहा.इति.दक्षिणे.।.अग्नये.अन्नादाय.अन्न.पतये.स्वाहा.इति.वा.। (अग्निहोत्र) २.४।११ नित्य.उत्तरा.। (अग्निहोत्र) २.४।१३ अथ.एनाम्.कुशैः.प्रक्षाल्य.चतस्रः.पूर्णाः.प्राग्.उदीच्योर्.निनयेद्.ऋतुभ्यः.स्वाहा.दिग्भ्यः.स्वाहा.सप्तर्षिभ्यः.स्वाहा.इतर.जनेभ्यः.स्वाहा.इति.। (अग्निहोत्र) २.४।१४ पञ्चमीम्.कुश.देशे.पृथिव्याम्.अमृतम्.जुहोम्य्.अग्नये.वैश्वानराय.स्वाहा.इति.।.षष्ठीम्.पश्चाद्.गार्हपत्यस्य.प्राणम्.अमृते.जुहोम्य्.अमृतम्.प्राणे.जुहोमि.स्वाहा.इति.। (अग्निहोत्र) २.४।१५ प्रताप्य.अन्तर्.वेदि.निदध्यात्.। (अग्निहोत्र) २.४।१६ परिकर्मिणे.प्रयच्छेत्.। (अग्निहोत्र) २.४।१७ अग्रेण.आहवनीयम्.परीत्य.समिध.आदध्यात्.तिस्रस्.तिस्र.उदन्.मुखस्.तिष्ठन्.। (अग्निहोत्र) २.४।१८ प्रथमाम्.समन्त्राम्.। (अग्निहोत्र) २.४।१९ आहवनीये.दीदिहि.इति.गार्हपत्ये.दीदाय.इति.दक्षिणे.दीदिदाय.इति.। (अग्निहोत्र) २.४।२० उक्तम्.पर्युक्षणम्.। (अग्निहोत्र) २.४।२१ ताभ्याम्.परिसमूहने.। (अग्निहोत्र) २.४।२२ पूर्वे.तु.पर्युक्षणात्.। (अग्निहोत्र) २.४।२३ एवम्.प्रातः.। (अग्निहोत्र) २.४।२४ उपोदयम्.व्युषित.उदिते.वा.। (अग्निहोत्र) २.४।२५ सत्य.ऋताभ्याम्.त्वा.इति.पर्युक्षणम्.ओम्.उन्नेष्यामि.इत्य्.अतिसर्जनम्.हरिणीम्.त्वा.सूर्य.ज्योतिषम्.अहर्.इष्टकाम्.उपदधे.स्वाहा.इति.समिद्.आधानम्.भूर्.भुवः.स्वर्.ओम्.सूर्यो.ज्योतिर्.ज्योतिः.सूर्यः.स्वाहा.इति.होम.उन्मार्जनम्.च.। (अग्निहोत्र) २.५।१ प्रवत्स्यन्न्.अग्नीन्.प्रज्वल्य.आचम्य.अतिक्रम्य.उपतिष्ठते.। (अग्निहोत्र) २.५।२ आहवनीयम्.शंस्य.पशून्.मे.पाहि.इति.।.गार्हपत्यम्.नय.प्रजाम्.मे.पाहि.इति.।.दक्षिणम्.अथर्व.पितुम्.मे.पाहि.इति.।.गार्हपत्य.आहवनीयाव्.ईक्षेत.इमान्.मे.मित्रा.वरुणौ.गृहान्.गोपायतम्.युवम्.अविनष्टान्.अविहृतान्.पूषा.एनान्.अभिरक्षत्व्.अस्माकम्.पुनर्.आ.अयनाद्.इति.। (अग्निहोत्र) २.५।३ यथा.प्रत्येत्य.प्रदक्षिणम्.पर्यन्न्.आहवनीयम्.उपतिष्ठते.।.मम.नाम.प्रथमम्.जात.वेदः.पिता.माता.च.दधतुर्.यद्.अग्ने.।.तत्त्वम्.बिभृहि.पुनर्.आ.मम.एतोस्.तव.अहम्.नाम.बिभराण्य्.अग्र.इति.। (अग्निहोत्र) २.५।४ प्रव्रजेद्.अनवेक्षमाणो.मा.प्रणम.इति.सूक्तम्.जपन्.। (अग्निहोत्र) २.५।५ आराद्.अग्निभ्यो.वाचम्.विसृजेत.। (अग्निहोत्र) २.५।६ सदा.सुगः.पितुर्.मा.अस्तु.पन्था.इति.पन्थानम्.अवरुह्य.। (अग्निहोत्र) २.५।७ अनुपस्थित.अग्निश्.चेत्.प्रवासम्.आपद्येत.।.इह.एव.सन्.तत्र.सन्तम्.त्वा.अग्ने.हृदा.वाचा.मनसा.वा.बिभर्मि.।.तिरो.मा.सन्तम्.मा.प्रहासीर्.ज्योतिषा.त्वा.वैश्वानरेण.उपतिष्ठत.इति.प्रतिदिशम्.अग्नीन्.उपस्थाय.। (अग्निहोत्र) २.५।८ अप.पन्थाम्.अगन्महि.इति.प्रत्येत्य.। (अग्निहोत्र) २.५।९ समि.पाणिर्.वाग्.यतो.अग्नीन्.ज्वलतः.श्रुत्वा.अभिक्रम्य.आहवनीयम्.ईक्षेत.।.विश्वदानीम्.आभरन्तो.अनातुरेण.मनसा.।.अग्ने.मा.ते.प्रतिवेशा.रिषाम.।.नमस्.ते.अस्तु.मीळ्हुषे.नमस्.त.उपसद्वने.।.अग्ने.शुम्भस्व.तन्वः.सम्.मा.रय्या.सृज.इति.। (अग्निहोत्र) २.५।१० अग्निषु.समिध.उपनिधाय.आहवनीयम्.उपतिष्ठते.।.मम.नाम.तव.च.जात.वेदो.वाससी.इव.विवसानौ.चरावः.।.ते.बिभृवो.दक्षसे.जीवसे.च.यथा.यथम्.नौ.तन्वा.जात.वेद.इति.। (अग्निहोत्र) २.५।११ तत.समिधो.अभ्यादध्यात्.। (अग्निहोत्र) २.५।१२ आहवनीये.अग्नम.विश्व.वेदसम्.अस्मभ्यम्.वसुवित्तमम्.।.अग्ने.संराळ्.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.गार्हपत्ये.अयम्.अग्निर्.गृह.पतिर्.गार्हपत्यः.प्रजाया.वसुवित्तमः.।.अग्ने.गृहपते.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.दक्षिणे.अयम्.अग्निः.पुरीष्यो.रयिमान्.पुष्टि.वर्धनः.। (अग्निहोत्र) २.५।१२ अग्ने.पुरीष्य.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.गार्हपत्य.आहवनीयाव्.ईक्षेत.इमान्.मे.मित्रा.वरुणौ.गृहान्.अजूगुपतम्.युवम्.।.अविनष्टान्.अविहृतान्.पूषा.एनान्.अभ्यारक्षीद्.अस्माकम्.पुनर्.आ.अयनाद्.इति.। (अग्निहोत्र) २.५।१३ यथा.इतम्.प्रत्येत्य.।.परिसमूह्य.उदग्.विहाराद्.उपविश्य.भूर्.भुवः.स्वर्.इति.वाचम्.विसृजेत्.। (अग्निहोत्र) २.५।१४ प्रोष्य.भूयो.दशरात्राच्.चतुर्.गृहीतम्.आज्यम्.जुहुयात्.मनो.ज्योतिर्.जुषताम्.आज्यम्.मे.विच्छिन्नम्.यज्ञम्.सम्.इमम्.दधातु.।.या.इष्टा.उषसो.या.अनिष्टास्.ताः.संतनोमि.हविषा.घृतेन.स्वाहा.इति.। (अग्निहोत्र) २.५।१५ अग्निहोत्र.अहोमे.च.। (अग्निहोत्र) २.५।१६ प्रतिहोमम्.एके.। (अग्निहोत्र) २.५।१७ गृहान्.ईक्षेत.अप्य्.अनाहित.अग्निर्.गृहा.मा.बिभीत.उपमः.स्वस्त्ये.वो.अस्मासु.च.प्रजायध्वम्.मा.च.वो.गोपती.रिषद्.इति.प्रपद्येत.।.गृहान्.अहम्.सुमनसः.प्रपद्ये.वीरघ्नो.वीरवतः.सुवीरान्.।.इराम्.वहन्तो.घृतम्.उक्षमाणास्.तेष्व्.अहम्.सुमनाः.संविशानि.इति.शिवम्.शग्मम्.शम्योः.शम्योर्.इति.त्रिर्.अनुवीक्षमाणः.। (अग्निहोत्र) २.५।१८ विदितम्.अप्य्.अलीकम्.न.तद्.अहर्.ज्ञापयेयुः.। (अग्निहोत्र) २.५।१९ विज्ञायते.अभयम्.वो.अभयम्.एम्.अस्त्व्.इत्य्.एव.उपतिष्ठेत.प्रवसन्.प्रत्येत्य.अहर्.अहर्.वा.इति.। (अग्निहोत्र) २.६।१ अमावास्यायाम्.अपर.अह्णे.पिण्ड.पितृ.यज्ञः.। (पिण्ड.पितृ.यज्ञ) २.६।२ दक्षिण.अग्नेर्.एक.उल्मुकम्.प्राग्.दक्षिणा.प्रणयेद्.ये.रूपाणि.प्रतिमुञ्चमाना.असुराः.सन्तः.स्वधया.चरन्ति.।.परापुरो.निपुरो.ये.भरन्त्य्.अग्निष्.टांल्.लोकात्.प्रणुदात्व्.अस्माद्.इति.। (पिण्ड.पितृ.यज्ञ) २.६।३ सर्व.कर्माणि.ताम्.दिशम्.। (पिण्ड.पितृ.यज्ञ) २.६।४ उपसमाधाय.उभौ.परिस्तीर्य.दक्षिण.अग्नेः.प्राग्.उदक्.प्रत्यग्.उदग्.वा.एक.एकशः.पात्राणि.सादयेच्.चरु.स्थालि.शूर्प.स्फ्य.उलूखल.मुसल.स्रुव.ध्रुव.कृष्ण.अजिन.सकृद्.आच्छिन्न.इध्म.मेक्षण.कमण्डलून्.। (पिण्ड.पितृ.यज्ञ) २.६।५ दक्षिणतो.अग्निष्ठम्.आरुह्य.चरु.स्थालीम्.व्रीहीणाम्.पूर्णाम्.निमृजेत्.। (पिण्ड.पितृ.यज्ञ) २.६।६ परिशन्नान्.निदध्यात्.। (पिण्ड.पितृ.यज्ञ) २.६।७ कृष्ण.अजिन.उलूखलम्.कृत्वा.इतरान्.पत्न्य्.अवहन्याद्.अविवेचम्.। (पिण्ड.पितृ.यज्ञ) २.६।८ अवहतान्त्.सकृत्.प्रक्षाल्य.दक्षिण.अग्नौ.श्रपयेत्.। (पिण्ड.पितृ.यज्ञ) २.६।९ अर्वाग्.अतिप्रणीतात्.स्फ्येन.लेखाम्.उल्लिखेद्.अपहता.असुरा.रक्षांसि.वेदिषद.इति.। (पिण्ड.पितृ.यज्ञ) २.६।१० ताम्.अभ्युक्ष्य.सकृद्.आच्छिन्नैर्.अवस्तीर्य.आसादयेद्.अभिघार्य.स्थाली.पाकम्.आज्यम्.सर्पिर्.अनुत्पूतम्.नव.नीतम्.वा.उत्पूतम्.ध्रुवायाम्.आज्यम्.कृत्वा.दक्षिणतः.। (पिण्ड.पितृ.यज्ञ) २.६।११ आञ्जन.अभ्यञ्जन.कशिपु.उपबर्हणानि.। (पिण्ड.पितृ.यज्ञ) २.६।१२ प्राचीन.आवीती.इध्मम्.उपसमाधाय.मेक्षणेन.आदाय.अवदान.सम्पदा.जुहुयात्.सोमाय.पितृमते.स्वधा.नमो.अग्नये.कव्य.वाहनाय.स्वधा.नम.इति.। (पिण्ड.पितृ.यज्ञ) २.६।१३ स्वाहा.कारेण.वा.अग्निम्.पूर्वम्.यज्ञ.उपवीती.। (पिण्ड.पितृ.यज्ञ) २.६।१४ मेक्षणम्.अनुप्रहृत्य.प्राचीन.आवीती.लेखाम्.त्रिर्.उदकेन.उपनयेत्.शुन्धन्ताम्.पितरः.शुन्धन्ताम्.पितामहाः.शुन्धन्ताम्.प्रपितामहा.इति.। (पिण्ड.पितृ.यज्ञ) २.६।१५ तस्याम्.पिण्डान्.निपृणीयात्.पराचीन.पाणिः.पित्रे.पितामहाय.प्रपितामहाय.एतत्.ते.असौ.ये.च.त्वाम्.अत्र.अन्व्.इति.। (पिण्ड.पितृ.यज्ञ) २.६।१६ तस्मै.तस्मै.य.एषाम्.प्रेताः.स्युर्.इति.गाणगारिः.प्रत्यक्षम्.इतरान्.अर्चयेत्.तद्.अर्थत्वात्.। (पिण्ड.पितृ.यज्ञ) २.६।१७ सर्वेभ्य.एव.निपृणीयाद्.इति.तैल्वलिः.क्रिया.गुणत्वात्.। (पिण्ड.पितृ.यज्ञ) २.६।१८ अपि.जीव.अन्त.आ.त्रिभ्यः.प्रेतेभ्य.एव.निपृणीयाद्.इति.गौतमः.क्रिया.ह्य्.अर्थ.कारिता.। (पिण्ड.पितृ.यज्ञ) २.६।१९ उपाय.विशेषो.जीव.मृतानाम्.। (पिण्ड.पितृ.यज्ञ) २.६।२० न.परेभ्यो.अनधिकारात्.।.न.प्रत्यक्षम्.।.न.जीवेभ्यो.निपृणीयात्.। (पिण्ड.पितृ.यज्ञ) २.६।२१ न.जीव.अन्तर्हितेभ्यः.। (पिण्ड.पितृ.यज्ञ) २.६।२२ जुहुयाज्.जीवेभ्यः.। (पिण्ड.पितृ.यज्ञ) २.६।२३ सर्व.हुतम्.सर्व.जीविनः.। (पिण्ड.पितृ.यज्ञ) २.६।२४ नामान्य्.अविद्वांस्.तत.पितामह.प्रपितामह.इति.। (पिण्ड.पितृ.यज्ञ) २.७।१ निपृतान्.अनुमन्त्रयेत.अत्र.पितरो.मादयध्वम्.यथा.भागम्.आवृषायध्वम्.इति.। (पिण्ड.पितृ.यज्ञ) २.७।२ सव्य.आवृद्.उदन्न्.आवृत्य.यथा.शक्त्य्.अप्राणन्न्.आसित्वा.अभिपर्यावृत्त्य.अमीमदन्त.पितरो.यथा.भागम्.आवृषायीषत.इति.। (पिण्ड.पितृ.यज्ञ) २.७।३ चरोः.प्राण.भक्षम्.भक्षयेत्.। (पिण्ड.पितृ.यज्ञ) २.७।४ नित्यम्.निनयनम्.। (पिण्ड.पितृ.यज्ञ) २.७।५ असाव्.अभ्यङ्क्ष्व.असाव्.अङ्क्ष्व.इति.पिण्डेष्व्.अभ्यञ्जन.अञ्जने.। (पिण्ड.पितृ.यज्ञ) २.७।६ वासो.दद्याद्.दशाम्.ऊर्णा.स्तुका.वा.पञ्चाशद्.वर्षताया.ऊर्ध्वम्.स्वम्.लोम.एतद्.वः.पितरो.वासो.मा.नो.अतो.अन्यत्.पितरो.युङ्ग्ध्वम्.(.युन्ध्वम्.).इति.। (पिण्ड.पितृ.यज्ञ) २.७।७ अथ.एनान्.उपतिष्ठेत.नमो.वः.पितर.इषे.नमो.वः.पितर.ऊर्जे.नमो.वः.पितरः.शुष्माय.नमो.वः.पितरो.अघोराय.नमो.वः.पितरो.जीवाय.नमो.वः.पितरो.रसाय.।.स्वधा.वः.पितरो.नमो.वः.पितरो.नम.एता.युष्माकम्.पितर.इमा.अस्माकम्.जीवा.वो.जीवन्त.इह.सन्तः.स्याम.। (पिण्ड.पितृ.यज्ञ) २.७।८ नमो.अन्वाहुवामह.इति.च.तिसृभिः.। (पिण्ड.पितृ.यज्ञ) २.७।९ अथ.एनान्.प्रवाहयेत्.परेतन.पितरः.सोम्यासो.ग्म्भीरेभिः.पथिभिः.पूर्विणेभिः.।.दत्ताय.अस्मभ्यम्.द्रविणे.ह.भद्रम्.रयिम्.च.नः.सर्व.वीरम्.नियच्छत.इति.। (पिण्ड.पितृ.यज्ञ) २.७।१० अग्निम्.प्रत्येत्याद्.अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इति.। (पिण्ड.पितृ.यज्ञ) २.७।११ गार्हपत्यम्.यद्.अन्तरिक्षम्.पृथिवीम्.उत.द्याम्.यन्.मातरम्.पितरम्.जिहिंसिम.।.अग्निर्.मा.तस्माद्.एनसो.गार्हपत्यः.प्रमुञ्चतु.करोतु.माम्.अनेनसम्.इति.। (पिण्ड.पितृ.यज्ञ) २.७।१२ वीरम्.मे.दत्त.पितर.इति.पिण्डानाम्.मध्यमम्.। (पिण्ड.पितृ.यज्ञ) २.७।१३ पत्नीम्.प्राशयेद्.आधत्त.पितरो.गर्भम्.कुमारम्.पुष्कर.स्रजम्.।.यथा.अयम्.अरपा.असद्.इति.। (पिण्ड.पितृ.यज्ञ) २.७।१४ अप्स्व्.इतरौ.। (पिण्ड.पितृ.यज्ञ) २.७।१५ अतिप्रणीते.वा.। (पिण्ड.पितृ.यज्ञ) २.७।१६ यथा.वा.आग्नतुर्.अन्न.काम्या.भावः.स.प्राश्नीयात्.। (पिण्ड.पितृ.यज्ञ) २.७।१७ महा.रोगेण.वा.अभितप्तः.प्राश्नीयाद्.अन्यतराम्.गतिम्.गच्छति.। (पिण्ड.पितृ.यज्ञ) २.७।१८ एवम्.अनाहित.अग्निर्.नित्ये.। (पिण्ड.पितृ.यज्ञ) २.७।१९ श्रपयित्वा.अतिप्रणीय.जुहुयात्.। (पिण्ड.पितृ.यज्ञ) २.७।२० द्विवत्.पात्राणाम्.उत्सर्गः.। (पिण्ड.पितृ.यज्ञ) २.७।२१ तृणम्.द्वितीयम्.उद्रिक्ते.। (पिण्ड.पितृ.यज्ञ) २.८।१ दर्श.पूर्ण.मासाव्.आरप्स्यमानो.अन्वारम्भणीयाम्.। (अन्वारम्भणीय) २.८।२ अग्ना.विष्णू.सरस्वती.सरस्वान्.अग्निर्.भगी.। (अन्वारम्भणीय) २.८।३ अग्ना.विष्णू.सजोषसे.मा.वर्धन्तु.वा.अङ्गिरः.।.द्युम्नैर्.वाजेभिर्.आगतम्.।.अग्ना.विष्णू.महि.धाम.प्रियम्.वाम्.वीथो.घृतस्य.गुह्या.जुषाणा.।.दमे.दमे.सुष्टुतिर्.वाम्.इयाना.प्रति.वाम्.जिह्वा.घृतम्.उच्चरण्यत्.।.पावकानः.सरस्वती.पावीरवी.कन्या.चित्रायुः.पीपिवांसम्.सरस्वतो.दिव्यम्.सुपर्णम्.वायसम्.बृहन्तम्.आसवम्.सवितुर्.यथा.स.नो.राधांस्य्.आ.भर.इति.। (अन्वारम्भणीय) २.८।४ आधानाद्.यद्य्.आमयावी.यद्य्.वा.अर्था.व्यथेरन्.पुअर्.आधेय.इष्टिः.। (पुनर्.आध्येय) २.८।५ तस्याम्.प्रयाजा.अनुयाजान्.विभक्तिभिर्.यजेत्.। (पुनर्.आध्येय) २.८।६ समिधः.समिधो.अग्ने.अग्न.आज्यस्य.व्यन्तु.।.तनूनपाद्.अग्निम्.अग्न.आज्यस्य.वेतु.।.इळो.अग्निना.अग्न.आज्यस्य.व्यन्तु.।.बर्हिर्.अग्निर्.अग्न.आज्यस्य.वेत्व्.इति.। (पुनर्.आध्येय) २.८।७ समिधा.अग्निम्.दुवस्यत.एह्य्.ऊ.षु.ब्रवाणि.त.इत्य्.आग्नेयाव्.आज्य.भागौ.। (पुनर्.आध्येय) २.८।८ बुद्धिमद्.इन्दुमन्ताव्.इत्य्.आचक्षते.। (पुनर्.आध्येय) २.८।९ तथा.अनुवृत्तिः.। (पुनर्.आध्येय) २.८।१० इज्या.च.। (पुनर्.आध्येय) २.८।११ नित्यम्.पूर्वम्.अनुब्राह्मणिनः.। (पुनर्.आध्येय) २.८।१२ अग्न.आयूंषि.पवस.इत्य्.उत्तरम्.। (पुनर्.आध्येय) २.८।१३ नित्यस्.तु.उत्तरे.हविः.शब्दः.। (पुनर्.आध्येय) २.८।१४ आग्नेयम्.हविः.।.अधा.ह्य्.अग्ने.क्रतोर्.भद्रस्य.आभिष्.टे.अद्य.गीर्भिर्.गृणन्त.एभिर्.नो.अर्कैर्.अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इति.सम्याज्ये.। .(पुनर्.आध्येय) २.८।१४ देवम्.बर्हिर्.अग्नेर्.वसुवने.वौ.धेयस्य.वेतु.देवो.नराशंसो.अग्नौ.वसुवने.वसु.धेयस्य.वेत्व्.इति.। (पुनर्.आध्येय) २.९।१ आग्रयणम्.व्रीहि.श्यामाक.यवानाम्.। (आग्रयण) २.९।२ सस्यम्.न.अश्नीयाद्.अग्निहोत्रम्.अहुत्वा.। (आग्रयण) २.९।३ यथा.वर्षस्य.तृप्तः.स्याद्.अथ.आग्रयणेन.यजेत.। (आग्रयण) २.९।४ अपि.वा.देवा.आहुस्.तृप्तो.नूनम्.वस्षस्य.आग्रयणेन.हि.यजत.इति.अग्नि.होत्रीम्.वै.नानादैत्वा.(.वा.एनान्.आदैत्वा.).तस्याः.पयसा.जुहुयात्.। (आग्रयण) २.९।५ अपि.वा.क्रिया.यवेषु.। (आग्रयण) २.९।६ इष्टिस्.तु.राज्ञः.। (आग्रयण) २.९।७ सर्वेषाम्.च.एके.। (आग्रयण) २.९।८ श्यामाक.इष्ट्याम्.सौम्यश्.चरुः.। (आग्रयण) २.९।९ सोम.यास्.ते.मयोभुवो.या.ते.धामानि.दिवि.या.पृथिव्याम्.इत्य्.अवान्तरेळाया.नित्यम्.जपम्.उक्त्वा.सव्ये.पाणौ.कृत्वा.इतरेण.अभिमृशेत्.प्रजापतये.त्वा.ग्रहम्.गृह्णामि.मह्यम्.श्रिये.मह्यम्.यशसे.मह्यम्.अन्न.अद्याय.। (आग्रयण) २.९।१० भद्र.अन्नः.श्रेयः.समनैष्ट.देवास्.त्वया.अवसेन.समशीमहि.त्वा.।.स.नो.मयोभूः.पितेव.आविश.इह.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इति.।.प्राश्य.आचम्य.नाभिम्.आलभेत.अमो.असु.प्राण.तद्.ऋतम्.ब्रवीम्य्.अमा.असि.सर्वान्.असि.प्रविष्टः.।.स.मे.जराम्.रोगम्.अपनुद्य.शरीराद्.अमा.म.एधि.मामृधाम.इन्द्र.इति.। (आग्रयण) २.९।११ एतेन.भक्षिणो.भक्षान्.सर्वत्र.नव.भोजने.। (आग्रयण) २.९।१२ अथ.व्रीहि.यवानाम्.धाय्ये.विराजौ.। (आग्रयण) २.९।१३ अग्नि.इन्द्राव्.इन्द्र.अग्नी.वा.विश्वे.देवाः.सोमो.यदि.तत्र.श्यामाको.द्यावा.पृथिवी.। (आग्रयण) २.९।१४ आ.घा.ये.अग्निम्.इन्धते.सुकर्माणः.सुरुचो.देवयन्तो.विश्वे.देवास.आगत.ये.के.च.ज्मा.महिनो.अहिमाया.मही.द्यौः.पृथिवी.च.नः.प्रपूर्वजे.पितरा.नव्यसीभिर्.इति.। (आग्रयण) २.१०।१ अथ.काम्याः.। (Kआम्य.इष्टयह्) २.१०।२ आयुष्.काम.इष्ट्याम्.जीवतुमन्तौ.। (Kआम्य.इष्टयह्) २.१०।३ आ.नो.अग्ने.सुचेतुना.त्वम्.सोम.महे.भगम्.इत्य्.अग्निर्.आयुष्मान्.इन्द्रस्.त्राता.। (Kआम्य.इष्टयह्) २.१०।४ आयुष्.टे.विश्वतो.दधद्.अयम्.अग्निर्.वरेण्यः.।.पुनस्.ते.प्राण.आयातु.परा.यक्ष्मम्.सुवामि.ते.।.आयुर्दा.अग्ने.हविषो.जुषाणो.घृत.प्रतीको.घृत.योनिर्.एधि.।.घृतम्.पीत्वा.मधु.चारु.गव्यम्.पिता.इव.पुत्रम्.अभिरक्षताद्.इमम्.। (Kआम्य.इष्टयह्) २.१०।४ त्रातारम्.इन्द्रम्.अवितारम्.इन्द्रम्.मा.ते.अस्याम्.सहसावन्.परिष्टौ.।.पाहि.नो.अग्ने.पायुभिर्.अजस्रैर्.अग्ने.त्वम्.पारया.नव्यो.अस्मान्.इति.सम्याज्ये.। (Kआम्य.इष्टयह्) २.१०।५ स्वस्त्ययन्याम्.रक्षितवन्तौ.। (Kआम्य.इष्टयह्) २.१०।६ अग्ने.रक्षा.नो.अंहसस्.त्वम्.नः.सोम.विश्वत.इति.। (Kआम्य.इष्टयह्) २.१०।७ अग्निः.स्वस्तिमान्.स्वस्ति.नो.दिवो.अग्ने.पृथिव्या.आरे.अस्मद्.अमतिम्.आरे.अंह.इति.पूर्वयोक्ते.सम्याज्ये.। (Kआम्य.इष्टयह्) २.१०।८ पुत्र.काम.इष्ट्याम्.अग्निः.पुत्री.। (Kआम्य.इष्टयह्) २.१०।९ यस्मै.त्वम्.सुकृते.जात.वेदो.यस्.त्वा.हृदा.कीरिणा.मन्यमानः.।.अग्निस्.तु.विश्रवस्तमम्.इति.द्वे.सम्याज्ये.। (Kआम्य.इष्टयह्) २.१०।१० आग्नेय्या.उत्तरे.। (Kआम्य.इष्टयह्) २.१०।११ नित्ये.मूर्धन्वतः.। (Kआम्य.इष्टयह्)(.अग्निर्.मूर्धा.।.भुवो.यज्ञस्य.) २.१०।१२ तुभ्यम्.ता.अङ्गिरस्तम.अश्याम.तम्.कामम्.अग्ने.तव.इति.कामाय.। (Kआम्य.इष्टयह्) २.१०।१३ वैमृध्या.उत्तरे.। (Kआम्य.इष्टयह्) २.१०।१४ वि.न.इन्द्र.मृधो.जहि.मृगो.न.भीमः.कुचरो.गिरिष्ठाः.।.सद्युत्तिम्.इन्द्र.सच्युतिम्.प्रच्युतिम्.जघन.च्युतिम्.।.प्रनाकाफान.आभर.प्रयप्स्यन्न्.इव.सक्थ्यौ.वि.न.इन्द्र.मृधो.जहि.।.चनीखुदद्.यथासफम्.अभि.नः.सुष्टुतिम्.नय.इति.। (Kआम्य.इष्टयह्)(.जनीखुदद्.) २.१०।१५ इन्द्राय.दात्रे.पुनर्.दात्रे.वा.। (Kआम्य.इष्टयह्) २.१०।१६ यानि.नो.धनानि.क्रुद्धो.जिनासि.मन्युना.।.इन्द्र.अनुविद्धि.नस्.तानि.अनेन.हविषा.पुनः.।.पुनर्.न.इन्द्रो.मघवा.ददातु.धनानि.शक्रो.धनीः.सुराधाः.।.अस्मद्र्यक्.कृणुताम्.याचितो.मनः.श्रुष्टी.न.इन्द्रो.हविषा.मृधाति.इति.। (Kआम्य.इष्टयह्) २.१०।१७ आशानाम्.आशा.पालेभ्यो.वा.। (Kआम्य.इष्टयह्) २.१०।१८ आशानाम्.आशा.पालेभ्यश्.चतुर्भ्यो.अमृतेभ्यः.।.इदम्.भूतस्य.अध्यक्षेभ्यो.विधेम.हविषा.वयम्.।.विश्वा.आशा.मधुना.संसृजामि.अनमीवा.आप.ओषधयः.सन्तु.सर्वाः.।.अयम्.यजमानो.मृधो.व्यस्यत्व्.अगृभीताः.पशवः.सन्तु.सर्व.इति.। (Kआम्य.इष्टयह्) २.१०।१९ लोक.इष्टिः.। (Kआम्य.इष्टयह्) २.१०।२० पृथिव्य्.अन्तरिक्षम्.द्यौर्.इति.देवताः.। (Kआम्य.इष्टयह्) २.१०।२१ पृथिवीम्.मातरम्.महीम्.अन्तरिक्षम्.उपब्रुवे.।.बृहतीम्.ऊतये.दिवम्.।.विश्वम्.बिभर्ति.पृथिवी.अन्तरिक्षम्.विपप्रथे.।.दुहे.द्यौर्.बृहती.पयः.।.वर्म.मे.पृथिवी.मही.अन्तरिक्षम्.स्वस्तये.।.द्यौर्.मे.शर्म.महि.श्रव.इति.तिस्रस्.त्रयाणाम्.। (Kआम्य.इष्टयह्) २.१०।२२ प्रथमे.प्रथमस्य.उत्तमे.मध्यमस्य.। (Kआम्य.इष्टयह्) २.११।१ मित्र.विन्दा.महा.वैराजी.। (Kआम्य.इष्टयह्) २.११।२ अग्निः.सोमो.वरुणो.मित्र.इन्द्रो.बृहस्पतिः.सविता.पूषा.सरस्वती.त्वष्टा.इत्य्.एक.प्रदानाः.। (Kआम्य.इष्टयह्) २.११।३ अग्निः.सोमो.वरुणो.मित्र.इन्द्रो.बृहस्पतिः.सविता.यः.सहस्री.।.पूषा.नो.गोभिर्.अवसा.सरस्वती.त्वष्टा.रूपेण.समनक्तु.यज्ञम्.। (Kआम्य.इष्टयह्) २.११।४ प्रतिलोमम्.आदिश्य.यजद्.ये.यजामहे.त्वष्टारम्.सरस्वतीम्.पूषणम्.सवितारम्.बृहस्पतिम्.इन्द्रम्.मित्रम्.वरुणम्.सोमम्.अग्निम्.त्वष्टा.रूपाणि.दधती.सरस्वती.भगम्.पूषा.सविता.नो.ददातु.।.बृहस्पतिर्.ददद्.इन्द्रः.सहस्रम्.मित्रो.दाता.वरुणः.सोमो.अग्निर्.इति.। (Kआम्य.इष्टयह्) २.११।५ अष्टौ.वैराज.तन्त्राः.। (Kआम्य.इष्टयह्) २.११।६ तासाम्.आद्याः.षळ्.एक.हविषः.। (Kआम्य.इष्टयह्) २.११।७ स्नुषा.श्वशुरीयया.अभिचरन्.यजेत.। (Kआम्य.इष्टयह्) २.११।८ इन्द्रः.सूरो.अतरद्.रजांसि.स्नुषा.सपत्ना.श्वशुरो.अहम्.अस्मि.।.अहम्.शत्रून्.जयामि.जर्हृषाणो.अहम्.वाजम्.जयामि.वाज.सातौ.।.इन्द्रः.सूरः.प्रथमो.विश्व.कर्मा.मरुत्वान्.अस्तु.गणवान्.सुजातैः.।.मम.स्नुषा.श्वशुरस्य.प्रविष्टौ.सपत्ना.वाचम्.मनस.उपासताम्.। (Kआम्य.इष्टयह्) २.११।९ जोष्टो.दमूना.अग्ने.शर्ध.महते.सौभगाय.इति.सम्याज्ये.। (Kआम्य.इष्टयह्) २.११।१० विमतानाम्.सम्मत्य्.अर्थे.संज्ञानी.। (Kआम्य.इष्टयह्) २.११।११ अग्निर्.वसुमान्.सोमो.रुद्रवान्.इन्द्रो.मरुत्वान्.वरुण.आदित्यवान्.इत्य्.एक.प्रदानाः.। (Kआम्य.इष्टयह्) २.११।१२ अग्निः.प्रथमो.वसुभिर्.नो.अव्यात्.सोमो.रुद्रैर्.अभिरक्षतु.त्मना.।.इन्द्रो.मरुद्भिर्.ऋतुथा.कृणोतु.आदित्यैर्.नो.वरुणः.शर्म.यंसत्.।.सम्.अग्निर्.वसुभिर्.नो.अव्यात्.सम्.सोमो.रुद्रियाभिस्.तनूभिः.।.सम्.इन्द्रो.रात.हव्यो.मरुद्भिः.सम्.आदित्यैर्.वरुणो.विश्व.वेदा.इति.। (Kआम्य.इष्टयह्) २.११।१३ ऐन्द्रामारुतीम्.भेद.कामाः.। (Kआम्य.इष्टयह्) २.११।१४ मरुतो.यस्य.हि.क्षये.प्रशर्धाय.मारुताय.स्वभानव.इति.। (Kआम्य.इष्टयह्) २.११।१५ ऐन्द्रीम्.अनूच्य.मारुत्या.यजेन्.मारुतीम्.अनूच्य.ऐन्द्र्या.यजेद्.इन्द्रम्.पूर्वम्.निगमेषु.मरुतो.वा.। (Kआम्य.इष्टयह्) २.११।१६ इन्द्रम्.वा.।.प्रधानाद्.ऊर्ध्वम्.मरुतः.। (Kआम्य.इष्टयह्) २.११।१७ प्रकृत्या.सम्पत्ति.कामाः.संज्ञानीम्.च.। (Kआम्य.इष्टयह्) २.११।१८ ऐन्द्रा.बार्हस्पत्याम्.प्रधृष्यमाणाः.। (Kआम्य.इष्टयह्) २.११।१९ आ.न.इन्द्रा.बृहस्पती.अस्मै.इन्द्रा.बृहस्पती.इति.यद्य्.अपि.इन्द्राय.चोदयेयुः.। (Kआम्य.इष्टयह्) २.१२।१ पवित्र.इष्ट्याम्.। (Kआम्य.इष्टयह्) २.१२।२ अपाम्.इद्म.न्ययनम्.समुद्रस्य.निवेशनम्.।.अन्यन्ते.अस्मत्.तपन्तु.हेतयः.पावको.अस्मभ्यम्.शिवो.भव.।.नमस्.ते.हरसे.शोचिषे.नमस्.ते.अस्त्व्.अर्चिषे.।.अन्यन्ते.अस्मत्.तपन्तु.हेतयः.पावको.अस्मभ्यम्.शिवो.भव.इति.पावकवत्यो.धाय्ये.। (Kआम्य.इष्टयह्) (२ अन्द्थे रेस्तरे नोत्fओउन्दिन् Bई एद्.) २.१२।३ पावकवन्ताव्.आज्य.भागौ.। (Kआम्य.इष्टयह्) २.१२।४ अग्नी.रक्षांसि.सेधति.। (Kआम्य.इष्टयह्) २.१२।५ यो.धारया.पावकया.इति.। (Kआम्य.इष्टयह्) २.१२।६ ऋचौ.याज्ये.। (Kआम्य.इष्टयह्) २.१२।७ यत्.ते.पवित्रम्.अर्चिष्य्.आ.कलशेषु.धावति.इति.। (Kआम्य.इष्टयह्) २.१२।८ पवित्र.इत्य्.एते.। (Kआम्य.इष्टयह्) २.१२।९ अग्निः.पवमानः.सरस्वती.प्रिया.अग्निः.पावकः.सविता.सत्य.प्रसवो.अग्निः.शुचिर्.वायुर्.नियुत्वान्.अग्निर्.व्रत.पतिर्.दधिक्रावा.अग्निर्.वैश्वानरो.विष्णुः.शिपिविष्टः.। (Kआम्य.इष्टयह्) २.१२।१० उत.नः.प्रिय.अप्रियास्व्.इमा.जुह्वाना.युष्मद्.आ.नमोभिः.। (Kआम्य.इष्टयह्) २.१२।११ वायुर्.अग्रेगा.यज्ञप्रीर्.वायो.शुक्रो.अयामि.ते.। (Kआम्य.इष्टयह्) २.१२।१२ दधिक्राव्णो.अकारिषम्.आदधिक्राः.शवसा.पञ्च.कृष्टीः.। (Kआम्य.इष्टयह्) २.१२।१३ जुष्टो.दमूना.अग्ने.शर्ध.महते.सौभगाय.इति.सम्याज्ये.। (Kआम्य.इष्टयह्) २.१२।१४ सा.एषा.संवत्सरम्.अतिप्रवसतः.। (Kआम्य.इष्टयह्) २.१२।१५ शुद्धि.कामो.वा.। (Kआम्य.इष्टयह्) २.१२।१६ तद्.एषा.अभि.यज्ञ.गाथा.गीयते.।.वैश्वानरीम्.व्रातपतीम्.पवित्र.इष्टिम्.तथैव.च.।.ऋतावृधौ.प्रयुञ्जानः.पुनाति.दश.पौरुषम्.इति.। (Kआम्य.इष्टयह्)(.ऋतावृत्तौ.ईण्.ट्EXट्) २.१३।१ वर्ष.काम.इष्टिः.कारीरी.। (Kआम्य.इष्टयह्) २.१३।२ तस्याम्.प्रति.त्यम्.चारुम्.अध्वरम्.ईळे.अग्निम्.स्ववसम्.नमोभिर्.इति.धाय्ये.। (Kआम्य.इष्टयह्) २.१३।३ याः.काश्.च.वर्ष.काम.इष्ट्या.अप्सुमन्तौ.। (Kआम्य.इष्टयह्) २.१३।४ अप्स्व्.अग्ने.सधिष्.टव.अप्सु.मे.सोमो.अब्रवीद्.इति.। (Kआम्य.इष्टयह्) २.१३।५ अग्निर्.धामच्छन्.मरुतः.सूर्यः.। (Kआम्य.इष्टयह्) २.१३।६ तिस्रश्.च.पिण्ड्य.उत्तराः.। (Kआम्य.इष्टयह्) २.१३।७ हिरण्य.केशो.रजसो.विसार.इति.द्वे.त्वम्.त्या.चिद्.अच्युता.धामन्ते.विश्वम्.भुवनम्.अधिश्रितम्.इति.वा.वाश्रेव.विद्युन्.मिमाति.पर्वतश्.चिन्.महि.वृद्धो.बिभाय.सृजन्ति.रश्मिम्.ओजसा.वहिष्ठेभिर्.विहरन्.यासि.तन्तुम्.उदीरयथा.मरुतः.समुद्रतः.प्र.वो.मरुतस्.तविषा.उदन्यव.आयम्.नरः.सुदानवो.ददाशुषे.विद्युन्.महसो.नरो.अश्मदिद्यवः.कृष्णम्.नियानम्.हरयः.सुपर्णा.नियुत्वन्तो.ग्रामजितो.यथा.नरः.। (Kआम्य.इष्टयह्) २.१३।८ अग्ने.बाधस्व.विमृधो.विदुर्.ग्रहा.यम्.त्वा.देवापिः.शुशुचानो.अग्न.इति.सम्याज्ये.।.ऋचो.अनूच्य.यजुर्भिर्.एके.यजन्ति.। (Kआम्य.इष्टयह्) २.१३।९ संस्थितायाम्.सर्वा.दिश.उपतिष्ठेत.अछा.वद.तवसम्.गीर्भिर्.आभिर्.इति.चतसृभिः.प्रत्यृचम्.सूक्तेन.सूक्तेन.वा.। (Kआम्य.इष्टयह्) २.१४।१ अत.ऊर्ध्वम्.इष्ट्य्.अयनानि.। (अयन.इष्टयह्) २.१४।२ सांवत्सरिकाणि.। (अयन.इष्टयह्) २.१४।३ तेषाम्.फाल्गुन्याम्.पौर्णमास्याम्.चैत्र्याम्.वा.प्रयोगः.। (अयन.इष्टयह्) २.१४।४ तुरायणम्.। (अयन.इष्टयह्) २.१४।५ अग्निर्.इन्द्रो.विश्वे.देवा.इति.पृथग्.इष्टयो.अनुसवनम्.अहर्.अहः.। (अयन.इष्टयह्) २.१४।६ एका.वा.त्रि.हविः.। (अयन.इष्टयह्) २.१४।७ दाक्षायण.यज्ञे.द्वे.पौर्णमास्यौ.द्वे.अमावास्ये.यजेत.। (अयन.इष्टयह्) २.१४।८ नित्ये.पूर्वे.यथा.असन्नयतो.अमावास्यायाम्.। (अयन.इष्टयह्) २.१४।९ उत्तरयोर्.ऐन्द्रम्.पौर्णमास्याम्.द्वितीयम्.। (अयन.इष्टयह्) २.१४।१० मैत्रावरुणम्.अमावास्यायाम्.। (अयन.इष्टयह्) २.१४।११ आ.नो.मित्रा.वरुणा.यद्.बंहिष्ठम्.नातिविधे.सुदानू.इति.प्राजापत्य.इळाद्.अधः.। (अयन.इष्टयह्) २.१४।१२ प्रजापते.न.त्वद्.एतान्य्.अन्यस्.तव.इमे.लोकाः.प्रदिशो.दिशश्.च.परावतो.निवत.उद्वतश्.च.।.प्रजापते.विश्वसृज्.जीव.धन्य.इदम्.नो.देव.प्रतिहर्य.हव्यम्.इति.द्यावा.पृथिव्योर्.अयनम्.। (अयन.इष्टयह्) २.१४।१३ पौर्णमासेन.अमावास्याद्.आ.अमावास्येन.आ.अपुर्णमासात्.। (अयन.इष्टयह्) २.१४।१४ असमाम्नातास्व्.अर्थात्.तन्त्र.विकारः.। (गेनेरल्रुलेस्) २.१४।१५ अध्वर्युर्.वा.यथा.स्मरेत्.। (गेनेरल्रुलेस्) २.१४।१६ वैराजम्.त्व्.अग्नि.मन्थने.। (गेनेरल्रुलेस्) २.१४।१७ धाय्ये.त्व्.एव.एके.। (गेनेरल्रुलेस्) २.१४।१८ देवत.लक्षणा.याज्या.अनुवाक्याः.। (गेनेरल्रुलेस्) २.१४।१९ गायत्र्य्.आवती.हूतवत्य्.उपोक्तवती.पुरस्ताल्.लक्षणा.अनुवाक्या.। (गेनेरल्रुलेस्) २.१४।२० त्रिष्टुब्वती.वीतवती.जुष्टवत्य्.उपरिष्टाल्.लक्षणा.याज्या.।.अपि.वा.अन्यस्य.छन्दसः.। (गेनेरल्रुलेस्) २.१४।२१ न.तु.याज्या.ह्रसीयसी.। (गेनेरल्रुलेस्) २.१४।२२ न.उष्णिन्.न.बृहती.। (गेनेरल्रुलेस्) २.१४।२३ क्षाम.नष्ट.हत.दग्धवतीस्.तु.वर्जयेत्.। (गेनेरल्रुलेस्) २.१४।२४ व्यक्ते.तु.दैवते.तथा.एव.। (गेनेरल्रुलेस्) २.१४।२५ लक्षणम्.अपि.वा.अव्यक्ते.। (गेनेरल्रुलेस्) २.१४।२६ अनधिगच्छन्.सर्वशः.। (गेनेरल्रुलेस्) २.१४।२७ अनधिगम.आग्नेयीभ्याम्.। (गेनेरल्रुलेस्) २.१४।२८ व्याहृतिभिर्.वा.। (गेनेरल्रुलेस्) २.१४।२९ देवताम्.आदिश्य.प्रणुयाद्.यजेच्.च.। (गेनेरल्रुलेस्) २.१४।३० नंराभ्याम्.वा.। (गेनेरल्रुलेस्) २.१४।३१ इमम्.आ.शृणुधी.हवम्.यम्.त्वा.गीर्भिर्.हवामहे.।.आ.इदम्.बर्हिर्.निषीद.नः.।.स्तीर्णम्.बर्हिर्.आनुषग्.आसद्.एतद्.उप.इळाना.इह.नो.अद्य.गच्छ.।.अहेळता.मनसा.इदम्.जुषस्व.वीहि.हव्यम्.प्रयतम्.आहुतम्.म.इति.नंरे.। (गेनेरल्रुलेस्) २.१४।३२ आग्नेय्याव्.अनिरुक्ते.। (गेनेरल्रुलेस्) २.१५।१ चातुर्मास्यानि.प्रयोक्ष्यमाणः.पूर्वे.द्युर्.वैश्वानर.पार्जन्याम्.। (Cं गेनेरल्) २.१५।२ वैश्वानरो.अजीजनद्.अग्निर्.नो.नव्यसीम्.मतिम्.।.क्षमया.वृधान.ओजसा.।.पृष्टो.दिवि.पृष्टो.अग्निः.पृथिव्याम्.पर्जन्याय.प्रगायत.प्रवाता.वान्ति.पतयन्ति.विद्युत.इत्य्.अग्न्य्.आधेय.प्रभृत्य्.अन्ता.उपांशु.हविषः.। (Cं गेनेरल्) २.१५।३ सौमिक्यः.। (Cं गेनेरल्) २.१५।४ प्रायश्.चित्तिक्यः.। (Cं गेनेरल्) २.१५।५ अन्वायात्या.एक.कपालाः.। (Cं गेनेरल्) २.१५।६ सर्वत्र.वारुण.वर्जम्.। (Cं गेनेरल्) २.१५।७ सावित्रश्.चातुर्मास्येषु.। (Cं गेनेरल्) २.१५।८ प्रधान.हवींषि.च.एके.। (Cं गेनेरल्) २.१५।९ पित्र्या.उपसदः.सतन्त्राः.। (Cं गेनेरल्) २.१५।१० पौनराधेयिकी.च.प्राग्.उत्तमाद्.अनुयाजात्.। (Cं गेनेरल्) २.१५।११ अपि.वा.सुमन्द्र.तन्त्राः.। (Cं गेनेरल्) २.१५।१२ आगुः.प्रणव.वषट्.कारा.उच्चैः.सर्वत्र.। (Cं गेनेरल्) २.१५।१३ तथा.आग्रयणे.अग्रियम्.। (Cं गेनेरल्) २.१५।१४ आहार्यस्.तु.प्राण.संततः.प्रणवः.पुरोनुवाख्यायाः.। (Cं गेनेरल्) २.१५।१५ तथा.आगुर्.वषट्.कारौ.याज्यायाः.। (Cं गेनेरल्) २.१५।१६ तन्त्र.स्वराण्य्.उपांशोर्.उच्चानि.। (Cं गेनेरल्) २.१५।१७ मन्द्राण्य्.उपांशु.तन्त्राणाम्.। (Cं गेनेरल्) २.१६।१ प्रातर्.वैश्वदेव्याम्.प्रेषितो.अग्नि.मन्थनीया.अन्वाह.पश्चात्.सामिधेनी.स्थानस्य.पद.मात्रे.अवस्थाय.अभिहिंकृत्य.। (Cं वैश्वदेव) २.१६।२ अभि.त्वा.देव.सवितर्.मही.द्यौः.पृथिवी.च.नस्.त्वाम्.अग्ने.पुष्कराद्.अधि.इति.तिसॄणाम्.अर्धर्चम्.शिष्ट्वा.आरमेद्.आ.सम्प्रैषात्.। (Cं वैश्वदेव) २.१६।३ अन्यत्र.अप्य्.अन्तरृचो.अवसाने.अजायमाने.त्व्.एतस्मिन्न्.एव.अवसाने.। (Cं वैश्वदेव) २.१६।४ अग्ने.हंसि.न्य्.अत्रिणम्.इति.सूक्तम्.आवपेत.पुनः.पुनर्.आजन्मनः.। (Cं वैश्वदेव) २.१६।५ जातम्.श्रुत्वा.अनन्तर्रेण.प्रणवेन.शिष्टम्.उपसंतनुयात्.। (Cं वैश्वदेव) २.१६।६ शिष्टेन.उत्तराम्.। (Cं वैश्वदेव) २.१६।७ उत.ब्रुवन्तु.जन्तव.आयम्.हस्तेन.खादिनम्.इत्य्.अर्धर्च.आरमेत्.।.प्र.देवम्.देव.वीतय.इति.द्वे.अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.तम्.अर्जयन्त.सुक्रतुम्.यज्ञेन.यज्ञम्.अयजन्त.देवा.इति.परिदध्यात्.। (Cं वैश्वदेव) २.१६।८ सर्वत्र.उत्तमाम्.परिधानीया.इति.विद्यात्.। (Cं वैश्वदेव) २.१६।९ धाय्ये.विराजौ.नव.प्रयाजाः.प्राग्.उत्तमाच्.चतुर.आवपेत.दुरो.अग्न.आज्यस्य.व्यन्तु.उषासा.नक्ता.अग्न.आज्यस्य.वीताम्.दैव्या.होतारा.अग्न.आज्यस्य.वीताम्.तिस्रो.देवीर्.अग्न.आज्यस्य.व्यन्त्व्.इति.। (Cं वैश्वदेव) २.१६।१० अग्निः.सोमः.सविता.सरस्वती.पूषा.मरुतः.स्वतवसो.विश्वे.देवा.द्यावा.पृथिवी.। (Cं वैश्वदेव) २.१६।११ आ.विश्व.देवम्.सत्पतिम्.वामम्.अद्य.सवितर्.वामम्.उ.श्वः.पूषन्.तव.व्रते.वयम्.शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.इहेह.वः.स्व.तवसः.प्र.चित्रम्.अर्कम्.गृणते.तुराय.इति.। (Cं वैश्वदेव) २.१६।१२ नव.अनुयाजाः.षळ्.ऊर्ध्वम्.प्रथमाद्.देवीर्.द्वारो.वसुवने.वसु.धेयस्य.व्यन्तु.।.देवी.उषासा.नक्ता.वसुवने.वसु.धेयस्य.वीताम्.।.देवी.जोष्ट्री.वसुवने.वसु.धेयस्य.वीताम्.।.देवी.ऊर्जाहुती.वसुवने.वसु.धेयस्य.वीताम्.।.देवा.दैव्या.होतारा.वसुवने.वसु.धेयस्य.वीताम्.।.देवीस्.तिस्रस्.तिस्रो.देवीर्.वसुवने.वसु.धेयस्य.व्यन्त्व्.इति.। (Cं वैश्वदेव) २.१६।१३ अनुयाजानाम्.सूक्त.वाकस्य.शम्यु.वाकस्य.वा.उपरिष्टाद्.वाजिभ्यो.वाजिनम्.अनावाह्य.आदेशम्.। (Cं वैश्वदेव) २.१६।१४ शम्.नो.भवन्तु.वाजिनो.हवेषु.वाजे.वाजे.अवत.वाजिनो.न.इत्य्.ऊर्ध्वज्ञुर्.अनवानम्.याज्याम्.। (Cं वैश्वदेव) २.१६।१५ अग्ने.वीहि..इत्य्.अनुवषट्.कारो.वाजिनस्य.अग्ने.वीहि.इति.वा.।.यत्र.क्व.च.एक.सम्प्रैषे.द्वौ.वषट्.कारौ.समस्ताव्.एव.तत्र.द्विर्.अनुमन्त्रयेत.। (Cं वैश्वदेव) २.१६।१६ नच.आगूर्.उत्तरस्मिन्.। (Cं वैश्वदेव) २.१६।१७ वाजिन.भक्षम्.इळाम्.इव.प्रतिगृह्य.उपहवम्.इच्छेत्.। (Cं वैश्वदेव) २.१६।१८ अध्वर्य.उपह्वयस्व.ब्रह्मन्न्.उपह्वयस्व.अग्नीद्.उपह्वयस्व.इति.। (Cं वैश्वदेव) २.१६।१९ यन्.मे.रेतः.प्रसिच्यते.यद्.वा.मे.अपि.गच्छति.यद्.वा.जायते.पुनः.।.तेन.मा.शिवम्.आविश.तेन.मा.वाजिनम्.कुरु.।.तस्य.ते.वाजि.पीतस्य.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षम्.भक्षयेत्.। (Cं वैश्वदेव) २.१६।२० एवम्.अध्वर्युर्.ब्रह्मा.आग्नीध्रः.। (Cं वैश्वदेव) २.१६।२१ यजमानः.प्रत्यक्षम्.इतरे.च.दीक्षिताः.। (Cं वैश्वदेव) २.१६।२२ पौर्णमासेन.इष्ट्वा.चातुर्मास्य.व्रतान्य्.उपेयात्.। (Cं वैश्वदेव) २.१६।२३ केशान्.निवर्तयीत.। (Cं वैश्वदेव) २.१६।२४ श्मश्रूणि.वापयीत.।.अधः.शयीत.।.मधु.मांस.लवण.स्त्र्य्.अवलेखनानि.वर्जयेत्.। (Cं वैश्वदेव) २.१६।२५ ऋतौ.भार्याम्.उपेयात्.। (Cं वैश्वदेव) २.१६।२६ वापनम्.सर्वेषु.पर्वसु.। (Cं वैश्वदेव) २.१६।२७ आद्य.उत्तमयोर्.वा.। (Cं वैश्वदेव) २.१७।१ पञ्चम्याम्.पौर्णमास्याम्.वरुण.प्रघासैः.। (Cं वरुण.प्रघास) २.१७।२ पश्चाद्.दार्शपौर्णमासिकाया.वेदेर्.उपविश्य.प्रेषितो.अग्नि.प्रणयनीयाः.प्रतिपद्यते.। (Cं वरुण.प्रघास) २.१७।३ प्र.देवम्.देव्या.धिया.इति.तिस्र.इळायास्.त्व्.आप.देव.यम्.अग्ने.विश्वेभिः.स्वनीक.देवैर्.इत्य्.अर्धर्च.आरमेत्.।.आसीनः.प्रथमाम्.अन्वाह.उपांशु.सप्रणवाम्.। (Cं वरुण.प्रघास) २.१७।४ तत्र.स्थानात्.स्थान.संक्रमणे.प्रणवेन.अवसाय.अनुच्छ्वस्य.उत्तराम्.प्रतिपद्यते.। (Cं वरुण.प्रघास) २.१७।५ प्राण.संततम्.भवति.इति.विज्ञायते.। (Cं वरुण.प्रघास) २.१७।६ उत्तरम्.अग्निम्.अनुव्रजन्न्.उत्तराः.। (Cं वरुण.प्रघास) २.१७।७ इमम्.महे.विदथ्याय.शूषम्.अयम्.इह.प्रथमो.धायि.धातृभिर्.इति.तु.राजन्य.वैश्ययोर्.आद्ये.। (Cं वरुण.प्रघास) २.१७।८ पश्चाद्.उत्तरस्या.वेदेर्.अवस्थाय.। (Cं वरुण.प्रघास) २.१७।९ उत्तर.वेदेस्.तु.सोमेषु.। (Cं वरुण.प्रघास) २.१७।१० निहिते.अग्नौ.सीद.होतः.स्व.उ.लोके.चिकित्वान्.नि.होता.होतृ.षदने.विदान.इति.द्वे.परिधाय.तस्मिन्न्.एव.आसन.उपविश्य.भूर्.भुवः.स्वर्.इति.वाचम्.विसृजेत.। (Cं वरुण.प्रघास) २.१७।११ अन्यत्र.अपि.यत्र.अनुब्रुवन्न्.अनुव्रजेत्.। (Cं वरुण.प्रघास) २.१७।१२ तिष्ठत्.सम्प्रैषेषु.तथैव.वाग्.विसर्गः.। (Cं वरुण.प्रघास) २.१७।१३ अग्निमन्थन.आदि.समाना.वैश्वदेव्या.। (Cं वरुण.प्रघास) २.१७।१४ हविषाम्.तु.स्थाने.षष्ठ.प्रभृतीनाम्.इन्द्र.अग्नी.मरुतो.वरुणः.कः.। (Cं वरुण.प्रघास) २.१७।१५ इन्द्र.अग्नी.अवसा.गतम्.श्नथद्.वृत्रम्.उत.सनोति.वाजम्.मरुतो.य्स्य.हि.क्षये.अरा.इवेद्.चरमा.अहेव.इमम्.मे.वरुण.श्रुधि.तत्.त्वा.यामि.ब्रह्मणा.वन्दमानः.कया.नश्.चित्र.आ.भुवद्.हिरण्य.गर्भः.समवर्तन.अग्न.इति.प्रतिप्रस्थाता.वाजिने.तृतीयः.। (Cं वरुण.प्रघास) २.१७।१६ संस्थितायाम्.अवभृथम्.व्रजन्ति.। (Cं वरुण.प्रघास) २.१७।१७ तत्र.अवभृथ.इष्टिः.कृत.अकृता.। (Cं वरुण.प्रघास) २.१७।१८ ताम्.उपरिष्टाद्.व्याख्यास्यामो.द्वयोर्.मासयोर्.ऐन्द्राग्नः.पशुः.। (Cं वरुण.प्रघास) २.१८।१ तथा.ततः.साक.मेधाः.। (Cं साक.मेध) २.१८।२ पूर्वे.द्युस्.तिस्र.इष्टयो.अनुसवनम्.। (Cं साक.मेध) २.१८।३ प्रथमायाम्.अग्निर्.अनीकवान्.।.अनीकवन्तम्.ऊतये.अग्निम्.गीर्भिर्.हवामहे.।.स.नः.पर्षद्.अति.द्विषः.।.सैनानीकेन.सुविदत्रो.अस्मै.इति.उत्तरस्याम्.वृधन्वन्तौ.।.मरुतः.सांतपनाः.।.सांतपना.इदम्.हविर्.यो.नो.मरुतो.अभि.दुर्हृणायुर्.इति.मरुद्भ्यो.गृह.मेध्येभ्य.उत्तरा.आज्य.भाग.प्रथृती.इळा.अन्ता.। (Cं साक.मेध) २.१८।४ गृह.मेधास.आगत.प्रबुध्न्या.व.ईरते.महांसि.इति.। (Cं साक.मेध) २.१८।५ पुष्टिमन्तौ.विराजौ.सम्याज्ये.अनिगदे.। (Cं साक.मेध) २.१८।६ अन्यत्र.अप्य्.अनावाहने.। (Cं साक.मेध) २.१८।७ आवाहने.अपि.पित्र्यायाम्.पशौ.च.। (Cं साक.मेध) २.१८।८ बहु.च.एतस्याम्.रात्र्याम्.अन्नम्.प्रसुवीरन्.। (Cं साक.मेध) २.१८।९ तस्या.विवासे.पौर्णदर्वम्.जुहुयुः.। (Cं साक.मेध) २.१८।१० ऋषभे.रवाणे.। (Cं साक.मेध) २.१८।११ स्तनयित्नौ.वा.। (Cं साक.मेध) २.१८।१२ आग्नीध्रम्.ह.एके.रावयन्ति.ब्रह्म.पुत्रम्.वदन्तः.। (Cं साक.मेध) २.१८।१३ यदि.होतारम्.चोदयेयुस्.तस्य.याज्या.अनुवाक्ये.।.पूर्णा.दर्वि.परापत.सुपूर्णा.पुनर्.आपत.।.वस्नेव.विक्रीणावहा.इषम्.ऊर्जम्.शतक्रतो.।.देहि.मे.ददामि.ते.नि.मे.धेहि.नि.ते.दधे.।.अपाम्.इत्थम्.इव.सम्भरको.अम्बा.ददते.ददद्.इति.। (Cं साक.मेध) २.१८।१४ मरुद्भ्यः.क्रीळिभ्य.उत्तरा.। (Cं साक.मेध) २.१८।१५ उत.ब्रुवन्तु.जन्तवो.अयम्.कृत्नुर्.अगृभीत.इति.परोक्ष.वार्त्रघ्नौ.। (Cं साक.मेध) २.१८।१६ क्रीळम्.वः.शर्धो.मारुतम्.अत्यासो.न.ये.मरुतः.स्वञ्चः.। (Cं साक.मेध) २.१८।१७ जुष्टो.दमूना.अग्ने.शर्ध.महते.सौभागाय.इति.सम्याज्ये.।.वाजिन.अवभृथ.वर्जम्.माहेन्द्र्य्.उक्ता.वरुण.प्रघासैः.। (Cं साक.मेध) २.१८।१८ हविषाम्.तु.सप्तम.आदीनाम्.स्थान.इन्द्रो.वृत्रहा.इन्द्रो.महेन्द्रो.वा.विश्व.कर्मा.। (Cं साक.मेध) २.१८।१९ आ.तू.न.इन्द्र.वृत्रहन्न्.अनु.ते.दायि.मह.इन्द्रियाय.विश्व.कर्मन्.हविषा.वावृधानो.या.ते.धामानि.परमाणि.यावमा.इति.। (Cं साक.मेध) २.१९।१ दक्षिण.अग्नेर्.अग्निम्.अतिप्रणिय.पित्र्या.। (Cं पित्र्या) २.१९।२ सा.शंव्य्.अन्ता.। (Cं पित्र्या) २.१९।३ लुप्त.जपा.होतारम्.अवृथा.वषट्.कार.अनुमन्त्रण.अभिहिंकार.वर्जम्.। (Cं पित्र्या) २.१९।४ तस्याम्.पाञ्चि.कर्माणि.दक्षिणा.। (Cं पित्र्या) २.१९।५ इतराण्य्.तथा.अन्वयम्.। (Cं पित्र्या) २.१९।६ उशन्तस्.त्वा.नि.धीमहि.इत्य्.एताम्.त्रिर्.अनवानन्ताः.सामिधेन्यः.। (Cं पित्र्या) २.१९।७ तासाम्.उत्तमेन.प्रणवेन.आवह.देवान्.पितॄन्.यजमानाय.इति.प्रतिपत्तिः.। (Cं पित्र्या) २.१९।८ अग्निम्.होत्राय.आवह.स्वम्.महिमानम्.आवह.इत्य्.एतस्य.स्थाने.अग्निम्.कव्य.वाहनम्.आवाहयेत्.। (Cं पित्र्या) २.१९।९ उत्तमे.च.एनम्.प्रयाजे.प्राग्.आज्यपेभ्यो.निगमयेत्.। (Cं पित्र्या) २.१९।१० सूक्त.वाके.च.अग्निर्.होत्रेण.इत्य्.एतस्य.स्थाने.। (Cं पित्र्या) २.१९।११ न.इह.प्रादेशः.। (Cं पित्र्या) २.१९।१३ न.मार्जनम्.। (Cं पित्र्या) २.१९।१४ न.सूक्त.वाके.नाम.आदेशः.। (Cं पित्र्या) २.१९।१५ ईक्षितः.सीद.होतर्.इति.वा.उक्त.उपविशेत्.। (Cं पित्र्या) २.१९।१६ जीवातुमन्तौ.सव्य.उत्तर्य्.उपस्थाः.प्राचीन.आवीतिनो.हविर्भिश्.चरन्ति.। (Cं पित्र्या) २.१९।१७ दक्षिण.आग्नीध्र.उत्तरो.अध्वर्युः.।.द्वे.द्वे.अनुवाक्ये.।.अध्यर्थाम्.अनवानम्.। (Cं पित्र्या) २.१९।१८ ओम्.स्वधा.इत्य्.आश्रावणम्.।.अस्तु.स्वधा.इति.प्रत्याश्रावणम्.।.अनुस्वधा.स्वधा.इति.सम्प्रैषः.। (Cं पित्र्या) २.१९।१९ ये.स्वधा.इत्य्.आगुर्.ये.स्वधा.मह.इति.वा.।.स्वधा.नम.इति.वषट्.कारः.। (Cं पित्र्या) २.१९।२० नित्याः.प्लुतयः.। (Cं पित्र्या) २.१९।२१ पितरः.सोमवन्तः.सोमो.वा.पितृमान्.पितरो.बर्हिषदः.पितरो.अग्निष्वात्था.यमः.। (Cं पित्र्या) २.१९।२२ उदीरताम्.अवर.उत्.परासस्.त्वया.हि.नः.पितरः.सोम.पूर्व.उपहूताः.पितरः.सोम्यासस्.त्वम्.सोम.प्रचिकितो.मनीषा.सोमो.धेनुम्.सोमो.अर्वन्तम्.आशुम्.त्वम्.सोम.पितृभिः.संविदानो.बर्हिषदः.पितर.ऊत्य्.अर्वाग्.आहम्.पितॄन्.सुविदत्रान्.अवित्सि.इदम्.पितृभ्यो.नमो.अस्त्व्.अद्य.अग्निष्वत्ताः.पितर.एह.गच्छत.ये.च.इह.पितरो.ये.च.न.इह.ये.अग्नि.दग्धा.ये.अनग्नि.दग्धा.इमम्.यम.प्रस्तरम्.आहि.सीद.इति.द्वे.परेयिवांसम्.प्रवतो.महीर्.अनु.। (Cं पित्र्या) २.१९।२३ वैवस्वताय.चेन्.मध्यमा.याज्या.। (Cं पित्र्या) २.१९।२४ ये.ततृषुर्.देवत्रा.जेहमानास्.त्वद्.अग्ने.काव्या.त्वन्.मनीषाः.सप्रत्नया.सहस्रा.जायमान.इति.। (Cं पित्र्या) २.१९।२५ अग्निः.स्विष्टकृत्.कव्य.वाहनः.। (Cं पित्र्या) २.१९।२६ प्रकृत्या.अत.ऊर्ध्वम्.। (Cं पित्र्या) २.१९।२७ वषट्.कार.क्रियायाम्.च.ऊर्ध्वम्.आज्य.भागाभ्याम्.अन्यन्.मन्त्र.लोपात्.। (Cं पित्र्या) २.१९।२८ एक.एका.च.अनुवाक्या.। (Cं पित्र्या) २.१९।२९ यो.अग्निः.क्रव्य.वाहनस्.त्वम्.अग्न.ईळितो.जात.वेद.इति.सम्याज्ये.। (Cं पित्र्या) २.१९।३० भक्षेषु.प्राण.भक्षान्.भक्षयित्वा.बर्हिष्य्.अनुप्रहरेयुः.संस्थितायाम्.प्राग्.वा.अनुयाजाभ्याम्.दक्षिअ.आवृतो.दक्षिण.अग्निम्.उपतिष्ठन्ते.। (Cं पित्र्या) २.१९।३१ अनावृत्य.अनतिप्रणीत.चर्यायाम्.। (Cं पित्र्या) २.१९।३२ अयाविष्ठाः.जनयन्.कर्वराणि.स.हि.घृणिर्.उरुर्.वराय.गातुः.।.स.प्रत्युदैद्.धरुणम्.मध्वो.अग्रम्.स्वाम्.यत्.तनूम्.तन्वाम्.ऐरयत.इति.। (Cं पित्र्या) २.१९।३३ आवृत्य.त्व्.एव.इतरौ.। (Cं पित्र्या) २.१९।३४ आहवनीयम्.सुसंदृशम्.त्वा.इत्.पङ्क्त्या.। (Cं पित्र्या) २.१९।३५ गार्हपत्यम्.अग्निम्.तम्.मन्य.इत्य्.एकया.ऋचा.न.सूक्तेन.। (Cं पित्र्या) २.१९।३६ अथ.एनम्.अबिह्समायन्ति.मा.प्रमा.मा.अग्ने.त्वम्.न.इति.जपन्तः.। (Cं पित्र्या) २.१९।३७ पूर्वेण.गार्हपत्य.सूक्ते.समाप्य.सव्य.आवृतस्.त्र्यम्बकान्.वर्जन्ति.। (Cं पित्र्या) २.१९।३८ तत्र.अध्वर्यवः.कर्म.अधीयते.। (Cं पित्र्या) २.१९।३९ प्रत्येत्य.आदित्यया.चरन्ति.। (Cं पित्र्या) २.१९।४० पुष्टिमन्तौ.धाय्ये.विराजौ.। (Cं पित्र्या) २.२०।१ पञ्चम्याम्.पौर्णमास्याम्.शुना.सीरीयया.। (Cं शुना.सीरीय) २.२०।२ अर्वाग्.यथा.उपपत्ति.वा.। (Cं शुना.सीरीय) २.२०।३ वाजिन.वर्जम्.समाना.वैश्वदेव्या.।.हविषाम्.तु.स्थाने.षष्ठ.प्रभृतीनाम्.वायुर्.नियुत्वान्.वायुर्.वा.शुना.सीराव्.इन्द्रो.वा.शुना.सीर.इन्द्रो.वा.शुनः.सूर्य.उत्तमः.। (Cं शुना.सीरीय) २.२०।४ आ.वायो.भूष.शुचिपा.उप.नः.प्रयाभिर्.यासि.दाश्वांसम्.अच्छ.स.त्वम्.नो.देव.मनसा.ईशानाय.प्रहुतिम्.यस्.त.आनट्.शुनासीराव्.इमाम्.वाचम्.जुषेथाम्.शुनम्.नः.फाला.विकृषन्तु.भूमिम्.इन्द्र.वयम्.शुना.सीर.मे.अस्मिन्.पक्षे.हवामहे.। (Cं शुना.सीरीय) २.२०।४ स.वाजेषु.प्र.नो.अविषत्.।.अश्वायन्तो.गव्यन्तो.वाजयन्तः.शुनम्.हुवेम.मघवानम्.इन्द्रम्.अश्वायन्तो.गव्यन्तो.वाजयन्तस्.तरणिर्.विश्व.दर्शतश्.चित्रम्.देवानाम्.उद्.अगाद्.अनीकम्.इति.याज्या.अनुवाक्याः.। (Cं शुना.सीरीय) २.२०।५ समाप्य.सोमेन.यजेत.अशक्तौ.पशुना.। (Cं शुना.सीरीय) २.२०।६ चातुर्मास्यानि.वा.पुनश्.चातुर्मास्यानि.वा.पुनः.। (Cं शुना.सीरीय) ३.१।१ पशौ.। (पशु.बन्ध) ३.१।२ इष्टिर्.उभयतो.अन्यतरतो.वा.। (पशु.बन्ध) ३.१।३ आग्नेयी.वा.। (पशु.बन्ध) ३.१।४ आग्नावैष्णवी.वा.। (पशु.बन्ध) ३.१।५ उभौ.वा.। (पशु.बन्ध) ३.१।६ अन्यतरा.पुरस्तात्.। (पशु.बन्ध) ३.१।७ उक्तम्.अग्नि.प्रणयनम्.। (पशु.बन्ध) ३.१।८ पश्चात्.पाशुबन्धिकाया.वेदेर्.उपविश्य.प्रेषितो.यूपाय.आज्यमानाय.अञ्जन्ति.त्वाम्.अध्वरे.देवयन्त.इत्य्.उत्तमेन.वचनेन.अर्धर्च.आरमेत्.। (पशु.बन्ध) ३.१।९ उच्च्रयस्व.वनस्पते.समिद्धस्य.श्रयमाणः.पुरस्ताद्.ऊर्ध्व.ऊ.षु.ण.ऊतय.इति.द्वे.जातो.जायते.सुदिनत्वे.अह्नाम्.इत्य्.अर्धर्च.आरमेत्.।.युवा.सुवासाः.परिवीत.आगाद्.इति.परिदध्यात्.। (पशु.बन्ध) ३.१।१० यत्र.एक.तन्त्रे.बहवः.सपशवो.अन्त्यम्.परिधाय.संस्तुयाद्.अनभिहिंकृत्य.यान्.वो.नरो.देवयन्तो.निमिम्युर्.इति.षड्भिः.। (पशु.बन्ध) ३.१।११ पञ्चभिर्.वा.।.अनभ्यासम्.एके.। (पशु.बन्ध) ३.१।१२ उक्तम्.अग्नि.मन्थनम्.तथा.धाय्ये.कृत.अकृताव्.आज्य.भागौ.।.आवाहने.पशु.देवताभ्यो.वनस्पतिम्.अनन्तरम्.। (पशु.बन्ध) ३.१।१३ सम्मार्गैः.सम्मृज्य.प्रवृत.आहुतीर्.जुहुयात्.। (पशु.बन्ध) ३.१।१४ जुष्टो.वाचे.भूयांसम्.जुष्टो.वाचस्.पतये.देवि.वाक्.।.यद्.वाचो.मधुमत्तमम्.तस्मिन्.मा.धाः.सरस्वत्यै.वाचे.स्वाहा.।.पुनर्.आदाय.पञ्च.विग्राहम्.स्वाहा.वाचे.स्वाहा.वाचस्.पतये.स्वाहा.सरस्वत्यै.स्वाहा.सरस्वते.महोभ्यः.सम्महोभ्यः.स्वाहा.इति.। (पशु.बन्ध) ३.१।१५ सोम.एव.एके.। (पशु.बन्ध) ३.१।१६ प्रशास्तारम्.तीर्थेन.प्रपाद्य.दण्डम्.अस्मै.प्रयच्छेद्.दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.मित्रा.वरुणयोस्.त्वा.बाहुभ्याम्.प्रशास्त्रोः.प्रशिषा.प्रयच्छामि.इति.। (पशु.बन्ध) ३.१।१७ तथा.युक्ताभ्याम्.एव.इतरो.मित्रा.वरुणयोस्.त्वा.बाहुभ्याम्.प्रशास्त्रोः.प्रशिषा.प्रतिगृह्णाम्य्.अवक्रो.विथुरो.भूयासम्.इति.। (पशु.बन्ध) ३.१।१८ प्रतिगृह्य.उत्तरेण.होतारम्.अतिव्रजेद्.दक्षिणेन.दण्डम्.हरेन्.न.च.अनेन.संस्पृशेद्.आत्मानम्.वा.अन्यम्.वा.प्रैष.वचनात्.। (पशु.बन्ध) ३.१।१९ अन्यान्य्.अपि.यज्ञ.अङ्गान्य्.उपयुक्तानि.न.विहारेण.व्यवेयात्.। (पशु.बन्ध) ३.१।२० दक्षिणो.होतृ.षदनात्.प्रह्वो.अवस्थाय.वेद्याम्.दण्डम्.अवष्टभ्य.ब्रूयात्.प्रैषांश्.च.आदेशम्.। (पशु.बन्ध) ३.१।२१ अनुवाक्याम्.च.सप्रैषे.पूर्वाम्.प्रैषात्.। (पशु.बन्ध) ३.१।२२ पर्यग्नि.स्तोक.मनोता.उन्नीयमान.सूक्तानि.च.। (पशु.बन्ध) ३.१।२३ सोम.आसीनो.अन्यत्.। (पशु.बन्ध) ३.२।१ एकादश.प्रयाजाः.। (पशु.बन्ध) ३.२।२ तेषाम्.प्रैषाः.। (पशु.बन्ध) ३.२।३ प्रथमम्.प्रैष.सूक्तम्.।.उक्तम्.द्वितीये.। (पशु.बन्ध)(.भूमिर्.माता.नभः.) ३.२।४ अध्वर्यु.प्रेषितो.मैत्रावरुणः.प्रेष्यति.।.प्रैषैर्.होतारम्.। (पशु.बन्ध) ३.२।५ होता.यजत्य्.आप्रीभिः.प्रैष.लिङ्गाभिः.। (पशु.बन्ध) ३.२।६ समिद्धो.अग्निर्.इति.शुनकानाम्.जुषस्व.नः.समिधम्.इति.वसिष्ठानाम्.।.समिद्धो.अद्य.इति.सर्वेषाम्.। (पशु.बन्ध) ३.२।७ यथ.ऋषि.वा.। (पशु.बन्ध)(.आप्री.षेए.त्र्स्ल्.प्.७६.) ३.२।८ प्राजापत्ये.तु.जामदग्न्यः.सर्वेषाम्.। (पशु.बन्ध) ३.२।९ दश.सूक्तेषु.प्रेषितो.मैत्रावरुणो.अग्निर्.होता.न.इति.तृचम्.पर्यग्नये.अवाह.। (पशु.बन्ध) ३.२।१० अध्रिगवे.प्रेष्य.उपप्रेष्य.होतर्.इति.वा.उक्तो.अजैद्.अग्निर्.असनद्.वाजम्.इति.प्रैषम्.उक्त्वा.अन्तर्.वेदि.दण्डम्.निदधाति.। (पशु.बन्ध) ३.२।११ अध्रिगुम्.होता.ऊहन्न्.अङ्गानि.दैवतम्.पशुम्.इत्.यथा.अर्थम्.। (पशु.बन्ध) ३.२।१२ पुंवन्.मिथुने.। (पशु.बन्ध) ३.२।१३ मेध.पती.। (पशु.बन्ध) ३.२।१४ मेधायाम्.विकल्पः.। (पशु.बन्ध) ३.२।१५ यथा.अर्थम्.ऊर्ध्वम्.अध्रिगोर्.अन्यन्.मिथुनेभ्यः.। (पशु.बन्ध) ३.२।१६ सर्वेषु.यजुर्.निगदेषु.। (पशु.बन्ध) ३.२।१७ प्रकृतौ.समर्थ.निगदेषु.। (पशु.