अथ.ऋग्विधानम् १.१.(१ ) स्वयम्भुवे.ब्रह्मणे.विश्वगोप्त्रे.नमस्कृत्वा.मन्त्रदृग्भ्यस्.तथैव.। १.१.(१ ) विवक्षुर्.अस्म्य्.ऋग्विधानम्.पुराणम्.पुरादृष्टम्.ऋषिभिर्.मन्त्र.दृग्भिः.॥ १.१.(२ ) मन्त्रेभ्यो.मन्त्र.दृग्भ्यश्.च.समाम्नायानुपूर्वशः.। १.१.(२ ) कर्मणाम्.ऋषि.दृष्टानाम्.विधिम्.प्रोवाच.शौनकः.॥ १.१.(३ ) ऋषिभिर्.विविधा.मन्त्रा.दृष्टा.दृष्ट.प्रयोजनाः.। १.१.(३ ) प्रयोजनाय.चोद्दिष्टास्.तस्मिंस्.तस्मिन्.प्रदर्शिताः.॥ १.१.(४ ) नानार्थानि.च.कर्माणि.शान्ति.पुष्ट्य्.आश्रयाणि.च.। १.१.(४ ) सिद्धयश्.च.तपो.मूलाः.श्रद्दधानस्य.कुर्वतः.॥ १.१.(५ ) स्तुत्य्.आदयो.ये.विकाराः.प्रदिष्टास्.तथा.अर्थवादा.र्क्षु.सूक्तेषु.चैव.। १.१.(५ ) यैर्..यैः.कामैर्.ऋषिर्.देवताश्.च.तुष्टूष्यन्ते..तान्..शृणुष्व.उच्यमानान्.॥ १.१.(६ ) आयुः.स्वर्गो.द्रविणम्.सूनवश्.च.चतुर्विधम्.प्रोक्तम्.आशास्यम्.अग्रे.। १.१.(६ ) अन्ये.कामाः.शतशः.सम्प्रदिष्टाः.संस्तुवद्भिर्.ऋषिभिर्.देवताश्.च.॥ १.२.(७ ) सिद्धा.मन्त्रा.विधिना.ब्राह्मणस्य.फलम्.यच्छन्ति.विधिवत्.प्रयुक्ताः.। १.२.(७ ) सत्यम्.तेषाम्.साधनम्.सम्यमश्.च.शमस्.तितिक्षा.अनसूया.दमश्.च.॥ १.२.(८ ) तस्माद्.द्विजः.प्रशान्त.आत्मा.जप.होम.परायणः.। १.२.(८ ) तपस्य्.अध्ययने.युक्तो.भवेद्.भूत.अनुकम्पकः.॥ १.२.(९ ) क्षत्रियो.बाहु.वीर्येण.तरेद्.आपदम्.आत्मनः.। १.२.(९ ) धनेन.वैश्य.शूद्रौ.तु.जप.होमैर्.द्विज.उत्तमः.॥ १.२.(१० ) तपसा.स्वर्गम्.आप्नोति.तपसा.विन्दते.महत्.। १.२.(१० ) तपो.युक्तस्य.सिध्यन्ति.कर्माणि.नियत.आत्मनः.। १.२.(११ ) विद्वेषणम्.संवननम्.विषघ्नम्.रोग.नाशनम्.। १.२.(११ ) येन.येन.अर्थम्.ऋषिणा.यद्.अर्थम्.देवताः.स्तुताः.॥ १.३.(१२ ) स.स.कामः.समृद्धश्.च.तेषाम्.तेषाम्.तथा.तथा.। १.३.(१२ ) तानि.कर्माणि.वक्ष्यामि.विविधानि.च.कर्मणाम्.॥ १.३.(१३ ) पुरश्चरणम्.आदौ.तु.कर्मणाम्.सिद्धि.कारकम्.। १.३.(१३ ) स्वाध्याय.अभ्यसनस्य.आदौ.प्राजापत्यम्.चरेद्.द्विजः.॥ १.३.(१४ ) केश.श्मश्रु.लोम.नखान्.वापयित्वा.आप्लुतः.शुचिः.। १.३.(१४ ) तिष्ठेद्.अहनि.रात्रौ.तु.शुचिर्.आसीत.वाग्.यतः.॥ १.३.(१५ ) सत्य.वादी.पवित्राणि.जपेद्.व्याहृतयस्.तथा.। १.३.(१५ ) ओम्.कार.आद्यास्.तु.ता.जप्त्वा.सावित्रीम्.च.तद्.इत्य्.ऋचम्.॥ १.३.(१६ ) आपो.हि.ष्ठ.इति.सूक्तम्.तु.शुद्धवत्यो.अघमर्षणम्.। १.३.(१६ ) शंवत्यः.स्वस्तिमत्यश्.च.पावमान्यस्.तथैव.च.॥ १.४.(१७ ) सर्वत्र.एतत्.प्रयोक्तव्यम्.आदाव्.अन्ते.च.कर्मणाम्.। १.४.(१७ ) आसहस्राद्.आशताद्.वा.दश.अन्तम्.अथवा.जपेत्.॥ १.४.(१८ ) ओम्.कारम्.व्याहृतीस्.तिस्रः.सावित्रीम्.अथवा.अयुतम्.। १.४.(१८ ) तर्पयित्वा.अद्भिर्.आचार्यान्.ऋषींश्.छन्दांसि.देवताः.॥ १.४.(१९ ) प्रपद्येत.विरूक.अक्षम्.रौद्रम्.मन्त्र.गणम्.जपन्.। १.४.(१९ ) अनार्यैर्.न.च.भाषेत.न.शूद्रैर्.न.अपि.गर्हितै.ः.॥ १.४.(२० ) न.रजस्वलया.नार्या.पतितैर्.न.अन्त्यजैर्.नृभि.ः.। १.४.(२० ) न.देव.ब्राह्मण.द्विष्टैर्.न.आचार्य.गुरु.निन्दकैः.॥ १.४.(२१ ) न.मातृ.पितृ.विद्विष्टैर्.न.अवमन्येत.कंचन.। १.४.(२१ ) मङ्गल.आचार.युक्त.ः.स्यात्.त्रिर्.अह्नो.अभ्युपयन्.अपः.॥ १.५.(२२ ) अन्ते.द्वादश.रात्रस्य.स्थाली.पाकम्.प्रकल्पयेत्.। १.५.(२२ ) अग्नये.च.अथ.सोमाय.तृतीयाम्.च.तयोः.सह.॥ १.५.(२३ ) वैश्वदेवीम्.च.रौद्रीम्.च.जुहुयाद्.उत्तरे.ततः.। १.५.(२३ ) अवसानस्य.पतये.तथा.अनुमतये.अपि.च.॥ १.५.(२४ ) धन्वन्तरय.इत्य्.अन्या.गन्धर्व.अप्सरसाम्.अपि.। १.५.(२४ ) दशमी.ब्राह्मणस्पत्या.परा.तु.ब्रह्मणे.स्मृता.॥ १.५.(२५ ) सरस्वत्यै.तथा.विष्णोर्.अन्त्या.सौविष्टकृत्य्.अपि.। १.५.(२५ ) आज्य.आहुतय.एव.आदौ.स्थाली.पाके.हुते.पुनः.॥ १.५.(२६ ) हुत्वा.अग्निम्.तर्पयेद्.विप्रान्.शुचिर्.भुञ्जीत.वाग्.यतः.। १.५.(२६ ) ततः.शेषम्.विधानेन.शुचिर्.भुञ्जीत.वाग्.यतः.॥ १.६.(२७ ) कृच्छ्राणाम्.एष.सर्वेषाम्.विधिर्.उक्तो.अनुपूर्वशः.। १.६.(२७ ) प्राजापत्य.अतिकृच्छ्रस्य.तथा.सांतपनस्य.च.॥ १.६.(२८ ) पराकस्य.च.कृच्छ्रस्य.विधिश्.चान्द्रायणस्य.च.। १.६.(२८ ) एकेन.शुद्धिम्.आप्नोति.द्वाभ्याम्.पापैः.प्रमुच्यते.॥ १.६.(२९ ) त्रिभिर्.सिध्यन्ति.मन्त्राश्.च.मुच्यते.च.उपपातकै.ह् ।(?) १.६.(२९ ) चतुर्भिर्.भ्रूणहत्यायास्.तथैव.अयाज्य.याजनात्.॥ १.६.(३० ) पञ्चभिः.पातकैः.सर्वैर्.दुष्कृतैश्.च.प्रमुच्यते.। १.६.(३० ) तप्त.कृच्छ्रेण.सर्वाणि.पापानि.प्रतिबाधते.॥ १.६.(३१ ) चान्द्रायणम्.सह.आद्य्.अन्तम्.एभि.ः.कृच्छ्रैः.समम्.स्मृतम्.। १.६.(३१ ) त्रिभिश्.चान्द्रायणैः.पूतो.ब्रह्म.लोकम्.समश्नुते.॥ १.७.(३२ ) अष्टाभिर्.देवताः.साक्षात्.पश्येत.वरदास्.तथा.। १.७.(३२ ) छन्दांसि.दशभिर्.ज्ञात्वा.सर्वान्.कामान्त्.समश्नुते.॥ १.७.(३३ ) त्र्यहम्.प्रातस्.त्र्यहम्.सायम्.त्र्यहम्.अद्याद्.अयाचितम्.। १.७.(३३ ) त्र्यहम्.परम्.च.न.अश्नीयात्.प्राजापत्यम्.चरन्.द्विजः.॥ १.७.(३४ ) एक.एकम्.ग्रासम्.अश्नीयात्.त्र्यहाणि.त्रीणि.पूर्ववत्.। १.७.(३४ ) त्र्यहम्.च.उपवसेद्.अन्त्यम्.अतिकृच्छ्रम्.चरन्.द्विजः.॥ १.७.(३५ ) गो.मूत्रम्.गोमयम्.क्षीरम्.दधि.सर्पिः.कुश.उदकम्.। १.७.(३५ ) एक.रात्र.उपवासश्.च.कृच्छ्रः.सांतपनः.स्मृतः.॥ १.७.(३६ ) एतम्.एव.त्र्यहैर्.युक्तम्.महा.सांतपनम्.विदुः.। १.७.(३६ ) उपवासस्.तु.सत.अहम्.शिशु.सांतपनम्.स्मृतम्.॥ १.८.(३७ ) तप्त.कृच्छ्रम्.चरन्.विप्रो.जल.क्षीर.घृत.अनिलान्.। १.८.(३७ ) प्रतित्र्यहम्.पिबेद्.उष्णान्त्.सकृत्स्नायी.संहाहितः.॥ १.८.(३८ ) नियतस्.तु.पिबेद्.अपः.प्राजापत्य.विधिः.स्मृतः.। १.८.(३८ ) यति.कृच्छ्रम्.वदन्त्य्.एतद्.रपसाम्.अपनोदनम्.॥ १.८.(३९ ) यत.आत्मनो.अप्रमत्तस्य.द्वादश.अहम्.अभोजनम्.। १.८.(३९ ) पराको.नाम.कृच्छ्रो.अयम्.सर्व.पाप.अपनोदनः.॥ १.८.(४० ) एक.एकम्.ह्रासयेत्.पिण्डम्.कृष्णे.शुक्ले.च.वर्धयेत्.। १.८.(४० ) उपस्पृशंस्.त्रिषवणम्.एतच्.चान्द्रायणम्.व्रतम्.॥ १.८.(४१ ) एतम्.एव.विधिम्.कृत्स्नम्.आचरेद्.यव.मध्यमे.। १.८.(४१ ) शुक्ल.पक्ष.आदि.नियतः.चरंश्.चान्द्रायण.व्रतम्.॥ १.९.(४२ ) चतुरः.प्रातर्.अश्नीयाद्.विप्रः.पिण्डान्.कृत.आह्निकः.। १.९.(४२ ) चतुरो.अस्तमिते.सूर्ये.शिशु.चान्द्रयणम्.स्मृतम्.॥ १.९.(४३ ) अष्टाव्.अष्टौ.समश्नीयात्.पिण्डान्.मध्यंदिने.स्थिते.। १.९.(४३ ) नियत.आत्मा.हविष्यस्य.यति.चान्द्रायण.व्रतम्.॥ १.९.(४४ ) यथा.कथंचित्.पिण्डानाम्.तिस्रो.अशीतीः.समाहितः.। १.९.(४४ ) मासेन.अश्नन्.हविष्यस्य.चन्द्रस्य.एति.सलोकताम्.॥ १.९.(४५ ) एतद्.रुद्रास्.तथा.आदित्या.वसवश्.च.आचरन्.व्रतम्.। १.९.(४५ ) सर्व.अकुशल.मोक्षाय.मरुतश्.च.ऋभुभिः.सह.॥ १.९.(४६ ) यावकः.सप्त.रात्रम्.तु.पातव्यो.नियत.आत्मना.।(?) १.९.(४६ ) स्थान.आसन.त्रिषवणैर्.जपता.पावनानि.च.॥ १.१०.(४७ ) एक.एकम्.सप्त.रात्रेण.पुनाति.विधिवत्.कृतः.। १.१०.(४७ ) त्वग्.असृक्.पिशित.अस्थीनि.मेदो.मज्जानम्.एव.च.॥ १.१०.(४८ ) एक.एकम्.सप्त.रात्रम्.तु.त्वग्.आदीनाम्.विशोधनम्.। १.१०.(४८ ) एभिर्.व्रतैर्.विपूत.आत्मा.कुर्यात्.कर्माण्य्.अतन्द्रितः.॥ १.१०.(४९ ) इष्टान्.कामान्.ततः.सर्वान्.अवाप्नोति.न.संशयः.। १.१०.(४९ ) कण.पिण्याक.तक्राणाम्.एक.एकम्.शोधनम्.भवेत्.॥ १.१०.(५० ) शुद्ध.आत्मा.कर्म.कुर्वीत.सत्य.वादी.जित.इन्द्रियः.। १.१०.(५० ) एवम्.शुद्धस्य.कर्माणि.मन्त्रैर्.वक्ष्यामि.तद्यथा.॥ १.१०.(५१ ) त्रिरात्रम्.एव.उपवसेद्.आदितः.सर्व.कर्मणाम्.। १.१०.(५१ ) त्रीणि.नक्तानि.वा.कुर्यात्.ततः.कर्म.समारभेत्.॥ १.११.(५२ ) नित्य.प्रयोगिणाम्.चैव.प्रयोग.आदौ.व्रतम्.त्र्यहम्.। १.११.(५२ ) उपरिष्टाद्.उपवसेत्.कृत्वा.वा.साम्निपातिकम्.॥ १.११.(५३ ) आयुष्याण्य्.एव.कर्माणि.मत्र.युक्तः.समारभेत्.। १.११.(५३ ) शंवत्यः.स्वस्तिमत्यश्.च.जपेत.त्रिवृता.ऋचः.॥ १.११.(५४ ) अरण्ये.च.उदिते.सूर्ये.दिशम्.प्राप्य.अपराजिताम्.। १.११.(५४ ) प्राचीम्.अथ.उत्तराम्.वा.अपि.शुचौ.देशे.समाहितः.॥ १.११.(५५ ) सवासाः.सशिरस्को.अप्सु.स्नात्वा.अभ्युक्ष्य.जपेद्.द्विजः.। १.११.(५५ ) शुद्धवत्यस्.तथा.अब्वत्यः.पावमान्यो.अघमर्षणम्.॥ १.११.(५६ ) एवम्.त्रिर्.आप्लुत्य.शुचिः.प्राण.आयामान्त्.समाचरेत्.। १.११.(५६ ) त्रीन्.षड्.अष्टौ.द्वादश.वा.षोडश.अष्टादश.अपि.वा.॥ १.१२.(५७ ) आशताद्.वायमेत्.प्राणान्.जपन्.ब्रह्म.अघमर्षणम्.।(?) १.१२.(५७ ) यावद्.वा.मनसस्.तुष्टिस्.तावत्.प्राणान्त्.समायमेत्.॥ १.१२.(५८ ) यथा.यथा.मनस्.तस्य.दुष्कृतम्.कर्म.गर्हति.। १.१२.(५८ ) तथा.तथा.शरीरम्.तत्.तेन.अधर्मेण.मुच्यते.॥ १.१२.(५९ ) प्राण.आयामैर्.दग्ध.दोषः.शुक्ल.अम्बर.धरः.शुचिः.। १.१२.(५९ ) यथा.विध्य्.अप.आचम्य.आरोहेद्.धर्म.प्रस्तरम्.॥ १.१२.(६० ) पवित्र.पाणिः.कृत्वा.तु.उपस्थम्.दक्षिण.उत्तरम्.। १.१२.(६० ) दिशोर्.एव.अन्तरम्.प्रेक्ष्य.अनिमिषम्.छाद्य.चक्षुषी.॥ १.१२.(६१ ) ओम्.कार्म.व्याहृतीस्.तिस्रः.सावित्रीम्.च.तद्.इत्य्.ऋचम्.। १.१२.(६१ ) मनसा.एता.अनुद्रुत्य.वेद.आदिम्.समुपकमेत्.॥ १.१३.(६२ ) मन्द्रम्.एव.पठेत्.प्रातर्.उच्चैर्.मध्यंदिने.पठेत्.। १.१३.(६२ ) उच्चैर्.एव.अपर.अह्ने.तु.संध्या.काल.उपारमेत्.॥ १.१३.(६३ ) ब्राह्मे.मुहूर्ते.च.उत्थाय.त्रिर्.आप्लुत्य.पठेद्.द्विजः.। १.१३.(६३ ) मध्यमाम्.वृत्तिम्.आस्थाय.न.द्रुताम्.न.विलम्बिताम्.॥ १.१३.(६४ ) पूर्वाम्.संध्याम्.जपैस्.तिष्ठेद्.उपासीत.च.पश्चिमाम्.। १.१३.(६४ ) न.च.अन्तरा.व्याहरेत.विरमेद्.वा.कथंचन.॥ १.१३.(६५ ) विरमेद्.ब्राह्मणे.प्राप्ते.कामम्.तेन.तु.संवदेत्.। १.१३.(६५ ) शूद्रम्.दृष्ट्वा.एव.सम्प्राप्तम्.न.अधीयीत.कथंचन.॥ १.१३.(६६ ) आग्नेयम्.सूक्तम्.आद्यम्.तु.मुख्यम्.ब्रह्म.ऋषि.सम्मतम्.। १.१३.(६६ ) रायस्.पोष.करम्.धन्यम्.जपन्.विप्रो.अर्थम्.आप्नुयात्.॥ १.१४.(६७ ) ऋषिम्.सर्वम्.इदम्.जप्त्वा.सपुतम्.नियत.ः.शुचिः.।(?) १.१४.(६७ ) संहिता.फलम्.आप्नोति.ऋग्वेदस्य.न.संशयः.॥ १.१४.(६८ ) एकादश.गुणम्.ह्य्.एतज्.जपन्.ब्रह्म.सनातनम्.। १.१४.(६८ ) सर्वान्.कामान्.अवाप्नोति.पापैश्.च.परिमुच्यते.॥ १.१४.(६९ ) अनश्नन्.संहिताम्.एताम्.प्रातः.प्रातर्.दिने.दिने.। १.१४.(६९ ) आयुर्.विध्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ १.१४.(७० ) एतद्.ब्रह्म.जपन्.शूद्रान्.न.ईक्षेत.अन्यांश्.च.तद्विधान्.। १.१४.(७० ) प्रेक्ष्य.आचम्य.उदकम्.पूतः.पश्येद्.गाम्.अग्नि.भास्करौ.॥ १.१४.(७१ ) मन्द्रम्.जपो.दश.गुण.उपांशु.स्यात्.शत.अन्वितः.। १.१४.(७१ ) सहस्रम्.मानसम्.विद्याद्.एष.जप्य.विधिः.स्मृतः.॥ १.१५.(७२ ) आदाव्.एव.तु.सावित्र्या.कर्म.कुर्वीत.शान्तये.। १.१५.(७२ ) पुष्टये.धन.लाभाय.पशु.लाभाय.भूतये.॥ १.१५.(७३ ) एषा.हि.सम्मिता.वेदैः.सर्व.ब्रह्ममई.निचृत्.। १.१५.(७३ ) उग्रेण.तपसा.दृष्टा.विश्वामित्रेण.धीमता.॥ १.१५.(७४ ) होमांश्.च.जप.यज्ञांश्.च.नित्यम्.कुर्वीत.च.एतया.। १.१५.(७४ ) सर्व.काम.समृद्ध्य्.अर्थम्.परम्.ब्रहम्.इदम्.उच्यते.॥ १.१५.(७५ ) एषा.एव.प्रतिलोम.उक्ता.पच्छः.शत्रु.विनाशिनी.।(?) १.१५.(७५ ) अक्षर.प्रतिलोमा.इयम्.अभिचारेषु.शस्यते.॥ १.१५.(७६ ) अक्षर.प्रतिकोमा.इयम्.यस्मिन्.युज्येत.कर्मणि.। १.१५.(७६ ) तद्.अमोघम्.विजानीयाद्.एतद्.वै.ब्रह्मणो.बलम्.॥ १.१५.(७७ ) व्याघातक.इध्म.समिधो.अक्षर.प्रतिलोमया.।(?) १.१५.(७७ ) जुहुयात्.सार्षपम्.तैलम्.वैभीतक.कृत.स्रुचा.॥ १.१५.(७८ ) य.इच्छेत्.पीडनम्.शत्रोर्.अपि.वा.उच्चाटनम्.पुनः.। १.१५.(७८ ) पच्छः.सम्पीडयेत्.शत्रून्.वर्णशश्.च.प्रमापयेत्.॥ १.१६.(७९ ) ऋग्वेद.आद्य.सूक्तस्य.विधिम्.वक्ष्याम्य्.अतः.परम्.। १.१६.(७९ ) यथा.ऋषिर्.मधुच्छन्दाः.कर्म.एतेन.अकरोत्.पुरा.॥ १.१६.(८० ) शिरसा.धारयेद्.अग्निम्.नियतः.परिवत्सरम्.। १.१६.(८० ) चतुर्थ.प्राण.कालीयो.हुत.शिष्टम्.अदन्.हविः.॥ १.१६.(८१ ) जुह्वत्.त्रिर्.उपतिष्ठेत.सत्य.वादी.दिने.दिने.। १.१६.(८१ ) व्रत.काले.तु.सम्प्राप्त.आग्नेयम्.निर्वपेच्.चरुत्म्.॥ १.१६.(८२ ) अनग्नौ.ध्यात.मात्रो.अग्निर्.व्रत.अन्ते.अस्य.उपतिष्ठति.। १.१६.(८२ ) दहेयम्.इति.यम्.चेच्छेत्तम्.दहत्य्.एव.पावकः.॥(?) १.१६.(८३ ) अप्स्व्.अप्य्.अग्निर्.ज्वलत्य्.एव.तद्.व्रतस्य.महात्मनः.। १.१६.(८३ ) समर्धयति.तम्.च.इष्टैः.कामैर्.वह्निः.प्रयत्नतः.॥ १.१७.(८४ ) अतः.परम्.तृचाः.सप्त.वाय्व्.आद्या.ये.प्रकीर्तिताः.। १.१७.(८४ ) तान्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ १.१७.(८५ ) मेधातिथाव्.ऋषौ.पुनः.सदसस्.पतिम्.इत्य्.ऋचम्.। १.१७.(८५ ) मेधा.कामो.जपेन्.नित्यम्.जुहुयात्.च.आज्यम्.एतया.॥ १.१७.(८६ ) स्योना.इति.पृथिवीम्.नित्यम्.स्नात्वा.विप्रः.शुचिर्.जपेत्.। १.१७.(८६ ) विन्दते.महतीम्.भूमिम्.असपत्नाम्.अकण्टकाम्.॥ १.१७.(८७ ) इदम्.विष्णुर्.इति.इमाभिः.पञ्चभिः.श्राद्ध.कर्मणि.। १.१७.(८७ ) अङ्गुष्ठम्.अन्ने.अवगाह्य.तेन.रक्षांसि.बाधते.॥ १.१७.(८८ ) सप्त.जन्म.कृतम्.पापम्.कृत्वा.च.अभक्ष्य.भक्षणम्.। १.१७.(८८ ) तद्.विष्णोर्.इत्य्.अपाम्.मध्ये.सकृज्.जप्त्वा.विशुध्यति.॥ १.१७.(८९ ) अम्बयो.यन्ति.या.प्रोक्ता.नवर्चस्.त्व्.अभिषेचनीः.। १.१७.(८९ ) आयुष्यास्.ताः.परिप्रोक्ता.भैषज्याः.पाप.मोचनीः.॥ १.१७.(९० ) शुनह्शेपम्.ऋषिम्.बद्धः.सन्निरुद्धो.अथवा.जपेत्.। १.१७.(९० ) मुच्यते.सर्व.पाशेभ्यो.गदी.च.अप्य्.अगदी.भवेत्.॥ १.१७.(९१ ) य.इच्छेत्.शाश्वतान्.कामान्.इन्द्रात्.प्राप्तुम्.पुरंदरात्.। १.१७.