बन्ध) ३.२।१८ प्राकृतास्.त्व्.एव.मन्त्राणाम्.शब्दाः.। (पशु.बन्ध) ३.२।१९ प्रतिनिधिष्व्.अपि.। (पशु.बन्ध) ३.२।२० नाभिर्.उपमा.मेदो.हविर्.इत्य्.अनूह्यानि.। (पशु.बन्ध) ३.३।१ दैव्याः.शमितार.आरभध्वम्.उत.मनुष्या.उपनयत.मेध्याद्.उर.आशासाना.मेध.पतिभ्याम्.मेधम्.।.प्र.अस्मा.अग्निम्.भरत.स्तृणीत.बर्हिर्.अन्व्.एनम्.माता.मन्यताम्.अनु.पिता.अनुब्.भ्राता.सगर्भ्यो.अनु.सखा.सयूथ्यः.। (पशु.बन्ध) ३.३।१ उदीचीनाम्.अस्य.पदो.निधत्तात्.सूर्यम्.चक्षुर्.गमयताद्.वातम्.प्राणम्.अन्ववसृजताद्.अन्तरिक्षम्.असुम्.दिशः.श्रोत्रम्.पृथिवीम्.शरीरम्.। (पशु.बन्ध) ३.३।१ एकधा.अस्य.त्वचम्.आच्छ्यात्.पुरा.नाभ्या.अपि.शसो.वपाम्.उत्खिदताद्.अन्तर्.एव.उष्माणम्.वारयध्वात्.।.श्येनम्.अस्य.वक्षः.कृणुतात्.प्रशसा.बाहू.शला.दोषणी.कश्यपे.वा.अंशाच्छिद्रे.श्रोणी.कवष.ऊरु.स्रेक.पर्णा.अष्ठीवन्ता.षड्.विंशतिर्.अस्य.वङ्क्रयस्.ता.अनुष्ठ्य.उच्च्यावयताद्.आग्रम्.गात्रम्.अस्य.अनूनम्.कृणुतात्.। ३.३।१ ऊवध्य.गोहम्.पार्थिवम्.खनतात्.।.अस्ना.रक्षः.संसृजतात्.।.वनिष्ठुम्.अस्य.मा.राविष्ट.ऊर्कम्.मन्यमाना.नेद्.वस्.तोके.तनये.रविता.रवत्.शमितारः.।.अध्रिगो.शमीध्वम्.सुशमि.शमीध्वम्.शमीध्वम्.अध्रिगो.अपाप.। (पशु.बन्ध) ३.३।२ अस्ना.रक्षः.संसृजतात्.शमितारो.अपाप.इत्य्.उपांशु.। (पशु.बन्ध) ३.३।३ एकधा.षड्.विंशतिर्.इति.द्विर्.द्वि.बहूनाम्.। (पशु.बन्ध) ३.३।४ पुरा.अन्तर्.इति.च.एके.।.अध्रिग्व्.आदि.त्रिर्.उक्त्वा.शमितारो.यद्.अत्र.सुकृतम्.कृणवथ.अस्मासु.तद्.यद्.दुष्कृतम्.अन्यत्र.तद्.इति.जपित्वा.दक्षिण.आवृद्.आवर्तते.। (पशु.बन्ध) ३.३।५ मैत्रावरुणश्.च.। (पशु.बन्ध) ३.३।६ सव्य.आवृत्तौ.ब्रह्म.यजमानौ.।.संज्ञप्ते.पशाव्.आवर्तेरन्.। (पशु.बन्ध) ३.४।१ वपायाम्.श्रप्यमाणायाम्.प्रेषितः.स्तोकेभ्यो.अन्वाह.जुष.सप्रथस्.तम्.इमम्.इमम्.नो.यज्ञम्.इति.। (पशु.बन्ध)(.स्तोकीय..स्तोक.सूक्त.ऋव्३.२१.) ३.४।२ उक्तम्.आदापनम्.स्वाहा.कृतिभ्यः.। (पशु.बन्ध) ३.४।३ होता.यक्षद्.अग्निम्.स्वाहा.आज्यस्य.स्वाहा.मेदस.इति.प्रैष.उत्तमा.आप्री.आज्या.। (पशु.बन्ध) ३.४।४ वपा.पुरोळाशो.हविर्.इति.पशोः.प्रदानानि.। (पशु.बन्ध) ३.४।५ तानि.पृथन्.नाना.देवतेषु.। (पशु.बन्ध) ३.४।६ मनोताम्.च.। (पशु.बन्ध)(.त्वम्.ह्य्.अग्ने.प्रथमो.मनोता. ३.४।७ न.मनोता.आवर्तेत.इत्य्.एके.। (पशु.बन्ध) ३.४।८ तेषाम्.सलिङ्गाः.प्रैषाः.। (पशु.बन्ध) ३.४।९ तेष्व्.अग्नी.षोमयोः.स्थाने.या.या.पशु.देवता.। (पशु.बन्ध) ३.४।१० छागस्य.उस्रो.गौर्.मेषो.अविका.हयो.अश्वो.अन्वादेशे.व्यक्त.चोद्नाम्.। (पशु.बन्ध) ३.४।११ एवम्.वनस्.पति.स्विष्टकृत्.सूक्त.वाक.प्रैषैः.। (पशु.बन्ध) ३.४।१२ प्राजापत्ये.त्व्.अग्निचित्या.सम्युक्ते.वायव्यम्.पशु.पुरोळाशम्.।.एके.वायव्ये.प्राजापत्यम्.तेन.पशु.देवता.वर्धत.इत्य्.आचार्याः.पुरोळाश.तत्.प्रधानत्वात्.। (पशु.बन्ध) ३.४।१३ पुरोळाश.निगमेषु.पुरोळाशवद्.हवींष्य्.आज्य.वर्जम्.येषाम्.तेन.समवत्त.होमः.। (पशु.बन्ध) ३.४।१४ मेधो.रभीयान्.इति.पश्व्.अभिधाने.। (पशु.बन्ध) ३.४।१५ आदद्.घसत्.करज्.जुषताम्.अघद्.अग्रभीद्.अवीवृधत.इति.देवतानाम्.। (पशु.बन्ध) ३.५।१ हुतायाम्.वपयाम्.सब्रह्मकाश्.चात्वाले.मार्जयन्ते.निधाय.दण्डम्.मैत्रवरुणः.। (पशु.बन्ध) ३.५।२ इदम्.आपः.प्रवहत.सुमित्र्या.न.आप.ओषधयः.सन्तु.दुर्मित्र्यास्.तस्मै.सन्तु.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्म.इति.।(पशु.बन्ध) ३.५।३ एतावन्.मार्जनम्.पशौ.। (पशु.बन्ध) ३.५।४ तीर्थेन.निष्क्रम्य.आसीत.आ.पुरोळाश.श्रपणात्.। (पशु.बन्ध) ३.५।५ तेन.चरित्वा.स्विष्टकृता.चरेयुः.। (पशु.बन्ध) ३.५।६ यदि.त्व्.अन्वायात्या.तैर्.अग्रे.चरेयुः.। (पशु.बन्ध) ३.५।७ न.तु.तेषाम्.निगमेष्व्.अनुवृत्तिः.। (पशु.बन्ध) ३.५।८ न.अन्येषाम्.ऊध्वम्.आवाहनाद्.उत्पन्नानाम्.। (पशु.बन्ध) ३.५।१० ऊर्ध्वम्.इळायाः.। (पशु.बन्ध) ३.६।१ मनोतायै.सम्प्रेषितस्.त्वम्.ह्य्.अग्ने.प्रथम.इत्य्.अवाह.। (पशु.बन्ध) ३.६।२ हविषा.चरन्ति.। (पशु.बन्ध) ३.६।३ तत्र.प्रैषे.कतर.एव.अग्नी.षोमाव्.एवम्.इत्य्.ऐतरेयिणः.। (पशु.बन्ध) ३.६।४ अन्यत्र.द्वि.द्वेअतान्.मैत्रा.वरुण.देवते.च.। (पशु.बन्ध) ३.६।५ तथा.दृष्टत्वात्.। (पशु.बन्ध) ३.६।६ प्रकृत्या.गाणगारिः.। (पशु.बन्ध) ३.६।७ उत्पन्नानाम्.स्मृत.आम्नाये.अनर्थ.भेदे.निरर्थो.विकारः.। (पशु.बन्ध) ३.६।८ याज्याया.अन्तर.अर्धर्चौ.वसा.होम.आरमेत्.। (पशु.बन्ध) ३.६।९ वनस्पतिना.चरन्ति.।.प्रैषम्.अभितो.याज्या.अनुवाक्ये.। (पशु.बन्ध) ३.६।१० यत्र.अग्नेर्.आज्यस्य.हविषि.इत्य्.अत्र.आज्य.भागौ.। (पशु.बन्ध) ३.६।११ अयाळ्.अग्निर्.अग्नेर्.आज्यस्य.हविष.इति.स्विष्टकृति.।.इळाम्.उपहूय.अनुयाजैश्.चरन्ति.। (पशु.बन्ध) ३.६।१२ तेषाम्.प्रैषास्.तृतीयम्.प्रैष.सूक्तम्.एकादश.इह.। (पशु.बन्ध) ३.६।१३ प्राग्.उत्तमा.द्वाव्.आवपेत.।.देवो.वनस्पतिर्.वसुवने.वसु.धेयस्य.वेतु.।.देवम्.बर्हिर्.वारितीनाम्.वसुवने.वसु.धेयस्य.वेत्व्.इति.। (पशु.बन्ध) ३.६।१४ अनवानम्.प्रेष्यति.।.अनवानम्.यजति.। (पशु.बन्ध) ३.६।१५ उक्क्तम्.उत्तमे.। (पशु.बन्ध) ३.६।१६ सूक्त.वाक.प्रैषे.पूर्वस्मिन्न्.निगमे.गृह्णन्न्.इत्य्.अत्र.आज्य.भागौ.। (पशु.बन्ध) ३.६।१७ बध्नन्न्.अमुष्मा.अमुम्.बध्नन्न्.अमुष्मा.अमुम्.इति.पशूंश्.च.देवताश्.च.। (पशु.बन्ध) ३.६।१८ देवताश्.च.एव.एक.पशुकाः.। (पशु.बन्ध) ३.६।१९ पशूंश्.च.एव.एक.देवतान्.। (पशु.बन्ध) ३.६।२० उत्तर.आज्येन.इत्य्.आज्य.भागौ.।.अमुष्मा.अमुना.इति.पूर्वेण.उक्तम्.। (पशु.बन्ध) ३.६।२१ समाप्य.प्रैषम्.अग्नौ.दण्डम्.अनुप्रहरेद्.अनवभृथे.। (पशु.बन्ध) ३.६।२२ अवभृथे.अन्यत्र.। (पशु.बन्ध) ३.६।२३ कृत.अकृतम्.वेद.स्तरणम्.।.तीर्थेन.निष्क्रम्य.अग्नि.पशु.केतनान्य्.अव्यवयन्तो.हृदय.शूलम्.उपोयमानम्.अनुमन्त्रयेरन्.शुग्.असि.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तम्.अभिशोच.इति.। (पशु.बन्ध) ३.६।२४ तस्य.उपरिष्टाद्.अप.स्पृशन्ति.।.द्वीपे.राज्ञो.वरुणस्य.गृहो.मितो.हिरण्ययः.।.स.नो.धृत.व्रतो.राजा.धाम्नो.धाम्न.इह.मुञ्चतु.।.धाम्नो.धाम्नो.राजन्न्.इतो.वरुण.नो.मुञ्च.। ३.६।२४ यद्.आपो.अघ्न्या.इति.वरुण.इति.शपामहे.ततो.वरुण.नो.मुञ्च.।.मयि.वा.आपो.मा.ओषधीर्.हिंसीर्.अतो.अविश्व.व्यचा.अभूस्.त्वा.इतो.वरुण.नो.मुञ्च.।.सुमित्र्या.न.आप.ओषधयः.सन्त्व्.इति.च.। (पशु.बन्ध) ३.६।२५ अस्पृष्ट्वा.अनवेक्षमाणा.असंस्पृशन्तः.प्रत्यायन्तः.समिधः.कुर्वते.तिस्रस्.तिस्र.एक.एकः.। (पशु.बन्ध) ३.६।२६ अग्नेः.समिद्.असि.तेजो.असि.तेजो.मे.देहि.इति.प्रथमाम्.।.एधो.अस्य्.एधिषीमहि.इति.द्वितीयाम्.।.समिद्.असि.समेधिषीमहि.इति.तृतीयाम्.। (पशु.बन्ध) ३.६।२७ एत्य.उपतिष्ठन्त.आपो.अद्य.अन्वाचरिषाम्.इति.।.ततः.समिधो.अभ्यादधति.यथा.गृहीतम्.अङ्गेः.समिद्.इति.तेजो.असि.तेजो.मे.अधाः.स्वाहा.।.सोमस्य.समिद्.इति.दुरिष्टेर्.मा.पहै.स्वाहा.।.पितॄणाम्.समिद्.असि.मृत्योर्.मा.पाहि.स्वाहा.इति.। (पशु.बन्ध) ३.६।२८ ततः.संस्था.जप.इति.पशु.तन्त्रम्.। (पशु.बन्ध) ३.७।१ प्रदानानाम्.उक्ताः.प्रैषाः.। (पशु.बन्ध) ३.७।२ तेषाम्.याज्या.अनुवाक्याः.। (पशु.बन्ध) ३.७।३ सर्वेषाम्.अग्रे.अग्रे.अनुवाक्यास्.ततो.याज्याः.। (पशु.बन्ध) ३.७।४ दैवतेन.पशु.नानात्वम्.। (पशु.बन्ध) ३.७।५ अग्ने.नय.सुपथा.राये.अस्मान्.इति.द्वे.पाहि.नो.अग्ने.पायुभिर्.अजस्रैः.पर्.वः.शुक्राय.भानवे.भरध्वम्.यथा.विप्रस्य.मनुषो.हविर्भिः.प्रकारवो.मनना.वाच्यमानाः.। (पशु.बन्ध) ३.७।६ एका.चेतत्.सरस्वती.नदीनाम्.उत.स्या.नः.सरस्वती.जुषाणा.सरस्वत्य्.अभि.नो.नेषिवस्यः.प्रक्षोदसा.धायसा.सस्र.एषा.पावी.रवी.कन्या.चित्र.आयुर्.यस्.ते.स्तनः.शशयो.यो.मयोभूः.। (पशु.बन्ध) ३.७।७ त्वम्.सोम.प्रचिकोतो.मनीषा.इति.द्वे.त्वम्.नः.सोम.विश्वतो.वयुधा.या.ते.धामानि.दिवि.य.पृथिव्याम्.अषाळ्हम्.युत्सु.पृतनासु.पप्रिम्.या.ते.धामानि.हविषा.यजन्ति.। (पशु.बन्ध) ३.७।८ यास्.ते.पूषन्.नावोअन्तः.समुद्र.इति.द्वे.पूषा.इमा.आशा.अनुवेद.सर्वाः.शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यत्.प्र.पथे.पथाम्.अजनिष्ट.पूषा.पथस्.पथः.परि.पतिम्.वचस्या.। (पशु.बन्ध) ३.७।९ बृहस्पते.या.परमा.परावद्.इति.द्वे.बृहस्पते.अतियद्.अर्यो.अर्हात्.तम्.ऋत्विया.उप.वाचः.सचन्ते.सम्यंस्तुभो.अवनयो.नयन्त्य्.एव.अपित्रे.विश्व.देवाय.वृष्णे.। (पशु.बन्ध) ३.७।१० विश्वे.अद्य.मरुतो.विश्व.ऊत्यानो.देवानाम्.उपवेतु.शंस.आ.नो.विश्व.आस्क्रागमन्तु.देवा.विश्वे.देवाः.शृणुत.इमम्.हवम्.मे.ये.के.च.ज्या.महिनो.अहिमाया.अग्ने.याहि.दूत्यम्.मा.अरिषण्यः.। (पशु.बन्ध) ३.७।११ इन्द्रम्.नरो.नेमधिता.हवन्त.इति.तिस्र.उरुम्.नो.लोकम्.अनुनेषि.विद्वान्.प्रससाहिषे.पुरु.हूत.शत्रून्.स्वस्तये.वाजिभिश्.च.प्रणेतः.। (पशु.बन्ध) ३.७।१२ शुची.वो.हव्या.मरुतः.शुचीनाम्.नू.ष्ठिरम्.मरुतो.वीरवन्तमा.वो.होता.जोहवीति.सत्तः.प्र.चित्रम्.अर्कम्.गृणते.तुराय.अरा.इव.इद्.अचरमा.अहेव.या.वः.शर्म.शशमानाय.। (पशु.बन्ध) ३.७।१३ आ.वृत्रहणा.वृत्रहभिः.शुष्मैर्.आभरतम्.शिक्षतम्.वर्ज.बाहू.उभा.वाम्.इन्द्र.अग्नी.आहुवध्यै.शुचिम्.नु.स्तोमम्.नव.जातम्.अद्य.गीर्भिर्.विप्रः.प्रमतिम्.इच्छमानः.प्रचकर्षणिभ्यः.पृतना.हवेषु.। (पशु.बन्ध) ३.७।१४ या.देवो.यातु.सविता.सुरत्नः.सघानो.देवः.सविता.सहाव.इति.द्वे.उदीरय.कवितमम्.कवीनाम्.भगम्.धियम्.वाजयन्तः.पुरन्धिम्.इति.द्वे.। (पशु.बन्ध) ३.७।१५ अव.सिन्धुम्.वरुणो.द्यौर्.इव.स्थाद्.अयम्.सु.तुभ्यम्.वरुण.स्वधाव.एवा.वन्दस्व.वरुणम्.बृहन्तम्.तत्.त्वा.यामि.ब्रह्मणा.वन्दमान.इति.द्वे.अस्तभ्नाद्.द्याम्.असुरो.विश्व.वेदा.इत्य्.ऐकादशिनः.। (पशु.बन्ध) ३.८।१ अग्नीषोमाव्.इमम्.सु.मे.युवम्.एतानि.दिवि.रोचनानि.इति.तृचाव्.।.आवाम्.मित्रा.वरुणा.हव्य.जुष्टिम्.आयातम्.मित्रा.वरुणा.सुशस्त्या.आ.नो.मित्रा.वरुणा.हव्य.जुष्टिम्.युव.वस्त्राणि.पीवसा.वसाथे.प्र.बाहवा.सिसृतम्.जीव.सेनो.यद्.बन्हिष्ठम्.न.अतिविधे.सुदानू.। (पशु.बन्ध) ३.८।१ हिरण्य.गर्भः.समवर्तत.अग्र.इति.षट्.प्राजापत्याश्.चित्रम्.देवानाम्.उदगाद्.अनीकम्.इति.पञ्च.शम्.नो.भव.चक्षसा.शम्.नो.अह्ना.आ.वायो.भूष.शुचिपा.उप.नः.प्र.याभिर्.यासि.दाश्वांसम्.अच्छा.नो.नियुद्द्भिः.शतिनीभिर्.अध्वरम्.पीवो.अन्नान्.रयिवृधः.सुमेधा.राये.अनु.यम्.जज्ञतू.रोदसी.मे.प्र.वायुम्.अच्छा.बृहती.मनीष.। (पशु.बन्ध) ३.८।१ तव.वाय.वृतस्य.ते.त्वम.हि.सुप्सरस्तमम्.इति.द्वे.कुविद्.अङ्ग.नमसा.ये.वृधास.ईशानाय.प्र.हुतिम्.यस्.त.आनट्.प्र.वो.वायुम्.रथयुजम्.कृणुध्वम्.।.उत.त्वाम्.अदिते.मह्य्.अनेहो.न.उरु.व्रजे.अदितिर्.ह्य्.अजनिष्ट.सुत्राणाम.पृथिवीम्.द्याम्.अनेहसम्.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.। (पशु.बन्ध) ३.८।१ न.ते.विष्णो.जायमानो.न.जातस्.त्वम्.विष्णो.सुमतिम्.विश्व.जन्याम्.विचक्रमे.पृथिवीम्.एष.एतान्.त्रिर्.देवः.पृथिवीम्.एष.एताम्.परो.मात्रया.तन्वा.वृधान.इरावती.धेनुमती.हि.भूतम्.। (पशु.बन्ध) ३.८।१ विश्व.कर्मन्.हविषा.वावृधान.इति.द्वे.विश्व.कर्मा.विमना.आ.द्.विहायाः.किंस्विद्.आसीद्.अधिष्ठानम्.यो.नः.पिता.जनिता.यो.विधाता.या.ते.धामानि.परमाणि.यवम्.। (पशु.बन्ध) ३.८।१ आ.य.इमे.द्यावा.पृथिवी.जनित्री.तन्.नस्.तुरीयम्.अथ.पोषयित्नु.देवस्.त्वष्टा.सविता.विश्व.रूपो.देव.त्वष्टर्य्.यद्.ध.चारुत्वम्.आनट्.पिशङ्ग.रूपः.सुभरो.वयोधाः.प्रथमभाजम्.यशसम्.वयोधाम्.। (पशु.बन्ध) ३.८।१ सोमा.पूष्णा.जनना.रयीणाम्.इति.सूक्तम्.।.आदित्यानाम्.अवसा.नूतनेन.इमा.गिर.आदित्येभोय्.घृतस्नूस्.त.आदित्यास.उरवो.गभीरा.इमम्.स्तोमम्.सक्रतवो.मे.अद्य.तिस्रो.भूमीर्.धारयन्.त्रींर्.उत.द्यून्.न.दक्षिणा.विचिकितेन.सव्या.। (पशु.बन्ध) ३.८।१ मही.द्यावा.पृथिवी.इह.ज्येष्ठे.ऋतम्.दिवे.तद्.अवोचम्.पृथिव्या.इति.द्वे.प्र.द्वाया.यज्ञैः.पृथिवी.नमोभिर्.इति.द्वे.प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.। (पशु.बन्ध) ३.८।१ मृळा.नो.रुद्रोत.नो.मयस्.कृधि.इति.द्वे.आ.ते.पितर्.मरुताम्.सुम्नम्.एतु.प्र.बभ्रवे.वृषभाय.श्विती.च.इति.तिस्रः.। (पशु.बन्ध) ३.८।१ आ.पश्चातान्.नासत्या.पुरस्ताद्.आ.गोतमा.नासत्या.रथेन.इति.चतस्रो.हिरण्य.त्वन्.मधु.वर्णो.घृतस्नुः.अभि.क्रत्वा.इन्द्र.भूर्.अध.ज्मस्.त्वम्.महान्.इन्द्र.तुभ्यम्.रुक्षाः.सत्राहणम्.दाधृषिम्.तुंरम्.इन्द्रम्.सह.दानुम्.पुरु.हूत.क्षियन्तम्.स्तुत.इन्द्रो.मघवा.यद्.ध.वृत्रा.एव.अवस्व.इन्द्रः.सत्यः.संराड्.। (पशु.बन्ध) ३.८।१ यद्.वाग्.वदन्त्य्.अविचेतनानि.पतङ्गो.वाचम्.मनसा.बिभर्ति.चत्वारि.वाक्.परिमिता.पदानि.यज्ञेन.वाचः.पदवीयम्.आयन्न्.इति.द्वे.देवीम्.वाचम्.अजनयन्त.देवाः.। (पशु.बन्ध) ३.८।१ जनीयन्तो.न्व्.अग्रव.इति.तिस्रो.दिव्यम्.सुपर्णम्.वायसम्.बृहन्तम्.स.वावृधे.नर्यो.योषणासु.यस्य.व्रतम्.पशवो.यन्ति.सर्वे.यस्य.व्रतम्.उपतिष्ठन्त.आपः.।.यस्य.व्रते.पुष्टि.पतिर्.नीष्टस्.तम्.सरस्वन्तम्.अवसे.हुवेम.। (पशु.बन्ध) ३.८।२ इति.पशवः.। (पशु.बन्ध) ३.८।३ सौम्याश्.च.निर्मिताश्.च.। (पशु.बन्ध) ३.८।४ निर्मित.ऐन्द्राग्नः.। (पशु.बन्ध) ३.८।५ षाण्मास्यः.सांवत्सरो.वा.। (पशु.बन्ध) ३.८।६ प्राजापत्य.उपांशु.सावित्र.सौर्य.वैष्णव.वैश्वकर्मणाश्.च.एतेषाम्.तत्र.उपांशु.याज.विकारान्.वक्ष्यामः.। (पशु.बन्ध) ३.८।७ प्रैष.आदिर्.आगुर्.अस्थाने.। (पशु.बन्ध) ३.८।८ आदद्.घसत्.करद्.इति.च.एतानि.यथा.स्थानम्.उपांशु.। (पशु.बन्ध) ३.९।१ सौत्रामण्याम्.। (सौत्रामणी) ३.९।२ आश्विन.सारस्वत.ऐन्द्राः.पशवः.।.बार्हस्पत्यो.वा.चतुर्थः.।.ऐन्द्रा.सावित्र.वारुणाः.पशु.पुरोळाशाः.। (सौत्रामणी) ३.९।३ मार्जयित्वा.युवम्.सुरामम्.अश्विना.इति.ग्रहाणाम्.पुरोनुवाक्या.।.होता.यक्षद्.अश्विना.सरस्वतीम्.इन्द्रम्.सुत्रामाणम्.सुराम्णाम्.जुषन्ताम्.व्यन्तु.पिबन्तु.मदन्तु.सोमान्.सुराम्णो.होतर्.यज.इति.प्रैषः.।.पुत्रम्.इव.पितराव्.अश्विनोभ.इत्.याज्या.। (सौत्रामणी) ३.९।४ अग्ने.वीहि.इत्य्.अनुवषट्.कारः.सुरा.सुतस्य.अग्ने.वीहि.इति.वा.।.नाना.हि.वाम्.देव.हितम्.सदस्.कृतम्.मासम्.सृक्षाथाम्.परमे.व्योमनि.।.सुरा.त्वम्.असि.शुष्मिणी.इति.सुराम्.अवेक्ष्य.अधो.बाहू.सोम.एष.इति.सोमम्.। (सौत्रामणी) ३.९।५ यद्.अत्र.रिप्तम्.रसिनः.सुतस्य.यद्.इन्द्रो.अपिवत्.शचीभिः.।.इदम्.तद्.अस्य.मनसा.शिवेन.सोमम्.राजानम्.इह.भक्षयामि.इति.भक्ष.जपः.। (सौत्रामणी) ३.९।६ प्राण.भक्षो.अत्र.। (सौत्रामणी) ३.१०।१ विध्य्.अपराधे.प्रायश्.चित्तिः.। (प्रायश्.चित्तानि) ३.१०।२ शिष्ट.अभावे.प्रतिनिधिः.। (प्रायश्.चित्तानि) ३.१०।३ अन्वाहित.अग्नेः.प्रयाण.उपपत्तौ.पृथग्.अग्नीन्.नयेयुः.। (प्रायश्.चित्तानि) ३.१०।४ तुभ्यम्.ता.अङ्गिरस्तम.इति.वा.आज्य.आहुतिम्.हुत्वा.समारोपयेत्.। (प्रायश्.चित्तानि) ३.१०।५ अयम्.ते.योनिर्.ऋत्विय.इत्य्.अरणी.गार्हपत्ये.प्रतितपेत्.। (प्रायश्.चित्तानि) ३.१०।६ पाणी.वा.या.ते.अग्ने.यज्ञिया.तनूस्.तयेह्य्.आरोह.आत्मा.आत्मानम्.अच्छाअ.वसूनि.कृण्वन्नर्या.पुरूणि.यज्ञो.भूत्वा.यज्ञम्.आसीद.योनिम्.जात.वेदो.भुव.आजायमान.इति.। (प्रायश्.चित्तानि) ३.१०।७ एवम्.अनन्वाहित.अग्निर्.अहुत्वा.। (प्रायश्.चित्तानि) ३.१०।८ यदि.पाण्योर्.अरणी.संस्पृश्य.मन्थयेत्.प्रथ्यवरोह.जात.वेदः.पुनस्.त्वम्.देव्भ्यो.हव्यम्.वह.नः.प्रजान.।.प्रजाम्.पुष्टिम्.रयिम्.अस्मासु.धेह्य्.अथाभव.यजमानाय.शम्योर्.इति.। (प्रायश्.चित्तानि) ३.१०।९ आहवनीयम्.अवदीप्यमानम्.अर्वाक्.शम्या.परासाद्.इदम्.त.एकम्.पर.ऊत.एकम्.इति.संवपेत्.। (प्रायश्.चित्तानि) ३.१०।१० यदि.त्व्.अतीयाद्.यद्य्.अमावास्याम्.पौर्णमासीम्.वा.अतीयाद्.यदि.वा.अन्यस.अग्निषु.यजेत.यदि.वा.अस्य.अन्यो.अग्निषु.यजेत.यदि.वा.अस्य.अन्यो.अग्निर्.अग्नीन्.व्यवेयाद्.यदि.वा.अस्य.अग्नि.होत्र.उपसन्ने.हविषि.वा.निरुप्ते.चक्रीवत्.श्वा.पुरुषो.वा.विहारम्.अन्तरियाद्.यदि.वा.अध्वे.प्रमीयेत.इष्टिः.। (प्रायश्.चित्तानि) ३.१०।११ अग्निः.पथिकृत्.। (प्रायश्.चित्तानि) ३.१०।१२ वेत्था.हि.वेधो.अध्वन.आदेवानाम्.अपि.पन्थाम्.अगन्म.इति.।.अनड्वान्.दक्षिणा.। (प्रायश्.चित्तानि) ३.१०।१३ व्यवाये.त्व्.अनग्निना.प्राग्.इष्टेर्.गाम्.अन्तरेण.अतिक्रमयेत्.। (प्रायश्.चित्तानि) ३.१०।१४ भस्मना.शुनः.पदम्.प्रतिवपेद्.इदम्.विष्णुर्.विचक्रम.इति.। (प्रायश्.चित्तानि) ३.१०।१५ गार्हपत्य.आहवनीयोर्.अन्तरम्.भस्म.राज्य.उदक.राज्या.च.संतनुयात्.तन्तुम्.तन्वन्.रजसो.भानुम्.अन्विहि.इति.। (प्रायश्.चित्तानि) ३.१०।१६ अनुगमयित्वा.च.आहवनीयम्.पुनः.प्रणीय.उपतिष्ठेत.।यद्.अग्ने.पूर्वम्.प्रहितम्.पदम्.हिते.सूर्यस्य.रश्मीन्.अन्वाततान.।.तत्र.रयिष्ठाम्.अनुसम्भवताम्.सम्.नः.सृज.सुमत्या.वाजवत्या.।.त्वम्.अग्ने.सप्रथा.असि.इति.च.। (प्रायश्.चित्तानि) ३.१०।१७ अध्वे.प्रमीतस्य.अभिवान्य.वत्सायाः.पयसा.अग्नि.होत्रम्.तूष्णीम्.सर्व.हुतम्.जुहुयुर्.आ.समवायात्.। (प्रायश्.चित्तानि) ३.१०।१८ यद्य्.आहित.अग्निर्.अपर.पक्षे.प्रमीयेत.आहुतिभिर्.एनम्.पूर्व.पक्षम्.हरेयुः.। (प्रायश्.चित्तानि) ३.१०।१९ हविषाम्.व्यापत्ता.ओळ्हासु.देवतास्व्.आज्येन.इष्टिम्.समाप्य.पुनर्.इज्या.। (प्रायश्.चित्तानि) ३.१०।२० व्यापन्नानि.हवींषि.केश.नख.कीट.पतङ्गैर्.अन्यैर्.वा.बीभत्सैः.। (प्रायश्.चित्तानि) ३.१०।२१ भिन्न.सिक्तानि.च.। (प्रायश्.चित्तानि) ३.१०।२२ अपो.अह्यवहरेयुः.। (प्रायश्.चित्तानि) ३.१०।२३ प्रजापते.न.त्वद्.एतान्य्.अन्य.इति.च.वल्मीक.वपायाम्.वा.साम्नाय्यम्.मध्यमेन.पलाश.पर्णेन.जुहुयात्.। (प्रायश्.चित्तानि) ३.१०।२४ विष्यन्दमानम्.मही.द्यौः.पृथिवी.च.न.इत्य्.अन्तः.परिधि.देशे.निर्वपेयुः.। (प्रायश्.चित्तानि) ३.१०।२५ अन्यतर.अदोषे.व्यासिच्य.प्रचरेयुः.। (प्रायश्.चित्तानि) ३.१०।२६ पुरोळाशम्.वा.तत्.स्थाने.। (प्रायश्.चित्तानि) ३.१०।२७ उभय.दोष.ऐन्द्राग्नम्.पञ्च.शरावम्.ओदनम्.। (प्रायश्.चित्तानि) ३.१०।२८ तयोः.पृथक्.प्रचर्या.। (प्रायश्.चित्तानि) ३.१०।२९ ऐन्द्रम्.एव.इत्य्.एके.। (प्रायश्.चित्तानि) ३.१०।३० वत्सानाम्.धाने.वायवे.यवागूम्.। (प्रायश्.चित्तानि) ३.१०।३१ अग्निहोत्रम्.अधिश्रितम्.स्रवद्.अभिमन्त्रयेत.गर्भम्.स्रवन्तम्.अगदम्.अकर्म.अग्निर्.होता.पृथिव्य्.अन्तरिक्षम्.यतश्चुतद्.अग्नाव्.एव.तन्.न.अभिप्राप्नोति.निरृतिम्.परस्ताद्.इति.। (प्रायश्.चित्तानि) ३.११।१ यस्य.अग्नि.होत्र्य्.उपावसृष्टा.दुह्यमाना.उपविशेत्.ताम्.अभिमन्त्रयेत.।.यस्माद्.भीषा.निषीदसि.ततो.नो.अभयम्.कृधि.।.पशून्.नः.सर्वान्.गोपाय.नमो.रुद्राय.मीळ्हुष.इति। (प्रायश्.चित्तानि) ३.११।२ अथ.एनाम्.उत्थापयेद्.उदस्थाद्.देव्य्.अदितिर्.आयुर्.यज्ञ.पताव्.अधात्.।.इन्द्राय.कृण्वतो.भागम्.मित्राय.वरुणाय.च.इति.। (प्रायश्.चित्तानि) ३.११।३ अथ.अस्या.ऊधसि.च.मुखे.च.उद.पात्रम्.उपोद्गृह्य.दुग्ध्वा.ब्राह्मणम्.पाययेद्.यस्य.अभोक्ष्यन्त्.स्याद्.यावज्.जीवम्.संवत्सरम्.वा.। (प्रायश्.चित्तानि) ३.११।४ वाश्यमानायै.यवसम्.प्रयच्छेत्.सूयवसाद्.भगवती.हि.भूया.इति.। (प्रायश्.चित्तानि) ३.११।५ शोणितम्.दुग्धम्.गार्हपत्ये.संक्षाप्य.अन्येन.जुहुयात्.। (प्रायश्.चित्तानि) ३.११।६ भिन्नम्.सिक्तम्.वा.अभिमन्त्रयेत.।.समुद्रम्.वः.प्रहिणोमि.स्वाम्.योनिम्.अपि.गच्छत.।.अरिष्टा.अस्माकम्.वीरा.मयि.गावः.सन्तु.गोपताव्.इति.। (प्रायश्.चित्तानि) ३.११।७ यस्य.अग्निहोत्र्य्.उपावसृष्टा.दुह्यमाना.स्पन्देत.सा.यत्.तत्र.स्कन्दयेत्.तद्.अभिमृश्य.जपेत्.यद्.अद्य.दुग्धम्.पृथिवीम्.असृप्त.यद्.ओषधीर्.अत्यसृपद्.यद्.आपः.।.पयो.घेषु.पयो.अघ्न्यायाम्.पयो.वत्सेषु.पयो.अस्तु.तन्.मयि.इति.। (प्रायश्.चित्तानि) ३.११।८ तत्र.यत्.प्रशिष्टम्.स्यात्.तेन.जुहुयात्.। (प्रायश्.चित्तानि) ३.११।९ अन्येन.वा.अभ्यानीय.। (प्रायश्.चित्तानि) ३.११।१० एतद्.दोहन.आद्य्.आ.प्राचीन.हरणात्.। (प्रायश्.चित्तानि) ३.११।११ प्रजापतेर्.विश्वभृति.तन्वम्.हुतम्.असि.इति.तत्र.स्कन्न.अभिमर्शनम्.। (प्रायश्.चित्तानि) ३.११।१२ शेषेण.जुहुयात्.। (प्रायश्.चित्तानि) ३.११।१३ पुनर्.उन्नीय.अशेषे.। (प्रायश्.चित्तानि) ३.११।१४ आज्यम्.अशेषे.। (प्रायश्.चित्तानि) ३.११।१५ एतद्.आ.होमात्.। (प्रायश्.चित्तानि) ३.११।१६ वारुणीम्.जपित्वा.वारुण्या.जुहुयात्.। (प्रायश्.चित्तानि) ३.११।१७ अनशनम्.आ.अन्यस्माद्.होम.कालात्.। (प्रायश्.चित्तानि) ३.११।१८ पुनर्.होमम्.च.गाणगारिः.। (प्रायश्.चित्तानि) ३.११।१९ अग्निहोत्रम्.शर.शरायत्.समोष.अमुम्.इति..द्वेष्टारम्.उदाहरेत्.। (प्रायश्.चित्तानि) ३.११।२० विष्यन्दमानम्.मही.द्यौः.पृथिवी.च.न.इत्य्.आहवनीयस्य.भस्म.अन्ते.निनयेत्.। (प्रायश्.चित्तानि) ३.११।२१ साम्नाय्यवद्.बीभत्से.। (प्रायश्.चित्तानि) ३.११।२२ अभिवृष्टे.मित्रो.जनान्.यातयति.ब्रुवाण.इति.समिद्.आधानम्.। (प्रायश्.चित्तानि) ३.११।२३ यत्र.वेत्थ.वनस्पत.इत्य्.उत्तरस्या.आहुत्या.स्कन्दने.। (प्रायश्.चित्तानि) ३.१२।१ प्रदोष.अन्तो.होम.कालः.। (प्रायश्.चित्तानि) ३.१२।२ संगव.अन्तः.प्रातः.। (प्रायश्.चित्तानि) ३.१२।३ तम्.अतिनीय.चतुर्.गृहीतम्.आज्यम्.जुहुयात्.। (प्रायश्.चित्तानि) ३.१२।४ यदि.सायम्.दोषा.वस्तर्.नमः.स्वाहा.इति.।.यदि.प्रातः.प्रातर्.वस्तर्.नमः.स्वाहा.इति.।.अग्निहोत्रम्.उपसाद्य.भूर्.भुवः.स्वर्.इति.जपित्वा.वरम्.दत्त्वा.जुहुयात्.। (प्रायश्.चित्तानि) ३.१२।५ इष्टिश्.च.वारुणी.। (प्रायश्.चित्तानि) ३.१२।६ हुत्वा.प्रातर्.वर.दानम्.। (प्रायश्.चित्तानि) ३.१२।७ अनुगमयित्वा.च.आहवनीयम्.पुनः.प्रणयेद्.इह.एव.क्षेभ्य.एधि.मा.प्रहासीर्.अमुम्.मा.अमुष्यायणम्.।िति.। (प्रायश्.चित्तानि) ३.१२।८ तत.इष्टिर्.मित्रः.सूर्यः.। (प्रायश्.चित्तानि) ३.१२।९ अभि.यो.महिना.दिवम्.प्र.स.मित्रम्.मर्तो.अस्तु.प्रयस्वान्.इति.संस्थितायाम्.पत्न्या.सह.वाग्.यतो.अग्नीन्.ज्वलतो.अहर्.अनश्नन्न्.उपासीत.। (प्रायश्.चित्तानि) ३.१२।१० द्वयोर्.दुग्धेन.वासे.अग्निहोत्रम्.जुहुयात्.। (प्रायश्.चित्तानि) ३.१२।११ अधिश्रिते.अन्यस्मिन्.द्वितीयम्.अवनयेत्.। (प्रायश्.चित्तानि) ३.१२।१२ प्रातर्.इष्टिः.। (प्रायश्.चित्तानि) ३.१२।१३ अग्निर्.व्रतभृत्.। (प्रायश्.चित्तानि) ३.१२।१४ त्वम्.अग्ने.व्रतभृत्.शुचिर्.अग्ने.देवान्.इह.आवह.।.उप.यज्ञम्.हविश्.च.नः.।.व्रतानि.बिभ्रद्.व्रतपा.अदब्धो.यजानो.देवन.अजरः.सुवीरः.।.दधद्.रत्नानि.सुमृलीको.अग्ने.गोपायनो.जीवसे.जात.वेद.इति.। (प्रायश्.चित्तानि) ३.१२।१५ एषा.एव.आर्त्या.अश्रु.पाते.। (प्रायश्.चित्तानि) ३.१२।१६ यद्य्.आहवनीयम्.अप्रणीतम्.अभ्यस्तम्.इयाद्.बहुविद्.ब्राह्मणो.अग्निम्.प्रणयेत्.दर्भैर्.हिरण्ये.अग्रतो.ह्रियमाणे.। (प्रायश्.चित्तानि) ३.१२।१७ अभ्युदिते.चतुर्.गृहीतम्.आज्यम्.रजतम्.च.हिरण्यवद्.अग्रतो.हरेयुः.। (प्रायश्.चित्तानि) ३.१२।१८ अथ.एतद्.आज्यम्.जुहुयात्.पुरस्तात्.प्रत्यन्.मुख.उपविश्य.उषाः.केतुना.जुषताम्.स्वाहा.इति.। (प्रायश्.चित्तानि) ३.१२।१९ काल.अत्ययेन.शेषः.। (प्रायश्.चित्तानि) ३.१२।२० न.त्व्.इह.अग्निर्.अनुगम्यः.। (प्रायश्.चित्तानि) ३.१२।२१ आहवनीये.चेद्.ध्रियमाणे.गार्हपत्यो.अनुगच्छेत्.स्वेभ्य.एनम्.अवक्षामेभ्यो.मन्थेयुर्.अनुगमये.त्व्.इतरम्.। (प्रायश्.चित्तानि) ३.१२।२२ क्षाम.अभावे.भस्मना.अरणी.संस्पृश्य.मन्थयेद्.इतो.जज्ञे.प्रथमम्.एभ्यो.योनिभ्यो.अधि.जात.वेदाः.।.स.गायत्र्या.त्रिष्टुभा.जगत्या.अनुष्टुभा.च.देवेभ्यो.हव्यम्.वह.नः.प्रजानन्न्.इति.। (प्रायश्.चित्तानि) ३.१२।२३ मथित्वा.प्रणीय.आहवनीयम्.उपतिष्ठेत.अग्ने.संराळ्.इषे.राये.रमस्व.सहसे.द्युम्नाय.ऊर्जे.अपत्याय.।.संराळ्.असि.स्वराळ्.असि.साअरस्वतौ.त्वा.उत्सौ.प्रावताम्.अन्नादम्.त्वा.अन्न.पत्याय.आदध.इति.। (प्रायश्.चित्तानि) ३.१२।२४ अत.एव.एके.प्रणयन्त्य्.अन्वाहृत्य.दक्षिणम्.। (प्रायश्.चित्तानि) ३.१२।२५ सह.भस्मानम्.वा.गार्हपत्य.आयतने.निधाय.अथ.प्राञ्चम्.आहवनीयम्.उद्धरेत्.। (प्रायश्.चित्तानि) ३.१२।२६ तत.इष्टिर्.अग्निस्.तपस्वान्.जनद्वान्.पावकवान्.। (प्रायश्.चित्तानि) ३.१२।२७ आयाहि.तपसा.जनेष्व्.अग्ने.पावको.अर्चिषा.।.उप.इमाम्.सुष्टुतिम्.मम.।.आ.नो.याहि.तपसा.जनेष्व्.अग्ने.पावक.दोद्यत्.।.हव्या.देवेषु.नो.दधद्.इति.।.प्रणीते.अनुगते.प्राग्ग्.होमाअद्.इष्टिः.। (प्रायश्.चित्तानि) ३.१२।२८ अग्निर्.ज्योतिष्मान्.वरुणः.। (प्रायश्.चित्तानि) ३.१२।२९ उद्.अग्ने.शुचयस्.तव.अग्ने.बृहन्न्.उषसाम्.ऊर्ध्वो.अस्थाद्.इति.।.सर्वांश्.चेद्.अनुगतान्.आदित्यो.अभ्युदियाद्.वा.अभ्यस्तम्.इयाद्.वा.अग्न्य्.आधेयम्.पुनर्.आधेयम्.। (प्रायश्.चित्तानि) ३.१२।३० समूळ्हेषु.च.अरणी.नाशे.। (प्रायश्.चित्तानि) ३.१३।१ अथ.आग्नेय्य.इष्टयः.। (प्रायश्.चित्तानि) ३.१३।२ व्रत.अतिपत्तौ.व्रत.पतये.। (प्रायश्.चित्तानि) ३.१३।३ साग्नाव्.अग्नि.प्रणयने.अग्निवते.। (प्रायश्.चित्तानि) ३.१३।४ क्षामाय.अगार.दाहे.।.शुचये.संसर्जने.अग्निना.अन्येन.। (प्रायश्.चित्तानि) ३.१३।५ मिथश्.चेद्.विविचये.। (प्रायश्.चित्तानि) ३.१३।६ गार्हपत्य.आहवनीययोर्.वीतये.। (प्रायश्.चित्तानि) ३.१३।७ ग्राम्येण.संवर्गाय.। (प्रायश्.चित्तानि) ३.१३।८ वैद्युते.अप्सुमते.।.वैश्वानराय.विमतानाम्.अन्न.भोजने.। (प्रायश्.चित्तानि) ३.१३।९ एषा.वै.कपाले.नष्टे.अनुद्वासिते.। (प्रायश्.चित्तानि) ३.१३।१० अभ्याश्राविते.वा.। (प्रायश्.चित्तानि) ३.१३।११ सुरभय.एव.यस्मिन्.जीवे.मृत.शब्दः.। (प्रायश्.चित्तानि) ३.१३।१२ त्वम्.अग्ने.व्रतपा.असि.यद्.वो.वयम्.प्रमिनाम.व्रतान्य्.अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.अग्ने.त्वम्.अस्मद्.युयोध्य्.अमीवा.अक्रन्दद्.अग्निस्.तनयन्न्.इव.द्यौर्.वि.ते.विष्वग्.वात.जूतासो.अग्ने.त्वाम्.अग्ने.मानुषीर्.ईळते.विशो.अग्न.आयाहि.वीतये.। (प्रायश्.चित्तानि) ३.१३।१२ यो.अग्निम्.देव.वीतये.कुवित्सु.नो.गविष्टये.मा.नो.अस्मिन्.महा.धने.अप्स्व्.अग्ने.सधिष्टव.यद्.अग्ने.दिविजा.अस्य्.अग्निर्.होता.न्यसीदद्.यजीयान्त्.साध्वीम्.अकर्.देव्.वीतिम्.नो.अद्य.इति.।.यस्य.भार्या.गौर्.वा.यमौ.जनयेद्.इष्टिर्.मरुतः.। (प्रायश्.चित्तानि) ३.१३।१३ साम्नाय्ये.पुरस्ताच्.चन्द्रमस.अभ्युदिते.अग्निर्.दाता.इन्द्रः.प्रदाता.विष्णुः.शिपिविष्टः.। (प्रायश्.चित्तानि) ३.१३।१४ अग्ने.दा.दाशुषे.रयिम्.सयन्ता.विप्र.एषाम्.दीर्घस्.ते.अस्त्व्.अङ्कुशो.भद्रा.ते.हस्ता.सुकृत.उप.पाणी.वषट्.ते.विष्णव्.आस..आकृणोमि.प्र.तत्.ते.अद्य.शिपिविष्ट.नाम.इति.।.अपि.वा.प्रायश्.चित्त.इष्टीनाम्.स्थाने.तस्यै.तस्यै.देवतायै.पूर्ण.आहुतिम्.जुहुयाद्.इति.विज्ञायते.। (प्रायश्.चित्तानि) ३.१३।१५ हविषाम्.स्कन्नम्.अभिमृशेद्.देवान्.जनम्.अगन्.यज्ञस्.तस्य.मा.आशीर्.अवतु.वर्धताम्.।.भूतिर्.घृतेन.मुञ्चतु.यज्ञो.यज्ञ.पतिम्.अन्हसः.।.भू.पतये.स्वाहा.भुवन.पतये.स्वाहा.भूतानाम्.पतये.स्वाहा.।.यज्ञस्य.त्वा.प्रमय.उन्मय.अभिमया.प्रतिमया.द्रप्सश्.चस्कन्द.इति.। (प्रायश्.चित्तानि) ३.१३।१६ आहुतिश्.चेद्.बहिष्.परिध्य्.आघ्नीध्र.एनाम्.जुहुयात्.। (प्रायश्.चित्तानि) ३.१३।१७ हुतवते.पूर्ण.पात्रम्.दद्यात्.। (प्रायश्.चित्तानि) ३.१३।१८ देवते.अनुवाक्ये.याज्ये.वा.विपरिहृत्य.आज्ये.अवदाने.हविषी.वा.यद्.वो.देवा.अतिपातयानि.वाचा.च.प्रयुती.देव.हेळनम्.।.अरायो.अस्मान्.अभिदुच्छुनायते.अन्यत्र.अस्मान्.मरुतस्.तन्.निधेतन.स्वाहा.इत्य्.आज्य.आहुतिम्.हुत्वा.मुख्यम्.धनम्.दद्यात्.। (प्रायश्.चित्तानि) ३.१३।१९ स्थानिनीम्.अनावाह्य.देवताम्.उपोत्थाय.आवाहयेत्.। (प्रायश्.चित्तानि) ३.१३।२० मनसा.इत्य्.एके.।.आज्येन.अस्थानिनीम्.यजेत्.। (प्रायश्.चित्तानि) ३.१४।१ हविषि.दुह्शृते.चतुः.शरावम्.ओदनम्.ब्राह्मणान्.भोजयेत्.। (प्रायश्.चित्तानि) ३.१४।२ क्षामे.शिष्टेन.इष्ट्वा.पुनर्.यजेत.। (प्रायश्.चित्तानि) ३.१४।३ अशेषे.पुनर्.आवृत्तिः.। (प्रायश्.चित्तानि) ३.१४।४ प्राग्.आवाहनाच्.च.दोषे.। (प्रायश्.चित्तानि) ३.१४।५ अप्य्.अत्यन्तम्.गुण.भूतानाम्.। (प्रायश्.चित्तानि) ३.१४।६ प्राक्.स्विष्टकृत.उक्तम्.प्रधान.भूतानाम्.। (प्रायश्.चित्तानि) ३.१४।७ अवदान.दोषे.पुनर्.आयतनाद्.अवदानम्.। (प्रायश्.चित्तानि) ३.१४।८ द्वेष्ट्रे.त्व्.इह.दक्षिणाम्.दद्यात्.। (प्रायश्.चित्तानि) ३.१४।९ दक्षिणा.दान.उर्वराम्.दद्यात्.। (प्रायश्.चित्तानि) ३.१४।१० कपालम्.भिन्नम्.अनप्रवृत्त.कर्म.गायत्र्या.त्वा.शत.अक्षरया.संदधामि.इति.संधाय.अपो.अभ्यवहरेयुर्.अभिन्नो.घर्मो.जीरदानुर्.यत.आर्तस्.तद्.अगन्.पुनः.।.इध्मो.वेदिः.परिधयश्.च.सर्वे.यज्ञस्य.आयुर्.अनुसंतरन्तु.।.त्रयस्.त्रिंशत्.तन्तवो.यान्.वितन्वत.इमम्.यज्ञम्.स्वधया.ये.यजन्ते.।.ते.अभिश्छिद्रम्.प्रतिदध्मो.यजत्र.स्वाहा.यज्ञो.अप्य्.एतु.देवान्.इति.। (प्रायश्.चित्तानि) ३.१४।११ एवम्.अवलीळ्हाभिः.क्षिप्तेषु.। (प्रायश्.चित्तानि) ३.१४।१२ अप.एव.अन्यानि.मृन्मयानि.।.भूमिर्.भूमिम्.अगान्.माता.मातरम्.अप्यगात्.।.भूयास्म.पुत्रैः.पशुभिर्.यो.नो.द्वेष्टि.स.भिद्यताम्.इति.। (प्रायश्.चित्तानि) ३.१४।१३ यदि.पुरोळाशः.स्फुटेद्.वा.उत्पतेत.वा.बर्हिष्य्.एनम्.निधाय.अभिमन्त्रयेत.किम्.उत्पतसि.किम्.उत्प्रोष्ठाः.शान्तेर्.इह.आगहि.।.अघोरो.यज्ञियो.भूत्वा.आसीद.सदनम्.स्वम्.आसीद.सदनम्.स्वम्.इति.।.मा.हिंसीर्.देव.प्रेरित.आज्येन.तेजसा.आज्यस्व.मा.नः.किंचन.रीरिषः.।.याग.क्षेमस्य.शान्त्या.अस्मिन्न्.आसीद.बर्हिषि.इति.। (प्रायश्.चित्तानि) ३.१४।१४ अग्निहोत्राय.काले.अग्नाव्.अजायमाने.अप्य्.अन्यम्.आनीय.जुहुयुः.। (प्रायश्.चित्तानि) ३.१४।१५ पूर्व.अलाभ.उत्तर.उत्तरम्.। (प्रायश्.चित्तानि) ३.१४।१६ ब्राह्मण.आप्य्.अज.कर्ण.दर्भ.स्तम्ब.अप्सु.काष्ठेषु.पृथिव्याम्.। (प्रायश्.चित्तानि) ३.१४।१७ हुत्वा.त्व्.अपि.मन्थनम्.। (प्रायश्.चित्तानि) ३.१४।१८ पाणौ.चेद्.वासे.अनवरोधः.। (प्रायश्.चित्तानि) ३.१४।१९ कर्णे.चेन्.मांस.वर्जनम्.। (प्रायश्.चित्तानि) ३.१४।२० स्तम्बे.चेन्.न.अधिशयीत.। (प्रायश्.चित्तानि) ३.१४।२१ अप्सु.चेद्.अविवेकः.। (प्रायश्.चित्तानि) ३.१४।२२ एतत्.सांवत्सरम्.व्रतम्.यावज्.जीविकम्.वा.। (प्रायश्.चित्तानि) ३.१४।२३ अग्नाव्.अनुगते.अन्तर्.आहुती.।.हिरण्य.उत्तराम्.जुहुयाद्.हिरण्य.उत्तराम्.जुहुयात्.। (प्रायश्.चित्तानि) ४.१।१ दर्श.पूर्ण.मासाभ्याम्.इष्ट्वा.इष्टि.पशु.चातुर्मास्यैर्.अथ.सोमेन.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२ ऊर्ध्वम्.दर्श.पूर्ण.मासाभ्याम्.यथा.उपपत्थ्य्.एके.प्राग्.अपि.सोमेन.एके.। (सोम गेनेरल्सोम.प्रवचन) ४.१।३ तस्य.ऋत्विजः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।४ चत्वारस्.त्रि.पुरुषाः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।५ तस्य.तस्य.उत्तरे.त्रयः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।६ होता.मैत्रावरुणो.अच्छावाको.ग्रावस्तुत्.।.अध्वर्युः.प्रतिप्रस्थाता.नेष्टा.उन्नेता.।.ब्रह्मा.ब्राह्मणाच्छंस्य्.आग्नीध्रः.पोता.।.उद्गाता.प्रस्तोता.प्रतिहर्ता.सुब्रह्मण्य.इति.। (सोम गेनेरल्सोम.प्रवचन) ४.१।७ एते.अहीन.एक.अहैर्.याजयन्ति.। (सोम गेनेरल्सोम.प्रवचन) ४.१।८ एत.एव.आहित.अग्नय.इष्ट.प्रथम.यज्ञा.गृह.पति.सप्तदशा.दीक्षित्वा.समोप्य.अग्नींस्.तन्.मुखाः.सत्राण्य्.आसते.। (सोम गेनेरल्सोम.प्रवचन) ४.१।९ तेषाम्.समावाप.आदि.यथा.अर्थम्.अभिधानम्.ऐष्टिके.तन्त्रे.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१० दीक्षण.आद्य्.अनग्नीनाम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।११ अग्निर्.मुखम्.इति.च.याज्या.अनुवाक्ययोः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१२ दण्ड.प्रदाने.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१३ प्रैषेषु.निवित्सु.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१४ घृत.याज्यायाम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१५ कुह्वाम्.च.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१६ अच्छावाक.निगद.उपहव.प्रत्युपहवे.च.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१७ आर्षेयाणि.गृहपतेः.प्रवरित्वा.आत्म.आदीनाम्.मुख्यानाम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१८ एवम्.द्वितीय.तृतीय.चतुर्थानाम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।१९ यावन्तो.अनन्तर्हिताः.समाअन.गोत्रास्.तावताम्.सकृत्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२० आवर्तयेद्.वा.द्रव्य.अन्वयाः.संस्काराः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२१ साग्नि.चित्येषु.क्रतुषु.उखा.सम्भरणीयाम्.इष्टिम्.एके.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२२ अग्निर्.ब्रह्मण्वान्.अग्निः.क्षत्रवान्.अग्निः.क्षत्रभृत्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२३ एतेन.अग्ने.ब्रह्मणा.वावृधस्व.ब्रह्म.च.ते.जात.वेदो.नमश्.च.पुरूण्य्.अग्ने.पुरु.धात्वाया.स.चित्र.चित्रम्.चितयन्तम्.अस्मे.अग्निर्.ईशे.बृहतः.क्षत्रियस्य.अर्चामि.ते.सुमतिम्.घोष्य्.अर्वाग्.इति.।.इदम्.प्रभृति.कर्मणाम्.शनैस्तराम्..उत्तर.उत्तरम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२५ एतत्.त्व्.अपि.पौर्ण.मासात्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२६ प्रायणीयावत्.सोम.प्रवहणम्.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२७ ऊर्ध्वम्.प्रथमाया.अग्नि.प्रणयनीयाया.औपवसथ्ये.अनियमः.। (सोम गेनेरल्सोम.प्रवचन) ४.१।२८ मद्य.आदि.घर्मे.। (सोम गेनेरल्सोम.प्रवचन) ४.२।१ दीक्षणीयायाम्.धाय्ये.विराजौ.। (सोम दीक्षा) ४.२।२ अग्नी.विष्णू.। (सोम दीक्षा) ४.२।३ अग्निर्.मुखम्.प्रथमो.देवतानाम्.संगतानाम्.उत्तमो.विष्णुर्.आसीत्.।.यजमानाय.परिगृह्य.देवान्.दीक्षय.इदम्.हविर्.आगच्छतम्.नः.।.अग्निश्.च.विष्णो.तप.उत्तमम्.महो.दीक्षा.पालाय.वनतम्.हि.शक्रा.।.विश्वैर्.देवैर्.यज्ञियैः.स्मविदानौ.दीक्षाम्.अस्मै.यजमानाय.धत्तम्.इति.। (सोम दीक्षा) ४.२।४ वैश्वानर.आदित्याः.सरस्वत्य्.अदितिर्.वा.। (सोम दीक्षा) ४.२।५ धारयन्त.आदित्यासो.जगत्स्था.इति.द्वे.एते.भुवद्वद्भ्यो.भुवन.पतिभ्यो.वा.। (सोम दीक्षा) ४.२।६ न.इदम्.आदिषु.मार्जनम्.अर्वाग्.उदयनीयायाः.। (सोम दीक्षा) ४.२।७ इदम्.आदि.इळायाम्.सूक्त.वाके.च.आगूर्.आशिः.स्थाने.। (सोम दीक्षा) ४.२।८ उपहूतो.अयम्.यजमानो.अस्य.यज्ञस्य.आगुर.उदृचम्.अशीय.इति.तस्मिन्न्.उपहूतः.। (सोम दीक्षा) ४.२।९ आशास्ते.अयम्.यजमानो.अस्य.यज्ञ्स्य.आगुर.उदृचम्.अशीय.इत्य्.आशास्ते.। (सोम दीक्षा) ४.२।१० न.च.अत्र.नाम.आदेशः.। (सोम दीक्षा) ४.२।११ प्रकृत्या.अन्त्य.ऊर्ध्वम्.पश्व्.इळायाः.। (सोम दीक्षा) ४.२।१२ दीक्षितानाम्.संचरो.गार्हपत्य.आहवनीयाव्.अन्तरा.अग्नेः.प्रणयनात्.। (सोम दीक्षा) ४.२।१३ दीक्षण.आदि.रात्रि.संख्यानेन.दीक्षा.अपरिमिताः.। (सोम दीक्षा) ४.२।१४ एक.अह.प्रभृत्य्.आ.संवत्सरात्.।.संवत्सरम्.त्व्.एव.सव्रते.। (सोम दीक्षा) ४.२।१५ द्वादश.अह.ताअप्श्.चितेषु.यथा.सुत्या.उपसदः.। (सोम दीक्षा) ४.२।१६ कर्म.आचारस्.त्व्.एक.अहानाम्.। (सोम दीक्षा) ४.२।१९ एका.तिस्रो.वा.दीक्षास्.तिस्र.उपसदः.सुत्यम्.अहर्.उत्तमम्.। (सोम दीक्षा) ४.२।१८ दीक्षा.अन्ते.राज.क्रयः.। (सोम दीक्षा) ४.३।१ तद्.अहः.प्रायणीय.इष्टिः.। (सोम प्रायणीय.ईष्टि) ४.३।२ पथ्या.स्वस्तिर्.अङ्गिः.सोमः.सविता.अदितिः.स्वस्ति.नः.पथ्यासु.धन्वस्व्.इति.द्वे.अग्ने.नय.सुपथा.राये.अस्मान्.आ.देवानाम्.अपि.पन्थाम्.अगन्म.त्वम्.सोम.प्रचिकितो.मनीषा.। (प्रायणीय.ईष्टि) ४.३।२ या.ते.धामानि.दिवि.या.पृथिव्याम्.आ.विश्व.देवम्.सत्पतिम्.य.इमा.विश्वा.जातानि.सुत्रामाणम्.पृथिवीम्.द्याम्.अनेहसम्.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.स.इद्.अग्निर्.अग्नींर्.इत्य्.अस्त्व्.अन्यान्.इति.द्वे.सम्याज्ये.।.शंव्.अन्ता.इयम्.। (सोम प्रायणीय.ईष्टि) ४.३।३ अनाज्य.भागा.। (सोम प्रायणीय.ईष्टि) ४.३।४ संस्थितायाम्.। (सोम प्रायणीय.ईष्टि) ४.४।१ राजानम्.क्रीणन्ति.। (सोम सोम.क्रयण) ४.४।२ तम्.प्रवक्ष्यत्सु.पश्चाद्..अनसस्.त्रिपद.मात्रे.अन्तरेण.वर्त्मनी.अवस्थाय.प्रेषितो.अग्ने.अभिहिंकारात्.त्वम्.विप्रस्.त्वम्.कविस्.त्वम्.विश्वानि.धारयन्.। (सोम सोम.क्रयण) ४.४।३ अप.जन्यम्.भयम्.नुद.इत्य्.अस्यन्दयन्.पार्ण्षीम्.प्रपदेन.दक्षिणा.पासूंस्.त्रिर्.उदुप्य.अनुब्रूयाद्.भद्राद्.अभिश्रेयः.प्रेहि.बृहस्पतिः.पुरा.एता.ते.अस्तु.।.अथ.ईम्.अवस्य.वर.आ.पृथिव्या.आ.रे.शत्रून्.कृणुहि.सर्व.वीर.इति.तिष्ठन्.। (सोम सोम.क्रयण) ४.४।४ अनुव्रजन्न्.उत्तरा.अन्तरेण.एव.वर्त्मनी.। (सोम सोम.क्रयण) ४.४।४ सोम.यास्.ते.मयोभुव.इति.तिस्रः.सर्वे.नन्दन्ति.यशसा.आगतेन.आगन्.देव.ऋतुभिर्.वर्धतु.क्षयम्.इत्य्.अर्धर्च.आरभेत्.।.अवस्थिते.अनसि.दक्षिणात्.पक्षाद्.अभिक्रम्य.राजानम्.अभिमुखो.अवतिष्ठते.। (सोम सोम.क्रयण)(.आगन्.देव.क्रतुभिः.) ४.४।५ प्रपाद्यमाने.राजन्य्.अग्रेणाअनो.अनुसंव्रजेत्.। (सोम सोम.क्रयण) ४.४।६ या.ते.धामानि.हविषा.यजन्ति.इमाम्.धियम्.शिक्षमाणस्य.देव.इति.निहिते.परिदध्याद्.राजानम्.उपस्पृशन्.। (सोम सोम.क्रयण) ४.४।७ वसने.अंशुषु.वा.। (सोम सोम.क्रयण) ४.५।१ अथ.आतिथ्य.इळा.अन्ताः.। (सोम आतिथ्य.ईष्टि) ४.५।२ तस्या.अग्नि.मन्थनम्.। (सोम आतिथ्य.ईष्टि) ४.५।३ धाय्ये.।.अतिथिमन्तौ.समिदा.अग्निम्.दुवस्यत.आप्यायस्व.समेतु.त.इति.।.विष्णुर्.।.इदम्.विष्णुर्.विचक्रमे.तद्.अस्य.प्रियम्.अभि.पाथो.अश्याम्.।.होतारम्.चित्र.रथम्.अध्वरस्य.प्र.प्र.अयम्.अग्निर्.भरतस्य.शृण्व.इति.सम्याज्ये.। ४.५।३ संस्थितायाम्.आज्यम्.तानूनप्त्रम्.करिष्यन्तो.अभिमृशन्त्य्.अनाधृष्टम्.अस्य्.अनाधृष्यम्.देवानाम्.ओजो.अभिशस्तिपाः.।.अनभिशस्त्य्.अञ्जसा.सत्यम्.उपगेषाम्.स्विते.मा.धा.इति.। (सोम आतिथ्य.ईष्टि) ४.५।४ स्पृष्ट्वा.उदकम्.राजानम्.आप्याययन्ति.। (सोम आतिथ्य.ईष्टि) ४.५।५ इदम्.आदि.मदन्तीर्.अब्.अर्थ.उपसत्सु.। (सोम आतिथ्य.ईष्टि) ४.५।६ अंशुर्.अंशुष्.टे.देव.सोम.आप्यायताम्.इन्द्राय.एक.धनविद.आ.तुभ्यम्.इन्द्रः.प्यायताम्.आ.त्वम्.इन्द्राय.प्यायस्व.आप्यायय.अस्मान्.सखीन्.सन्या.मेधया.स्वस्ति.ते.देव.सोम.सुत्याम्.उदृचम्.अशीय.इति.। (सोम आतिथ्य.ईष्टि) ४.५।७ स्पृष्ट्वा.उदकम्.निह्नवन्ते.प्रस्तरे.पाणीन्.निधाय.उत्तानान्.दक्षिणान्त्.सव्यान्.नीच.एष्टा.राय.एष्टा.वामानि.प्रेषे.भगाय.।.ऋतम्.ऋतव.आदिभ्यो.नमो.दिवे.नमः.पृथिव्या.इति.। (सोम आतिथ्य.ईष्टि) ४.६।१ स्पृष्ट्वा.उदकम्.प्रवर्ग्येण.चरिष्यत्सु.उत्तरेण.खरम्.परिव्रज्य.पश्चाद्.अस्य.उपविश्य.प्रेषितो.अभिष्टुयाद्.ऋगावानम्.। (सोम प्रवर्ग्य) ४.६।२ ऋचम्.ऋचम्.अनवानम्.उक्त्वा.प्रणुत्य.अवस्येत्.। (सोम प्रवर्ग्य) ४.६।३ ब्रह्म.जज्ञानम्.प्रथमम्.प्रस्ताद्.विसीमतः.सुरुचो.वेन.आ.वः.।.सबुध्न्या.उप.मा.अस्य.विष्ठाः.सतश्.च.योनिम्.असतश्.च.विवः.।.इयम्.पित्रे.राष्ट्र्या.इत्य्.अग्रे.प्रथमाय.जनुषे.भूमनेष्ठाः.। तस्मा.एतम्.सुरुचम्.ह्वारम्.अहम्.(.हवारम्.अह्यम्.).घर्मम्.श्रीणन्ति.प्रथमस्य.धासेः.। महान्.मही.अस्तभायद्.विजातो.द्याम्.पिता.सद्म.पार्थिवम्.च.रजः.। सबुध्नाद्.आष्ट.जनुषा.अभ्युग्नम्.बृहस्पतिर्.देवता.तस्य.संराट्.। अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.अर्चामि.सत्य.सवम्.रत्नधाम्.अभिप्रियम्.मतिम्.कविम्.। ऊर्ध्वा.यस्या.मतिर्.मा.अदिद्युतत्.सवीमनि.हिरण्य.पाणिर्.अमिमीत.सुक्रतुः.कृपा.स्वस्.तृपा.स्वर्.इति.वा.।(सोम प्रवर्ग्य) ४.६।३ संसीदस्व.महान्.असि.इति.संसाद्यमाने.।.अञ्जन्ति.यम्.प्रथयन्तो.न.विप्रा.इत्य्.अज्यमाने.।.पतङ्गम्.अक्तम्.अस्रस्य.मायया.यो.नः.स.नुत्यो.अभिदासद्.अग्ने.भवा.नो.अग्ने.सुमना.उपेताव्.इति.द्वृचाः.। (सोम प्रवर्ग्य) ४.६।३ कृणुष्व.पाजः.प्रसितिम्.न.पृथ्वीम्.इति.पञ्च.परि.त्वा.गिर्वणो.गिरो.अधि.द्वयोर्.अदधा.उक्थम्.वचः.शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.अपश्यम्.गोपाम्.अनिपद्यमानम्.स्रक्वे.द्रप्सस्य.अयम्.वेनश्.चोदयत्.पृश्नि.गर्भाः.पवित्रम्.ते.विततम्.ब्रह्मणस्पत.इति.द्वे.वियत्.पवित्रम्.धिषणा.अतन्वत.घर्मम्.शोचन्तम्.प्रणवेषु.विभ्रतः.। (सोम प्रवर्ग्य) ४.६।३ समुद्रे.अन्तराय.वो.विचक्षणम्.त्रिर्.अह्नो.नाम.सूर्यस्य.मन्वत.। (सोम प्रवर्ग्य) ४.६।३ गणानाम्.त्वा.प्रथश्.च.यस्य.अपश्यम्.त्वा.इत्य्.एतस्या.आद्यया.यजमानम्.ईक्षते.द्वितीयया.पत्नीम्.तृतीयया.आत्मानम्.का.राधद्.होत्रा.अश्विना.वाम्.इति.नव.। (सोम प्रवर्ग्य) ४.६।३ आभात्य्.अग्निर्.ग्रावाणेव.इळे.द्यावा.पृथिवी.इति.प्राग्.उत्तमाया.अरूरुचद्.उषसः.पृश्निर्.अग्रिय.इत्य्.आवपेत.उत्तरेण.अर्धर्चेन.पत्नीम्.ईक्षेत.उत्तमया.परिहिते.समुत्थाप्य.एनान्.अध्वर्यवो.वाचयन्ति.इति.तु.पूर्वम्.पटलम्.। (सोम प्रवर्ग्य) ४.७।१ अथ.उत्तरम्.। (सोम प्रवर्ग्य) ४.७।२ उपविष्टेष्व्.अध्वर्युर्.घर्म.दुघाम्.आह्वयति.स.सम्प्रैष.उत्तरस्य.। (सोम प्रवर्ग्य) ४.७।३ अनभिहिंकृत्य.। (सोम प्रवर्ग्य) ४.७।४ उपहूय.सुदुघाम्.धेनुम्.एताम्.इति.द्वे.अभित्वा.देव.सवितः.सम्.ई.वत्सम्.न.मातृभिः.सम्.वत्स.इव.मातृभिर्.यस्.ते.स्तनः.शशयो.यो.मयोभूर्.गौर्.अमीमेद्.अनु.वत्सम्.मिषन्तम्.नमसा.इद्.उपसीदत.संजानाना.उपसीदन्न्.अभिज्ञ्वा.दशभिर्.विवस्वतो.दुहन्ति.सप्त.एकाम्.समिद्धो.अग्निर्.अश्विना.तप्तो.वाम्.घर्म.आगतम्.। (सोम प्रवर्ग्य) ४.७।४ दुह्यन्ते.गावो.वृषण्णेह.धेनवो.दस्रा.मदन्ति.कारवः.।.समिद्धो.अग्निर्.वृषणा.रतिर्.दिवस्.तप्तो.घर्मो.दुह्यते.वाम्.इषे.मधु.।.वयम्.हि.वाम्.पुरुतमासो.अश्विना.हवामहे.सधमादेषु.कारवः.। (सोम प्रवर्ग्य) ४.७।४ तद्.उ.प्रत्यक्षतमम्.अस्य.कर्म.आत्मन्वन्.नभो.दुह्यते.घृतम्.पय.उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.एताम्.उक्त्वा.अवतिष्ठते.दुग्धायाम्.अधुक्षत्.पिप्युषीम्.इषम्.इत्य्.आह्रियमाण.उपद्रव.पयसा.गोधुग्.ओषम्.आ.घर्मे.सिञ्च.पय.उस्रियायाः.। (सोम प्रवर्ग्य) ४.७।४ वि.नाकम्.अख्यत्.सविता.वरेण्यो.नु.द्यावा.पृथिवी.सुप्रणीतिर्.इत्य्.आसिच्यमान.आ.नूनम्.अश्विनोर्.ऋषिर्.इति.गव्य.आ.सुते.सिञ्चत.श्रियम्.इत्य्.आज.आसिक्तयोः.समुत्ये.महतीर्.अप.इति.। (सोम प्रवर्ग्य) ४.७।४ महा.वीरम्.आदाय.उत्तिष्ठत्सु.उद्.उ.ष्य.देवः.सविता.हिरण्यया.इत्य्.अनूत्तिष्ठेत्.प्रैतु.ब्रह्मणस्पतिर्.इत्य्.अनुव्रजेद्.गन्धर्व.इत्य्.आपदम्.अस्य.रक्षति.इति.खरम्.अवेक्ष्य.तम्.अतिक्रम्य.नाके.सुपर्णम्.उप.यत्.पतन्तम्.इति.समाप्य.प्रणवेन.उपविशेद्.अनिरस्य.तृणम्.प्रेषितो.यजति.। (सोम प्रवर्ग्य) ४.७।४ तप्तो.वाम्.घर्मो.नक्षति.स्व.होता.(.सुहोता.).प्र.वाम्.अध्वर्युश्.चरति.प्रयस्वान्.।.मधोर्.दुग्धस्य.अश्विना.तनाया.वीतम्.पातम्.अपस.उस्रियायाः.। (सोम प्रवर्ग्य) ४.७।४ उभा.पिबतम्.अश्विना.इति.च.उभाभ्याम्.अनवानम्.अग्ने.वीहि.इत्य्.अनुवषट्.कारो.घर्मस्य.अग्ने.वीहि.इति.वा.।.ब्रह्मा.वषट्कृते.जपत्य्.अनुवषट्.कृते.च.विश्वा.आशा.दक्षिणसाद्.विश्वान्.देवान्.देवान्.अया.इह.।.स्वाहा.कृतस्य.घर्मस्य.मध्वः.पिबतम्.अश्विना.इत्य्.एवम्.एव.अपर.आह्णिके.। (सोम प्रवर्ग्य) ४.७।४ यद्.उस्रियास्व्.आहुतम्.घृतम्.पयो.अयम्.स.वम्.अश्विना.भाग.आगतम्.।.माध्वी.धर्तारा.विदथस्य.सत्पती.तप्तम्.घर्मम्.पिबतम्.सोम्यम्.मधु.। (सोम प्रवर्ग्य) ४.७।४ अस्य.पिबतम्.अश्विना.इति.च.आप्रेषितो.होता.अनुवषट्.कृते.स्वाहा.कृतः.शुचिर्.देवेषु.घर्मो.यो.यश्विनोश्.चमसो.देव.पानः.। (सोम प्रवर्ग्य)(.समीवत्सम्.) ४.७।४ तम्.ईम्.विश्वे.अमृतासो.जुषाणा.गन्धर्वस्य.प्रत्य्.आस्ना.हिरन्ति.।.समुद्राद्.ऊर्मिम्.उदियर्ति.वेनो.द्रप्सः.समुद्रम्.अभि.यज्.जिगाति.सखे.सखायम्.अभ्याववृत्स्वा.ऊर्ध्व.ऊ.षु.ण.ऊतय.इति.द्वे.। (सोम प्रवर्ग्य) ४.७।४ तम्.घेम्.इत्था.नमस्विन.इति.प्रागाथीम्.पूर्व.अह्णे.काण्वीम्.अपर.अह्णे.अन्यतराम्.वा.अत्यन्तम्.काण्वीन्.त्व्.एव.उत्तमे.पावक.शोचे.तव.हि.क्षयम्.परि.इत्य्.उक्त्वा.भक्षम्.आकाङ्क्षेद्.वाजिनेन.भक्ष.उपायो.हुतम्.हविर्.मधु.हविर्.इन्द्रतमे.अग्नाव्.अश्याम.ते.देव.घर्म.। (सोम प्रवर्ग्य) ४.७।४ मधुमतः.पितुमतो.वा.जवतो.अङ्गिरस्वतो.नमस्.ते.असु.मा.मा.हिंसीर्.इति.भक्ष.जपः.कर्मिणो.घर्मम्.भक्षयेयुः.सर्वे.तु.दीक्षिताः.सर्वेषु.दीक्षितेषु.गृहपतेस्.त्रितीय.उत्तमौ.भक्षौ.सम्प्रेषितः.श्येनो.न.योनिम्.सदनम्.धिया.कृतमा.यस्मिन्.सप्त.वासवा.रोहन्तु.पूर्व्या.रुह.। (सोम प्रवर्ग्य) ४.७।४ ऋषिर्.ह.दीर्घ.श्रुत्तम.इन्द्रस्य.घर्मो.अतिथिः.।.सूरवसाद्.भगवती.हि.भूया.इति.परिदध्यात्.। (सोम प्रवर्ग्य) ४.७।५ उत्तमे.प्राग्.उत्तमाया.हविर्.हविष्मो.महि.सद्म.दैव्यम्.इत्य्.आवपेत.। (सोम प्रवर्ग्य) ४.८।१ अथ.उपसत्.। (सोम सेचोन्दुपसद्दय्) ४.८।२ तस्याम्.पित्र्यया.जपाः.। (सोम सेचोन्दुपसद्दय्) ४.८।३ प्रादेश.उपवेशने.च.। (सोम सेचोन्दुपसद्दय्) ४.८।४ प्रकृत्या.इह.उपस्थः.। (सोम सेचोन्दुपसद्दय्) ४.८।५ उपसद्याय.मीळ्हुष.इति.तिस्र.एक.एकाम्.त्रिर्.अनवानम्.।.ताः.सामिधेन्यः.। (सोम सेचोन्दुपसद्दय्) ४.८।६ तासाम्.उत्तमेन.प्रणवेन.अग्निम्.सोमम्.विष्णुम्.इत्य्.आवाह.उपविशेत्.। (सोम सेचोन्दुपसद्दय्) ४.८।७ न.आवाहयेद्.इत्य्.एके.।.अनावाहने.अप्य्.एता.एव.देवताः.। (सोम सेचोन्दुपसद्दय्) ४.८।८ अग्निर्.वृत्राणि.जङ्घनद्.य.उग्र.इव.शर्यहा.त्वम्.सोम.असि.सत्पतिर्.गयस्फानो.अमीवह.इदम्.विष्णुर्.विचक्रमे.त्रीणि.पदा.विचक्रम.इति.स्विष्टकृद्.आदि.लुप्यते.।.प्रयाजा.आज्य.भागौ.च.। (सोम सेचोन्दुपसद्दय्) ४.८।९ नित्यम्.आप्यायनम्.निह्नवश्.च.। (सोम सेचोन्दुपसद्दय्) ४.८।१० एषा.एव.अपर.अह्णे.। (सोम सेचोन्दुपसद्दय्) ४.८।११ इमाम्.मे.अग्ने.समिधम्.इमाम्.इति.तु.सामिधेन्यः.।.विपर्यासो.याज्या.अनुवाक्यानाम्.।.पाण्योश्.च.निह्नव.इत्य्.उपसदः.। (सोम सेचोन्दुपसद्दय्) ४.८।१२ सुपूर्व.अह्णे.स्वपर.अह्णे.च.। (सोम सेचोन्दुपसद्दय्) ४.८।१३ राज.क्रय.आद्य्.अहः.संख्यानेन.एक.अहानाम्.तिस्रः.। (सोम सेचोन्दुपसद्दय्) ४.८।१६ षड्.वा.। (सोम सेचोन्दुपसद्दय्) ४.८।१५ अहीनानाम्.द्वादश.चतुर्.विंशतिः.संवत्सर.इति.सत्राणाम्.। (सोम सेचोन्दुपसद्दय्) ४.८।१६ प्रथम.यज्ञे.न.एके.घर्मम्.। (सोम सेचोन्दुपसद्दय्) ४.८।१७ औपवसथ्ये.उभे.पूर्व.अह्णे.। (सोम सेचोन्दुपसद्दय्) ४.८।१८ प्रथमस्याम्.उपसदि.वृत्तायाम्.प्रेषितः.पुरीष्य.चितये.अन्वाह.होता.दीक्षितश्.च.इति.। (सोम सेचोन्दुपसद्दय्) ४.८।१९ यजमानो.अदीक्षिते.। (सोम सेचोन्दुपसद्दय्) ४.८।२० पश्चात्.पद.मात्रे.अवस्थाय.अभिहिंकृत्य.पुरीष्यासो.अग्नय.इति.त्रिर्.उपांशु.सप्रणवाम्.। (सोम सेचोन्दुपसद्दय्) ४.८।२१ अपि.वा.सुमन्द्रम्.। (सोम सेचोन्दुपसद्दय्) ४.८।२२ व्रजत्स्व्.अनुव्रजेत्.। (सोम सेचोन्दुपसद्दय्) ४.८।२३ तिष्ठत्सु.विसृष्ट.वाक्.प्रणयत.इति.ब्रूयात्.। (सोम सेचोन्दुपसद्दय्) ४.८।२४ अथ.अग्निम्.संचितम्.अनुगीतम्.अनुशंसेत्.। (सोम सेचोन्दुपसद्दय्) ४.८।२५ पश्चाद्.अग्नि.पुच्छस्य.उपविश्य.अभिहिंकृत्य.अग्निर्.अस्मि.जन्मना.जात.वेदा.इति.त्रिर्.मध्यमया.वाचा.। (सोम सेचोन्दुपसद्दय्) ४.८।२६ एतस्मिन्न्.एव.आसने.वैश्वानरीयस्य.यजति.। (सोम सेचोन्दुपसद्दय्) ४.८।२७ त्रयम्.एतत्.साग्नि.चित्ये.। (सोम सेचोन्दुपसद्दय्) ४.८।२८ ब्रह्मा.अप्रतिरथम्.जपित्वा.दक्षिणतो.अग्नेर्.बहिर्.वेद्य्.आस्त.आ.औदुम्बर्य.अभिहवनात्.। (सोम सेचोन्दुपसद्दय्) ४.८।२९ उक्तम्.अग्नि.प्रणयनम्.। (सोम सेचोन्दुपसद्दय्) ४.८।३० दीक्षितस्.तु.वसोर्.धाराम्.उपसर्पेत्.। (सोम सेचोन्दुपसद्दय्) ४.९।१ हविर्.धाने.प्रवर्तयन्ति.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.९।२ तद्.उक्तम्.सोम.प्रवहणेन.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.९।३ दक्षिणस्य.तु.हविर्.धानस्य.उत्तरस्य.चक्रस्य.अन्तरा.वर्त्म.पादयोः.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.९।४ य्जुजे.वाम्.ब्रह्म.पूर्व्यम्.नमोभिः.प्रोताम्.यज्ञस्य.शम्भुवा.युवाम्.यमे.इव.यतमाने.यदा.एतम्.अधिद्वयोर्.अदधा.उक्थ्यम्.वच.इत्य्.आरमेद्.अव्यवस्ता.चेद्.रराटी.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.९।५ विश्वा.रूपाणि.प्रतिमुञ्च.ते.कविर्.इति.व्यवस्थाआम्.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.९।६ मेथ्योर्.उपनिहितयोः.परि.त्वा.निर्वणो.गिर.इति.परिदध्यात्.। (सोम थिर्दुपसद्दय्हविर्.धान.प्रवर्तन) ४.१०।१ अग्नी.षोमौ.प्रणेष्यत्सु.तीर्थेन.प्रपद्य.उत्तरेण.आग्नीध्रीय.आयतनम्.सदश्.च.पूर्वया.द्वारा.पत्नी.शालाम्.प्रपद्य.उत्तरेण.शाला.मुखीयम्.अतिव्रज्य.पश्चाद्.अस्य.उपविश्य.प्रेषितो.अनुब्रूयात्.सावीर्.हि.देव.प्रथमाय.पित्रे.वर्ष्माणम्.अस्मै.वरिमाणम्.अस्मै.।.अथ.अस्मभ्यम्.सवितः.सर्वताता.दिवे.दिव.आसुवा.भूरिपश्व.इत्य्.आसीनः.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।२ अनुव्रजन्न्.उत्तराः.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।३ प्रैतु.ब्रह्मणस्पतिर्.होता.देवो.अमर्त्यः.पुरस्ताद्.उप.त्वा.अग्ने.दिवे.दिवे.दिषा.वस्तर्.उपप्रियम्.पनिप्रतम्.इत्य्.अर्धर्च.आरमेत्.।.आग्नीध्रीये.निहिते.अभिहूयमाने.अग्ने.जुषस्व.प्रतिहर्य.तद्.वच.इति.समाप्य.प्रणवेन.उपरमेत्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।४ उत्तरेण.आग्नीध्रीयम्.अतिव्रजत्स्व्.अतिव्रज्य.सोमो.जिगाति.गातुविद्.देवानाम्.तम्.अस्य.राजा.वरुणस्.तम्.अश्विना.इत्य्.अर्धर्च.आरमेत्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।५ प्रपद्यमानम्.राजानम्.अनुप्रपद्येत.।.अन्तश्.च.प्राग्.आ.अदितिर्.भवासि.श्येनो.न.योनिम्.सदनम्.धिया.कृतम्.अस्तभ्नाद्.द्याम्.असुरो.विश्व.वेदा.इति.परिदध्याद्.उत्तरया.वा.क्षेम.आचारे.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण)(.एवा.वन्दस्व.वरुणम्.) ४.१०।६ ब्रह्मा.एवम्.एव.प्रपद्य.अपरेण.वेदिम्.अतिव्रज्य.दक्षिणतः.शालामुखीयस्य.उपविशेत्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।७ स.होतारम्.अनुत्थाय.यथा.इतम्.अग्रतो.व्रजेद्.यदि.राजानम्.प्रणयेत्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।८ उक्तम्.अप्रणयतः.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।९ प्राप्य.हविर्.धाने.गृहपतये.राजानम्.प्रदाय.हविर्.धाने.अग्रेण.अपरेण.वा.अतिव्रज्य.दक्षिणत.आहवनीयस्य.उपविशेत्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।१० अग्नि.पुच्छस्य.साग्नि.चित्याम्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।११ एतद्.ब्रह्म.आसनम्.पशौ.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।१२ प्रातश्.च.आ.वपा.होमात्.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.१०।१३ यदि.त्व्.अग्रेण.प्रत्येयात्.प्रपाद्यमाने.। (सोम थिर्दुपसद्दयग्नी.सोम.प्रनयण) ४.११।१ अथ.अत्नी.षोमीयेण.चरन्ति.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।२ उत्तर.वेद्याम्.आ.दण्ड.प्रदानात्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।३ दण्डम्.प्रदाय.मैत्रावरुणम्.अग्रतः.कृत्वा.उत्तरेण.हविर्.धाने.अतिव्रज्य.पूर्वया.द्वारा.सदः.प्रपद्य.उत्तरेण.यथा.स्वम्.धिष्ण्याव्.अतिव्रज्य.पश्चात्.स्वस्य.धिष्ण्यस्य.उपविशति.होता.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।४ अवतिष्ठत.इतरः.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।५ यदि.देवसूनाम्.हवींष्य्.अन्वायातयेयुर्.अग्निर्.गृहपतिः.सोमो.वनस्पतिः.सविता.सत्य.प्रसवो.बृहस्पतिर्.वाचस्पतिर्.इन्द्रो.ज्येष्ठो.मित्रः.सत्यो.वरुणो.धर्म.पती.रुद्रः.पशुमान्.पशु.पतिर्.वा.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।६ त्वम्.अग्ने.बृहद्वयो.हव्यवाळ्.अग्निर्.अजरः.पिता.नस्.त्वम्.च.सोम.नो.वशो.ब्रह्मा.देवानाम्.पदवीः.कवीनाम्.आ.विश्व.देवम्.सत्पतिम्.न.प्रमिये.सतिवुर्.दैव्यस्य.तद्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।६ बृहस्पते.प्रथमम्.वाचो.अग्रम्.हंसैर्.इव.सखिभिर्.वावदद्भिः.प्रससाहिषे.पुरु.हूत.शत्रून्.भुवस्.त्वम्.इन्द्र.ब्रह्मणा.महान्.अनमीवास.इळया.मदन्तः.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.११।६ प्र.स.मित्र.मर्तो.अस्तु.प्रयस्वांस्.त्वाम्.नष्टवा.महिमाय.पृच्छतो.त्वया.बद्धो.मुमुक्षते.।.त्वम्.विश्वस्माद्.भुवनात्.पासि.धर्मणा.सूर्यात्.पासि.धर्मणा.।.यत्.इक्ंच.इदम्.वरुण.दैव्ये.जन.उप.ते.स्तोमान्.पशुपा.इव.अकरम्.इति.द्वे.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।१ यद्य्.उ.सर्व.पृष्ठान्य्.अग्निर्.गायत्रस्.त्रिवृद्.राथन्तरो.वासन्तिक.इन्द्रस्.त्रैष्टुभः.पञ्चदशो.बार्हतो.ग्रैष्मो.विश्वे.देवा.जागताः.सप्तदशा.वैरूपा.वार्षिका.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।१ मित्रा.वरुणाव्.आनुष्टुभाव्.एक.विंशौ.वैराजौ.शारदौ.बृहस्पतिः.पाङ्क्तस्.त्रिणवः.शाक्वरो.हैमन्तिकः.सविता.अतिच्छन्दास्.त्रयस्.त्रिंशो.रैवतः.शैशिरो.अदितिर्.विष्णु.पत्न्य्.अनुमतिः.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ समिद्.दिशाम्.आशयानः.स्वर्विन्.मधु.रेतो.माधवः.पात्व्.अस्मान्.।.अग्निर्.देवो.दुष्टरीतुर्.अदाभ्य.इदम्.क्षत्रम्.रक्षतु.पात्व्.अस्मान्.।.रथन्तरम्.सामभिः.पात्व्.अस्मान्.गायत्री.छन्दसाम्.विश्व.रूपा.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ त्रिवृन्.नो.विष्टया.स्तोमो.अह्नाम्.समुद्रो.वात.इदम्.ओजः.पिपर्तु.।.उग्रा.दिशाम्.अभिभूतिर्.वयोधाः.शुचिः.शुक्रे.अहन्य्.ओजसीनाम्.।.इन्द्र.अधिपतिः.पिपृताद्.अतो.नो.महि.क्षत्रम्.विश्वतो.धारय.इदम्.।.बृहत्.साम.क्षत्रभृद्.वृद्ध.वृष्यम्.त्रिष्टुभ.ओजः.शुभितम्.उग्र.वीरम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ इन्द्र.स्तोमेन.पञ्चदशेन.मध्यम्.इदम्.वातेन.सगरेण.रक्ष.।.प्राची.दिशाम्.सह.यशा.यशस्वती.विश्वे.देवाः.प्रावृषा.अह्नाम्.स्वर्वती.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ इदम्.क्षत्रम्.दुष्टरम्.अस्त्व्.ओजो.अनाधृष्यम्.सहस्यम्.सहस्वत्.।.वैरूपे.सामन्न्.इह.तत्.शकेयम्.जगत्य्.एनम्.विक्ष्वावेशयानि.।.विश्वे.देवाः.सप्तदशेन.वर्च.इदम्.क्षत्रम्.सलिल.वातम्.उग्रम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ धर्त्री.दिशाम्.क्षत्रम्.इदम्.दाधार.उपस्थाशानाम्.मित्रवद्.अस्त्व्.ओजः.।.मित्रा.वरुणा.शरद्.अह्नाम्.चिकित्वम्.अस्मै.राष्ट्राय.महि.शमे.यच्छतम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ वैराजे.सामन्न्.अधि.मे.मनीषा.अनुष्टुभा.सम्भृतम्.वीर्यम्.सहः.।.इदम्.क्षत्रम्.मित्रवद्.आर्द्र.दानुम्.मित्रा.वरुणा.रक्षतम्.आधिपत्ये.।.संराड्.दिशाम्.सहसाम्नी.सहस्वत्य्.ऋतुर्.हेमन्तो.विष्टया.नः.पिपर्तु.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ अवस्यु.वाता.बृहती.नु.शक्वरी.इमम्.यज्ञम्.अवतु.नो.घृताची.।.स्वर्वती.सुदुघा.नः.पयस्वती.दिशाम्.देव्य्.अवतु.नो.घृताची.।.त्वम्.गोपा.पुर.एतोत.पश्चाद्.बृहस्पते.याभ्याम्.युन्धि.वाचम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ ऊर्ध्वाम्.दिशाम्.रन्तिराशा.ओषधीनाम्.संवत्सरेण.सविता.नो.अह्नाम्.।.रैवत्.साम.अतिच्छन्दा.उच्छन्दो.अजात.शत्रुः.स्योनानो.अस्तु.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ स्तोम.त्रयस्.त्रिंशे.भुवनस्य.पत्नी.विवस्वद्.वाते.अभि.नो.गृणीहि.।.घृतवती.सवितर्.आधिपत्ये.पयस्वती.रन्तिराशा.नो.अस्तु.।.ध्रुवा.दिशाम्.विष्णु.पत्न्य्.अघोरा.अस्येशाना.सहसो.या.मनोता.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ बृहस्पतिर्.मातरिश्वोत.वायुः.संध्वाना.वाता.अभि.नो.गृणन्तु.।.विष्टम्भो.दिवो.धरुणः.पृथिव्या.अस्येशाना.जगतो.विष्णु.पत्नी.।.व्यचक्स्वती.इषयन्ती.सुभूतिः.शिवा.नो.अस्त्व्.अदितेर्.उपस्थे.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ अनु.नो.अद्य.अनुमतिर्.यज्ञम्.देवेषु.अन्यताम्.।.अग्निश्.च.हव्य.वहानो.भवतम्.दाशुषे.मयः.।.अन्व्.इद्.अनुमते.त्वम्.मन्यासै.शम्.च.नस्.कृधि.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।२ क्रत्वे.दक्षाय.नो.हिनु.प्र.णु.आयूंषि.तारिषद्.इति.।.वैश्वानरीयम्.नवमम्.कायम्.दशमम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।३ को.अद्य.युङ्क्ते.धुरि.गा.ऋतस्य.इति.द्वे.।.औपयजैर्.अङ्गारैर्.अनभिपरिहारे.प्रयतेरन्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु)(.प्रजापति.) ४.१२।४ आग्नीध्रीयाच्.चेद्.उत्तरेण.होतारम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।५ शामित्राच्.चेद्.दक्षिणेन.मैत्रावरुणम्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।६ उपोथानम्.अग्रे.कृत्वा.निष्क्रम्य.वेदम्.गृह्णीयात्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।७ न.इदम्.आदिषु.हृदय.शूलम्.अर्वाग्.अनूबन्ध्यायाः.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१२।८ संस्थिते.वसतीवरीः.परिहरन्ति.दीक्षिता.अभिपरिहारयेरन्.। (सोम थिर्दुपसद्दयग्नी.सोमीय.पशु) ४.१३।१ अथ.एतस्या.रात्रेर्.विवास.काले.प्राग्.वयसाम्.प्रवादात्.प्रातर्.अनुवाकाय.आमन्त्रितो.वाग्.यतस्.तीर्थेन.प्रपद्य.आग्नीध्रीये.जान्व्.आच्य.आहुतिम्.जुहुयात्.।.आसन्यान्.मा.मन्त्रात्.पाहि.कस्याश्चिद्.अभिशस्त्यै.स्वाहा.इति.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।२ आहवनीये.वाग्.अग्रेगा.अग्र.एतु.सरस्वत्यै.वाचे.स्वाहा.।.वाचम्.देवीम्.मनो.नेत्राम्.विराजम्.उग्राम्.जैत्रीम्.उत्तमाम्.एह.भक्षाम्.।.ताम्.आदित्या.नावम्.इव.आरुहेम.अनुमताम्.पथिभिः.पारयन्तीम्.स्वाहा.इति.द्वितीयाम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।३ आतः.समानम्.ब्रह्मणश्.च.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।४ प्राप्य.हविर्.धाने.रराटीम्.अभिमृशत्य्.उर्व्.अन्तरिक्षम्.वीहि.इति.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।५ द्वार्ये.स्थूने.देवी.द्वारौ.मा.मा.अमाप्तम्.लोकम्.मे.लोक.कृतौ.कृणुतम्.इति.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।६ प्रपद्य.अन्तरेण.युग.धरा.उपविश्य.प्रेषितः.प्रातर्.अनुवाकम्.अनुब्रूयान्.मन्द्रेण.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ आपो.रेवतीः.क्षयथा.हि.वस्व.उप.प्रयन्त.इति.सूक्ते.अवा.नो.अग्न.इति.षळ्.अग्निम्.ईळे.अग्निम्.दूतम्.वसिष्व.हि.इति.सूक्तयोर्.उत्तमाम्.उद्धरेत्.। (सोम सुत्या दय्प्रातर्.आनुवाक) त्वम्.अग्ने.व्रतपा.इत्य्.उत्तमाम्.उद्धरेत्.त्वम्.नो.अग्ने.महोभिर्.इति.नव.इमे.विप्रस्य.इति.सूक्ते.युक्ष्वा.हि.प्रेष्ठम्.वस्.त्वम्.अग्ने.बृहद्वय.इत्य्.अष्टादश.।षोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ अर्चन्तस्.त्वा.इति.सूक्ते.अग्ने.पावक.दूतम्.व.इति.सूक्ते.अग्निर्.होता.नो.अध्वर.इति.तिस्रो.अग्निर्.होता.अग्न.इळा.इति.चतस्रः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ प्र.वो.वाजा.उपसद्याय.तम्.अग्ने.यज्ञानाम्.इति.तिस्र.उत्तमा.उद्धरेद्.अग्ने.हंस्य्.अग्निम्.ह्न्वन्तु.नः.प्राग्नये.वाचम्.इति.सूक्त.इमाम्.मे.अग्ने.समिधम्.इमाम्.इति.त्रयाणाम्.उत्तमाम्.उद्धरेद्.इति.गायत्रम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ त्वम्.अग्ने.वसूस्.त्वम्.हि.क्षैतवद्.अग्नायो.होता.अजनिष्ट.प्र.वो.देवाय.अग्ने.कता.त.इति.पञ्च.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ सखायः.सम्.वस्.त्वाम्.अग्ने.हविष्मन्त.इति.सूक्ते.बृहद्वय.इति.दशानाम्.चतुर्थ.नवमे.उद्धरेद्.उत्तमाम्.उत्तमाम्.च.आदितस्.त्रयाणाम्.इत्य्.आनुष्टुभम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ अबाध्य्.अग्निः.समिधा.इति.चत्वारि.प्राग्नये.बृहते.प्रवेधसे.कवये.त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इत्य्.एतत्.प्रभृतीनि.चत्वार्य्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ ऊर्ध्व.ऊ.षु.णः.ससस्य.यद्.वियुत.इति.पञ्च.भद्रम्.ते.अग्न.इति.सूक्ते.सोमस्य.मा.तवसम्.प्रत्यग्निर्.उषस.इति.त्रीण्य्.आ.होता.इति.दशानाम्.तृतीया.अष्टमे.उद्धरेद्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ दिवस्.परि.इति.सूक्तयोः.पूर्वस्य.उत्तमाम्.उद्धरेत्.त्वम्.ह्य्.अग्ने.प्रथम.इति.षण्णाम्.द्वितीयम्.उद्धरेत्.पुरो.वो.मन्द्रम्.इति.चत्वारि.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ तम्.सुप्रतीकम्.इति.षड्.हुवे.वः.सुद्योत्नामन्.नि.होता.होतृ.षदन.इति.सूक्ते.त्रिर्.मूर्धानम्.इति.त्रीणि.वह्निम्.यशसम्.उपप्रजिन्वन्न्.इति.त्रीणि.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ का.उ.उपेतर्.इति.सूक्ते.हिरण्य.केश.इति.तिस्रो.अपश्यम्.अस्य.महत.इति.सूक्ते.द्वे.विरूपे.इति.सूक्ते.अग्ने.नय.अग्रे.बृहन्न्.इत्य्.अष्टानाम्.उत्तमाद्.उत्तमास्.तिस्र.उद्धरेत्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ त्वम्.अग्ने.सुहवो.रण्व.संदृग्.इति.पञ्च.अग्निम्.वो.देवम्.इति.दशानाम्.तृतीय.चतुर्थे.उद्धरद्.इति.त्रैष्टुभम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ एना.वो.अग्निम्.प्र.वो.यह्वम्.अग्ने.विवस्वत्.सखायस्.त्वा.अयम्.अग्निर्.अग्न.आयाह्य्.अच्छा.नः.शीर.शोचिषम्.इति.षळ्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ अदर्शि.गातु.वित्तम.इति.सप्त.इति.बार्हतम्.अग्ने.वाजस्य.इति.तिस्रः.पुरु.त्वा.त्वाम्.अग्न.ईळिष्वाहि.इत्य्.औष्णिहम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ जनस्य.गोपास्.त्वाम्.अग्न.ऋतायव.इमम्.ऊ.षु.वो.अतिथिम्.उषर्.बुधम्.इति.नव.त्वम्.अग्ने.द्युभिर्.इति.सूक्ते.त्वम्.अग्ने.प्रथमो.अङ्गिरा.नूचित्.सहोजा.अमृतो.नितुन्दत.इति.पञ्च.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।७ वेदिषद.इति.षण्णाम्.तृतीयम्.उद्धरेद्.इमम्.स्तोमम्.अर्हते.संजागृवद्भिश्.चित्र.इत्.शिशोर्.वसुम्.न.चित्र.महसम्.इति.जागतम्.अग्निम्.तम्.मन्य.इति.पाङ्क्तम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१३।८ इत्य्.आग्नेयः.क्रतुः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१४।१ अथ.उषस्यः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१४।२ प्रतिष्या.सूनरी.अक्स्.त.उष.इति.तिस्र.इति.गायत्रम्.।.उषो.भद्रेभिर्.इत्य्.आनुष्टुभम्.। ४.१४।२ इदम्.श्रेष्ठम्.पृथू.रथ.इति.सूक्ते.प्रत्यर्चिर्.इत्य्.अष्टौ.द्युत.द्यामानम्.उषो.वाजेन.इदम्.उ.त्यद्.उद्.उ.श्रिय.इति.सूक्ते.व्युषा.आ.वो.दिविजा.इति.षळ्.इति.त्रैष्टुभम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१४।२ प्रत्य्.उ.अदर्शि.सह.वामेन.इति.बार्हतम्.उषस्.तच्.चित्रम्.आभर.इति.तिस्र.औष्णिहम्.।.एता.ऊत्या.इति.चतस्रो.जागतम्.महे.नो.अद्य.इति.पाङ्क्तम्.इत्य्.उषस्यः.क्रतुः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।१ अथ.आश्विनः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ एषो.उषाः.प्रातर्.युजा.इति.चतस्रो.अश्विना.यज्वरीर्.इष.आश्विनाव्.अश्वावत्या.गोमद्.ऊ.षु.नासत्या.इति.तृच.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ दूराद्.इह.एव.इति.तिस्र.उत्तमा.उद्धरेद्.वाहिष्ठो.वाम्.हवानाम्.इति.चतस्र.उदीराथाम्.आ.मे.हवम्.इति.गायत्र.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ यद्.अद्य्स्थ.इति.सूक्ते.आनो.विश्वाभिस्.त्यम्.चिद्.अत्रिम्.इत्य्.आनुष्टुभम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ आभात्य्.आग्निर्.इति.सूक्ते.ग्रावाणेव.नासत्याभ्याम्.इति.त्रीणि.धेनुः.प्रत्नस्य.क.उ.श्रवद्.इति.सूक्ते.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ स्तुषे.नर.इति.सूक्ते.युवो.रजांसि.इति.पञ्चानाम्.तृतीयम्.उद्धरेत्.।.प्रति.वाम्.रथम्.इति.सप्तानाम्.द्वितीयम्.उद्धरेद्.इति.त्रैष्टुभम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ इमा.उ.वाम्.अयम्.वाअम्.ओ.त्यम्.अह्व.आ.रतह्म्.इति.सप्त.द्युम्नी.वाम्.यत्स्थ.इति.बार्हतम्.।.अश्विनावावर्तिर्.अस्मद्.आश्विनाव्.एह.गच्छताम्.इति.तृचौ.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ युवोर्.उ.षू.रथम्.हुव.इति.पञ्चदश.इत्य्.औष्णिहम्.।.अबोध्य्.अग्निर्.ज्मम्.एषस्य.भनुर्.आवाम्.रथम्.अभूद्.इदम्.यो.वाम्.परिज्म.इति.त्रीणि.त्रिश्चिन्.नो.अद्य.इळे.द्यावा.पृथिवी.इति.जागतम्.प्रति.प्रियतमम्.इति.पाङ्क्तम्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।२ इत्य्.एतेषाम्.छन्दसाम्.पृथक्.सूक्तानि.प्रातर्.अनुवाकः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।३ शत.प्रभृत्य्.अपरिमितः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।४ न.अन्यैर्.आग्नेयम्.गायत्रम्.अत्यावपेद्.ब्राह्मणस्य.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।५ न.त्रैष्टुभम्.राजन्यस्य.।.न.जागतम्.वैश्यस्य.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।६ अध्यासवद्.एक.पद.द्वि.पदाः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।७ यस्य.स्थानम्.ध्रुवाणि.माङ्गल्यान्य्.अगन्म.महा.तारिष्म.इळे.द्यावा.पृथिवी.इति.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।८ संजागृवद्भिर्.इति.च.यः.प्रेष्यत्.स्वर्ग.कामः.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।९ ईळे.द्यावीयम्.आवर्तयेद्.आ.तमसो.अपघातात्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।१० काल.उत्तमया.उत्सृप्य.आसनान्.मध्यम.स्थानेन.प्रतिप्रियतमम्.इत्य्.उपसंतनुयात्.। (सोम सुत्या दय्प्रातर्.आनुवाक) ४.१५।११ पुनर्.उत्सृप्य.उत्तमया.उत्तम.स्थानेन.परिदध्याद्.अन्तरेण.द्वार्ये.स्थुणे.अनभ्याहतम्.आश्रावयन्न्.इव.आश्रावयन्न्.इव.। (सोम सुत्या दय्प्रातर्.आनुवाक) ५.१।१ परिहिते.अपयिष्य.होतर्.इत्य्.उक्तो.अनभिहिंकृत्य.अपोनपुत्रीया.अन्वाह.ईषत्.शनैस्तराम्.परिधानीयायाः.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।२ तासाम्.निगद.आदि.शनैस्तराम्.ताभ्यश्.च.आ.प्रसर्पणात्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।३ परम्.मन्द्रेण.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।४ प्रातः.सवनम्.च.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।५ अध्यर्धकारम्.प्रथमाम्.ऋगावानम्.उत्तराः.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।६ वृष्टि.कामस्य.प्रकृत्या.वा.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।७ प्रकृति.भावे.पूर्वेष्व्.आसाम्.अर्धर्चेषु.लिङ्गानि.काङ्क्षेत्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।८ प्र.देवत्रा.ब्रह्मणे.गातुर्.एत्व्.इति.नव.हिनोता.नो.अध्वरम्.देव.यज्या.इति.दशमीम्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।९ आवर्वृततीर्.अध.नु.द्वि.धारा.इत्य्.आवृत्ताव्.एक.धनासु.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१० प्रति.यद्.आपो.अदृश्रम्.आयतीर्.इति.प्रतिदृश्यमानासु.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।११ आधेनवः.पयसा.तूर्ण्य्.अर्थाः.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१२ सम्.अन्या.यन्त्य्.उपयन्त्य्.अन्या.इति.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१३ तीर्थ.देशे.होतृ.चमसे.अपाम्.पूर्यमाण.आपो.न.देवीर्.उपयन्ति.होत्रियम्.इति.समाप्य.प्रणवेन.उपरमेत्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१४ आगतम्.अध्वर्युम्.अवेर्.अपो.अध्वर्या.उ.इति.पृच्छति.।.उतेमनन्.नमुर्.इति.प्रत्युक्तो.निगदम्.ब्रुवन्.प्रतिनिष्क्रामेत्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१५ तास्व्.अध्वर्यो.इन्द्राय.सोमम्.सोता.मधुमन्तम्.वृष्टिवनिम्.तीव्र.अन्तम्.बहुर.मध्यम्.वसुमते.रुद्रवत.आदित्यवत.ऋभुमते.विभुमते.वाजवते.बृहस्पतिवते.विश्व.देव्यावत.इत्य्.अन्तम्.अनवानम्.उक्त्वा.उदग्.आसाम्.पथो.अवतिष्ठेत.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१६ उपातीतास्व्.अन्वावर्तेत.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१७ यस्य.इन्द्रः.पीत्वा.वृत्राणि.जङ्घनत्.प्र.सजन्यानि.तारिषोम्.अम्बयो.यन्त्य्.अध्वभिर्.इति.तिस्रः.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१८ उत्तमया.अनुप्रपद्येत.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.१।१९ एमा.अग्मन्.रेवतीर्.जीव.धन्या.इति.द्वे.सन्नासु.उत्तरया.परिधाय.उत्तराम्.द्वार्याम्.आसाद्य.राजानम्.अभिमुख.उपविशेद्.अनिरस्य.तृणम्.। (सोम सुत्या दय्मोर्निङ्गापोनपुत्रीया.एत्च्.) ५.२।१ उपांशुम्.हूयमानम्.प्राणम्.यच्छ.स्वाहा.त्वा.सुहव.त्वा.सुहव.सूर्याय.प्राण.प्राणम्.मे.यच्छ.इत्य्.अनुमन्त्र्य.उः.इत्य्.अनुप्राण्यात्.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।२ अन्तर्यामम्.अपानम्.यच्छ.स्वाहा.त्वा.सुहव.सूर्याय.अपान.अपानम्.मे.यच्छ.इत्य्.अनुमन्त्र्य.ऊम्.इति.च.अभ्यपान्यात्.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।३ उपांशु.सवनम्.ग्रावाणम्.व्यानाय.त्वा.इत्य्.अभिमृश्य.वाचम्.विसृजेत.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।४ पवमानाय.सर्पणे.अन्वक्.छन्दोगान्.मैत्रावरुणो.ब्रह्मा.च.नित्यौ.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।५ ताव्.अन्तरेण.इतरे.दीक्षिताश्.चेत्.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।६ द्रप्सश्.चस्कन्द.इति.द्वाभ्याम्.विप्रुट्ट्.होमौ.हुत्वा.अध्वर्यु.मुखाः.समन्वारब्धाः.सर्पन्त्य्.आ.तीर्थ.देशात्.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।७ तत्.स्तोत्राय.उपविशन्त्य्.उद्गातारम्.अभिमुखाः.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।८ तान्.होता.अनुमन्त्रयते.अत्र.एव.आसीनो.यो.देवानाम्.इह.सोम.पीथो.यज्ञे.बर्हिषि.वेद्याम्.।.तस्य.अपि.भक्षयाम्.असि.मुखम्.असि.मुखम्.भूयासम्.इति.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।९ दीक्षितश्.चेद्.व्रजेत्.स्तोत्र.उपस्वाराय.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।१० सर्पेच्.च.उत्तरयोः.सवनयोः.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।११ ब्रह्मन्.स्तोष्यामः.प्रशास्तर्.इति.स्तोत्राय.अतिसर्जिताव्.अतिऋजतः.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।१२ भूर्.इन्द्रवन्तः.सवितृ.प्रसूता.इति.जपित्वोम्.स्तुध्वम्.इति.ब्रह्मा.प्रातः.सवने.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।१३ भुव.इति.माध्यंदिने.स्वर्.इति.तृतीय.सवने.।.भूर्.भुवः.स्वर्.इन्द्रवन्तः.सवितृ.प्रसृता.इत्य्.ऊर्ध्वम्.आग्निमारुतात्.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.२।१४ स्तुत.देवेन.सवित्रा.प्रसूता.ऋतम्.च.सत्यम्.च.वदत.।.आयुष्मत्य.ऋचो.मा.गात.तनूपात्.साम्न.ओम्.इति.जपित्वा.मैत्रा.वरुण.स्तुध्वम्.इत्य्.उच्चैः.। (सोम सुत्या दय्मोर्निङ्गुपांशु.ग्रह.एत्च्.) ५.३।१ अथ.सवनीयेन.पशुना.चरन्ति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२ यद्.देवतो.भवति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।३ आग्नेयो.अग्निष्टोम.ऐन्द्राग्न.उक्थ्ये.द्वितीय.ऐन्द्रो.वृष्णिः.षोळशिनि.तृतीयः.सारस्वती.मेष्य्.अतिरात्रे.चतुर्थी.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।४ इति.क्रतु.पशवः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।५ परिव्ययणाद्.युक्तम्.अग्नीषोमीयेण.आ.चात्वाल.माअर्जनाद्.दण्ड.प्रदान.वर्जम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।६ उपविश्य.अभिहिंकृत्य.परिव्ययणीयान्.त्रिः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।७ आवाह.देवान्.सुन्वते.यजमानाय.इत्य्.आवाहन.आदि.सुन्वत्.शब्दो.अग्रे.यजमान.शब्दाद्.ऐष्टिकेषु.निगमेषु.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।८ न.अन्त्याद्द्.हारियोजनाद्.ऊर्ध्वम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।९ न.पावित्रम्.साधु.ते.यजमान.देवता.ओम्.अन्वतीते.अस्मिन्.यज्ञे.यजमान.इति.च.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१० प्राग्.आज्यपेभ्यः.सवन.देवता.आवाहयेद्.इन्द्रम्.वसुमन्तम्.आवह.इन्द्रम्.रुद्रवन्तम्.आवह.इन्द्रम्.आदित्यवन्तम्.ऋभुमन्तम्.विभुमन्तम्.वाजवन्तम्.बृहस्पतिवन्तम्.विश्वदेव्यावन्तम्.आहव.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।११ ताः.सूक्त.वाक.एव.अनुवर्तयेत्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१२ प्रवृत.आहुतीर्.जुह्वति.वषट्.कर्तारो.अन्ये.अच्छावाकात्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१३ चात्वाले.मार्जयित्वा.अध्वर्यु.पथ.उपतिष्ठन्त.आदित्य.प्रभृतीन्.धिष्ण्यान्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१४ आदित्यम्.अग्रे.।.अध्वनाम्.अध्व.पते.श्रेष्ठः.स्वस्त्य्.अस्य.अध्वनः.पारम्.अशीय.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१५ यूपाद्.इत्य्.आहवनीय.निर्मन्थ्यान्.अग्नयः.सगराः.अग्नय.सगराः.स्थ.सगरेण.नाम्ना.।.पात.मा.अग्नयः.पिप्तृतम्.आग्नेयो.नमो.वो.अस्तु.मा.मा.हिंसिष्ट.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१६ सव्य.आवृतः.शामित्र.ऊवध्य.गोह.चात्वाल.उत्कर.आस्तावान्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१७ एवम्.एव.दक्षिण.आवृत.आग्नीध्रीयम्.अच्छावाकस्य.वादम्.दक्षिणम्.मार्जलीयम्.खरम्.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१८ उत्तरेण.आग्नीध्रीयम्.परिव्रज्य.प्राप्य.सदो.अभिमृशन्त्य्.उर्व्.अन्तरिक्षम्.वीहि.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।१९ द्वार्ये.सम्मृश्य.एवम्.अपरान्.उपतिष्ठन्ते.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२० उपस्थितांश्.च.अनुपस्थितांश्.च.अप्य्.अपश्यन्तो.अव्यनीक्षमाणाः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२१ होता.मैत्रावरुणो.ब्राह्मणाच्छंसी.पोता.नेष्टा.इति.पूर्वया.द्वारा.सदः.प्रसर्पन्त्य्.उरुम्.नो.लोकम्.अनुनेषि.विद्वान्.इति.जपन्तः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२२ उत्तरेण.सर्वान्.धिष्ण्यान्.सन्नान्.सन्नान्.अपरेण.यथा.स्वम्.धिष्ण्यानाम्.पश्चाद्.उपविश्य.जपन्ति.।.यो.अद्य.सौम्यो.वधो.अघायूनाम्.उदीरति.।.विषूकुहम्.इव.धन्वना.व्यस्ताः.परिपन्थिनम्.सदसस्.पतये.नम.इति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२३ एवम्.इत्य्.उपस्थान.आदि.जप.अन्तम्.अतिदिश्यते.।.तम्.अन्वञ्च.ऋत्विजः.प्रसर्पकाः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२४ पूर्वेण.औळुम्बरीम्.अपरेण.धिष्ण्यान्.यथा.अन्तरम्.अनूपविशन्ति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२५ एतया.आवृता.आग्नीध्र.आग्नीध्रीयम्.अप्य्.आकाशम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२६ दक्षिण.आदयो.धिष्ण्या.उदक्.संस्था.प्रसर्पिणाम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२७ आद्यौ.तु.विपरीतौ.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२८ तेषाम्.विसंस्थित.संचारा.यथा.स्वम्.धिष्ण्यान्.उत्तरेण.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.३।२९ दक्षिणम्.अधिष्ण्यानाम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पशु..प्रसर्पन) ५.४।१ अथ.ऐन्द्रैः.पुरोळाशैर्.अनुसवनम्.चरन्ति.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।२ धानावन्तम्.करम्भिणम्.इति.प्रातः.सवने.अनुवाख्या.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।३ माध्यंदिनस्य.सवनस्य.धाना.इति.माद्यंदिने.।.तृतीये.धानाः.सवने.पुरु.ष्टुत.इति.तृतीय.सवने.।.होता.यक्षद्.इन्द्रम्.हरिवान्.इन्द्रो.धाना.अत्त्व्.इति.प्रैषो.लिङ्गैर्.अनुसवनम्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।४ उद्धृत्य.आदेश.पदम्.तेन.एव.इज्या.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।५ होता.यक्षद्.असौ.यजयोस्.तु.स्थान.आगूर्.वषट्.कारौ.यत्र.क्व.च.प्रैषेण.यजेत्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।६ अथ.स्विष्टकृतो.अग्ने.जुषस्व.नो.हविर्.माध्यंदिने.सवने.जात.वेदो.अग्ने.तृतीये.सवने.हि.कान्.इष.इत्य्.अनुसवनम्.अनुवाक्याः.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।७ होता.यक्षद्.अग्नि.पुरोळाशानाम्.इति.प्रैषो.हविर्.अग्ने.वीहि.इति.याज्या.एतास्व्.अनुवाक्यासु.पुरोळाश.शब्दम्.बहुवद्.एके.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.४।८ विज्ञायते.पूयति.वा.एतद्.ऋचो.अक्षरम्.यद्.एनद्.ऊहति.तस्माद्.ऋचम्.न.ऊहेत्.। (सोम सुत्या दय्मोर्निङ्ग्सवनीय.पुरोळाश) ५.५।१ द्विदेवत्यैश्.चरन्ति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२ वायव.इन्द्र.वायुभ्याम्.।.वायव्.आ.याहि.दर्शत.इन्द्र.वायू.इमे.सुता.इत्य्.अनुवाक्ये.अनवानम्.पृथक्.प्रणवे.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।३ होता.यक्षद्.वायुम्.अग्रेगाम्.होता.यक्षद्.इन्द्र.वायू.अर्हन्त.इति.प्रैषाव्.अनवानम्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।४ अग्रम्.पिब.मधूनाम्.इति.याज्ये.अनवानम्.एक.आगुरे.पृथग्.वषट्.कारे.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।५ इदम्.आद्य्.अनवानम्.प्रातः.सवन.इज्या.अनुवाक्ये.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।६ प्रैषो.च.उत्तरयोर्.ग्रहयोः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।७ हुत्वा.एतद्.ग्रह.पात्रम्.आहरत्य्.अध्वर्युः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।८ तद्.गृह्णीयाद्.ऐतु.वसुः.पुरूवसुर्.इति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।९ प्रतिगृह्य.दक्षिणम्.ऊरुम्.अपोच्छाद्य.तस्मिन्.सादयित्वा.आकाशवतीभिर्.अङ्गुलीभिर्.अपिदध्यात्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१० एवम्.उत्तरे.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।११ सव्येन.त्व्.अपिधाय.तयोः.प्रतिग्रहो.भक्षणम्.च.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) मैत्रावरुणस्य.अयम्.वाम्.मित्रा.वरुणा.होता.यक्षन्.मित्रा.वरुणा.गृणाना.जमदगिन्ना.इत्य्.ऐतु.वसुर्.विदद्वसुर्.इति.प्रतिगृह्य.दक्षिणेन.ऐन्द्र.वायवम्.हृत्वा.अभ्यात्मम्.सादनम्.।(सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१२ आश्विनस्य.प्रातर्.युजा.विबोधय.होता.यक्षद्.अश्विना.नासत्या.वावृधाना.शुभस्.पती.इति.।.ऐतु.वसुः.सम्यद्.वसुर्.इति.प्रतिगृह्य.एवम्.एव.हृत्वा.उत्तरेण.शिरः.परिहृत्य.अभ्यात्मतरम्.सादनम्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१३ अनुवचन.प्रैष.याज्यासु.नित्यो.अध्वर्युतः.सम्प्रैषः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१४ उन्नीयमानेभ्यो.अन्वाह.आत्वा.वहन्त्व्.असाव्.इद्.देवम्.इह.उपयात.इत्य्.अनुसवनम्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१५ होता.यक्षद्.इन्द्रम्.प्राथ.प्रातः.सावस्य.।.होता.यक्षद्.इन्द्र्म.माध्यंदिनस्य.सवनस्य.होता.यक्षद्.इन्द्र्म.तृतीयस्य.सवनस्य.इति.प्रेषितः.प्रेषितो.होता.अनुसवनम्.प्रस्थित.याज्याभिर्.यजति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१६ नाम.आदेशम्.इतरे.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१७ प्रशस्ता.ब्राह्मणाच्छंसी.पोता.नेष्टा.आग्नीध्रः.।.अच्छावाकश्.च.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१८ उत्तरयोः.सवनयोः.पुरा.आग्नीध्रात्.।.इदम्.ते.सौम्यम्.मधु.मित्रम्.वयम्.हवामह.इन्द्र.त्वा.वृषभम्.वयम्.मरुतो.यस्य.हि.क्षये.अग्ने.पत्नीर्.इहणावह.उक्षान्नाय.वशान्नाय.इति.प्रातः.सवनिकियः.प्रस्थित.याज्याः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१९ पिबा.सोमम्.अभि.यम्.उग्र.तर्द.इति.तिस्रो.अर्वान्.एहि.सोम.कामम्.त्वाहुस्.तव.अयम्.सोमस्.त्वम्.एह्य्.अर्वान्.इन्द्राय.सोमाः.प्र.दिवो.विदाना.आ.पूर्णो.अस्य.कलशः.स्वाहा.इति.माध्यंदिन्यः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।१९ इन्द्र.ऋभुभिर्.वाजवद्भिः.समुक्षितम्.इन्द्रा.वरुणा.सुतपाव्.इमम्.सुतम्.इन्द्रश्.च.सोमम्.पिबतम्.बृहस्पत.आ.वो.वहन्तु.सप्त.यो.रघुष्यदो.मे.वनः.सुहवा.आ.हि.गन्तन.इन्द्रा.विष्णू.पिबतम्.मध्वो.अस्य.इमम्.स्तोमम्.अर्हते.जात.वेदस.इति.तार्तीय.सवनिक्यः.।.सोमस्य.अग्ने.वीहि.इत्य्.अनुवषट्कारः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२० प्रस्थित.याज्यासु.शस्त्र.याज्यासु.मरुत्वतीये.हारियोजने.महिम्नि.।.आश्विने.च.तैरो.अह्न्ये.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२१ तद्.एषा.अभि.यज्ञ.गाथा.गीयते.।.ऋतु.याजान्.द्विदेवत्यान्.यश्.च.पत्नीवतो.ग्रहः.।.आदित्य.ग्रह.सावित्रौ.तान्.स्म.मा.अनुवषट्.कृथाः.इति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२२ प्रतिवषट्.कारम्.भक्षणम्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२३ तूष्णीम्.उत्तरम्.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२४ एत्य्.अध्वर्युः.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२५ अयाळ्.अग्नीद्.इति.पृच्छति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२६ अयाळ्.इति.प्रत्याह.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.५।२७ स.भद्रम्.अकर्.यो.नः.सोमस्य.पाययिष्यति.इति.होता.जपति.। (सोम सुत्या दय्मोर्निङ्ग्मिस्च्.) ५.६।१ ऐन्द्र.वायवम्.उत्तरे.अर्धे.गृहीत्वा.अध्वर्यवे.प्रणामयेद्.एष.वसुः.पुरूवसुर्.इह.वसुः.पुरूवसुर्.मयि.वसुः.पुरू.वसुर्.वाक्या.वाचम्.मे.पाह्य्.उपहूता.वाक्.सह.प्राणेन.उप.माम्.वाक्.सह.प्राणेन.ह्वयताम्.उपहूता.ऋषयो.दैव्यासस्.तनूपावानस्.तन्वस्.तपोजा.उप.माम्.ऋषयो.दैव्यासो.ह्वयन्ताम्.तनूपावानस्.तन्वस्.तपोजा.इति.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२ अध्वर्य.उपह्वयस्व.इत्य्.उक्त्वा.अवघ्राय.नासिकाभ्याम्.वाग्.देवी.सोमस्य.तृप्यत्व्.इति.भक्षयेत्.सर्वत्र.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।३ प्रतिभक्षितम्.होतृ.चमसे.किंचिद्.अवनीय.अनाचाम्य.उपह्वान.आदि.पुनः.सम्भक्षयित्वा.न.सोमेन.उच्छिष्टा.भवन्ति.इत्य्.उदाहरन्ति.शेषम्.होतृ.चमस.आनीय.उत्सृजेत्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।४ एवम्.उत्तरे.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।५ न.त्व्.एनयोः.पुनर्.भक्षः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।६ न.कंचन.द्विदेवत्यानाम्.अनवनीतम्.अवसृजेत्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।७ मैत्रावरुअम्.एष.वसुर्.विदद्.वसुर्.इह.वसुर्.विदद्.वसुर्.मयि.वसुर्.विदद्.वसुश्.चक्षुष्पाश्.चक्षुर्.मे.पाह्य्.उपहूतम्.चक्षुः.सह.मनसा.उप.माम्.चक्षुः.सह.मनसा.ह्वयताम्.उपहूता.ऋषयो.दैव्यासस्.तनूपावानस्.तन्वस्.तपोजा.उप.माम्.ऋषयो.दैव्यासो.ह्वयन्ताम्.तनूपावानस्.तन्वस्.तपोजा.इति.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।८ अक्षिभ्याम्.त्व्.इह.अवेक्षणम्.दक्षिणेन.अग्रे.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।९ सव्येन.पाणिना.होतृ.चमसम्.आददीत.ऐतु.वसूनाम्.पतिर्.विश्वेषाम्.देवानाम्.समिद्.इति.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१० तस्य.अरत्निना.तस्य.ऊरोर्.वसनम्.अपोच्छाद्य.तस्मिंत्.सादयित्वा.आकाशवतीभिर्.अङ्गुलीभिर्.अपिदध्यात्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।११ आश्विनम्.यथा.आहृतम्.परिहृत्य.पुनः.सादयित्वा.अध्वर्यवे.प्रणामयेद्.एष.वसुः.सम्यद्.वसुर्.इह.वसुः.सम्यद्.वसुर्.मयि.वसुः.सम्यद्.वसुः.श्रोत्रपा.श्रोत्रम्.मे.पाह्य्.उपहूतम्.श्रोत्रम्.सह.आत्मना.उप.माम्.श्रोत्र.सह.आत्मना.ह्वयताम्.उपहूता.ऋषयो.दैव्यासस्.तनूपावानस्.तन्वस्.तपोजा.उप.माम्.ऋषयो.दैव्यासो.ह्वयन्ताम्.तनूपावानस्.तन्वस्.तपोजा.इति.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१२ कर्णाभ्याम्.त्व्.इह.उपोद्यच्छेद्.दक्षिणाय.अग्रे.निधाय.होतृ.चमसम्.स्पृष्ट्वा.उदकम्.इळाम्.उपह्वयते.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१३ उपोद्यच्छन्ति.चमसान्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१४ अवान्तर.इळाम्.प्राश्य.आचम्य.होतृ.चमसम्.भक्षयेद्.अध्वर्य.उपह्वयस्व.इत्य्.उक्त्वा.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१५ दीक्षितो.दीक्षोता.उपह्वयध्वम्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१६ यजमाना.इति.वा.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१८ एवम्.इतरे.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।१९ यथा.सभक्षम्.त्वद्.ईक्षिताः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२० मुख्य.चमसाद्.अचमसाः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२१ द्रोण.कलशाद्.वा.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२२ उक्तः.सोम.भक्ष.जपः.सर्वत्र.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२३ होतुर्.वषट्.कारे.चमसा.ह्वयन्त.उद्गातुर्.ब्रह्मणो.यजमानस्य.तेषाम्.होता.अग्रे.भक्षयेद्.इति.गौतमो.भक्षस्य.वषट्.कार.अन्वयत्वात्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२४ अभक्षणम्.इतरेषाम्.इति.तौल्वलिः.कृत.अर्थत्वात्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२५ भक्षयेयुर्.इति.गाणगारिर्.इतः.संस्कारत्वात्.का.च.तच्.चमसता.स्यान्.न.च.अन्यः.सम्बन्धः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२६ भक्षयित्वा.अपाम.सोमम्.अमृता.अभूम.शम्.नो.भव.हृद.अपीत.इन्दव्.इति.मुख.हृदये.अभिमृशेरन्.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२७ आप्यायस्व.समेतु.ते.सन्तु.पयांसि.सम्.उ.यन्तु.वाजा.इति.।.चमसान्.आद्य.उपाद्यान्.पूर्वयोः.सवनयोः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२८ आद्यांस्.तृतीय्.सवने.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।२९ सर्वत्र.आत्मानम्.अन्यत्र.एक.पात्रेभ्यः.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.६।३० आप्यायितांश्.चमसान्.सादयन्ति.ते.नाराशंसा.भवन्ति.। (सोम सुत्या दय्मोर्निङ्ग्सोम.भक्षण..आआप्यायन) ५.७।१ एतस्मिन्.काले.प्रपद्य.अच्छावाक.उत्तरेन.आग्नीध्रीयम्.परिव्रज्य.पूर्वेण.सद.