(९१ ) स.षोडशभिर्.एव.ऋग्भिर्.इन्द्रम्.स्तूयाद्.दिने.दिने.॥ १.१८.(९२ ) हैरण्यस्तूपम्.इन्द्रस्य.सूक्तम्.कर्म.अभिसंस्तवम्.। १.१८.(९२ ) तज्.जपन्.प्रयतः.शत्रून्.अयत्नात्.प्रतिबाधते.॥ १.१८.(९३ ) आकृष्णेन.इत्य्.ऋचा.त्व्.एव.यो.नित्यम्.सूर्यम्.अर्चति.। १.१८.(९३ ) प्रातर्.मध्ये.अस्तगम्.वा.अपि.स.जीवेद्.अगदः.सुखी.॥ १.१८.(९४ ) आकृष्णेन.इत्य्.ऋचम्.त्व्.एकाम्.ध्यायन्.निशि.दिव.ओकसः.। १.१८.(९४ ) अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥ १.१८.(९५ ) ये.ते.पन्था.इति.इमाम्.तु.सावित्रीम्.अध्वगो.अभ्यसेत्.। १.१८.(९५ ) स्वस्तिमान्.व्रजते.अध्वानम्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ १.१८.(९६ ) सम्.पूषन्न्.इति.यत्.सूक्तम्.घौरैः.कण्वो.जगाव्.ऋषिः.। १.१८.(९६ ) अध्वन्य्.एतद्.विज्ञेयम्.परिपन्थ्य्.अपसेधनम्.॥ १.१८.(९७ ) रौद्रीभिः.षड्भिर्.ईशानम्.तुष्टूयाद्.यो.दिने.दिने.। १.१८.(९७ ) स.नारी.नर.गो.शान्तिम्.शङ्करात्.प्राप्नुयात्.सदा.॥ १.१८.(९८ ) एतेन.एव.षडर्चेन.जुहुयाद्.आज्यम्.अन्वहम्.। १.१८.(९८ ) चरुम्.वा.कल्पयेद्.रौद्रम्.भूति.कामो.अथ.पर्वसु.॥ १.१९.(९९ ) उद्.इत्य्.उद्यन्तम्.आदित्यम्.उपतिष्ठेद्.दिने.दिने.। १.१९.(९९ ) हृद्.रोग.नाशनम्.ह्य्.एतत्.परम.आरोग्य.वर्धनम्.॥ १.१९.(१०० ) द्विषन्तम्.इत्य्.अथ.अर्धर्चम्.यम्.द्विष्यात्.तम्.जपन्त्.स्मरेत्.। १.१९.(१०० ) आगस्.कृत्.सप्त.रात्रेण.विद्वेषम्.अधिगच्छति.॥ १.१९.(१०१ ) रोगैर्.गृहीतो.अरोगी.च.प्रस्कण्वस्य.उत्त्तमम्.तृचम्.। १.१९.(१०१ ) आरोग्यम्.एतत्.प्रयतो.जपेन्.नित्यम्.अनेकशः.॥ १.१९.(१०२ ) उत्तमस्.तस्य.च.अर्धर्चो.द्विषद्.द्वेष.इति.स्मृतः.। १.१९.(१०२ ) यम्.द्विष्यात्.तम्.अभिध्यायेद्.दृष्ट्वा.च.एनम्.जपेद्.इदम्.॥ १.१९.(१०३ ) आगस्.कृच्.चेत्.त्रि.रात्रेण.विद्वेषम्.सन्नियच्छति.। १.१९.(१०३ ) उदयत्य्.आयुर्.अक्षय्यम्.तेजो.मध्यंदिने.जपन्.॥ १.२०.(१०४ ) अस्तम्.व्रजति.सूर्ये.तु.द्विषन्तम्.प्रतिबाधते.। १.२०.(१०४ ) ओजस्.तेजस्.तथा.आरोग्यम्.द्विषद्.द्वेषम्.प्रकीर्तितम्.॥ १.२०.(१०५ ) नव.पश्वा.इति.सूक्तानि.यानि.गर्भे.पराशरः.। १.२०.(१०५ ) अरातीनाम्.हरेत्.प्राणान्.छत्रंश्.चैव.नियच्छति.॥ १.२०.(१०६ ) सौपर्णानि.पवित्राणि.सूक्तान्य्.एकादश.अभ्यसेत्.। १.२०.(१०६ ) वाञ्छन्.पुत्रान्.पशून्.वित्तम्.स्वर्गम्.आयुर्.अनन्धताम्.॥ १.२०.(१०७ ) आध्यात्मिकीः.क.इत्य्.एता.जपैस्.तु.सुसमाहितः.। १.२०.(१०७ ) प्राप्नुयात्.स.परम्.धाम.विश्वम्.ज्योतिः.सनातनम्.॥ १.२०.(१०८ ) आनोहद्रीयम्.आयुष्यम्.वैश्वदेवम्.जपन्.मुनिः.। १.२०.(१०८ ) मुमूर्षुर्.अपि.जप्त्वा.एतत्.सर्वम्.आयुर्.अवाप्नुयात्.॥ १.२१.(१०९ ) पितॄणाम्.श्राद्ध.काले.तु.मध्व्.इत्य्.एतत्.तृचम्.जपेत्.। १.२१.(१०९ ) अघोराः.पितरस्.तस्य.विशन्ति.ज्योतिर्.उत्तमम्.॥ १.२१.(११० ) त्वम्.सोम.इति.तु.सूक्तेन.पश्येच्.चन्द्रम्.उपोदितम्.। १.२१.(११० ) उपतिष्ठेत्.समित्.पाणिर्.मासि.मासि.नवम्.नवम्.॥ १.२१.(१११ ) तम्.मासम्.तस्य.दुह्खम्.हि.न.जातु.त्रिविधम्.भवेत्.। १.२१.(१११ ) गोतमेन.पुरा.दृष्टम्.मृत्योर्.नाशनम्.आत्मनः.॥ १.२१.(११२ ) उद्यन्तम्.उपतिष्ठेत.पूर्णे.च.एतत्.समाहितः.। १.२१.(११२ ) वासांस्य्.अपि.स.विन्देत.चन्द्रस्य.एति.सलोकताम्.॥ १.२१.(११३ ) धन.कामो.जपेन्.नित्यम्.एता.इति.तु.नित्यशः.। १.२२.(११३ ) स्नात्वा.शुचिस्.तु.नियत.इष्टम्.धनम्.अवाप्नुयात्.॥ १.२२.(११४ ) आयुर्.ईप्सन्न्.इमम्.इति.कौत्सम्.सूक्तम्.सदा.अभ्यसेत्.। १.२२.(११४ ) आज्य.आहुतिश्.च.जुहुयात्.प्रत्यृचम्.वाग्.यतः.शुचिः.॥ १.२२.(११५ ) जपेद्.आप्लुत्य.नियतः.स.साक्षाद्.आपदम्.तरेत्.। १.२२.(११५ ) अप.नः.शोशुचद्.इति.स्नात्वा.मध्यंदिने.रवौ.॥ १.२२.(११६ ) शुद्धि.कामो.यत.आहारः.प्रत्यृचम्.जुहुयाद्.घृतम्.। १.२२.(११६ ) समिधो.अन्वहम्.अष्टौ.वा.सूक्तम्.एतद्.अघ.अपहम्.॥ १.२२.(११७ ) यथा.मुञ्ज.आदि.वेषीका.तथा.पापात्.प्रमुच्यते.। १.२२.(११७ ) जातवेदस.इत्य्.आदि.सदा.स्वस्त्ययने.जपेत्.॥ १.२२.(११८ ) दुर्गे.पथि.प्रयातस्य.न.अस्य.अरिभ्यो.भयम्.भवेत्.। १.२२.(११८ ) राज.कार्ये.अश्व.यूथे.वा.अभिशस्तो.अप्य्.अनेकधा.॥ १.२२.(११९ ) अशक्ये.प्रतिभा.कार्ये.भये.प्राण.अन्तिके.अपि.वा.।(?) १.२२.(११९ ) जातवेदस.इत्य्.एताम्.जपंस्.तेभ्यः.प्रमुच्यते.॥ १.२२.(१२० ) सिषाधयिषुर्.अर्थम्.च.प्रस्थितो.मनसा.जपेत्.। १.२२.(१२० ) सिद्ध.अर्थः.स्वस्तिमान्.एति.प्रमीयेत.न.च.अध्वनि.॥ १.२३.(१२१ ) कृत.अर्थः.स्व.गृहान्.गच्छन्न्.एताम्.एव.सदा.अभ्यसेत्.। १.२३.(१२१ ) उदिते.सवितर्य्.एताम्.जपेद्.अस्तम्.गते.तथा.॥ १.२३.(१२२ ) अहः.स्वस्त्ययनम्.प्राता.रात्रि.स्वस्त्ययनम्.निशि.। १.२३.(१२२ ) व्युष्टायाम्.च.जपेन्.नित्यम्.एताम्.दुह्स्वप्न.नाशिनीम्.॥ १.२३.(१२३ ) प्रमन्दिन.इति.सूयन्त्याम्.जपेद्.गर्भ.प्रमोचिनीम्.। १.२३.(१२३ ) इन्द्रम्.च.मनसा.ध्यायेन्.नारी.गर्भम्.प्रमुञ्चति.॥ १.२३.(१२४ ) आपत्सु.सर्व.कामो.वा.त्रितम्.नित्यम्.जपेद्.ऋषिम्.। १.२३.(१२४ ) जपन्न्.इन्द्र्म.इति.स्नातो.वैश्वदेवम्.तु.सप्तकम्.॥ १.२३.(१२५ ) मुच्यते.जुह्वद्.आज्यम्.तु.विश्वस्माद्.एव.सो.अंहसः.। १.२३.(१२५ ) शन्तातीयम्.परम्.सूक्तम्.पञ्च.विंशकम्.उत्तमम्.॥ १.२३.(१२६ ) नासत्यौ.तु.नमस्.कृत्वा.परा.म्.ऋद्धिम्.अवाप्नुयात्.। १.२३.(१२६ ) धर्म.संस्तवम्.सूक्तम्.रपसश्.च.प्रमोचनम्.॥ १.२३.(१२७ ) इमा.इति.जपेत्.शश्वद्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.। १.२३.(१२७ ) आयुर्.विद्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ १.२४.(१२८ ) वीरेष्व्.अपत्य.गोष्ठेषु.दुह्स्वप्ने.रिप्रम्.आत्मनः.। १.२४.(१२८ ) मा.नो.महान्तम्.इत्य्.आभ्याम्.त्रि.रात्र.उपोषितः.शुचिः.॥ १.२४.(१२९ ) औदुम्बरीस्.तु.जुहुयाद्.दधि.मध्व्.आज्य.संस्कृताः.। १.२४.(१२९ ) सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.कर्मणाम्.॥ १.२४.(१३० ) ऊर्ध्व.बाहुस्.तु.सूक्तेन.तुष्ट्वा.च.शतशो.भवम्.। १.२४.(१३० ) छित्त्वा.सर्वान्.मृत्यु.पाशान्.जीवेद्.रोगैर्.विवर्जितः.॥ १.२४.(१३१ ) तिष्ठन्न्.उद्यन्तम्.आदित्यम्.समित्.पाणिः.शुचिः.सदा.। १.२४.(१३१ ) चित्रम्.इत्य्.उपतिष्ठेत.सूक्तेन.अनेन.भास्करम्.॥ १.२४.(१३२ ) अतिस्तवेन.च.एतेन.नित्यम्.मध्यंदिने.रविम्.। १.२४.(१३२ ) गृणन्न्.अपोहते.रिप्रम्.प्राप्नोति.च.धन.आयुषी.॥ १.२५.(१३३ ) अधः.स्वप्नस्य.इति.जपेत्.प्रातः.प्रातर्.दिने.दिने.। १.२५.(१३३ ) दुः.स्वप्नम्.नुदते.क्षिप्रम्.न.च.अस्य.अभोजनाद्.भयम्.॥ १.२५.(१३४ ) उभे.पुनामि.इति.परा.रिपुघ्न्यस्.तु.प्रकीर्तिताः.। १.२५.(१३४ ) ता.जपन्.हन्ति.रक्षांसि.सपत्नांश्.च.नियच्छति.॥ १.२५.(१३५ ) निर्वर्त्य.पञ्च.यज्ञांश्.च.हुत्वा.च.अग्निम्.कृत.आह्निकः.। १.२५.(१३५ ) ये.देवासो.दिव्य.नया.जपन्.कामान्.अवाप्नुयात्.॥ १.२५.(१३६ ) इन्द्रा.विष्णू.नमस्.कृत्य.विष्णोर्.नु.कम्.इति.त्रिभिः.। १.२५.(१३६ ) समित्.पाणिः.शुचिर्.भूत्वा.उपतिष्ठेद्.दिने.दिने.॥ १.२५.(१३७ ) धर्मम्.बुद्धिम्.धनम्.पुत्रान्.आरोग्यम्.ब्रह्म.वर्धनम्.। १.२५.(१३७ ) प्राप्नोति.च.परम्.स्थानम्.ज्योती.रूपम्.सनातनम्.॥ १.२५.(१३८ ) आततायिनम्.आयान्तम्.दृष्ट्वा.व्याघ्रम्.अथो.वृकम्.। १.२५.(१३८ ) न.मा.गरन्न्.इति.जपंस्.तेभ्य.एव.प्रमुच्यते.॥ १.२५.(१३९ ) त्रि.रात्र.उपोषितो.रात्रौ.जपेद्.आसूर्य.दर्शनात्.। १.२५.(१३९ ) आप्लुत्य.प्रयतः.सौरीर्.उपतिष्ठेद्.दिवाकरम्.॥ १.२६.(१४० ) न.एनम्.पश्यन्ति.वै.चौरास्.तथा.अन्ये.पाप.वृत्तयः.। १.२६.(१४० ) एकः.शतानि.त्रायेत.तस्करेभ्यश्.चरन्.पथि.॥ १.२६.(१४१ ) स्तेयम्.कृत्वा.द्विजो.मोहात्.त्रि.रात्र.उपोषितः.शुचिः.। १.२६.(१४१ ) सूक्तम्.जप्त्वा.अस्य.वामीयम्.क्षिप्रम्.मुच्येत.किल्बिषात्.॥ १.२६.(१४२ ) ज्ञाति.पुत्र.सुहृन्.मित्रैर्.यश्.च.राज्यम्.चिकीर्षति.। १.२६.(१४२ ) नित्यम्.स.नियतो.भूत्वा.सूक्तम्.तु.मनसा.जपेत्.॥ १.२६.(१४३ ) कया.शुभा.इति.पैशुन्यम्.कृत्वा.आचार्य.नृप.द्विजैः.। १.२६.(१४३ ) श्रुत्वा.पर.रहस्यम्.तु.गुरोर्.अप्य्.आह.शौनकः.॥ १.२६.(१४४ ) इमम्.नु.सोमम्.इत्य्.एते.द्वे.ऋचौ.प्रयतो.जपेत्.। १.२६.(१४४ ) सर्वान्.कामान्.अवाप्नोति.न.किंचित्.पातकम्.भवेत्.॥ १.२६.(१४५ ) पितुम्.न्व्.इत्य्.उपतिष्ठेत.नित्यम्.अन्नम्.उपस्थितम्.। १.२६.(१४५ ) पूजयेद्.अशनम्.नित्यम्.भुञ्जीयाद्.अविकुत्सितम्.॥ १.२७.(१४६ ) न.अस्य.स्याद्.अन्नजो.व्याधिर्.विषम्.अप्य्.अन्नताम्.इयात्.। १.२७.(१४६ ) विषम्.च.पीत्वा.एतत्.सूक्तम्.जपेत.विष.नाशनम्.॥ १.२७.(१४७ ) न.अवाग्.यतस्.तु.भुञ्जीत.न.अशुचिर्.न.जुगुप्सितम्.। १.२७.(१४७ ) दद्याच्.च.पूजयेच्.चैव.जुहुयाच्.च.शुचिः.सदा.॥ १.२७.(१४८ ) क्षुद्.भयम्.न.अस्य.किंचित्.स्यान्.न.अन्नजम्.व्याधिम्.आप्नुयात्.। १.२७.(१४८ ) उत्पथ.प्रतिपन्नो.यो.भ्रष्टो.वा.अपि.पथः.क्वचित्.॥ १.२७.(१४९ ) पन्थानम्.प्रतिपद्येत.कृत्वा.वा.कर्म.गर्हितम्.। १.२७.(१४९ ) अग्ने.नय.इति.सूक्तेन.प्रत्यृचम्.जुहुयाद्.घृतम्.॥ १.२७.(१५० ) जपंश्.च.प्रयतो.नित्यम्.उपतिष्ठेत.च.अनलम्.। १.२७.(१५० ) स्नात्वा.जपेद्.अनर्वाणम्.नमस्.कृत्य.बृहस्पतिम्.॥ १.२८.(१५१ ) वीरान्.धनम्.च.प्राप्नोति.सुश्लोक्यम्.च.नियच्छति.। १.२८.(१५१ ) कङ्कतो.न.इति.सूक्तम्.तु.विष.आर्तः.प्रयतो.जपेत्.॥ १.२८.(१५२ ) विषम्.न.क्रमते.च.अस्य.सर्पाद्.दृष्टि.विषाद्.अपि.। १.२८.(१५२ ) यत्.कीटलूटासु.विषम्.दंष्ट्रि.वृश्चिकजम्.च.यत्.॥ १.२८.(१५३ ) मौलम्.च.कृत्रिमम्.चैव.जपन्त्.सर्वम्.व्यपोहति.। १.२८.(१५३ ) धर्मम्.बुद्धिम्.धनम्.पुत्रान्.सौभाग्यम्.ब्रह्म.वर्चसम्.॥ १.२८.(१५४ ) आरोग्यम्.पुष्टिम्.आयुष्यम्.पशून्.विद्याम्.महद्.यशः.। १.२८.(१५४ ) त्रि.रात्र.उपोषितः.स्नातः.प्रयतः.चरित.व्रतः.॥ १.२८.(१५५ ) प्राण.आयाम.शतम्.कृत्वा.उपतिष्ठेत्.शत.क्रतुम्.। १.२८.(१५५ ) एक.अहम्.क्षुर.सम्युक्तः.पादौ.संधाय.वाग्.यतः.॥ १.२९.(१५६ ) यो.जात.इति.सूक्तेन.ऋषिम्.गृत्समदम्.स्मरन्.। १.२९.(१५६ ) शत.कृत्वो.जपेद्.एतद्.इन्द्र.श्रेष्ठ.इति.च.अन्ततः.॥ १.२९.(१५७ ) एक.अहाल्.लभते.वित्तम्.द्व्य्.अहात्.सिद्धिम्.अनुत्तमाम्.। १.२९.(१५७ ) अहोभिर्.त्रिभिर्.आरोग्यम्.चतुर्भिर्.अशनम्.बहु.॥ १.२९.(१५८ ) पञ्चभिर्.ब्रह्मवर्चस्यम्.षड्भिर्.आयुः.सुख.आवहम्.। १.२९.(१५८ ) सप्तभिस्.तनयान्.पुष्टिम्.अष्टहिः.प्राप्नुयाद्.यशः.॥ १.२९.(१५९ ) प्रियो.भवति.च.इन्द्रस्य.प्रियम्.धाम.स.गच्छति.। १.२९.(१५९ ) रिपुघ्नम्.दस्यु.शमनम्.रायस्.प्ष.करम्.परम्.॥ १.२९.(१६० ) गणानाम्.इति.यत्.सूक्तम्.तज्.जपेत्.सुख.वर्धनम्.। १.२९.(१६० ) संध्ययोः.प्रयतस्.त्व्.एतज्.जपेन्.नित्यम्.बृहस्पतिम्.॥ १.३०.(१६१ ) उपतिष्ठेत.सूक्तेन.सर्व.काम.समृद्धये.। १.३०.(१६१ ) यो.मे.राजन्न्.इति.इमाम्.तु.दुह्स्वप्न.शमनीम्.ऋचम्.॥ १.३०.(१६२ ) जप्त्वा.नाशयति.क्षिप्रम्.दुह्स्वप्नम्.ब्राह्मणः.शुचिः.। १.३०.(१६२ ) अहो.रात्रम्.उपोष्य.एकम्.नियतो.ब्रह्मवित्तमः.॥ १.३०.(१६३ ) प्रजा.अर्थम्.जुहुयाद्.आज्यम्.चरुम्.वा.पयसि.श्रितम्.। १.३०.(१६३ ) राका.महम्.इति.इमाभिः.षष्ठ्याम्.शुक्लस्य.पञ्चभिः.॥ १.३०.(१६४ ) हविः.शेषम्.स्वयम्.प्राश्य.विन्दते.महतीम्.प्रजाम्.। १.३०.(१६४ ) व्याधिना.यो.अभिभूतः.स्याद्.घोरेण.प्राण.हारिणा.॥ १.३०.(१६५ ) चतुर्दशीम्.उपोष्य.एकाम्.कृष्णस्य.जुहुयाच्.चरुम्.। १.३०.(१६५ ) आ.ते.सूक्तेन.रौद्रेण.प्रत्यृचम्.वाग्.यतः.शुचिः.॥ १.३१.(१६६ ) पूर्वम्.आज्य.आहुतीर्.हुत्वा.अथ.उपस्थाय.शंकरम्.। १.३१.(१६६ ) हविः.शेषेण.वर्तेत.एकान्तरम्.अतन्द्रितः.॥ १.३१.(१६७ ) पूर्णे.मासि.जपेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.। १.३१.(१६७ ) अभिशस्येत.यो.मोहात्.कुर्याद्.वा.कर्म.गर्हितम्.॥ १.३१.(१६८ ) स्नात्वा.भुञ्जन्.जपेद्.अप्सु.अम्बी.इत्य्.ऋचम्.अतन्द्रितः.। १.३१.(१६८ ) अध्वनि.प्रस्थितो.यस्.तु.पश्येत्.शकुनिम्.उत्थितम्.॥ १.३१.(१६९ ) अप्रशस्तम्.प्रशस्तम्.वा.स्थित्वा.ऐक्ष्य.प्रयतो.जपेत्.। १.३१.(१६९ ) कनिक्रदद्.इति.सूक्ताभ्याम्.उपतिष्ठेत्.कृत.स्वरम्.॥ १.३१.(१७० ) शकुनिम्.वायसम्.वा.अपि.मृगम्.दंष्ट्रिणम्.एव.च.। १.३१.(१७० ) अप्य्.अदृष्ट्वा.एव.जप्तव्यम्.एतत्.तस्कर.मोहनम्.।E २.१.(१ ) कल्याण.वादी.वा.अन्यो.वा.न.वा.रौति.न.दृश्यत् २.१.(१ ) जपेद्.एव.नमस्.कृत्य.सिद्ध.अर्थः.सन्.निवर्तते.॥ २.१.(२ ) न.तस्य.अस्ति.भयम्.किंचिद्.दस्युभ्यो.अध्वनि.वा.क्वचित्.। २.१.(२ ) तरत्य्.अपि.च.दुर्गाणि.स्वस्तिमांश्.च.सुखी.भवेत्.॥ २.१.(३ ) यस्य.भुक्तम्.न.जीर्येत.न.तिष्ठेद्.वा.कथंचन.। २.१.(३ ) ध्यात्वा.सो.अत्तारम्.अन्नस्य.अग्निर्.अस्मि.इत्य्.र्चम्.जपेत्.॥ २.१.(४ ) विश्वामित्रस्य.संवादम्.नद्य्.अतिक्रमणे.जपेत्.। २.१.(४ ) आप्लुतस्य.आचम्य.विधिवद्.उदकस्य.अञ्जलिम्.क्षिपेत्.॥ २.१.(५ ) नमः.स्रवद्भ्य.इत्य्.एतद्.यो.नित्यम्.हि.समाचरेत्.। २.१.(५ ) तम्.नद्यः.स्रोतसः.पान्ति.स्वम्.पुत्रम्.इव.मातरः.॥ २.२.(६ ) भयम्.च.अस्य.न.विद्यते.नदी.तीर.चरेष्व्.अपि.। २.२.(६ ) जल.चरेभ्यो.भूतेभ्यः.शीत.उष्णैर्.न.च.बाध्यते.॥ २.२.(७ ) पूर्णाम्.तितीर्षुः.सरितम्.रमध्वम्.इति.संस्मरेत्.। २.२.(७ ) ओ.स्व्.इत्य्.ऋचम्.अपाम्.मध्ये.जपेद्.यो.वै.नदीम्.तरन्.॥ २.२.(८ ) स.शीघ्रम्.तीरम्.आप्नोति.गाधम्.वा.विन्दते.द्विजः.। २.२.(८ ) युक्तेन.एव.रथेन.आशु.यो.अपाम्.पारम्.तितीर्षति.॥ २.२.(९ ) उद्.व.ऊर्मिर्.इति.इमाम्.तु.जपेत.नियतः.स्वयम्.। २.२.(९ ) अध्वानम्.प्रस्थितश्.चैवम्.आमन्द्रैर्.इति.संस्मरेत्.॥ २.२.(१० ) कार्याण्य्.अशेषतः.कृत्वा.पुनर्.आयाति.वै.गृहम्.। २.२.(१० ) अदातारम्.सुपुष्ट.अर्थम्.सर्वदा.आविष्ट.चेतनम्.॥ २.२.(११ ) हत्वा.तद्.धनम्.अन्विच्छेत्.किम्.ते.कृण्वन्ति.इति.स्मरन्.। २.२.(११ ) इन्द्रा.पर्वत.इति.सूक्तम्.आयुष्यम्.द्राविणम्.स्मृतम्.॥ २.३.(१२ ) वाग्.इन्द्रिय.प्रमूढो.यो.न.विद्याम्.प्रतिपद्यते.। २.३.(१२ ) इन्द्रिय.अर्थान्य्.अथ.अर्थान्.वा.यो.न.वेत्ति.कथंचन.॥ २.३.(१३ ) विद्या.वा.अधिगता.यस्य.प्रणश्येत.पुनः.पुनः.। २.३.(१३ ) ससर्परीर्.ऋचौ.जपन्.द्वौ.मासौ.प्रतिपद्यते.॥ २.३.(१४ ) अनसा.सम्प्रयातस्.तु.स्थिरौ.गावाव्.इति.स्मरेत्.। २.३.(१४ ) चतस्रः.कुशलेन.एति.सिद्ध.अर्थः.स्थिरया.अनुगः.॥ २.३.(१५ ) यान.अक्षम्.अपभग्न.अन्तम्.दृष्ट्वा.दुर्गे.अध्वनि.द्विजः.। २.३.(१५ ) अभि.व्ययस्व.इति.जपेद्.द्वृचम्.अक्ष.बलम्.दधत्.॥ २.३.(१६ ) कृष्ण.पक्षे.चतुर्दश्याम्.त्रि.रात्र.उपोषितः.शुचिः.। २.३.(१६ ) दक्षिण.प्रवणे.देशे.श्मशानस्थः.समाहितः.॥ २.४.(१७ ) रक्त.उष्णीष्य्.असि.पाणिश्.च.बैल्वक.इध्मो.निल.अशनः.।(?) २.४.(१७ ) सप्त.अहम्.जुहुयात्.तैलम्.सार्षपम्.लवण.अन्वितम्.॥ २.४.(१८ ) समिधो.राज.वृक्षस्य.वसिष्ठ.द्वेषिणीः.पठन्.। २.४.(१८ ) यम्.द्विष्यात्.तस्य.कृत्वा.तु.शम्याकेन.आकृतिम्.निशि.॥ २.४.(१९ ) अधिष्ठाय.च.ताम्.कुर्याद्.ऋग्भिश्.चतसृभिर्.द्विजः.। २.४.(१९ ) उद्दिश्य.नाम.होमो.अयम्.सप्त.रात्रम्.न.जीवति.॥ २.४.(२० ) वसिष्ठान्.अन्ततो.हन्ति.ब्रह्म.एतत्.कुशिक.उदितम्.। २.४.(२० ) न.अस्य.कश्चिद्.अवध्यो.अस्ति.जपतो.जुह्वतो.अपि.वा.॥ २.४.(२१ ) द्वाविंशकम्.जपेत्.सूक्तम्.आध्यात्मिकम्.अनुत्तमम्.। २.४.(२१ ) पर्वसु.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ २.५.(२२ ) बृहस्पतिम्.अज.अश्वम्.च.सवितारम्.बभ्रुम्.एव.च.। २.५.(२२ ) ऋतावृधौ.दिने.दिने.तृचैः.पञ्चभिर्.अन्वहम्.॥ २.५.(२३ ) बृहस्पत.इति.पञ्च.अहम्.प्रत्यृचम्.जुहुयाद्.घृतम्.। २.५.(२३ ) हुत्वा.अग्निम्.अर्चयित्वा.तु.गन्ध.माल्यैः.सधूपकैः.॥ २.५.(२४ ) ता.एव.देवताः.पञ्च.कामैर्.अर्चन्ति.पञ्चभिः.। २.५.(२४ ) रत्नैर्.अपत्यैः.पशुभिर्.मखैर्.दीर्घेण.च.आयुषा.॥ २.६.(२५ ) अथ.वेद.आदि.गीतायाः.प्रसाद.जननम्.विधिम्.। २.६.(२५ ) गायत्र्याः.सम्प्रवक्ष्यामि.धर्म.काम.अर्थ.मोक्षदम्.॥ २.६.(२६ ) नित्ये.नैमित्तिके.काम्ये.त्रितये.तु.परायणम्.। २.६.(२६ ) गायत्र्यास्.तु.परम्.न.अस्ति.इह.लोके.परत्र.च.॥ २.६.(२७ ) मेध्य.अन्न.मित.भुग्.मौनी.त्रिः.स्नान.अर्चन.तत्परः.। २.६.(२७ ) जपेल्.लक्ष.त्रयम्.धीमान्.अनन्य.मानस.क्रियः.॥ २.६.(२८ ) कर्मभिर्.योजयेत्.पश्चात्.क्रमशः.स्व.इच्छया.अपि.वा.। २.६.(२८ ) यावत्.कार्यम्.स.कुर्वीत.न.लोपेत्.तावत्.तद्.व्रतम्.॥ २.६.(२९ ) आदित्यस्य.उदये.स्नात्वा.सहस्रम्.प्रत्यहम्.जपेत्.। २.६.(२९ ) आयुर्.आरोग्यम्.ऐश्वर्यम्.धनम्.च.लभते.ध्रुवम्.॥ २.७.(३० ) त्रि.रात्र.उपोषितः.सम्यग्.घृतम्.हुत्वा.सहस्रशः.। २.७.(३० ) सहस्र.लाभम्.आप्नोति.हुत.अशे.खादिर.इन्धने.॥ २.७.(३१ ) पालाश.समिधाम्.चैव.घृत.अक्तानाम्.हुत.अशने.। २.७.(३१ ) सहस्र.लाभम्.आप्नोति.राहु.सूर्य.समागमे.॥ २.७.(३२ ) हुत्वा.तु.खादिरे.वह्नौ.सघृतम्.रक्त.चन्दनम्.। २.७.(३२ ) सहस्रम्.होमम्.आप्नोति.राहु.सूर्य.समागमेत्.॥ २.७.(३३ ) रक्त.चन्दन.मिश्रम्.तु.सघृतम्.हव्य.वाहने.। २.७.(३३ ) हुत्वा.गोमयम्.आप्नोति.सहस्रम्.गो.धनम्.द्विजः.॥ २.७.(३४ ) यस्यास्.तु.गोर्.गोमयेन.गुटिकानाम्.सहस्रशः.। २.७.(३४ ) हुत्वा.ताम्.गाम्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥ २.८.(३५ ) यवैर्.अश्वांस्.तिलैर्.हस्तीन्.महिष्यो.यावकैस्.तथा.। २.८.(३५ ) शाली.ताण्डुल.होमेन.कन्या.लाभम्.अवाप्नुयात्.॥ २.८.(३६ ) जाती.चम्पक.राज.अर्क.कुसुमानाम्.सहस्रशः.। २.८.(३६ ) हुत्वा.वस्त्राण्य्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥ २.८.(३७ ) सूर्य.बिम्बे.जल.मध्ये.तोयम्.हुत्वा.सहस्रशः.। २.८.(३७ ) सहस्रम्.प्राप्नुयाद्द्.हैमम्.रौप्यम्.इन्दुमये.हुते.॥ २.८.(३८ ) अलक्ष्मी.पाप.सम्युक्तो.मल.व्याधि.विनायकैः.। २.८.(३८ ) मुच्येत्.सहस्र.जप्तेन.स्नायाद्.यस्.तु.जलेन.वै.॥ २.८.(३९ ) याम्.दिशम्.सप्त.जप्तेन.लोष्टेन.सम्प्रचाटयेत्.। २.८.(३९ ) चौर.अग्नि.मारुत.उत्थानि.भयानि.न.भवन्ति.वै.॥ २.९.(४० ) क्षीर.आहारो.जपेल्.लक्षम्.अपमृत्युम्.व्यपोहति.। २.१०.(४० ) घृत.आशी.प्राप्नुयान्.मेध्याम्.बहु.विज्ञान.संचयम्.॥ २.१०.(४१ ) हुत्वा.वेतस.पत्राणि.घृत.अक्तानि.हुत.अशने.। २.१०.(४१ ) लक्षाद्.वर्षापयेद्.देवम्.सार्वभौमम्.न.संशयः.॥ २.१०.(४२ ) लक्षेण.भस्म.होमस्य.कृत्या.ह्य्.उत्तिष्ठते.जलात्.। २.१०.(४२ ) आदित्य.अभिमुखः.स्थित्वा.न.अभिमात्रे.जले.शुचिः.॥ २.१०.(४३ ) तिलानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.। २.१०.(४३ ) सर्व.काम.समृद्ध.आत्मा.पराम्.सिद्धिम्.अवाप्नुयात्.॥ २.१०.(४४ ) यवानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.। २.१०.(४४ ) सर्व.काम.समृद्ध.आत्मा.परम्.स्थानम्.अवाप्नुयात्.॥ २.१०.(४५ ) घृतस्य.आहुति.लक्षेण.सर्वान्.कामान्.अवाप्नुयात्.। २.१०.(४५ ) पञ्च.गव्य.अशनो.लक्षम्.जपेज्.जाति.स्मरो.भवेत्.॥ २.१०.(४६ ) तद्.एव.ह्य्.अनले.हुत्वा.प्राप्नोति.बहुशो.धनम्.। २.१०.(४६ ) अन्न.अद्य.हवनान्.नित्यम्.अन्न.अद्यम्.च.भवेत्.सदा.॥ २.१०.(४७ ) जुहुयात्.सर्व.साध्यानाम्.आहुत्य्.अयुत.संख्यया.। २.१०.(४७ ) रक्त.सिद्ध.अर्थकान्.हुत्वा.सर्वान्त्.साधयते.रिपून्.॥ २.१०.(४८ ) लवणम्.मधु.सम्युक्तम्.हुत्वा.सर्वम्.वशो.भवेत्.। २.१०.(४८ ) हुत्वा.हु.कर.वीराणि.रक्तानि.जनयेज्.ज्वरम्.॥ २.१०.(४९ ) हुत्वा.वैभीतकम्.तैलम्.देशाद्.एव.प्रचाटयेत्.। २.१०.(४९ ) हुत्वा.तु.निम्ब.पत्राणि.विद्वेषम्.जनयेन्.नृणाम्.॥ २.१०.(५० ) रक्तानाम्.तण्डुलानाम्.तु.घृत.अक्तानाम्.हुत.अशने.। २.१०.(५० ) हुत्वा.बलम्.अवाप्नोति.शत्रुभिर्.न.जीयते.॥ २.११.(५१ ) प्रत्यानयन.सिद्ध्य्.अर्थम्.मधु.सर्पिः.समन्वितम्.। २.११.(५१ ) गव्यम्.क्षीरम्.प्रदीप्ते.ग्नौ.जुह्वतस्.तत्.प्रशाम्यति.॥ २.११.(५२ ) ब्रह्म.चारी.मित.आहारो.यः.सहस्र.त्रयम्.जपेत्.। २.११.(५२ ) संवत्सरेण.लभते.धन.ऐश्वर्यम्.न.संशयः.॥ २.११.(५३ ) शमी.बिल्व.पलाशानाम्.अर्कस्य.तु.विशेषतः.। २.११.(५३ ) पुष्पाणाम्.समिधाम्.चैव.हुत्वा.हैमम्.अवाप्नुयात्.॥ २.११.(५४ ) अब्रह्म.त्र्यम्बक.आदीनाम्.यस्य.आयतनम्.आश्रितः.। २.११.(५४ ) जपेल्.लक्षम्.निराहारः.स.तस्य.वरदो.भवेत्.॥ २.११.(५५ ) बिल्वानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.। २.११.(५५ ) पराम्.श्रियम्.अवाप्नोति.यदि.न.भ्रूणहा.भवेत्.॥ २.१२.(५६ ) पद्मानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.। २.१२.(५६ ) प्राप्नोति.राज्यम्.निखिलम्.असपत्नम्.अकण्टकम्.॥ २.१२.(५७ ) पञ्च.विंशति.लक्षेण.दधि.क्षीर.घृत.अशनः.। २.१२.(५७ ) स्व.देहे.सिध्यते.जन्तुः.कौशिकस्य.मतम्.यथा.॥ २.१२.(५८ ) एक.अहम्.पञ्च.गव्य.आशी.एक.अहम्.मारुत.अशनः.। २.१२.(५८ ) एक.अहम्.ब्राह्मण.अन्न.आशी.गायत्री.जप.उच्यते.॥ २.१२.(५९ ) शतेन.गायत्र्या.स्नात्वा.शतम्.अन्तर्.जले.जपेत्.। २.१२.(५९ ) शतेन.अपस्.ततः.पीत्वा.सर्व.पापैः.प्रमुच्यते.॥ २.१२.(६० ) गोध्नः.पितृघ्नो.मातृघ्नो.ब्रह्महा.गुरु.तल्पणः.। २.१२.(६० ) सुवर्ण.रत्न.हारी.च.यश्.च.विप्रः.सुराम्.पिबेत्.॥ २.१२.(६१ ) अयाज्य.याजनम्.कृत्वा.कृत्वा.वा.कर्म.गर्हितम्.। २.१२.(६१ ) न.सीदेत्.प्रतिगृह्णानो.महीम्.अपि.ससागराम्.॥ २.१२.(६२ ) ये.च.अस्य.दुह्स्थिता.लोके.ग्रहाः.सूर्य.आदयो.भुवि.। २.१२.(६२ ) ते.यान्ति.सौम्यताम्.सर्वे.शिवा.इति.न.संशयः.॥ २.१३.(६३ ) कृणुष्व.इति.जपन्त्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.। २.१३.(६३ ) अरातीनाम्.हरेत्.प्राणान्.रक्षांस्य्.अपि.न.नाशयेत्.॥ २.१३.(६४ ) उपतिष्ठेत.यो.वह्निम्.परि.इत्य्.ऋचा.दिने.दिने.। २.१३.(६४ ) तम्.रक्षति.स्वयम्.वह्निर्.विश्वतो.विश्वतो.मुखः.॥ २.१३.(६५ ) को.अद्य.इति.तु.सूक्तेन.यो.नित्यम्.शक्रम्.अर्चति.। २.१३.(६५ ) जपेद्.वा.अथ.नमस्.कारैः.शक्रतो.लभते.वरान्.॥ २.१३.(६६ ) कया.इति.वामदेव्येन.कुर्यात्.स्वस्त्ययनम्.निशि.। २.१३.(६६ ) जपेद्.वा.संधि.वेलासु.ब्रह्म.एतत्.कुशिक.उदितम्.॥ २.१३.(६७ ) हंसः.शुचिषद्.इत्य्.ऋचा.शुचिर्.ईक्षेद्.दिवाकरम्.। २.१३.(६७ ) अन्त.काले.जपन्न्.एति.ब्रह्मणः.सद्म.शाश्वतम्.॥ २.१३.(६८ ) कृषिम्.प्रपद्यमानस्.तु.स्थाली.पाकम्.यथा.विधि.। २.१३.(६८ ) जुहुयात्.क्षेत्र.मध्ये.तु.शुनम्.वाहास्.तु.पञ्चभिः.॥ २.१३.(६९ ) यथा.लिङ्गम्.तु.विहरेल्.लाङ्गलम्.कृषीवलः.। २.१३.(६९ ) इन्द्राय.च.मरुद्भ्यश्.च.पर्जन्याय.भगाय.च.॥ २.१४.(७० ) पूष्णे.धान्याय.सीतायै.शुना.सीरम्.अथ.उत्तरम्.। २.१४.(७० ) हुत्वा.तु.पृथग्.एतासाम्.यजेद्.एताश्.च.देवताः.॥ २.१४.(७१ ) गन्ध.माल्य.उपहारैश्.च.फल.लाजा.सुरा.आसवैः.। २.१४.(७१ ) प्रवपणे.प्रलवने.खल.सीत.उपहारयोः.॥ २.१४.(७२ ) एता.एव.यजेन्.नित्यम्.देवता.विधिना.शुचिः.। २.१४.(७२ ) अमोघम्.कर्म.भवति.कृषिर्.वर्धति.सर्वदा.॥ २.१४.(७३ ) क्षेत्रस्य.पतिना.इत्य्.एतत्.क्षैत्रपत्यम्.तृचम्.जपेत्.। २.१४.(७३ ) ईक्षेत्.सूर्यम्.द्विजो.नित्यम्.विन्दते.क्षेत्रम्.उत्तमम्.॥ २.१४.(७४ ) आखु.उत्करेषु.चरुणा.यजेद्.एतेन.मूषिकान्.। २.१४.(७४ ) चित्र.इद्.राज.इत्य्.अनया.स्तुत्वा.च.आखु.पतिम्.सदा.॥ २.१५.(७५ ) ब्राह्मणान्.भोजयेद्.अत्र.कीनाशांश्.चैव.भोजयेत्.। २.१५.(७५ ) अप्रमत्तः.शान्ति.परः.स्वयम्.एव.कृषिम्.व्रजेत्.॥ २.१५.(७६ ) भूमि.भङ्गो.गवाम्.हिंसा.तृण.कीट.आदि.नाशनम्.। २.१५.(७६ ) एतेषु.यत्.कृतम्.पापम्.खल.दानेन.शुध्यति.॥ २.१५.(७७ ) धान्यानाम्.विंशकम्.भागम्.श्रोत्रियेभ्यो.निवेदयेत्.। २.१५.(७७ ) विंशकस्य.हि.दानेन.कृषि.दोषात्.प्रमुच्यते.॥ २.१५.(७८ ) समुद्राद्.इति.सूक्तेन.यः.सदा.जुहुयाद्.घृतम्.। २.१५.(७८ ) पूर्व.उक्तेन.एव.कल्पेन.सम्यत.आत्मा.जित.इन्द्रियः.॥ २.१५.(७९ ) वि.ज्योतिषा.इति.ज्वलयेद्.यत्र.इच्छेज्.जातवेदसि.। २.१५.(७९ ) तम्.अग्निः.सर्वतः.पाति.भद्रेण.द्रविणेन.च.॥ २.१५.(८० ) विश्वानि.न.इति.द्वाभ्याम्.ऋग्भ्याम्.यो.वह्निम्.अर्चति.। २.१५.(८० ) स.तरत्य्.आपदः.सर्वा.यशः.प्राप्नोति.च.अक्षयम्.॥ २.१५.(८१ ) हुत्वा.वह्नि.रूप.स्थेयः.प्राण.अर्थम्.हव्य.वाहनः.। २.१५.(८१ ) अग्ने.त्वम्.इति.सूक्तेन.धनम्.आयुश्.च.वाञ्छता.॥ २.१६.(८२ ) य.इच्.छेद्.विविधम्.वित्तम्.सत्त्वम्.च.अनुपमम्.महत्.। २.१६.(८२ ) उरो.ष्ट.इति.सूक्तेन.उपतिष्ठेत्.शतक्रतुम्.॥ २.१६.(८३ ) प्रजा.कामो.यजेज्.नित्यम्.चरुणा.देव.पत्नयः.। २.१६.(८३ ) उपहृत्य.उपहारम्.च.शेषम्.भुञ्जीत.वाग्.यतः.॥ २.१६.(८४ ) उच्छिष्टम्.च.प्रदातव्यम्.भार्यायै.पुत्रम्.इच्छता.। २.१६.(८४ ) धेन्वाः.सरूप.वत्सायाः.पयसा.साधयेच्.चरुम्.॥ २.१६.(८५ ) अनुरूपाम्.प्रजाम्.आशु.लभते.न.अत्र.संशयः.। २.१६.(८५ ) स्वस्त्यात्रेयम्.जपेन्.नित्यम्.प्रातः.प्रातर्.द्विजः.शुचिः.॥ २.१६.(८६ ) एतत्.स्वस्त्ययनम्.पुण्यम्.सर्व.कल्मष.नाशनम्.। २.१६.(८६ ) सुहृदम्.ज्ञातिनम्.चैव.गच्छन्तम्.अनुमन्त्रयेत्.॥ २.१७.(८७ ) स्वस्ति.पन्थाम्.इति.प्रोच्य.स्वस्तिमान्.व्रजते.अध्वनि.। २.१७.(८७ ) विजिहीष्व.वनस्पते.तद्.इदम्.च्यावनम्.स्मृतम्.॥ २.१७.(८८ ) यम्.च्यावयितु.कामः.स्याच्.च्यावयेत्.तम्.इदम्.जपन्.। २.१७.(८८ ) द्विषन्तम्.वा.पदा.आक्रम्य.भूमौ.पांसुमयीम्.कृतिम्.॥ २.१७.(८९ ) निष्पेक्ष्यन्न्.इव.संग्रामाच्.च्यवते.न.अत्र.संशयः.। २.१७.(८९ ) स्त्रियम्.गर्भ.प्रमूढाम्.वा.पाययेद्.अनुमन्त्रितम्.॥ २.१७.(९० ) उदकम्.च्यावनेन.एव.गर्भो.अधः.च्यवते.सुखम्.। २.१७.(९० ) अच्छा.वद.इति.सूक्तम्.तु.वृष्टि.कामः.प्रयोजयेत्.॥ २.१७.(९१ ) निराहारः.खिन्न.वासा.अचिरेण.प्रवर्षति.। २.१७.(९१ ) हुत्वा.अयुतम्.वैतसीनाम्.क्षीर.अक्तानाम्.हुत.अशने.॥ २.१७.(९२ ) महद्.वर्षम्.अवाप्नोति.सूक्तेन.आच्छा.वदेन.हि.। २.१७.(९२ ) य.इच्छेद्.वरदाम्.देवीम्.श्रियम्.नित्यम्.कुले.स्थिताम्.॥ २.१८.(९३ ) स.शुचिः.प्रयतो.भूत्वा.जुहुयाद्.आज्यम्.अन्वहम्.। २.१८.(९३ ) श्रियः.पञ्च.दश.ऋचम्.च.श्री.कामः.सततम्.जपेत्.॥ २.१८.(९४ ) आवाहयेत्.श्रियम्.पद्मे.पञ्चभिः.कनको.अपि.वा.। २.१८.(९४ ) उपहारान्.उपहरेत्.शुक्लान्.भक्षान्.पयो.दधि.॥ २.१८.(९५ ) स्थाली.पाकम्.च.शालीनाम्.पयसा.सम्प्रकल्पयेत्.। २.१८.(९५ ) चान्द्रायण.कृत.आत्मा.तु.प्रपद्येत्.प्रयतः.श्रियै.॥ २.१८.(९६ ) सर्व.औषधीभिः.फाण्टाभिः.स्नात्वा.अद्भिः.पावनैर्.अपि.। २.१८.(९६ ) उपैतु.माम्.देव.सख.इति.राज्ञो.अभिषेचनी.॥ २.१८.(९७ ) मनसः.कामम्.इत्य्.एषा.पशु.काम.अभिषेचनी.। २.१८.(९७ ) कदर्मेन.इति.यः.स्नायात्.प्रजा.कामः.शुचि.व्रतः.॥ २.१९.(९८ ) अश्व.पूर्णाम्.इति.स्नायाद्.राज्य.कामः.शुचि.व्रतः.। २.१९.(९८ ) रोहिते.चर्मणि.स्नायाद्.ब्राह्मणस्.तु.यथा.विधि.॥ २.१९.(९९ ) राजा.चर्मणि.वैयाघ्रे.क्षत्रियस्.त्व्.अथ.रौरवे.। २.१९.(९९ ) बस्त.चर्मणि.वैश्यस्.तु.होमः.कार्यस्.त्व्.अनन्तरम्.॥ २.१९.(१०० ) चन्द्राम्.इति.तु.पद्मानि.जुहुयात्.सर्पिषा.द्विजः.। २.१९.(१०० ) आदित्य.वर्ण.इत्य्.अनया.