आत्मनो.धिष्ण्य.देश.उपविशेत्.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।२ पुरोळाश.दृगळम्.प्रत्तम्.इळाम्.इव.उद्यम्य.अच्छावाक.वदस्व.इत्य्.उक्तो.अच्छा.वो.अग्निम्.अवस.इति.तृचम्.अन्वाह.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।३ अन्त्येन.प्रणवेन.उपसंतनुयाद्.यजमान.होतर्.अध्वर्यो.अग्नीद्.ब्रह्मन्.पोतर्.नेष्टर्.उत.उपवक्तर्.इषेषयध्वम्.ऊर्जोर्.जयध्वम्.नि.वो.जामयो.जिहता.न्य्.अजामयो.निः.सपत्ना.यामनि.बाधितासो..जयता.अभीत्वरीम्.जयता.अभीत्वर्य्.आश्रवद्.व.इन्द्रः.शृणवद्.वो.अग्निः.प्रस्थाय.इन्द्र.अग्निभ्याम्.सोमम्.वोचत.उपो.अस्मान्.ब्राह्मणान्.ब्राह्मणा.ह्वयध्वम्.इति.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।४ समाप्ते.अस्मिन्.निगदे.अध्वर्युर्.होतर्.उपहवम्.काङ्क्षते.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।५ प्रत्येता.सुन्वन्.यजमानः.सूक्ता.वाम्.आग्रभीत्.।.उत.प्रतिष्ठोता.उपवक्तर्.उत.नो.गाव.उपहूता.उपहूत.इत्य्.उपह्वयते.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।६ उपहूतः.प्रत्य्.अस्मा.इत्य्.उन्नीयमानाय.अनूच्य.प्रातर्.यावभिर्.आगतम्.इति.यजति.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।७ निधाय.पुरोळाश.दृगळम्.स्पृष्ट्वा.चमसम्.भक्षयेत्.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।८ न.अस्पृष्ट्वा.उदकाः.सोमेन.इतराणि.हवींष्य्.आलभेरन्.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।९ आदाय.एनद्.आदित्य.प्रभृतीन्.धिष्ण्यान्.उपस्थाय.अपरया.द्वारा.सदः.प्रसृप्य.पश्चात्.स्वस्य.धिष्ण्यस्य.उपविश्य.प्राश्नीयात्.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।१० उपविष्टे.ब्रह्म.आग्नीध्रीयम्.प्राप्य.हविर्.उच्छिष्टम्.सर्वे.प्राश्नीयुः.प्राग्.एव.इतरे.गता.भवन्ति.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.७।११ प्राश्य.प्रतिप्रसृप्य.। (सोम सुत्या दय्मोर्निङ्गाच्छावाकस्.रोले) ५.८।१ ऋतु.याजैश्.चरन्ति.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।२ तेषाम्.प्रैषाः.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।३ पञ्चमम्.प्रैष.सूक्तम्.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।४ तेन.तेन.एव.प्रेषितः.प्रेषितः.स.स.यथा.प्रैषम्.यजति.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।५ होता.अध्वर्यु.गृहपतिभ्याम्.होतर्.एतद्.यज.इत्य्.उक्तः.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।६ स्वयम्.षष्ठे.पृष्ठ.अहानि.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।७ पश्चाद्.उत्तर.वेदेर्.उपविश्य.अध्वर्युः.।.पश्चाद्.गार्हपत्यस्य.गृह.पतिः.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।८ अथ.एतद्.ऋतु.पात्रम्.आनन्तर्येण.वषट्.कर्तारो.भक्षयन्ति.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।९ पृथग्.अध्वर्युः.प्रतिभक्षयेत्.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.८।१० तस्मिंश्.चैव.उपहवः.। (सोम सुत्या दय्मोर्निङ्ग्र्तु.याजस्) ५.९।१ परान्.अध्वर्याव्.आवृत्ते.सुमत्.पद्वद्.गे.पिता.मातरिश्व.अछिद्रा.पद.अधाद्.अछिद्रा.उक्थ्या.कवयः.शंसन्.।.सोमो.विश्वविन्.नीथानि.नेषद्.बृहस्पतिर्.उक्थामदानि.शंसिषत्.वाग्.आयुर्.विश्व.आयुर्.विश्वम्.आयुः.क.इदम्.शंसिष्यति.स.इदम्.शंसिष्यति.इति.जपित्वा.अनभिहिंकृत्य.शोंसावोम्.इत्य्.उच्चैर्.आहूय.तूष्णीम्.शंसम्.शंसेद्.उपांशु.सप्रणवम्.असन्तन्वन्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२ एष.आहावः.प्रातः.सवने.शस्त्र.आदिषु.।.पर्याय.प्रभृतीनाम्.च.।.सर्वत्र.च.अन्तः.शस्त्रम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।३ तेन.च.उपसंतानः.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।४ शस्त्र.स्वरः.प्रतिगर.ओथामो.दैव.इति.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।५ शोंसामो.दैव.इत्य्.आहावे.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।६ प्लुत.आदिः.प्रणवे.अप्लुत.आदिर्.अवसाने.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।७ प्रणवे.प्रणव.आहाव.उत्तरे.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।८ अवसाने.च.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।९ प्रणव.अन्तो.वा.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१० यत्र.यत्र.च.अन्तः.शस्त्रम्.प्रणवेन.अवस्यति.।.प्रणव.अन्त.एव.तत्र.प्रतिगरः.।.शस्त्र.अन्ते.तु.प्रणवः.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।११ भूर्.अग्निर्.ज्योतिर्.ज्योतिर्.अग्नोम्.।.इन्द्रो.ज्योतिर्.भुवो.ज्योतिर्.इन्द्रोम्..सूर्यो.ज्योतिर्.ज्योतिः.स्वः.सूर्योम्.इति.त्रिपदस्.तूष्णीम्.शंसः.।.यद्य्.उ.वै.षट्पदः.पूर्वैर्.ज्योतिः.शब्दैर्.अग्रे.अवस्येत्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१२ उच्चैर्.निविदम्.यथा.निशान्तम्.अग्निर्.देव.इद्ध.इति.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१३ न.अस्या.आह्वानम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१४ न.च.उपसंतानः.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१५ उत्तमेन.पदेन.प्र.वो.देवाय.इत्य्.आज्यम्.उपसंतनुयात्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१६ एतेन.निविद.उत्तराः.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१७ सर्वे.च.पद.समाम्नायाः.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१८ उपसंतानस्.त्व्.अन्यत्र.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।१९ आह्वानम्.च.निविदाम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२० आज्य.आद्याम्.त्रिः.शंसेद्.अर्धर्चशो.विग्राहम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२१ तन्.निदर्शयिष्यामः.।.प्र.वो.देवाय.अग्नये.बर्हिष्ठम्.अर्चास्मै.।.गमद्.देवेभिर्.आसनो.यजिष्ठो.बर्हिर्.आसदोम्.इति.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२२ ऋगावानम्.वा.एवम्.एव.।.एतेन.आद्याः.प्रतिपदाम्.अनृगावानम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२३ अनुब्राह्मणम्.वा.आनुपूर्व्यम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२४ आहूय.उत्तमया.परिदधति.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२५ सर्व.शस्त्र.परिधानीयास्व्.एवम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२६ उक्थम्.वाचि.घोषाय.त्वा.इति.शस्त्वा.जपेत्.।.अग्न.इन्द्रश्.च.दाशुषो.दुरोण.इति.याज्या.।.उक्थ.पात्रम्.अग्रे.भक्षयेत्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२७ ततश्.चमसांश्.चमसिनः.सर्व.शस्त्र.याज्य.अन्तेषु.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.९।२८ वषट्क्.अर्ता.एक.पात्राण्य्.आदित्य.ग्रह.सावित्र.वर्जम्.। (सोम सुत्या दय्मोर्निङ्गाज्य.शस्त्र) ५.१०।१ स्तोत्रम्.अग्रे.शस्त्रात्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२ एष.इति.प्रोक्ते.उद्गातुर्.हिंकारे.प्रातः.सवन.आह्वयीरन्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।३ प्रतिहार.उत्तरयोः.सवनयोः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।४ वायुर्.अग्रेगा.यज्ञप्रीर्.इति.सप्तानाम्.पुरोरुचाम्.तस्यस्.तस्या.उपरिष्टात्.तृचम्.तृचम्.शंसेत्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।५ वायव्.आयाहि.दर्शत.इत्.सप्त.तृचाः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।६ द्वितीयाम्.प्रौगे.त्रिः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।७ पुरोरुग्भ्य.आह्वयीत.षष्ठ्याम्.त्रिर्.अवस्येद्.अर्धर्चे.अर्धर्चे.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।८ उत्तमाम्.न.शंसेत्.शंसन्त्य्.एके.तृच.आह्वानम्.अशंसने.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।९ माधुच्छन्दसम्.प्रौगम्.इत्य्.एतद्.आचक्षते.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१० उक्थम्.वाचि.श्लोकाय.त्वा.इति.शस्त्वा.जपेत्.।.विश्वेभिः.सोम्यम्.मध्व्.इति.याज्या.।.प्रशस्ता.ब्राह्मणाच्छंस्य्.अच्छावाक.इति.शंस्त्रिणो.होत्रकाः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।११ तेषाम्.चतुर्.आहावानि.शस्त्राणि.प्रातः.सवने.तृतीय.सवने.पर्यायेष्व्.अतिरिक्तेषु.च.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१२ पञ्च.आहावानि.माध्यंदिने.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१३ स्तोत्रिय.अनुरूपेभ्यः.प्रतिपद्.अनुचरेभ्यः.प्रगाथेब्यो.धाय्याभ्य.इति.पृथग्.आह्वानम्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१४ होतुर्.अपि.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१५ तेभ्यश्.च.अन्यद्.अनन्तरम्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१६ आदौ.निविद्धानीयानाम्.सूक्तानाम्.अनेकम्.चेत्.प्रथमेष्व्.आहावः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१७ आपो.देवते.च.तृचे.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१८ तेषाम्.तृचाः.स्तोत्रिय.अनुरूपाः.शस्त्र.आदिषु.सर्वत्र.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।१९ माध्यंदिने.प्रगाथास्.तृतीयाः.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२० यथा.ग्रहणम्.अन्यत्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२१ याज्या.अन्तानि.शस्त्राणि.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२२ उक्थम्.वाचि.इत्य्.एषाम्.शस्त्वा.जपः.प्रातः.सवने.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२३ ऊर्ध्वम्.च.षोळशिनः.सर्वेषाम्.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२४ उक्थम्.वाचि.इन्द्राय.इति.माध्यंदिने.उक्थम्.वाचि.इन्द्राय.देवेभ्य.इत्य्.उक्थेषु.सषोळशिकेषु.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२५ अनन्तरस्य.पूर्वेण.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२६ स्तोत्रियेण.अनुरूपस्य.छन्दः.प्रमाण.लिङ्ग.दैवतानि.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.)(Cओम्म्.लिङ्गम्.आवती.प्रवती.इत्य्.एवम्.आदि.) ५.१०।२७ आर्षम्.च.एके.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.१०।२८ आ.नो.मैत्रावरुणा.आ.नो.गन्तम्.रिशादसा.प्र.वो.मित्राय.प्रमित्रयोर्.वरुणयोर्.इति.नव.आयातम्.मित्रा.वरुणा.इति.याज्या.।.आ.याहि.सुषामा.हि.त.इति.षट्.स्तोत्रिय.अनुरूपाव्.अनन्तराः.सप्त.इन्द्र.त्वा.वृषभम्.उद्.घेद्.अभि.इति.तिस्र.इन्द्र.क्रतुविदम्.सुतम्.इति.याज्या.।.इन्द्र.अग्नी.आ.गतम्.सुतम्.इन्द्र.अग्नी.अपसस्.परि.तोशा.वृत्रहणा.हुव.इति.तिस्र.इह.इन्द्र.अग्नी.उप.इयम्.वाम्.अस्य.मन्मन.इति.नव.इन्द्र.अग्नी.आ.गतम्.सुतम्.इति.याज्या.। (सोम सुत्या दय्मोर्निङ्ग्प्रौग.शस्त्र.एत्च्.) ५.११।१ संस्थितेषु.सवनेषु.षोळशिनि.च.अतिरात्रे.प्रशास्तः.प्रसुहि.इत्य्.उक्तः.सर्पत.इति.प्रशास्ता.अतिसृजेत्.।.होता.दक्षिणेन.औदुम्बरीम्.अञ्जसा.इतरे.अपरया.द्वारा.उत्तराम्.वेदि.श्रोणीम्.अभिनिह्सर्पन्ति.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.११।२ मृग.तीर्थम्.इत्य्.एतद्.आचक्षते.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.११।३ एतेन.निष्क्रम्य.यथा.अर्थम्.न.त्व्.एव.अन्यन्.मूत्रेभ्यः.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.११।४ एते.न.निष्क्रम्य.कृत्वा.उदक.अर्थम्.वेद्याम्.समस्तान्.उपस्थाय.अपरया.द्वारा.नित्यया.आवृता.सदो.द्वार्ये.च.अभिमृश्य.तूष्णीम्.प्रतिप्रसर्पन्ति.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.११।५ एषा.आवृत्.सर्पत.इति.वचने.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.११।६ पूर्वया.एव.गृह.पतिः.। (सोम सुत्या दय्मोर्निङ्ग्Fइनले) ५.१२।१ एतस्मिन्.काले.ग्रावस्तुत्.प्रपद्यते.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२ तस्य.उक्तम्.उपस्थानम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।३ पूर्वया.द्वारा.हविर्.धाने.प्रपद्य.दक्षिणस्य.हविर्.धानस्य.प्राग्.उदग्.उत्तरस्य.अक्ष.शिरसस्.तृणम्.निरस्य.राजानम्.अभिमुखो.अवतिष्ठते.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।४ न.अत्र.उपवेशनः.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।५ यो.अद्य.सौम्य.इति.तु.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।६ अथ.अस्मा.अध्वर्युर्.उष्णीषम्.प्रयच्छति.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।७ तद्.अञ्जलिना.प्रतिगृह्य.।.त्रिः.प्रदक्षिणम्.शिरः.समुखम्.वेष्टयित्वा.यदा.सोम.अंशून्.अभिषवाय.व्यपोहन्त्य्.अथ.ग्राव्णो.अभिष्टुयात्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।८ मध्यम.स्वरेण.इदम्.सवनम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।९ अभि.त्वा.देव.सवितुर्.युञ्जते.मन.उत.युञ्जते.धिय.आ.तू.न.इन्द्र.क्षुमन्तम्.मा.चिद्.अन्यद्.विशंसत.प्रैते.वदत्व्.इत्य्.अर्बुदम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१० प्राग्.उत्तमाया.आ.व.ऋञ्जसे.प्र.वो.ग्रावाण.इति.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।११ सूक्तयोर्.अन्तर.उपरिष्टात्.पुरस्ताद्.वा.पावमानीर्.ओप्य.यथा.अर्थम्.आवा.ग्रह.ग्रहणात्.शिष्टया.परिधाय.वेद्यम्.यजमानस्य.उष्णीषम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१२ आदाय.यथा.अर्थम्.अन्त्येष्व्.अहह्सु.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१३ प्रतिप्रयच्छेद्.इतरेषु.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१४ अथ.अपरम्.अभिरूपम्.कुर्याद्.इति.गाणगारिः.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१५ आप्यायस्व.समेतु.त.इति.तिस्रो.मृजन्ति.त्वा.दश.क्षिप.एतम्.उ.त्यम्.दश.क्षिपो.मृज्यमानः.सुहस्त्या.दशभिर्.विवस्वतो.दुहन्ति.सप्त.एकाम्.अधुक्षत्.पिप्युषीम्.इषम्.आ.कलशेषु.धावति.पवित्रे.परिषिच्यत.इत्य्.एका.कलशेषु.धावति.श्येनो.वर्म.विगाहत.इति.द्वे.।.एतासाम्.अर्बुदस्य.चतुर्थीम्.उद्धृत्य.तृच.अन्तेषु.तृचान्.अवदध्यात्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१६ आप्याय्यमाने.प्रथमम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१७ मृज्यमाने.द्वितीयः.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१८ दुह्यमाने.तृतीयम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।१९ आसिच्यमाने.चतुर्थम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२० बृहत्.शब्दे.बृहत्.शब्दे.चतुर्थीम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२१ मा.चिद्.अन्यद्द्.हि.शंसत.इति.यदि.ग्रावाणः.संह्रादेरन्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२२ समानम्.अन्यत्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२३ अर्बुदम्.एव.इत्य्.एके.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२४ प्र.वो.ग्रावाण.इत्य्.एके.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२५ उक्तम्.सर्पणम्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१२।२६ स्तुते.माध्यंदिने.पवमाने.विहृत्य.अङ्गारान्.। (सोम सुत्या दय्मिद्दय्ग्रावस्तुत्) ५.१३।१ दधि.घर्मेण.चरन्ति.प्रवर्ग्यवांश्.चेत्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।२ तस्य.उक्तम्.ऋगावानम्.घर्मेण.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।३ इज्या.भक्षिणश्.च.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।४ होतर्.वदस्व.इत्य्.उक्त.उत्तिष्ठत.अपश्यत.इत्य्.आह.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।५ श्रातम्.हविर्.इत्य्.उक्तः.श्रातम्.हविर्.इत्य्.अन्वाह.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।६ श्रातम्.मन्य.ऊधनि.श्रातम्.अग्नाव्.इति.यजति.।.अग्ने.वीहि.इत्य्.अनुवषट्.कारः.।.दधि.घर्मस्य.अग्ने.वीहि.इति.।.मयि.त्यद्.इन्द्रियम्.बृहन्.मयि.द्युम्नम्.उत.क्रतुः.।.त्रिश्रुद्.घर्मो.विभातु.म.आकूत्या.मनसा.सह.।.विराजा.ज्योतिषा.सह.।.तस्य.दोहम्.अशीय.ते.तस्य.त.इन्द्र्.अपीतस्य.त्रिष्टुप्.छन्दस.उपहूतस्य.उपहूतस्य.उपहूतो.भक्षयामि.इति.भक्ष.जपः.।.यम्.धिष्णिवताम्.प्राअञ्चम्.अङ्गारैर्.अभिविहरेयुः.।.पश्चात्.स्वस्य.धिष्णस्य.उपविश्य.उपहवम्.इष्ट्वा.परि.त्वा.अग्ने.पुरम्.वयम्.इति.जपेत्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।७ अनिष्ट्वा.दीक्षितः.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।८ सवनीयानाम्.पुरस्ताद्.उपरिष्टाद्.वा.पशु.पुरोळाशेन.चरन्ति.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।९ अक्रियाम्.एके.अन्यत्र.तद्.अर्तः.वाद.वदनात्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१० क्रियाम्.आश्मरथ्यो.अन्वित.अप्रतिषेधात्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।११ पुरोळाश.आद्य्.उक्तम्.आ.नाराशंस.सादनात्.।.न.त्व्.इह.द्विदेवत्या.एतस्मिन्.काले.दक्षिणा.नीयन्ते.अहीन.एक.अहेषु.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१२ कृष्ण.अजिनानि.धून्वन्तः.स्वयम्.एव.दक्षिणा.पथम्.यन्ति.दीक्षिताः.सत्रेष्व्.इदम्.अहम्.माम्.कल्याण्यै.कीर्त्यै.तेजसे.यशसे.अमृतत्वाय.आत्मानम्.दक्षिणाम्.नयानि.इति.जपन्तः.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।२३ उन्नेष्यमाणास्व्.आग्नीध्रीय.आहुती.जुहोति.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१४ ददानि.इत्य्.अग्निर्.वदति.वायुर्.आह.तथा.इति.तत्.।.हन्त.इति.चन्द्रमाः.सत्यम्.आदित्यः.सत्यम्.ओम्.आपस्.तत्.सत्यम्.आभरन्.।.दिशो.यज्ञस्य.दक्षिणा.दक्षिणानाम्.प्रियो.भूयासम्.स्वाहा.।.प्राचि.ह्य्.एधि.प्राचीम्.जुषाणा.प्राज्य.आज्यस्य.वेतु.स्वाहा.इति.द्वितीयाम्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१५ क.इद्म.कस्.मा.अदात्.कामः.कामाय.अदात्.कामो.दाता.कामः.प्रतिग्रहीता.कामम्.समुद्रम्.आविश.कामेन.त्वा.र्पतिगृह्णामि.काम.एतत्.ते.।.वृष्टिर्.असि.द्यौस्.त्वा.ददातु.पृथिवी.प्रतिगृह्णात्व्.इत्य्.अतीतास्व्.अनुमन्त्रयेत.प्राणि.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१६ अभिमृशेद्.अप्राणि.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१७ कन्याम्.च.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१८ सर्वत्र.च.एवम्.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१३।१९ प्रतिग्रृह्य.आग्नीध्रीयम्.प्राप्य.हविर्.उच्छिष्टम्.सव.प्राश्नीयुः.।.प्राश्य.प्रतिप्रसृप्य.। (सोम सुत्या दय्मिद्दय्दधि.घर्म.एत्च्.) ५.१४।१ मरुत्वतीयेन.ग्रहेण.चरन्ति.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२ इन्द्र.मरुत्व.इह.पाहि.सोमम्.होता.यक्षद्.इन्द्रम्.मरुत्वन्तम्.सजोषा.इन्द्र.सगणो.मरुद्भिर्.इति.।.भक्षयित्वा.एतत्.पात्रम्.मरुत्वतीयम्.शस्त्रम्.शंसेत्.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।३ अध्वर्यो.शोंसावोम्.इति.माध्यंदिने.शस्त्र.आदिष्व्.आहावः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।४ आ.त्वा.रथम्.यथा.ऊतय.इदम्.वसो.सुतम्.अन्ध.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।५ इन्द्र.नेदीय.एद्.इहि.इन्द्र.निहवः.प्रगाथः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।६ प्र.नूनम्.ब्रह्मणस्पतिर्.इति.ब्राह्मणस्पत्यः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।७ तृचाः.प्रतिपद्.अनुचरा.द्वृचाः.प्रगाथाः..आ.अतो.अर्धर्चम्.सर्वम्.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।८ स्तोत्रिय.अनुरूपाः.प्रतिपद्.अनुचराः.प्रगाथाः.सर्वत्र.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।९ प्राक्.छन्दांसि.त्रैष्टुभात्.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१० सर्वाश्.चैव.आ.चतुष्पदाः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।११ पक्तिषु.द्विर्.अवस्येत्.द्वयोर्.द्वयोः.पादयोः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१२ अर्धर्चशो.वा.आश्विने.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१३ पच्छः.शस्य.गताम्.तु.पच्छः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१४ समासम्.उत्तमे.पदे.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१५ पच्छो.अन्यत्.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१६ पादैर्.अवसय.अर्धर्च.अन्तैः.संतानः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१७ अग्निर्.नेता.त्वम्.सोम.क्रतुभिः.पिन्वन्त्य्.अप.इति.धाय्याः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१८ प्र.व.इन्द्रा.बृहत.इति.मरुत्वतीयः.प्रगाथः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।१९ जनिष्ठा.उग्रा.इति.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२० एक.भूयसीः.शस्त्वा.मरुत्वतीयाम्.निविदम्.दध्यात्.सर्वत्र.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२१ एवम्.अयुजासु.माध्यंदिने.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२२ एकाम्.तृचे.।.अर्धा.युग्मासु.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२३ एकाम्.शिष्ट्वा.तृतीय.सवने.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२४ अक्षिणी.मृजानः.परिदध्याद्.ध्यायन्न्.एन.आत्मनः.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२५ अन्यत्र.अप्य्.एतया.परिदधद्.एवम्.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१४।२६ उक्थम्.वाचि.इन्द्राय.शृण्वते.त्वा.इति.शस्त्वा.जपेत्.।.ये.त्वा.हि.हत्ये.मघवन्न्.अवर्धन्न्.इति.याज्या.। (सोम सुत्या दय्मिद्दय्मरुत्वतीय.शस्त्र) ५.१५।२ अभि.त्वा.शूर.नोनुमो.अभि.त्वा.पूर्व.पीतय.इति.प्रगाथौ.स्तोत्रिय.अनुरूपौ.।.यदि.रथन्तरम्.पृष्ठम्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।३ यद्य्.उ.वै.बृहत्.त्वाम्.इद्.धि.हवामहे.त्वम्.ह्य्.एहि.चेरव.इति.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।४ प्रगाथा.एते.भवन्ति.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।५ तान्.द्वे.तिस्रस्.कारम्.शंसेत्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।६ चतुर्थ.षष्ठौ.पादौ.बार्हते.प्रगाथे.पुनर्.अभ्यसित्वा.उत्तरयोर्.अवस्येत्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।७ बृहती.कारम्.चेत्.ताव्.एव.द्विः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।८ तृतीय.पञ्चमौ.तु.काकुभेषु.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।९ प्रत्यादान.आद्य्.उत्तरा.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१० एवम्.एतत्.पृष्ठेष्व्.अहह्स्व्.इन्द्र.निहव.ब्राह्मणस्पत्यान्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।११ बृहती.कारम्.इतरेषु.पृष्ठेषु.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१२ बृहद्.रथन्तरयोश्.च.तृचस्थयोः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१३ होत्रकाश्.च.येषाम्.प्रगाथाः.स्तोत्रिय.अनुरूपाः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१४ सर्वम्.अन्यद्.यथा.स्तुतम्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१५ परिमित.शस्य.एक.अहः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१६ स.यद्य्.उभय.सामा.यत्.पवमाने.तस्य.योनिर्.अनुरूपः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१७ योनि.स्थान.एव.एनाम्.अन्यत्र.शंसेत्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१८ ऊर्ध्व.धाय्याया.योनि.स्थानम्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।१९ अनेक.आनन्तर्ये.सकृत्.पृथग्.वा.आह्वानम्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।२० एवम्.ऊर्ध्वम्.इन्द्र.निहवात्.प्रगाथानाम्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।२१ यद्.वावान.इति.धाय्या.।.पिबा.सुतस्य.रसिन.इति.साम.पगाथः.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१५।२२ इन्द्रस्य.नु.वीर्याणि.इत्य्.एतस्मिन्न्.ऐन्द्रीम्.निविदम्.दध्यात्.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र)(थे मोस्तीम्पोर्तन्त्ःय्म्निन् थे मिद्दय्Offएरिङ्ग्. म्य्लिउस्.प्.३०६.न्.१२७.) ५.१५।२३ अनुब्राह्मणम्.वा.स्वरः.।.उक्थम्.वाचि.इन्द्राय.उपशृण्वते.त्वा.इति.शस्त्वा.जपेत्.।.पिबा.सोमम्.इन्द्र.मन्दतु.त्वा.इति.याज्या.। (सोम सुत्या दय्मिद्दय्निष्केवल्य.शस्त्र) ५.१६।१ होत्रकाणाम्.कया.नश्.चित्र.आभुवत्.कया.त्वम्.न.ऊत्या.कस्.तम्.इन्द्र.त्वा.वसुम्.सद्यो.ह.जात.एवा.त्वाम्.इन्द्र.उशन्न्.उ.षु.णः.सुमना.उपाक.इति.याज्या.। (सोम सुत्या दय्मिद्दय्ःोत्रक.शस्त्रस्) ५.१६।२ तरोभिर्.वो.विदद्वसुम्.तरणिर्.इत्.सिषासति.इति.प्रगाथौ.स्तोत्रिय.अनुरूपा.उद्.इन्व्.अस्य.रिच्यते.भूय.इद्.इमाम्.ऊ.ष्व्.इत्य्.अपोत्तमाम्.उद्धरेत्.सर्वत्र.पिबा.वर्धस्व.तव.द्या.सुतास.इति.याज्या.। (सोम सुत्या दय्मिद्दय्ःोत्रक.शस्त्रस्) ५.१७।१ अथ.तृतीय.सवनम्.उत्तम.स्वरेण.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१७।२ आदित्य.ग्रहेण.चरन्ति.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१७।३ आदित्यानाम्.अवसा.नूतनेन.होता.यक्षद्.आदित्यान्.प्रियान्.प्रिय.धाम्न.आदित्यासो.अदितिर्.मादयन्ताम्.इति.।.न.एतम्.ग्रहम्.ईक्षेत.हूयमानम्.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१७।४ स्तुत.आर्भवे.पवमाने.विहृत्य.अङ्गारान्.मनोता.आदि.पश्व्.इळा.अन्तम्.पशु.कर्म.कृत्वा.पुरोळाश.आद्य्.उक्तम्.आ.नाराशंस.सादनात्.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१७।५ सन्नेषु.मृदिष्ठात्.पुरोळाशस्य.तिस्रस्.तिस्रः.पिण्ड्यो.दक्षिणतः.प्रतिस्वम्.चमसेभ्यः.स्वेभ्यः.पितृभ्य.उपास्येयुर्.अत्र.पितरो.मादयध्वम्.यथा.भागम्.आवृषायध्वम्.इति.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१७।६ सव्य.आवृत.आग्नीध्रीयम्.प्राप्य.हविर्.उच्छिष्टम्.सर्वे.प्राश्नीयुः.। (सोम सुत्या दय्Eवेनिङ्गादित्य.ग्रह.एत्च्.) ५.१८।२ अभूद्.देवः.सविता.वन्द्यो.नु.नो.होता.यक्षद्.देवम्.सवितारम्.दमूना.देवः.सविता.वरेण्यो.दधद्.रत्ना.दक्ष.पितृभ्य.आयुनि.।.पिबात्.सोमम्.अमदन्न्.एनम्.इष्टयः.पर्ज्मा.चिद्.रमते.अस्य.धर्मणि.इति.वषट्.कृते.होता.वैश्वदेव.शस्त्रम्.शंसेत्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।३ सर्वा.दिशो.ध्यायेत्.शंसिष्यन्.।.यस्याम्.द्वेष्यो.न.ताम्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।४ अध्वर्यो.शो.शोंसावोम्.इति.तृतीय.सवने.शस्त्र.आदिष्व्.आवाहः.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।५ तत्.सवितुर्.वृणीमहे.अघानो.देव.सवितर्.इति.वैश्वदेवस्य.प्रतिपद्.अनुचराव्.।.अभूद्.देव.एकया.च.दशभिश्.च.स्वभूते.द्वाभ्याम्.इष्टये.विंशत्या.च.।.तिसृभिश्.च.वहसे.त्रिंशता.च.नियुद्भिर्.वायव्.इह.ता.विमुञ्च.।.प्र.द्यावा.इति.दैर्घतमसम्.सुरूप.कृत्नुम्.ऊतये.तक्षन्.रथम्.अयम्.वेनश्.चोदयत्.पृश्नि.गर्भा.येभ्यो.माता.मधुमत्.पिन्वते.पय.एवा.पित्रे.विश्व.देवाय.वृष्ण.आ.नो.भद्राः.क्रतवो.यन्तु.विश्वत.इति.नव.वैश्वदेवम्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।६ वैश्व.देव.आग्नि.मारुतयोः.सूक्तेषु.सावित्र.आदि.निविदो.दध्यात्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।७ चतस्रो.वैश्वदेवे.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।८ उत्तरास्.तिस्र.उत्तरे.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।९ सूक्तानाम्.तद्द्.हि.दैवतम्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.)(.निविद्.) ५.१८।१० दैवतेन.सूक्त.अन्तः.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।११ धाय्याश्.च.अत्र.एक.पातिनीः.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।१२ अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.इति.परिदध्यात्.सर्वत्र.वैश्व.देवे.द्विः.पच्छो.अर्धर्चशः.सकृद्.भूमिम्.उपस्पृशन्.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१८।१३ उक्थम्.वाचि.इन्द्राय.देवेभ्य.आ.श्रुत्यै.त्वा.इति.शस्त्वा.जपेत्.।.विश्वे.देवाः.शृणुत.इमम्.हवम्.म.इति.याज्या.। (सोम सुत्या दय्Eवेनिङ्ग्सावित्र.ग्रह.एत्च्.) ५.१९।१ त्वम्.सोम.पितृभिः.संविदान.इति.सौम्यस्य.याज्या.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।२ तम्.घृत.याज्याभ्याम्.उपांशु.उभयतः.परियजन्ति.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।३ घृत.आहवनो.घृत.पृष्ठो.अग्निर्.घृते.श्रितो.घृतम्.व्.अस्य.धाम.।.घृत.प्रुषस्.त्वा.हरितो.वहन्तु.घृतम्.पिबन्.यजसि.देव.देवान्.इति.पुरस्तात्.।.उरु.विष्णो.विक्रमस्व.उरु.क्षयाय.नस्.कृधि.।.घृतम्.घृत.योने.पिब.प्र.प्र.यज्ञ.पतिम्.तिर.इत्य्.उपरिष्टात्.।.अन्यतरतश्.चेद्.अग्ना.विष्णू.महि.धाम.प्रियम्.वाम्.इत्य्.उपांश्व्.एव.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।४ आहृतम्.सौम्यम्.पूर्वम्.उद्गातृभ्यो.गृहीत्वा.अवेक्षेत.।.यत्.ते.चक्षुर्.दिवि.यत्.सुपर्णे.येन.एक.राज्यम्.अजयो.हि.ना.।.दीर्घम्.यच्.चक्षुर्.अदितेर्.अनन्तम्.सोमो.नृ.चक्षा.मयि.तद्.दधात्व्.इति.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।५ अपश्यन्.हृदि.स्पृक्.क्रतुस्पृग्.वर्चोधा.वर्चो.अस्मासु.धेहि.।.यन्.मे.मनो.यमम्.गतम्.यद्.वा.मे.अपरागतम्.।.राज्ञा.सोमेन.तद्.वयम्.अस्मासु.धारयामसि.।.भद्रम्.कर्णेभिः.शृणुयाम.देवान्.इति.च.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।६ अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.आज्येन.अक्षिणी.आज्य.छन्दोगेभ्यः.प्रयच्छेत्.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।७ विहृतेषु.शालाकेष्व्.आग्नीध्रः.पात्नीवतस्य.यजत्य्.ऐभिर्.अग्ने.सरथम्.याह्य्.अर्वान्.इत्य्.उपांश्व्.एव.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.१९।८ नेष्टारम्.विसंस्थित.संचरेण.अनुप्रपद्य.तस्य.उपस्थ.उपविश्य.भक्षयेत्.। (सोम सुत्या दय्Eवेनिङ्ग्सौम्य.चरु) ५.२०।१ अथ.यथा.इतम्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।२ स्वभ्यग्रम्.आग्नि.मारुतम्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।३ तस्य.आद्याम्.पच्छ.ऋगवानम्.पच्छः.शस्या.चेत्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।४ अर्धर्चश.इतराम्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।५ संतानम्.उत्तमेन.वचनेन.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।६ वैश्वानराय.पृथु.पाजसे.शम्.नः.करत्य्.अर्वते.प्र.त्वक्षसः.प्रतवसो.यज्ञा.यज्ञा.वो.अग्नये.देवो.वो.द्रविणोदा.इति.प्रगाथौ.स्तोत्रिय.अनुरूपौ.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।६ प्रतव्यसीम्.तव्यसीम्.आपो.हि.ष्ठ.इति.तिस्रो.वियतम्.अप.उपस्पृशन्न्.अन्वारब्धेष्व्.अपावृत.शिरक्स.इदम्.आदि.प्रति.प्रतीकम्.आह्वानम्.उत.नो.अहिर्.बुध्न्यः.शृणोतु.देवानाम्.पत्नीर्.उशतीर्.अवन्तु.न.इति.द्वे.राकाम्.अहम्.इति.द्वे.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।६ पावीरवी.कन्या.चित्रायुर्.इमम्.यम.प्रस्तरम्.आ.हि.सीद.मातली.कव्यैर्.यमो.अङ्गिरोभिर्.उदीरताम्.अवर.उत्परास.आहम्.पितॄन्.सुविदत्रान्.अवित्सि.इदम्.पितृभ्यो.नमो.अस्त्व्.अद्य.स्वादुष्.किलायम्.इति.चतस्रो.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।६ मध्ये.च.आह्वानम्.मदामो.दैव.मोदामो.दैवोम्.इत्य्.आसाम्.प्रतिगरौ.ययोर्.ओजसा.स्कभिता.रजांसि.वीर्य्भिर्.वीरतमा.शविष्ठा.।.यापत्येते.अप्रतीता.सहोभिर्.(.यौ.पत्येते.अप्रतीतौ.सहोभिर्.).विष्णू.अगन्.वरुणा.पूर्व.हूतौ.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।६ विष्णोर्.नु.कम्.वीर्याणि.प्रवोचम्.तन्तुम्.तन्वन्.रजसोर्.भानुमन्.विह्य्.एवा.न.इन्द्रो.मघवा.विरप्शि.इति.परिदध्यात्.।.भूमिम्.उपस्पृशन्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।७ उत्तमेन.वचनेन.ध्रुव.अवनयनम्.काङ्क्षेत्.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ५.२०।८ उक्थम्.वाचि.इन्द्राय.देवेभ्य.आश्रुताय.त्वा.इति.शस्त्वा.जपेत्.।.अग्ने.मरुद्भिः.शुभयद्भिर्.ऋक्वभिर्.इति.याज्या.।.इत्य्.अन्तो.अग्निष्टोमो.अग्निष्टोमः.। (सोम सुत्या दय्Eवेनिङ्गाग्नि.मारुत.शस्त्र) ६.१।१ उक्थे.तु.होत्रकाणाम्.। (सोम उक्थ्य) ६.१।२ एह्य्.ऊ.षु.ब्रुवाणि.त.आग्निर्.अगामि.भारतश्.चर्षणी.धृतम्.अस्तभ्नाद्.याम्.असुर.इति.तृचाव्.इन्द्रा.वरुणा.युवम्.आवाम्.राजानाव्.इन्द्रा.वरुणा.मधुमत्तमस्य.इति.याज्या.। (सोम उक्थ्य) ६.१।२ वयम्.उ.त्वाम्.अपूर्व्य.यो.न.इदम्.इदम्.पुरा.इति.प्रगाथौ.सर्वाः.ककुभः.प्रमन्हिष्ठाय.उदप्रुतो.अच्छाम.इन्द्रम्.बृहस्पते.युवम्.इन्द्रश्.च.वस्व.इति.याज्या.। (सोम उक्थ्य) ६.१।२ अधा.हीन्द्र.गिर्वण.इयन्त.इन्द्र.गिर्वण.क्रतुर्.जनित्री.(.ऋतुर्.जनित्री.).नू.मर्तो.भवा.मित्रः.स.वाम्.कर्मणा.इन्द्रा.विष्णू.मदपती.मदानाम्.इति.याज्या.। (सोम उक्थ्य) ६.१।३ इत्य्.अन्त.उक्थ्यः.। (सोम उक्थ्य) ६.२।१ अथ.षोळशी.। (सोम सोळशिन्) ६.२।२ असावि.सोम.इन्द्र.त.इति.स्तोत्रिय.अनुरूपौ.। (सोम सोळशिन्) ६.२।३ आ.त्वा.वहन्तु.हरय.इति.तिस्रो.गायत्र्यः.। (सोम सोळशिन्) ६.२।४ उपो.षु.शृणुही.गिरः.सुसंदृशम्.त्वा.वयम्.मघवन्न्.इत्य्.एका.द्वे.च.पङ्क्ती.। (सोम सोळशिन्) ६.२।५ यद्.इन्द्र.पृतना.आज्ये.अयम्.ते.अस्तु.हर्यत.इत्य्.औष्णिह.बार्हतौ.तृचौ.।.आ.धूर्ष्व्.अस्मा.इति.द्विपदा.। (सोम सोळशिन्) ६.२।६ ब्रह्मन्.वीर.ब्रह्म.कृतिम्.जुषाण.इति.त्रिष्टुप्.।.एष.ब्रह्मा.य.ऋत्विय.इन्द्रो.नाम.श्रुतो.गृणे.।.विस्रुतयो.यथा.पथ.इन्द्र.त्वद्यन्ति.शतयः.। (सोम सोळशिन्) ६.२।६ त्वाम्.इत्.शवसस्.पते.यन्ति.गिरो.न.सम्यत.इति.तिस्रो.द्विपदाः.।.प्र.ते.महे.विदधे.शंसिषम्.हरी.इति.तिस्रो.जगत्यः.।.त्रिकद्रुकेषु.महिषो.यवाशिरम्.प्रो.ष्व्.अस्मै.पुरोरथम्.इति.तृचाव्.अतिच्छन्दसौ.। (सोम सोळशिन्) ६.२।७ पच्छः.पूर्वम्.द्वेधा.कारम्.। (सोम सोळशिन्) ६.२।८ उत्तरम्.अनुष्टुब्.गायत्री.कारम्.। (सोम सोळशिन्) ६.२।९ प्र.चेतन.प्र.चेतयाहि.पिब.मत्स्व.क्रतुच्छन्द.ऋतम्.बृहत्.सुम्न.आधेहि.नो.वसव्.इत्य्.अनुष्टुप्.।.प्र.प्रवस्.त्रिष्टुभम्.इषम्.अर्चतम्.प्रार्चत.यो.व्यतींर्.अफाणयद्.इतीति.तृचा.आनुष्टुभाः.। (सोम सोळशिन्) ६.२।१० उत्तमस्य.उत्तमाम्.शिष्ट्वा.उत्तमाम्.निविदम्.दध्यात्.। (सोम सोळशिन्) ६.२।११ लिङ्गैः.पद.अनुपूर्वम्.व्याख्यास्यामो.मत्सद्.अहिम्.वृत्रम्.अपाम्.जिन्वद्.उदार्यम्.उद्याम्.दिवि.समुद्रम्.पर्वतान्.इह.। (सोम सोळशिन्) ६.२।१२ उद्.यद्.ब्रध्नस्य.विष्टपम्.इति.परिधानीया.।.एवा.ह्य्.एव.एवा.हि.इन्द्रम्.।.एवा.हि.शक्रो.वशीहि.शक्र.इति.जपित्वा.।.अपाः.पूर्वेषाम्.हरिवः.सुतानाम्.इति.यजति.। (सोम सोळशिन्) ६.३।१ विहृतस्य.इन्द्र.जुषस्व.प्रवह.आ.याहि.शूर.हरी.इह.।.पिबा.सुतस्य.मतिर्.नमध्वश्.चकानश्.चारुर्.मदाय.।.इन्द्र.जठरम्.नव्यम्.न.पृणस्व.मधोर्.दिवो.न.। (सोम सोळशिन्) ६.३।१ अस्य.सुतस्य.स्वर्ण.उप.त्वा.मदाः.सुवोचो.अस्थुः.।.इन्द्रस्.तुराषाण्.मित्रो.न.जघान.वृत्रम्.यतिर्.न.।.बिभेद.बलम्.भृगुर्.न.ससाहे.शत्रून्.मदे.सोमस्य.। (सोम सोळशिन्) ६.३।१ श्रुधी.हवम्.न.इन्द्रो.न.गिरो.जुषस्व.वजी.न.।.इन्द्र.सयुग्भिर्.दिद्युम्.नमत्स्वामदाय.महेरणाय.।.आत्मा.विशन्तु.कविर्.न.सुतास.इन्द्र.त्वष्टा.न.। (सोम सोळशिन्) ६.३।१ पृणस्व.कुक्षी.सोमो.नाविड्ढि.शूर.धिया.हि.या.नः.साधुर्.न.गृध्नुर्.ऋभुर्.नास्तेव.शूरश्.चमसो.न.।.यातेव.भीमो.विष्णुर्.न.त्व्.एषः.समत्.सुक्रतुर्.न.इति.स्तोत्रिय.अनुरूपौ.। (सोम सोळशिन्) ६.३।२ ऊर्ध्वम्.स्तोत्रिय.अनुरूपाभ्याम्.तद्.एव.शस्यम्.विहरेत्.। (सोम सोळशिन्) ६.३।३ पादान्.व्यवधाय.अर्धर्चशः.शंसेत्.। (सोम सोळशिन्) ६.३।४ पूर्वासाम्.पूर्वाणि.पदानि.। (सोम सोळशिन्) ६.३।५ गायत्र्यः.पङ्क्तिभिः.। (सोम सोळशिन्) ६.३।६ पङ्क्तीनाम्.तु.द्वे.द्वे.शिष्येते.ताभ्याम्.प्रणुयात्.। (सोम सोळशिन्) ६.३।७ उष्णिहो.बृहतीभिर्.उष्णिहान्.तु.उत्तमान्.पादान्.द्वौ.कुर्यात्.। (सोम सोळशिन्) ६.३।८ चतुर्.अक्षरम्.आद्यम्.। (सोम सोळशिन्) ६.३।९ द्विपदाश्.चतुर्धा.कृत्वा.प्रथमाम्.त्रिष्टुभ.उत्तरा.जगतीभिः.। (सोम सोळशिन्) ६.३।१० उत्तमायाश्.चतुर्थम्.अक्षरम्.अन्त्यम्.पूर्वस्य.आद्यम्.उत्तरस्य.। (सोम सोळशिन्) ६.३।११ द्वितीय.त्तीययोस्.तृतीययोः.पादयोर्.अवसानत.उपदध्यात्.।.प्रचेतन.इति.पूर्वस्याम्.प्रचेतय.इत्य्.उत्त्तरस्याम्.। (सोम सोळशिन्) ६.३।१२ उत्तरास्व्.इतरान्.पादान्.षष्ठान्.कृत्वा.अनुष्टुप्.कारम्.शंसेत्.। (सोम सोळशिन्) ६.३।१३ ऊर्ध्वम्.स्तोत्रिय.अनुरूपाभ्याम्.आतो.विहृतः.। (सोम सोळशिन्) ६.३।१४ तत्र.प्रतिगर.ओथामो.दैवमदे.मदासो.दैवोम्.अथ.इति.। (सोम सोळशिन्) ६.३।१५ याज्याम्.जपेन.उपसृजेत्.। (सोम सोळशिन्) ६.३।१६ एवा.ह्य्.एवापाः.पूर्वेषाम्.हरिवः.सुतम.एवाहि.इन्द्रान्.अथो.इदम्.सवनम्.केवलम्.ते.।.एवा.हि.शक्रो.ममद्धि.सोमम्.मधुमन्तम्.इन्द्र.वशीहि.शक्रः.सप्रावृषम्.जठर.आवृषस्व.इति.। (सोम सोळशिन्) ६.३।१७ समानम्.अन्यत्.। (सोम सोळशिन्) ६.३।१८ स्तोत्रियाय.निविदे.परिधानीयाया.इत्य्.आहावः.। (सोम सोळशिन्) ६.३।१९ आहुतम्.षोळशि.पात्रम्.समुपहावम्.भक्षयन्ति.। (सोम सोळशिन्) ६.३।२० घर्मे.च.भक्षिणः.। (सोम सोळशिन्) ६.३।२१ मैत्रा.वरुणस्.त्रयश्.छन्दोगाः.। (सोम सोळशिन्) ६.३।२३ इन्द्र.षोळशिन्न्.ओजस्विंस्.त्वम्.देवेष्व्.अस्य्.ओजस्वन्तम्.माम्.आयुष्मन्तम्.वर्चस्वन्तम्.मनुष्येषु.कुरु.।.तस्य.त.इन्द्र्.अपीतस्य.अनुष्टुप्.छन्दस.उपहूतस्य.उपहूतो.भक्षयामि.इति.भक्ष.जपः.। (सोम सोळशिन्) ६.४।१ अतिरात्रे.पर्यायाणाम्.उक्तः.शस्य.उपेतो.होतुर्.अपि.यथा.होत्रकाणाम्.। (सोम आतिरात्र पर्यायस्) ६.४।२ प्रथमे.पर्याये.होतुर्.आद्याम्.वर्जयित्वा.प्रत्यृचम्.स्तोत्रिय.अनुरूपेषु.प्रथमानि.पदानि.द्विर्.उक्त्वा.अवस्यन्ति.। (सोम आतिरात्र पर्यायस्) ६.४।३ शिष्टे.समसित्वा.प्रणुवन्ति.। (सोम आतिरात्र पर्यायस्) ६.४।४ सर्वे.सर्वासाम्.मध्ये.मध्यमानि.प्रत्यादाय.ऋग्.अन्तैः.प्रणुवन्ति.। (सोम आतिरात्र पर्यायस्) ६.४।५ उत्तमान्य्.उत्तमे.। (सोम आतिरात्र पर्यायस्) ६.४।६ चतुर्.अक्षराणि.त्व्.अच्छावाकः.। (सोम आतिरात्र पर्यायस्) ६.४।७ चतुः.शस्त्राः.पर्यायाः.। (सोम आतिरात्र पर्यायस्) ६.४।८ होतुर्.आद्यम्.। (सोम आतिरात्र पर्यायस्) ६.४।९ याज्याभ्यः.पूर्वे.पर्यासाः.। (सोम आतिरात्र पर्यायस्) ६.४।१० पान्तम्.आ.वो.अन्धसो.अपाद्.उ.शिप्र्य्.अन्धसस्.त्यम्.उ.वः.सत्राहम्.इति.सूक्त.शेषो.अबिः.त्यम्.मेषम्.अध्वर्यवो.भरत.इन्द्राय.सोमम्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० प्र.व.इन्द्राय.मादनम्.प्रकृतान्य्.ऋजीषिणः.प्रतिश्रुताय.वो.धृषद्.इति.पञ्चदश.दिवश्.चिद्.अस्य.इति.पर्यासः.स.नो.नव्येभिर्.इति.च.अस्य.मदे.पुरु.वर्पांसि.विद्वान्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० वयम्.उ.त्वा.तद्.इद्.अर्था.वयम्.इन्द्र.त्वायवो.अभि.वार्त्रहत्याय.इत्य्.उत्तमाम्.उद्धरेद्.इन्द्रो.अङ्ग.महद्.भयम्.अभि.न्य्.ऊ.षु.वाचम्.अप्सु.धूतस्य.हरिवः.पिब.इह.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० इन्द्राय.मद्वने.सुतम्.इन्द्रम्.इद्.गाथिनो.बृहद्.एन्द्र.सानसिम्.एतो.न्व्.इन्द्रम्.स्तवाम.ईशानम्.मा.नो.अस्मिन्.मघवन्न्.इन्द्र्म.पिब.तुभ्यम्.सुतो.मदाय.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० अयम्.त.इन्द्र.सोमो.अयम्.ते.मानुषे.जन.उद्.घेद्.अभि.इत्य्.उत्तमाम्.उद्धरेद्.अहम्.भुवम्.अपाय्य्.अस्य.अन्धसो.मदाय.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० आ.तू.न.इन्द्र.क्षुमन्तम्.आ.प्र.द्रव.परावतो.न.ह्य्.अन्यम्.बळाकरम्.इत्य्.अष्टाव्.ईङ्खयन्तीर्.अहम्.दाम्.पाता.सुतम्.इन्द्रो.अस्तु.सोमम्.हन्ता.वृत्रम्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० अभि.त्वा.वृषभा.सुते.अभि.प्रगोपतिम्.गिरा.आ.तू.न.इन्द्र.मदृयग्.इति.सूक्ते.अश्वावति.प्रोग्राम्.पीतिम्.वृष्ण.इयर्मि.सत्याम्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० इदम्.वसो.सुतम्.अन्ध.इन्द्रेहि.मत्स्य्.अन्धसः.प्र.संराजम्.उपक्रमस्व.आ.भर.धृषता.तद्.अस्मै.नव्यम्.अस्य.पिब.यस्य.जज्ञान.इन्द्र.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० इदम्.ह्य्.अन्व्.ओजसा.महान्.इन्द्रो.य.ओजसा.समस्य.मन्यवे.विश.इति.द्वि.चत्वारिंशद्.विश्वजिते.तिष्ठा.हरी.रथ.आयुज्यमाना.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० आ.त्व्.एता.निषीदत.आ.त्व्.आ.शत्रव्.आ.गहि.नकिर्.इन्द्र.त्वद्.उत्तर.इत्य्.उत्तमाम्.उद्धरेत्.श्रत्.ते.दधामि.इदम्.त्यत्.पात्रम्.इन्द्र.पानम्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० योगे.योगे.तवस्तरम्.युञ्जन्ति.ब्रध्नम्.अरुषम्.यद्.इन्द्र.अहम्.प्र.ते.मह.ऊती.शचीवस्.तव.वीर्येण.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।१० इन्द्रः.सुतेषु.सोमेषु.य.इन्द्र.सोम.पातम.आ.घा.ये.अग्निम्.इन्धत.इति.सप्तदश.य.इन्द्र.चमसेष्व्.आ.सोमः.प्र.वः.सताम्.प्रो.द्रोणे.हरयः.कर्माग्मन्न्.इति.याज्या.। (सोम आतिरात्र पर्यायस्) ६.४।११ इति.पर्यायाः.। (सोम आतिरात्र पर्यायस्) ६.४।१२ पर्यास.वर्जम्.गायत्राह् । (सोम आतिरात्र पर्यायस्) ६.५।१ संस्थितेष्व्.आश्विनाय.स्तुवते.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२ शंसिष्यन्.विसंस्थित.संचरेण.निष्क्रम्य.आग्नीध्रीये.जान्व्.आच्य.आहुतीर्.जुहुयाद्.अग्निर्.अज्वी.गायत्रेण.छन्दसा.तम्.अश्याअन्तम्.अन्वारभे.तस्मै.माम्.अवतु.तस्मै.स्वाहा.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२ उषा.अज्विनी.त्रैष्टुभेन.छन्दसा.ताम्.अश्यान्ताम्.अन्वारभे.तस्यै.माम्.अवतु.तस्य.स्वाहा.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२ अश्विनाव्.अज्विनौ.जागतेन.छन्दसा.ताव्.अश्यान्ताव्.अन्वारभे.ताभ्याम्.माम्.अवतु.ताभ्याम्.स्वाहा.।.बण्.महान्.असि.सूर्य.इति.द्वाभ्याम्.इन्द्रम्.वो.विश्वतस्.परि.इति.च.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।३ प्राश्य.आज्य.शेषम्.अप.उपस्पृशन्न्.आचामेद्.विज्ञायते.देव.रथो.वा.एष.यद्.होता.नाक्षमद्भिः.करवाणि.इति.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।४ प्राश्य.प्रतिप्रसृप्य.पश्चात्.स्वस्य.धिष्ण्यस्य.उपविशेत्.समस्त.जङ्घ.ऊरुर्.अरत्निभ्याम्.जानुभ्याम्.च.उपस्थम्.कृत्वा.यथा.शकुनिर्.उत्पतिष्यन्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।५ उपस्थ.कृतस्.त्व्.एव.आश्विनम्.