बिल्व.होमो.विधीयते.॥ २.१९.(१०१ ) बिल्व.इध्म.एव.वा.अग्निः.स्यात्.स्थालीश्.च.जुहुयाद्.द्विजः.। २.१९.(१०१ ) दश.साहस्रिको.होमः.श्री.कामः.प्रथमो.विधिः.॥ २.१९.(१०२ ) हुत्वा.तु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.। २.१९.(१०२ ) अयुतम्.शतकृत्वस्.तु.हुत्वा.शुक्लानि.सर्पिषा.॥ २.२०.(१०३ ) अनन्ताम्.अव्यवच्छिनाम्.शाश्वतीम्.विन्दते.श्रियम्.। २.२०.(१०३ ) अशक्तौ.जप.एव.उक्तो.दश.साहस्रिको.वरः.॥ २.२०.(१०४ ) अप्त्वा.नु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.। २.२०.(१०४ ) अयुतम्.शतकृत्वस्.तु.जप्त्वा.श्रियम्.उपाश्नुते.॥ २.२०.(१०५ ) अप्स्व्.एव.जुहुयान्.नित्यम्.पद्मान्य्.अयुतशो.निशि.। २.२०.(१०५ ) दृष्ट्वा.श्रियम्.तु.उपरमेत्.किलासत्वाद्.बिभेत.वै.॥ २.२०.(१०६ ) बिल्व.आशी.बिल्व.निलयो.जुहुयाद्.बिल्वानि.सर्पिषा.। २.२०.(१०६ ) एक.विंशति.रात्रेण.पराम्.सिद्धिम्.नियच्छति.॥ २.२०.(१०७ ) येन.येन.च.कामेन.जुहोति.प्रयतः.श्रियै.। २.२०.(१०७ ) पद्मान्य्.अथ.अपि.बिल्वानि.स.स.कामः.समृध्यति.॥ २.२१.(१०८ ) न.जातु.कृपण.अर्थाय.श्रियम्.आवाहयेत्.क्वचित्.। २.२१.(१०८ ) न.यत्.किंचन.कामेन.होमः.कार्यः.कथंचन.॥ २.२१.(१०९ ) महद्.वा.प्रार्थ्यमानेन.राज्य.कामेन.वा.पुनः.। २.२१.(१०९ ) वाचः.परम्.प्रार्थयिता.यत्नाद्.युक्तः.श्रियम्.यजेत्.॥ २.२१.(११० ) अग्निर्.एत्व्.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.। २.२१.(११० ) ओजस्विनीम्.अवाप्नोति.प्रजाम्.धर्मवतीम्.शुभाम्.॥ २.२१.(१११ ) अच्छा.न.इत्य्.ऋचा.दीप्तम्.उपतिष्ठेद्.विभावसुम्.। २.२१.(१११ ) प्रजाम्.प्राप्य.जयेत्.शत्रूंस्.तरते.दुरितानि.च.॥ २.२१.(११२ ) आ.गाव.इति.सूक्तेन.गोष्ठगा.लोक.मातरः.। २.२१.(११२ ) उपतिष्ठेद्.व्रजन्तीश्.च.य.इच्छेत्.ताः.सदा.अक्षयाः.॥ २.२१.(११३ ) त्वाम्.इद्धि.इति.प्रगाथेन.उपतिष्ठेत्.शतक्रतुम्.। २.२१.(११३ ) मध्य.अह्ने.संध्ययोश्.चैव.जपन्.धनम्.अवाप्नुयात्.॥ २.२२.(११४ ) उप.इति.तिसृभी.राज्ञो.दुन्दुभीन्.संस्पृशेद्.रणे.। २.२२.(११४ ) ओजो.बलम्.अवाप्नोति.शत्रूंश्.चैव.नियच्छति.॥ २.२२.(११५ ) पाणिना.तृणम्.आदाय.यज्ञ.अयज्ञ.इति.यो.अभ्यसेत्.। २.२२.(११५ ) सो.अधीतस्य.अस्य.सूक्तस्य.फलम्.प्राप्नोति.न.अतृणः.॥ २.२२.(११६ ) सूक्त.अन्ते.च.तृणम्.त्व्.अग्नाव्.इरिणे.वा.उदके.अपि.वा.। २.२२.(११६ ) निक्षिपेत्.तत्.प्रयत्नेन.त्यक्त्वा.अन्यत्र.भय.आवहम्.॥ २.२२.(११७ ) तृण.पाणिर्.जपन्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.। २.२२.(११७ ) न.भयम्.विन्दते.किंचिद्.रक्षोभ्यो.अरिभ्य.एव.च.॥ २.२२.(११८ ) गृहात्.प्रपद्यमानस्.तु.पन्थानम्.धन.काम्यया.। २.२२.(११८ ) जपेत्.सो.अध्वनि.यत्नेन.अपि.पन्थाम्.इति.व्रजन्.॥ २.२२.(११९ ) ये.के.च.ज्मा.इत्य्.ऋचम्.त्व्.एताम्.ध्यायन्.निशि.दिव.ओकसः.। २.२२.(११९ ) अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥ २.२३.(१२० ) वयम्.उ.त्वा.इति.सूक्तम्.तु.पौष्णम्.द्रविण.वर्धनम्.। २.२३.(१२० ) नित्यम्.जपेत्.शुचिर्.भूत्वा.धनम्.विन्दत्य्.अभीप्सितम्.॥ २.२३.(१२१ ) यस्य.नष्टम्.भवेत्.किंचिद्.द्रव्यम्.गौर्.द्विपदम्.धनम्.। २.२३.(१२१ ) नश्येद्.वा.अध्वनि.यो.मोहात्.सम्पूषन्.स.जपेन्.निशि.॥ २.२३.(१२२ ) इयम्.इत्य्.एतद्.आद्य्.अन्तम्.सूक्तम्.सारस्वतम्.द्विजः.। २.२३.(१२२ ) नित्यम्.जपेत्.शुचिर्.भूत्वा.वाग्मी.भवति.बुद्धिमान्.॥ २.२३.(१२३ ) सम्.वाम्.इति.तु.यत्.सूक्तम्.अष्ट.ऋचम्.त्रैष्टुभम्.स्मृतम्.। २.२३.(१२३ ) तज्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ २.२३.(१२४ ) यो.अद्रि.भित्.तु.यत्.सूक्तम्.तत्.सपत्न.निबर्हणम्.। २.२३.(१२४ ) बृहस्पतिम्.नमस्.कृत्वा.सपत्नान्त्.स्तृणुते.बहून्.॥ २.२४.(१२५ ) एनस्वी.वा.अभिशस्तो.वा.कृत्वा.वा.कर्म.गर्हितम्.। २.२४.(१२५ ) सोमा.रौद्रम्.जपेत्.सूक्तम्.कृत्स्नम्.एनो.व्यपोहति.॥ २.२४.(१२६ ) जुहुयाद्.वा.य.एताभिर्.ऋग्भिर्.नित्यम्.घृत.व्रतः.। २.२४.(१२६ ) वारुणेभ्यो.स.पाशेभ्यो.मुच्यते.शम्.तथा.आप्नुयात्.॥ २.२४.(१२७ ) जीमूत.सूक्तस्य.विधिम्.यथा.लिङ्गम्.अवेक्ष्य.वै.। २.२४.(१२७ ) ऋग्भिः.कर्माणि.कुर्वीत.रथ.अङ्गानाम्.यथा.विधि.॥ २.२४.(१२८ ) संग्रामम्.तु.प्रयातस्य.राज्ञश्.च.एतत्.प्रयोजयेत्.। २.२४.(१२८ ) सर्वाण्य्.अङ्गानि.रथ्यांश्.च.सदश्वांश्.च.अनुमन्त्रयेत्.॥ २.२४.(१२९ ) यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.। २.२४.(१२९ ) न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.॥ २.२५.(१३० ) पुत्रान्.आयुर्.अथ.आरोग्यम्.य.इच्छेद्.अव्ययम्.सुखम्.। २.२५.(१३० ) सो.अग्निम्.नर.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.॥ २.२५.(१३१ ) प्र.अग्नये.अथ.त्रिभिः.सूक्तैः.संध्ययोर्.जपम्.आरभेत्.। २.२५.(१३१ ) न.रक्षोभ्यो.भयम्.वेत्ति.धनम्.प्राप्नोति.च.अक्षयम्.॥ २.२५.(१३२ ) अभि.त्वा.यः.प्रगाथेन.नित्यम्.अर्चति.व्रजिणम्.। २.२५.(१३२ ) स.श्रियम्.विपुलाम्.भुङ्क्ते.प्राप्नोति.च.धन.आयुषी.॥ २.२५.(१३३ ) शंवतीः.शम्.न.इन्द्र.अग्नी.इत्य्.एते.सततम्.जपेत्.। २.२५.(१३३ ) न.रक्षोभ्यो.न.भूतेभ्यो.व्याधिभ्यो.वा.भयम्.भवेत्.॥ २.२५.(१३४ ) निवेष्टु.कामो.रोग.आर्तो.भग.सूक्तम्.सदा.अभ्यसेत्.। २.२५.(१३४ ) निवेशम्.विन्दते.क्षिप्रम्.रोगेभ्यश्.च.प्रमुच्यते.॥ २.२६.(१३५ ) इमा.इति.जपेन्.नित्यम्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.। २.२६.(१३५ ) तज्.जपन्.प्रजया.वित्तैः.स्वयम्.चैव.न.रिष्यति.॥ २.२६.(१३६ ) उत्तितीर्षुर्.अपो.यस्.तु.शङ्केत्.स्रोत्या.समागमे.।(?) २.२६.(१३६ ) समुद्र.ज्येष्ठा.इति.जपेत्.सूक्तम्.एतद्.भय.अपहम्.॥ २.२६.(१३७ ) आदित्य.दैवते.सूक्ते.रिपुघ्ने.रोग.नाशने.। २.२६.(१३७ ) जपेत्.प्रातः.शुचिर्.भूत्वा.रिपु.रोगैः.प्रमुच्यते.॥ २.२६.(१३८ ) वास्तोष्पते.प्रति.इत्य्.एतत्.सूक्तम्.वास्तोष्पतम्.जपेत्.। २.२६.(१३८ ) स्नातः.कृत्वा.वैश्वदेवम्.परम्.ब्रह्म.इदम्.उच्यते.॥ २.२६.(१३९ ) अमीवहा.इति.सूक्तेन.भूतानि.स्वापयेन्.निशि.। २.२६.(१३९ ) न.हि.प्रस्वापनम्.किंचिद्.ईदृशम्.विद्यते.क्वचित्.॥ २.२७.(१४० ) सम्बाधे.विषमे.दुर्गे.बद्धो.वा.निर्गतः.क्वचित्.। २.२७.(१४० ) पलायन्.वा.गृहीतो.वा.तस्करैः.स.जपेद्.इदम्.॥ २.२७.(१४१ ) अमीवहा.विश्ववतीम्.उद्धृत्य.अन्याः.प्रयोजयेत्.। २.२७.(१४१ ) सूक्तम्.एतज्.जपेत्.सर्वम्.इति.मन्येत.शौनकः.॥ २.२७.(१४२ ) त्रि.रात्रिम्.नियतो.अनश्नन्.श्रपयेत्.पायसम्.चरुम्.। २.२७.(१४२ ) तेन.आहुति.शतम्.पूर्णम्.जुहुयात्.सर्पिषा.द्विजः.॥ २.२७.(१४३ ) समुद्दिश्य.महा.देवम्.त्र्यम्बकम्.त्र्यम्बक.इत्य्.ऋचा.। २.२७.(१४३ ) एतत्.पर्व.शतम्.कृत्वा.जीवेद्.अब्द.शतम्.सुखी.॥ २.२७.(१४४ ) तत्.चक्शुर्.इत्य्.ऋचा.स्नात.उपतिष्ठेद्.दिवाकरम्.। २.२७.(१४४ ) उद्यन्तम्.मध्यगम्.चैव.दीर्घम्.आयुर्.जिजीविषुः.॥ २.२७.(१४५ ) रात्र्या.अपर.काले.य.उत्थाय.प्रयतः.शुचिः.। २.२८.(१४५ ) व्युषा.इत्य्.उपतिष्ठेत.षड्भिः.सूक्तैः.कृत.अञ्जलिः.॥ २.२८.(१४६ ) प्राप्नुयात्.स.हिरण्य.आदि.नाना.रूपम्.धनम्.बहु.। २.२८.(१४६ ) गा.अश्वान्.पुरुषान्.धान्यम्.स्त्रियो.वासांस्य्.अज.अविकम्.॥ २.२८.(१४७ ) ध्रुवासु.त्व्.आसु.क्षितिषु.जपन्.बद्धः.प्रमुच्यते.। २.२८.(१४७ ) तिष्ठन्.रात्रौ.जपेद्.एनाम्.विपाशः.सम्प्रपद्यते.॥ २.२८.(१४८ ) अहो.रात्रम्.स्थितश्.चैवम्.अनश्नन्त्.स्याद्.विचेष्टितः.। २.२८.(१४८ ) अयः.पाशः.स्फुटन्त्य्.अस्य.दारु.पाशास्.तथैव.च.॥ २.२८.(१४९ ) स्योना.इति.पृथिवीम्.देवीम्.प्रपद्येन्.नियतः.सदा.। २.२८.(१४९ ) जपेद्.एनाम्.च.तत्र.अपि.भूमि.पाशात्.प्रमुच्यते.॥ २.२९.(१५० ) यत्.किंचित्.पातकम्.कुर्यात्.कर्मणा.मनसा.गिरा.। २.२९.(१५० ) यत्.किंच.इदम्.वरुण.इति.ऋचम्.जप्त्वा.प्रमुच्यते.॥ २.२९.(१५१ ) अगम्या.गमने.च.एतत्.प्रायश्चित्तम्.विधीयते.। २.२९.(१५१ ) अन्यत्र.गुरु.तल्पाच्.च.तस्मात्.पापात्.प्रमुच्यते.॥ २.२९.(१५२ ) द्वादश.अहम्.अभुञ्जानः.स्व.गोत्र.आगमने.जपेत्.। २.२९.(१५२ ) अर्ध.मासम्.अभुञ्जानः.सखि.दारेषु.संवसन्.॥ २.२९.(१५३ ) इदम्.आपः.प्रवहत.यत्.किम्.च.इदम्.ऋचम्.पुनः.। २.२९.(१५३ ) इति.च.एता.जपेद्.अपः.प्रविश्य.एतेषु.कर्मसु.॥ २.२९.(१५४ ) इन्द्रा.विष्णू.नमस्.कृत्य.जुहुयाद्.आज्यम्.अन्वहम्.। २.२९.(१५४ ) सूक्ताभ्याम्.पर.एताभ्याम्.य.इच्छेद्.भूतिम्.आत्मनः.॥ २.३०.(१५५ ) आस्य.दघ्नम्.विगाह्य.अम्भः.प्रान्.मुखः.प्रयतः.शुचिः.। २.३०.(१५५ ) सूक्ताभ्याम्.तिस्र.एताभ्याम्.उपतिष्ठेद्.दिवाकरम्.॥ २.३०.(१५६ ) अनश्नता.तु.जप्तव्यम्.वृष्टि.कामेन.यत्नतः.। २.३०.(१५६ ) पञ्च.रात्रे.व्यतीते.तु.महद्.वर्षम्.अवाप्नुयात्.॥ २.३०.(१५७ ) यो.अरिभिः.प्रतिपद्येत.अभिशस्येत.वा.मृषा.। २.३०.(१५७ ) उपोष्य.एकम्.त्रि.रात्रम्.स.जुहुयाद्.आज्यम्.अन्वहम्.॥ २.३०.(१५८ ) इन्द्रा.सोम.इति.सूक्तम्.तु.जपेच्.च.एतत्.शत.अवरम्.। २.३०.(१५८ ) किंचिद्.दद्याद्.द्विजेभ्यो.अन्ते.स्तृणुते.सर्व.शात्रवान्.॥ २.३०.(१५९ ) यस्य.लुप्येद्.व्रतम्.मोहाद्.व्रात्यैर्.वा.संस्पृशेद्.द्विजः.। २.३०.(१५९ ) उपोष्य.आज्यम्.च.जुहुयात्.त्वम्.अग्ने.व्रतपा.इति.॥ २.३१.(१६० ) प्र.संराजम्.इति.त्व्.एतज्.जपन्न्.ईक्षेद्.दिवाकरम्.। २.३१.(१६० ) उद्यन्तम्.उपतिष्ठेत.स्नात्वा.स्नात्वा.दिने.दिने.॥ २.३१.(१६१ ) अभियुक्तो.भवेद्.यस्.तु.विवदेद्.वा.अपि.केनचित्.। २.३१.(१६१ ) निर्जित्य.सगणान्.शत्रून्.क्षिप्रम्.वादम्.पराजयेत्.॥ २.३१.(१६२ ) शम्.अगिर्.अग्निभिश्.च.इति.प्रपद्येद्.वायु.भास्करौ.। २.३१.(१६२ ) अग्निम्.प्रथमतः.स्तुत्वा.महत्.कृच्छ्रात्.प्रमुच्यते.॥ २.३१.(१६३ ) न.हि.इति.यश्.चतुष्केण.स्नात्वा.वै.प्रातर्.उत्थितः.। २.३१.(१६३ ) द्वौ.मासाव्.उपतिष्ठेत.स.त्रायति.भयात्.स्वयम्.॥ २.३१.(१६४ ) तृचम्.जप्त्वा.आयद्.इत्य्.एतत्.स्नात्वा.अभ्यर्च्य.पुरंदरम्.। २.३१.(१६४ ) प्राप्नुयान्.मानसान्.कामान्.सम्पूज्य.वसु.रोचिषः.॥ २.३१.(१६५ ) आद्यानि.त्रीणि.सूक्तानि.पञ्च.च.अग्रे.बृहन्न्.इति.। २.३१.(१६५ ) षट्.तथा.अन्त्यानि.सूक्तानि.अग्निम्.नर.इतो.इति.च.॥ २.३१.(१६६ ) प्रकृतानि.इति.च.अध्यायम्.भोजनात्.प्राक्.पठेद्.इदम्.। २.३१.(१६६ ) सर्वान्.कामान्.अवाप्नोति.मुच्येत.सर्व.किल्बिषैः.॥ २.३२.(१६७ ) प्राग्.भोजनम्.इदम्.ब्रह्म.मानवानाम्.महर्षिणाम्.। २.३२.(१६७ ) पूर्व.अह्णे.जपतो.नित्यम्.अर्थ.सिद्धिः.परा.भवेत्.॥ २.३२.(१६८ ) अग्निना.इत्य्.आश्विनम्.सूक्तम्.चतुर्.विंशकम्.अन्वहम्.। २.३२.(१६८ ) जपेत्.प्रातः.शुचिर्.भूत्वा.नासत्याव्.अर्च्य.सुव्रतः.॥ २.३२.(१६९ ) स.प्राप्नुयात्.पराम्.ऋद्धिम्.द्रविणम्.च.ऊर्जम्.एव.च.। २.३२.(१६९ ) समिधा.इति.जुहोत्य्.अग्नौ.सूक्तेन.प्रत्यृचम्.घृतम्.॥ २.३२.(१७० ) स.सिद्धिम्.अतुलाम्.प्राप्य.समानाम्.जीवते.शतम्.। २.३२.(१७० ) द्वि.चत्वारिंशकेन.इह.सूक्तेन.अघ.इति.वज्रिणम्.॥ २.३२.(१७१ ) सख्यम्.लब्ध्वा.महा.इन्द्रेण.सपत्नान्त्.स्तृणुते.बहून्.। २.३२.(१७१ ) प्राश्नीयाज्.जपतो.अत्र.अस्ति.प्रश्नम्.कृत्वा.प्रमाणतः.॥ २.३३.(१७२ ) तस्मात्.पूर्व.आह्णिको.अध्यायः.स्मृतो.अयम्.रिपु.नाशनः.। २.३३.(१७२ ) वाशम्.मही.इति.च.जप्त्वा.प्राप्नोत्य्.आरोग्यम्.एव.च.॥ २.३३.(१७३ ) दुह्स्वप्नघ्नीः.परा.जप्त्वा.प्रातः.पापैः.प्रमुच्यते.। २.३३.(१७३ ) शम्.नो.भव.इति.द्वाभ्याम्.तु.भुक्त्वा.अन्नम्.प्रयतः.शुचिः.॥ २.३३.(१७४ ) हृदयम्.पाणिना.स्पृष्ट्वा.ज्योग्.जीवेद्.अगदः.सुखी.। २.३३.(१७४ ) यतो.भयम्.विजानीयात्.तस्याम्.दिशि.यत.व्रतः.॥ २.३३.(१७५ ) शुचौ.देशे.अग्निम्.आधाय.जुहुयाद्.इन्द्रम्.अर्च्य.च.। २.३३.(१७५ ) यत.इत्य्.आज्यम्.उत्पूतम्.षड्भिर्.गन्धान्.निवेद्य.च.॥ २.३३.(१७६ ) पायसम्.दधि.मन्थम्.वा.अपूपान्.वा.अप्य्.उपहारयेत्.। २.३३.(१७६ ) अहो.रात्रम्.उपोष्य.एकम्.तिलान्.वा.घृतम्.एव.वा.॥ २.३४.(१७७ ) उत्.त्वा.मन्दन्त्व्.इति.स्नातो.हुत्वा.शत्रून्.प्रमापयेत्.। २.३४.(१७७ ) बद्धो.वा.अप्य्.अबद्धो.वा.वाग्.यतः.प्रयतो.जपेत्.॥ २.३४.(१७८ ) त्या.न्व्.इत्य्.आदित्य.दैवत्यम्.सद्यो.मुच्येत.बन्धनात्.। २.३४.(१७८ ) यद्.द्यावा.इति.जपेन्.नित्यम्.प्रगाथम्.नियतः.शुचिः.॥ २.३४.(१७९ ) स.कीर्तिम्.अतुलाम्.प्राप्य.सर्वान्.कामान्त्.समश्नुते.। २.३४.(१७९ ) त्वम्.नो.अग्न.इति.सूक्तेन.हुत्वा.अर्च्य.अग्निम्.घृतेन.तु.॥ २.३४.(१८० ) पालितो.विश्वतो.दीप्त्या.प्राप्नुयाद्.वह्निना.रयिम्.। २.३४.(१८० ) आ.तु.सूक्तेन.सततम्.धनम्.यावत्.पुरंदरम्.॥ २.३४.(१८१ ) प्रसमित्.पाणये.तस्मै.धनम्.यच्छति.वृत्रहा.। २.३५.(१८१ ) कन्या.वार्.इति.सूक्तम्.तु.सततम्.नियतो.जपेत्.॥ २.३५.(१८२ ) त्वग्.दोषिणीम्.तथा.अलोम्नीम्.क्षिप्रम्.तस्मात्.प्रमोचयेत्.। २.३५.(१८२ ) यद्.अद्य.कच्.च.इत्य्.उदिते.रवौ.स्तुत्वा.पुरंदरम्.॥ २.३५.(१८३ ) गृणन्न्.अपोहते.रिप्रम्.वश्यम्.वा.कुरुते.जगत्.। २.३५.(१८३ ) यद्.वाग्.इति.द्वृचेन.एत्य.गौरीम्.यो.अर्चति.सुव्रतः.॥ २.३५.(१८४ ) तस्य.न.असंस्कृता.वाणी.मुखाद्.उच्चरते.क्वचित्.। २.३५.(१८४ ) बण्.महाम्.इति.दृष्ट्वा.अर्कम्.उपतिष्ठेद्.द्वृचम्.पठन्.॥(वण्.महाम्) २.३५.(१८५ ) ब्रुवन्न्.अप्य्.अनृताम्.वाणीम्.लिप्यते.न.अनृतेन.सः.। २.३५.(१८५ ) पूर्णे.चन्द्रमसि.ज्योत्स्नाम्.इयम्.या.इत्य्.अनुसेवयेत्.॥ २.३५.(१८६ ) चन्द्र.दृष्टिस्.त्व्.अनिमिषो.वर्चस्वी.दृष्टिमान्.भवेत्.। २.३५.(१८६ ) प्रजा.ह.इति.जपन्त्.स्नात्वा.न.योनिम्.प्रतिजायते.॥ २.३५.(१८७ ) माता.इति.गाम्.उपस्पृश्य.जपन्.गास्.तु.समश्नुते.। २.३५.(१८७ ) वचोविदम्.इति.त्व्.एताम्.जपन्.वाचम्.समश्नुते.॥ २.३५.(१८८ ) पावमानम्.परम्.ह्य्.एतन्.नवमम्.मण्डलम्.जपेत्.। २.३५.(१८८ ) स्नात्वा.शुचिः.शुचौ.देशे.सपवित्रः.सकाञ्चनः.॥E ३.१.(१ ) स्वादिष्ठया.इति.गायत्रीः.पावमानीर्.जपेद्.द्विजः.। ३.१.(१ ) पवित्राणाम्.पवित्रम्.तु.पावमानीर्.ऋचो.जपेत्.॥ ३.१.(२ ) प्रयतो.अप्सु.निमज्य.आशु.सर्व.पापैः.प्रमुच्यते.। ३.१.(२ ) एतासाम्.कीर्तनम्.पुण्यम्.स्मरणम्.धारणम्.तथा.॥ ३.१.(३ ) याथायथ्येन.च.ज्ञात्वा.ब्रह्म.लोकम्.समश्नुते.। ३.१.(३ ) एतेषाम्.तु.यथा.उक्तानाम्.गुणवद्.यद्.यद्.उत्तरम्.॥ ३.१.(४ ) कीर्तनात्.तु.भवेत्.पूतः.स्मरणात्.स्मरते.परम्.। ३.१.(४ ) धारणाद्.ब्रह्मताम्.एति.पूत.आत्मा.विजित.इन्द्रियः.॥ ३.१.(५ ) याथातथ्येन.च.ज्ञात्वा.ब्रह्मणो.विन्दते.पदम्.। ३.१.(५ ) श्रावयेद्.देवता.कृत्ये.ब्राह्मणान्.भुञ्जतो.अग्रतः.॥ ३.२.(६ ) प्रीणाति.देवताम्.तच्.च.समर्धयति.कर्म.च.। ३.२.(६ ) पित्र्ये.पित्रीन्.प्रीणयन्ति.श्राविताः.प्रयत.आत्मना.॥ ३.२.(७ ) कृत्वा.दोषान्त्.सुमहतो.अप्य्.अपेय.आदीन्.प्रपीय.च.। ३.२.(७ ) जप्त्वा.तरत्.समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.॥ ३.२.(८ ) अक्षय्यम्.च.भवेद्.दत्तम्.पितृभ्यः.परमम्.मधु.। ३.२.(८ ) यः.पावमानीर्.अध्येति.पूत.आत्मा.विजित.इन्द्रियः.॥ ३.२.(९ ) तस्य.काम.दुघा.भूत्वा.उपतिष्ठन्ति.धेनवः.। ३.२.(९ ) आयुर्.बलम्.यशो.वित्तम्.प्रजाम्.कीर्तिम्.अनामयम्.॥ ३.२.(१० ) स्वाध्याय.पुण्यम्.अतुलम्.पूतः.प्राप्नोति.च.अक्षयम्.। ३.२.(१० ) अशक्तस्.तु.जपेद्.युक्ताः.पवित्रस्य.च.याः.पराः.॥ ३.२.(११ ) सप्त.ऋषिभिश्.च.याः.प्रोक्ताः.पवित्रस्य.च.याः.पराः.। ३.२.(११ ) ऋचाम्.द्विषष्टिः.प्रोक्ता.इयम्.पवस्व.इत्य्.ऋषि.सत्तमैः.॥ ३.३.(१२ ) सर्व.कल्मष.नाशाय.पावनाय.शिवाय.च.। ३.३.(१२ ) स्वादिष्ठया.इति.सूक्तानाम्.सप्त.षष्टिर्.इह.उदिता.॥ ३.३.(१३ ) दश.उत्तराण्य्.ऋचाम्.चैव.पावमानीः.शतानि.ष].। ३.३.(१३ ) एतज्.जुह्वन्.जपंश्.चैव.घोरम्.मृत्यु.भयम्.जयेत्.॥ ३.३.(१४ ) व्याधिभ्यः.परिमोक्षम्.च.लभते.न.अत्र.संशयः.। ३.३.(१४ ) प्रतिगृह्य.अप्रतिग्राह्यम्.भुक्त्वा.च.अन्नम्.विगर्हितम्.॥ ३.३.(१५ ) जपंस्.तरत्समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.। ३.३.(१५ ) पावमानम्.परम्.ह्य्.एतद्.रपसाम्.अपनोदनम्.॥ ३.३.(१६ ) प्राणान्.आयम्य.च.ध्यायेद्.अन्ते.देवान्.पितॄन्.ऋषीन्.। ३.३.(१६ ) उपोष्य.आज्यम्.च.जुहुयाद्.अग्निम्.सोमम्.च.पूजयेत्.॥ ३.३.(१७ ) सरस्वतीम्.च.अर्चयेत.पयो.अम्बु.मधु.सर्पिषा.। ३.३.(१७ ) आध्यात्मिकम्.पवित्रम्.ते.सूक्तम्.जप्त्वा.आप्लुतः.शुचिः.॥ ३.४.(१८ ) गतिम्.इष्टाम्.अवाप्नोति.विन्दते.च.इह.वृद्दयः.। ३.४.( ) [.मण्डलम्.पावमानम्.तु.जपेल्.लक्षम्.उपोषितः.। ३.४.( ) नाशयेद्.ब्रह्महत्याम्.वै.वसिष्ठ.वचनम्.यथा.।](नोतिन् Bहत्) ३.४.(१८ ) नानानम्.इति.सूक्तानि.अन्त.काले.जपेत्.सकृत्.॥ ३.४.(१९ ) जप्त्वा.चैव.परम्.स्थानम्.अमृतत्वम्.च.गच्छति.। ३.४.(१९ ) आपो.हि.ष्ठ.इति.नियतः.प्रयुञ्जीत.सदा.द्विजः.॥ ३.४.(२० ) स्नान.अर्थम्.शुद्धि.कामस्.तु.जपेत.त्रिः.समाहितः.। ३.४.(२० ) अप्सु.चैव.निमज्जित्वा.त्रिः.पठेत्.सुसमाहितः.॥ ३.४.(२१ ) ब्रह्महा.तु.कपालेन.खट्व.अङ्गी.चीर.संवृतः.। ३.४.(२१ ) चरेद्.द्वादश.वर्षाणि.स्व.कर्म.परिकीर्तयन्.॥ ३.४.(२२ ) अजपन्.मनसा.एव.एतद्.आपो.हि.ष्ठ.इति.संस्मरेत्.। ३.४.(२२ ) ऊर्ध्वम्.तु.पञ्चमाद्.वर्षाज्.जपेद्.एव.सहस्रशः.॥ ३.४.(२३ ) अपरस्.तु.त्रि.साहस्रो.जपः.स्यात्.प्रत्यहम्.सदा.। ३.४.(२३ ) पूर्णे.तु.द्वादशे.वर्षे.ब्रह्महा.विप्रमुच्यते.॥ ३.४.(२४ ) समेत्य.ब्राह्मणा.ब्रूयुर्.अथ.तम्.चरित.व्रतम्.। ३.५.(२४ ) अचरितम्.भवेत्.किंचिद्.मिथ्या.वादी.पतेः.पुनः.॥ ३.५.(२५ ) दश.अवरान्.दश.परान्.हन्यास्.त्वम्.अनृतम्.वदन्.। ३.५.(२५ ) ओम्.भो.इति.वदेद्.विप्रैर्.अनुज्ञातः.शुचिर्.जपेत्.॥ ३.५.(२६ ) स्थाली.पाकम्.च.कुर्वीत.सो.अग्नय.व्रत.चारिणे.। ३.५.(२६ ) एवम्.स.मुच्यते.पापात्.सावित्रीम्.प्रतिपद्य.च.॥ ३.६.(२७ ) ब्रह्महा.स.पुरा.शक्रस्.त्वाष्ट्रम्.हत्वा.त्व्.ऋषिम्.प्रभम्.। ३.६.(२७ ) सिन्धु.द्वीपस्.तम्.एताभिर्.अभिषिच्य.व्यमोचयत्.॥ ३.६.(२८ ) ब्रह्मस्वम्.च.गुरोर्.द्रव्यम्.स्तेयम्.कृत्वा.जपन्न्.इमाः.। ३.६.(२८ ) अनेन.एव.विधानेन.षड्भिर्.वर्षैः.प्रमुच्यते.॥ ३.६.(२९ ) ब्रह्महा.च.सुरापश्.च.नियमेन.जपन्न्.इमाः.। ३.६.(२९ ) अनेन.एव.उपचारेण.ब्रह्मघ्न.इव.मुच्यते.॥ ३.६.(३० ) ब्राह्मणस्य.रुषा.उद्यम्य.जपेद्.एता.निपात्य.च.। ३.६.(३० ) त्र्यहम्.निपात्य.उपवसेद्.एक.अहम्.अवगूर्य.च.॥ ३.६.(३१ ) शोणितम्.तु.प्रहारेण.उत्पाद्य.स.कथंचन.। ३.६.(३१ ) त्रि.रात्रम्.एव.उपवसेज्.जपेद्.एताः.प्रसाद्य.तम्.॥ ३.६.(३२ ) प्रातर्.उत्थाय.सततम्.कुर्याद्.मार्जनम्.आत्मनः.। ३.६.(३२ ) रात्रौ.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥ ३.६.(३३ ) सायम्.च.नित्यम्.एताभिः.कुर्याद्.मार्जनम्.आत्मनः.। ३.६.(३३ ) दिवा.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥ ३.७.(३४ ) उपतिष्ठेत.राजानम्.यमम्.सूक्तेन.वै.द्विजः.। ३.७.(३४ ) स्थाली.पाकम्.च.कुर्वीत.पक्षयोर्.यम.दैवतम्.॥ ३.७.(३५ ) अष्टम्याम्.च.चतुर्दश्याम्.यजेत.हविषा.यमम्.। ३.७.(३५ ) परेयिवांसम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥ ३.७.(३६ ) पुरा.आयुषः.प्रमीयेत.न.जातु.स.कथंचन.। ३.७.(३६ ) प्रीयते.अस्य.यमो.राजा.स्मृतिम्.च.अन्ते.प्रयच्छति.॥ ३.७.(३७ ) धर्म.राजाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.। ३.७.(३७ ) वैशाख्याम्.पौर्णमास्याम्.तु.कर्म.नित्यम्.प्रयोजयेत्.॥ ३.७.(३८ ) अनये.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.। ३.७.(३८ ) यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥ ३.७.(३९ ) मृत्युम्.एव.प्रपद्येत.परम्.मृत्यो.जपन्.द्विजः.। ३.७.(३९ ) नक्त.भोजी.मित.आहारः.परिसंवत्सरम्.सदा.॥ ३.८.(४० ) न.एनम्.पुरा.आयुषो.मृत्युर्.नयते.ससुत.प्रजम्.। ३.८.(४० ) फल.आहारो.जयेन्.मृत्युम्.त्रिभिर्.वर्षैर्.मित.अशनः.॥ ३.८.(४१ ) षष्ठे.काले.तु.भुञ्जीत.फलम्.मूलम्.अथ.अपि.वा.। ३.८.(४१ ) स्थान.आसनाभ्याम्.विहरेद्.उदके.शिशिरे.वसेत्.॥ ३.८.(४२ ) ग्रीष्मे.पञ्च.तपास्.तु.स्याद्.वर्षास्व्.अभ्र.अवकाशकः.। ३.८.(४२ ) एवम्.युक्तो.जयेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.॥ ३.८.(४३ ) भ्रातुर्.भार्याम्.अपुत्रस्य.सन्तान.अर्थम्.मृते.पतौ.। ३.८.(४३ ) देवरो.अन्वारुरुक्षन्तीम्.उदीर्ष्व.इति.निवर्तयेत्.॥ ३.८.(४४ ) ऋतु.काले.तु.सम्प्राप्ते.घृत.अभ्यक्तो.अथ.वाग्.यतः.। ३.८.(४४ ) एकम्.उत्पादयेत्.पुत्रम्.न.द्वितीयम्.कथंचन.॥ ३.८.(४५ ) दश.अक्षरम्.तु.शान्त्य्.अर्थम्.भद्रम्.न.इति.संस्मरेत्.। ३.८.(४५ ) नित्यम्.जपेत्.शुचिर्.भूत्वा.मानसम्.विन्दते.सुखम्.॥ ३.९.(४६ ) फल.आहारो.भवेन्.मासम्.मासम्.च.अपः.पिबेत्.ततः.। ३.९.(४६ ) वायु.भक्षो.भवेन्.मासम्.जपन्न्.एतत्.सहस्रशः.॥ ३.९.(४७ ) मनसा.एव.अस्य.सिध्यन्ति.सर्वे.कामाः.समीहिताः.। ३.९.(४७ ) दिव्यान्.पश्यति.गन्धर्वान्त्.सिद्धान्.पश्यति.चारणान्.॥ ३.९.(४८ ) अन्तर्धानम्.व्रजत्य्.अस्माल्.लोकाद्.आकाशगो.भवेत्.। ३.९.(४८ ) दूरात्.पश्यति.दूराच्.च.शृणोति.परमेष्ठिवत्.॥ ३.९.(४९ ) प्र.देवत्र.इति.नियतो.जपेत.मरु.धन्वसु.। ३.९.(४९ ) प्राण.अन्तिके.भये.प्राप्ते.क्षिप्रम्.अम्भः.स.विन्दति.॥ ३.९.(५० ) वैभीतकांस्.तु.त्रीन्.अक्षान्.गन्धैः.समभिवासयेत्.। ३.९.(५० ) पुष्पैर्.अवकिरेच्.च.एनान्त्.स्थापयित्वा.विहायसि.॥ ३.१०.(५१ ) संहत्य.पादौ.ताम्.रात्रीम्.तिष्ठन्न्.अक्ष.स्तुतिम्.जपेत्.। ३.१०.(५१ ) प्रा.वेपा.मा.ऋचम्.त्व्.एताम्.मनसा.एव.जपेन्.निशि.॥ ३.१०.(५२ ) व्युष्टायाम्.उदिते.सूर्ये.जपन्न्.आदेवनम्.व्रजेत्.। ३.१०.(५२ ) एताम्.एव.जपेन्.नित्यम्.जयत्य्.अन्यैर्.न.जीयते.॥ ३.१०.(५३ ) यम्.एव.जेतुम्.इच्छेत.स्पृष्ट्वा.मूर्धनि.तम्.जपेत्.। ३.१०.(५३ ) सूक्त.शेषम्.जयत्य्.अन्यान्.जीयते.न.स.केनचित्.॥ ३.१०.(५४ ) अबुध्रम्.उषासा.नक्ता.इत्य्.एते.स्वस्त्ययने.जपेत्.। ३.१०.(५४ ) नमो.मित्रस्य.वरुणस्य.चक्षस.इति.नित्यशः.॥ ३.१०.(५५ ) अस्य.एव.च.उत्तम.ऋग्.एका.यया.एनोभ्यः.प्रमुच्यते.। ३.१०.(५५ ) तया.आज्यम्.जुहुयान्.नित्यम्.एनोभ्यो.विप्रमुच्यते.॥ ३.११.(५६ ) दिवस्.परि.इति.सूक्तम्.तु.जपेन्.श्रद्धा.समन्वितः.। ३.११.(५६ ) सर्वत्र.लभते.श्रद्धाम्.श्रद्धा.कामः.समाहितः.॥ ३.११.(५७ ) मा.प्र.गाम.इति.च.जपेत्.स.मूढो.गहने.पथि.। ३.११.(५७ ) स्वस्तिमान्.एति.पन्थानम्.विन्दते.च.परम्.सुखम्.॥ ३.११.(५८ ) क्षीण.आयुर्.इति.मन्येत.यम्.कंचित्.सुहृदम्.प्रियम्.। ३.११.(५८ ) यत्.ते.यमम्.इति.स्नातस्.तस्य.मूर्धानम्.आलभेत्.॥ ३.११.(५९ ) सहस्रकृत्वः.पञ्च.अहम्.जपेद्.आयुर्.लभेत.सः.। ३.११.(५९ ) घृतेन.सिन्धु.द्वीपस्य.सूक्तेन.एनम्.प्रलेपयेत्.॥ ३.११.(६० ) संविशन्.शयने.नित्यम्.एतम्.मन्त्रम्.जपेत.वै.। ३.११.(६० ) पुत्रान्.भार्याम्.प्रियम्.च.अन्यम्.आत्मानम्.संस्पृशेत्.ततः.॥ ३.१२.(६१ ) जीव.आवृत्तिम्.प्रयुञ्जीत.नित्यम्.एताम्.घृतेन.तु.। ३.१२.(६१ ) श्रोतांस्य्.अभ्यज्य.सर्वाणि.सुखी.भवति.विज्वरः.॥ ३.१२.(६२ ) इदम्.इत्था.इति.मन्त्रो.अयम्.सहस्र.सनिर्.उच्यते.। ३.१२.(६२ ) अर्ध.मासम्.हविष्य.अन्नम्.अर्ध.मासम्.पयः.पिबेत्.॥ ३.१२.(६३ ) उपोष्य.च.अपरम्.पक्षम्.अरण्ये.स्थण्डिले.शुचौ.। ३.१२.(६३ ) औदुम्बर.इध्मम्.प्रज्वाल्य.जुहुयात्.पावके.घृतम्.॥ ३.१२.(६४ ) स्रुक्.स्रुवौ.चमसश्.चैव.सर्वम्.औदुम्बरम्.भवेत्.। ३.१२.(६४ ) हुत्वा.आहुति.सहस्रम्.तु.तेन.कामेन.युज्यते.॥ ३.१२.(६५ ) अमोघम्.एव.कर्म.एतज्.जानीयात्.सिद्धिम्.एव.तु.। ३.१२.(६५ ) व्यर्थम्.अप्य्.अर्धम्.एव.एतत्.फलस्य.अस्य.प्रयच्छति.॥ ३.१३.(६६ ) चतुष्.पथे.च.अन्न.काम.आदित्य.अभिमुखो.घृतम्.। ३.१३.(६६ ) जुहुयाद्.धन.कामस्.तु.सहस्रम्.भोजयेद्.द्विजान्.॥ ३.१३.(६७ ) पशु.कामो.जपेद्.गोष्ठे.जुहुयाद्.वा.अप्य्.उपोषितः.। ३.१३.(६७ ) विधिना.अनेन.नियतः.सहस्रम्.विन्दते.पशून्.॥ ३.१३.(६८ ) लोह.लोहित.हेमानाम्.कारयेत्.त्रिवृतम्.मणिम्.। ३.१३.(६८ ) सहस्रम्.समिधाम्.चैव.सम्पात.अभिहुत्.तु.भवेत्.॥ ३.१३.(६९ ) कृत्वा.सहस्र.सम्पातम्.शिरसा.धारयेत्.तु.तम्.। ३.१३.(६९ ) पाणिना.वा.शुचिर्.भूत्वा.सहस्र.अनुचरो.भवेत्.॥ ३.१३.(७० ) परावतः.स्वस्त्ययनम्.स्नातकस्य.विधीयते.। ३.१३.(७० ) स्वर्ग.कामश्.च.तम्.नित्यम्.जपेत.नियत.व्रतः.॥ ३.१४.(७१ ) बृहस्पते.प्रथमम्.इति.नित्यम्.ज्ञान.स्तुतिम्.जपेत्.। ३.१४.(७१ ) ज्ञानवान्.भवति.श्रीमान्.अनन्ताम्.विन्दते.श्रियम्.॥ ३.१४.(७२ ) अलक्ष्मी.नाशन.अर्थम्.तु.पयो.भक्षो.भवेद्.द्विजः.। ३.१४.(७२ ) वयः.सुपर्णा.इत्य्.एताम्.जपन्.वै.विन्दते.श्रियम्.॥ ३.१४.(७३ ) तमसा.प्रावृतो.यस्.तु.मन्येत.आत्मानम्.आत्मनि.। ३.१४.(७३ ) अश्रिया.वा.अप्य्.अथ.आविष्टो.जपन्न्.एताम्.प्रमुच्यते.॥ ३.१४.(७४ ) अक्षिणी.प्रातर्.उत्थाय.विमृजीत.एतया.सदा.। ३.१४.(७४ ) चक्षुष्मान्.भवति.श्रीमान्.अलक्ष्मीम्.च.प्रबाधते.॥ ३.१४.(७५ ) न.तम्.विदाथ.इत्य्.एताम्.तु.जपन्.विप्रः.समाहितः.। ३.१४.(७५ ) विहाय.कल्मषम्.सर्वम्.ब्रह्म.अभ्येति.सनातनम्.॥ ३.१४.(७६ ) अनया.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.। ३.१४.(७६ ) यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥ ३.१४.(७७ ) यस्.ते.मन्यो.इति.सदा.सपत्नघ्ने.त्व्.इमे.जपेत्.। ३.१४.(७७ ) घृतेन.अभिहुतम्.द्वाभ्याम्.धारयेद्.आयसम्.मणिम्.॥ ३.१५.(७८ ) जुहुयाद्.आयसम्.शङ्कुम्.आभ्याम्.एव.चतुर्दशीम्.। ३.१५.(७८ ) खादिर.इध्म.समिद्धे.अग्नौ.सपत्नान्.प्रतिबाधते.॥ ३.१५.(७९ ) यथा.हि.परमम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.। ३.१५.(७९ ) तथा.संवननम्.हृद्यम्.न.ह्य्.अस्माद्.विद्यते.परम्.॥ ३.१५.(८० ) उपोष्य.द्वादश.अहानि.जपन्न्.एतम्.ऋषिम्.सदा.। ३.१५.(८० ) तन्.मनाः.प्रयतः.स.स्यात्.त्रिर्.अह्नो.अभ्युपयन्न्.अपः.॥ ३.१५.(८१ ) अन्ते.तु.द्वादश.अहस्य.शुचौ.देशे.समाहितः.। ३.१५.(८१ ) पुंसः.प्रतिकृतिम्.कुर्याद्.भूमौ.पांसुमयीम्.तथा.॥ ३.१५.(८२ ) तस्या.हृदय.देशम्.तु.समाक्रम्य.जपेद्.ऋषिम्.। ३.१५.(८२ ) अमोघम्.कर्म.जानीयाद्.अहो.रात्रे.गते.सति.॥ ३.१६.(८३ ) त्र्यहेण.धनिनाम्.वैश्यम्.चतू.रात्रेण.क्षत्रियम्.। ३.१६.(८३ ) राजानम्.पञ्च.रात्रेण.षड्.रात्रेण.द्विज.उत्तमम्.॥ ३.१६.(८४ ) तपस्विनम्.सप्त.रात्राज्.जयेद्.भुञ्जीत.च.एव.तम्.। ३.१६.(८४ ) अपि.वा.उपोषितः.स्नातो.जपेद्.एतत्.सदा.स्थितः.॥ ३.१६.(८५ ) य.इच्छेद्.आत्मनः.कर्तुम्.हीनम्.तु.परिवर्जयेत्.। ३.१६.(८५ ) सहस्र.सम्पात.हुतम्.बिल्वानाम्.चूर्णम्.आवयेत्.॥ ३.१६.(८६ ) उद.पाने.वशम्.नेतुम्.तम्.जनम्.क्षिप्रम्.आनयेत्.। ३.१६.(८६ ) मातर्य्.आत्मनि.पुत्रेषु.पितृ.भ्रातृ.सुहृत्सु.च.॥ ३.१७.(८७ ) हृद्यम्.एतत्.प्रयुज्ञीत.शिरसा.धारयेद्.गुरुम्.। ३.१७.(८७ ) सुमित्रम्.तु.परिष्वज्य.मूर्धन्य्.आघ्राय.च.आत्मजम्.॥ ३.१७.(८८ ) हृद्यम्.एतत्.प्रयुञ्जीत.शान्त्य्.अर्थाय.सुखाय.च.। ३.१७.(८८ ) असंसिद्धे.संवनने.पांसु.प्रतिकृतिम्.पथि.॥ ३.