शंसेत्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।६ अग्निर्.होता.गृहपतिः.स.राजा.इति.प्रतिपद्.एकपातिनी.पच्छः.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।७ एतया.आग्नेयम्.गायत्रम्.उपसंतनुयात्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।८ प्रातर्.अनुवाक.न्यायेन.तस्य.एव.समाम्नायस्य.सहस्र.अवमम्.ओदेतोः.शंसेत्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।९ बार्हतास्.त्रयस्.तृचा.स्तोत्रियाः.प्रगाथा.वा.तान्.पुरस्ताद्.अनुदैवतम्.स्वस्य.छन्दसो.यथा.स्तुतम्.शंसेत्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१० येषु.वा.अन्येषु.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।११ पच्छो.द्विपदाह् । (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१२ उपसंतनुयाद्.एक.पदाः.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१३ ताभ्यश्.च.उत्तराः.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१४ विच्छन्दस.उद्धरेत्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१५ अपि.वा.तन्.न्यायेन.शंसनम्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१६ न.तु.पच्छो.अन्यास्.त्रिष्टुब्.जगतीभ्यः.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१७ पाङ्क्तेन.उदिते.सौर्याणि.प्रतिपद्यते.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१८ सूर्यो.नो.दिव.उद्.उ.त्यम्.जात.वेदसम्.इति.नव.चित्रम्.देवानाम्.नमो.मित्रस्य.इन्द्र.क्रतुम्.न.आ.भर.।.अभि.त्वा.शूर.नोनुमो.बहवः.सूर.चक्षस.इति.प्रगाथा.मही.द्यौः.पृथिवी.च.नस्.ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.।.विश्वस्य.देवी.मृचयस्य.जन्मनो.अनया.रोषाति.न.ग्रभद्.इति.द्विपदा.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।१९ बृहस्पते.अति.यद्.अर्यो.अर्हाद्.इति.परिधानीया.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२० प्रतिपदे.परिधानीयाया.इत्य्.आहावः.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२१ बृहत्.साम.चेत्.तस्य.योनिम्.प्रगाथेषु.द्वितीयाम्.तृतीयाम्.वा.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२२ न.वा.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२३ आश्विनेन.ग्रहेण.सपुरोळाशेन.चरन्ति.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२२ इमे.सोमासस्.तिरो.अह्न्यासस्.तीव्रास्.तिष्ठन्ति.पीतये.युवाभ्याम्.।.हविष्मता.नासत्या.रथेन.आ.आतम्.उपभूषतम्.पिबध्या.इत्य्.अनुवाक्या.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२४ होता.यक्षद्.अश्विना.सोमानाम्.तिरो.अह्न्यानाम्.इति.प्रैषः.।.प्र.वाम्.अन्धांसि.मद्यान्य्.अस्थुर्.उभा.पिबतम्.अश्विना.इति.याज्ये.अध्यर्धाम्.अन्ववानम्.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.५।२५ यद्य्.एत्तस्य.पुरोळाशस्य.स्विष्टकृता.चरेयुः.।.पुरोळा.अग्ने.पचतो.अग्ने.वृधान.आहुतम्.इति.सम्याज्ये.। (सोम आतिरात्र संधि.स्तोत्र आश्विन.शस्त्र) ६.६।१ यदि.पर्यायान.भिव्युच्छेत्.सर्वेभ्य.एकम्.सम्भरेयुः.। (सोम सोम.प्रायश्.चित्त) ६.६।२ प्रथमाद्.होता.द्वितीयान्.मैत्रावरुणो.ब्राह्मणाच्छंसी.च.उत्तमाद्.अच्छावाकः.। (सोम सोम.प्रायश्.चित्त) ६.६।३ द्वौ.चेत्.द्वौ.प्रथमात्.द्वा.उत्तमात्.। (सोम सोम.प्रायश्.चित्त) ६.६।४ अपि.वा.सर्वे.स्युः.स्तोम.निर्ह्रस्ताः.। (सोम सोम.प्रायश्.चित्त) ६.६।५ ऊर्ध्वम्.स्तोत्रिय.अनुरूपेभ्यः.प्रथम.उत्तमांस्.तृचान्.शंसेयुः.। (सोम सोम.प्रायश्.चित्त) ६.६।६ निर्ह्रास.एव.एकस्मिन्.। (सोम सोम.प्रायश्.चित्त) ६.६।७ होतृ.वर्जम्.इत्य्.एके.। (सोम सोम.प्रायश्.चित्त) ६.६।८ आश्विनाय.एक.स्तोत्रियो.अग्ने.विवस्वद्.उषस.इति.। (सोम सोम.प्रायश्.चित्त) ६.६।९ तम्.पुरस्ताद्.अनुदैवतम्.स्वस्य.छन्दसो.यथा.स्तुतम्.शंसेत्.। (सोम सोम.प्रायश्.चित्त) ६.६।१० त्रीणि.षष्टि.शतान्य्.आश्विनम्.। (सोम सोम.प्रायश्.चित्त) ६.६।११ विमतानाम्.प्रसव.सन्निपाते.संसवे.अनन्तर्हितेषु.नद्या.वा.पर्वतेन.वा.। (सोम सोम.प्रायश्.चित्त) ६.६।१२ अप्य्.एके.अन्तर्हितेष्व्.अपि.। (सोम सोम.प्रायश्.चित्त) ६.६।१३ तथा.सति.संत्वरा.देवता.आवाहनात्.। (सोम सोम.प्रायश्.चित्त) ६.६।१४ कया.शुभा.इति.च.मरुत्वतीये.पुरस्तात्.सूक्तस्य.शंसेत्.। (सोम सोम.प्रायश्.चित्त) ६.६।१५ यो.जात.एव.इति.निष्केवल्ये.। (सोम सोम.प्रायश्.चित्त) ६.६।१६ मम.अग्ने.वर्च.इति.वैश्वदेव.सूक्तस्य.। (सोम सोम.प्रायश्.चित्त) ६.६।१७ अपि.वा.एतेष्व्.एव.निविदो.दध्याद्.उद्धरेद्.इतराणि.। (सोम सोम.प्रायश्.चित्त) ६.६।१८ स्थानम्.चेन्.निविदो.अतिहरेन्.मा.प्रगाम.इति.पुरस्तात्.सूक्तम्.शस्त्वा.अन्यस्मिंस्.तद्.दैवते.दध्यात्.। (सोम सोम.प्रायश्.चित्त) ६.७।१ सोम.अतिरेके.स्तुत.शस्त्र.उपजनः.। (सोम सोम.प्रायश्.चित्त) ६.७।२ प्रातः.सवने.अस्ति.सोमो.अयम्.सुतो.गौर्.धयति.मरुताम्.इति.स्तोत्रिय.अनुरूपौ.।.महान्.इन्द्रो.य.ओजसा.अतो.देवा.अवन्तु.न.इत्य्.ऐन्द्रीभिर्.वैष्णवीभिश्.च.स्तोमम्.अतिशस्य.ऐन्द्र्या.यजेत्.। (सोम सोम.प्रायश्.चित्त) ६.७।३ वैष्णव्या.वा.। (सोम सोम.प्रायश्.चित्त) ६.७।४ ऐन्द्रा.वैष्णव्या.इति.गाणगारिर्.दैवत.प्रधानत्वात्.। (सोम सोम.प्रायश्.चित्त) ६.७।५ सम्.वाम्.कर्मणा.सम्.इषा.हिनोमि.इति.। (सोम सोम.प्रायश्.चित्त) ६.७।६ माध्यंदिने.बण्.महान्.असि.सूर्य.उद्.उ.त्यद्.दर्शतम्.वपुर्.इति.प्रगाथौ.स्तोत्रिय.अनुरूपौ.।.महान्.इन्द्रो.नृवद्.विष्णोर्.नु.कम्.या.विश्वासाम्.जनितारा.मतीनाम्.इति.याज्या.। (सोम सोम.प्रायश्.चित्त) ६.७।७ तृतीय.सवन.उत्तर.उत्तराम्.संस्थाम्.उपेयुर्.आ.अतिरात्रात्.। (सोम सोम.प्रायश्.चित्त) ६.७।८ अतिरात्राच्.चेत्.प्र.तत्.ते.अद्य.शिपिविष्ट.नाम.प्र.तद्.विष्णुस्.तव.ते.वीर्येण.इति.स्तोत्रिय.अनुरूपौ.।.माध्यंदिनेन.शेषः.। (सोम सोम.प्रायश्.चित्त) ६.७।९ त्वेषम्.इत्था.समरणम्.शिमीवतोर्.इति.वा.याज्या.। (सोम सोम.प्रायश्.चित्त) ६.८।१ क्रीते.राजनि.नष्टे.दग्धे.वा.। (सोम सोम.प्रायश्.चित्त) ६.८।२ अपिदधानि.सदो.हविर्.धानाय्.अनावृता.क्रियेरन्.। (सोम सोम.प्रायश्.चित्त) ६.८।३ आवृता.वा.। (सोम सोम.प्रायश्.चित्त) ६.८।४ अन्यम्.राजानम्.अभिषुणुयुः.। (सोम सोम.प्रायश्.चित्त) ६.८।५ अनधिगमे.पूतीकान्.फाल्गुनानि.। (सोम सोम.प्रायश्.चित्त) ६.८।६ अन्या.वा.ओषधयः.पूतीकैः.सह.। (सोम सोम.प्रायश्.चित्त) ६.८।७ प्रायश्.चित्तम्.वा.हुत्वा.उत्तरम्.आरभेत.। (सोम सोम.प्रायश्.चित्त) ६.८।८ सुत्या.सूक्तम्.एव.मन्येत.। (सोम सोम.प्रायश्.चित्त) ६.८।९ प्रतिधुक्.प्रातः.सवने.। (सोम सोम.प्रायश्.चित्त) ६.८।१० शृतम्.माध्यंदिने.। (सोम सोम.प्रायश्.चित्त) ६.८।११ दधि.तृतीय.सवने.। (सोम सोम.प्रायश्.चित्त) ६.८।१२ श्रायन्तीयम्.ब्रह्म.साम.यदि.फाल्गुनानि.वारवन्तीयम्.यज्ञा.यज्ञीयस्य.स्थाने.। (सोम सोम.प्रायश्.चित्त) ६.८।१४ एक.दक्षिणम्.यज्ञम्.संस्थाप्य.उदवसाय.पुनर्.यजेत.। (सोम सोम.प्रायश्.चित्त) ६.८।१५ तस्मिन्.पूर्वस्य.दक्षिणा.दद्यात्.। (सोम सोम.प्रायश्.चित्त) ६.८।१६ सोम.अधिगमे.प्रकृत्या.। (सोम सोम.प्रायश्.चित्त) ६.९।१ दीक्षितानाम्.उपतापे.परिहिते.प्रातर्.अनुवाके.अनुपाकृते.वा.पुष्टिपते.पुष्टिश्.चक्षुषे.चक्षुः.प्राणाय.प्राणम्.त्मने.त्मानम्.वाचे.वाचम्.अस्मै.पुनर्.देहि.स्वाहा.इति.ब्रह्म.आहुतिम्.हुत्वा.शीत.उष्णा.अपः.समानीय.एक.विंशतिम्.तासु.यवान्.कुश.पिञ्जूलांश्.च.अवधाय.ताभिर्.अद्भिर्.अब्.अर्थम्.कुर्वीत.। (सोम सोम.प्रायश्.चित्त) ६.९।१ ताभिर्.एनम्.आप्लावयेज्.जीवानाम्.अस्थता.।.इमम्.अमुम्.जीवयत.जीविकानाम्.अस्थता.।.इमम्.अमुम्.जीवयत.सम्.जीवानाम्.अस्थता.।.इमम्.अमुम्.संजीवयत.संजीविकानाम्.अस्थता.।.इमम्.अमुम्.संजीवयत.इत्य्.ओषधि.सूक्तेन.च.। (सोम सोम.प्रायश्.चित्त) ६.९।२ आप्लाव्य.अनुमृजेत्.। (सोम सोम.प्रायश्.चित्त) ६.९।३ उपांश्व्.अन्तर्यामौ.ते.प्राण.अपानौ.पातामसा.उपांशु.सवनस्.ते.व्यानम्.पात्व्.असाव्.ऐन्द्र.वायवस्.ते.वाचम्.पात्व्.असौ.मैत्रावरुणस्.ते.चक्षुषी.पात्व्.असाव्.आश्विनस्.ते.श्रोत्रम्.पात्व्.असाव्.आग्रयणस्.ते.दक्ष.क्रतू.पात्व्.असा.उक्थस्.ते.अङ्गानि.पात्व्.असौ.ध्रुवस्.त.आयुः.पात्व्.असाव्.इति.। (सोम सोम.प्रायश्.चित्त) ६.९।४ यथा.आसनम्.अनुपरिक्रमणम्.। (सोम सोम.प्रायश्.चित्त) ६.९।५ त्रातारम्.इन्द्रम्.अवितारम्.इन्द्रम्.इति.तार्क्ष्य.आदिः.। (सोम सोम.प्रायश्.चित्त) ६.९।६ यद्य्.अप्य्.अन्यद्.ऐकाहिकाद्.वैश्वदेवम्.स्वस्त्य्.आत्रेये.निविदम्.दध्यात्.। (सोम सोम.प्रायश्.चित्त) ६.९।७ प्रकृत्या.अगदे.। (सोम सोम.प्रायश्.चित्त) ६.१०।१ संस्थिते.तीर्थेन.निर्हृत्य.अवभृथे.प्रेत.अलंकारान्.कुर्वन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।२ केश.श्मश्रु.लोम.नखानि.वापयन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।३ नलदेन.अनुलिम्पन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।४ नलद.मालाम्.प्रतिमुञ्चन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।५ निःपुरीषम्.एके.कृत्वा.पृषद्.आज्यम्.पूरयन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।६ अहतस्य.वाससः.पाशतः.पाद.मात्रम्.अवच्छिद्य.प्रोर्णुवन्ति.प्रत्यग्.दशेन.आविः.पादम्.। (सोम सोम.प्रायश्.चित्त) ६.१०।७ अवच्छेदम्.अस्य.पुत्रा.अमा.कुर्वीरन्.। (सोम सोम.प्रायश्.चित्त) ६.१०।८ अग्नीन्.अस्य.समारोप्य.दक्षिणतो.बहिर्.वेदि.दहेयुः.। (सोम सोम.प्रायश्.चित्त) ६.१०।९ आहार्येण.अनाहित.अग्निम्.। (सोम सोम.प्रायश्.चित्त) ६.१०।१० पत्नीम्.च.। (सोम सोम.प्रायश्.चित्त) ६.१०।११ प्रत्येत्य.अहः.समापयेयुः.। (सोम सोम.प्रायश्.चित्त) ६.१०।१२ प्रातर्.अनभ्यासम्.अनभिकिंकृतानि.शस्त्र.अनुवचन.अभिष्टवन.संस्तवनानि.। (सोम सोम.प्रायश्.चित्त) ६.१०।१३ पुरा.ग्रह.ग्रहणात्.तीर्थेन.निष्क्रम्य.त्रिः.प्रसव्यम्.आयतनम्.परीत्य.पर्युपविशन्ति.। (सोम सोम.प्रायश्.चित्त) ६.१०।१४ पश्चाद्.होता.। (सोम सोम.प्रायश्.चित्त) ६.१०।१५ उत्तरो.अध्वर्युः.।.तस्य.पश्चात्.छन्दोगाः.। (सोम सोम.प्रायश्.चित्त) ६.१०।१६ आ.अयम्.गौः.पृश्निर्.अक्रमीद्.इत्य्.उपांशु.स्तुवते.। (सोम सोम.प्रायश्.चित्त) ६.१०।१७ स्तुते.होता.प्रसव्यम्.आयतनम्.परिव्रजन्.स्तोत्रियम्.अनुद्रवेद्.अप्रणुवन्.। (सोम सोम.प्रायश्.चित्त) ६.१०।१८ यामीश्.च.। (सोम सोम.प्रायश्.चित्त) ६.१०।१९ प्रेहि.प्रेहि.पथिभिः.पूर्वेभिर्.इति.पञ्चानाम्.तृतीयम्.उद्धरेत्.।.मा.एनम्.अग्ने.वि.दहो.माभि.शोच.इति.षट्.।.पूषा.त्वेतश्.च्यावयतु.प्र.विद्वान्.इति.चतस्र.उपसर्प.मातरम्.भूमिम्.एताम्.इति.चतस्रः.सोम.एकेभ्यः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२० उरूणसाव्.असुतृपा.उदुम्बलाव्.इति.च.समाप्य.।.संचित्य.तीर्थेन.प्रपाद्य.यथा.आसनम्.आसादयेयुः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२१ भक्षेषु.प्राण.भक्षान्.भक्षयित्वा.दक्षिणे.मार्जालीये.निनयेयुः.।.दक्षिणस्याम्.वा.वेदि.श्रोण्याम्.। (सोम सोम.प्रायश्.चित्त) ६.१०।२२ सप्तदशम्.अहर्.भवति.त्रिवृतः.पवमाना.रथन्तर.पृथो.अग्निष्टोमः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२३ संस्थिते.अवभृथम्.एके.गमयन्त्य्.एतस्य.एतद्.अहर्.अभिशब्दयन्तः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२४ निर्मन्थ्येन.वा.दग्ध्वा.निखाय.संवत्सराद्.एनम्.अग्निष्टोमेन.याजयेयुः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२५ नेदिष्ठिनम्.वा.दीक्षयेयुः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२६ अपि.वा.उत्थानम्.गृहपतौ.। (सोम सोम.प्रायश्.चित्त) ६.१०।२७ उक्तः.स्तुत.शस्त्र.विकारः.। (सोम सोम.प्रायश्.चित्त) ६.१०।२८ एक.अहेषु.यजमान.आसने.शयीत.। (सोम सोम.प्रायश्.चित्त) ६.१०।२९ संस्थिते.अपायतीष्व्.अवभृथम्.गमयेयुर्.इत्य्.आलेखनः.। (सोम सोम.प्रायश्.चित्त) ६.१०।३० पूर्वेण.सदो.दहेयुर्.इत्य्.आश्मरथ्यः.। (सोम सोम.प्रायश्.चित्त) ६.१०।३१ एष.एव.अवभृथः.। (सोम सोम.प्रायश्.चित्त) ६.११।१ अग्निष्टोमो.अत्यग्निष्टोम.उक्थः.षोळशी.वाजपेयो.अतिरात्रो.अप्तोर्याम.इति.संस्थाः.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।२ तासाम्.याम्.उपयन्ति.तस्या.अन्ते.यज्ञ.पुच्छम्.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।३ अनुयाज.आद्य्.उक्तम्.पशुना.शम्यु.वाकात्.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।४ उत्तमस्.त्व्.इह.सूक्त.वाक.प्रैषः.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।५ अवीवृधत.इति.पुरोळाश.देवताम्.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।६ एके.यदि.सवनीयस्य.पशोः.पशु.पुरोळाशम्.कुर्युर्.अवीवृधेताम्.पुरोळाशैर्.इत्य्.एव.ब्रूयात्.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।७ सवनीयैर्.एव.इन्द्रो.वर्धते.पशु.पुरोळाशेन.पशु.देवता.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।८ ऊर्ध्वम्.शम्यु.वाकाद्.हारियोगनः.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।९ अपाः.सोमम्.अस्तम्.इन्द्र.प्रयाहि.धाना.सोमानाम्.इन्द्राद्.हि.च.पिब.च.युनज्मि.ते.ब्रह्मणा.केशिना.हरी.इति.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१० इत्य्.आनुवाक्ये.अन्त्येष्व्.अहह्सु.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।११ तिष्ठा.सु.कम्.मघवन्.मा.परा.गा.अयम्.यज्ञो.देवया.अयम्.मियेध.इति.इतरेषु.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१२ परायाहि.मघवन्न्.आ.च.याहि.इति.वा.अनुवाक्या.उत्त्तरवत्स्व्.अहह्सु.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१३ अननुवषट्कृते.अतिप्रैषम्.मैत्रावरुण.आह.इह.मद.एव.मघवन्न्.इन्द्र.ते.अश्व.इति.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१४ अद्य.इत्य्.अतिरात्रे.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१५ अद्य.सुत्याम्.इति.च.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.११।१६ तस्य.अन्तम्.श्रुत्वा.आग्नीध्रः.श्वः.सुत्याम्.प्राह.श्वः.सुत्याम्.वा.एषाम्.ब्राह्मणानाम्.ताम्.इन्द्रय.इन्द्र.अग्निभ्याम्.प्रब्रवीमि.मित्रा.वरुणाभ्याम्.वसुभ्यो.रुद्रेभ्य.आदित्येभ्यो.विश्वेभ्यो.देवेभ्यो.ब्राह्मणेभ्यः.सौम्येभ्यः.सोमपेभ्यो.ब्रह्मन्.वाचम्.यच्छ.इति.। (सोम य़ज्ञ.पुच्छ ःारियोजन) ६.१२।१ आहृतम्.उन्नेत्रा.द्रोण.कलशम्.इळाम्.इव.प्रतिगृह्य.उपहवम्.इष्ट्वा.अवेक्षेत.। (सोम य़ज्ञ.पुच्छ) ६.१२।२ हरिवतस्.ते.हारियोजनस्य.स्तुत.स्तोमस्य.शस्त्वा.उक्थस्य.इष्टयजुषो.यो.भक्षो.गो.सनिर्.अश्व.सनिस्.तस्य.उ.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षम्.भक्षयित्वा.। (सोम य़ज्ञ.पुच्छ) ६.१२।२ प्रति.प्रदाय.द्रोण.कलशम्.आत्मानम्.आप्याय्य.यथा.प्रसृप्तम्.विनिह्सृप्य.आग्नीध्रीये.विनिह्सृप्त.आहुती.जुह्वत्य्.अयम्.पीत.इन्दुर्.इन्द्रम्.मदेधाद्.अयम्.विप्रो.वाचम्.अर्चम्.नियच्छम्.। (सोम य़ज्ञ.पुच्छ) ६.१२।२ अयम्.कस्यचिद्.द्रुहताद्.अभीके.सोमो.राजा.न.सखायम्.रिषेधात्.स्वाहा.।.इदम्.राधो.अग्निना.दत्तम्.आगाद्.यशो.भर्गः.सह.ओजो.बलम्.च.। (सोम य़ज्ञ.पुच्छ) ६.१२।२ दीर्घ.आयुत्वाय.शत.शारदाय.प्रतिगृह्णामि.महते.वीर्याय.स्वाहा.इति.। (सोम य़ज्ञ.पुच्छ) ६.१२।३ आहवनीये.षट्.षट्.शकलान्य्.अभ्यादधति.देव.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.पितृ.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.। (सोम य़ज्ञ.पुच्छ) ६.१२।३ मनुष्य.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.अस्मत्.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.एनस.एनसो.अवयजनम्.असि.स्वाहा.।.यद्.वो.देवाश्.चकृम.जिह्वया.गुर्व्.इति.। (सोम य़ज्ञ.पुच्छ) ६.१२।४ द्रोण.कलशाद्.धाना.गृहीत्वा.अवेक्षेरन्न्.आपूर्या.स्थ.अमा.पूरयत.प्रजया.च.धनेन.च.।.इन्द्रस्य.कामदुघा.स्थ.कामान्.मे.धुङ्क्ष्वम्.प्रजाम्.च.पशूंश्.च.इति.। (सोम य़ज्ञ.पुच्छ) ६.१२।५ अवघ्राय.अन्तः.परिधि.देशे.निवपेयुः.। (सोम य़ज्ञ.पुच्छ) ६.१२।६ प्रत्येत्य.तीर्थ.देशे.अपाम्.पूर्णाश्.चमसास्.तान्.सव्य.आवृतो.व्रजन्ति.। (सोम य़ज्ञ.पुच्छ) ६.१२।७ हरित.तृणानि.विमृज्य.प्रतिस्वम्.चमसेभ्यस्.त्रिः.प्रसव्यम्.उदकैर्.आत्मनः.पर्युक्षन्ते.दक्षिणैः.पाणिभिः.। (सोम य़ज्ञ.पुच्छ) ६.१२।८ इतरैर्.वा.प्रदक्षिणम्.। (सोम य़ज्ञ.पुच्छ) ६.१२।९ स्वधा.पित्रे.स्वधा.पितामहाय.स्वधा.प्रपितामहाय.इति.। (सोम य़ज्ञ.पुच्छ) ६.१२।१० उक्तम्.जीव.मृतेभ्यः.। (सोम य़ज्ञ.पुच्छ) ६.१२।११ पाणींश्.चमसेष्व्.अवधाय.अप्सु.धूतस्य.देव.सोम.ते.मतिविदो.नृभिः.सुतस्य.स्तुत.स्तोमस्य.शस्त्वा.उक्थस्य.इष्ट.यजुषो.यो.भक्षो.गो.सनिर्.अश्व.सनिस्.तस्य.त.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षान्.भक्षयित्वा.। (सोम य़ज्ञ.पुच्छ) ६.१२।११ मा.अहम्.प्रजाम्.परासिचम्.इत्य्.एते.नाभ्य्.आत्मम्.निनीयाद्.अच्छायम्.वो.मरुतः.श्लोक.एत्व्.इत्य्.एतया.अभिंशन्ति.। (सोम य़ज्ञ.पुच्छ) ६.१२।१२ दधिक्राव्णो.अकारिषम्.इत्य्.आग्नीध्रीये.दधि.द्रप्सान्.प्राश्य.सख्यानि.विसृजन्त.उभा.कवी.युवाना.सत्यादा.धर्मणस्पती.।.परिसत्यस्य.धर्मणा.विसख्यानि.सृजामह.इति.। (सोम य़ज्ञ.पुच्छ) ६.१३।१ पत्नी.सम्याजैश्.चरित्वा.अवभृतम्.व्रजन्ति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।२ व्रजन्तः.साम्नो.निधनम्.उपयन्ति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।३ अवभृथ.ऋष्ट्या.तिष्ठन्तश्.चरन्ति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।४ प्रयाज.आद्य्.अनुयाज.अन्ता.न.अस्याम्.इळा.न.बर्हिष्मन्तौ.प्रयाज.अनुयाजाव्.अप्सुमन्तौ.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।५ गायत्रौ.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।६ वारुणम्.हविः.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।७ अव.ते.हेळो.वरुण.नमोभिर्.इति.द्वे.।.अग्नी.वरुणौ.स्विष्टकृद्.अर्थे.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।८ त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इति.द्वे.।.संस्थितायाम्.पादान्.उदक.अन्ते.अवदध्युर्.नमो.वरुणाय.अभिष्ठितो.वरुणस्य.वाश.इति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।९ तत.आचामन्ति.भक्षस्य.अवभृथो.असि.भक्षितस्य.अवभृथो.असि.भक्षम्.कृतस्य.अवभृथो.असि.इति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१० प्रोथ्य.प्रथमेन.प्रष्ठीवन्ति.प्रगिरन्त्य्.उत्तराभ्याम्.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।११ तत.आचम्य.आप्लवन्त.आपो.अस्मान्.मातरः.शुन्धयन्त्व्.इदम्.आपः.प्रवहत.सुमित्र्या.न.आप.ओषधयः.सन्त्व्.इति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१२ एतया.आवृता.अभ्युक्षेरन्न्.एव.अप्य्.अदीक्षिताः.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१३ उन्नेता.एनान्.उन्नयति.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१५ उद्.वयम्.तमसस्.परि.इत्य्.उदेत्य.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१६ समानम्.अत.ऊर्ध्वम्.हृदय.शूलेन.आ.संस्था.जपात्.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१३।१७ संस्था.जपेन.उपतिष्ठन्ते.ये.ये.अपवृत्त.कर्माणः.। (स्Oमा य़ज्ञ.पुच्छ आवभृथ) ६.१४।१ गार्हपत्य.उदयनीयया.चरन्ति.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।२ सा.प्रायणीयया.उक्ता.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।३ पथ्या.स्वस्तिर्.इह.उत्तम.आज्य.हविषाम्.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।४ विपरीताश्.च.याज्या.अनुवाक्याः.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।५ ते.च.एव.कुर्युर्.ये.प्रायणीयाम्.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।६ प्रकृत्या.सम्याज्ये.। (सोम य़ज्ञ.पुच्छ उदयनीय.ईष्टि) ६.१४।७ संस्थितायाम्.मैत्रावरुण्य्.अनूबन्ध्या.। (सोम य़ज्ञ.पुच्छ) ६.१४।८ सदस्य्.एके.। (सोम य़ज्ञ.पुच्छ) ६.१४।९ उत्तर.वेद्याम्.एके.। (सोम य़ज्ञ.पुच्छ) ६.१४।१० हुतायाम्.वपायाम्.यद्य्.एकादशिन्य्.अग्रतः.कृत्वा.अग्नीषोमीयेण.संचरेण.व्रजित्वा.गार्हपत्ये.त्वष्ट्रेण.पशुना.चरन्ति.। (सोम य़ज्ञ.पुच्छ) ६.१४।११ अञ्जन.आदि.पर्यग्निकृत्वा.उत्सृजन्त्य्.अपुनर्.आयनाय.। (सोम य़ज्ञ.पुच्छ) ६.१४।१२ यदि.त्व्.अध्वर्यव.आज्येन.समाप्नुयुस्.तथैव.होता.कुर्यात्.। (सोम य़ज्ञ.पुच्छ) ६.१४।१३ सम्प्रैषवद्.आदेशान्.। (सोम य़ज्ञ.पुच्छ) ६.१४।१४ पशुवन्.निपातान्.। (सोम य़ज्ञ.पुच्छ) ६.१४।१५ यद्य्.अनूबन्ध्ये.पशु.पुरोळाशम्.अनुदेविका.हवींषि.निर्वपेयुर्.धाता.अनुमती.राका.सिनीवाली.कुहूः.। (सोम य़ज्ञ.पुच्छ) ६.१४।१६ धाता.ददातु.दाशुषे.प्राचीम्.जीवातुम्.अक्षितम्.।.वयम्.देवस्य.धीमहि.सुमतिम्.वाजिनीवतः.।.धाता.प्रजानाम्.उत.राय.ईशे.धाता.इदम्.विश्वम्.भुवनम्.जजान.।.धाता.कृषिर्.अनिमिषा.अभिचष्टे.धात्र.इद्धव्यम्.घृतवज्.जुहोत.इति.। (सोम य़ज्ञ.पुच्छ) ६.१४।१७ देवीनाम्.चेत्.सूर्यो.द्यौर्.उषा.गौः.पृथिवी.। (सोम य़ज्ञ.पुच्छ) ६.१४।१८ स्मत्.पुरन्धि.न.आ.गाहि.इति.द्वे.।.आद्याम्.तनोषि.रश्मिभिर्.आवहन्ती.पोष्या.वर्याणि.न.ता.अर्वा.रेणुककाटो.अश्नुते.न.तान्.अशन्ति.न.दभाति.तस्करो.बळ्.इत्था.पर्वतानाम्.दृळ्हा.चिद्.आ.वनस्पतीन्.। (सोम य़ज्ञ.पुच्छ) ६.१४।१९ पश्व्.अलाभे.पयस्या.मैत्रावरुण्य्.अनूबन्ध्या.स्थाने.। (सोम य़ज्ञ.पुच्छ) ६.१४।२० आज्य.भाग.प्रभृति.वाजिन.अन्ता.। (सोम य़ज्ञ.पुच्छ) ६.१४।२१ कर्मिणो.वाजिनम्.भक्षयेयुः.। (सोम य़ज्ञ.पुच्छ) ६.१४।२२ सर्वे.तु.दीक्षिताः.। (सोम य़ज्ञ.पुच्छ) ६.१४।२३ सर्वे.तु.दीक्षित.उत्थिताः.पृथग्.अग्नीन्.समारोप्य.उदग्.देव.यजनान्.मथित्वा.उदवसानीयया.यजन्ते.। (सोम य़ज्ञ.पुच्छ) ६.१४।२४ पौनराधेयिक्य्.अविकृता.अविकृता.। (सोम य़ज्ञ.पुच्छ) ७.१।१ सत्राणाम्.। (सोम आहीन..षत्र गेनेरल्) ७.१।२ उक्ता.दीक्षित.उपसदः.। (सोम आहीन..षत्र गेनेरल्) ७.१।३ एतेन.अह्ना.सुत्यानि.। (सोम आहीन..षत्र गेनेरल्) ७.१।४ प्रातर्.अनुवाक.आद्य्.दवसानीय.अन्तान्य्.अन्त्यानि.। (सोम आहीन..षत्र गेनेरल्) ७.१।५ पत्नी.सम्याज.अन्तानि.इतराणि.। (सोम आहीन..षत्र गेनेरल्) ७.१।६ द्रप्स.प्राशन.सख्य.विसर्जने.त्व्.अन्त्य.एव.। (सोम आहीन..षत्र गेनेरल्) ७.१।७ ध्रुवाः.शस्त्राणाम्.आतानाः.। (सोम आहीन..षत्र गेनेरल्) ७.१।८ सूक्तान्य्.एव.सूक्त.स्थानेष्व्.अहीनेषु.। (सोम आहीन..षत्र गेनेरल्) ७.१।९ दैवतेन.व्यवस्थाः.। (सोम आहीन..षत्र गेनेरल्) ७.१।१० तृचाः.प्रौगे.। (सोम आहीन..षत्र गेनेरल्) ७.१।११ सर्व.अहर्.गणेषु.तायमान.रूपाणाम्.प्रथमाद्.अह्नः.प्रवर्तेते.अभ्यास.अतिप्रैषौ.। (सोम आहीन..षत्र गेनेरल्) ७.१।१२ अह्न.उत्तमे.शस्त्रे.परिधानीयाया.उत्तमे.वचन.उत्तमम्.चतुर्.अक्षरम्.द्विर्.उक्त्वा.प्रणुयात्.। (सोम आहीन..षत्र गेनेरल्) ७.१।१३ द्वितीय.आदिषु.त्यम्.ऊ.षु.वाजिनम्.देव.जूतम्.इति.तार्क्ष्यम्.अग्रे.निष्केवल्य.सूक्तानाम्.। (सोम आहीन..षत्र गेनेरल्) ७.१।१४ जात.वेदसे.सुनवाम.सोमम्.इत्य्.आग्नि.मारुते.जात.वेदस्यानाम्.। (सोम आहीन..षत्र गेनेरल्) ७.१।१५ आरम्भणीयाः.पर्यासान्.कद्वतो.अहर्.अहः.शस्यानि.इति.होत्रका.द्वितीय.आदिष्व्.एव.। (सोम आहीन..षत्र गेनेरल्) ७.१।१६ तानि.सर्वाणि.सर्वत्र.अन्यत्र.अह्न.उत्तमात्.। (सोम आहीन..षत्र गेनेरल्) ७.१।१७ वैकल्पिकान्य्.अग्निष्टोमे.अहर्.गण.मध्य.गते.। (सोम आहीन..षत्र गेनेरल्) ७.१।१८ अग्निष्टोम.अयनेषु.वा.। (सोम आहीन..षत्र गेनेरल्) ७.१।१९ अन्यान्य्.अभ्यास.अतिप्रैषाभ्याम्.इति.कौत्सो.विकृतौ.तद्.गुण.भावात्.। (सोम आहीन..षत्र गेनेरल्) ७.१।२० नित्यानि.होतुर्.इति.गौतमः.संघात.आदाव्.अनुप्रवृत्तत्वाद्.अच्युत.शब्दत्वाच्.च.। (सोम आहीन..षत्र गेनेरल्) ७.१।२१ होत्रकाणाम्.अपि.गाणगारिर्.नित्यत्वात्.सत्र.धर्म.अन्वयस्य.। (सोम आहीन..षत्र गेनेरल्) ७.१।२२ प्रगाथ.तृच.सूक्त.आगमेष्व्.ऐकाहिकम्.तावद्.उद्धरेत्.। (सोम आहीन..षत्र गेनेरल्) ७.२।१ चतुर्विंशे.होता.अजनिष्ट.इत्य्.आज्यम्.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।२ आ.नो.मित्रा.वरुणा.मित्रम्.वयम्.हवामहे.मित्रम्.हुवे.पूत.दक्षम्.अयम्.वाम्.मित्रा.वरुणा.पुरूरुणा.चिद्.ध्य्.अस्ति.प्रति.वाम्.सूर.उदित.इति.षळह.स्तोत्रिया.मैत्रावरुणस्य.। (सोम सडह ःोत्रक.शस्त्रस्) (सेचोन्दाज्य.शस्त्र) ७.२।३ (आ.याहि.सुषुमा.हि.त.इन्द्रम्.इद्.गाथिनो.बृहद्.इन्द्रेण.सम्.हि.दृक्षस.आद्.अह.स्वधाम्.अन्व्.इत्य्.एका.द्वे.च.इन्द्रो.दधीचो.अस्थभिर्.उत्.तिष्ठन्न्.ओजसा.सह.भिन्धि.विश्वा.अपद्विष.इति.ब्राह्मणाच्छंसिनः.। सोम सडह ःोत्रक.शस्त्रस्) ७.२।४ इन्द्र.अग्नी.आ.गतम्.सुतम्.इन्द्रे.अग्ना.नमो.बृहत्.ता.हुवे.ययोर्.इदम्.इयम्.वाम्.अस्य.मन्मन.इन्द्र.अग्नी.युवाम्.इमे.यज्ञस्य.हि.स्थ.ऋत्विजा.इत्य्.अच्छावाकस्य.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।५ तेषाम्.यस्मिन्.स्तुवीरन्.स.स्तोत्रियः.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।६ यस्मिंत्.श्वः.सो.अनुरूपः.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।७ एक.स्तोत्रियेष्व्.अहह्सु.यो.अन्यो.अनन्तरः.सो.अनुरूपो.न.चेत्.सर्वो.अहर्.गणः.षळहो.वा.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।८ ऐकाहिकस्.तथा.सति.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।९ अन्त्ये.च.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१० ऊर्ध्वम्.अनुरूपेभ्य.ऋजु.नीती.नो.वरुण.इन्द्रम्.वो.विश्वतस्.परि.यत्.सोम.आसुते.नर.इत्य्.आरम्भणीयाः.शस्त्वा.खान्.खान्.परिशिष्टान्.आवपेरंश्.चतुर्विंश.महा.व्रत.अभिजिद्.विश्वजिद्.विषुवत्सु.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।११ सर्व.स्तोमेषु.सर्व.पृष्ठेषु.च.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१२ ऊर्ध्वम्.आवापात्.प्रति.वाम्.सूर.उदिते.व्यन्तरिक्षम्.अतिरत्.श्वाव.अश्वस्य.सुन्वत.इति.तृचाः.पर्यासाः.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१३ स.त्व्.एव.मैत्रावरुणस्य.षळह.स्तोत्रिय.उत्तमः.सपर्यासः.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१४ तद्.दैवतम्.अन्यम्.पूर्वस्य.स्थाने.कुर्वीत.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१५ अन्यत्र.अपि.सन्निपातेन.तृचम्.सूक्तम्.वा.अनन्तर्हितम्.एक.आसने.द्विः.शंसेत्.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१६ महा.बालभिदम्.चेत्.शंसेद्.ऊर्ध्वम्.अनुरूपेभ्य.आरम्भणीयाभ्यो.वा.नाभाकांस्.तृचान्.आवपेरन्.गायत्री.कारम्.। (सोम सडह ःोत्रक.शस्त्रस्) ७.२।१७ सक्षपः.परिष्वज.इति.मैत्रावरुणो.यः.ककुभो.निधारय.इति.वा.पूर्वीष्ट.इन्द्र.उपमातय.इति.ब्राह्मणाच्छंसी.ता.हि.मध्यम्.भराणाम्.इत्य्.अच्छावाकः.। (सोम सडह ःोत्रक.शस्त्रस्) ७.३।१ मरुत्वतीये.प्रैतु.ब्रह्मण्स्पतिर्.उत्तिष्ठ.ब्रह्मणस्पत.इति.ब्राह्मणस्पत्याव्.आवपते.पूर्वौ.नित्यात्.। (सोम Cअतुर्विंश दय्) ७.३।२ बृहद्.इन्द्राय.गायत.नकिः.सुदासो.रथम्.इति.मरुत्वतीया.ऊर्ध्वम्.नित्यात्.। (सोम Cअतुर्विंश दय्) ७.३।३ कया.शुभा.इति.च.मरुत्वतीये.पुरस्तात्.सूक्तस्य.शंसेत्.। (सोम Cअतुर्विंश दय्) ७.३।५ एक.एकम्.ब्राह्मणस्पत्यानाम्.। (सोम Cअतुर्विंश दय्) ७.३।६ एवम्.मरुत्वतीयानाम्.। (सोम Cअतुर्विंश दय्) ७.३।७ ध्रुव.इन्द्र.निहवः.। (सोम Cअतुर्विंश दय्) ७.३।८ धाय्याश्.च.। (सोम Cअतुर्विंश दय्) ७.३।९ बृहत्.पृष्ठम्.। (सोम Cअतुर्विंश दय्) ७.३।१० रथन्तरम्.वा.। (सोम Cअतुर्विंश दय्) ७.३।११ तयोर्.अक्रियमाणस्य.योनिम्.शंसेत्.। (सोम Cअतुर्विंश दय्) ७.३।१२ वैरूप.वैराज.शाक्वर.रैवतानाम्.। (सोम Cअतुर्विंश दय्) ७.३।१३ पृष्ठ्य.स्तोत्रिया.योन्यः.। (सोम Cअतुर्विंश दय्) ७.३।१४ अर्धर्चाः.। (सोम Cअतुर्विंश दय्) ७.३।१५ तासाम्.विधानम्.अन्वहम्.। (सोम Cअतुर्विंश दय्) ७.३।१६ ताभ्य.ऊर्ध्वम्.साम.गाथान्.। (सोम Cअतुर्विंश दय्) ७.३।१७ उक्तो.रथन्तरस्य.। (सोम Cअतुर्विंश दय्) ७.३।१८ उभयम्.शृणवच्.च.न.इति.बृहतः.। (सोम Cअतुर्विंश दय्) ७.३।१९ इन्द्र.त्रिधातु.शरणम्.त्वम्.इन्द्र.प्रतूर्तिषु.मो.षु.त्वा.वाघतश्.च.न.इति.सद्.विपद.उपसमस्येद्.द्विपदाम्.इन्द्रम्.इद्.देवतातय.इति.इतरेषाम्.। (सोम Cअतुर्विंश दय्) ७.३।२० पृष्ठ्य.एव.एक.एकम्.अन्वहम्.। (सोम Cअतुर्विंश दय्) ७.३।२१ तद्.इद्.आस.इति.च.पुरस्तात्.सूक्तस्य.शंसेत्.। (सोम Cअतुर्विंश दय्) ७.३।२२ उक्थ.पात्रम्.चमसांश्.च.अन्तरा.अतिग्राह्यान्.भक्षयन्ति.निष्केवल्ये.। (सोम Cअतुर्विंश दय्) ७.३।२३ नित्यो.भक्ष.जपः.। (सोम Cअतुर्विंश दय्) ७.३।२४ षोळश्.पात्रेण.भक्षिणः.। (सोम Cअतुर्विंश दय्) ७.४।१ होत्रकाणाम्.। ।(सोम Cअतुर्विंश दय्ःोत्रकस्) ७.४।२ कया.नश्.चित्र.आभुवत्.कया.त्वम्.न.ऊत्या.मा.चिद्.अन्यद्.विशंसत.यच्.चिद्.धि.त्वा.जना.इम.इति.स्तोत्रिय.अनुरूपा.मैत्रावरुणस्य.। (सोम Cअतुर्विंश दय्ःोत्रकस्) ७.४।२ तम्.वो.दस्म.मृतीषहम्.तत्.त्वा.यामि.सुवीर्यम्.अभिप्रवः.सुराधसम्.प्रसुश्रुतम्.सुराधसम्.वयम्.घ.त्वा.सुतावन्तः.का.ईम्.वेद.सुते.सचा.विश्वाः.पृतना.अभिभूतरम्.नरम्.तम्.इन्द्रम्.जोहवीमि.या.इन्द्र.भुव.आ.भर.इत्य्.एका.द्वे.च.। (सोम चतुर्विंश दयfतेर्नोओन् होत्रकस्) ७.४।३ इन्द्रो.मदाय.वावृधे.मदे.मदे.हि.नो.ददिः.सुरूप.कृत्नुम्.ऊतये.शुष्मिन्तमम्.न.ऊतये.श्रायन्त.इव.सूर्यम्.बण्.महान्.असि.सूर्य.उद्.उ.त्यद्.दर्शतम्.वपुर्.उद्.उ.त्ये.मधुमत्तमास्.त्वम्.इन्द्र.प्रतूर्तिषु.त्वम्.इन्द्र.यशा.असि.इन्द्र.क्रतुम्.न.आ.भर.इन्द्र.ज्येष्ठम्.न.आ.भर.आ.त्वा.सहस्रमा.शतम्.मम.त्वा.सूर.उदित.इति.ब्राह्मणाच्छंसिनः.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।४ तरोभिर्.वो.विदद्.वसुम्.तरणिर्.इत्.सिषासति.त्वाम्.इदाह्नो.नरो.वयम्.एनम्.इदाह्यो.यो.राजा.चर्षणीनाम्.यः.सत्रहा.विचर्षणिः.स्वादोर्.इत्था.विषूवत.इत्था.हि.सोम.इन्.मद.उभे.यद्.इन्द्र.रोदसी.अव.यत्.त्वम्.शत.क्रतो.नकिष्.टम्.कर्मणा.नशन्.न.त्वा.बृहन्तो.अद्रय.उभयम्.शृणवच्.च.न.आवृषस्व.पुरूवसो.कदाचन.स्तरीर्.असि.कदाचन.प्रयुच्छसि.यत.इन्द्र.भयामहे.यथा.गौरो.अपाकृतम्.यद्.इन्द्र.प्राग्.उदग्.यथा.गौरो.अपाकृतम्.इत्य्.अच्छावाकस्य.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।५ स्तोत्रिय.अनुरूपाणाम्.यद्य्.अनुरूपे.स्तुवीरन्.स्तोत्रियो.अनुरूपः.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।६ ऊर्ध्वम्.स्तोत्रिय.अनुरूपेभ्यः.कस्.तम्.इन्द्र.त्वम्.वसुम्.कन्.नव्यो.अतसीनाम्.कद्.ऊ.न्व्.अस्य.अकृतम्.इति.कद्वन्तः.प्रगाथाः.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।७ अप.प्राच.इन्द्र.विश्वान्.अमित्रान्.ब्रह्मणा.ते.ब्रह्म.युजा.युनज्म्य्.उरुम्.नो.लोकम्.अनुनेषि.विद्वान्.इति.कद्वद्भ्य.आरम्भणीयाः.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।८ ऊर्ध्वम्.आरम्भणीयाभ्यः.सद्यो.ह.जात.इत्य्.अहर्.अहः.शस्यम्.मैत्रावरुणो.अस्मा.इद्.उ.प्रतवसे.शासद्.वह्निर्.इति.इत्राव्.अहीन.सूक्ते.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।९ आ.सत्यो.यात्व्.इत्य्.अहीन.सूक्तम्.द्वितीयम्.मैत्रावरुण.उद्.उ.ब्रह्माण्य्.अभितष्.टे.वा.इति.इतराव्.अहर्.अहः.शस्ये.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।१० नूनम्.सात.इत्य्.अन्तमुत्तमम्.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।११ अहीन.सूक्तानि.षळह.स्तोत्रियान्.आवपत्सु.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।१२ उद्.उ.ष्य.देवः.सविता.हिरण्यया.इति.तिस्रस्.ते.हि.द्यावा.पृथिवी.यज्ञस्य.वो.रथ्यम्.इति.वैश्वदेवम्.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।१३ पृक्षस्य.वृष्णो.वृष्णे.शर्धाय.यज्ञेन.वर्धत.इत्य्.आग्निमारुतम्.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।१४ अग्निष्टोम.इदम्.अहः.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.४।१५ उक्थ्यो.वा.। (सोम Cअतुर्विंश दयाfतेर्नोओन् ःोत्रकस्) ७.५।१ अभिप्लव.पृष्ठ्यानि.। (सोम आभिप्लव.षडह) ७.५।२ रथन्तर.पृष्ठान्य्.अयुजानि.। (सोम आभिप्लव.षडह) ७.५।३ बृहत्.पृष्ठानि.इतराणि.। (सोम आभिप्लव.षडह) ७.५।४ तृतीय.आदिषु.पृष्ठ्यस्य.अन्वहम्.द्वितीयनि.वैरूप.वैराज.शाक्वर.रैवतानि.। (सोम आभिप्लव.षडह) ७.५।५ तेषाम्.यथा.स्थाने.क्रियायाम्.योनीः.शंसेत्.। (सोम आभिप्लव.षडह) ७.५।६ सर्वत्र.च.अस्व.योनि.भावे.अन्यत्र.आश्विनात्.। (सोम आभिप्लव.षडह) ७.५।७ यज्ञायज्ञीयस्य.त्व्.अक्रियमाणस्य.अपि.सानुरूआम्.योनिम्.व्याहावम्.शंसेद्.ऊर्ध्वम्.इतरस्य.अनुरूपात्.। (सोम आभिप्लव.षडह) ७.५।८ होत्रकाः.परिशिष्टान्.आवापान्.उद्धृत्य.। (सोम आभिप्लव.षडह) ७.५।९ मित्रम्.वयम्.हवामहे.मित्रम्.हुवे.पूत.दक्षम्.अयम्.वाम्.मित्रा.वरुण.नो.मित्रा.वरुणा.इति.तृचाः.। (सोम आभिप्लव.षडह) ७.५।९ प्र.वो.मित्राय.इति.चतुर्णाम्.द्वितीयम्.उद्धरेत्.प्र.मित्रयोर्.वरुणयोर्.इति.षट्.काव्येभिर्.अदाभ्य.इति.तिस्रो.मित्रस्य.चर्षणीधृत.इति.चतस्रो.मैत्र्यो.यच्.चिद्.धि.ते.विश.इति.वारुणम्.। (सोम आभिप्लव.षडह) ७.५।१० एतस्य.तृचम्.आवपेत.मैत्रावरुणो.नित्याद्.अधिकम्.स्तोम.कारणात्.। (सोम आभिप्लव.षडह) ७.५।११ पञ्च.सप्तदशे.।.नव.एकविंशे.।.द्वादश.चतुर्विंशे.।.पञ्चदश.त्रिणवे.।.एकविंशतिम्.त्रयस्.त्रिंशे.।.द्वात्रिंशतम्.चतुश्.चत्वारिंशो.।.षट्.त्रिंशतम्.अष्टा.चत्वारिंशे.। (सोम आभिप्लव.षडह) ७.५।१२ एक.अल्पीयसीर्.वा.। (सोम आभिप्लव.षडह) ७.५।१३ एक.अहेष्व्.एक.भूयसीर्.वा.। (सोम आभिप्लव.षडह) ७.५।१४ न.आरम्भणीया.न.पर्यासा.अन्त्या.ऐकाहिकास्.तृचाः.पर्यास.स्थानेषु.। (सोम आभिप्लव.षडह) ७.५।१५ ब्राह्मणाच्छंसिनः.सुरूप.कृत्नुम्.ऊतय.इति.षट्.सूक्तानि.। (सोम आभिप्लव.षडह) ७.५।१६ आवाप.उक्तो.मैत्रावरुणेन.। (सोम आभिप्लव.षडह) ७.५।१७ इह.इन्द्र.अग्नी.इन्द्र.अग्नी.आ.गतम्.ता.हुवे.ययोर्.इदम्.इति.नव.इयम्.वामस्य.मन्मन.इत्य्.एकादश.यज्ञस्य.हि.स्थ.इत्य्.अच्छावाकस्य.। (सोम आभिप्लव.षडह) ७.५।१८ आ.यात्व्.इन्द्रो.अवस.इति.मरुत्वतीयम्.आ.न.इन्द्र.इति.निष्केवल्यम्.प्रथमस्य.आभिप्लविकस्य.। (सोम आभिप्लव.षडह) ७.५।१९ मध्यंदिन.इत्य्.उक्त.एते.शस्त्रे.प्रतीयात्.। (सोम आभिप्लव.षडह) ७.५।२० अहीन.सूक्त.स्थान.एवा.त्वाम्.इन्द्र.यन्.न.इन्द्र.कथा.महाम्.इन्द्र्ह.पूर्भिद्.य.एक.इद्द्.यस्.तिग्म.शृङ्ग.इमाम्.ऊ.ष्व्.इच्छन्ति.त्वा.शासद्.वह्निर्.इति.सम्पाताः.। (सोम आभिप्लव.षडह) ७.५।२१ एक.एकस्य.त्रयस्.त्रयस्.। (सोम आभिप्लव.षडह) ७.५।२२ उक्ता.मरुत्वतीयैः.। (सोम आभिप्लव.षडह) ७.५।२३ युञ्जते.मन.इहेह.व.इति.चतस्रो.देवान्.हुव.इति.वैश्वदेवम्.। (सोम आभिप्लव.षडह) ७.६।१ द्वितीयस्य.चतुर्विंशेन.आज्यम्.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।२ वायो.ये.ते.सहस्रिण.इति.द्वे.तीव्राः.सोमास.आ.गहि.इत्य्.एको.भा.देवादि.विस्पृश.इति.द्वे.शुक्रस्याद्य.गवाशिर.इत्य्.एका.अयम्.वम.मित्रा.वरुणा.इति.पञ्च.तृचाः.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।३ गार्त्समदम्.प्रौगम्.इत्य्.एतद्.आचक्षते.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।४ विश्वानरस्य.वस्पतिम्.इन्द्र.इत्.सोमपा.एक.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.इन्द्र.सोमम्.यात.ऊतिर्.अवमा.इति.मध्यंदिनः.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।५ भारद्वाजो.होता.चेत्.प्रकृत्या.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।६ चातुर्विंशिकम्.तृतीय.सवनम्.विश्वो.देवस्य.नेतुर्.इत्य्.एका.तत्.सवितुर्.वरेण्यम्.इति.द्वे.आ.विश्व.देवम्.सप्ततिम्.इति.तु.वैश्वदेवस्य.प्रतिपद्.अनुचरौ.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.६।७ आज्य.प्रौगे.प्रतिपद्.अनुचराश्.च.उभयोर्.युग्मेष्व्.एवम्.अभिप्लवे.। (सोम आभिप्लव.षडह सेचोन्द्दय्) ७.७।१ तृतीयस्य.त्र्य्.अर्या.यो.जात.एव.इति.मध्यंदिनः.। (सोम आभिप्लव.षडह ठिर्द्दय्) ७.७।२ तद्.देवस्य.घृतेन.द्यावा.पृथिवी.इति.तिस्रो.अनश्वो.जातः.परावतो.य.इति.वैश्वदेवम्.वैश्वानराय.धिषणाम्.धारावरा.मरुतस्.त्वम्.अग्ने.प्रथमो.अङ्गिरा.इत्य्.आग्निमारुतम्.चतुर्थस्य.उग्रो.जज्ञ.इति.निष्केवल्यम्.। (सोम आभिप्लव.षडह ठिर्द्दय्) ७.७।३ ह्वयाम्य्.अग्निम्.अस्य.मे.द्यावा.पृथिवी.इति.तिस्रस्.ततम्.मे.अप.इति.वैश्वदेवम्.। (सोम आभिप्लव.षडह Fओउर्थ्दय्) ७.७।४ वैश्वानरम्.मनसा.इति.तिस्रः.प्र.ये.शुम्भन्ते.जनस्य.गोपा.इत्य्.आग्निमारुतम्.। (सोम आभिप्लव.षडह Fओउर्थ्दय्) ७.७।५ पञ्चमस्य.कया.शुभा.यस्.तिग्म.शृङ्ग.इति.मध्यंदिनः.। (सोम आभिप्लव.षडह Fइfथ्दय्) ७.७।६ कया.शुभीयस्य.तु.नवम्य्.उत्तमा.अन्यत्र.अपि.यत्र.निविद्धानम्.स्यात्.। (सोम आभिप्लव.षडह Fइfथ्दय्) ७.७।७ घृतवती.भुवनानाम्.अभिश्रिया.इन्द्र.ऋभुभिर्.वाजवद्भिर्.इति.तृचौ.कद्.उ.प्रियाय.इति.वैश्वदेवम्.। (सोम आभिप्लव.षडह Fइfथ्दय्) ७.७।८ पृक्षस्य.वृष्णो.वृष्णे.शर्धाय.नू.चित्.सहोजा.इत्य्.आग्निमारुतम्.षष्ठस्य.सावित्र्.आर्भवे.तृतीयेन.वैश्वानरीयम्.च.कतरा.पूर्वा.उषासा.नक्ता.इति.वैश्वदेवम्.प्रयज्यव.इमम्.स्तोमम्.इत्य्.आग्निमारुतम्.। (सोम आभिप्लव.षडह सिष्द्दय्) ७.७।९ इत्य्.अभिप्लवः.षळहः.। (सोम आभिप्लव.षडह) ७.७।१० तस्य.अग्निष्टोमाव्.अभितः.।.उक्थ्या.मध्ये.। (सोम आभिप्लव.षडह) ७.७।११ उक्थ्येषु.स्तोत्रिय.अनुरूपाः.। (सोम आभिप्लव.षडह) ७.७।१२ मैत्रावरुणस्य.। (सोम आभिप्लव.षडह) ७.८।१ एह्य्.ऊ.षु.ब्रवाणि.त.आग्निर्.अगामि.भारतः.प्र.वो.वाजा.अभिद्यवो.अभि.प्रांसि.वाहसा.प्र.मन्हिष्ठाय.गायत.प्र.सो.अग्ने.तव.ऊतिभिर्.अग्निम्.वो.वृधन्तम्.अग्ने.यम्.यज्ञम्.अध्वरम्.यजिष्ठम्.त्वा.वा.ववृमहे.यः.समिधाय.आहुत्या.आ.ते.अग्न.इधीमह्य्.उभे.सुश्चन्द्र.सर्पिष.इति.द्वे.एका.च.अग्निम्.तम्.मन्ये.यो.वसुर्.आ.ते.वत्सो.मनो.यद्.अदा.अग्ने.स्थूरम्.रयिम्.भर.प्रेष्ठम्.वो.अतिथिम्.श्रेष्ठम्.यविष्ठ.भारत.भद्रो.नो.अग्निर्.आहुतो.यदी.घृतेभिर्.आहुत.आ.घा.ये.अग्निम्.इन्धत.इमा.अभिप्रणोनुम्.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.८।२ अथ.ब्राह्मणाच्छंसिनो.अभ्रातृव्यो.अना.त्वम्.माम्.ते.अमाजुरो.यथा.एवा.ह्य्.असि.वीरयुर्.एवा.ह्य्.अस्य.सूनृता.तम्.ते.मदम्.गृणीमसि.ताम्.व्.अभि.प्र.गायत.वयम्.उ.त्वाम्.अपूर्व्य.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.८।२ यो.न.इदम्.इदम्.पुरा.इन्द्राय.साम.गायत.सखाय.आशिषामहि.य.एक.इद्.विदयते.य.इन्द्र.सोम.पातम्.एन्द्र.नो.गध्य्.एद्.उ.मध्वो.मदिन्तरम्.एतो.न्व्.इन्द्रम्.स्तवाम.सखाय.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.८।२ स्तुहि.इन्द्रम्.व्यश्ववद्.(.विश्ववत्).त्वम्.न.इन्द्र.आ.भर.वयम्.उ.त्वाम्.अपूर्व्य.यो.न.इदम्.इदम्.पुरा.आ.याहीम.इन्दव.इति.समाहार्यो.अनुरूपो.अभ्रातृव्यो.अना.त्वम्.मा.ते.अमाजुरो.यथा.इति.। समा(सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.८।३ अथ.अच्छावाकस्य.इन्द्र्म.विश्वा.अवीवृधन्न्.उक्थम्.इन्द्राय.शंस्यम्.श्रुधी.हवम्.तिरश्च्या.आश्रुत्.कर्ण.श्रुधी.हवम्.असावि.सोम.इन्द्र.त.इमम्.इन्द्र.सुतम्.पिब.यद्.इन्द्र.चित्र.मेहना.वस्.ते.साधिष्ठो.अवसे.पुराम्.भिन्दुर्.युवा.कविर्.वृषा.ह्य्.असि.राधसे.गायन्ति.त्वा.गायत्रिण.आत्मा.गिरो.रथीर्.इव.इति.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.८।४ सूक्तानाम्.एक.एकम्.शिष्ट्वा.आवपेरन्.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.९।१ स्तोमे.वर्धमाने.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.९।२ इमा.उ.वाम्.भृमयो.मन्यमाना.इति.तिस्र.इन्द्रा.को.वाम्.इति.सूक्ते.श्रुष्टी.वाम्.यज्ञो.युवाम्.नरा.पुनीषे.वाम्.इमानि.वाम्.भागधेयानि.इत्य्.एतस्य.यथा.अर्थम्.मैत्रावरुणः.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.९।३ यस्.तस्तम्भयो.अद्रिभिद्.यज्ञे.दिव.इति.सूक्ते.अस्तेव.सु.प्रतरम्.आ.यात्व्.इन्द्रः.स्वपतिर्.इमाम्.धियम्.इति.ब्राह्मणाच्छंसी.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.९।४ विष्णोर्.नु.कम्.इति.सूक्ते.परो.मात्रया.इत्य्.अच्छावाकः.। (सोम आभिप्लव.षडह उक्थ्य दय्स्) ७.१०।१ पृष्ठ्यस्य.अभिप्लवेन.उक्ते.अहनी.आद्ये.आद्याभ्याम्.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।२ तृतीय.सवनानि.च.अन्वहम्.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।३ उप.प्रयन्त.इति.तु.प्रथमो.अहन्य्.आज्यम्.।.अग्निम्.दूतम्.इति.द्वितीये.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।४ तृतीये.युक्ष्व.हि.इत्य्.आज्यम्.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।५ वायव्.आ.याहि.वीतय.इत्य्.एका.वायो.याहि.शिवा.दिव.इति.द्वे.इन्द्रश्.च.वायव्.एषाम्.सुतानाम्.इति.द्वयोर्.अन्यतराम्.द्विर्.आ.मित्रे.वरुणे.वयम्.अश्विनाव्.एह.गच्छतम्.आ.याह्य्.अद्रिभिः.सुतम्.सजूर्.विश्वेभिर्.देवेभिर्.उत.नः.प्रिय.अप्रियास्व्.इत्य्.औष्णिहम्.प्रौगम्.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।६ उत्तमे.अन्वृचम्.अभ्यासाश्.चतुर्.अक्षराः.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।७ न.वा.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.१०।८ तृतीयेन.आभिप्लविकेन.उक्तो.मध्यंदिनः.।.तम्.तम्.इद्.राधसे.महे.त्रय.इन्द्रस्य.सोमा.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.।.वैरूपम्.चेत्.पृष्ठम्.यद्.द्याव.इन्द्र.तृ.शतम्.यद्.इन्द्र.यावतस्.त्वम्.इत्.प्रगाथौ.स्तोत्रिय.अनुरूपौ.। (सोम पृष्ठ्य.षडह १३ दय्स्) ७.११।१ चतुर्थे.अहन्य्.यत्.प्रातर्.अनुवाक.प्रतिपद्य्.अर्धर्च.आद्यो.न्यूङ्खः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२ द्वितीयम्.स्वरम्.ओकारम्.त्रिमात्रम्.उदात्तम्.त्रिः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३ तस्य.तस्य.च.उपरिष्टाद्.अपरिमितान्.पञ्च.वा.अर्ध.ओकारान्.अनुदात्तान्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।४ उत्तमस्य.तु.त्रीन्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।५ पूर्वम्.अक्षरम्.निहन्यते.न्यूङ्खमाने.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।६ तद्.अपि.निदर्शनाय.उदाहरिष्यामः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।७ Oमीट्ट्Eड् । (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।८ अग्निम्.न.स्ववृक्तिभिर्.इत्य्.आज्यम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।९ तस्य.उत्तमा.वर्जम्.तृतीयेषु.पादेषु.न्यूङ्खो.निनर्दश्.च.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१० उक्तो.न्यूङ्खः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।११ स्वर.आदिर्.अन्त.ओकारश्.चतुर्.निनर्दः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१२ उदात्तौ.प्रथम.उत्तमौ.।.अनुदात्ताव्.इतरौ.।.उत्तरो.