१७.(८९ ) प्रज्वाल्य.जुहुयाद्.अग्निम्.घृतेन.ब्राह्मणो.यदि.। ३.१७.(८९ ) क्षत्रियस्य.तु.तैलेन.सार्षपेण.विशाम्.अपि.॥ ३.१७.(९० ) आयसीम्.वा.प्रतिकृतिम्.अग्नि.मध्ये.निधापयेत्.। ३.१७.(९० ) ताम्.च.प्रज्वलिताम्.मत्वा.जुहुयात्.तन्मनाः.शुचिः.॥ ३.१७.(९१ ) उग्रेण.मनसा.हन्यात्.क्रुद्धश्.च.जुहुयाद्.घृतम्.। ३.१७.(९१ ) यथा.यथा.प्रज्वलिते.हूयते.जात.वेदसि.॥ ३.१७.(९२ ) दीप्ता.प्रतिकृति.विप्रस्.तथा.स.वशम्.एष्यति.। ३.१७.(९२ ) श्मशान.दग्ध.पांसूनाम्.कुर्याद्.वेदिम्.विलक्षणाम्.॥ ३.१८.(९३ ) वैभीतक.इध्मे.ज्वलिते.लोह.प्रतिकृतिम्.न्यसेत्.। ३.१८.(९३ ) अर्ध.रात्रे.स्थिते.तैले.सार्षपम्.लवण.अन्वितम्.॥ ३.१८.(९४ ) तत्र.शरमयम्.कुर्यात्.प्रस्तरम्.प्रतिलोमतः.। ३.१८.(९४ ) त्रिषु.शङ्कुषु.च.आसीनो.जुहुयाद्.उग्र.दर्शनः.॥ ३.१८.(९५ ) मुक्त.केशो.वधम्.प्रेप्सुर्.अचिरेण.प्रसाधयेत्.। ३.१८.(९५ ) अथवा.अभिचरेद्.एवम्.जुहुयाद्.आत्म.शोणितम्.॥ ३.१८.(९६ ) वशम्.नयति.राजानम्.क्षिप्रम्.जन.पदम्.पुरम्.। ३.१८.(९६ ) पुष्टि.कर्म.अपि.कर्तव्यम्.हृद्येन.उक्तम्.यत.आत्मना.॥ ३.१८.(९७ ) अनागसि.न.कुर्वीत.ब्राह्मणो.वध.सम्युतम्.। ३.१८.(९७ ) सरूप.वत्सायाश्.च.गोः.पयसा.साधयेत्.चरुम्.॥ ३.१९.(९८ ) सहस्र.सम्पात.हुतम्.पाययेद्.वत्सम्.अग्रजम्.। ३.१९.(९८ ) सहस्र.अनुचरो.वत्सः.स.स्याद्.रागैर्.विवर्जितः.॥ ३.१९.(९९ ) गाश्.चैव.पाययेत्.ताश्.च.भवन्ति.विगत.ज्वराः.। ३.१९.(९९ ) पुत्रांश्.च.प्राशयेन्.नित्यम्.प्रियान्.अन्यांश्.च.सज्जनान्.॥ ३.१९.(१०० ) निरामयाश्.च.स्निग्धाश्.च.भवन्ति.विगत.ज्वराः.। ३.१९.(१०० ) स्त्रियम्.चेद्.अभिमन्येत.तस्याः.संवननम्.महत्.॥ ३.१९.(१०१ ) व्रीहीणाम्.नख.भिन्नानाम्.तण्डुलान्त्.सूक्ष्म.चूर्णितान्.। ३.१९.(१०१ ) सहस्र.सम्पात.हुतान्त्.स्वेदयेत्.कुशलो.अग्निना.॥ ३.१९.(१०२ ) तेन.प्रतिकृतिम्.कुर्यात्.ताम्.ध्यात्वा.मनसा.स्त्रियम्.। ३.१९.(१०२ ) अक्ताम्.सर्षप.तैलेन.जुहुयाद्.अङ्गशश्.च.ताम्.॥ ३.२०.(१०३ ) पादौ.प्रथमतश्.छिन्द्यात्.फड्.इत्य्.अग्नौ.निधापयेत्.। ३.२०.(१०३ ) अथ.जङ्घे.जानुनि.च.ऊरू.बाहू.ततः.शिरः.॥ ३.२०.(१०४ ) छित्त्वा.हृदय.देशम्.तु.हृदये.स्वे.निवेशयेत्.। ३.२०.(१०४ ) जपन्न्.एतम्.ऋषिम्.विप्रः.स्त्री.वशम्.सा.अधिगच्छति.॥ ३.२०.(१०५ ) न.एतत्.परिगृहीतासु.न.साध्वीषु.कथंचन.। ३.२०.(१०५ ) न.धर्म.व्रत.शीलासु.कुर्वीत.द्विज.सत्तमः.॥ ३.२०.(१०६ ) कामम्.परिगृहीतासु.हीन.वर्णासु.यश्.चरेत्.। ३.२०.(१०६ ) पतिम्.अस्या.गुणी.कुर्यात्.पूर्वम्.पश्चात्.तु.ताम्.स्त्रियम्.॥ ३.२०.(१०७ ) भुक्त्वा.वा.पायसम्.सद्यः.छर्दयित्वा.निधापयेत्.। ३.२०.(१०७ ) तत्.चूर्णम्.कृष्ण.जायायै.देयम्.संवननम्.स्मृतम्.॥ ३.२१.(१०८ ) महा.वृक्ष.फलान्य्.एवम्.अयुग्मान्य्.अभिमन्त्रयेत्.। ३.२१.(१०८ ) तेषाम्.युग्मानि.भुञ्जीत.स्वयम्.अर्धानि.शेषयेत्.॥ ३.२१.(१०९ ) तानि.दद्याद्.यम्.इच्छेत्.तु.वशी.कर्तुम्.जपन्न्.ऋषिम्.। ३.२१.(१०९ ) सुहृद्.भूत्वा.असुहृद्.यस्य.देयम्.संवननम्.स्मृतम्.॥ ३.२१.(११० ) एक.एकम्.अभिरूपम्.तु.हृद्य.सूक्त.आद्य्.अतः.पुनः.। ३.२१.(११० ) कर्माणि.त्व्.अभिरूपाणि.कुर्याद्.यस्.तु.यथा.इच्छति.॥ ३.२१.(१११ ) पराक.दासस्य.विधिम्.हृद्येन.उक्तम्.विदुर्.बुधाः.। ३.२१.(१११ ) स्त्रीणाम्.संवननम्.च.एतत्.पुंसाम्.अपि.विधीयते.॥ ३.२१.(११२ ) द्वेष्यम्.तु.ज्ञातिनाम्.एव.जपेच्.चैव.सदा.युधि.। ३.२१.(११२ ) खादिरम्.कारयेत्.शङ्कुम्.हृदि.तम्.सन्निवेशयेत्.॥ ३.२२.(११३ ) कृत्वा.प्रतिकृतिम्.पूर्वम्.पांसुभिर्.वा.अथवा.तुषैः.। ३.२२.(११३ ) इषुम्.अप्य्.अनुमन्त्र्य.एव.संग्रामम्.सम्प्रकल्पयेत्.॥ ३.२२.(११४ ) रिपुघ्नम्.एतज्.जानीयात्.प्रयुक्तम्.अपराजितम्.। ३.२२.(११४ ) पराक.दास.द्वेष्य.अर्थम्.हृद्यम्.संवननम्.स्मृतम्.॥ ३.२२.(११५ ) चिन्तयन्न्.मनसा.अप्य्.एते.सूक्ते.सिद्धिम्.नियच्छति.। ३.२२.(११५ ) सूर्यायै.भाव.वृत्तम्.तु.श्रावयेत्.कन्यकाम्.पिता.॥ ३.२२.(११६ ) अनुरूपम्.सुसदृशम्.भर्तारम्.तेन.विन्दति.। ३.२२.(११६ ) इमाम्.इति.जपेत्.कन्या.नाभिम्.आलभ्य.नित्यशः.॥ ३.२२.(११७ ) एवम्.एव.जपेद्.भर्ता.ततो.दीर्घ.आयुषौ.तु.तौ.। ३.२२.(११७ ) स्नापयेद्.अभिरूपैश्.च.भ्राता.कन्याम्.पिता.अपि.वा.॥ ३.२३.(११८ ) दश.पुत्रवती.भवेन्.न.च.भर्त्रा.वियुज्यते.। ३.२३.(११८ ) संराज्ञी.इति.जपेन्.मूर्ध्नि.कन्याम्.आलभ्य.नित्यशः.॥ ३.२३.(११९ ) श्वश्रू.श्वशुर.देवरैर्.ननान्द्रा.च.अपि.पूज्यते.।(?) ३.२३.(११९ ) इन्द्राण्या.कृत.संवादम्.स्नाने.सूक्तम्.प्रयोजयेत्.॥ ३.२३.(१२० ) नव.वर्ग.उत्तम.युतम्.पति.सौभाग्य.पुत्रदम्.। ३.२३.(१२० ) जल.पुष्प.उत्कर.युते.चित्र.कुम्भ.समावृते.॥ ३.२३.(१२१ ) कर्तव्यो.अत्र.तथा.यागः.सोम.गन्धर्व.वह्निनाम्.। ३.२३.(१२१ ) भगाय.अप्सरसाम्.चैव.यक्ष.अधिपतये.अपि.च.॥ ३.२३.(१२२ ) इन्द्राण्यै.देव.पत्नीनाम्.रति.प्रद्युम्नयोस्.तथा.। ३.२३.(१२२ ) नदी.सलिक.सम्पूर्णैः.पञ्च.गव्य.समावृतैः.॥ ३.२४.(१२३ ) हुत्वा.अग्निम्.स्नापयेत्.कन्याम्.स्थिताम्.देशे.तु.दक्षिणे.। ३.२४.(१२३ ) प्रियङ्गु.वट.नागानाम्.कषाय.उद्घृष्ट.केसरम्.॥ ३.२४.(१२४ ) सम्पात.अभिहुतम्.कृत्वा.सर्व.ओषधि.समन्वितम्.। ३.२४.(१२४ ) अभिमन्त्र्य.हि.सूक्त.अन्ते.नवभिस्.तु.वि.हि.इति.वै.॥ ३.२४.(१२५ ) स्थेयाभिर्.अद्भिः.पूर्णेन.अभिषिञ्चेद्.उपोषिताम्.। ३.२४.(१२५ ) यः.पतिघ्न्यः.स्त्रियस्.तन्वः.शाम्यन्ते.तास्.त्व्.अनेन.वै.॥ ३.२४.(१२६ ) स्नापयेद्.आहनस्याभिर्.विद्याद्.याम्.विप्रव्राजिनीम्.। ३.२४.(१२६ ) सूक्ताद्.उपोद्धरेद्.एनम्.न.सेश.इति.तु.द्वृचम्.॥ ३.२४.(१२७ ) उपदिष्टो.अयम्.एकेषाम्.पुंसः.कर्मणि.पौरुषे.। ३.२४.(१२७ ) रक्षोहणम्.वाजिनम्.इत्य्.एतद्.रक्षोहणम्.जपेत्.॥ ३.२५.(१२८ ) अग्निम्.प्रज्वाल्य.च.एतेन.उपतिष्ठेत.नित्यशः.। ३.२५.(१२८ ) आज्य.आहुतीश्.च.जुहुयात्.तेन.रक्षांसि.बाधते.॥ ३.२५.(१२९ ) एतद्.रक्षोहणम्.शान्तिः.परमा.एषा.प्रकीर्तिता.। ३.२५.(१२९ ) हविष्पान्तीयम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥ ३.२५.(१३० ) गर्हित.अन्न.अघ.योगे.च.हविष्पान्तीयम्.अभ्यसेत्.। ३.२५.(१३० ) पवित्रम्.परमम्.ह्य्.एतद्.ध्यातव्यम्.च.अभीक्ष्णशः.॥ ३.२५.(१३१ ) आदित्ये.दृष्टिम्.आस्थाय.षण्.मासान्.नियतो.अभ्यसेत्.। ३.२५.(१३१ ) देव.यानम्.स.पन्थानम्.पश्यत्य्.आदित्य.मण्डले.॥ ३.२५.(१३२ ) विद्या.वैश्वानरी.च.अस्य.स्व.कायस्था.प्रकाशते.। ३.२५.(१३२ ) हविष्पान्तीयम्.अभ्यस्य.सर्व.पापैः.प्रमुच्यते.॥ ३.२५.(१३३ ) इन्द्रम्.स्तव.इति.सूक्तम्.तु.जपेत्.शत्रु.निबर्हणम्.। ३.२५.(१३३ ) पवित्राणाम्.पवित्रम्.तु.गुह्यम्.पावनम्.अद्भुतम्.॥ ३.२६.(१३४ ) शुक्ल.पक्षे.शुभे.वारे.सुनक्षत्रे.सुगोचरे.। ३.२६.(१३४ ) द्वादश्याम्.पुत्र.कामाय.चरुम्.कुर्वीत.वैष्णवम्.॥ ३.२६.(१३५ ) दम्पत्योर्.उपवासः.स्याद्.एकादश्याम्.सुल.आलये.। ३.२६.(१३५ ) ऋग्भिः.षोडशभिः.सम्यग्.अर्चयित्वा.जनार्दनम्.॥ ३.२६.(१३६ ) चरुम्.पुरुष.सूक्तेन.श्रपयेत्.पुत्र.काम्यया.। ३.२६.(१३६ ) प्राप्नुयाद्.वैष्णवम्.पुत्रम्.अचिरात्.सन्तति.क्षमम्.॥ ३.२६.(१३७ ) द्वादश.द्वादशीः.सम्यक्.पयसा.निर्वपेत्.चरुम्.। ३.२६.(१३७ ) यः.करोति.सहस्रम्.स्याद्.याति.विष्णोः.परम्.पदम्.॥ ३.२६.(१३८ ) हुत्वा.अग्निम्.विधिवत्.सम्यग्.ऋग्भिः.षोडशभिर्.बुधः.। ३.२६.(१३८ ) कृत.अञ्जलिपुटो.भूत्वा.स्तवम्.ताभिः.प्रयोजयेत्.॥ ३.२७.(१३९ ) केशवम्.मार्गशीर्षे.तु.पौषे.नारायणम्.स्मृतम्.। ३.२७.(१३९ ) माधवम्.माघमासे.तु.गोविन्दम्.फाल्गुने.तथा.॥ ३.२७.(१४० ) चैत्रे.चैव.तथा.विष्णुम्.वैशाखे.मधु.सूदनम्.। ३.२७.(१४० ) ज्येष्ठे.त्रिविक्रमम्.विद्याद्.आषाढे.वामनम्.विदुः.॥ ३.२७.(१४१ ) श्रावणे.श्रीधरम्.विद्याद्द्.हृषीकेशम्.ततः.परे.। ३.२७.(१४१ ) आश्विने.पद्मनाभम्.तु.दामोदरम्.च.कार्त्तिके.॥ ३.२७.(१४२ ) द्वादश.एतानि.नामानि.ऋष्यशृङ्गो.अब्रवीन्.मुनिः.। ३.२७.(१४२ ) पूजयेन्.मास.नामभिः.सर्वान्.कामान्त्.समश्नुते.॥ ३.२७.(१४३ ) आयुष्मन्तम्.सुतम्.सूते.यशो.मेधा.समन्वितम्.। ३.२७.(१४३ ) धनवन्तम्.प्रजावन्तम्.धार्मिकम्.सात्त्विकम्.तथा.॥ ३.२८.(१४४ ) समिधो.अश्वत्थ.वृक्षस्य.हुत्वा.अग्निम्.जुहुयात्.पुनः.। ३.२८.(१४४ ) उपस्थानम्.हुताशस्य.ध्यात्वा.अर्च्य.मधु.सूदनम्.॥ ३.२८.(१४५ ) हविर्.होअम्.ततः.कुर्यात्.प्रत्यृचम्.वाग्.यतः.शुचिः.। ३.२८.(१४५ ) सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.पूर्ववत्.॥ ३.२८.(१४६ ) हविः.शेषम्.नमस्.कृत्वा.नारी.नारायणम्.पतिम्.। ३.२८.(१४६ ) भक्षयित्वा.हविः.शेषम्.लब्ध.आशीः.संविशेत्.क्षपाम्.॥ ३.२८.(१४७ ) ततस्.तु.कर्म.कृत्वा.इदम्.कर्तव्यम्.द्विज.तर्पणम्.। ३.२८.(१४७ ) द्वितीयाम्.स्त्रियाम्.निवर्तेत.यावद्.गर्भम्.न.विन्दति.॥ ३.२८.(१४८ ) अपुत्रा.मृत.पुत्रा.वा.या.च.कन्याम्.प्रसूयते.। ३.२९.(१४८ ) क्षिप्रम्.सा.जनयेत्.पुत्रम्.ऋष्यशृङ्गो.यथा.अब्रवीत्.॥ ३.२९.(१४९ ) अर्चाम्.सम्प्रवक्ष्यामि.विष्णोर्.अमित.तेजसः.। ३.२९.(१४९ ) यत्.कृत्वा.मुनयः.सर्वे.ब्रह्म.निर्वाणम्.आप्नुयुः.॥ ३.२९.(१५० ) अप्स्व्.अग्नौ.हृदये.सूर्ये.स्थण्डिले.प्रतिमासु.च.। ३.२९.(१५० ) षट्स्व्.एतेषु.हरेः.सम्यग्.अर्चनम्.मुनिभिः.स्मृतम्.॥ ३.२९.(१५१ ) अग्नौ.क्रियावताम्.देवो.दिवि.देवो.मनीषिणाम्.। ३.२९.(१५१ ) प्रतिमास्व्.अल्प.बुद्धीनाम्.योगिनाम्.हृदये.हरिः.॥ ३.२९.(१५२ ) आपो.ह्य्.आयतनम्.तस्य.तस्मात्.तासु.सदा.हरिः.। ३.२९.(१५२ ) तस्य.सर्व.गतत्वाच्.च.स्थण्डिले.भावित.आत्मनाम्.॥ ३.२९.(१५३ ) दद्यात्.पुरुष.सूक्तेन.यः.पुष्पाण्य्.अप.एव.वा.। ३.२९.(१५३ ) अर्चितम्.स्यात्.जगद्.इदम्.तेन.सर्वम्.चर.अचरम्.॥ ३.२९.(१५४ ) आनुष्टुभस्य.सूक्तस्य.त्रिष्टुब्.अन्तस्य.देवता.। ३.२९.(१५४ ) पुरुषो.यो.जगद्.बीजम्.ऋषिर्.नारायणः.स्मृतः.॥ ३.३०.(१५५ ) नारायण.महा.बाहो.शृणुष्व.एक.मनाः.प्रभो.। ३.३०.(१५५ ) वक्ष्ये.पुरुष.सूक्तस्य.विधानम्.त्व्.अर्चनम्.प्रति.॥ ३.३०.(१५६ ) अग्नि.कार्यम्.जप.विधिम्.स्तोत्रम्.चैव.सदात्मकम्.। ३.३०.(१५६ ) स्नात्वा.यथा.उक्त.विधिना.प्रान्.मुखः.शुद्ध.मानसः.॥ ३.३०.(१५७ ) प्रथमाम्.विन्यसेद्.वामे.द्वितीयाम्.दक्षिणे.करे.। ३.३०.(१५७ ) तृतीयाम्.वाम.पादे.तु.चतुर्थीम्.दक्षिणे.न्यसेत्.॥ ३.३०.(१५८ ) पञ्चमी.वाम.जानुनि.षष्ठिम्.वै.दक्षिणे.न्यसेत्.। ३.३०.(१५८ ) सप्तमीम्.वाम.कट्याम्.तु.अष्टमीम्.दक्षिणे.कटौ.॥ ३.३०.(१५९ ) नवमीम्.नाभि.मध्ये.तु.दशमीम्.हृदये.न्यसेत्.। ३.३०.(१५९ ) एकादशीम्.कण्ठ.देशे.द्वादशीम्.वाम.बाहुके.॥ ३.३०.(१६० ) त्रयोदशीम्.दक्षिणे.च.आस्ये.चैव.चतुर्दशीम्.। ३.३०.(१६० ) अक्ष्णोः.पञ्चदशीम्.चैव.षोडशीम्.मूर्ध्नि.विन्यसेत्.॥ ३.३१.(१६१ ) एवम्.न्यास.विधिम्.कृत्वा.पश्चात्.पूजाम्.समारभेत्.। ३.३१.(१६१ ) यथा.देहे.तथा.देवे.न्यासम्.कृत्वा.विधानतः.॥ ३.३१.(१६२ ) आद्यया.आवाहयेद्.देवम्.ऋचा.तु.पुरुष.उत्तमम्.। ३.३१.(१६२ ) द्वितीयया.आसनम्.दद्यात्.पाद्यम्.चैव.तृतीयया.॥ ३.३१.(१६३ ) अर्घ्यम्.चतुर्थ्या.दातव्यम्.पञ्चम्या.आचमनीयकम्.। ३.३१.(१६३ ) षष्ठ्या.स्नानम्.प्रकुर्वीत.सप्तम्या.वस्त्रम्.एव.च.॥ ३.३१.(१६४ ) यज्ञ.उपवीतम्.अष्टम्या.नवम्या.च.अनुलेपनम्.। ३.३१.(१६४ ) पुष्पम्.दशम्या.दातव्यम्.एकादश्या.तु.धूपकम्.॥ ३.३१.(१६५ ) द्वादश्या.दीपकम्.दद्यात्.त्रयोदश्या.निवेदनम्.। ३.३१.(१६५ ) चतुर्दश्या.नमस्कारम्.पञ्चदश्या.प्रदक्षिणम्.॥ ३.३१.(१६६ ) स्नाने.वस्त्रे.च.नैवेद्ये.दद्याद्.आचमनीयकम्.। ३.३१.(१६६ ) दक्षिणाम्.तु.यथा.शक्त्या.षोडश्या.तु.प्रदापयेत्.॥ ३.३२.(१६७ ) ततः.प्रदक्षिणाम्.कृत्वा.जपम्.कुर्यात्.समाहितः.। ३.३२.(१६७ ) यथा.शक्ति.जपित्वा.तु.सूक्तम्.तस्य.निवेदयेत्.॥ ३.३२.(१६८ ) देवस्य.दक्षिणे.पार्श्वे.कुण्डम्.स्थण्डिलम्.एव.वा.। ३.३२.(१६८ ) कारयेत्.प्रथमेन.एव.द्वितीयेन.तु.प्रोक्षणम्.॥ ३.३२.(१६९ ) तृतीयेन.अग्निम्.आदध्याच्.चतुर्थेन.समिन्धनम्.। ३.३२.(१६९ ) पञ्चमेन.आज्य.श्रपणम्.चरोश्.च.श्रपणम्.तथा.॥ ३.३२.(१७० ) षष्ठेन.एव.अग्नि.मध्ये.तु.कल्पयेत्.पद्मम्.आसनम्.। ३.३२.(१७० ) चिन्तयेद्.देव.देव.ईशम्.काल.अनल.सम.प्रभम्.॥ ३.३२.(१७१ ) ततो.गन्धम्.च.पुष्पम्.च.धूप.दीप.निवेदनम्.। ३.३२.(१७१ ) अनुज्ञाप्य.ततः.कुर्यात्.सप्तम्य्.आदि.यथा.क्रमम्.॥ ३.३२.(१७२ ) समिधस्.तावतीः.पूर्वम्.जुहुयाद्.अभिधारिताः.।(?) ३.३२.(१७२ ) ततो.घृतेन.जुहुयाच्.चरुणा.च.ततः.पुनः.। ३.३२.(१७३ ) एवम्.हुत्वा.ततश्.चैव.अनुज्ञाप्य.यथा.क्रमम्.॥ ३.३२.(१७३ ) अग्नेर्.भगवतस्.तस्य.समीपे.स्तोत्रम्.उच्चरेत्.। ३.३३.(१७४ ) जितम्.ते.पुण्डरीक.अक्ष.नमस्.ते.विश्व.भावन.। ३.३३.(१७४ ) नमस्.ते.अस्तु.हृषीकेश.महा.पुरुष.पूर्वज.॥ ३.३३.(१७५ ) देवानाम्.दानवानाम्.च.सामान्यम्.अधिदैवतम्.। ३.३३.(१७५ ) सर्वदा.चरण.द्वन्द्वम्.व्रजामि.शरणम्.तव.॥ ३.३३.(१७६ ) एकस्.त्वम्.असि.लोकस्य.स्रष्टा.संहारकस्.तथा.। ३.३३.(१७६ ) अव्यक्तश्.च.अनुमन्ता.च.गुण.माया.समावृतः.॥ ३.३३.(१७७ ) संसार.सागरम्.घोरम्.अनन्तम्.क्लेश.भाजनम्.। ३.३३.(१७७ ) त्वाम्.एव.शरणम्.प्राप्य.निस्तरन्ति.मनीषिणः.॥ ३.३३.(१७८ ) न.ते.रूपम्.न.च.आकारो.न.आयुधानि.न.च.आस्पदम्.। ३.३३.(१७८ ) तथा.अपि.पुरुष.आकारो.भक्तानाम्.त्वम्.प्रकाशसे.॥ ३.३३.(१७९ ) न.एव.किंचित्.परोक्षम्.ते.प्रत्यक्षो.असि.न.कस्यचित्.। ३.३३.(१७९ ) न.एव.किंचिद्.असाध्यम्.ते.न.च.