अनुदात्ततरः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१३ प्लुतः.प्रथमः.।.मकार.अन्त.उत्तमः.।.तद्.अपि.निदर्शनाय.उदाहरिष्यामः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१४ आग्निम्.न.स्ववृक्तिभिः.।.होतारम्.त्वा.वृणीमहे.।.Oमीट्ट्Eड्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१५ Oमीट्ट्Eड्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१६ अपि.वा.उदाताद्.अनुदात्तम्.स्वरितम्.उदात्तम्.इति.चतुर्.निनर्दः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१७ Oमीट्ट्Eड्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।८ प्रथमाद्.अर्ध.ओकाराद्.अध्वर्युर्.न्यूङ्खयेत्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।१९ प्रथमाद्.द्वितीयाद्.वा.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२० व्युपरमम्.ह.एके.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२१ यथा.वा.सम्पादयिष्यन्तो.मन्येरन्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२२ वायो.शुक्रो.अयामि.ते.विहि.होत्रा.अवीता.वायो.शतम्.हरीणाम्.इन्द्रश्.च.वायव्.एषाम्.सोमानाम्.आचिकिता.न.सुक्रतू.आ.नो.विश्वाभिर्.ऊतिभिस्.त्यम्.उ.वो.अप्रहणम्.अपत्यम्.वृजिनम्.रिपुम्.अम्बितम्.एनदीतम.इत्य्.आनुष्टुभम्.प्रौगम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२३ एकपातिन्यः.प्रथमः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२४ तम्.त्वा.यज्ञेभिर्.ईमह.इदम्.वसो.सुतम्.अन्ध.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२५ श्रुधी.हवम्.इन्द्र.मरुत्वान्.इन्द्र.इति.मरुत्वतीयम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२६ अन्त्ये.निविदम्.दध्याद्.अनेक.भावे.सूक्तानाम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२७ वैराजम्.चेत्.पृष्ठम्.पिबा.सोमम्.इन्द्र.मन्दतु.त्वा.इति.स्तोत्रिय.अनुरूपौ.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२८ कुह.श्रुत.इन्द्रो.युध्यस्व.त.इति.निष्केवल्यम्.।.श्रुधी.हवीयस्य.तु.तृच.आद्ये.अर्धर्च.आदिषु.न्यूङ्खः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।२९ एव्म.कुह.श्रुतीयस्य.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३० विराजाम्.मध्यमेषु.पादेषु.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३१ नित्य.इह.प्रतिगरो.न्यूङ्ख.आदिः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३२ प्रणव.अन्तः.प्रणवो.कुह.श्रुतीयानाम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३३ अर्धर्चशश्.च.एनद्.उत्तमा.वर्जम्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३४ न.ते.गिरो.अपि.मृष्ये.तुरस्य.प्र.वो.महे.महिवृधे.भरध्वम्.इति.चतस्रस्.तिस्रश्.च.विराजः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३५ तासाम्.ऊर्ध्वम्.आरम्भणीयाभ्यस्.त्चान्.आवपेरन्.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३६ आद्यम्.मैत्रावरुनस्.तस्य.उत्तम.आदि.शस्तानाम्.तृचम्.ब्राह्मणाच्छंसी.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३७ तस्य.च.अच्छावाकः.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३८ यजामह.इन्द्र.वज्र.दक्षिणम्.इति.द्वितीयान्.एवम्.एव.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।३९ पञ्चमे.अहनि.यच्.चिद्.धि.सत्य.सोमपा.इत्य्.एक.एकम्.एवम्.एव.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.११।४० षष्ठे.अहनि.इन्द्राय.ह.द्यौर्.असुरो.अनम्नत.इत्य्.एवम्.एव.। (सोम पृष्ठ्य.षडह Fओउर्थ्दय्) ७.१२।१ स्तोमे.वर्धमाने.को.अद्य.नर्यो.वनेन.वाय.आ.याह्य्.अर्वान्.इत्य्.अष्टर्चान्य्.आवपेरन्न्.अरिष्टात्.पारुच्छेपीनाम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।२ तैर्.अप्य्.अनतिशस्त.ऐन्द्राणि.त्रैष्टुभान्य्.अमरुत्.शब्दान्य्.आवपेरन्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।३ न.त्व्.एतान्य्.आनोप्य.अतिशंसनम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।४ एकया.द्वाभ्याम्.वा.प्रातः.सवने.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।५ अपरिमिताभिर्.उत्तरयोः.सवनयोः.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।६ पञ्चमस्यम्.इमम्.ऊ.षु.वो.अतिथिम्.उषर्बुधम्.इति.नव.आज्यम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।७ आ.नो.यज्ञम्.दिविस्पृशम्.इति.द्वे.आ.नो.वयो.महेतन.इत्य्.एका.रथेन.पृथु.पाजसा.बहवः.सूर.चक्षस.इमा.उ.वाम्.दिविष्टयः.पिबा.सुतस्य.रसिनो.देवम्.देवम्.वो.अवसे.देवम्.देवम्.बृहद्.उ.गायिषे.वाच.इति.बार्हतम्.प्रौगम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।८ प्रगाथान्.एके.द्वितीय.उत्तम.वर्जम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१० यत्.पाञ्चजन्यया.विश.इन्द्र.इत्.सोमपा.एक.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.।.अवितासि.इत्था.हि.इन्द्र.पिब.तुभ्यम्.इति.मरुत्वतीयम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१० शाक्वरम्.चेत्.पृष्ठम्.महानाम्न्य.स्तोत्रियः.।.आ.अध्यर्धकारम्.नव.प्रकृत्या.तिस्रो.भवन्ति.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।११ ताभिः.पुरीष.पदान्य्.उपसंतनुयात्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१२ पञ्च.अक्षरशः.पूर्वाणि.पञ्च.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१३ सर्वाणि.वा.यथा.निशान्तम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१४ योनि.स्थाने.तु.यथा.निशान्तम्.सपुरीष.पदा.उत्तमेन.संतानः.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१५ स्वादोर्.इत्था.विषूवत.उप.नो.हरिभिः.सुतम्.इन्द्रम्.विश्वा.अवीवृधन्न्.इति.त्रयस्.तृचा.अनुरूपः.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१६ प्रेदम्.ब्रह्म.इन्द्रो.मदाय.सत्रा.मदास.इति.निष्केवल्यम्.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१७ पाङ्क्ते.पूवे.सूक्ते.मर्त्वतीये.पाङ्क्ते.निष्केवल्ये.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१८ आद्ये.तु.त्रिष्टुब्ः.उत्तमे.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।१९ तयोर्.अवसाने.शत.क्रतो.समपुसुजिद्.इति.मरुत्वतीये.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ७.१२।२० शची.पते.अनेद्या.इति.निष्केवल्ये.निष्केवल्ये.। (सोम पृष्ठ्य.षडह Fइfथ्दय्) ८.१।१ षष्ठस्य.प्रातः.सवने.प्रस्थित.याज्यानाम्.पुरस्ताद्.अन्याः.कृत्वा.उभाभ्याम्.अनवानन्तो.यजन्ति.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२ वृषन्न्.इन्द्र.वृष.पाणास.इन्दवः.सुषुमायातम्.अद्रिभिर्.वनोति.हि.सुन्वन्.क्षयम्.परीणसो.मो.षु.वो.अस्मद्.अभि.तानि.पौर्ंस्या.ओ.षू.णो.अग्ने.शृणुहि.त्वम्.ईळितो.अग्निम्.होतारम्.मन्ये.दास्वन्तम्.दध्यन्.ह.मे.जनुषम्.पूर्वो.अङ्गिरा.इति.। सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।३ एवम्.एव.माध्यंदिने.अध्यर्धाम्.तु.तत्र.अनवानम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।४ पिबा.सोमम्.इन्द्र.सुवानम्.इन्द्रभिर्.इन्द्राय.हि.द्यौर्.असुरो.अनम्नत.इति.षट्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।५ उपरिष्टात्.त्व्.ऋच.ऋतु.याजानाम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।७ एवम्.एव.यजन्ति.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।८ तुभ्यम्.हिन्वानो.वसिष्ट.गा.अप.इति.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।९ अयम्.जायत.मनुषो.धरीमणि.इत्य्.आज्यम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१० एकेन.द्वाभ्याम्.च.विग्रहः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।११ त्रिभिर्.अवसानम्.चतुर्भिः.प्रणवो.यत्र.अर्धर्चशः.पारुच्छेप्यः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१२ स्तीर्णम्.बर्हिर्.इति.तृचौ.सुषुमा.आतम्.अद्रिभिर्.युवाम्.स्तोमेभिर्.देवयन्तो.अश्विनाव्.अर्मह.इन्द्र.वृषन्न्.इन्द्रास्तु.श्रौषळ्.ओ.षू.णो.अग्ने.शृणुहि.त्वम्.ईळितो.ये.देवासो.दिव्य्.एकादश.स्थेयम्.अददाद्.रभसम्.ऋण.च्युतम्.इति.प्रौगम्.। ८.१।१२ द्वे.च.एका.च.पञ्चमे.एक.पातिन्य.उपोत्तमे.उत्तमे.अन्वृचम्.अभ्यासा.अष्ट.अक्षराः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१३ न.वा.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१४ स.पूर्व्यो.महोनाम्.त्रय.इन्द्रस्य.सोम.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ.यम्.त्वम्.रथम्.इन्द्र.स.यो.वृष.इन्द्र.मरुत्व.इति.तिस्र.इति.मरुत्वतीयम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१५ एकेन.अग्रे.अवसाय.द्वाभ्याम्.प्रणुयाद्.द्वाभ्याम्.अवसाय.द्वाभ्याम्.प्रणुयाद्.यत्र.पच्छः.पारुच्छेप्यः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१६ रैवतम्.चेत्.पृष्ठम्.रेवतीर्.नः.सधमादे.रेवान्.इद्.रेवतः.स्तोता.इति.स्तोत्रिय.अनुरूपौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१७ एन्द्र.याह्य्.उप.नः.प्र.घा.न्व्.अस्य.अभूर्.एक.इति.निष्केवल्यम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१८ अभि.त्यम्.देवम्.सवितारम्.ओण्योर्.इत्य्.एका.तत्.सवितुर्.अवरेण्यम्.इति.द्वे.दोषो.आगाद्.बृहद्.गाय.द्युमद्.द्युमद्ध्येह्य्.आथर्वण.(.द्युमद्.गायाथर्वण.पैप्प्.).स्तुहि.देवम्.सवितारम्.तम्.उ.ष्टुह्य्.अन्तः.सिन्धुम्.सूनुम्.सत्यस्य.युवानम्.। ८.१।१८ अदोरोघ.वाचम्.सुशेवम्.(.पैप्प्.).स.घानो.देवः.सविता.साविषद्.वसुपतिः.(.पैप्प्.).।.उभे.सुक्षिती.सुधातुर्.इति.वैश्वदेवस्य.प्रतिपद्.अनुचरौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।१९ उद्धृत्य.च.उत्तमम्.सूक्तम्.त्रीणि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२० इदम्.इत्था.रौद्रम्.इति.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२१ प्राग्.उपोत्तमाया.ये.यज्ञेन.इत्य्.आवपते.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२२ तस्य.अर्धर्चशः.प्राग्.उत्तमाया.ऊर्ध्वम्.चतुर्थ्याः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२३ शिष्टे.शस्त्वा.स्वस्ति.नो.मिमीताम्.अश्विना.भग.इति.तृचः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.१।२४ इति.वैश्वदेवम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१ होत्रकाणाम्.द्विपदास्व्.इह.उक्थ्येषु.स्तुवते.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२ त.ऊर्ध्वम्.अनुरूपेभ्यो.विकृतानि.शिल्पानि.शंसेयुः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।३ मैत्रावरुणस्य.अग्ने.त्वम्.नो.अन्तमो.अग्ने.भव.सुषमिधा.समिद्ध.इति.स्तोत्रिय.अनुरूपाव्.अथ.वालखिल्या.विहरेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्)(.अभि.प्र.वस्.सुराधसम्वालखिल्य) ८.२।४ तद्.उक्तम्.षोळशिना.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।५ सूक्तानाम्.प्रथम.द्वितीये.पच्छः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।६ तृतीय.चतुर्थे.अर्धर्चश.ऋक्शः.पञ्चम.षष्ठे.व्यतिमर्शम्.वा.विहरेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।७ पूर्वस्य.प्रथमाम्.उत्तरस्य.द्वितीयया.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।८ उत्तरस्य.प्रथमाम्.पूर्वस्य.द्वितीयया.।८। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।९ तयोर्.नाना.ऋचा.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१० प्रथम.द्वितीयाभ्याम्.पादाभ्याम्.अवस्येत्.प्रथम.द्वितीयाभ्याम्.प्रणुयात्.तृतीय.उत्तमाभ्याम्.अवस्येत्.तृतीय.उत्तमाभ्याम्.प्रणुयात्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।११ एवम्.व्यतिमर्शम्.अर्धर्चश.उत्तर.एवम्.व्यतिमर्शम्.ऋक्श.उत्तरे.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१२ विपरिहरेद्.एव.उत्तमे.सूक्ते.गायत्रे.सर्वत्र.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१३ इमानि.वाम्.भागधेयानि.इति.प्राग्.उत्तमाया.आहूय.दूरोहणम्.रोहेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१४ हंसः.शुचिषद्.इत्.पच्छो.अर्धर्चशस्.त्रिपद्या.चतुर्थम्.अनवानम्.उक्त्वा.प्रणुत्य.अवस्येत्.।.पुनस्.त्रिपद्या.अर्धर्चशः.पच्छ.एव.सप्तमम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१५ एतद्.दूरोहणम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१६ आवाम्.राजानाव्.इति.नित्यम्.ऐकाहिकम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१७ इति.नु.हौण्डिनौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।१८ अथ.महावालभिद्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्)(.महाबालभिद्.) ८.२।१९ एतान्य्.एव.षट्.सूक्तानि.व्यतिमर्शम्.पच्छो.विहरेद्.व्यतिमर्शम्.अर्धर्चशो.व्यतिमर्शम्.ऋक्शः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२० प्रगाथ.अन्तेषु.च.अनुसंतान.ऋगावानम्.एक.पदाः.शंसेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२१ इन्द्रो.विश्वस्य.गोपतिर्.इन्द्रो.विश्वस्य.भूपतिर्.इन्द्रो.विश्वस्य.चेतति.इन्द्रो.विश्वस्य.राजति.इति.चतस्रः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२२ एकाम्.महा.व्रताद्.आहरेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२३ त्रयोविंशतिम्.अष्ट.अक्षरान्.पादान्.महानाम्नीभ्यः.सपुरीषाभ्यः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२४ षोळशिना.उक्तः.प्रतिगरो.अन्यत्र.एक.पदाभ्यः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२५ अवकृष्य.एक.पदा.अविहरंश्.चतुर्थम्.शंसेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.२।२६ समानम्.अन्यत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१ ब्राह्मणाच्छंसिन.इमा.नु.कम्.भुवना.सीषधामा.इति.पञ्च.अयावाजम्.देव.हितम्.सनेम.इति.स्तोत्रिय.अनुरूपौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२ अपप्राच.इन्द्र.इति.सुकीर्तिः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३ तस्य.अर्धर्चशश्.चतुर्थीम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।४ अथ.वृषाकपिम्.शंसेद्.यथा.होता.आज्य.आद्याम्.चतुर्थे.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।५ पङ्क्ति.शंसम्.त्व्.इह.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।६ अप्रणव.अन्तश्.च.प्रतिगरो.द्वितीये.पाङ्क्त.अवसाने.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।७ तस्माद्.ऊर्ध्वम्.कुन्तापम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।९ तृतीयेषु.पादेषु.उदात्तम्.अनुदात्त.परम्.यत्.प्रथमम्.तम्.निनर्देत.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१० तद्.अपि.निदर्शनाय.उदाहरिष्यामः.।.इदम्.जना.उपश्रुत.।.नराशंस.स्तविष्यते.।.षष्ठिम्.सहस्रा.नवतिम्.च.कौरम.आरुशमेषु.दद्म.होम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।११ ओथामो.दैवोम्.इत्.प्रतिगरः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१२ चतुर्दश्याम्.एकेन.द्वाभ्याम्.च.विग्रहः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१३ शेषो.अर्धर्चशः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१४ एता.अश्वा.आप्लवन्त.इति.सप्ततिम्.पदानि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१५ अष्टादश.वा.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१६ नव.अद्यानि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१७ अलाबुकम्.निखातम्.इति.सप्त.।.यदीम्.हनत्.कथम्.हनत्.पर्याकारम्.पुनर्.पुनर्.इति.च.एते.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१८ विततौ.किरणौ.द्वाव्.इति.षळ्.अनुष्टुभः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।१९ दुन्दुभिम्.आहननाभ्याम्.जरितर्.ओथामो.दैव.कोश.बिले.जरितर्.ओथामो.दैव.रजनि.ग्रन्थेर्.धानाम्.जरितर्.ओथामो.दैव.उपानहि.पादम्.जरितर्.ओथामो.दैव.उत्तराम्.जन्याम्.जरितर्.ओथामो.दैव.उत्तराम्.जनीम्.वर्त्मन्याम्.जरितर्.ओथामो.दैव.इति.प्रतिगरा.अवसानेषु.। (सोम पृष्ठ्य.षडह सिxथ्दय्)(तेxत्चोन्fउसेद्) ८.३।२० इह.इत्था.प्राग्.अपाग्.उदग्.इति.चतस्रो.द्वेधा.कारम्.प्रणवेन.आसंतन्वन्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२१ अलाबूनि.जरितर्.ओथामो.दैवोम्.।.पृषातकानि.जरितर्.ओथामो.दैवोम्.।.अश्वत्थ.पलाशम्.जरितर्.ओथामो.दैवोम्.।.पिपीलिका.वटो.जरितर्.ओथामो.दैवोम्.।.इति.प्रतिगराः.प्रणवेषु.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२२ भुग्.इत्य्.अभिगत.इति.त्रीनि.पदानि.सर्वाणि.यथा.निशान्तम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२३ श्वा.जरितर्.ओथामो.दैव.पर्णशदो.जरितर्.ओथामो.दैव.गोशफो.जरितर्.ओथामो.दैव.इति.प्रतिगराः.।.वि.इमे.देवा.अक्रंसत.इति.अनुष्टुप्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२४ पत्नी.यीयप्स्यते.जरितर्.ओथामो.दैव.।.होता.विष्टीमेन.जरितर्.ओथामो.दैव.इति.प्रतिगरौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२५ आदित्या.ह.जरितर्.अङ्गिरोभ्यो.दक्षिणाम्.अनयन्न्.इति.सप्तदश.पदानि.।.ओम्.ह.जरितर्.ओथमओ.दैव.।.तथा.ह.जरितर्.ओथामो.दैव.इति.प्रतिगरौ.व्यत्यासम्.मध्ये.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२६ प्रणव.उत्तमः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२७ त्वम्.इन्द्र.शर्मरिणा.इति.भूत.इच्छदः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।२९ आज्य.आद्य.योक्ताश्.चतुर्थे.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३० कपृन्.नरो.यद्.ध.प्राचीर.जगन्ता.इति.च.एते.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३१ Oमीट्ट्Eड्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३२ दध्क्राव्णो.अकार्षम्.इत्य्.अनुष्टुप्.।.सुतासो.मधुमत्तमा.इति.चतस्रः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३३ अवद्रप्सो.अंशुमतीम्.अतिष्ठद्.इति.तिस्रः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.३।३४ अच्छाम.इन्द्रम्.इति.नित्यम्.ऐकाहिकम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१ अथ.अच्छावाकस्य.।.प्र.व.इन्द्राय.वृत्र.हन्तमाय.इति.स्तोत्रिय.अनुरूपौ.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।२ अथ.एवया.मरुद्.उक्तो.वृषाकपिना.। (सोम पृष्ठ्य.षडह सिष्थ्दय्)(.एवयामरुत..प्र.वो.महे.मतयो.) ८.४।३ Oमीट्ट्Eड्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।४ एवम्.उक्थ्यानि.यत्र.यत्र.द्विपदासु.स्तुवीरन्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।५ नित्य.शिल्पम्.त्व्.इदम्.अहः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।७ तौ.चेद्.अग्निष्टोमौ.यदि.वा.उक्थ्येष्व्.अद्विपदासु.स्तुवीरन्.माध्यंदिन.एव.ऊर्ध्वम्.आरम्भणीयाभ्यः.प्रकृत्या.शिल्पानि.शंसेयुः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।८ बार्हतान्य्.एव.सूक्तानि.वालखिल्यानाम्.मैत्रावरुणः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।९ सुकीर्तिम्.ब्राह्मणाच्छंसी.।.वृषाकपिम्.च.पङ्क्ति.शंसम्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१० द्यौर्.नय.इन्द्र.इत्य्.अच्छावाकः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।११ प्रत्य्.एवयामरुद्.इत्य्.एतद्.आचक्षते.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१२ होता.एवयामरुतम्.आग्निमारुते.पुरस्तान्.मारुतस्य.पच्छः.समासम्.उत्तमे.पदे.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१३ षष्ठे.त्व्.एव.पृष्ठ्य.अहान्य्.अहर्.अहः.शस्य.एक.भूयसीः.शस्त्वा.मैत्रावरुणो.दूरोहणम्.रोहेत्.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१४ सम्पात.सूक्त.एकाही.भवत्सु.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१५ न.ह्य्.एकाही.भवत्स्व्.अहर्.अहः.शस्यानि.।.न.आरम्भणीया.न.कद्वन्तः.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१६ कद्वताम्.स्थाने.नित्यान्.प्रगाथान्.शस्त्वा.सम्पातवत्स्व्.अहीन.सूक्तानि.इतरेषु.ततो.अन्त्यान्य्.ऐकाहिकानि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१७ सम्पातवत्सु.तु.सर्व.स्तोमेषु.प्राकृते.वा.एकाहे.अहीन.सूक्तान्य्.आदितस्.तृतीयानि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१८ साम.सूक्तानि.साम.प्रगाथानि.सर्व.पृष्ठेषु.पृष्ठानि.। (सोम पृष्ठ्य.षडह सिष्थ्दय्) ८.४।१९ पृष्ठे.संस्थाः.। (सोम पृष्ठ्य.षडहस्) ८.४।२० अग्निष्टोमः.प्रथमम्.।.षोळशी.चतुर्थम्.।.उक्थ्या.इतरे.। (सोम पृष्ठ्य.षडहस्)(अष्.उक्.उक्.षोड्.उक्.उक्) ८.४।२१ इति.पृष्ठ्यः.। (सोम पृष्ठ्य.षडहस्) ८.४।२२ प्रत्यक्ष.पृष्ठः.। (सोम पृष्ठ्य.षडहस्) ८.४।२३ अन्यैः.परोक्ष.पृष्ठः.। (सोम पृष्ठ्य.षडहस्) ८.४।२४ एतैर्.वा.उपसृष्टैः.। (सोम पृष्ठ्य.षडहस्) ८.४।२५ वैरूप.आदीनाम्.अभावे.पृष्ठ्य.स्तोमः.। (सोम पृष्ठ्य.षडहस्) ८.४।२६ पवमान.भाव.आपर्क्य.पृष्ठ्यः.। (सोम पृष्ठ्य.षडहस्) ८.४।२७ तनू.पृष्ठ्यो.होतुश्.चेत्.श्यैत.नौधसे.। (सोम पृष्ठ्य.षडहस्) ८.५।१ अभिजिद्.बृहत्.पृष्ठः.। (सोम आभिजित्ष्वरसामन्) ८.५।२ उभय.सामा.यद्य्.अपि.रथन्तरम्.यज्ञायज्ञीयस्य.स्थाने.। (सोम आभिजित्ष्वरसामन्) ८.५।२ पिववांस्.त्व्.इह.साम.प्रगाथः.। (सोम आभिजित्ष्वरसामन्) ८.५।४ पिबा.सोमम्.तम्.उ.ष्टुहि.इति.मध्यंदिनः.। (सोम आभिजित्ष्वरसामन्) ८.५।५ तयोर्.ऐकाहिके.पुरस्ताद्.अन्ये.वा.शंसेयुः.। (सोम आभिजित्ष्वरसामन्) ८.५।६ एते.एव.इति.गौतमः.सप्तदशत्वात्.पृष्ठ्यस्य.। (सोम आभिजित्ष्वरसामन्) ८.५।७ यावत्यो.यावत्यः.कुशानाम्.नवतो.दशतो.वा.निष्केवल्ये.तावति.सूक्ता.मध्यंदिनाः.स्युर्.इति.मना.न्यायः.। (सोम आभिजित्ष्वरसामन्) ८.५।८ मरुत्वतीयस्य.उत्तमे.विपरीते.। (सोम आभिजित्ष्वरसामन्) ८.५।९ चातुर्विंशिकम्.तृतीय.सवनम्.। (सोम आभिजित्ष्वरसामन्) ८.५।१० अभिप्लव.त्र्यहः.पूर्वः.स्वर.सामानः.। (सोम आभिजित्ष्वरसामन्)(र्.B.ऋ)(Cओञ्चेर्निङ्ग्थे fइर्स्त्पृष्ठ.ष्तोत्र) ८.५।११ स्वराणि.त्व्.इह.पृष्ठानि.। (सोम आभिजित्ष्वरसामन्) ८.५।१२ तेषाम्.स्तोत्रिया.यज्.जायथा.अपूर्व्य.मत्स्य.पायि.ते.मम.एनम्.एनम्.प्रत्येतन.इति.। (सोम आभिजित्ष्वरसामन्) ८.५।१३ आद्यो.वा.सर्वेषाम्.। (सोम आभिजित्ष्वरसामन्) ८.५।१४ वयम्.घ.त्वा.सुतावन्त.इति.तिस्रो.बृहत्यो.यस्.ते.सादिःष्ठो.अवस.इति.षळ्.अनुष्टुभ.इत्य्.अनुरूपाः.। (सोम आभिजित्ष्वरसामन्) ८.५।१५ स्तोत्रिये.यथा.युक्तो.बृहती.तथा.अनुरूपे.। (सोम आभिजित्ष्वरसामन्) ८.५।१६ स्थायीन्य्.एतानि.यथा.बृहद्.रथन्तरे.। (सोम आभिजित्ष्वरसामन्) ८.६।१ विषुवान्.दिवा.कीर्त्यः.। (सोम विषुवत्) ८.६।२ उदिते.प्रातर्.अनुवाकः.। (सोम विषुवत्) ८.६।३ पृथु.पाजा.अमर्त्य.इति.षड्.धाय्याः.सामिधेनीनाम्.। (सोम विषुवत्) ८.६।४ सौर्यः.सवनीयस्य.उपालभ्यः.। (सोम विषुवत्) ८.६।५ सोम.पौष्णौ.वा.। (सोम विषुवत्) ८.६।६ समुद्राद्.ऊर्मिर्.इत्य्.आज्यम्.।.त्यम्.सुमेषम्.कया.शुभा.इति.च.मरुत्वतीयम्.। (सोम विषुवत्) ८.६।७ महा.दिवा.कीर्त्यम्.पृष्ठम्.। (सोम विषुवत्) ८.६।८ विभ्राड्.बृहत्.पिबतु.सोम्यम्.मधु.नमो.नमो.मित्रस्य.वरुणस्य.चक्षस.इति.स्तोत्रिय.अनुरूपौ.यदि.बृहद्.रथन्तरे.पवमानयोः.कुर्युर्.योनी.एनयोः.शंसेत्.। (सोम विषुवत्) ८.६।९ रथन्तरस्य.पूर्वाम्.। (सोम विषुवत्) ८.६।१० आद्ये.भवतो.अन्याभिर्.अपि.सन्निपाते.। (सोम विषुवत्) ८.६।११ उत्तमस्.त्व्.इह.साम.प्रगाथः.। (सोम विषुवत्)(.इन्द्रम्.इद्.देवतातये.) ८.६।१२ नृणाम्.उ.त्वा.नृतमम्.गीर्भिर्.उक्थैर्.इति.तिस्रो.यस्.तिग्म.शृङ्गो.अभि.त्यम्.मेषम्.इन्द्रस्य.नु.वीर्याणि.इति.। (सोम विषुवत्) ८.६।१३ एतस्मिन्न्.ऐन्द्रीम्.निविदम्.शस्त्वा.शंसेद्.एव.उत्तराणि.षड्.दिवश्.चिद्.अस्य.सुत.इत्.त्वम्.एष.प्रपूर्वीर्.वृषा.मदः.प्र.मन्हिष्ठाय.त्यम्.ऊ.ष्व्.इति.। (सोम विषुवत्) ८.६।१४ इह.तार्क्ष्यम्.अन्ततः.। (सोम विषुवत्) ८.६।१५ तस्य.एकाम्.शस्त्वा.आहूय.दूरोहणम्.रोहेत्.। (सोम विषुवत्) ८.६।१६ इति.निष्केवल्यम्.।.विकर्णम्.चेद्.ब्रह्म.साम.ऊर्ध्वम्.अनुरूपात्.तम्.वो.दस्मम्.ऋतीषहम्.अभि.प्र.वः.सुराधसम्.इति.ब्राह्मणाच्छंसी.श्यैत.नौधसयोर्.योनी.शंसेत्.। (सोम विषुवत्) ८.६।१७ नौधसस्य.पूर्वम.।.श्यईतस्य.उत्तराम्.। (सोम विषुवत्) ८.६।१८ एतद्.होत्रकाणाम्.योनि.स्थानम्.।.यच्.च.प्रगाथ.आह्वानम्.एताभ्यस्.तत्.पञ्च.आहाव.परिमितत्वात्.। (सोम विषुवत्) ८.६।१९ उत्तमेन.आभिप्लविकेन.उक्तम्.तृतीय.सवनम्.। (सोम विषुवत्) ८.६।२० ऐकाहिकौ.तु.प्रतिपद्.अनुचरौ.। (सोम विषुवत्) ८.६।२१ भासम्.च.यज्ञायज्ञीयस्य.स्थाने.। (सोम विषुवत्) ८.६।२२ पृक्षस्य.वृष्णो.अरुषस्य.नू.सह.इति.स्तोत्रिय.अनुरूपौ.। (सोम विषुवत्) ८.६।२३ मूर्धानम्.दिवो.अरतिम्.पृथिव्या.मूर्धा.दिवो.नाभिर्.अग्निः.पृथिव्या.इति.वा.। (सोम विषुवत्) ८.६।२४ अन्यासु.चेद्.एवम्.लिङ्गास्व्.अतो.अनुरूपः.। (सोम विषुवत्) ८.६।२५ आवृत्ताः.स्वर.सामानः.। (सोम विषुवत्) ८.७।१ विश्वजितो.अग्निम्.नर.इत्य्.आज्यम्.। (सोम विश्वजित्) ८.७।२ चतुर्विंशेन.मध्यंदिनः.। (सोम विश्वजित्) ८.७।३ वैराजम्.तु.पृष्ठम्.सन्यूङ्खम्.। (सोम विश्वजित्) ८.७।४ बृहतश्.च.योनिम्.प्राग्.वैरूप.योन्याः.। (सोम विश्वजित्) ८.७।५ होत्रकाणाम्.पृष्ठानि.शाक्वर.वैरूप.रैवतानि.। (सोम विश्वजित्) ८.७।६ ते.योनीः.शंसन्ति.। (सोम विश्वजित्) ८.७।७ वामदेव्यस्य.मैत्रावरुणः.।.उक्ते.ब्राह्मणाच्छंसिनः.। (सोम विश्वजित्)(.कया.नश्.चित्र..कस्.त्वा.सत्यो..अभी.षु.णः.)(ःौग्(अB).प्.२४६.न्.९) ८.७।८ कालेयस्य.अच्छावाकः.। (सोम विश्वजित्)(.तरोभिर्.वो.विदद्वसुम्..तरणिर्.इत्.सिषासति.) ८.७।९ ऐकाहिकौ.स्तोत्रियाव्.एतयोर्.योनी.। (सोम विश्वजित्)(.कया.नश्.चित्र.आ.भुवत्.तरोभिर्.वो.विदद्वसुम्.) ८.७।१० ता.अन्तरेण.कद्वतश्.च.एतेषाम्.एव.पृष्ठानाम्.साम.प्रगाथान्.। (सोम विश्वजित्) ८.७।११ सत्रा.मदासो.यो.जात.एव.अभूर्.एक.इति.साम.सूक्तानि.पुरस्तात्.सूक्तानाम्.उक्तम्.तृतीय.सवनम्.उत्तमेन.पृष्ठ्य.अह्न.ऐकाहिकौ.तु.प्रतिपद्.अनुचरौ.बृहत्.चेद्.अग्निष्टोम.साम.त्वम्.अग्ने.यज्ञानाम्.इति.स्तोत्रिय.अनुरूपाव्.इति.नव.रात्रः.। (सोम विश्वजित्) (Cओम्म्.ओन्.णवरात आभिजित्.ष्वरसामन्.विषुवत्.गेगेन्लएउfइगे.ष्वरसामन्.विश्वजित्.आल्ल्.टोगेथेर्) ८.७।१२ सर्वे.अग्निष्टोमाः.। (सोम विश्वजित्) ८.७।१३ उक्थान्.एके.स्वर.साम्नः.। (सोम विश्वजित्) ८.७।१४ द्वितीयम्.आभिप्लविकम्.गौः.।.आयुर्.उत्तरम्.। (सोम विश्वजित्) ८.७।१५ त्र्यह.क्लृप्ते.पूर्वस्मात्.त्र्यहात्.सवनशो.यथा.अन्तरम्.गौर्.आयुर्.उत्तरात्.। (सोम विश्वजित्) ८.७।१६ षळह.क्लृप्ते.युग्मेभ्यो.गौर्.अज्युजेभ्य.आयुः.। (सोम विश्वजित्) ८.७।१७ दशरात्रे.। (सोम विश्वजित्) ८.७।१८ पृष्ठः.षळहः.पूर्व.त्र्यहः.पुनश्.चन्दोमाः.। (सोम विश्वजित्)(सडह्(६डय्स्).चण्डोम (fइर्स्त्३ अय्स्.ओf.षाडाः).आवीवाKय़ा(१डय्)) ८.७।१९ न.त्व्.अत्र.स्थायि.वैरूपम्.तृतीये.। (सोम विश्वजित्) ८.७।२० प्रथमस्य.छन्दोमिकस्य.द्विषूक्तो.मध्यंदिनः.। (सोम विश्वजित्) ८.७।२१ वैषुवते.निविद्धाने.पूर्वे.च.। (सोम विश्वजित्) ८.७।२२ द्वितीयस्य.शंसा.महान्.महश्.चित्.त्वम्.इन्द्र.पिबा.सोमम्.अभि.तम्.अस्य.द्यावा.पृथिवी.महान्.इन्द्रो.नृवद्.इति.मरुत्वतीयम्.। (सोम विश्वजित्) ८.७।२३ अपूर्व्या.पुरुतमानि.ताम्.सुते.कीर्तिम्.त्वम्.महान्.इन्द्र.यो.ह.दिवश्.चिद्.अस्य.त्वम्.महान्.इन्द्र.तुभ्यम्.इति.निष्केवल्यम्.तृतीयस्य.इन्द्रः.स्वाहा.गायत्.साम.तिष्ठा.हरी.प्रमन्दिन.इमा.उ.त्वा.इति.मरुत्वतीयम्.। (सोम विश्वजित्) ८.७।२४ सम्.च.त्वे.जग्मुर्.इति.सूक्ते.आ.सत्यो.यात्व्.अहम्.भुवम्.तत्र.इन्द्रियम्.इति.निष्केवल्यम्.आ.याहि.वनसा.इमा.नु.कम्.बभ्रुर्.एक.इति.द्विपदा.सूक्तानि.पुरस्ताद्.वैश्वदेव.सूक्तानाम्.। (सोम विश्वजित्)(वैश्वदेव.सूक्त.इयम्.वाम्.अस्य.मन्मन.) ८.७।२५ इति.नु.समूळ्हः.। (सोम विश्वजित्) ८.८।१ व्यूळ्हश्.चेत्.पृष्ठ्यस्य.उत्तरे.त्र्यहे.मध्यंदिनेषु.गायत्रांस्.तृचान्.उपसंशस्य.तेषु.निविदो.दध्यात्.। (सोम व्यूळ्ह.डशरात्र) ८.८।२ इमम्.नु.मयिनम्.हुवे.त्यम्.उ.वः.सत्रासहम्.ंरुत्वान्.इन्द्र.मीढ्वस्.तम्.इन्द्रम्.वाजयामस्य्.अयम्.ह.येन.वा.इदम्.उप.नो.हरिभिः.सुतम्.इति.। (सोम व्यूळ्ह.डशरात्र) ८.८।३ त्रैष्टुभान्य्.एषाम्.तृतीय.सवनानि.। (सोम व्यूळ्ह.डशरात्र) ८.८।४ चतुर्थे.अहन्य्.आ.देवो.यातु.प्र.द्याव.इति.वासिष्ठम्.प्र.ऋभुभ्यः.प्रशुक्र.एत्व्.इति.वैश्वदेवम्.।.वैश्वानरस्य.सुमतौ.क.ईम्.व्यक्ता.अग्निम्.नर.इत्य्.आग्निमारुतम्.।.अष्टादश.उत्तमे.विराजः.। (सोम व्यूळ्ह.डशरात्र) ८.८।५ द्विपदा.एकादश.मारुत.एकविंशतिर्.वैश्वदेव.सूक्ते.। (सोम व्यूळ्ह.डशरात्र) ८.८।६ पञ्चमस्य.उद्.उ.ष्य.देवः.सविता.दमूना.इति.तिस्रो.मही.द्यावा.पृथिवी.इह.ज्येष्ठे.इति.चतस्र.ऋभुर्.विभ्वा.स्तुषे.जनम्.इति.वैश्वदेवम्.। (सोम व्यूळ्ह.डशरात्र) ८.८।६ वपुर्.नु.तद्.अग्निर्.होता.गृहपतिः.स.राजा.इति.तिस्र.इत्य्.आग्निमारुतम्.उत्तमा.वैश्वदेव.सूक्ते.साध्या.सा.।.उत्तमा.जातवेदस्ये.। (सोम व्यूळ्ह.डशरात्र) ८.८।७ सर्वत्र.अध्यासान्.उपसमस्य.प्रणुयात्.। (सोम व्यूळ्ह.डशरात्र) ८.८।८ षष्ठस्य.उद्.उ.ष्य.देव.इति.गार्त्समदम्.किम्.उ.श्रेष्ठ.उप.नो.वाजा.इति.त्रयोदश.आर्भवम्.चतस्रश्.च.वैश्वदेव.सूक्ते.तृचम्.अन्त्यम्.उद्धरेद्.इति.वैश्वदेवम्.। (सोम व्यूळ्ह.डशरात्र) ८.८।९ अहश्.च.कृष्णम्.मध्वो.वो.नाम.सप्रत्नथा.इत्य्.आग्निमारुतम्.।.इति.पृष्ठ्यः.। (सोम व्यूळ्ह.डशरात्र) ८.९।१ अथ.छन्दोमाः.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।२ समुद्राद्.ऊर्मिर्.इत्य्.आज्यम्.आ.वायो.भूष.शुचिपा.उप.नः.प्रयाभिर्.यासि.दाश्वांसम्.अच्छा.आ.नो.नियुद्भिः.शतिनीभिर्.अध्वरम्.प्र.सोता.जीरो.अध्वरेष्व्.अस्थाद्.वायव.इन्द्रमादनासो.या.वम.शतम्.नियुतो.याः.सहस्रम्.इत्य्.एकपातिन्यः.प्रयद्.वाम्.मित्रा.वरुणा.स्पर्धन्न्.आ.गोमता.नासत्या.रथेन.आ.नो.देव.शवसा.याहि.शुष्णिन्.प्र.वो.यज्ञेषु.देवयन्तो.अर्चन्.प्रक्षोदसा.धायसा.सस्र.एष.इति.प्रौगम्.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।३ माध्यंदिने.सूक्ते.विपरिहृत्य.इतरयोर्.निविदो.दध्यात्.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।४ एवम्.उत्तरयोश्.चतुर्थ.पञ्चमे.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।५ अभि.त्वा.देव.सवितः.प्रेताम्.यज्ञस्य.शम्भुवा.अयम्.देवाय.जन्मन.इति.तृचा.ऐभिर्.अग्ने.दुव.इति.वैश्वदेवम्.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।६ नित्यानि.द्विपदा.सूक्तानि.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.९।७ वैश्वानरो.अजीजनद्.इत्य्.एका.स.विश्वम्.प्रति.चाक्लृपद्.ऋतून्.उत्सृजते.वशी.।.यज्ञस्य.वय.उत्.तिरन्.।.वृषा.पावक.दीदिह्य्.अग्ने.वैश्वानर.द्युमत्.।.जमदग्निभिर्.आहुतः.।.प्रयद्.वस्.त्रिष्टुभम्.दूतम्.व.इत्य्.आग्निमारुतम्.। (सोम व्यूळ्ह.डशरात्र Fइर्स्त्Cहन्दोम दय्) ८.१०।१ द्वितीयस्य.अग्निम्.वो.देवम्.इत्य्.आज्यम्.कुविद्.अङ्ग.नमसा.ये.वृधासः.पीवो.अन्नान्.रयिवृधः.सुमेधा.उच्छन्न्.उषसः.सुदिना.अरिप्रा.इत्य्.एक.पातिन्य.। (सोम व्यूळ्ह.डशरात्र सेचोन्द्Cहन्दोम दय्)(.पीवो.अन्नाम्.रयिवृधः.) ८.१०।१ उशन्ता.दूता.नदभाय.गोपा.यावत्तरस्.तन्वो.यावद्.ओज.इत्य्.एका.द्वे.च.प्रति.वाम्.सूर.उदिते.सूक्तैर्.धेनुः.प्रत्नस्य.काम्यम्.दुहाना.ब्रह्माण.इन्द्र.उपयाहि.विद्वान्.ऊर्ध्वो.अग्निः.सुमतिम्.वस्वो.अश्रेद्.उत.स्या.नः.सरस्वती.जुषाणा.इति.प्रौगम्.। (सोम व्यूळ्ह.डशरात्र सेचोन्द्Cहन्दोम दय्) ८.१०।२ हिरण्य.पाणिम्.ऊतय.इति.चतस्रो.मही.द्यौः.पृथिवी.च.नो.युवाना.पितरा.पुनर्.इति.तृचौ.देवानाम्.इद्.अव.इति.वैश्वदेवम्.। (सोम व्यूळ्ह.डशरात्र सेचोन्द्Cहन्दोम दय्) ८.१०।३ ऋतावानम्.वैश्वानरम्.ऋतस्य.ज्योतिषस्.पतिम्.।.अजस्रम्.घर्मम्.ईमहे.।.दिवि.पृष्ठो.अरोचत.अग्निर्.वैश्वानरो.महान्.।.ज्योतिषा.बाधते.तमः.।.अग्निः.प्रत्नेषु.धामसु.कामो.भूतस्य.भव्यस्य.।.संराळ्.एको.विराजति.।.क्रीळम्.वः.शर्धो.अग्ने.मृळ.इत्य्.आग्निमारुतम्.। (सोम व्यूळ्ह.डशरात्र सेचोन्द्Cहन्दोम दय्) ८.११।१ तृतीयस्य.अगन्म.मह.इत्य्.आज्यम्.प्र.वीरया.शुचयो.दद्रिरे.ते.सत्येन.मनसा.दीध्याना.दिवि.क्षयन्त.रजसः.पृथिव्याम्.आ.विश्व.वारा.अश्विना.आ.गतम्.नो.अयम्.सोम.इन्द्र.तुभ्यम्.सुन्व.आतु.प्र.ब्रह्माणो.अङ्गिरसो.नक्षन्त.सरस्वतीम्.देवयन्तो.हवन्त.आ.नो.दिवो.बृहतः.पर्वताद्.आ.सरस्वत्य्.अभि.नो.नेषि.वस्य.इति.प्रौगम्.। (सोम व्यूळ्ह.डशरात्र ठिर्द्Cहन्दोम दय्) ८.११।२ एक.पातिन्य.उत्तमः.। (सोम व्यूळ्ह.डशरात्र ठिर्द्Cहन्दोम दय्) ८.११।३ दोषो.आगात्.प्रवाम्.महि.द्यवी.अभि.इति.तृचाव्.इन्द्र.इषे.ददातु.नस्.ते.नो.रत्नानि.धत्तन.इत्य्.एका.द्वे.च.ये.त्रिंशति.इति.वैश्वदेवम्.। (सोम व्यूळ्ह.डशरात्र ठिर्द्Cहन्दोम दय्) ८.११।४ वैश्वानरो.न.ऊतय.आ.प्र.यातु.परावतः.।.अग्निर्.नः.सुष्टुतीर्.उप.।.वैश्वानरो.न.आगमद्.इमम्.यज्ञम्.सजुर्.उप.।.अग्निर्.उक्थेन.वाहसा.।.वैश्वानरो.अङ्गिरोभ्यः.स्तोम.उक्थम्.च.चाकनत्.।.एषु.द्युम्नम्.स्वर्यमत्.।.मरुतो.यस्य.हि.प्र.अग्नये.वाचम्.इत्य्.आग्निमारुतम्.। (सोम व्यूळ्ह.डशरात्र ठिर्द्Cहन्दोम दय्) ८.१२।१ अनुष्टुभाम्.स्थाने.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.तृचम्.आग्नेये.क्रतौ.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।३ उषा.अप.स्वसुस्.तम.इति.पच्छो.द्विपदाम्.त्रिर्.उषस्ये.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।४ आ.शुभ्रा.यातम्.अश्विना.स्वश्वा.इति.तृचम्.आश्विने.क्रतौ.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।५ स्तोक.सूक्तस्य.द्वितीय.तृतीययोः.स्थाने.अङ्गे.घृतस्य.धीतिभिर्.उभे.सुश्चन्द्र.सर्पिष.इत्य्.एते.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्)(.इमम्.नो.यज्ञम्.अमृतेषु.) ८.१२।६ इदम्.आपः.प्र.वहत.इत्य्.एतस्याः.स्थान.आपो.अस्मान्.मातरः.शुन्धयन्त्व्.इति.अच्छा.वो.अग्निम्.अवसे.प्रत्य्.अस्मा.इति.तृचयोः.स्थाने.अच्छा.नः.शीर.शोचिषम्.प्रतिश्रुताय.वो.धृषद्.इति.तृचाव्.अच्छावाकः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।७ परि.त्वा.अग्ने.पुरम्.वयम्.इत्य्.एतस्याः.स्थाने.अग्ने.हंसि.न्य्.अत्रिणम्.इत्य्.उत्तिष्ठताव्.अपश्यतव.पश्यत.इत्य्.एतस्याः.स्थाने.उत्तिष्ठन्न्.ओजसा.सह.इत्य्.।.उरु.विष्णो.विक्रमस्व.इति.घृत.याज्या.स्थाने.भवा.मित्रो.न.शेव्यो.घृतासुतिर्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।८ अहर्.अहश्.च.अहर्.गणेषु.यत्र.एतद्.अहः.स्यात्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।९ सिनीवाल्या.अभ्यस्येद्.इत्य्.एके.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१० न.अस्मिन्न्.अहनि.केनचित्.कस्यचिद्.विवाच्यम्.अविवाक्यम्.इत्य्.एतद्.आचक्षते.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।११ संशये.बहिर्.वेदि.स्वाध्याय.प्रयोगः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१२ अन्तर्.वेदि.इत्य्.एके.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१३ न.व्यञ्जनेन.उपहितेन.वा.अर्थः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१४ प्रत्यसि.त्वा.प्रायश्चित्तम्.जुहुयुः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१५ अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इत्य्.आज्यम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१६ पञ्च.अक्षरेण.विग्रहः.।.दश.अक्षरेण.वा.।.आ.त्वा.रथम्.यथा.ऊतय.इत्य्.एतस्याः.स्थाने.त्रिकद्रुकेषु.महिषो.यवाशिरम्.इति.। ८.१२।१७ सखाय.आशिषामहि.इति.तिस्र.उष्णिहो.मरुत्वान्.इन्द्र.इति.मरुत्वतीयम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्)(.मरुत्वाम्.इन्द्र.) ८.१२।१८ कया.नश्.चित्र.आ.भुवद्.इत्य्.एतासु.रथन्तरम्.पृष्ठम्.तस्य.योनिम्.शंसेत्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।१९ बृहतश्.च.गाणगारिर्.दशरात्रे.युग्म.अन्वयत्वात्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२० तार्क्ष्येण.एकपदा.उपसंशस्य.ऋगावानम्.एक.पदाः.शंसेद्.इन्द्रो.विश्वस्य.गोपतिर्.इति.चतस्रः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२१ उत्तमया.उपसंतानः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२२ य.इन्द्र.सोमपातम.इति.षळ्.उष्णिहो.युध्मस्य.त.इति.निष्केवल्यम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२३ तत्.सवितुर्.वृणीमह.इत्य्.एतस्याः.स्थाने.अभि.त्यम्.देवम्.सवितारम्.ओण्योर्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२४ ऋभुक्षण.इत्य्.आर्भवम्.पश्वा.न.तायुम्.इति.द्वैपदम्.समिद्धम्.अग्निम्.समिधा.गिरा.गृण.इति.तृचश्.च.द्विप्रतीकम्.जातवेदस्यम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२५ चतुर्थेन.व्यूळ्हस्य.इतराणि.सूक्तानि.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१२।२६ वामदेव्यम्.अग्निष्टोम.साम.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.स्तोत्रिय.अनुरूपाव्.अग्निष्टोम.इदम्.अहः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्)(वामदेव्य.कया.नश्.चित्र.आ.भुवद्.ऋव्४.३१.१) ८.१२।२७ ऊर्ध्वम्.पत्नी.सम्याजेभ्यः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१ गार्हपत्ये.जुह्वति.इह.रम.इह.रमध्वम्.इह.धृतिर्.इह.स्वधृतिर्.अग्ने.वाट्.स्वाहा.वाट्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२ अग्नीध्रीय.उपसृजम्.धरुणम्.मातरम्.धरुणो.धयन्.।.रायस्.पोषम्.इषम्.ऊर्जम्.अस्मासु.दीधरत्.स्वाहा.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३ सदः.प्रसृप्य.मानसे.स्तुवते.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।४ यर्हि.स्तुतम्.मन्येत.अध्वर्यव्.इत्य्.आह्वयीत.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।५ हो.होतर्.इति.इतरः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।६ आ.अयम्.गौः.पृश्निर्.अक्रमीद्.इत्य्.उपांशु.तिस्रः.पराचीः.शस्त्वा.व्याख्या.स्वरेण.चतुर्.होतॄन्.व्याचक्षीत.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्)(.चित्तिः.स्रुग्.आसीत्.) ८.१३।७ देवा.वा.अध्वर्योः.प्रजापति.गृह.पतयः.सत्रम्.आसत.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।८ ओम्.होतस्.तथा.होतर्.इत्य्.अध्वर्युः.प्रतिगृणात्य्.अवसिते.अवसिते.दशसु.पदेषु.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।९ तेषाम्.चित्तिः.स्रुग्.आसीत्.।.चित्तम्.आज्यम्.आसीत्.।.वाग्.वेदिर्.आसीत्.।.आधीतम्.बर्हिर्.आसीत्.।.केतो.अग्निर्.आसीत्.।.विज्ञानम्.अग्नीद्.आसीत्.।.प्राणो.हविर्.आसीत्.।.साम.अध्वर्युर्.आसीत्.।.वाचस्पतिर्.होता.आसीत्.।.मन.उपवक्ता.आसीत्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१० ते.वा.एतम्.ग्रहम्.अगृह्णत.।.वाचस्पते.विधे.नामन्.।.विधेम.ते.नाम.।.विधेस्.त्वम्.अस्माकम्.नाम्ना.द्याम्.गच्छ.।.याम्.देवाः.प्रजापति.गृहपतय.।.ऋद्धिम्.अराध्नुवंस्.ताम्.ऋद्धिम्.रात्स्याम.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।११ अपव्रजत्य्.अध्वर्युः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१२ अथ.प्रजापतेस्.तनूर्.इतर.उपांश्व्.अनुद्रवति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१३ ब्रह्म.उद्यम्.च.।.अन्नादा.च.अन्न.पत्नी.च.भद्रा.च.कल्याणी.च.अनिलया.च.अपभया.च.अनाप्ता.च.अनाप्या.च.अनाधृष्या.च.अप्रतिधृष्या.च.अपूर्वा.च.अभ्रातृव्या.च.इति.तन्वः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१४ अग्निर्.गृहपतिर्.इति.ह.एक.आहुः.सो.अस्य.लोकस्य.गृहपतिर्.वायुर्.गृहपतिर्.इति.ह.एक.आहुः.सो.अन्तरिक्ष.लोकस्य.गृहपतिर्.असौ.वै.गृहपतिर्.यो.असौ.तपत्य्.एष.पतिर्.ऋतवो.गृहाः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१४ येषाम्.वै.गृहपतिम्.देवम्.विद्वान्.गृहपतिर्.भवति.राध्नोति.स.गृहपती.राध्नुवन्ति.ते.यजमानाः.।.येषाम्.वा.अपहत.पाप्मानम्.देवम्.विद्वान्.गृहपतिर्.भवत्य्.अप.स.गृहपतिः.पाप्मानम्.हते.अप.ते.यजमानाः.पाप्मानम्.घ्नते.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१५ अध्वर्यो.अरात्स्म.इत्य्.उच्चैः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१६ एषा.याज्या.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१७ एष.वषट्.कारः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१८ न.अनुवषट्.करोति.।.उक्तम्.वषट्.कार.अनुमन्त्रणम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।१९ अरात्स्म.होतर्.इत्य्.अध्वर्युः.प्रत्याह.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२० मनसा.अध्वर्युर्.ग्रहम्.गृहीत्वा.।.मनसा.भक्षम्.आहरति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२१ मानसेषु.भक्षेषु.मनसा.उपह्वानम्.भक्षणे.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२२ मनसा.आत्मानम्.आप्याय्य.औदुम्बरीम्.समन्वारभ्य.वाचम्.यच्छन्त्य्.आ.नक्षत्र.दर्शनात्.।.तत्र.अनधरान्.पाणींश्.चिकीर्षेरन्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२३ दृश्यमानेष्व्.अध्वर्यु.मुखाः.समन्वारब्धाः.सर्पन्त्य्.आ.तीर्थ.देशाद्.युवम्.तम्.इन्द्रा.पर्वता.पुरोयुधा.इति.जपन्तः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२४ अध्वर्यु.पथेन.इत्य्.एके.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२५ दक्षिणस्य.हविर्.धानस्य.अधोक्षेण.इत्य्.एके.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२७ प्राप्य.वरान्.वृत्वा.वाचम्.विसृजन्ते.यद्.इह.ऊनम्.अकर्म.यद्.अत्यरीरिचाम.प्रजापतिम्.तत्.पितरम्.अप्येत्व्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२७ अथ.वाचम्.निह्नवन्ते.वाग्.ऐतु.वाग्.ऐतु.वाग्.उपमा.एतु.वाग्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२८ उत्कर.देशे.सुब्रह्मण्याम्.त्रिर्.आहूय.वाचम्.विसृजन्ते.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।२९ नित्यस्.त्व्.इह.वाग्.विसर्गः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३० एतावत्.सात्रम्.होतृ.कर्म.अन्यत्र.महा.व्रतात्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३१ तद्.एषा.अभियज्ञ.गाथा.गीयन्ते.।.अतिरात्रश्.चतुर्विंशम्.षळहाव्.अभिजित्.स्वराः.।.विषुवान्.विश्वजिच्.चैव.छन्दोमा.दशम.व्रतम्.। ८.१३।३१ प्रायणीयश्.चतुर्विंशम्.पृष्ठ्यो.अभिप्लव.एव.च.।.अभिजित्.स्वर.सामानो.विषुवान्.विश्वजित्.तथा.