साध्यो.असि.कस्यचित्.॥ ३.३४.(१८० ) कार्याणाम्.कारणम्.पूर्वम्.वचसाम्.वायम्.उत्तमम्.। ३.३४.(१८० ) योगिनाम्.परम.ऐद्धिः.परमम्.ते.पदम्.विदुः.॥ ३.३४.(१८१ ) अहम्.भीतो.अस्मि.देव.ईश.संसारे.अस्मिन्.महा.भये.। ३.३४.(१८१ ) त्राहि.माम्.पुण्डरीक.अक्ष.न.जाने.परमम्.पदम्.॥ ३.३४.(१८२ ) कालेष्व्.अपि.च.सर्वेषु.दिष्कु.सर्वाषु.च.अच्युत.। ३.३४.(१८२ ) शरीरे.च.गतश्.च.असि.वर्तते.मे.महद्.भयम्.॥ ३.३४.(१८३ ) त्वत्.पाद.कमलाद्.अन्यन्.न.मे.जन्म.अन्तरेष्व्.अपि.। ३.३४.(१८३ ) विज्ञानम्.यद्.इदम्.प्राप्य.यद्.इदम्.स्थानम्.अर्जितम्.॥ ३.३४.(१८४ ) जन्म.अन्तरे.अपि.मे.देव.मा.भूद्.अस्य.परिक्षयः.। ३.३४.(१८४ ) दुर्गताव्.अपि.जातव्य.त्वद्.गतो.मे.मनो.रथः.॥ ३.३४.(१८५ ) यदि.नाशम्.न.विन्देत.तावता.अस्मि.कृती.सदा.। ३.३४.(१८५ ) कामये.विष्णु.पादौ.तु.सर्व.जन्मसु.केवलम्.॥ ३.३५.(१८६ ) पुरुषस्य.हरेः.सूक्तम्.स्वर्ग्यम्.धन्यम्.यशस्करम्.। ३.३५.(१८६ ) आत्म.ज्ञानम्.इदम्.पुण्यम्.योग.ज्ञानम्.इदम्.परम्.॥ ३.३५.(१८७ ) फल.आहारो.भवेन्.मासम्.पश्यत्य्.आत्मानम्.आत्मनि.। ३.३५.(१८७ ) फलानि.भुक्त्वा.उपवसेन्.मासम्.अद्भिश्.च.वर्तयेत्.॥ ३.३५.(१८८ ) अरण्ये.निवसेन्.नित्यम्.जपन्न्.एतम्.ऋषिम्.सदा.। ३.३५.(१८८ ) त्रिस्.त्रिषवण.कालेषु.स्नायाद्.अप्सु.समाहितः.॥ ३.३५.(१८९ ) आदित्यम्.उपतिष्ठेत.सूक्तेन.अनेन.नित्यशः.। ३.३५.(१८९ ) आज्य.आहुतोर्.अनेन.एव.हुत्वा.एतम्.चिन्तयेद्.ऋषिम्.॥ ३.३५.(१९० ) ऊर्ध्वम्.मासात्.फल.आहारस्.त्रिभिर्.वर्षैर्.जयेद्.दिवम्.। ३.३५.(१९० ) तद्भक्तस्.तन्मना.युक्तो.दश.वर्षाण्य्.अनन्य.भाक्.॥ ३.३५.(१९१ ) साक्षात्.पश्यति.तम्.देवम्.नारायणम्.अनामयम्.। ३.३५.(१९१ ) ग्राह्यम्.अत्यन्त.यत्नेन.स्रष्टारम्.जगतो.अव्ययम्.॥ ३.३६.(१९२ ) गृहस्थ.धर्मे.वर्तेत.न्याय.क्लृप्तः.शुचि.व्रतः.। ३.३६.(१९२ ) एतम्.देवम्.चिन्तयेत.नारायणम्.अनामयम्.॥ ३.३६.(१९३ ) अर्ध.रात्रे.त्यक्त.निद्र.उत्थाय.शुचि.वाग्.यतः.। ३.३६.(१९३ ) सम्प्रसुप्तेषु.भूतेषु.योगम्.युञ्जीत.योगवित्.॥ ३.३६.(१९४ ) ऋज्व्.आसीनः.समे.देशे.निवाते.शब्द.वर्जिते.। ३.३६.(१९४ ) सव्यम्.पादम्.दक्षिणस्य.जानुनि.श्लेषयेत्.ततः.॥ ३.३६.(१९५ ) संहृत्य.दक्षिणम्.पादम्.सव्ये.जानुनि.यच्छति.। ३.३६.(१९५ ) ब्रह्म.अञ्जलि.कृतः.स्वस्थो.योग.सम्मीलित.ईक्षणः.॥ ३.३६.(१९६ ) ओम्.इत्य्.उक्त्वा.स्वम्.हृदयम्.चिन्तयेद्.अविशङ्कितः.। ३.३६.(१९६ ) तत्र.आत्मानम्.समादध्याद्.इन्द्रियाणि.मनस्.तथा.॥ ३.३७.(१९७ ) न.चेद्.बुध्येत.किंच.अन्यन्.न.पश्येच्.शृणुयान्.न.च.। ३.३७.(१९७ ) न.मनस्येद्.यदा.योगम्.तदा.प्राप्तः.स.उच्यते.॥ ३.३७.(१९८ ) हृद्यम्.एतम्.ऋषिम्.अभ्यस्येत्.पश्यन्न्.इव.यथा.श्रुति.। ३.३७.(१९८ ) प्राणान्.आयम्य.च.आसीनो.यावत्.तम्.चिन्तयेद्.ऋषिम्.॥ ३.३७.(१९९ ) उच्छ्वसिष्यन्न्.अधो.नाभि.गमयित्वा.मनस्.तथा.। ३.३७.(१९९ ) उच्छ्वसेद्.एवम्.असकृत्.तन्मना.योगम्.उन्नयेत्.॥ ३.३७.(२०० ) एवम्.हि.युञ्जन्त्.सामान्यम्.न.पश्येत्.शृणुयान्.न.च.। ३.३७.(२०० ) तदा.शनैर्.नयेच्.चेतो.हृदयाद्.ऊर्ध्वम्.एव.तु.॥ ३.३७.(२०१ ) समौ.तु.जत्रू.च.आस्यम्.च.नासिका.नयने.भ्रुवौ.। ३.३७.(२०१ ) भ्रुवोर्.मध्ये.परम्.स्थानम्.तत्र.एतद्.धारयेत्.स्थिरम्.॥ ३.३८.(२०२ ) ललाट.देशे.धार्य.अथ.मूर्धानम्.गमयेत्.ततः.। ३.३८.(२०२ ) उच्छ्वसंश्.च.यथा.कालम्.नाभिम्.गत्वा.उच्छ्वसेत्.पुनः.॥ ३.३८.(२०३ ) एतत्.परम्.स्थानम्.उक्तम्.ब्रह्मणः.परमात्मनः.। ३.३८.(२०३ ) एवम्.युक्तो.महात्मानम्.आत्मानम्.प्रतिपद्यते.॥ ३.३८.(२०४ ) यदि.स्यात्.सुकृती.शुद्धो.यदि.वा.पापकृत्तमः.। ३.३८.(२०४ ) उपलभ्य.परम्.ब्रह्म.गतिम्.ज्ञात्वा.भवेत्.शुचिः.॥ ३.३८.(२०५ ) सर्व.पाप.अनुबद्धश्.चेद्.बुद्ध्वा.एतत्.प्रयतो.जपेत्.। ३.३८.(२०५ ) अपि.जिज्ञासनाद्.एव.गच्छेत.परमाम्.गतिम्.॥ ३.३८.(२०६ ) धारणा.तु.पृथक्.कार्या.धर्मेण.अनेन.नित्यशः.। ३.३८.(२०६ ) आदित्ये.अग्नौ.चन्द्रमसि.वृक्ष.अग्रेषु.च.धारयेत्.॥ ३.३९.(२०७ ) पर्वत.अग्रे.समुद्रे.वा.यत्र.वा.अपि.मनो.रमे.। ३.३९.(२०७ ) न.त्व्.एव.विषयान्.प्राप्य.धारयीत.कथंचन.॥ ३.३९.(२०८ ) बह्व्.अत्र.दुह्खम्.जानीयात्.प्रध्वंसे.धारणा.कृते.। ३.३९.(२०८ ) धार्मिकाणाम्.कुले.शुद्धे.योग.भ्रष्टो.अभिजायते.॥ ३.३९.(२०९ ) मूर्ध्नि.ब्रह्म.यदा.विन्देत्.तम्.एव.ऋषि.सत्तमम्.। ३.३९.(२०९ ) तदा.मूर्ध्नः.परम्.ज्योतिर्.नक्षत्र.पथम्.उन्नयेत्.॥ ३.३९.(२१० ) योगी.योग.ईश्वरम्.प्राप्य.निर्द्वन्द्वः.परम.आत्मवित्.। ३.३९.(२१० ) सर्वत्र.एव.आत्मना.आत्मानम्.पश्येद्.ऋषि.परायणः.॥ ३.३९.(२११ ) जपेच्.चैव.सदा.स्नातः.पवित्रम्.इदम्.उत्तमम्.। ३.३९.(२११ ) अपि.पातक.सम्युक्तः.कालेन.सुकृती.भवेत्.॥ ३.४०.(२१२ ) तपः.परायणो.नित्यम्.सत्य.वाग्.अनसूयकः.। ३.४०.(२१२ ) जपन्न्.एतम्.ऋषिम्.विप्रः.कालेन.स.वनी.भवेत्.॥ ३.४०.(२१३ ) येन.येन.च.कामेन.जपेद्.इमम्.ऋषिम्.सदा.। ३.४०.(२१३ ) स.स.कामः.समृद्धः.स्यात्.श्रद्दधानस्य.कुर्वतः.॥ ३.४०.(२१४ ) होमम्.वा.अप्य्.अथवा.जाप्यम्.उपहारम्.अथो.चरुम्.। ३.४०.(२१४ ) कुर्वीत.येन.कामेन.तत्.सिद्धिम्.अवधारयेत्.॥ ३.४०.(२१५ ) ज्ञाति.श्रैष्ठ्यम्.महद्.वित्तम्.यशो.लोके.पराम्.गतिम्.। ३.४०.(२१५ ) पापेन.विप्रमोक्षस्.तु.तत्.सिद्धिम्.अवधारयेत्.॥ ३.४०.(२१६ ) ज्ञान.गम्यम्.परम्.सूक्ष्मम्.व्याप्य.सर्वम्.अवस्थितम्.। ३.४०.(२१६ ) ग्राह्यम्.अत्यन्त.यत्नेन.ब्रह्म.अभ्येत्य्.सनातनम्.॥ ३.४०.(२१७ ) सहस्र.शीर्षा.इति.सूक्तम्.सर्व.काम.फल.प्रदम्.। ३.४०.(२१७ ) वेद.गर्भ.शरीरेण.स.वै.नारायणः.स्मृतः.॥ ३.४०.(२१८ ) ब्रह्म.इन्दु.रुद्र.पर्जन्या.अत्र.सूक्ते.व्यवस्थिताः.। ३.४०.(२१८ ) अत्रस्थम्.एतद्.द्रष्टव्यम्.जगत्.स्थावर.जङ्गमम्.॥ ३.४१.(२१९ ) अनासादयामो.अपि.भक्तिम्.न.परिहापयेत्.। ३.४१.(२१९ ) भक्त.अनुकम्पी.भगवान्.श्रूयते.पुरुष.उत्तमः.॥ ३.४१.(२२० ) पूजा.अर्थम्.तस्य.देवस्य.वन्यान्त्.स्वयम्.उपार्जितान्.। ३.४१.(२२० ) आरण्यक.विधानेन.निर्वपेत्.प्रत्यहम्.चरुम्.। ३.४१.(२२१ ) नारायणाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.॥ ३.४१.(२२१ ) आसहस्रात्.ततश्.चक्षुर्.दिव्यम्.होतुर्.ददाति.सः.। ३.४१.(२२२ ) अपि.वा.चरु.सहस्रम्.तन्त्रेण.एकेन.निर्वपेत्.॥ ३.४१.(२२२ ) यावन्तो.वा.अपि.शक्यन्ते.अह्ना.सर्वान्त्.समापयेत्.। ३.४१.(२२३ ) सहस्रस्य.ईप्सितानाम्.च.कामानाम्.लभते.फलम्.॥ ३.४१.(२२३ ) पुरुष.आयुः.समायुक्तः.सिद्धो.वा.अपि.चरेन्.महीम्.। ३.४२.(२२४ ) ध्येयः.सदा.सवितृ.मण्डल.मध्य.वर्ती.नारायणः.सरसिज.आसन.सन्निविष्टः.। ३.४२.(२२४ ) केयूरवान्.मकर.कुण्डलवान्.किरीटी.हारी.हिरण्मय.वपुर्.धृत.शङ्ख.चक्रः.॥ ३.४२.(२२५ ) एतत्.तु.यः.पठति.केवलम्.एव.सूक्तम्.नारायणस्य.चरणाव्.अभिवन्द्य.वन्द्यौ.। ३.४२.(२२५ ) पाठेन.तेन.परमेन.सनातनस्य.स्थानम्.जरा.मरण.वर्जितम्.एति.विष्णोः.॥ ३.४२.(२२६ ) हविषा.अग्नौ.जले.पुष्पैर्.ध्यानेन.हृदय्.हरिम्.। ३.४२.(२२६ ) यजन्ति.सूरयो.नित्यम्.जपेन.रवि.मण्डले.॥ ३.४३.(२२७ ) बिल्व.पत्रम्.शमी.पत्रम्.पत्रम्.भृङ्गारकस्य.च.। ३.४३.(२२७ ) मालती.कुश.पद्मम्.च.सद्यस्.तुष्टि.करम्.हरेः.॥ ३.४३.(२२८ ) यन्.न.उपपद्यते.किंचित्.तम्.ध्यायेन्.मनसा.एव.तु.। ३.४३.(२२८ ) सम्पद्यते.प्रसादात्.तु.देव.देवस्य.चक्रिणः.॥ ३.४३.(२२९ ) पत्रैश्.च.पुष्पैश्.च.तोयैर्.अक्रीत.लब्धैर्श्.च.सदा.एव.सत्सु.। ३.४३.(२२९ ) भक्त्या.एक.लभ्ये.पुरुषे.पुराणे.मुक्त्यै.किम्.अर्थम्.क्रियते.न.यत्नः.॥ ३.४३.(२३० ) इत्य्.एवम्.उक्तः.पुरुषस्य.विष्णोर्.अर्चा.विधिर्.विष्णु.कुमार.नाम्ना.। ३.४३.(२३० ) मुक्त्या.एक.मार्ग.प्रतिबोधनाय.दृष्ट्वा.विधानम्.त्व्.इह.नारद.उक्तम्.॥ ३.४३.(२३१ ) या.ओषधीः.स्वस्त्ययनम्.जपेत.नित्य.व्रतः.। ३.४३.(२३१ ) ओषधीश्.च.जयेन्.नित्यम्.षण्.मासान्.एव.नित्यशः.॥E ४.१.(१ ) इष्ट्वा.शरदि.वै.रुद्रम्.ओषधीश्.च.यजेत्.तथा.। ४.१.(१ ) तस्य.आमया.न.भवन्ति.तथा.जीर्णानि.यानि.च.॥ ४.१.(२ ) क्रियाम्.तु.सप्त.रात्रेण.सप्तकृत्वो.अभ्यसेत्.ततः.। ४.१.(२ ) प्रपद्येत.ओषधीम्.विप्रः.सूक्तम्.एतज्.जपन्त्.सदा.॥ ४.१.(३ ) द्विषत्.क्षेत्राद्.इह.आयध्वम्.इति.विज्ञापयेत.च.। ४.१.(३ ) स्व.क्षेत्रे.वरुणम्.इष्ट्वा.विन्दते.द्विषद्.ओषधीः.॥ ४.१.(४ ) वृष्टि.कामो.यत.आहारः.प्रपद्येत.बृहस्पतिम्.। ४.१.(४ ) पायसेन.उपहारेण.होमेन.च.समन्वितः.॥ ४.१.(५ ) बृहस्पते.पति.इत्य्.एतद्.वृष्टि.कामः.प्रयोजयेत्.। ४.१.(५ ) पर्जन्यम्.च.नमस्.कृत्वा.वृष्टिम्.विन्दति.शोभनाम्.॥ ४.२.(६ ) सर्वत्र.तु.परा.शान्तिर्.ज्ञेयो.अप्रतिरथस्.त्व्.ऋषिः.। ४.२.(६ ) यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.॥ ४.२.(७ ) न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.। ४.२.(७ ) सर्व.कामैर्.जपेद्.एतत्.सर्व.काम.समृद्धये.॥ ४.२.(८ ) संग्रामम्.अभ्युद्यताय.राज्ञे.च.एतत्.प्रयोजयेत्.। ४.२.(८ ) सर्वान्.विजयते.शत्रून्.न.पराजीयते.परैः.॥ ४.२.(९ ) पथि.स्वस्त्ययनम्.च.एतत्.तस्करेभ्यश्.चरन्.पथि.। ४.२.(९ ) भूत.उरग.पिशाचेभ्यः.सर्वेभ्यः.परिरक्षति.॥ ४.२.(१० ) भूतांशम्.काश्यपम्.सूक्तम्.प्रजा.कामः.शुचिर्.जपन्.। ४.२.(१० ) अनुरूपाम्.प्रजाम्.आशु.लभते.न.अत्र.संशयः.॥ ४.३.(११ ) स्थाली.पाकेन.नासत्याव्.अश्विनौ.तु.जयेद्.द्विजः.। ४.३.(११ ) अनेन.एव.तु.सूक्तेन.हुत्वा.अश्वान्.अनुमन्त्रयेत्.॥ ४.३.(१२ ) पायसम्.कृसरम्.मांसम्.ओदनम्.दधि.सक्तुकान्.। ४.३.(१२ ) कुल्माषांश्.च.करम्भांश्.च.फलानि.विविधानि.च.॥ ४.३.(१३ ) चित्रम्.मात्र्यम्.शुभान्.गन्धान्.अन्न.पानानि.यानि.च.। ४.३.(१३ ) भक्ष्यम्.भोज्यम्.च.पेयम्.च.समाहृत्य.उदिते.रवौ.॥ ४.३.(१४ ) भूतांशम्.अभ्यसेत्.तावद्.यावद्.अस्तमितो.रविः.। ४.३.(१४ ) अर्ध.रात्रे.त्व्.अतिक्रान्ते.ततो.अश्विभ्याम्.निवेदयेत्.॥ ४.३.(१५ ) दीर्घ.आयुषम्.सुरूपम्.च.लभेत्.पुत्रम्.सुवर्चसम्.। ४.३.(१५ ) रूपवांश्.च.भवेन्.नित्यम्.भूतांशम्.यो.अभ्यसेत्.सदा.॥ ४.४.(१६ ) सार्वकामिम्.इत्य्.एतम्.ऋषिम्.विद्याद्.विचक्षणः.। ४.४.(१६ ) न.वा.उ.देवा.इत्य्.एतज्.जपेत.नियत.व्रतः.॥ ४.४.(१७ ) अन्नम्.विन्दति.सर्वत्र.यत्र.यत्र.उपतिष्]हति.। ४.४.(१७ ) पाप्मा.उपहतम्.आत्मानम्.यो.मन्येत.विचक्षणः.॥ ४.४.(१८ ) स.जपेन्.नियतो.भूत्वा.लघु.मन्येत.पाप्मना.। ४.४.(१८ ) वाचम्.प्रपद्येद्.वाक्.कामो.जुह्वद्.आशु.जपन्न्.इमाः.॥ ४.४.(१९ ) अहम्.रुद्रेभिर्.इत्य्.एतद्.वाग्मी.भवति.पूजितः.। ४.४.(१९ ) नतम्.इत्य्.अष्टकम्.सूक्तम्.वैश्वदेवम्.जपन्.मुनिः.॥ ४.४.(२० ) कृत्स्नम्.तु.कल्मषम्.हत्वा.विश्वैर्.देवैः.सह.आसते.। ४.४.(२० ) रात्रीम्.प्रपद्येत.सदा.शुचिश्.चीर्ण.व्रतो.निशि.॥ ४.४.(२१ ) यः.कामयेत.न.पुनर्.जायेयम्.इति.योनिषु.। ४.४.(२१ ) सहस्रकृत्वो.मनसा.जपेद्.रात्री.इति.रात्रि.सु.॥ ४.४.(२२ ) स्थाली.पाकेन.रात्रीम्.च.यजेत.अहर्.अहर्.निशि.। ४.४.(२२ ) तन्मना.निशि.च.आसीनस्.तिष्ठेद्.अहनि.धार्मिकः.॥ ४.५.(२३ ) ऊर्ध्वम्.संवत्सराच्.चैव.चरुम्.पयसि.संस्कृतम्.। ४.५.(२३ ) सहस्रकृत्वस्.त्व्.एतेन.दिवा.होमो.विधीयते.॥ ४.५.(२४ ) जुहुयान्.निशि.पूर्वस्मिन्.भागे.रात्रि.समाहितः.। ४.५.(२४ ) दिवा.च.आवश्यकम्.कार्यम्.छायायाम्.अंशु.तेजसा.॥ ४.५.(२५ ) इति.प्रयत.आत्मवान्त्.सूक्तम्.तु.मनसा.जपेत्.। ४.५.(२५ ) संवत्सरे.तृतीये.तु.सर्पिषा.साधयेत्.चरुम्.॥ ४.५.(२६ ) अथ.अस्य.वरदा.देवी.रात्रिर्.भवति.शर्वरी.। ४.५.(२६ ) विज्ञापयति.ताम्.देवीम्.वरदाम्.स्वयम्.आगताम्.॥ ४.५.(२७ ) संवत्सर.ऋतौ.मासि.दिवसे.अस्मिन्.क्षणे.अपि.वा.। ४.५.(२७ ) प्रयाण.कालो.भविता.तव.वत्स.इति.वत्सला.॥ ४.६.(२८ ) रात्री.सूक्तम्.जपन्न्.एव.तम्.कालम्.प्रतिपद्यते.। ४.६.(२८ ) न.योनिम्.पुनर्.आयाति.सर्व.पापैः.प्रमुच्यते.॥ ४.६.(२९ ) मम.अग्ने.वर्च.इत्य्.एतत्.सर्व.कामैर्.जपेद्.द्विजः.। ४.६.(२९ ) जुह्वद्.आज्यम्.अनेन.एव.सर्वान्.कामान्.अवाप्नुयात्.॥ ४.६.(३० ) याम्.कल्पयन्ति.इति.सदा.जपेत.नियत.व्रतः.। ४.६.(३० ) न.एनम्.कृत्या.निहिंसन्ति.क्रुद्ध.अभिचरितानि.च.॥ ४.६.(३१ ) यम्म्.अङ्गिरस.कल्पैस्.तु.तद्विदो.अभिचरन्ति.सः.। ४.६.(३१ ) प्रत्यङ्गिरस.कल्पेन.सर्वांस्.तान्.प्रतिबाधते.॥ ४.६.(३२ ) प्रत्यङ्गिरस.विद्वांस्.तु.न.रिष्येत.कदाचन.। ४.६.(३२ ) न.एनम्.कृत्या.निहिंसन्ति.ज्ञात.अज्ञातानि.वा.क्वचित्.॥ ४.७.(३३ ) अजानता.जानता.वा.क्रुद्धेन.अमर्षितेन.वा.। ४.७.(३३ ) आक्रुष्टम्.वा.दुरुक्तम्.वा.न.एनो.लिण्पति.तद्विदम्.॥ ४.७.(३४ ) एवम्.एव.जपेन्.नित्यम्.ऋषिम्.स्वस्त्ययनाय.वै.। ४.७.(३४ ) सर्व.प्रायश्चित्तम्.एतद्.अभाषत.ऋषिः.स्वयम्.॥ ४.७.(३५ ) स्थावराणाम्.निवेशे.तु.नगराणाम्.तथैव.च.। ४.७.(३५ ) ग्रामाणाम्.च.गृहाणाम्.च.जपेद्.इमम्.ऋषिम्.सदा.॥ ४.७.(३६ ) जात.रूपमयम्.विद्वान्.कारयेत्.त्रिवृतम्.मणिम्.। ४.७.(३६ ) सहस्र.सम्पात.हुतम्.ऋषिणा.तेन.तम्.ततः.॥ ४.७.(३७ ) प्रतिमुञ्चेत.शिरसि.ग्रीवायाम्.अथवा.उरसि.। ४.७.(३७ ) न.एनम्.कृत्या.निहिंसन्ति.ज्ञात.अज्ञातानि.यानि.च.॥ ४.८.(३८ ) अनेन.एव.तु.सूक्तेन.राज्ञाम्.च.समलोहितम्.। ४.८.(३८ ) कारयेत.मणिम्.विद्वांस्.तावद्.एव.अनुमन्त्रणम्.॥ ४.८.(३९ ) संग्रामेषु.ध्वज.अग्राणि.वादित्राण्य्.अनुमन्त्रयेत्.। ४.८.(३९ ) आसनानि.च.शय्याश्.च.यानानि.विविधानि.च.॥ ४.८.(४० ) तस्य.अभिचरतः.साक्षाद्.आङ्गिरस.ऋषेः.स्वयम्.। ४.८.(४० ) प्रत्यङ्गिरस.