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३२ छन्दोमा.दशमम्.च.अह.उत्तमम्.तु.महा.व्रतम्.।.अहीन.एकाहः.सत्राणाम्.प्रकृतिः.समुदाह्रियते.।.यद्य्.अन्य.धीयते.पूर्व.धीयते.तम्.प्रतिग्रामन्त्य्.अहानि.पञ्चविंशतिर्.यैर्.वै.संवत्सरो.मितः.।.एतेषाम्.एव.प्रभवस्.त्रीणि.षष्टि.शतानि.यद्.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३३ तद्.ये.केचन.छान्दोग्ये.वा.आध्वर्यवे.वा.होत्र.आमर्शा.समाम्नाता.न.तान्.कुर्याद्.अकृत्स्नत्वाद्.हौत्रस्य.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३४ छन्दोग.प्रत्ययम्.स्तोम.स्तोत्रियः.पृष्ठम्.संस्था.इति.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३५ अध्वर्यु.प्रत्ययम्.तु.व्याख्यानम्.काम.काल.देश.दक्षिणानाम्.दीक्षित.उपसत्.प्रसव.संस्था.उत्थानानाम्.एतावत्त्वम्.हविसाम्.उच्चैर्.उपांशुतायाम्.हविषा.च.आनुपूर्व्यम्.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१३।३६ एतेभ्य.एव.अहोभ्यो.अहीन.एकाहान्.पश्चात्तरान्.व्याख्यास्यामः.। (सोम व्यूळ्ह.डशरात्र टेन्थ्दय्) ८.१४।१ एतद्विदम्.ब्रह्मचारिणम्.अनिराकृतिनम्.संवत्सर.अवमम्.चारयित्वा.व्रतम्.अनुयुज्य.अनुक्रोशिने.प्रब्रूयाद्.उत्तरम्.अहः.। (सोम महाव्रत) ८.१४।२ महानाम्नीर्.अग्रे.। (सोम महाव्रत) ८.१४।३ उदग्.अयने.पूर्व.पक्षे.श्रोष्यन्.बहिर्.ग्रामात्.स्थाली.पाकम्.तिल.मिश्रम्.श्रपयित्वा.आचार्याय.वेदयीत.। (सोम महाव्रत) ८.१४।४ विदिते.व्रत.संशयान्.पृष्ट्वा.लघु.मात्राच्.चेद्.आपत्.करिताः.स्युर्.अन्वारब्धे.जुहुयाद्.अग्नाव्.अग्निश्.चरति.प्रविष्ट.ऋषीणाम्.पुत्रो.अधिराज.एषः.। (सोम महाव्रत) ८.१४।४ तस्मै.जुहोमि.हविषा.घृतेन.मा.देवानाम्.मोमुहद्.भागधेयम्.यो.अस्माकम्.मोमुहद्.भागधेयम्.स्वाहा.या.तिरश्ची.निपद्यते.अहम्.विधरणी.इति.। (सोम महाव्रत) ८.१४।४ ताम्.त्वा.घृतस्य.धारया.यजे.संराधनीम्.अहम्.स्वाहा.।.यस्मै.त्वा.काम.कामाय.वयम्.संराड्.यजामहे.।.तम्.अस्मभ्यम्.कामम्.दत्त्वा.अथ.इदम्.त्वम्.घृतम्.पिब.स्वाहा.। (सोम महाव्रत) ८.१४।४ अयम्.नो.अग्निर्.वरिवः.कृणोत्व्.अयम्.मृधः.पुर.एतु.प्रभिन्दन्.।.अयम्.शत्रून्.जयतु.जर्हृषाणो.अयम्.वाजम्.जयतु.वाज.सातौ.स्वाहा.।.असूयन्त्यै.च.अनुमत्यै.च.स्वाहा.।.प्रदात्रे.स्वाहा.।.व्याहृतिभिश्.च.पृथक्.। (सोम महाव्रत) ८.१४।५ हुत्वा.आह.एतम्.स्थाली.पाकम्.सर्वम्.अशान.इति.। (सोम महाव्रत) ८.१४।६ भुक्तवन्तम्.अपाम्.अञ्जलि.पूर्णम्.आदित्यम्.उपस्थापयेत्.त्वम्.व्रतानाम्.व्रतपतिर्.असि.व्रतम्.चरिष्यामि.तत्.शकेयम्.तेन.शकेयम्.तेन.राध्यासम्.इति.। (सोम महाव्रत) ८.१४।७ समाप्य.संलील्य.वाचम्.यच्छेत्.कालम्.अभिसमीक्षमाणो.यदा.समयिष्याद्.आचार्येण.। (सोम महाव्रत) ८.१४।८ एक.रात्रम्.अध्याय.उपपादनात्.। (सोम महाव्रत) ८.१४।९ त्रिरात्रम्.वा.नित्य.अध्यायेन.। (सोम महाव्रत) ८.१४।१० तम्.एव.कालम्.अभिसमीक्षमाण.आचार्यो.अहतेन.वाससा.त्रिः.प्रदक्षिणम्.शिरः.समुखम्.वेष्टयित्वा.आह.एतम्.कालम्.एवम्.भूतो.अस्वप.भव.इति.। (सोम महाव्रत) ८.१४।११ तम्.कालम्.अस्वपन्न्.आसीत.। (सोम महाव्रत) ८.१४।१२ अनुवक्ष्यमाणे.अपराजितायाम्.दिश्य्.अग्निम्.प्रतिष्ठाप्य.असिम्.उद.कमण्डलुम्.अश्मानम्.इत्य्.उत्तरतो.अग्नेः.कृत्वा.वत्सतरीम्.पर्त्यग्.उदग्.असंश्रवणे.बद्ध्वा.। (सोम महाव्रत) ८.१४।१३ पश्चाद्.अग्नेर्.आचार्यस्.तृणेषु.उपविशेद्.अपराजितम.दिशम्.अभिसमीक्षमाणः.। (सोम महाव्रत) ८.१४।१४ ब्रह्म.चारी.लेपान्.परिमृज्य.प्रदक्षिणम्.अग्निम्.आचार्यम्.च.कृत्वा.उपसंगृह्य.पश्चाद्.आचार्यस्य.उपविशेत्.तृणेष्व्.एव.प्रत्यग्.दक्षिणम्.अभिसमीक्षमाणः.। (सोम महाव्रत) ८.१४।१५ पृष्ठेन.पृष्ठम्.संधाय.ब्रूयान्.मनसा.महानाम्नीर्.मो.अनुब्रूहि.इति.। (सोम महाव्रत) ८.१४।१६ पुनः.पृष्ट्वा.अनुक्रोशिने.सम्मील्य.एव.अनुब्रूयात्.सपुरीष.पदास्.त्रिः.। (सोम महाव्रत) ८.१४।१७ अनूच्य.उन्मुच्य.उष्णीषम्.आदित्यम्.ईक्षयेन्.मित्रस्य.त्वा.चक्षुषा.प्रतीक्षे.मित्रस्य.त्वा.चक्षुषा.समीक्षे.। (सोम महाव्रत) ८.१४।१८ मित्रस्य.वश्.चक्षुषा.अनुवीक्ष.इति.दिशः.सम्भाराः.।.पुनर्.आदित्यम्.मित्रस्य.त्वा.चक्षुषा.प्रतिपश्यामि.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तम्.चक्षुषोर्.हेतुर्.ऋच्छत्व्.इति.। (सोम महाव्रत) ८.१४।१९ भूमिम्.उपस्पृशेद्.अग्न.इळा.नम.इळा.नम.ऋषिभ्यो.मन्त्रकृद्भ्यो.मन्त्रपतिभ्यो.नमो.वो.अस्तु.देवेभ्यः.शिवा.नः.शंतमा.भव.सुमृळीका.सरस्वति.। (सोम महाव्रत) ८.१४।१९ मा.ते.व्योम.संदृशि.।.भद्रम्.कर्णेभिः.शृणुयाम.देवाः.शम्.न.इन्द्र.अग्नी.भवताम्.अवोभिः.स्तुषे.जनम्.सुव्रतम्.नव्यसीभिः.।.कया.नश्.चित्र.आ.भुवद्.इति.तिस्रः.स्योना.पृथिवि.भव.इति.।.समाप्य.समानम्.सम्भार.वर्जम्.। (सोम महाव्रत) ८.१४।१९ एष.द्वयोः.स्वाध्याय.धर्मः.। (सोम महाव्रत) ८.१४।२० आचार्यवद्.एकः.। (सोम महाव्रत) ८.१४।२१ फाल्गुन.आद्य्.आ.श्रवणाया.अनधीत.पूर्वाणाम्.अध्यायः.। (सोम महाव्रत) ८.१४।२२ तैष्य्.आद्य्.अधीत.पूर्वाणाम्.अधीत.पूर्वाणाम्.। (सोम महाव्रत) ९.१।१ उक्त.प्रकृतयो.अहीन.एकाहाः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।२ सिद्धैर्.अहोभिर्.अह्नाम्.अतिदेशः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।३ अनतिदेशे.त्व्.एकाहो.ज्योतिष्टोमो.द्वादश.शत.दक्षिणस्.तेन.शस्यम्.एकाहानाम्.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।४ गो.आयुषी.विपरीते.द्व्यहानाम्.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।५ त्र्यहाणाम्.पृष्ठ्य.अहः.पूर्वः.।.अभिप्लव.अहो.वा.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।६ एवम्.प्रायाश्.च.दक्षिणा.अर्वाग्.अतिरात्रेभ्यः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।७ साहस्रास्.त्व्.अतिरात्राः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।८ द्व्यहास्.त्र्यहाश्.च.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।९ ये.भूयांसस्.त्र्यहाद्.अहीनाः.सहस्रम्.तेषाम्.त्र्यहे.प्रसंख्याय.अन्वहम्.ततः.सहस्राणि.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१० समावत्.त्व्.एव.दक्षिणा.नयेयुः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।११ अतिरिक्तास्.तु.उत्तमे.अधिकाः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१२ अतिदिष्टानाम्.स्तोम.पृष्ठ.संस्था.अन्यत्वाद्.अनन्य.भावः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१३ नित्या.नैमित्तिका.विकाराः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१४ माध्यंदिने.तु.होतुर्.निष्केवल्ये.स्तोम.कारितम्.शंस्यम्.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१५ तत्र.उपजनस्.तार्क्ष्य.वर्जम्.अग्रे.सूक्तानाम्.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१६ हानौ.तत.एव.उद्धारः.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१७ ये.अर्वाक्.त्रिवृतः.स्तोमाः.स्युस्.तृचा.एव.तत्र.सूक्त.स्थानेषु.। (सोम मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.१।१८ यथा.नित्या.निविदो.अभ्युदियात्.। (मोदिfइचतिओनोf आहिन.अन्द्.Eकाहस्.fओर्.षत्त्र) ९.२।१ उक्तानि.चातुर्मास्यानि.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२ सोमान्.वक्ष्यामः.पर्वणाम्.स्थाने.। (पृष्ठ्य.षडह इन् Cम्) ९.२।३ अयूपकान्.एके.। (पृष्ठ्य.षडह इन् Cम्) ९.२।४ परिधौ.पशुम्.नियुञ्जन्ति.। (पृष्ठ्य.षडह इन् Cम्) ९.२।५ वैश्वदेव्या.स्थाने.प्रथमम्.पृष्ठ्य.अहः.।.जनिष्ठा.उग्र.उग्रो.जज्ञ.इति.माध्यंदिनः.।.ऐकाहिका.होत्राः.सर्वत्र.प्रथम.साम्पातिकेष्व्.अहह्स्व्.एकाही.भवत्सु.। (पृष्ठ्य.षडह इन् Cम्) ९.२।६ वैश्वानर.पार्जन्ये.हविषी.अग्नी.षोमीयस्य.पशोः.पशु.पुरोळाशे.अन्वायातयेयुः.।.प्रातः.सवनिकेषु.पुरोळाशेषु.वैश्वदेव्या.हवींष्य्.अन्वायातयेयुः.।.वैश्वदेवः.पशुः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।७ बार्हस्पत्या.अनूबन्ध्या.। (पृष्ठ्य.षडह इन् Cम्) ९.२।८ वरुण.प्रघास.स्थाने.द्व्यहः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।९ उत्तरस्य.अह्नः.प्रातः.सवनिकेषु.पुरोळाशेषु.वरुण.प्रघास.हवींष्य्.अन्वायातयेयुः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१० मारुत.वारुणौ.पशू.। (पृष्ठ्य.षडह इन् Cम्) ९.२।११ मैत्रा.वरुण्य्.अनूबन्ध्या.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१२ अग्निष्टोम.ऐन्द्र.अग्न.स्थाने.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१३ साक.मेधस्य.स्थाने.त्र्यहो.अतिरात्र.अन्तः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१४ द्वितीयस्य.अह्नो.अनुसवनम्.पुरोळाशेषु.पूर्वे.द्युर्.हवींषि.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१५ तृतीये.अहन्य्.उपांश्व्.अन्तर्यामौ.हुत्वा.पौर्णदर्वम्.।.प्रातः.सवनिकेषु.क्रैळिनम्.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१६ माध्यंदिनेषु.माहेन्द्राणि.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१७ अन्तरेण.घृत.याज्ये.दक्षिणे.मार्जालीये.पित्र्या.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१८ तत्र.उपस्थानम्.यथा.अनतिप्रणीत.चरताम्.। (पृष्ठ्य.षडह इन् Cम्) ९.२।१९ अनूबन्ध्यायाः.पशु.पुरोळाश.आदित्यम्.अन्वायातयेयुः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२० आग्नेय्य्.ऐन्द्राग्न.एकादशिनः.पशवः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२१ सौर्या.अनूबन्ध्या.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२२ अग्निष्टोमः.शुनासीरीयायाः.स्थाने.।.प्रातः.सवनिकेषु.पुरोळाशेषु.शुनासीरीयाया.हवींष्य्.अन्वायातयेयुः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२३ वायव्यः.पशुः.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२४ आश्विन्य्.अनूबन्ध्या.। (पृष्ठ्य.षडह इन् Cम्) ९.२।२५ अन्वहम्.पञ्चाशच्छो.दक्षिणाः.। (पृष्ठ्य.षडह इन् Cम्) ९.३।१ अथ.राज.सूयाः.। (राजसूय) ९.३।२ पुरस्तात्.फाल्गुन्याः.पौर्णमास्याः.पवित्रेण.अग्निष्टोमेन.अभ्यारोहणीयेन.यजेत.। (राजसूय) ९.३।३ परुणमास्याम्.चातुर्मास्यानि.प्रयुङ्क्ते.। (राजसूय) ९.३।४ नित्यानि.पर्वाणि.। (राजसूय) ९.३।५ चक्राभ्याम्.तु.पर्व.अन्तरेषु.चरन्ति.। (राजसूय) ९.३।६ अहर्.विपर्ययम्.पक्ष.विपर्ययम्.वा.। (राजसूय) ९.३।७ संवत्सर.अन्ते.समान.पक्षे.अभिषेचनीय.दशपेयौ.। (राजसूय) ९.३।८ उक्थ्यो.बृहत्.पृष्ठ.उभय.साम.अभिषेचनीयः.। (राजसूय) ९.३।९ संस्थिते.मरुत्वतीये.दक्षिणत.आहवनीयस्य.हिरण्य.कशिपाव्.आसीनो.अभिषिक्ताय.पुत्र.अमात्य.परिवृताय.राज्ञे.शौनः.शेपम्.आचक्षीत.। (राजसूय) ९.३।१० हिरण्य.पशिपाव्.आसीन.आचष्टे.हिरण्य.कशिपाव्.आसीनः.प्रतिगृह्णाति.यशो.वै.हिरण्यम्.यशसा.एव.एनम्.तत्.समर्धयति.। (राजसूय) ९.३।११ ओम्.इत्य्.तृचः.प्रतिगर.एवम्.तथा.इति.गाथायाः.। (राजसूय) ९.३।१२ ओम्.इति.वै.दैवम्.तथा.इति.मानुषम्.दैवेन.च.एव.एनम्.तन्.मानुषेण.च.पापाद्.एनसः.प्रमुञ्चति.। (राजसूय) ९.३।१३ तस्माद्.यो.राजा.विजिती.स्याद्.अप्य्.अयजमान.आख्यापयेत.एव.एतत्.शौनह्शेपम्.आख्यानम्.न.ह.अस्मिन्न्.अल्पम्.च.न.एनः.परिशिष्यते.। (राजसूय) ९.३।१४ सहस्रम्.आख्यात्रे.दद्यात्.। (राजसूय) ९.३।१५ शतम्.प्रगिगरित्रे.। (राजसूय) ९.३।१६ यथा.स्वम्.आसने.। (राजसूय) ९.३।१७ संसृप.इष्टिभिश्.चरित्वा.दशपेयेन.यजेत.। (राजसूय) ९.३।१८ तत्र.दश.दश.एक.एकम्.चमसम्.भक्षयेयुः.। (राजसूय) ९.३।१९ नित्यान्.प्रसंख्याय.इतरान्.अनुप्रसर्पयेयुः.। (राजसूय) ९.३।२० ये.मातृतः.पितृतश्.च.दश.पुरुषम्.समनुष्ठिता.विद्या.तपोभ्याम्.पुण्यैश्.च.कर्मभिर्.येषाम्.उभयतो.न.अब्राह्मण्यम्.निनयेयुः.। (राजसूय) ९.३।२१ पितृत.इत्य्.एके.। (राजसूय) ९.३।२२ नवग्वासः.सुत.सोमास.इन्द्रम्.सखा.ह.यत्र.सखिभिर्.नवग्वैर्.इति.निविद्धानयोर्.आद्ये.। (राजसूय) ९.३।२३ सूक्त.मुखीये.इत्य्.उक्त.एते.प्रतीयात्.। (राजसूय) ९.३।२४ उत्तर.आपूर्यमाण.पक्षे.केश.वपनीयो.बृहत्.पृष्ठे.अतिरात्रः.। (राजसूय) ९.३।२५ द्वयोर्.मासयोर्.व्युष्टि.द्व्यहः.। (राजसूय) ९.३।२६ अग्निष्टोमः.पूर्वम्.अह.।सर्व.स्तोमो.अतिरात्र.उत्तरम्.। (राजसूय) ९.३।२७ उत्तर.आपूर्यमाण.पक्षे.क्षत्रस्य.धृतिर्.अग्निष्टोमः.। (राजसूय) ९.४।१ इति.राजसूयाः.। (राजसूय) ९.४।२ न्याय.क्लृप्ताश्.च.दक्षिणा.अन्यत्र.अभिषेचनीय.दशपेयाभ्याम्.। (राजसूय) ९.४।३ अभिषेचनीये.तु.द्वात्रिंशतम्.द्वात्रिंशतम्.सहस्राणि.पृथन्.मख्येभ्यः.। (राजसूय) ९.४।४ षोळश.षोळश.द्वितीयिभ्यः.। (राजसूय) ९.४।५ अष्टाव्.अष्टौ.तृतीयिभ्यः.।.चत्वारि.चत्वारि.पादिभ्यः.। (राजसूय) ९.४।६ संसृप.इष्टीनाम्.हिरण्यम्.आग्नेय्याम्.वत्सतरी.सारस्वत्याम्.अवध्वस्तः.सावित्र्याम्.श्यामः.पौष्णाम्.शिति.पृष्ठो.बाह्रस्पत्यायाम्.ऋषभ.ऐन्द्र्याम्.महानिरष्टो.वारुण्याम्.। (राजसूय) ९.४।७ साहस्रो.दशपेयः.। (राजसूय) ९.४।८ इमाश्.च.आदिष्ट.दक्षिणाः.। (राजसूय) ९.४।९ सौवर्णी.स्रग्.उद्गातुः.। (राजसूय) ९.४।१० अश्वः.प्रस्तोतुः.।.धेनुः.प्रतिहर्तुः.। (राजसूय) ९.४।११ अजः.सुब्रह्मण्यायै.। (राजसूय) ९.४।१२ हिरण्य.प्राकाशाव्.अध्वर्योः.। (राजसूय) ९.४।२३ राजतौ.प्रतिप्रस्थातुः.। (राजसूय) ९.४।१४ द्वादश.षष्ठ.ऊह्यो.गर्भिण्यो.ब्रह्मणः.। (राजसूय) ९.४।१५ वशा.मैत्रावरुणस्य.। (राजसूय) ९.४।१६ रुक्मो.होतुः.। (राजसूय) ९.४।१७ ऋषभो.ब्राह्मणाच्छंसिनः.।.कार्पासम्.वासः.पोतुः.।.क्षौमी.बरासी.नेष्टुः.। (राजसूय) ९.४।१८ एक.युक्तम्.यव.आचितम्.अच्छावाकस्य.। (राजसूय) ९.४।२० वत्सतर्य्.उन्नेतुस्.त्रिवर्षः.साण्डो.ग्रावस्तुतः.। (राजसूय) ९.५।१ उशनस.स्तोमेन.गर.गीर्णम्.इव.आत्मानम्.मन्यमानो.जयेत.। (उशनः.ष्तोम.एत्च्.) ९.५।२ उशना.यत्.सहस्यैर्.आयातम्.त्वम्.अपो.यद्.अवेतुर्.वशाय.इति.सूक्त.मुखीये.।.गो.स्तोम.भूमि.स्तोम.वनस्पति.सवानाम्.न.ता.अर्वा.रेणुक.काटो.अश्नुते.न.ता.नशन्ति.न.दभाति.तस्करो.बळ्.इत्था.पर्वतानाम्.दृळ्हा.चिद्.या.वनस्पते.हवींषि.वनस्पते.रशनय.नियूय.इति.सूक्त.मुखीयाः.। (उशनः.ष्तोम.एत्च्.) ९.५।३ आधिपत्य.कामो.ब्रह्म.वर्चस.कामो.वा.बृहस्पति.सवेन.यजेत.। (उशनः.ष्तोम.एत्च्.) ९.५।४ तस्य.तृचाः.सूक्त.स्थानेषु.। (उशनः.ष्तोम.एत्च्.) ९.५।५ अग्निर्.देवेषु.राजति.इत्य्.आज्यम्.यस्.तस्तम्भ.धुनोतय.इति.सूक्त.मुखीये.इन्द्र.मरुत्व.इह.नृणाम्.उ.त्वा.इति.मध्यंदिन.उद्.उ.ष्य.देवः.सविता.हिरण्यया.घृतवती.भुवनानाम्.अभिश्रिया.इन्द्र.ऋभुभिर्.वाजवद्भिः.समुक्षितम्.स्वस्ति.नो.मिमीताम्.अश्विना.भग.इति.वैश्वदेवम्.वैश्वानरम्.मनसा.अग्निम्.निचाय्य.प्रयन्तु.वाजास्.तविषीभिर्.अग्नयः.समिद्धम्.अग्निम्.समिधा.गिरा.गृण.इत्य्.आग्निमारुतम्.होत्रका.ऊर्ध्वम्.स्तोत्रिय.अनुरूपेभ्यः.प्रथम.उत्तमांस्.तृचान्.शंसेयुः.। (उशनः.ष्तोम.एत्च्.) ९.५।६ प्रगाथेभ्यस्.तु.माध्यंदिने.। (उशनः.ष्तोम.एत्च्.) ९.५।७ अनुसवनम्.एकादश.एकादश.दक्षिणाः.। (उशनः.ष्तोम.एत्च्.) ९.५।८ एकादश.एकादश.वा.सहस्राणि.। (उशनः.ष्तोम.एत्च्.) ९.५।९ शतानि.वा.। (उशनः.ष्तोम.एत्च्.) ९.५।१० अश्वो.माध्यंदिने.अधिकः.। (उशनः.ष्तोम.एत्च्.) ९.५।११ भवा.भ्रातृव्यवान्.अधिबुभूषुर्.यजेत.। (उशनः.ष्तोम.एत्च्.) ९.५।१२ सद्यस्.क्रिया.अनुक्रिया.परिक्रिया.वा.स्वर्ग.कामः.। (उशनः.ष्तोम.एत्च्.) ९.५।१३ एकत्रिकेण.त्र्येकेण.वा.अन्न.अद्य.कामः.। (उशनः.ष्तोम.एत्च्.) ९.५।१४ गोतम.स्तोमेन.य.इच्छेद्.दान.कामा.मे.प्रजा.स्याद्.इति.। (उशनः.ष्तोम.एत्च्.) ९.५।१५ एतेषाम्.सप्तानाम्.शस्यम्.उक्तम्.बृहस्पति.सवेन.। (उशनः.ष्तोम.एत्च्.) ९.५।१६ त्वम्.भुवः.प्रतिमानम्.पृथिव्या.भ्वस्.त्वम्.इन्द्र.ब्रह्मणा.महान्.सद्यो.ह.जातो.वृषभः.कनीनस्.त्वम्.सद्यो.अपि.वा.जात.इन्द्र.अनु.त्वा.हि.घ्ने.अधिदेव.देवा.अनु.ते.दायि.मह.इन्द्राय.। (उशनः.ष्तोम.एत्च्.) ९.५।१६ कथो.नु.ते.परिचराणि.विद्वान्.इति.द्वे.एकस्य.चिन्.मे.विभ्वस्.त्व्.ओज.एकम्.नु.त्वा.सत्पतिम्.पाञ्चजन्यम्.त्र्य्.अर्यमा.मनुषो.देवताता.प्र.घा.न्व्.अस्य.महतो.महानि.इत्था.हि.सोम.इन्.मद.इन्द्रो.मदाय.वावृध.इति.सूक्त.मुखीयाः.। (उशनः.ष्तोम.एत्च्.) ९.६।१ गोतम.स्तोमम्.अन्तर्.उक्थ्यम्.कुर्वन्ति.। (ङोतम.ष्तोम) ९.६।२ ग्रह.अन्तर्.उक्थ्यश्.चेद्.अग्ने.मरुद्भिर्.ऋक्वभिः.पा.इन्द्रा.वरुणाभ्याम्.मत्स्व.इन्द्रा.बृहस्पतिभ्याम्.इन्द्रा.विष्णुभ्याम्.सजूर्.इत्य्.आग्नि.मारुते.पुरस्तात्.परिधानीयाया.आवपेत.। (ङोतम.ष्तोम) ९.६।३ उभयोर्.आह्वानम्.। (ङोतम.ष्तोम) ९.६।४ अन्यतरस्याम्.एके.।.उक्थ्य.स्तोत्रियेषु.चेद्.यज्ञायज्ञीयेन.। (ङोतम.ष्तोम) ९.६।५ स्वैर्.वा.। (ङोतम.ष्तोम) ९.६।६ सकृद्.आहूय.स्तोत्रियान्.।.तथा.अनुरूपान्.। (ङोतम.ष्तोम) ९.६।७ अन्यत्र.अप्य्.एवम्.स्तोत्रिय.अनुरूप.सन्निपाते.। (ङोतम.ष्तोम) ९.६।८ यद्य्.उ.वै.यज्ञायज्ञीय.योनौ.सर्वैर्.एव.उक्थ्य.सामभिः.प्रकृत्या.स्यात्.तथा.सति.। (ङोतम.ष्तोम) ९.७।१ श्येन.अजिराभ्याम्.अभिचरन्.यजेत.। (श्येन.एत्च्.) ९.७।२ अहम्.मनुर्.गर्भे.नु.संस्.त्वया.मन्यो.यस्.ते.मन्यव्.इति.मध्यंदिनौ.। (श्येन.एत्च्.) ९.७।३ शेषो.बृहस्पति.सवेन.। (श्येन.एत्च्.) ९.७।५ शरमयम्.बर्हिः.। (श्येन.एत्च्.) ९.७।६ मौसलाः.परिधयः.। (श्येन.एत्च्.) ९.७।७ वैभीतक.इध्मः.। (श्येन.एत्च्.) ९.७।८ वाघातको.वा.। (श्येन.एत्च्.) ९.७।९ अपगूर्य.आश्रावयेत्.। (श्येन.एत्च्.) ९.७।१० प्रत्याश्रावयेच्.च.। (श्येन.एत्च्.) ९.७।११ छिन्दन्न्.इव.वषट्.कुर्यात्.। (श्येन.एत्च्.) ९.७।१२ दृषन्न्.इव.जुहुयात्.। (श्येन.एत्च्.)(द्रुषन्न्.इव.) ९.७।१३ साद्यस्.क्रेषुर्.वरा.वेदिः.। (श्येन.एत्च्.) ९.७।१४ खल.उत्तर.वेदिः.। (श्येन.एत्च्.) ९.७।१५ खलेवाली.यूपः.। (श्येन.एत्च्.) ९.७।१६ स्फ्यग्रो.यूपः.। (श्येन.एत्च्.) ९.७।१७ अचषालः.। (श्येन.एत्च्.) ९.७।१८ कलापी.चषालः.। (श्येन.एत्च्.) ९.७।१९ इत्य्.आगन्तुका.विकाराः.। (श्येन.एत्च्.) ९.७।२० अन्यांश्.च.अध्वर्यवो.विदुः.। (श्येन.एत्च्.) ९.७।२१ सिद्धे.तु.शस्ये.होता.सम्प्रैष.अन्वयः.स्यात्.। (श्येन.एत्च्.) ९.७।२२ पाप्या.कीर्त्या.पिहितो.महा.रोगेण.वा.यो.वा.अलम्.प्रजननः.प्रजाम्.न.विन्देत.सो.अग्नि.ष्टुता.यजेत.। (श्येन.एत्च्.) ९.७।२३ तिष्ठा.हरी.यो.जात.एव.इति.मध्यंदिनः.सर्व.आग्नेयश्.चेत्.स्तोत्रिय.अनुरूपा.आग्नेयाः.स्युः.। (श्येन.एत्च्.) ९.७।२५ अपि.वा.सर्वेषु.देवता.शब्देष्व्.अग्निम्.एव.अभिसन्नयेत्.। (श्येन.एत्च्.) ९.७।२६ तथा.सत्य्.अन्वक्षम्.इन्द्र.स्तुता.यजेत.। (श्येन.एत्च्.) ९.७।२७ इन्द्र.सोमम्.इन्द्रम्.स्तव.इति.मध्यंदिनः.। (श्येन.एत्च्.) ९.७।२८ भूति.कामो.वा.ग्राम.कामो.वा.प्रजा.कामो.वा.उपहव्येन.यजेत.। (श्येन.एत्च्.) ९.७।२९ इमा.उ.त्वा.य.एक.इद्.इति.मध्यंदिन.इन्द्र.अग्न्योः.कुलायेन.प्रजाति.कामः.। (श्येन.एत्च्.) ९.७।३० तिष्ठा.हरी.तम्.उ.ष्टुहि.इति.मध्यंदिन.ऋषभेण.विजिगीषमाणः.। (श्येन.एत्च्.) ९.७।३१ मरुत्वान्.इन्द्र.युध्मस्य.त.इति.मध्यंदिनः.।.तीव्र.सोमेन.अन्न.अद्य.कामः.। (श्येन.एत्च्.) ९.७।३२ क्व.स्य.वीरस्.तीव्रस्य.अभिवयस.इति.मध्यंदिनः.।.विघनेन.अभिचरन्.। (श्येन.एत्च्.)(.विधनेन.अभिचरन्.) ९.७।३३ तस्य.शस्यम्.अजिरेण.। (श्येन.एत्च्.) ९.७।३४ इन्द्रा.विष्णोर्.उत्क्रान्तिना.स्वर्ग.कामः.। (श्येन.एत्च्.) ९.७।३५ इमा.उ.त्वा.द्यौर्.नय.इन्द्र.इति.मध्यंदिनो.यः.कामयेत.नैष्णिह्यम्.पाप्मन.इयाम्.इति.स.ऋतपेयेन.यजेत.। (श्येन.एत्च्.) ९.७।३६ ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीर्.इति.सूक्त.मुखीये.सत्येन.चमसान्.भक्षयन्ति.। (श्येन.एत्च्.) ९.७।३७ सत्यम्.इयम्.पृथिवी.सत्यम्.अयम्.अग्निः.सत्यम्.अयम्.वायुः.सत्यम्.असाव्.आदित्य.इति.। (श्येन.एत्च्.) ९.७।३८ सोम.चमसो.दक्षिणा.। (श्येन.एत्च्.) ९.८।१ अतिमूर्तिना.यक्ष्यमाणो.मासम्.सौर्या.चन्द्रमसीभ्याम्.इष्टीभ्याम्.यजेत.। (ऋतु.य़ाज) ९.८।२ शुक्लम्.चान्द्रमस्या.सौर्यया.इतरम्.। (ऋतु.य़ाज) ९.८।३ अत्र.आह.गोर्.अमन्वत.नवो.नवो.भवति.जायमानस्.तरणिर्.विश्व.दर्शतश्.चित्रम्.देवानाम्.उदगाद्.अनीकम्.इति.याज्या.अनुवाक्याः.। (ऋतु.य़ाज) ९.८।४ स.ईम्.महीम्.धुनिम्.एतोर्.अरम्णात्.स्वप्नेन.अभ्युप्या.चुमुरिम्.धुनिम्.च.इति.सूक्त.मुखीये.। (ऋतु.य़ाज) ९.८।५ सूर्य.स्तुता.यशस्.कामः.। (ऋतु.य़ाज) ९.८।६ पिबा.सोमम्.अभीन्द्रम्.स्तव.इति.मध्यंदिनः.।.व्योम्ना.अन्न.अद्य.कामः.। (ऋतु.य़ाज) ९.८।७ विश्व.देव.स्तुता.यशस्.कामः.। (ऋतु.य़ाज) ९.८।८ पञ्च.शारदीयेन.पशु.कामः.। (ऋतु.य़ाज) ९.८।९ एतेषाम्.त्रयाणाम्.कया.शुभा.तद्.इद्.आस.इति.मध्यंदिनः.।.उभय.सामानौ.पूर्वौ.। (ऋतु.य़ाज) ९.८।१० उक्थ्यः.पञ्च.शारदीयो.विशो.विशो.वो.अतिथिम्.इत्य्.आज्यम्.। (ऋतु.य़ाज) ९.८।११ कण्व.रथन्तरम्.पृष्ठम्.। (ऋतु.य़ाज) ९.८।१२ गो.सव.विवधौ.पशु.कामः.। (ऋतु.य़ाज) ९.८।१३ इन्द्र.सोमम्.एतायाम.इति.मध्यंदिनः.। (ऋतु.य़ाज) ९.८।१४ दश.सहस्राणि.दक्षिणाः.। (ऋतु.य़ाज) ९.८।१५ षोळश.एकाहाः.। (ऋतु.य़ाज) ९.८।१६ आयुर्.गौर्.इति.व्यत्यासम्.। (ऋतु.य़ाज) ९.८।१७ उद्भिद्.बलभिदौ.स्वर्ग.कामः.। (ऋतु.य़ाज) ९.८।१८ इन्द्र.सोमम्.इन्द्रः.पूर्भिद्.इति.मध्यंदिनः.। (ऋतु.य़ाज) ९.८।१९ विनुत्य्.अभिभूत्योर्.इषु.वज्रयोश्.च.मन्यु.सूक्ते.। (ऋतु.य़ाज) ९.८।२० अभिचरन्.यजेत.। (ऋतु.य़ाज) ९.८।२१ त्विष्य्.अपचित्योः.संराट्.स्वराजो.राड्.विराजोः.शदस्य.च.ऐकाहिके.। .(ऋतु.य़ाज) ९.८।२२ उपशदस्य.राशि.मरायोश्.च.कया.शुभीय.तद्.इद्.आसीये.। (ऋतु.य़ाज) ९.८।२३ भूति.काम.राज्य.काम.अन्न.अद्य.काम.इन्द्रिय.काम.तेजस्.कामानाम्.। (ऋतु.य़ाज) ९.८।२४ एते.कामा.द्वयोर्.द्वयोः.। (ऋतु.य़ाज) ९.८।२५ ऋषि.स्तोमा.व्रात्य.स्तोमाश्.च.पृष्ठ्य.अहानि.। (ऋतु.य़ाज) ९.८।२६ नाकसद.ऋतु.स्तोमा.दिक्.स्तोमाश्.च.अभिप्लव.अहानि.। (ऋतु.य़ाज) ९.९।१ वाजपेयेन.आधिपत्य.कामः.। (वाजपेय) ९.९।२ सप्तदश.दीक्षाः.। (वाजपेय) ९.९।३ सप्तदश.अपवर्गो.वा.। (वाजपेय) ९.९।४ हिरण्य.स्रज.ऋत्विजो.याजयेयुः.। (वाजपेय) ९.९।५ वज्र.किञ्जल्का.शत.पुष्करा.होतुः.। (वाजपेय) ९.९।६ विश्वजिद्.आज्यम्.कया.शुभा.तद्.इद्.आस.इति.मध्यंदिनः.।.संस्थिते.मरुत्वतीये.बार्हस्पत्य.इष्टिः.। (वाजपेय) ९.९।७ आज्य.भाग.प्रभृति.इळ.अन्ता.।.बृहस्पतिः.प्रथमम्.जायमानो.बृहस्पतिः.समजयद्.वसूनि.।.त्वाम्.ईळते.अजिरम्.दूत्याय.अग्निम्.सुदीतिम्.सुदीतिम्.सुदृशम्.गृणन्त.इति.सम्याज्ये.। (वाजपेय) ९.९।८ यदि.त्व्.अध्वर्यव.आजिम्.जापयेयुर्.अथ.ब्रह्मा.तीर्थ.देशे.मयूखे.चक्रम्.प्रतिमुक्तम्.तद्.आरुह्य.प्रदक्षिणम्.आवर्त्यमाने.वाजिनाम्.साम.गायाद्.आविर्मर्या.आवाजम्.वाजिनो.अग्मन्.।.देवस्य.सवितुः.सवे.स्वर्गान्.अर्वन्तो.जयतः.स्वर्गान्.अर्वतो.जयति.इति.वा.। (वाजपेय) ९.९।९ यदि.साम.न.अधीयात्.त्रिर्.एताम्.ऋचम्.जपेत्.।.तृतीयेन.आभिप्लविकेन.उक्तम्.तृतीय.सवनम्.चित्रवतीषु.चेत्.स्तुवीरंस्.त्वम्.नश्.चित्र.ऊत्या.अग्ने.विवस्वद्.उषस.इत्य्.अग्निष्टोम.साम्नः.स्तोत्रिय.अनुरूपौ.षोळशी.त्व्.इह.। (वाजपेय) ९.९।१० तस्माद्.ऊर्ध्वम्.अतिरिक्त.उक्थम्.। (वाजपेय) ९.९।११ प्र.तत्.ते.अद्य.शिपिविष्ट.नाम.प्र.तद्.विष्णुः.स्तवते.वीर्येण.इति.स्तोत्रिय.अनुरूपौ.। (वाजपेय) ९.९।१२ ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.यत्.ते.दित्सु.प्रराध्यम्.त्वाम्.इत्.शवसस्पते.। (वाजपेय) ९.९।१३ तम्.प्रत्नथा.इति.त्रयोदशानाम्.एकाम्.शिष्ट्वा.आहूय.दूरोहणम्.रोहेत्.। (वाजपेय) ९.९।१४ बृहस्पते.युवम्.इन्द्रश्.च.वस्व.इति.परिधानीया.विभ्राड्.बृहत्.पिबतु.सोम्यम्.मध्व्.इति.याज्या.तस्य.गवाम्.शतानाम्.अश्व.रथानाम्.अश्वानाम्.साद्यानाम्.वाह्यानाम्.महानसानाम्.दासीनाम्.निष्ककण्ठीनाम्.हस्तिनाम्.हिरण्य.कक्ष्याणाम्.सप्तदश.सप्तदशानि.दक्षिणाः.। (वाजपेय) ९.९।१५ दश.अन्ये.दक्षिणा.गणा.धनानाम्.शत.अवम.अवर.अर्ध्यानाम्.। (वाजपेय) ९.९।१६ पूर्वान्.वा.गणशो.अभ्यस्येत्.। (वाजपेय) ९.९।१७ सप्तदश.सप्तदश.सम्पादयेत्.। (वाजपेय) ९.९।१८ इति.वाजपेयः.। (वाजपेय) ९.९।१९ तेन.इष्ट्वा.राजा.राज.सूयेन.यजेत.।.ब्राह्मणो.बृहस्पति.सवेन.। ९.१०।१ अनिरुक्तस्य.चतुर्विंशेन.प्रातः.सवनम्.तृतीय.सवनम्.च.। (अनिरुक्त) ९.१०।२ तम्.प्रत्नथा.इति.तु.त्रयोदश.वैश्वदेवम्.। (अनिरुक्त) ९.१०।३ कया.शुभा.तद्.इद्.आस.इति.मध्यंदिनः.। (अनिरुक्त) ९.१०।४ होत्रका.ऊर्ध्वम्.प्रगाथेभ्यः.प्रथमान्.सम्पातान्.शंसेयुः.। (अनिरुक्त) ९.१०।५ अहीन.सूक्तानि.वा.। (अनिरुक्त) ९.१०।६ एवम्.पूर्वे.सवने.बृहत्.पृष्ठेष्व्.असमाम्नातेषु.। (अनिरुक्त) ९.१०।७ प्रतिकामम्.विश्वजित्.शिल्पः.। (अनिरुक्त) ९.१०।८ तस्य.समानम्.विश्वजिता.प्रगाथेभ्यः.। (अनिरुक्त) ९.१०।९ बृहस्पति.सवेन.आज्यम्.।.निष्केवल्य.मरुत्वजीयौ.च.तृचौ.। (अनिरुक्त) ९.१०।१० ताभ्याम्.तु.पूर्वे.ऐकाहिके.। (अनिरुक्त) ९.१०।११ होत्रका.ऊर्ध्वम्.प्रगथेभ्यः.शिल्पान्य्.अविकृतानि.शंसेयुः.। (अनिरुक्त) ९.१०।१२ साम.सूक्तानि.च.। (अनिरुक्त) ९.१०।१३ आद्यांस्.तृचान्.अहीन.सूक्तानाम्.। (अनिरुक्त) ९.१०।१४ अन्त्यानाम्.ऐकाहिकानाम्.उत्तमान्.। (अनिरुक्त) ९.१०।१५ समानम्.तृतीय.सवनम्.बृहस्पति.सवेन.।.नाभानेदिष्ठस्.त्व्.इह.पूर्वो.वैश्वदेवात्.तृचात्.। (अनिरुक्त) ९.१०।१६ एवयामरुत्.त्व्.आग्निमारुते.मारुतात्.। (अनिरुक्त) ९.१०।१७ तयोर्.उक्तः.शस्य.उपायः.। (अनिरुक्त) ९.११।१ यश्य.पशवो.न.उपधरेरन्न्.अन्यान्.वा.अभिजनान्.निनीत्सेत.सो.अप्तोर्यामेण.यजेत.। (अप्तोर्याम) ९.११।२ माध्यंदिने.शिल्प.योनि.वर्जम्.उक्तो.विश्वजिता.। (अप्तोर्याम) ९.११।३ एकाहेन.। (अप्तोर्याम) ९.११।४ गर्भ.कारम्.चेत्.स्तुवीरंस्.तथा.एव.स्तोत्रिय.अनुरूपान्.। (अप्तोर्याम) ९.११।५ रथन्तरेण.अग्रे.ततो.वैराजेन.ततो.रथन्तरेण.। (अप्तोर्याम) ९.११।६ बृहद्.वैराजाभ्याम्.वा.एवम्.एव.। (अप्तोर्याम) ९.११।८ श्यैत.वैरूपे.वा.। (अप्तोर्याम) ९.११।९ कालेय.रैवते.अच्छावाकस्य.। (अप्तोर्याम) ९.११।१० साम.आनन्तर्येण.द्वौ.द्वौ.प्रगाथाव्.अगर्भ.कारम्.। (अप्तोर्याम) ९.११।११ अतिरात्रस्.त्व्.इह.। (अप्तोर्याम) ९.११।१२ अद्वैपद.उक्थ्यश्.चेद्.वैषुवतम्.तृतीय.सवनम्.। (अप्तोर्याम) ९.११।१३ ऊर्ध्वम्.आश्विनाद्.अतिरिक्त.उक्थ्यानि.। (अप्तोर्याम) ९.११।१४ जराबोध.तद्.विविड्ढि.जरमाणः.समिध्यसे.अग्निना.इन्द्रेण.आ.भात्य्.अग्निः.क्षेत्रस्य.पतिना.वयम्.इति.परिधानीया.युवम्.देवा.क्रतुना.पूर्व्येण.इति.याज्या.। (अप्तोर्याम) ९.११।१५ यद्.अद्य.कच्.च.वृत्रहन्न्.उद्.घेद्.अभि.श्रुता.मघमानो.विश्वाभिः.प्रातर्यावाणा.क्षेत्रस्य.पते.मधुमन्तम्.ऊर्मिम्.इति.परिधानीया.युवाम्.देवास्.त्रय.एकादशास.इति.याज्या.। (अप्तोर्याम) ९.११।१६ तम्.इन्द्रम्.वाजयामसि.महान्.इन्द्रो.य.ओजसा.नूनम्.अश्विना.तम्.वाम्.रथम्.मधुमतीरोषधीर्.द्याव.आप.इति.परिधानीया.पनाय्यम्.तद्.अश्विना.कृतम्.वाम्.इति.याज्या.। (अप्तोर्याम) ९.११।१८ अतो.देवा.अवन्तु.न.इति.वा.अनुरूपस्य.उत्तमा.। (अप्तोर्याम) ९.११।१९ ईळे.द्यावा.पृथिवी.उभा.उ.नूनम्.दैव्या.होतारा.प्रथमा.पुरोहित.इति.परिधानीया.अयम्.वाम्.भागो.निहितो.यजत्र.इति.याज्या.। (अप्तोर्याम) ९.११।२० यदि.न.अधीयात्.पुराणाम्.ओकः.सख्यम्.शिवम्.वाम्.इति.चतस्रो.याज्याः.। (अप्तोर्याम) ९.११।२१ तद्.वो.गाय.सुते.सचा.स्तोत्रम्.इन्द्राय.गायत.त्यम्.उ.वः.सत्रासाहम्.सत्रा.ते.अनु.कृष्टय.इति.वा.स्तोत्रिय.अनुरूपाः.। (अप्तोर्याम) ९.११।२२ अपरिमिताः.परः.सहस्रा.दक्षिणाः.। (अप्तोर्याम) ९.११।२३ श्वेतश्.च.अश्वतरीर्.अथो.होतुर्.होतुः.। (अप्तोर्याम) १०.१।१ ज्योतिर्.ऋद्धि.कामस्य.। (स्पेचिअलातिरात्र) १०.१।२ नव.सप्तदशः.प्रजाति.कामस्य.। (स्पेचिअलातिरात्र) १०.१।३ विषुवत्.स्तोमो.भ्रातृव्यवतः.। (स्पेचिअलातिरात्र) १०.१।४ गौर्.अभिजिच्.च.। (स्पेचिअलातिरात्र) १०.१।५ गौर्.उभय.सामा.सर्व.स्तोमो.बुभूषतः.। (स्पेचिअलातिरात्र) १०.१।६ आयुर्.दीर्घ.व्याधेः.। (स्पेचिअलातिरात्र) १०.१।७ पशु.कामस्य.विश्वजित्.।.ब्रह्म.चर्यस.काम.वीर्य.काम.प्रजा.काम.प्रतिष्ठा.कामानाम्.पृट्ष्ह्य.अहान्य्.आदितः.पृथक्.कामैः.। (स्पेचिअलातिरात्र) १०.१।८ इति.अतिरात्राः.। (स्पेचिअलातिरात्र) १०.१।९ तेषाम्.आद्यास्.त्रय.ऐकाहिक.शस्याः.। (स्पेचिअलातिरात्र) १०.१।१० इत्य्.एकाहाः.। (स्पेचिअलातिरात्र) १०.१।११ अथ.अहीनाः.। (स्पेचिअलातिरात्र) १०.१।१२ द्व्यह.प्रभृतयो.द्वादश.रात्र.परार्ध्याः.अग्निष्टोम.आदयः.अतिरात्र.अन्ताः.मास.अपवर्गाः.अपरिमाण.दीक्षाः.। (स्पेचिअलातिरात्र) १०.१।१६ तत्र.अह्नाम्.संख्याः.संख्याताः.षळ्.अह.अन्ता.अभिप्लवात्.। (स्पेचिअलातिरात्र) १०.१।१७ अतिरात्रस्.त्व्.अन्त्यः.संख्या.पूरणे.गृहीतानाम्.। (स्पेचिअलातिरात्र) १०.१।१८ हानौ.वैश्वानरो.अधिकः.। (स्पेचिअलातिरात्र) १०.२।१ आङ्गिरसम्.स्वर्ग.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२ यो.वा.पुण्यो.हीनो.अनप्रेप्सुः.स्यात्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।३ चैत्र.रथम्.अन्न.अद्य.कामः.।.कापिवनम्.स्वर्ग.काम.इति.द्व्यहाः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।४ प्रथमस्य.तु.उत्तरस्य.अह्नस्.तार्त्तीयम्.तृतीय.सवनम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।५ त्वम्.हि.क्षैतवद्.इति.च.आज्यम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।६ गर्व.त्रिरात्रम्.स्वर्ग.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।७ तस्य.मध्यमस्य.अह्नो.वामदेव्यम्.पृष्ठम्.।.विशो.विशीयम्.अग्निष्टोम.साम.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।८ वारवन्तीयम्.उत्तमे.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।९ त्वम्.अग्ने.वसूंर्.इति.च.आज्यम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१० वैद.त्रिरात्रम्.राज्य.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।११ सर्वे.त्रिवृतो.अतिरात्राः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१२ छन्दोम.पवमान.अन्तर्.वसू.पौश्.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१३ पराक.छन्दोम.पराकौ.स्वर्ग.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१४ इति.त्र्यहाः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१५ गर्ग.त्रिरात्र.शस्याः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१६ अत्रेश्.चतुर्.वीरम्.वीर.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१७ तस्य.वीरवन्त्य्.आज्यानि.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१८ यम्.अग्ने.वाजसातम.इति.द्वितीये.अहन्य्.आज्यम्.।.अग्ना.यो.मर्त्य.इति.तृतीये.।.अग्निम्.न्र.इति.चतुर्थे.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।१९ षोळशिमच्.चतुर्थम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२० तस्य.अभि.त्वा.वृषभा.सुत.इति.गायत्रीषु.रथन्तरम्.पृष्ठम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२१ अनुष्टुब्.बृहतीषु.बृहत्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२२ चतुर्थे.त्वम्.बलस्य.गोमतो.यज्.जायथा.अपूर्व्या.इति.वा.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२३ जामदग्नम्.पुष्टि.कामः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२४ तस्य.पुरोळाशिन्य.उपसदः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२५ वैश्वामित्रम्.भ्रातृव्यवान्.प्रजा.कामो.वसिष्ठ.संसर्पम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२६ इति.चतुरहाः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२७ सार्वसेनम्.पशु.कामो.दैवम्.भ्रातृव्यवान्.पञ्च.शारदीयम्.पशु.कामो.व्रतवन्तम्.आयुष्.कामो.वावरम्.वाक्.प्रवदिषुः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२८ इति.पञ्च.पञ्च.रात्राः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।२९ पञ्च.शारदीयस्य.तु.सप्तदश.उक्षाण.ऐन्द्रा.मारुता.मारुतीभिः.सह.वत्सतरीभिः.सप्तदशभिः.सप्तदशभिः.पञ्च.वर्ष.पर्यग्निकृताः.सवनीयाः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।३० तेषाम्.त्रींस्.त्रींश्.चतुर्ष्व्.अहह्स्व्.आलभेरन्.।.परिशिष्टान्.पञ्च.पञ्चमे.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।३१ व्रतवतस्.तु.तृतीयस्य.अह्नः.स्थाने.महा.व्रतम्.। (२५ सुत्यादय्सच्रिfइचेस्) १०.२।३२ पृष्ठ्य.पञ्च.अह.उत्तमः.। (२५ सुत्यादय्सच्रिfइचेस्) १०.३।१ ऋतूनाम्.षळहम्.प्रतिष्ठा.कामः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२ पृष्ठ्यः.समूळ्हो.व्यूळ्हो.वा.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।३ पृष्ठ्य.अवलम्बम्.पशु.कामः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।४ पृष्ठ्य.पञ्चाहो.अभ्यासक्तो.विश्वविच्.च.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।५ सम्भार्यम्.आयुष्.कामः.।.पृष्ठ्य.त्र्यहः.पूर्वे.अभिप्लव.त्र्यहश्.च.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।६ ऋषि.सप्त.रात्रम्.ऋद्धि.कामः.।.प्राजापत्यम्.प्रजा.कामः.।.छन्दोम.पवमान.व्रतम्.पशु.कामः.।.जामदग्नम्.अन्न.अद्य.कामः.।.एते.चत्वारः.पृष्ठ्यो.महा.व्रतम्.च.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।७ पृष्ठ्यो.महा.व्रतम्.च.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।८ व्रतम्.तु.स्व.स्तोमम्.प्रथमे.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।९ सप्तदशम्.द्वितीये.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१० छन्दोम.पवमानम्.तृतीये.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।११ चतुर्विंशो.बहिष्.पवमानः.सप्तदशः.शेषश्.चतुर्थः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१२ ऐन्द्रमत्य्.अन्याः.प्रजा.बुभूषन्.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१३ त्रिकद्रुका.अभिजिद्.विश्वजिन्.महा.व्रतम्.सर्व.स्तोमः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१८ जनक.सप्तरात्रम्.ऋद्धि.कामः.।.अह्बिप्लव.चतुरहो.विश्वजिन्.महा.व्रतम्.ज्योतिष्टोमः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१५ पृष्ठ्य.स्तोमो.विश्वजिच्.च.पशु.कामस्य.सप्तमः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१६ देवत्वम्.ईप्सतो.अष्ट.रात्रः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१७ पृष्ठ्यो.महा.व्रतम्.ज्योतिष्टोमः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१८ नवरात्रम्.आयुष्.कामः.।.पृष्ठ्यस्.त्रिकद्रुकाश्.च.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।१९ त्रिकद्रुकाः.पृष्ठ्य.अवलम्ब.इति.पशु.कामस्य.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२० इति.नवरात्रौ.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२१ त्रि.ककुब्.अध्यर्धः.पृष्ठ्यः.।.महा.त्रि.ककुब्.व्यूळ्हो.नवरात्रः.।.समूळ्ह.त्रि.ककुप्.समूळ्हः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२२ चतुष्टोम.त्रिककुब्.अध्यर्धो.अभिप्लवः.।.एतैश्.चतुर्भिः.स्वानाम्.श्रैष्ठ्य.कामो.यजेत.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२३ कुसुरुबिन्दुम्.ऋद्धि.कामः.।.त्रयाणाम्.पृष्ठ्य.अह्नाम्.एक.एकम्.त्रिः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२४ छन्दोमवन्तम्.पशु.कामः.।.पृष्ठ्य.अवलंवस्य.प्राग्.विश्वजितश्.छन्दोमा.दशमम्.च.अहः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२५ पुरा.अभिचरन्.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२६ ज्योतिर्.गाम्.अभितो.गौर्.अभिजितम्.विश्वजिद्.आयुषम्.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२७ शलली.पिशङ्गम्.श्री.कामः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२८ अभिप्लव.त्र्यहः.पूर्वस्.त्रिः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.३।२९ इति.दशरात्राः.। (६१० सुत्यादय्सच्रिfइचेस्) १०.४।१ पौण्डरीकम्.ऋद्धि.कामः.।.पृष्ठ्य.स्तोमश्.छन्दोमा.गोतम.स्तोमो.विश्वजित्.।.व्यूळ्हो.नवरात्रो.महा.व्रतम्.वैश्वानर.इति.वा.। (११ सुत्यादय्सच्रिfइचेस्) १०.४।२ अथ.सम्भार्यौ.। (११ सुत्यादय्सच्रिfइचेस्) १०.४।३ अतिरात्रश्.चतुर्विंशम्.अध्यर्धो.अभिप्लवः.पृष्ठ्यो.वा.। (११ सुत्यादय्सच्रिfइचेस्) १०.४।४ इन्द्र.वज्रम्.भ्रातृव्यवान्.। (११ सुत्यादय्सच्रिfइचेस्) १०.४।६ ततो.महा.व्रतम्.। (११ सुत्यादय्सच्रिfइचेस्) १०.५।१ अथ.द्वादश.अहा.भवेयुः.। (द्वादश.आह) १०.५।२ सत्राणि.भवेयुः.।.अहीना.वा.। (द्वादश.आह) १०.५।३ उक्तो.दश.रात्रः.। (द्वादश.आह) १०.५।४ समूळ्हो.व्यूळ्हो.वा.। (द्वादश.आह) १०.५।५ तम्.अभितो.अतिरात्रौ.। (द्वादश.आह) १०.५।६ सम्भार्ययोर्.वा.वैश्वानरम्.उपदध्यात्.। (द्वादश.आह) १०.५।७ संवत्सर.प्रवळ्हम्.श्री.कामः.।.अतिरात्रश्.चतुर्विंशम्.विषुवद्.वर्जो.नवरात्रो.महा.व्रतम्.। (द्वादश.आह) १०.५।८ अथ.भरत.द्वादश.अहः.। (द्वादश.आह) १०.५।९ इमम्.एव.एकाहम्.पृथक्.संस्थाभिर्.उपेयुः.। (द्वादश.आह) १०.५।१० अतिरात्रम्.अग्रे.अथ.अग्निष्टोमम्.अथ.अष्टा.उक्थ्यान्.अथ.अग्निष्टोमम्.अथ.अतिरात्रम्.। (द्वादश.आह) १०.५।११ इति.द्वादश.अहः.। (द्वादश.आह) १०.५।१२ तैर्.आत्मना.बुभूषन्तः.प्रजया.पशुभिः.प्रजनयिष्यमाणाः.सर्गम्.लोकम्.एष्यन्तः.स्वानाम्.श्रैष्ठ्यम्.ऐच्छन्त.उपेयुर्.वा.यजेत.वा.। (द्वादश.आह)(साट्टृआउपेयुहाःीईणायजेत) १०.५।१३ इति.पृथक्त्वम्.। (द्वादश.आह) १०.५।१४ अथ.सामान्यम्.। (द्वादश.आह) १०.५।१५ अपरिमितत्वाद्.धर्मस्य.प्रदेशान्.वक्ष्यामः.। (द्वादश.आह) १०.५।१६ य्था.हि.परिमिता.वर्णा.अपरिमिताम्.वाचो.गतिम्.आप्नुवन्त्य्.एवम्.एव.परिमितानाम्.अह्नाम्.अपरिमिताः.संघाताः.। (द्वादश.आह) १०.५।१७ सिद्धानि.त्व्.अहानि.तेषाम्.यः.कश्च.समाहारः.सिद्धम्.एव.शस्यम्.। (द्वादश.आह) १०.५।१८ अह्नाम्.तु.संशये.स्तोम.पृष्ठ.संस्थाभिर्.एके.व्यवस्थाम्.। (द्वादश.आह) १०.५।१९ तद्.अकृत्स्नम्.दृष्टत्वाद्.व्यतिक्रमस्य.। (द्वादश.आह) १०.५।२० छन्दोगैर्.एव.कृत्वा.समयम्.अह्नो.बार्हत.रथन्तरतायाम्.एकाहेन.न.शस्यम्.राथान्तराणाम्.। (द्वादश.आह) १०.५।२१ द्वितीयेन.आभिप्लविकेन.बार्हतानाम्.। (द्वादश.आह) १०.५।२२ अपि.वा.कया.शुभीय.तद्.इद्.आसीये.एव.निविद्धाने.स्याताम्.ऐकाहिकम्.इतरत्.। (द्वादश.आह) १०.६।१ सर्वान्.कामान्.आप्स्यन्त्.सर्वा.विजितीर्.विजिगीषमाणः.सर्वा.व्युष्टीर्.व्यशिष्यन्न्.अश्वमेधेन.यजेत.। (अश्वमेध) १०.६।२ अश्वम्.उत्स्रक्ष्यन्न्.इष्टिभ्याम्.यजेत.। (अश्वमेध) १०.६।३ अगिर्.मूर्धन्वान्.। (अश्वमेध) १०.६।४ विराजौ.सम्याज्ये.। (अश्वमेध) १०.६।५ पौष्णी.द्वितीया.। (अश्वमेध) १०.६।६ त्वम्.अग्ने.सप्रथा.असि.सोम.यास्.ते.मयोभुव.इति.सद्वन्तौ.। (अश्वमेध) १०.६।७ त्वाम्.चित्र.श्रवस्तम.यद्.वाहिष्ठम्.तद्.अग्नय.इति.सम्याज्ये.।.अश्वम्.उत्सृज्य.रक्षिणो.विधाय.सावित्र्यस्.तिस्र.इष्टयो.अहर्.अहर्.वैराज.तन्त्राः.। (अश्वमेध) १०.६।८ सविता.सत्य.प्रसवः.प्रसविता.आसविता.। (अश्वमेध) १०.६।९ य.इमा.विश्वा.जातान्य्.आ.देवो.यातु.सविता.सुरत्नः.स.घा.नो.देवः.सविता.सहावा.इति.द्वे.। (अश्वमेध) १०.६।१० समाप्तासु.समाप्तासु.दक्षिणत.आहवनीयस्य.हिरण्य.कशिपाव्.आसीनो.अभिषिक्ताय.पुत्र.अमात्य.परिवृताय.राज्ञे.पारिप्लवम्.आचक्षीत.। (अश्वमेध) १०.६।११ हिरण्मये.कूर्चे.अध्वर्युर्.आसीनः.प्रतिगृणाति.। (अश्वमेध) १०.६।१२ आख्यास्यन्न्.अध्वर्यव्.इत्य्.आह्वयीत.। (अश्वमेध) १०.६।१३ हो.होतर्.इति.इतरः.। (अश्वमेध) १०.७।१ प्रथमे.अहनि.मनुर्.वैवस्वतस्.तस्य.मनुष्या.विशस्.त.इम.आसत.इति.गृहमेधिन.उपसमानीताः.स्युस्.तान्.उपदिशत्य्.ऋचो.वेदः.सो.अयम्.इति.सूक्तम्.निगदेत्.। (अश्वमेध) १०.७।२ द्वितीये.अहनि.यमो.वैवस्वतस्.तस्य.पितरो.विशस्.त.इम.आसत.इति.स्थविरा.उपसमानीताः.स्युस्.तान्.उपदिशति.यजुर्.वेदो.वेदः.सो.अयम्.इत्य्.अनुवाकम्.निगदेत्.। (अश्वमेध) १०.७।३ तृतीये.अहनि.वारुण.आदित्यस्.तस्य.गन्धर्वा.विशस्.त.इम.आसत.इति.युवानः.शोभना.उपसमानीताः.स्युस्.तान्.उपदिशत्य्.अथर्वाणो.वेदः.सो.अयम्.इति.यद्.भेषजम्.निशान्तम्.स्यात्.तन्.निगदेत्.। (अश्वमेध) १०.७।४ चतुर्थे.अहनि.सोमो.वैष्णवस्.तस्य.अप्सरसो.विशस्.त.इमा.आसत.इति.युवतयः.शोभना.उपसमानीताः.स्युस्.ता.उपदिशत्य्.आङ्गिरसो.वेदः.सो.अयम्.इति.यद्.घोरम्.निशान्तम्.स्यात्.तन्.निगदेत्.। (अश्वमेध) १०.७।५ पञ्चमे.अहन्य्.अर्बुदः.काद्रवेयस्.तस्य.सर्पा.विशस्.त.इम.आसत.इति.सर्पाः.सर्पविद.इत्य्.उपसमानीताः.स्युस्.तान्.उपदिशति.विष.विद्या.वेदः.सो.अयम्.इति.विष.विद्याम्.निगदेत्.। (अश्वमेध) १०.७।६ षष्ठे.अहनि.कुबेरो.वैश्रवणस्.तस्य.रक्षांसि.विशस्.तानि.इमान्य्.आसत.इति.सेलगाः.पापकृत.इत्य्.उपसमानीताः.स्युस्.तान्.उपदिशति.पिशाच.विद्या.वेदः.सो.अयम्.इति.यत्.किंचित्.पिशाच.सम्युक्तम्.निशान्तम्.स्यात्.तन्.निगदेत्.। (अश्वमेध) १०.७।७ सप्तमे.अहन्य्.असितो.धान्वस्.तस्य.असुरा.विशस्.त.इम.आसत.इति.कुसीदिन.उपसमानीताः.स्युस्.तान्.उपदिशत्य्.असुर.विद्या.वेदः.सो.अयम्.इति.मायाम्.कांचित्.कुर्यात्.। (अश्वमेध) १०.७।८ अष्टमे.अहनि.मत्स्यः.साम्मदस्.तस्य.उदक.चरा.विशस्.त.इम.आसत.इति.मत्स्याः.पुञ्जिष्ठा.इत्य्.उपसमानीताः.स्युस्.तान्.उपदिशति.पुराण.विद्या.वेदः.सो.अयम्.इति.पुराणम्.आचक्षीत.। (अश्वमेध) १०.७।९ नवमे.अहनि.तार्क्ष्यो.वैपश्चितस्.तस्य.वयांसि.विशस्.तानि.इमान्य्.आसत.इति.वयांसि.ब्रह्म.चारिण.इत्य्.उपसमानीताः.स्युस्.तान्.उपदिशति.इतिहासो.वेदः.सो.अयम्.इति.इतिहासम्.आचक्षीत.। (अश्वमेध) १०.७।९ दशमे.अहनि.धर्म.इन्द्रस्.तस्य.देवा.विशस्.त.इम.आसत.इति.युवानः.श्रोत्रिया.अप्रतिग्राहका.इत्य्.उपसमानीताः.स्युस्.तान्.उपदिशति.साम.वेदो.वेदः.सो.अयम्.इति.साम.गायात्.।.एवम्.एतत्.पर्यायशः.संवत्सरम्.आचक्षीत.। (अश्वमेध) १०.७।१० दशमीम्.दशमीम्.समापयन्.। (अश्वमेध) १०.७।११ संवत्सर.अन्ते.दीक्षते.। (अश्वमेध) १०.८।१ त्रीणि.सुत्यानि.भवन्ति.। (अश्वमेध) १०.८।२ गोतम.स्तोमः.प्रथमम्.द्वितीयस्य.अह्न.पशोर्.उपाकरण.काले.अश्वम्.आनीय.बहिर्.वेद्यास्.ताव्.एव.आस्थापयेयुः.। (अश्वमेध)(तौ?) १०.८।३ स.चेद्.अवघ्रायाद्.उपवर्तेत.वा.यज्ञ.समृद्धिम्.विद्यात्.। (अश्वमेध) १०.८।४ न.चेत्.सुगव्यम्.नो.वाजी.स्वशव्यम्.इति.यजमानम्.वाचयेत्.। (अश्वमेध) १०.८।५ तम्.अवस्थितम्.उपाकरणाय.यद्.अक्रन्द.इत्य्.एकादशभिः.स्तौत्य्.अप्रणुवन्.। (अश्वमेध) १०.८।६ अनुस्वाध्यायम्.इत्य्.एके.। (अश्वमेध) १०.८।७ अध्रिगो.शमीध्वम्.इति.शिष्ट्वा.षड्विंशतिर्.अस्य.वङ्क्रय.इति.वा.मा.नो.मित्र.इत्य्.आवपेत.उपप्रागाच्.छसनम्.वाज्य्.अर्वा.इति.च.द्वे.। (अश्वमेध)(.उप.प्रागात्.शसनम्.वाज्य्.अर्वा.) १०.८।८ संज्ञप्तम्.अश्वम्.पत्न्यो.धून्वन्ति.दक्षिणान्.केश.पक्शान्.उद्ग्रथ्य.इतरान्.प्रचृत्य.सव्यान्.ऊरून्.आघ्रानाः.। (अश्वमेध) १०.८।९ अथ.अस्मै.महिषीम्.उपनिपातयन्ति.। (अश्वमेध) १०.८।१० ताम्.होता.अभिमेथति.माता.च.ते.पिता.च.ते.अग्रे.वृक्षस्य.क्रीळतः.प्रतिलानीति.ते.पिता.गर्भे.मुष्टिम्.अतंसयद्.इति.। (अश्वमेध) १०.८।११ सा.होतारम्.पर्त्यभिमेथत्य्.अनुचर्यश्.च.शतम्.राज.पुत्र्यो.माता.च.ते.पिता.च.ते.अग्रे.वृक्षस्य.क्रीळतः.।.यीयप्स्यत.इव.ते.मुखम्.होतर्.मा.त्वम्.वदो.बह्व्.इति.। (अश्वमेध) १०.८।१२ वावाताम्.ब्रह्मा.ऊर्ध्वाम्.एनाम्.उच्छ्रयाद्.गिरौ.भारम्.हरन्न्.इव.।.अथ.अस्मै.मध्यम्.एजतु.शीते.वाते.पुनर्.निव.इति.। (अश्वमेध) १०.८।१३ सा.ब्रह्माणम्.प्रत्यभिमेथत्य्.अनुचर्यश्.च.शतम्.राज.पुत्र्य.ऊर्ध्वम्.एनम्.उच्छ्रयति.गिरौ.भारम्.हरन्न्.इव.।.अथ.अस्य.मध्यम्.एजतु.शीते.वाते.पुनर्.निव.इति.। (अश्वमेध) १०.८।१४ सदा.प्रसृप्य.स्वाहा.कृतिभिश्.चरित्वा.। (अश्वमेध) १०.९।१ ब्रह्मोद्यम्.वदन्ति.। (अश्वमेध) १०.९।२ कः.स्विद्.एकाकी.चरति.क.उ.स्विज्.जायते.पुनः.।.किम्.स्विद्.हिमस्य.भेषजम्.किम्.स्विद्.आवपनम्.महद्.इति.होता.अध्वर्युम्.पृच्छति.। (अश्वमेध) १०.९।२ सूर्य.एकाकी.चरति.चन्द्रमा.जायते.पुनः.।.अग्निर्.हिमस्य.भेषजम्.भूमिर्.आवपनम्.महद्.इति.प्रत्याह.। (अश्वमेध) १०.९।२ किम्.स्वित्.सूर्य.समम्.ज्योतिः.किम्.समुद्र.समम्.सरः.।.कः.स्वित्.पृथ्व्यै.वर्षीयान्.कस्य.मात्रा.न.विद्यत.इत्य्.अध्वर्युर्.होतारम्.पृच्छति.। (अश्वमेध) १०.९।२ सत्यम्.सूर्य.समम्.ज्योतिर्.द्यौः.समुद्र.समम्.सरः.।.इन्द्रः.पृथिव्यै.वर्षीयान्.गोस्.तु.मात्रा.न.विद्यत.इत्.प्रत्याह.। (अश्वमेध) १०.९।२ पृच्छामि.त्वा.चितये.देव.सख.यदि.त्वम्.अत्र.मनसा.जगन्य.।.केषु.विष्णुस्.त्रिषु.पदेष्व्.अस्थः.केषु.विश्वम्.भुवनम्.आविवेश.इति.ब्रह्मा.उद्गातारम्.पृच्छति.। (अश्वमेध) १०.९।२ अपि.तेषु.त्रिषु.पदेष्व्.अस्मि.येषु.विश्वम्.भुवनम्.आविशेश.।.सद्यः.पर्येमि.पृथिवीम्.उत.द्याम्.एकेन.अङ्गेन.दिशो.अस्य.पृष्ठम्.इति.प्रत्याह.। (अश्वमेध) १०.९।२ केष्व्.अन्तः.पुरुष.आविवेश.कान्य्.अन्तः.पुरुष.आर्पितानि.एतद्.ब्रह्मन्न्.उपवळ्हामसि.त्वा.किम्.स्विन्.नः.प्रतिवोचास्य्.अत्र.इत्य्.उद्गाता.ब्रह्माणम्.पृच्छति.। (अश्वमेध) १०.९।२ पञ्चस्व्.अन्तः.पुरुष.आविशेव.तान्य्.अन्तः.पुरुष.आर्पितानि.।.एतत्.त्वा.अत्र.पर्तिवन्वानो.अस्मिन्.अमायया.भवस्य्.उत्तरोमद्.इति.प्रत्याह.। (अश्वमेध) १०.९।२ प्राञ्चम्.उपनिष्क्रम्य.एक.एकशो.यजमानम्.पृच्छन्ति.पृच्छामि.त्वा.परम्.अन्तम्.पृथिव्या.इति.। (अश्वमेध) १०.९।३ इयम्.वेदिः.परो.अन्तः.पृथिव्या.इति.प्रत्याह.। (अश्वमेध) १०.९।४ मह्म्ना.पुरस्ताद्.उपरिष्टाच्.च.वपानाम्.चरन्ति.। (अश्वमेध) १०.९।५ सभूः.स्वयम्भूः.प्रथमम्.अन्तर्.महत्य्.अर्णवे.।.दधे.ह.गर्भम्.ऋत्वियम्.यतो.जातः.प्रजापतिः.।.होता.यक्षत्.प्रजापतिम्.महिम्नो.जुषतम.वेतु.पिबतु.सोमम्.होतर्.जय.इति.प्रैषः.। (अश्वमेध) १०.९।५ तव.इमे.लोकाः.प्रदिशो.दिशश्.च.इति.याज्या.।.अशो.अजस्.तूपरो.गो.मृग.इति.प्राजापत्याः.। (अश्वमेध) १०.९।६ इतरेषाम्.पशूनाम्.प्रचरन्ति.। (अश्वमेध) १०.९।७ वैश्वदेवी.क्लृप्तिः.। (अश्वमेध) १०.९।८ पञ्चमेन.पृष्ठ्य.अह्ना.शस्यम्.व्यूळ्हस्य.। (अश्वमेध) १०.१०।१ तस्य.विशेषान्.वक्ष्यामः.। (अश्वमेध) १०.१०।२ अग्निम्.तम्.मन्य.इत्य्.आज्यम्.तस्य.ऐकाहिकम्.उपरिष्टात्.। (अश्वमेध) १०.१०।३ प्रौग.तृचेष्व्.ऐकाहिका.तृचः.। (अश्वमेध) १०.१०।४ त्रिकद्रुकेषु.महिषो.यवाशिरम्.इति.मरुत्वतीयस्य.प्रतिपद्.एका.तृच.स्थाने.।.ऐकाहिके.अनुचरः.।.सूक्तेषु.च.अन्त्यम्.उद्धृत्य.ऐकाहिकम्.उपसंशस्य.तस्मिन्.निविदम्.दध्यात्.। (अश्वमेध) १०.१०।५ एवम्.निष्केवल्ये.। (अश्वमेध) १०.१०।६ अभि.त्यम्.देवम्.सवितारम्.ओण्योर्.इति.वैश्वदेवस्य.प्रतिपद्.एका.तृच.स्थाने.।.ऐकाहिको.अनुचरः.।.सूक्तेषु.च.ऐकाहिकान्य्.उपसंशस्य.तेषु.निविदो.दध्यात्.। (अश्वमेध) १०.१०।७ एवम्.एव.आग्नि.मारुते.। (अश्वमेध) १०.१०।८ चतुर्थम्.पृष्ठ्य.अहर्.उत्तमम्.। (अश्वमेध) १०.१०।१० ज्योतिर्.गौर्.आयुर्.अभिजिद्.विश्वजिन्.महा.व्रतम्.सर्व.स्तोमो.अप्तोर्यामो.वा.। (अश्वमेध) १०.१०।१० भूमि.पुरुष.वर्जम्.अब्राह्मणानाम्.वित्तानि.प्रतिदिशम्.ऋत्विग्भ्यो.दक्षिणा.ददाति.।.प्राची.दिग्.होतुर्.दक्षिणा.ब्रह्मणः.प्रतीच्य्.अध्वर्योर्.उदीच्य्.उद्गातुः.।.एता.एव.होत्रकाः.अन्वायत्ता.अन्वायत्ताः.। (अश्वमेध) ११.१।१ अथ.एतेषाम्.अह्नाम्.योग.विशेषान्.वक्ष्यामो.यथा.युक्तानि.यस्मै.यस्मै.कामाय.भवन्ति.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।२ अयम्.एव.एकाहो.अतिरात्र.आदौ.प्रायणीयः.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।३ एषो.अन्त्य.उदयनीयः.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।४ अव्यक्तो.मध्ये.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।५ अहीनेषु.वैश्वानर.एष.एव.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।६ ताव्.अन्तरेण.व्यूळ्हो.दशरात्रः.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।७ एषा.प्रकृतिः.सत्राणाम्.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।८ तत्र.आवाप.स्थानम्.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।९ ऊर्ध्वम्.दशरात्राद्.एकाह.अर्थे.महा.व्रतम्.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।१० प्राग्.दशरात्राद्.इतरेषाम्.अह्नाम्.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।११ द्व्यह.अर्थे.गो.आयुषो.।.त्र्यह.अर्थे.त्रिकद्रुकाः.।.अभिप्लव.त्र्यहम्.पूर्वम्.त्रिकद्रुका.इत्य्.आचक्षते.।.चतुरह.अर्थे.त्रिकद्रुका.महा.व्रतम्.च.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।१२ पञ्चाह.अर्थे.अभिप्लव.पञ्चाहः.।.उत्तमस्य.तु.षष्ठात्.तृतीय.सवनम्.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।१३ षळह.अर्थे.अभिप्लवः.षळहः.।.एवम्.न्याया.आवापाः.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।१४ षळह.अन्ताः.पुनः.पुनः.। (सत्त्र द्वादश अस्थे मोदेल्) ११.१।१५ पूर्णः.पूर्णश्.च.षळहस्.तन्त्रताम्.एव.गच्छति.। (सत्त्र द्वादश अस्थे मोदेल्) ११.२।१ द्वौ.त्रयोदश.रात्रौ.। (सत्त्र १३२० दय्स्) ११.२।२ ऋद्धि.कामानाम्.प्रथमम्.।.पृष्ठ्यम्.छन्दोमाश्.च.अन्तरा.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र १३२० दय्स्) ११.२।३ न्याय.क्लृप्तम्.व्रतवन्तम्.प्रतिष्ठा.कामा.द्वितीयम्.। (सत्त्र १३२० दय्स्) ११.२।५ द्वौ.पृष्ठ्याव्.आवृत्त.उत्तरः.। (सत्त्र १३२० दय्स्) ११.२।६ तल्पे.वा.उदके.वा.विवाहे.वा.मीमांस्यमाना.द्वितीयम्.। (सत्त्र १३२० दय्स्) ११.२।७ पृट्ष्ह्यम्.अभितस्.त्रिकद्रुकाः.। (सत्त्र १३२० दय्स्) ११.२।८ न्याय.क्लृप्तम्.द्व्यह.उपजनम्.प्रतिष्ठा.कामास्.तृतीयम्.। (सत्त्र १३२० दय्स्) ११.२।९ चत्वारि.पञ्चदश.रात्राणि.देवतम्.ईप्सताम्.प्रथमम्.।.प्रथमस्य.चतुर्दश.रात्रस्य.पृष्ठ्य.मध्ये.महा.व्रतम्.। (सत्त्र १३२० दय्स्) ११.२।१० ब्रह्म.वर्चस.कामा.द्वितीयम्.।.द्वितीयस्य.चतुर्.दशरात्रस्य.अग्निष्टुत्.प्रायणीयाद्.अनन्तरः.। (सत्त्र १३२० दय्स्) ११.२।११ सात्राहीनिका.उभौ.लोकाव्.आप्स्यताम्.तृतीयम्.। (सत्त्र १३२० दय्स्) ११.२।१२ तृतीयस्य.चतुर्.दशरात्रस्य.अग्निष्टुत्.प्रायणीय.स्थाने.न्याय.क्लृप्तस्.त्र्यह.उपजनः.शेषः.। (सत्त्र १३२० दय्स्) ११.२।१३ न्याय.क्लृप्तम्.त्र्यह.उपजनम्.प्रतिष्ठा.कामाश्.चतुर्थम्.। (सत्त्र १३२० दय्स्) ११.२।१४ षोळशरात्रम्.चतूर्.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र १३२० दय्स्) ११.२।१५ सप्तदश.रात्रम्.पञ्चरात्र.उपजनम्.पशु.कामाः.। (सत्त्र १३२० दय्स्) ११.२।१६ अष्टादश.रात्रम्.आयुष्.कामाः.। (सत्त्र १३२० दय्स्) ११.२।१७ षळहश्.च.अत्र.पूर्यते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.। (सत्त्र १३२० दय्स्) ११.२।१८ एकान्नविंशति.रात्रम्.एक.रात्र.उपजनम्.ग्राम्य.आरण्यान्.पशून्.अवरुरुत्स्यमानाः.। (सत्त्र १३२० दय्स्) ११.२।१९ विंशति.रात्रम्.प्रतिष्ठा.कामाः.।.अभिजिद्.विश्वजिताव्.अभिप्लवाद्.ऊर्ध्वम्.। (सत्त्र १३२० दय्स्) ११.३।१ द्वाव्.एकविंशति.रात्रौ.प्रतिष्ठा.कामानाम्.प्रथमम्.।.त्रयाणाम्.अभिप्लवानाम्.प्रथमाव्.अन्तरा.अतिरात्रः.। (सत्त्र २१३२ दय्स्) ११.३।२ ब्रह्म.वर्चस.कामा.द्वितीयम्.।.नवरात्रस्य.अभिजिद्.विश्वजितोः.स्थाने.द्वौ.पृष्ठ्याव्.आवृत्त.उत्तरः.। (सत्त्र २१३२ दय्स्) ११.३।३ संवत्सर.सम्मिता.इत्य्.आचक्षते.। (सत्त्र २१३२ दय्स्) ११.३।४ द्वाविंशति.रात्रम्.चतू.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र २१३२ दय्स्) ११.३।५ त्रयो.विंशति.रात्रम्.पञ्च.रात्र.उपजनम्.पशु.कामाः.। (सत्त्र २१३२ दय्स्) ११.३।६ द्वौ.चतुर्.विंशति.रात्रौ.प्रजाति.कामाः.पशु.कामा.वा.प्रथमम्.। (सत्त्र २१३२ दय्स्) ११.३।७ षळहश्.च.अत्र.पूर्यते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.स्वर्गे.लोके.सत्स्यन्तो.ब्रध्नस्य.विष्टपम्.रोक्ष्यन्तो.द्वितीयम्.। (सत्त्र २१३२ दय्स्) ११.३।८ पृष्ठ्य.स्तोमस्.त्रयस्.त्रिंशो.निरुक्तो.विशालः.पृष्ठ्य.स्तोमा.एक.विंश.त्रिणव.त्रयस्.त्रिंशाः.प्रतिलोमाः.पूर्वस्मिंस्.त्र्यहे.अनुलोमा.उत्तरस्मिन्.सविशालो.अपि.वा.उत्तर.एव.त्र्यहः.प्रतिलोमो.अनुलोमश्.च.अनिरुक्तम्.अहर्.आवृत्तः.पृष्ठ्य.स्तोमः.। (सत्त्र २१३२ दय्स्) ११.३।९ तृवृद्.अनिरुक्तः.। (सत्त्र २१३२ दय्स्) ११.३।१० ज्योतिर्.उभय.सामा.। (सत्त्र २१३२ दय्स्) ११.३।११ संसदाम्.अयनम्.इत्य्.एतद्.आचक्षते.।.पञ्च.विंशति.रात्रम्.एकरात्र.उपजनम्.अन्न.अद्य.कामाः.।.षड्विंशति.रात्रम्.द्विरात्र.उपजनम्.प्रतिष्ठा.कामाः.। (सत्त्र २१३२ दय्स्) ११.३।११ सप्त.विंशति.रात्रम्.त्रिरात्र.उपजननम्.ऋद्धि.कामाः.।.अष्टाविंशति.रात्रम्.चतू.रात्र.उपजनम्.ब्रह्म.वर्चस.कामाः.। (सत्त्र २१३२ दय्स्) ११.३।११ एकान्न.त्रिंशद्.रात्रम्.पञ्च.रात्र.उपजनम्.परमाम्.विजितिम्.विजिगीषमाणाः.।.त्रिंशद्.रात्रम्.अन्न.अद्य.कामाः.। (सत्त्र २१३२ दय्स्) ११.३।११ षळहश्.च.अत्र.पूर्यते.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.एक.त्रिंशद्.रात्रम्.एक.रात्र.उपजननम्.अन्न.अद्य.कामाः.।.द्वा.त्रिंशद्.रात्रम्.द्वि.रात्र.उपजनम्.प्रतिष्ठा.कामाः.। (सत्त्र २१३२ दय्स्) ११.४।१ त्रीणि.त्रयस्.त्रिंशद्.रात्राणि.प्रतिष्ठा.कामानाम्.प्रथमम्.।.त्रयाणाम्.अभिप्लवानाम्.उपरिष्टाद्.उपरिष्टाद्.अतिरात्रः.। (सत्त्र ३३ दय्स्) ११.४।२ ब्रह्म.वर्चस.कामा.द्वितीयम्.।.चतुर्णाम्.पञ्चरात्राणाम्.आवृत्त.उत्तमः.उत्तमौ.च.अन्तरा.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र ३३ दय्स्) ११.४।३ उभौ.लोकाव्.आप्स्यताम्.तृतीयम्.षण्णाम्.पञ्च.रात्राणाम्.मध्ये.विश्वजिद्.अतिरात्रः.। (सत्त्र ३३ दय्स्) ११.४।४ आवृत्तास्.तु.उत्तरे.त्रयः.। (सत्त्र ३३ दय्स्) ११.४।५ चतुस्.त्रिंशद्.रात्रम्.चतू.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र ३३ दय्स्) ११.४।६ पशु.कामानाम्.उत्तराणि.चत्वारि.।.पञ्च.त्रिंशद्.रात्रः.पञ्च.रात्र.उपजनः.। (सत्त्र ३३ दय्स्)(७) ११.४।७ षट्.त्रिंशद्.रात्रे.षळह.उपजायते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.सप्त.त्रिंशद्.रात्र.एक.रात्र.उपजनः.। (सत्त्र ३३ दय्स्)(८) ११.४।८ अष्टात्रिंशद्.रात्रो.द्वि.रात्र.उपजनः.(९)।.एकान्न.चत्वारिंशद्.रात्रम्.त्रि.रात्र.उपजनम्.अनन्ताम्.श्रियम्.इच्छन्तः.।.चत्वारिंशद्.रात्रम्.चतू.रात्र.उपजनम्.परमायाम्.विराजि.प्रतितिष्ठन्तः.। (सत्त्र ३३ दय्स्)(१०) ११.४।८ एक.चत्वारिंशद्.रात्र.प्रभृतीन्य्.उत्तराणि.न्यायेन.अष्टा.चत्वारिंशद्.रात्रात्.।.पञ्चाशद्.रात्र.प्रभृतीनि.च.आ.षष्टि.रात्रात्.।.द्विषष्टि.रात्र.प्रभृतीनि.च.एकोन.शत.रात्रात्.। (सत्त्र ३३ दय्स्)(१०) ११.४।९ तत्र.एक.रात्र.चतू.रात्र.उपजनानि.व्रतवन्ति.। (सत्त्र ३३ दय्स्)(१०) ११.५।१ सप्त.एकान्न.पञ्चाशद्.रात्राणि.विपाप्मना.वत्स्यन्तः.प्रथमम्.। (सत्त्र ४९ दय्स्) ११.५।२ अतिरात्रस्.त्री.त्रिवृन्त्य्.अहान्य्.अतिरात्रो.दश.पञ्चदशान्य्.अतिरात्रो.द्वादशान्य्.अतिरात्रः.पृष्ठ्यो.अतिरात्रओ.द्वादश.एकविंशान्य्.अतिरात्रः.। (सत्त्र ४९ दय्स्) ११.५।३ त्रिवृताम्.प्रथमो.अग्निष्टोमः.षोळश्य्.उत्तमः.पञ्चदशानाम्.उक्थ्या.इतरे.विधृतय.इत्य्.आचक्षते.। (सत्त्र ४९ दय्स्) ११.५।४ यम.अतिरात्रम्.य्माम्.द्विगुणाम्.इव.श्रियम्.इच्छन्तः.। (सत्त्र ४९ दय्स्) ११.५।५ द्वाव्.अभिप्लवौ.गो.आयुषी.अतिरात्रौ.द्वाव्.अभिप्लवाव्.अभिजिद्.विश्वजिताव्.अतिरात्राव्.एको.अभिप्लवः.।.सर्व.स्तोम.नव.सप्त.दशाव्.अतिरात्रौ.महा.व्रतम्.। (सत्त्र ४९ दय्स्) ११.५।६ स्वानाम्.श्रैष्ठ्य.कामास्.तृतीयम्.।.चतुर्णाम्.पृष्ठ्य.अह्नाम्.एक.एकम्.नव.कृत्वः.। (सत्त्र ४९ दय्स्) ११.५।७ नव.वर्गाणाम्.प्रथम.षष्ठ.सप्तम.उत्तमान्य्.अहान्य्.अग्निष्टोमाः.। (सत्त्र ४९ दय्स्) ११.५।८ उक्थ्या.इतरे.पञ्च.महा.व्रतम्.। (सत्त्र ४९ दय्स्) ११.५।९ सवितुः.ककुभ.इत्य्.आचक्षते.। (सत्त्र ४९ दय्स्) ११.६।१ त्रयाणाम्.उत्तरेषाम्.न्याय.क्लृप्ता.अभिप्लवाः.। (सत्त्र ४९ दय्स्) ११.६।२ प्रथमस्य.तु.ऊर्ध्वम्.चतुर्थात्.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र ४९ दय्स्) ११.६।३ उपसत्सु.गार्हपत्ये.गुग्गुलु.सुगन्धि.तेजन.पैतुदारुभिः.पृथक्.सर्पींषि.विपच्य.अनुसवनम्.सन्नेषु.नाराशंसेष्व्.आञ्जीरन्न्.अभ्यञ्जीरंश्.च.। (सत्त्र ४९ दय्स्) ११.६।४ य.वर्चसा.न.भायुर्.ये.वा.आत्मानम्.न.एव.जानीरंस्.त.एता.उपेयुः.। (सत्त्र ४९ दय्स्) ११.६।५ आञ्जन.अभ्यञ्जनीया.इत्य्.आचक्षते.। (सत्त्र ४९ दय्स्) ११.६।६ एता.एव.प्रतिष्ठा.कामानाम्.आञ्जन.अभ्यञ्जन.वर्जम्.। (सत्त्र ४९ दय्स्) ११.६।७ एतासाम्.एव.सर्व.स्तोम.स्थाने.महा.व्रतम्.। (सत्त्र ४९ दय्स्) ११.६।८ ऐन्द्रमत्य्.अन्त्याः.प्रजा.बुभूषन्तः.। (सत्त्र ४९ दय्स्) ११.६।९ एतासाम्.एव.सर्व.स्तोमम्.उद्धृत्य.यथा.स्थानम्.महा.व्रतम्.। (सत्त्र ४९ दय्स्) ११.६।१० संवत्सर.कामान्.आप्स्यन्त.उत्तमम्.। (सत्त्र ४९ दय्स्) ११.६।११ अतिरात्रश्.चतुर्विंशम्.त्रयो.अभिप्लवा.नवरात्रओ.अभिप्लवौ.यो.आयुषी.दशरात्रो.व्रतम्.अतिरात्रः.। (सत्त्र ४९ दय्स्) ११.६।१२ संवत्सर.सम्मिता.इत्य्.आचक्षते.। (सत्त्र ४९ दय्स्) ११.६।१३ एक.षष्टि.रात्रम्.प्रतिष्ठा.कामाः.।.एतासाम्.एव.पृष्ठ्याव्.अभितो.नव.रात्रम्.। (सत्त्र ४९ दय्स्) ११.६।१४ तयोर्.आवृत्त.उत्तरः.। (सत्त्र ४९ दय्स्) ११.६।१५ शतरात्रम्.आयुष्.कामाः.।.चतुर्दश.अभिप्लवाश्.चतुरह.उपजनाः.। (सत्त्र ४९ दय्स्) ११.६।१६ इति.रात्रि.सत्राणि.। (सत्त्र ४९ दय्स्) ११.७।१ अथ.गवाम्.अयनम्.सर्व.कामाः.। (सत्त्र गवामयन) ११.७।२ प्रायणीय.चतुर्विंशे.उपेत्य.चतुर्.अभिप्लवान्.पृष्ठ्य.पञ्चमान्.पञ्च.मासान्.उपयन्ति.। (सत्त्र गवामयन) ११.७।३ अथ.षष्ठम्.सम्भरन्ति.। (सत्त्र गवामयन) ११.७।४ त्रीन्.अभिप्लवान्.पृष्ठ्यम्.अभिजितम्.स्वर.साम्न.इति.। (सत्त्र गवामयन) ११.७।५ आद्याभ्याम्.पूर्यते.अहोभ्याम्.। (सत्त्र गवामयन) ११.७।६ इति.नु.पूर्वम्.पक्षः.। (सत्त्र गवामयन) ११.७।७ अथ.विषुवान्.एकविंशः.। (सत्त्र गवामयन) ११.७।८ न.पूर्वस्य.पक्षसो.न.उत्तरस्य.। (सत्त्र गवामयन) ११.७।९ आवृत्ताः.स्वर.सामानः.षळहाश्.च.उत्तरस्य.पक्षसः.। (सत्त्र गवामयन) ११.७।१० स्वर.सामम्नो.विश्वजितम्.पृष्ठम्.त्रीन्.अभिप्लवान्.इति.सप्तमम्.द्विरात्र.ऊनम्.कृत्वा.अथ.पृष्ठ्य.मुखांश्.चतुर्.अभिप्लवांश्.चतुरो.मासान्.उपयन्ति.। (सत्त्र गवामयन) ११.७।११ अथ.उत्तमम्.सम्भरन्ति.।.त्रीन्.अभिप्लवान्.गो.आयुषी.दशरात्रम्.व्रत.उदयनीयाभ्याम्.सप्तमः.पूर्यते.। (सत्त्र गवामयन) ११.७।१२ इति.न्व्.एक.सम्भार्यम्.उत्तरम्.पक्षः.। (सत्त्र गवामयन) ११.७।१३ अथ.द्वि.सम्भार्यम्.। (सत्त्र गवामयन) ११.७।१४ व्रत.उदयनीये.एव.उत्तमस्य.।.गो.आयुषी.सप्तमस्य.। (सत्त्र गवामयन) ११.७।१५ गो.आयुषो.वा.विहरेयुः.। (सत्त्र गवामयन) ११.७।१६ गाम्.विश्वजितो.अनन्तरम्.। (सत्त्र गवामयन) ११.७।१७ आयुषम्.पूर्वम्.दशरात्रात्.। (सत्त्र गवामयन) ११.७।१८ अपि.वा.ऊर्ध्वम्.विश्वजितः.सप्तमः.सवन.मासम्.कृत्वा.उद्धरेयुर्.यो.आयुषी.दशरात्रम्.च.। (सत्त्र गवामयन) ११.७।१९ अपि.वा.उत्तरस्य.पक्षसो.अहान्य्.एव.आवर्तेरन्न्.अनुलोमाः.षळहाः.स्युः.षळहा.वा.आवर्तेरन्न्.अनुलोमान्य्.अहानि.। (सत्त्र गवामयन) ११.७।२० इति.गवाम्.अयनम्.। (सत्त्र गवामयन) ११.७।२१ सर्वे.वा.षडहा.अभिप्लवाः.स्युर्.अभिप्लवाः.स्युः.। (सत्त्र गवामयन) १२.१।१ गवाम्.अयनेन.आदित्यानाम्.अयनम्.व्याख्यातम्.। (सत्त्र आदित्यानाम्.आयन) १२.१।२ सर्वे.त्व्.अभिप्लवास्.त्रिवृत्.पञ्चदशाः.। (सत्त्र आदित्यानाम्.आयन) १२.१।३ मासाश्.च.पृष्ठ्य.मध्यमा.नव.।.षष्ठ.सप्तम.उत्तमान्.वर्जयित्वा.। (सत्त्र आदित्यानाम्.आयन) १२.१।४ बृहस्पति.सव.इन्द्र.स्तुतौ.च.अभिजिद्.विश्वजितोः.स्थाने.। (सत्त्र आदित्यानाम्.आयन) १२.१।५ सप्तमस्य.च.मासस्य.उत्तमयोर्.अभिप्लवयोः.स्थाने.त्रिवृद्.द्व्यूळ्हो.दशरात्र.उद्भिद्.बलभिदौ.च.। (सत्त्र आदित्यानाम्.आयन) १२.१।६ उत्तमस्य.च.मासस्य.आदौ.ये.अभिप्लवास्.त्रय.उद्धृत्य.तेषाम्.मध्यमम्.अथ.स्युः.पृष्ठ्य.मध्यमाः.। (सत्त्र आदित्यानाम्.आयन) १२.१।७ समूळ्हो.दशरात्रः.। (सत्त्र आदित्यानाम्.आयन) १२.२।१ आदित्यानाम्.अयनेन.अङ्गिरसाम्.अयनम्.व्याख्यातम्.। (सत्त्र आङ्गिरसाम्.आयन) १२.२।२ त्रिवृतस्.त्व्.अभिप्लवाः.सव.। (सत्त्र आङ्गिरसाम्.आयन) १२.२।३ पृष्ठ्य.आदयश्.च.आद्या.मासाः.पञ्च.पूर्वस्य.पक्षसः.। (सत्त्र आङ्गिरसाम्.आयन) १२.२।४ चत्वारस्.तु.उत्तरस्य.पृष्ठ्य.अन्ता.अष्टम.आदयः.। (सत्त्र आङ्गिरसाम्.आयन) १२.२।५ उत्तमस्य.च.मासस्य.आदौ.ये.षळहास्.त्रयः.पृष्ठ्य.अन्ता.एवम्.ते.अपि.स्युः.। (सत्त्र आङ्गिरसाम्.आयन) १२.२।६ पूर्वौ.स्याताम्.अभिप्लवौ.। (सत्त्र आङ्गिरसाम्.आयन) १२.३।१ दृति.वातवतोर्.अयनम्.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।२ प्रायणीयो.अतिरात्रः.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।३ त्रिवृता.मासम्.पञ्चदशेन.मासम्.सप्तदशेन.मासम्.एकविंशेन.मासम्.त्रिणवेन.मासम्.त्रयस्.त्रिंशेन.मासम्.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।४ व्रतम्.विषुवत्.स्थाने.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।५ एतैर्.एव.मासैः.प्रतिलोमैः.पक्ष.उत्तरम्.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।६ उदयनीयो.अतिरात्रः.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।७ एतेषाम्.एव.अह्नाम्.अतिरात्राव्.इति.। (सत्त्र दृति.वातवतोर्.आयन) १२.३।८ अपरम्.अन्यत्र.अप्य्.आदिष्टैः.काल.पूरणेन.चेत्.संथा.नियमः.। (सत्त्र दृति.वातवतोर्.आयन) १२.४।१ कुण्ड.पायिनाम्.अयनम्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२ मासम्.दीक्षिता.भवन्ति.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।३ ते.मासि.सोमम्.क्रीणन्ति.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।४ तेषाम्.द्वादश.उपसदो.भवन्ति.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।५ सोमम्.उपनह्य.प्रवर्ग्य.पात्राण्य्.उत्साद्य.उपनह्य.वा.मासम्.अग्निहोत्रम्.जुह्वति.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।६ मासम्.दर्श.पूर्ण.मासाभ्याम्.यजन्ते.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।७ मासम्.वैश्वदेवेन.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।८ मासम्.वरुण.प्रघासैः.।.मासम्.साक.मेधैः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।९ मासम्.शुना.सीरीयेण.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१० यद्.अहर्.मासः.पूर्यते.तद्.अहर्.इष्टिम्.समाप्य.अग्नि.प्रणयन.आदि.धर्म.उत्सादन.आदि.वा.औपवसथिकम्.कर्म.कृत्वा.श्वो.भूते.प्रसुनुयुः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।११ तद्.ध.एक.उपसद्भ्य.एव.अनन्तरम्.कुर्वन्ति.तथा.दृष्टत्वात्.सौत्यान्.मासान्.अग्निहोत्र.आदीन्.वदन्तः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१२ तद्.अनुपपन्नम्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१३ पश्व्.अर्थम्.ह्य्.अग्नि.प्रणयनम्.तस्य.च.श्वः.सुत्या.निमित्तम्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१४ अतिप्रणीत.चर्यायाम्.च.वैगुण्यम्.दर्श.पूर्ण.मासयोः.।.तथा.अग्निहोत्रस्य.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१५ सदो.हविर्.धानाय्.आग्नीध्रीय.अग्नी.षोम.प्रणयन.वसतीवरी.ग्रहणानि.पश्व्.अर्थानि.भवन्ति.सुत्या.अर्थान्य्.एके.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१६ तत्.कालश्.चैव.तद्.गुणाः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१७ सिद्ध.स्वभावानाम्.न.व्यवधानाद्.अन्यत्वम्.यथा.पृष्ठ्य.अभिप्लवयोः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१८ सगुणानाम्.ह्य्.एव.कर्मणाम्.उद्धार.उपजनो.वा.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।१९ सुब्रह्मण्या.त्व्.अत्यन्तम्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२० अनवधृत.इह.काल.संशयत्वात्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२१ उत्सर्गम्.एके.स्तुया.उपसद्.गुणत्वात्.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२२ क्रिया.त्व्.एव.प्रवृत्ते.ह्य्.अन्तम्.अगत्वा.अवस्थाने.दोषः.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२३ त्रिवृता.मासम्.।.पञ्चदशेन.मासम्.।.सप्तदशेन.मासम्.।.एकविंशेन.मासम्.।.त्रिणवेन.मासम्.।.अष्टादश.त्रयस्.त्रिंशानि.।.द्वादश.अहस्य.दश.अहानि.।.महा.व्रतम्.च.अतिरात्रश्.च.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.४।२४ सर्वेण.यज्ञेन.यजन्ते.य.एतद्.उपयन्ति.। (सत्त्र Kउण्डपायिनाम्.आयन) १२.५।१ सर्पाणाम्.अयनम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।२ गो.आयुषी.ईदृशी.स्तोमे.। (सत्त्र सर्पाणाम्.आयन) १२.५।३ अनुलोमे.षण्.मासान्.।.प्रतिलोमे.षट्.। (सत्त्र सर्पाणाम्.आयन) १२.५।४ ज्योतिर्.द्वादशी.स्तोमो.विषुवत्.स्थाने.। (सत्त्र सर्पाणाम्.आयन) १२.५।५ प्रकाश.कामा.उपेयुः.। (सत्त्र सर्पाणाम्.आयन) १२.५।६ त्रैवर्षिकम्.प्रजा.कामाः.। (सत्त्र सर्पाणाम्.आयन) १२.५।७ गवाम्.अयनम्.प्रथमः.संवत्सरः.।.अथ.आदित्यानाम्.।.अथ.अङ्गिरसाम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।८ चत्वारि.तापश्.चितानि.। (सत्त्र सर्पाणाम्.आयन) १२.५।९ क्षुल्लक.तापश्.चितम्.प्रथमम्.संवत्सरम्.सदीक्षा.उपसत्कम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।१० तस्य.चत्वारः.सौत्या.मासाः.गवाम्.अयनस्य.प्रथम.षष्ठ.सप्तम.उत्तमाः.। (सत्त्र सर्पाणाम्.आयन) १२.५।११ त्रैवर्षिकम्.तापश्.चितम्.।.तस्य.सौत्यः.संवत्सरः.। (सत्त्र सर्पाणाम्.आयन) १२.५।१२ उक्तो.गवाम्.अयनेन.।.ज्योतिर्.गौर्.आयुर्.अभिजिद्.विश्वजिन्.महा.व्रतम्.चतुर्विंशानाम्.वा.एक.एकम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।१३ द्वादश.वर्षिकम्.तापश्.चितम्.।.तस्य.चत्वारः.सौत्याः.संवत्सराः.।.गवाम्.अयन.शस्याः.पूर्वेण.एव.न्यायेन.। (सत्त्र सर्पाणाम्.आयन) १२.५।१४ षट्.त्रिंशद्.वर्षिकम्.महा.तापश्.चितम्.।.तस्य.द्वादश.सौत्याः.संवत्सराः.।.गवाम्.अयन.शंस्याः.पूर्वेण.एव.न्यायेन.।.अपि.वा.उत्तरस्य.पक्षसो.द्वाविंशतिः.सवन.मासा.भवेयुः.।.त्रयो.विंशतिः.पूर्वस्य.। (सत्त्र सर्पाणाम्.आयन) १२.५।१५ प्रजापतेर्.द्वादश.संवत्सरम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।१७ एक.एकेन.नव.नव.वर्षाणि.। (सत्त्र सर्पाणाम्.आयन) १२.५।१८ एतैर्.एव.स्तोमैः.साध्यानाम्.शत.संवत्सरम्.।.एक.एकेन.पञ्चविंशतिः.पञ्चविंशतिर्.वर्षाणि.। (सत्त्र सर्पाणाम्.आयन) १२.५।१९ एतैर्.एव.स्तोमैर्.विश्वसृजाम्.सहस्र.संवत्सरम्.एक.एकेन.अर्ध.तृतीयान्य्.अर्ध.तृतीयानि.वर्ष.शतानि.। (सत्त्र सर्पाणाम्.आयन) १२.५।२० अग्नेः.। (सत्त्र सर्पाणाम्.आयन) १२.५।२१ अग्निष्टोम.सहस्रम्.। (सत्त्र सर्पाणाम्.आयन) १२.५।२२ सहस्र.साव्यम्.इत्य्.एतद्.आचक्षते.। (सत्त्र सर्पाणाम्.आयन) १२.६।१ अथ.सारस्वतानि.। (सत्त्र सरस्वती.षत्त्र) १२.६।२ सरस्वत्याः.पश्चिम.उदक.अन्ते.दीक्षेरन्.। (सत्त्र सरस्वती.षत्त्र) १२.६।३ ते.तत्र.एव.दीक्षा.उपसदः.कृत्वा.प्रायणीयम्.च.सरस्वतीम्.दक्षिणेन.तीरेण.शम्या.प्रासे.शम्या.प्रासे.अहर्.अहर्.यजमाना.अनुव्रजेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।४ संहार्य.उलूखल.बुध्नो.यूपः.। (सत्त्र सरस्वती.षत्त्र) १२.६।५ चक्रीवन्ति.सदो.हविर्.धानानि.। (सत्त्र सरस्वती.षत्त्र) १२.६।६ आग्नीध्रीयम्.पत्नी.शालम्.च.। (सत्त्र सरस्वती.षत्त्र) १२.६।७ दक्षिण.पुरस्ताद्.आहवनीयस्य.अवस्थाय.ब्रह्मा.शम्याम्.प्रहरेत्.।.सा.यत्र.निपतेत्.तद्.गार्हपत्यस्य.आयतनम्.।.ततो.अधिविहारः.। (सत्त्र सरस्वती.षत्त्र) १२.६।८ विषमे.चेन्.निपतेद्.उद्धृत्य.समे.विहरेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।९ अप्सु.चेद्.वारुणम्.पुरोळाशम्.निर्वपेयुः.।.आपान्नपुत्रे.चरुम्.।.अपान्नपादा.ह्य्.अस्थाद्.उपस्थम्.समन्या.यन्त्य्.उपयन्त्य्.अन्या.इति.।.आ.अतः.समानम्.सर्वेषाम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।१० मित्रा.वरुणयोर्.अयनम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।११ कुण्ड.पायिनाम्.अयनस्य.आद्यान्.षण्.मासान्.आवर्तयन्तो.व्रजेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१२ मासि.मासि.च.गो.आयुषो.उपेयुः.।.आयुर्.अयुग्मेषु.।.गौर्.युग्मेषु.। (सत्त्र सरस्वती.षत्त्र) १२.६।१३ इति.नु.प्रथमः.कल्पः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१४ अथ.द्वितीयः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१५ यथा.अमावास्यायाम्.अतिरात्रः.स्यात्.तथा.दीक्षेरन्.। (सत्त्र सरस्वती.षत्त्र) १२.६।१६ ते.अमावास्यायाम्.अतिरात्रम्.संस्थाप्य.तद्.अहर्.एव.अमावास्यस्य.साम्नाय्य.वत्सान्.अपाकुर्युः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१७ तम्.पक्षम्.आमावास्येन.व्रजित्वा.पौर्णमास्य.अङ्गाम्.उपेयुः.तम्.पूर्व.पक्षम्.आमावास्येन.व्रजित्वा.पौर्णमास्य.अङ्गाम्.उपेयुः.।.पौर्णमासेन.उत्तरम्.व्रजित्वा.अमावास्यायाम्.आयुषम्.उपेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१८ एवम्.आवर्तयन्तो.व्रजेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।१९ इन्द्र.अग्न्योर्.अयनम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।२० गो.आयुषीभ्याम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।२१ अर्यम्णोर्.अयनम्.त्रिकद्रुकैः.। (सत्त्र सरस्वती.षत्त्र) १२.६।२२ सरस्वती.परिसर्पणस्य.शस्युम्.उक्तम्.गवाम्.अयनेन.। (सत्त्र सरस्वती.षत्त्र) १२.६।२३ एक.पातीनि.त्व्.अहान्य्.अतिरात्राः.। (सत्त्र सरस्वती.षत्त्र) १२.६।२४ पृष्ठ्य.अहश्.चतुर्थम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।२५ इति.नु.गतयः.। (सत्त्र सरस्वती.षत्त्र) १२.६।२६ अथ.उत्थानानि.। (सत्त्र सरस्वती.षत्त्र) १२.६।२७ प्लाक्षम्.प्रस्रवणम्.प्राप्य.उत्थानम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।२८ ते.यमुनायाम्.कार.पचवे.अवभृथम्.अभ्युपेयुः.। (सत्त्र सरस्वती.षत्त्र) १२.६।२९ उदेत्य.आग्नेये.कामाय.इष्टिर्.वैराज.तन्त्रा.। (सत्त्र सरस्वती.षत्त्र) १२.६।३० तस्याम्.अश्वीम्.च.पुरुषीम्.च.धेनुके.दद्युः.। (सत्त्र सरस्वती.षत्त्र) १२.६।३१ एतद्.वा.उत्थानम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।३२ ऋषभ.एक.शतानाम्.वा.गवाम्.सहस्र.भावे.। (सत्त्र सरस्वती.षत्त्र) १२.६।३३ सर्वस्व.ज्यान्याम्.। (सत्त्र सरस्वती.षत्त्र) १२.६।३४ गृहपति.मरणे.वा.।.ज्यान्याम्.तु.उत्तिष्ठन्तो.विश्वजिता.अतिरात्रेण.उत्तिष्ठेयुः.।.गृहपति.मरण.आयुषा.।.गवा.गवाम्.सहस्र.भावे.। (सत्त्र सरस्वती.षत्त्र) १२.६।३५ इति.शस्यम्.। (सत्त्र सरस्वती.षत्त्र) १२.७।१ अथ.सवनीयाः.। (सत्त्र रोले ओf पशु) १२.७।२ क्रतु.पशवो.वा.अत्यन्तम्.। (सत्त्र रोले ओf पशु) १२.७।३ आग्नेयो.वा.ऐन्द्राग्नो.वा.। (सत्त्र रोले ओf पशु) १२.७।४ आग्नेयम्.वा.रथन्तर.पृष्ठेषु.। (सत्त्र रोले ओf पशु) १२.७।५ ऐन्द्रम्.बृहत्.पृष्ठेषु.। (सत्त्र रोले ओf पशु) १२.७।६ ऐकादशिनान्.वा.। (सत्त्र रोले ओf पशु) १२.७।७ प्रायणीय.उदयनीययोर्.अतिरात्रयोः.समस्तान्.आलभेरन्.।.ऐन्द्राग्नम्.अन्तर्धौ.वा.। (सत्त्र रोले ओf पशु) १२.७।८ अन्वहम्.वा.एक.एकश.ऐकादशिनान्.। (सत्त्र रोले ओf पशु) १२.७।९ न.त्व्.एव.ऐकादशिनीम्.न्यूनाम्.आभेरन्.। (सत्त्र रोले ओf पशु) १२.७।१० एतेन.चेत्.पश्व्.अयनेन.ईयुस्.तृतीये.अहनि.दशरात्रस्य.द्वात्रिंशतम्.ऐकादशिन्यः.संतिष्ठन्ते.अत.एतस्मिन्.नवरात्रे.अतिरिक्त.पशून्.आलभेरन्.। (सत्त्र रोले ओf पशु) १२.७।११ वैष्णवम्.वामनम्.एकविंशे.। (सत्त्र रोले ओf पशु) १२.७।१२ ऐन्द्राग्नम्.।.त्रिणवे.।.वैश्वदेवम्.त्रयस्त्रिंशे.।.द्यावा.पृथिवीयम्.धेनुम्.चतुर्विंशे.।.तस्या.एव.वत्सम्.वायव्यम्.चतुश्.चत्वारिंशे.।.आदित्यानाम्.वशाम्.अष्टा.चत्वारिंशे.।.मैत्रा.वरुणीम्.अविवाक्ये.। (सत्त्र रोले ओf पशु) १२.७।१३ वैश्व.कर्मणम्.ऋषभम्.महा.व्रते.।.आग्नेयम्.उदयनीये.अतिरात्रे.। (सत्त्र रोले ओf पशु) १२.७।१४ अपि.वा.ऐकादशिनीम्.एव.त्रयस्.त्रिंशी.पूरयेयुः.।.अभिजिद्.विश्वजिद्.विषुवन्ति.द्वि.पशूनि.स्युः.। (सत्त्र रोले ओf पशु) १२.८।१ अथ.सत्रि.धर्माः.। (सत्त्र सत्त्रिन्स्) १२.८।२ दीक्षण.आदि.पित्र्याणाम्.दैवानाम्.च.धर्माणाम्.प्राकृतानाम्.निवृत्तिः.। (सत्त्र सत्त्रिन्स्) १२.८।३ सर्वशश्.च.वर्जयेयुर्.ग्राम.चर्याम्.। (सत्त्र सत्त्रिन्स्) १२.८।४ सरणम्.। (सत्त्र सत्त्रिन्स्) १२.८।५ विवृत.स्मयनम्.। (सत्त्र सत्त्रिन्स्) १२.८।६ स्त्र्य्.अभिहासम्.। (सत्त्र सत्त्रिन्स्) १२.८।७ अनार्या.अभिभाषणम्.। (सत्त्र सत्त्रिन्स्) १२.८।८ अनृतम्.क्रोधम्.अपाम्.प्रगाहणम्.। (सत्त्र सत्त्रिन्स्) १२.८।९ अभिवर्षणम्.। (सत्त्र सत्त्रिन्स्) १२.८।१० आरोहणम्.च.वृक्षस्य.नावो.वा.। (सत्त्र सत्त्रिन्स्) १२.८।११ रथस्य.वा.। (सत्त्र सत्त्रिन्स्) १२.८।१२ दीक्षित.अभिवादनम्.। (सत्त्र सत्त्रिन्स्) १२.८।१३ दीक्षितस्.त्व्.औपसदम्.। (सत्त्र सत्त्रिन्स्) १२.८।१४ उभौ.सुन्वन्तम्.। (सत्त्र सत्त्रिन्स्) १२.८।१५ सम.सिद्धान्ताः.पूर्व.आरम्भिणम्.। (सत्त्र सत्त्रिन्स्) १२.८।१६ अभितप्ततरम्.वा.। (सत्त्र सत्त्रिन्स्) १२.८।१७ सर्व.साम्ये.यथा.वयः.। (सत्त्र सत्त्रिन्स्) १२.८।१८ नृत्य.गीत.वादितानि.। (सत्त्र सत्त्रिन्स्) १२.८।१९ अन्यांश्.च.अव्रत्य.उपचारान्.। (सत्त्र सत्त्रिन्स्) १२.८।२० न.च.एनान्.बहिर्.वेदि.सदो.अभ्याश्रावयेयुः.। (सत्त्र सत्त्रिन्स्) १२.८।२१ न.उदक्यान्.। (सत्त्र सत्त्रिन्स्) १२.८।२२ नो.एव.अभ्युदियान्.न.अभ्यस्तम्.इयात्.। (सत्त्र सत्त्रिन्स्) १२.८।२३ तेषाम्.चेत्.किंचिद्.आपदा.उपनमेत्.त्वम्.अग्ने.व्रतपा.असि.इति.जपेत्.। (सत्त्र सत्त्रिन्स्) १२.८।२४ आख्याय.वा.इतरेषु.उपहवंल्.लीप्सेत.। (सत्त्र सत्त्रिन्स्) १२.८।२५ अवकीर्णिनम्.तैर्.एव.दीक्षित.द्रव्यैर्.अपर्युप्य.पुनर्.दीक्षयेयुः.। (सत्त्र सत्त्रिन्स्) १२.८।२६ आग्रयण.काले.नवानाम्.सवनीयान्.निर्वपेयुः.। (सत्त्र सत्त्रिन्स्) १२.८।२७ दीक्षा.उपसत्सु.व्रतदुघ.आदयेयुः.। (सत्त्र सत्त्रिन्स्) १२.८।२८ तेषाम्.व्रत्यानि.। (सत्त्र सत्त्रिन्स्) १२.८।२९ पयो.दीक्षासु.। (सत्त्र सत्त्रिन्स्) १२.८।३० व्यतिनीय.कालम्.उपसदाम्.चतुर्थम्.एकस्या.दुग्धेन.। (सत्त्र सत्त्रिन्स्) १२.८।३१ तावद्.एव.त्रिभिस्.तनैः.।.तावद्.द्वाभ्याम्.।.एकेन.तावद्.एव.। (सत्त्र सत्त्रिन्स्) १२.८।३२ सुत्यासु.हविर्.उच्छिष्ट.भक्षा.एव.स्युः.। (सत्त्र सत्त्रिन्स्) १२.८।३३ धानाः.करम्भः.परिवापः.पुरोळाशः.परस्य.इति.एषाम्.यद्यत्.कामयीरंस्.तत्.तद्.उपविगुल्फयेयुः.। (सत्त्र सत्त्रिन्स्) १२.८।३४ आशिर्.अदुघो.दध्य्.अर्थम्.। (सत्त्र सत्त्रिन्स्) १२.८।३५ सौम्यम्.वा.विगुल्फम्.निवपेयुर्.इति.शौनको.यावत्.शरावम्.मन्येरन्.। (सत्त्र सत्त्रिन्स्) १२.८।३६ वैश्वदेवम्.एके.। (सत्त्र सत्त्रिन्स्) १२.८।३७ बार्हस्पत्यम्.एके.। (सत्त्र सत्त्रिन्स्) १२.८।३८ सर्वान्.वा.अनुसवनम्.। (सत्त्र सत्त्रिन्स्) १२.८।३९ अपि.वा.अन्यत्र.सिद्धम्.गार्हपत्ये.पुनर्.अधिश्रित्य.उपव्रतयेरन्.। (सत्त्र सत्त्रिन्स्) १२.८।४० अन्यान्.वा.पथ्यान्.भक्षान्.आ.मूल.फलेभ्यः.। (सत्त्र सत्त्रिन्स्) १२.८।४१ एतेन.वर्तयेयुः.पशुना.च.। (सत्त्र सत्त्रिन्स्) १२.९।१ तस्य.विभागम्.वक्ष्यामः.। (सत्त्र पशु.विभाग) १२.९।२ हनू.सजिह्वे.प्रस्तोतुः.। (सत्त्र पशु.विभाग) १२.९।३ श्येनम्.वक्ष.उद्गातुः.। (सत्त्र पशु.विभाग) १२.९।४ कण्ठः.ककुद्रः.प्रतिहर्तुः.। (सत्त्र पशु.विभाग) १२.९।५ दक्षिणा.श्रोणिर्.होतुः.।.सव्या.ब्रह्मणः.।.दक्षिणम्.सक्थि.मैत्रावरुणस्य.।.सव्यम्.ब्राह्मणाच्छंसिनः.।.दक्षिणम्.पार्श्वम्.सांसम्.अध्वर्योः.। (सत्त्र पशु.विभाग) १२.९।६ सव्यम्.उपगन्तॄणाम्.।.सव्य.अंसः.प्रतिप्रस्थातुः.।.दक्षिणम्.दोर्.नेष्टुः.।.सव्यम्.पोतुः.। (सत्त्र पशु.विभाग) १२.९।७ दक्षिण.ऊरुर्.अच्छावाकस्य.।.सव्य.आग्नीध्रस्य.।.दक्षिणो.बाहुर्.आत्रेयस्य.।.सव्यः.सदस्यस्य.।.सदम्.च.अनूकम्.च.गृहपतेः.। (सत्त्र पशु.विभाग) १२.९।८ दक्षिणौ.पादौ.गृहपतेर्.व्रत.प्रदस्य.। (सत्त्र पशु.विभाग) १२.९।९ सव्यौ.पादौ.गृहपतेर्.भार्यायै.व्रत.प्रदस्य.।.ओष्ठ.एनयोः.साधारणो.भवति.तम्.गृहपतिर्.एव.प्रशिंष्यात्.। (सत्त्र पशु.विभाग) १२.९।१० जाघनीम्.पत्नीभ्यो.हरन्ति.।.ताम्.ब्राह्मणाय.दद्युः.। (सत्त्र पशु.विभाग) १२.९।११ स्कन्ध्याश्.च.मणिकास्.तिस्रश्.च.किकसा.ग्रावस्तुतः.। (सत्त्र पशु.विभाग) १२.९।१२ तिस्रश्.चैव.कीकसा.अर्धम्.च.वैकर्तस्य.उन्नेतुः.।.द्वयोस्.तक्तयोः.सूत्रयोस्.त्रीण्.त्रीणि.।.अर्धम्.चैव.वैकर्तस्य.क्लोमा.च.शमितुस्.तद्.ब्राह्मणाय.दद्यात्.। (सत्त्र पशु.विभाग) १२.९।१३ यद्य्.अब्राह्मणः.स्यात्.। (सत्त्र पशु.विभाग) १२.९।१४ शिरः.सुब्रह्मण्यायै.।.यः.श्वः.सुत्याम्.प्राह.तस्य.अजिनम्.।.इळा.सर्वेषाम्.।.होतुर्.वा.।.ता.वा.एताः.षट्.त्रिंशतम्.एक.पदा.यज्ञम्.वहन्ति.। (सत्त्र पशु.विभाग) १२.९।१६ बार्हताः.स्वर्ग.लोकास्.तत्.प्राणेषु.चैव.तत्.स्वर्गेषु.च.लोकेषु.प्रतितिष्ठन्तो.यन्ति.। (सत्त्र पशु.विभाग) १२.९।१७ स.एषः.स्वर्ग्यः.पशुर्.य.एनम्.एवम्.विभजन्त्य्.अथ.ये.ते.अन्यथा.तद्.यथा.सेलगावा.पाप.कृतो.वा.पशुम्.विमथ्नीरंस्.तादृक्.तत्.। (सत्त्र पशु.विभाग) १२.९।१८ ताम्.वा.एताम्.पशोर्.विभक्तिम्.श्रौत.ऋषिर्.देव.भागो.विदाम्.चकार.ताम्.उ.ह.अप्रोच्य.एव.अस्माल्.लोकाद्.उच्चक्राम.ताम्.उ.ह.गिरिजाय.बाभ्रव्याया.मनुष्यः.प्रोवाच.ततो.ह.एनाम्.एतद्.अर्वान्.मनुष्या.अधीयते.। (सत्त्र पशु.विभाग) १२.१०।१ सर्व.समान.गोत्राः.स्युर्.इति.गाणगारिः.कथम्.ह्य्.आप्री.सूक्तानि.भवेयुः.कथम्.प्रयाजा.इति.। (प्रवर Bहृगुस्) १२.१०।२ अपि.नाना.गोत्राः.स्युर्.इति.शौनकस्.तन्त्राणाम्.व्यापित्वात्.। (प्रवर Bहृगुस्) १२.१०।३ गृहपति.गोत्र.अन्वया.विशेषाः.। (प्रवर Bहृगुस्) १२.१०।४ तस्य.राद्धिम्.अनु.राद्धिः.सर्वेषाम्.। (प्रवर Bहृगुस्) १२.१०।५ प्रवरास्.त्व्.आवर्तेरन्न्.आवाप.धर्मित्वात्.। (प्रवर Bहृगुस्) १२.१०।६ जामदग्ना.वत्सास्.तेषाम्.पच.आर्षेयो.भार्गव.च्यावन.आप्नवान.और्व.जामदग्न.इति.। (प्रवर Bहृगुस्) १२.१०।७ अथ.ह.अजामदग्नानाम्.भार्गव.च्यावन.आप्नवान.इति.। (प्रवर Bहृगुस्) १२.१०।८ आर्ष्टिषेणानाम्.भार्गव.च्यावन.आप्नवान.आर्ष्टिषेण.अनूप.इति.। (प्रवर Bहृगुस्) १२.१०।९ बिदानाम्.भार्गव.च्यावन.आप्नवान.और्व.बैद.इति.। (प्रवर Bहृगुस्) १२.१०।१० यस्क.वाधौल.मौन.मौक.शार्कराक्षि.सार्ष्टि.सावर्णि.शालङ्कायन.जैमिनि.दैवन्त्यायनानाम्.भार्गव.वैतहव्य.सावेतस.इति.। (प्रवर Bहृगुस्) १२.१०।११ श्यैतानाम्.भार्गव.वैन्य.पार्थ.इति.। (प्रवर Bहृगुस्) १२.१०।१२ मित्रयुवाम्.वाध्र्यश्व.इति.त्रि.प्रवरम्.वा.भार्गव.दैवोदास.वाध्र्यश्व.इति.। (प्रवर Bहृगुस्) १२.१०।१३ शुनकानाम्.गृत्समद.इति.त्रि.प्रवरम्.वा.भार्गव.शौनहोत्र.गार्त्समद.इति.। (प्रवर Bहृगुस्) १२.११।१ गोतमानाम्.आङ्गिरस.आयास्य.गौतम.इति.।.उचथ्यानाम्.आङ्गिरस.औचथ्य.गौतम.इति.।.रहूगणानाम्.आङ्गिरस.राहूगण्य.गौतम.इति.। (प्रवर आङ्गिरसेस्) १२.११।१ सोम.राजकीनाम्.आङ्गिरस.सौम.राज्य.गौतम.इति.।.वामदेवानाम्.आङ्गिरस.वामदेव्य.गौतम.इति.।.बृहदुक्थानाम्.आङ्गिरस.बार्हदुक्थ.गौतम.इति.।.पृषदश्वानाम्.आङ्गिरस.पार्षदश्व.वैरूप.इति.। (प्रवर आङ्गिरसेस्) १२.११।१ अष्टादंष्ट्रम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.अष्टादंष्ट्र.पार्षदश्व.वैरूप.इति.। (प्रवर आङ्गिरसेस्) १२.११।२ ऋक्षाणाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.बान्दन.मातवचस.इति.। (प्रवर आङ्गिरसेस्) १२.११।३ कक्षीवताम्.आङ्गिरस.औचथ्य.गौतम.औशिज.काक्षीवत.इति.। (प्रवर आङ्गिरसेस्) १२.११।४ दीर्घतमसाम्.आङ्गिरस.औचथ्य.दौर्घतमस.इति.। (प्रवर आङ्गिरसेस्) १२.११।५ भरद्वाज.आग्निवेश्यानाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.इति.। (प्रवर आङ्गिरसेस्) १२.१२।१ मुद्गलानाम्.आङ्गिरस.भार्म्यश्व.मौद्गल्य.इति.।.तार्क्ष्यम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.तार्क्ष्य.भार्म्यश्व.मौद्गल्य.इति.। (प्रवर आङ्गिरसेस्) १२.१२।२ विष्णु.वृद्धानाम्.आङ्गिरस.पौरुकुत्स्य.त्रासदस्यव.इति.।.गर्गाणाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.गार्ग्य.शैन्य.इति.।.आङ्गिरस.शैन्य.गार्ग्य.इति.वा.। (प्रवर आङ्गिरसेस्) १२.१२।३ हरित.कुत्सपिङ्ग.शङ्ख.दर्भ.भैमगवानाम्.आङ्गिरस.आम्बरीष.यौवनाश्व.इति.। (प्रवर आङ्गिरसेस्) १२.१२।४ मन्धातारम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.मान्धातृ.आम्बरीष.यौवनाश्व.। (प्रवर आङ्गिरसेस्) १२.१२।५ संकृति.पूतिमाष.तण्डि.शम्बु.शैवगवानाम्.आङ्गिर.गौरिवीत.सांकृत्य.इति.। (प्रवर आङ्गिरसेस्) १२.१२।६ शाक्त्यो.वा.मूलम्.शाक्त्य.गौरिवीत.सांकृत्य.इति.। (प्रवर आङ्गिरसेस्) १२.१३।१ कण्वानाम्.आङ्गिरस.आजमीळ्ह.काण्व.इति.घोरम्.उ.ह.एके.ब्रुवते.अवकृष्य.आजमीळ्हम्.आङ्गिरस.घौर.काण्व.इति.। (प्रवर आङ्गिरसेस्) १२.१३।२ कपीनाम्.आङ्गिरस.आमहीयव.उरुक्षयसे.अथ.य.एते.द्वि.प्रवाचना.यथा.एतत्.शौङ्ग.शैशिरयः.।.भरद्वाजाह.शुङ्गाः.कताः.शैशिरयः.। (प्रवर आङ्गिरसेस्) १२.१३।३ तेषाम्.उभयतः.प्रवृणीत.एकम्.इतरतो.द्वाव्.इतरतः.। (प्रवर आङ्गिरसेस्) १२.१३।४ द्वौ.वा.इतरतस्.त्रीन्.इतरतः.। (प्रवर आङ्गिरसेस्) १२.१३।५ न.हि.चतुर्णाम्.प्रवरो.अस्ति.न.पञ्चानाम्.अतिप्रवरणम्.। (प्रवर आङ्गिरसेस्) १२.१३।६ आङ्गिरस.बार्हस्पत्य.भारद्वाज.कात्य.आत्कील.इति.। (प्रवर आङ्गिरसेस्) १२.१४।१ अत्रीणाम्.आत्रेय.अर्चनानस.श्यावाश्व.इति.गविष्ठिराणाम्.आत्रेय.गाविष्ठिर.पौर्वातिथ.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।२ चिकित.गालव.काल.बव.मनु.तन्तु.कुशिकानाम्.वैश्वामित्र.देवरात.औदल.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।३ श्रौमत.कामकायनानाम्.वैश्वामित्र.दैव.श्रवस.दैव.तरस.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।४ धनञ्जयानाम्.वैश्वामित्र.माधुच्छन्दस.धानञ्जय.इति.।.अजानाम्.वैश्वमित्र.माधुच्छन्दस.आज्य.इति.।.रौहिणानाम्.वैश्वामित्र.माधुच्छन्दस.अष्टक.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।५ पूरण.वारिधापयन्तानाम्.वैश्वामित्र.देवरात.पौरण.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।६ कतानाम्.वैश्वामित्र.कात्य.आत्कील.इति.।.अघमर्षणानाम्.वैश्वामित्र.आघमर्षण.कौशिक.इति.।.रेणूनाम्.वैश्वामित्र.गाथिन.रैणव.इति.।.वेणूनाम्.वैश्वामित्र.गाथिन.वैणव.इति.।.शालङ्कायन.शालाक्ष.लोहित.अक्ष.लोहित.जह्नूनाम्.वैश्वामित्र.शालङ्कायन.कौशिक.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।७ कश्यपानाम्.काश्यप.आवत्सार.असित.इति.।.निध्रुवाणाम्.काश्यप.आवत्सार.नैध्रुव.इति.।.रेभाणाम्.काश्यप.आवत्सार.रैभ्य.इति.।.शाण्डिलानाम्.शाण्डिल.असित.दैवल.इति.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१४।८ काश्यप.असित.दैवल.इति.वा.। (प्रवर आत्रिस्विश्वामित्रस्Kअश्यपस्) १२.१५।१ वासिष्ठ.इति.वसिष्ठानाम्.ये.अन्य.उपमन्यु.पराशर.कुण्डिनेभ्यः.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।२ उपमन्यूनाम्.वासिष्ठ.आभरद्वस्व्.इन्द्र.प्रमद.इति.।.पराशराणाम्.वासिष्ठ.शाक्त्य.पाराशर्य.इति.।.कुण्डिनानाम्.वासिष्ठ.मैत्रा.वरुण.कौण्डिन्य.इति.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।३ अगस्तीनाम्.आगस्त्य.दार्ढच्युत.इध्मवाह.इति.।.सोम.वाहो.वा.उत्तम.आगस्त्य.दार्ढाच्युत.सोम.वाह.इति.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।४ पुरोहित.प्रवरो.राज्ञाम्.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।५ अथ.यदि.सार्ष्टम्.प्रवृणीरन्.मानव.ऐल.पौरूरवस.इति.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।६ इति.सत्राणि.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।७ तान्य्.अदक्षिणानि.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।८ तेषाम्.अन्ते.ज्योतिष्टोमः.पृष्ठ्य.शमनीयः.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।९ सहस्र.दक्षिणः.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।१० अन्यो.वा.प्रज्ञात.दक्षिणः.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।११ दक्षिणावता.पृष्ठ्या.शमयेरन्न्.इति.विज्ञायते.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।१२ स.एव.हेतुः.प्रकृति.भावे.प्रकृति.भावे.।.नमो.ब्रह्मणे.नमो.ब्रह्मणे.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।१३ नम.आचार्येभ्यो.नम.आचार्येभ्यः.। (प्रवर वसिष्ठसगस्तिस्) १२.१५।१४ नमः.शौनकाय.नमः.शौनकाय.। (प्रवर वसिष्ठसगस्तिस्) ।.भृगूणाम्.न.विवाहो.अस्ति.चतुर्णाम्.आदितो.मिथः.।.श्यैत.आदयस्.त्रयस्.तेषाम्.विवाहो.मिथ.इष्यते.।(प्रवर परिशिष्ट) ।.षण्णाम्.वै.गौतम.आदीनाम्.विवाहो.न.इष्यते.मिथ.।.दीर्घतमा.औचथ्यः.कक्षीवांश्.च.एक.गोत्रजाः.।(प्रवर परिशिष्ट) ।.भरद्वाज.आग्निवेश्य.ऋक्षाः.शुङ्गाः.शैशिरयः.कताः.।.एते.समान.गोत्राः.स्युर्.गर्गान्.एके.वदन्ति.वै.।(प्रवर परिशिष्ट) ।.पृषदश्वा.मुद्गला.विष्णु.वृद्धा.कण्वो.अगस्त्यो.हरितः.संकृतिः.कपि.।.यस्कश्.च.एषाम्.मिथ.इष्टो.विवाहः.सर्वैर्.अन्यैर्.जामदग्न.आदिभिश्.च.।(प्रवर परिशिष्ट) ।.यावत्.समान.गोत्राः.स्युर्.विश्वामित्रो.अनुवर्तते.।.तावद्.वसिष्ठश्.च.अत्रिश्.च.कश्यपश्.च.पृथक्.पृथक्.।(प्रवर परिशिष्ट) ।.द्व्यार्षेयाणाम्.त्र्यार्षेय.सन्निपाते.अविवाहः.।.त्र्यार्षेयाणाम्.पञ्च.आर्षेय.सन्निपाते.अविवाह.।(प्रवर परिशिष्ट) ।.विश्वामित्रो.जमदग्निर्.भरद्वाजो.अथ.गौतमः.।.अत्रिर्.वसिष्ठः.कश्यप.इत्य्.एते.सप्त.ऋषयः.।(प्रवर परिशिष्ट) ।.सप्तानाम्.ऋषीणाम्.अगस्त्य.अष्टमानाम्.यद्.अपत्यम्.तद्.गोत्रम्.इत्य्.आचक्षते.।(प्रवर परिशिष्ट) ।.एक.एव.ऋषिर्.यावत्.प्रवरेष्व्.अनुवर्तते.।.तावत्.समान.गोत्रत्वम्.अन्यत्र.भृग्व्.अङ्गिरसाम्.गण.आद्.इत्य्.असमान.प्रवरणिर्.विवाहो.विवाहः.॥(प्रवर परिशिष्ट)