कल्पेन.सर्वम्.तत्.प्रतिबाधते.॥ ४.८.(४१ ) अमानुषीर्.अभिचरेत्.कृत्या.सूक्तम्.जपन्न्.इदम्.। ४.८.(४१ ) मुच्यते.सर्वतो.अनिष्टात्.किम्.पुनर्.मानुषाद्.भयम्.॥ ४.८.(४२ ) तपस्वी.नियतो.दान्तः.प्रयोक्ता.चेद्.भवेद्.ऋषिः.। ४.८.(४२ ) सर्वम्.तरति.शान्त.आत्मा.तपो.हि.सुमहद्.बलम्.॥ ४.९.(४३ ) आयुष्यम्.आयुर्.वर्चस्यम्.सूक्तम्.दाक्षायणम्.महत्.। ४.९.(४३ ) अलंकारम्.हिरण्यम्.वा.प्राप्य.दाक्षायणम्.जपेत्.॥ ४.९.(४४ ) प्राप्तम्.च.श्रियम्.आदत्ते.बहु.च.अन्नम्.समश्नुते.। ४.९.(४४ ) न.असद्.आसीद्.इति.जपेज्.जुहुयाद्.योग.तत्परः.॥ ४.९.(४५ ) प्रजापतेस्.तु.सायोज्यम्.द्वादश.अब्दैः.समश्नुते.। ४.९.(४५ ) उत.देवा.इति.जपेद्.आमयावी.यत.व्रतः.॥ ४.९.(४६ ) घृत.कुम्भम्.निधाय.अथ.जुहुयाज्.जात.वेदसि.। ४.९.(४६ ) कुम्भात्.सम्पातम्.अन्यस्मिन्.कांस्य.पात्रे.निधापयेत्.॥ ४.९.(४७ ) यो.अन्नाय.अलम्.न.च.अन्नम्.स्यात्.स.इदम्.सम्प्रकल्पयेत्.। ४.९.(४७ ) तेन.आज्येन.अङ्गम्.अभ्यज्य.शनकैर्.अन्न.भाग्.भवेत्.॥ ४.९.(४८ ) रोग.आर्तस्य.अप्य्.अनेन.एव.गात्रम्.अङ्क्त्वा.जपेद्.इदम्.। ४.९.(४८ ) अजीर्णान्.नो.अप्य्.अञ्जयीत.सुखम्.भवति.तेन.ह.॥ ४.१०.(४९ ) अग्ने.अच्छा.वद.इत्य्.एतद्.धन.कामः.प्रयोजयेत्.। ४.१०.(४९ ) नियतः.सर्पिषा.हुत्वा.जपेद्.अयुतशः.पुनः.॥ ४.१०.(५० ) खादिरीणाम्.हि.समिधाम्.जुहुयाद्.दशतीर्.दश.। ४.१०.(५० ) दशकृत्वः.सदारेण.रायस्.पोषेण.पुष्यति.॥ ४.१०.(५१ ) बिल्व.उदुम्बर.पालाशीस्.तथा.रौहीतकीश्.च.याः.। ४.१०.(५१ ) जुहुयाद्.धन.कामस्.तु.रायस्.पोषेण.पुष्यति.॥ ४.१०.(५२ ) वैभीतक.इध्मो.बैल्वकीर्.जुहुयाद्.अर्ध.मासभुक्.। ४.१०.(५२ ) द्विषद्.द्वेषेण.तस्य.अन्ते.सूक्तम्.एतत्.प्रयोजयेत्.॥ ४.१०.(५३ ) द्विषन्तम्.धनिनम्.हत्वा.द्विषतो.विन्दते.धनम्.। ४.१०.(५३ ) अथवा.जप्यम्.एव.स्याद्.रायस्.पोष.धन.अर्थिना.॥ ४.११.(५४ ) अयम्.अग्ने.जरिता.इति.जपेद्.अग्नि.भये.सति.। ४.११.(५४ ) विधिना.तर्पयित्वा.अग्निम्.पयो.दधि.घृत.आदिभिः.॥ ४.११.(५५ ) स्वयम्.पातुम्.यावद्.इच्छेत्.तावद्.गत्वा.चतुर्.दिशम्.। ४.११.(५५ ) अपाम्.इदम्.परिणयेत्.संतत.उदक.धारया.॥ ४.११.(५६ ) उद.ह्रद.इव.भूत्वा.अग्नेर्.भेषजम्.अन्तिकात्.। ४.११.(५६ ) अरण्यम्.एत्य.पाठाम्.तु.क्रीणीयाद्.यव.मुष्टिना.॥ ४.११.(५७ ) यदि.सौम्य्.असि.सोमाय.त्वा.परिक्रीणाम्य्.ओषधिम्.। ४.११.(५७ ) यदि.वारुण्य्.अस्य्.वरुणाय.त्वा.परिक्रीणाम्य्.अहम्.ततः.॥ ४.११.(५८ ) वसुभ्यो.अथवा.रुद्रेभ्य.आदित्येभ्यो.अथवा.पुनः.। ४.११.(५८ ) वैश्वदेव्य्.असि.विश्वेभ्यः.परिक्रीणाम्य्.अहम्.ततः.॥ ४.११.(५९ ) क्षिप्त्वा.सुमनसः.पूर्वम्.ओषध्या.सह.वीरुधि.। ४.११.(५९ ) तस्या.वीर्यम्.समादत्ते.कर्म.यत्र.करिष्यति.॥ ४.११.(६० ) ताम्.तु.मध्ये.निदधीत.ओषधीनाम्.विहायसि.। ४.११.(६० ) ग्रहणे.त्व्.ओषधीनाम्.तु.सर्वत्र.एष.विधिर्.भवेत्.॥ ४.१२.(६१ ) उत्खापयीत.ताम्.पाठाम्.इमाम्.इति.जपन्न्.इह.। ४.१२.(६१ ) प्रातश्.च.पेषयेद्.एनाम्.संसदि.ब्रह्म.चारिणा.॥ ४.१२.(६२ ) तद्.अलाभे.व्रतवता.कन्यया.ब्राह्मणेन.वा.। ४.१२.(६२ ) प्रातः.शुचिस्.ताम्.घृतेन.त्रिः.पिबेद्.अनुमन्त्रिताम्.॥ ४.१२.(६३ ) इमाम्.इति.तु.सूक्तेन.शतकृत्वो.दश.अवरम्.। ४.१२.(६३ ) सपत्नीम्.बाधते.तेन.पतिश्.च.अतीव.मन्यते.॥ ४.१२.(६४ ) पतिस्.तु.परिजप्य.एनाम्.पाठाम्.एतेन.वै.पिबेत्.। ४.१२.(६४ ) पयसा.सप्त.रात्रम्.तु.सपत्नान्.प्रतिबाधते.॥ ४.१२.(६५ ) मूल.मन्त्र.जपैर्.अन्यैर्.या.पतिम्.जेतुम्.इच्छति.। ४.१२.(६५ ) अलोका.यम.लोकस्था.मज्जते.नरके.हि.सा.॥ ४.१३.(६६ ) अन्यथा.च.उपनीतानि.चूर्ण.मूल.औषधान्य्.अपि.। ४.१३.(६६ ) विनाशयेयुः.पुरुषम्.तस्मान्.न.अन्यत्.समाचरेत्.॥ ४.१३.(६७ ) प्रियम्.वदा.भर्तरि.या.भर्ता.यस्याः.परायणम्.। ४.१३.(६७ ) वाक्.चैव.मधुरा.यस्याः.पत्युः.संवननम्.महत्.॥ ४.१३.(६८ ) प्रियम्.भर्तारम्.आसाद्य.पिबेद्.एव.ओषधीम्.इमाम्.। ४.१३.(६८ ) प्रियंवदाम्.धर्म.पराम्.धर्म.पत्नीम्.अनिन्दिताम्.॥ ४.१३.(६९ ) अवमन्येत.यो.मोहात्.तम्.आहुः.पुरुष.अधमम्.। ४.१३.(६९ ) अरण्यानी.इत्य्.अरण्येषु.जपेत्.सूक्तम्.अनेकशः.॥ ४.१३.(७० ) अरण्यानीम्.नमस्.कृत्वा.सो.अरण्यात्.प्रमुच्यते.। ४.१३.(७० ) श्रद्धा.सूक्तम्.जपेन्.नित्यम्.श्रद्धा.कामः.समाहितः.॥ ४.१४.(७१ ) सर्वत्र.लभते.श्रद्धाम्.मेधा.सूक्तम्.तथैव.च.। ४.१४.(७१ ) ब्राह्मीम्.आसाद्य.सूक्ते.द्वे.जपेत.नियत.व्रतः.॥ ४.१४.(७२ ) ताम्.पिबेत्.तु.यथा.शक्त्या.त्र्यहात्.सिद्धिम्.नियच्छति.। ४.१४.(७२ ) शङ्ख.पुष्पीम्.तु.पयसा.ब्राह्मी.पुष्पाणि.सर्पिषा.॥ ४.१४.(७३ ) शत.अवरीम्.तु.पयसा.वर्चाम्.अद्भिर्.घृतेन.वा.।(?) ४.१४.(७३ ) सूक्ताभ्याम्.अनुमन्त्र्य.आभ्याम्.एक.एकाम्.त्र्यहम्.पिबेत्.॥ ४.१४.(७४ ) श्रद्धाम्.मेधाम्.स्मृतिम्.पुष्टिम्.बलम्.लक्ष्मीम्.च.विन्दति.। ४.१४.(७४ ) सिद्धिम्.प्राप्नोति.च.पराम्.दीर्घम्.च.आयुः.समश्नुते.॥ ४.१४.(७५ ) अथवा.मनसा.ध्यायेत्.सूक्ते.सिद्धिम्.नियच्छति.। ४.१४.(७५ ) शाम.इत्था.सपत्नघ्नम्.संग्रामम्.विजिगीषतः.॥ ४.१५.(७६ ) प्रयोक्तव्यम्.तु.शुचिना.जुहुयात्.तत्र.सिद्धये.। ४.१५.(७६ ) अथवा.जप्यम्.एव.स्यात्.संग्रामम्.अभिगच्छतः.॥ ४.१५.(७७ ) शाम.इत्था.इति.यो.हन्तुम्.शत्रून्त्.सर्वान्.निवारयेत्.। ४.१५.(७७ ) अलक्ष्मी.नाशन.अर्थम्.तु.जपेन्.नित्यम्.शिरिम्बिटम्.॥ ४.१५.(७८ ) अपामार्गमयीम्.शाखाम्.सदर्भाम्.सह.वीरुधाम्.। ४.१५.(७८ ) गृहीत्वा.आत्मानम्.पावयेद्.अधश्.च.ऊर्ध्वम्.च.नित्यशः.॥ ४.१५.(७९ ) आज्यम्.च.अनेन.जुहुयात्.सहस्रम्.दशतीर्.दश.। ४.१५.(७९ ) त्र्यहेण.नुदते.देहाद्.अलक्ष्मीम्.शतवार्षिकीम्.॥ ४.१५.(८० ) चान्द्रायणम्.चरन्न्.एतत्.सूक्तम्.सिद्धिकरम्.जपेत्.। ४.१५.(८० ) अलक्ष्मीम्.नुदते.देहाद्.अपि.वर्ष.सहस्रकीम्.॥ ४.१६.(८१ ) गृहीतम्.यक्ष्मणा.दर्भान्.गृहीत्वा.संस्पृशन्.जपेत्.। ४.१६.(८१ ) मुञ्चामि.त्वा.हविषा.इति.यक्ष्माणम्.अपकर्षति.॥ ४.१६.(८२ ) समिद्धम्.अगिम्.जुहुयाद्.आज्येन.एव.यथा.विधि.। ४.१६.(८२ ) सम्पातम्.आज्ये.निनयेत्.सम्पातैश्.च.पयः.पिबेत्.॥ ४.१६.(८३ ) सम्पात.भाजने.सर्पिश्.चूर्णम्.तत्र.निधापयेत्.। ४.१६.(८३ ) तत्र.अस्य.भोजनीयम्.स्यात्.पानीयम्.च.अनुमन्त्रितम्.॥ ४.१६.(८४ ) खादिराणि.च.काष्ठानि.चूर्णम्.कृत्वा.सह.अम्बुभिः.। ४.१६.(८४ ) शोधयीत.रसम्.च.इषाम्.मध्व्.आज्याभ्याम्.पिबेत्.सह.॥ ४.१६.(८५ ) मुञ्चामि.त्वा.हविषा.इति.तत्र.तत्र.प्रयोजयेत्.। ४.१६.(८५ ) यक्ष्माणम्.अपकर्षन्ति.शरीरात्.तेन.कर्मणा.॥ ४.१७.(८६ ) यस्याः.गर्भः.प्रमीयेत.तत्र.अग्नौ.जुहुयाद्द्.हविः.। ४.१७.(८६ ) ब्रह्मणा.अग्निः.संविदान.इत्य्.आज्येन.यथा.विधि.॥ ४.१७.(८७ ) आज्य.शेषेण.च.अभ्यज्य.गर्भिणी.प्रसवेत्.ततः.। ४.१७.(८७ ) पिबेद्.एव.आज्य.शेषम्.तु.जीवंस्.तस्याः.प्रजायते.॥ ४.१७.(८८ ) जातानि.चेत्.प्रमीयेरन्न्.आज्यम्.कृत्वा.अनुमन्त्रितम्.। ४.१७.(८८ ) जुहुयाद्.ब्रह्मणा.अग्निर्.इति.सम्पातान्.निनयेन्.मणौ.॥ ४.१७.(८९ ) मणिम्.तु.त्रिवृति.सूत्रे.वासयेद्.वाससा.सह.। ४.१७.(८९ ) न्यग्रोध.शुङ्गया.तत्र.शुक्ल.लोहित.वेष्टितम्.॥ ४.१७.(९० ) तम्.सावित्र्य्.अयुतेन.एव.अनुमन्त्र्य.यथा.विधि.। ४.१७.(९० ) सम्पातैर्.अयुतेन.एव.ब्रह्मणा.इति.च.संस्तुतम्.॥ ४.१८.(९१ ) उपरिष्टाच्.च.सावित्र्या.तावद्.एव.अनुमन्त्रणम्.। ४.१८.(९१ ) सर्वैः.स्वस्त्ययनैश्.च.एतज्.जपेद्.अभिहुतम्.मणिम्.॥ ४.१८.(९२ ) शिरसा.धारयेन्.नारी.प्रयता.गर्भिणी.सती.। ४.१८.(९२ ) तृतीये.गर्भ.मासे.तु.मणिम्.एतम्.समासजेत्.॥ ४.१८.(९३ ) पुष्पवती.शरदम्.नारी.गौः.सवत्सा.वसेद्.यथा.। ४.१८.(९३ ) बहु.पानीय.यवसा.वत्सेन.पिबता.सह.॥ ४.१८.(९४ ) जातस्य.तु.कुमारस्य.कण्ठे.तम्.मणिम्.आसजेत्.। ४.१८.(९४ ) आज्य.शेषम्.पुरस्कृत्य.तम्.अभ्यज्य.कुमारकम्.॥ ४.१८.(९५ ) हुत्वा.स्वस्त्ययनैर्.एव.स्त्री.पुमांसम्.प्रसूयते.। ४.१८.(९५ ) ऊर्ध्वम्.वर्षात्.स्वस्त्ययनम्.पुनर्.एव.विधीयते.॥ ४.१९.(९६ ) पुरः.स्तन.प्रदानात्.तम्.श्रद्धा.सूक्तेन.पाययेत्.। ४.१९.(९६ ) मेधा.सूक्तेन.चैव.एनम्.पिष्टम्.व्रीहिमयम्.चरुम्.॥ ४.१९.(९७ ) मधु.मिश्रम्.जात.रूपम्.मेधावी.तेन.जायते.। ४.१९.(९७ ) शतम्.वर्षाणि.जीवेत्.ंरियते.न.पुरा.आयुषः.॥ ४.१९.(९८ ) स्मृतम्.एव.तस्य.स्यात्.षण्.मासाच्.च.ततः.परम्.। ४.१९.(९८ ) आज्यम्.संस्कृत्य.जुहुयाद्.अक्षिभ्याम्.त.इति.द्विजः.॥ ४.१९.(९९ ) पाणिना.तु.घृत.अक्तेन.मूर्धानम्.संस्पृशेत्.ततः.। ४.१९.(९९ ) कर्णौ.नेत्रे.च.छुबुकम्.नासिके.चैव.संस्पृशेत्.॥ ४.१९.(१०० ) एवम्.एव.जपेन्.नित्यम्.यक्ष्मणो.विप्रमुच्यते.। ४.१९.(१०० ) पूर्व.उक्तेन.एव.कल्पेन.यक्ष्म.नाशनम्.आचरेत्.॥ ४.२०.(१०१ ) होमेन.च.जपैश्.चैव.यक्षम्.नाशनम्.आचरेत्.। ४.२०.(१०१ ) अपेहि.इति.च.जपेत्.सूक्तम्.शुचिर्.दुह्स्वप्न.नाशनम्.॥ ४.२०.(१०२ ) देवाः.कपोत.इति.तु.कपोतस्य.उपवेशने.। ४.२०.(१०२ ) सूक्तेन.जुहुयाद्.आज्यम्.यम.दूतम्.हि.तम्.विदुः.॥ ४.२०.(१०३ ) सपत्नघ्नम्.प्रयुञ्जीत.ऋषभम्.जप.होमयोः.। ४.२०.(१०३ ) येन.इदम्.इति.वै.नित्यम्.जपेत.नियत.व्रतः.॥ ४.२०.(१०४ ) समाधिम्.मनसस्.तेन.विन्दते.न.एव.मुह्यति.। ४.२०.(१०४ ) मयो.भूर्.वात.इति.तु.गवाम्.स्वस्त्ययने.जपेत्.॥ ४.२०.(१०५ ) यवानाम्.तु.घृत.अक्तानाम्.कारीषे.अग्नौ.समाहितः.। ४.२०.(१०५ ) जुहुयाद्.गोष्ठ.मध्ये.तु.दधि.मध्व्.आज्य.संस्कृतान्.॥ ४.२१.(१०६ ) राजानम्.अभिषिञ्चेत.तिष्येण.श्रवणेन.वा.। ४.२१.(१०६ ) पौष्ण.सावित्र.सौम्य.अश्वि.रोहिणीषु.उत्तरासु.च.॥ ४.२१.(१०७ ) हुत्वा.अग्निम्.राज.लिङ्गाभिः.सावित्र्या.प्रयतः.शुचिः.। ४.२१.(१०७ ) महा.व्याहृतिभिश्.चैव.सम्पात.अभिहुतो.भवेत्.॥ ४.२१.(१०८ ) सर्व.ओषधि.रसैः.श्लक्ष्णैर्.नदीनाम्.सलिलेन.च.। ४.२१.(१०८ ) व्याघ्र.चर्मण्य्.अथ.आसीनम्.आसन्द्याम्.अभिषिच्य.च.॥ ४.२१.(१०९ ) तिष्ठन्.प्रत्यन्.मुखो.ब्रूयाज्.जय.त्वम्.पृथिवीम्.इमाम्.। ४.२१.(१०९ ) धर्मस्.ते.निखिलो.राजन्.वर्धताम्.पालयन्.प्रजाः.॥ ४.२१.(११० ) वर्धस्व.त्वम्.श्रियै.पुष्ट्यै.जयाय.अभ्युदयाय.च.। ४.२१.(११० ) राजानः.सन्तु.ते.गोत्रे.ततो.अप्रतिरथम्.जपेत्.॥ ४.२२.(१११ ) वैयाघ्रम्.तु.भवेत्.चर्म.समिद्.औदुम्बरी.भवेत्.। ४.२२.(१११ ) तिर्.एनम्.अभिषिच्य.एवम्.दुन्दुभीन्.अभिमन्त्रयेत्.॥ ४.२२.(११२ ) प्राच्याम्.त्वा.दिशि.वसवो.अभिषिञ्चन्तु.तेजसे.। ४.२२.(११२ ) दक्षिणस्याम्.त्वा.दिशि.रुद्रा.अभिषिञ्चन्तु.वृद्धये.॥ ४.२२.(११३ ) प्रतीच्याम्.त्वा.दिश्य्.आदित्या.अभिषिञ्चन्तु.पुष्टये.। ४.२२.(११३ ) विश्वेदेवा.उदीच्याम्.तु.अभिषिञ्चन्तु.श्रेयसे.॥ ४.२२.(११४ ) अभिषिच्य.च.राजानम्.आशीर्भिर्.अभिनन्द्य.च.। ४.२२.(११४ ) आ.त्वा.अहार्षम्.अन्तरेधी.इत्य्.अथ.एनम्.अभिमन्त्रयेत्.॥ ४.२२.(११५ ) पतङ्गम्.इति.नित्यम्.तु.जपेद्.अज्ञान.भेदनम्.। ४.२२.(११५ ) माया.भेदनम्.एतद्द्.हि.सर्व.मायाः.प्रबाधते.॥ ४.२३.(११६ ) शाम्बरीम्.इन्द्र.जालाम्.वा.मायाम्.एतेन.वारयेत्.। ४.२३.(११६ ) अदृष्टानाम्.च.सत्त्वानाम्.मायाम्.एतेन.बाधते.॥ ४.२३.(११७ ) त्यमूष्व्.इति.स्वस्त्ययनम्.जपेत.नियत.व्रतः.। ४.२३.(११७ ) पुष्पम्.दृष्ट्वा.तु.या.गर्भम्.न.गृह्णीयाद्.वयो.अन्विता.॥ ४.२३.(११८ ) विष्णुर्.योनिम्.नेजमेष.योनिम्.स्पृष्ट्वा.ततो.जपेत्.। ४.२३.(११८ ) महि.त्रीणाम्.अवो.अस्त्व्.इति.पथि.स्वस्त्ययने.जपेत्.॥ ४.२३.(११९ ) प्र.अग्नये.अथ.द्विषद्.द्वेष्यम्.जपेद्.द्वेषस्य.निष्कृतिम्.। ४.२३.(११९ ) आयम्.गौः.सार्पराज्ञीस्.तु.सर्वान्.एतेन.बाधते.॥ ४.२३.(१२० ) पवित्राणाम्.पवित्रम्.तु.जपेद्.एव.अघमर्षणम्.। ४.२३.(१२० ) अपः.प्रविश्य.यश्.च.एतत्.त्रिः.पठेत्.सुसमाहितः.॥ ४.२४.(१२१ ) यथा.अश्व.मेध.अवभृथस्.तादृशम्.मनुर्.अब्रवीत्.। ४.२४.(१२१ ) यथा.अश्व.मेधः.क्रतु.राट्.सर्व.पाप.प्रणोदनः.॥ ४.२४.(१२२ ) तथा.अघमर्षणम्.सूक्तम्.सर्व.पाप.प्रणोदनम्.। ४.२४.(१२२ ) सेना.दारणम्.एतत्.स्यान्.नैर्हस्त्यम्.इति.शौनकः.॥ ४.२४.(१२३ ) मनसाध्येयम्.एतत्.तु.मन्यते.शौनकस्.त्व्.ऋषिः.। ४.२४.(१२३ ) सम्.समिद्.युवसे.वृषन्.सौभ्रातृ.करणम्.महत्.॥ ४.२४.(१२४ ) ज्ञाति.भेदे.प्रयुञ्जीत.न.भिद्यन्ते.कदाचन.। ४.२४.(१२४ ) कृते.भेदे.तु.संज्ञानम्.एतत्.संधि.करम्.जपेत्.॥ ४.२४.(१२५ ) न.तत्र.भेदो.भूयः.स्याद्.यत्र.एतत्.सततम्.जपेत्.। ४.२४.(१२५ ) तच्.शम्योर्.आ.वृणीमह.इति.स्वस्त्ययने.जपेत्.॥ ४.२५.(१२६ ) महानाम्न्यः.परम्.ब्रह्म.शुक्रम्.ज्योतिः.सनातनम्.। ४.२५.(१२६ ) सपत्नघ्न्यश्.च.पुण्याश्.च.पावमान्यः.पराः.स्मृताः.॥ ४.२५.(१२७ ) वृष्टि.कामो.जपेच्.च.एता.आपो.हि.ष्ठाः.सनातनाः.। ४.२५.(१२७ ) ओम्.कार.पूर्वा.व्याहृतयो.मधुच्छन्दस.आदितः.॥ ४.२५.(१२८ ) सूक्तान्य्.अन्ते.महानाम्न्यः.संहिता.सा.अमृता.स्मृता.। ४.२५.(१२८ ) अमृतत्वम्.ययुर्.देवाः.पूर्वम्.सहितया.अनया.॥ ४.२५.(१२९ ) जपेद्.एताम्.शुचिर्.नित्यम्.अमृतत्वम्.स.गच्छति.। ४.२५.(१२९ ) अत्र.एव.त्व्.आवपेन्.मध्ये.पितृ.सूक्तान्य्.अनेकशः.॥ ४.२५.(१३० ) पित्र्याम्.ताम्.संहिताम्.विद्यात्.पितॄन्.प्रीणाति.च.एतया.। ४.२५.(१३० ) एवम्.एव.समाहृत्य.वासवी.संहिता.भवेत्.॥ ४.२५.(१३१ ) रौद्र.आदित्या.वैश्वदेवी.यद्.देवत्याम्.च.कामयेत्.। ४.२५.(१३१ ) कुर्वीत.वास्तु.शमनम्.मध्ये.गोष्ठस्य.धर्मवित्.॥ ४.२६.(१३२ ) पुष्पैर्.गन्धैर्श्.च.माल्यैश्.च.वानस्पत्यैस्.तथा.औषधैः.। ४.२६.(१३२ ) वास्तु.सर्वम्.प्रतिकिरेत्.सप्त.धान्यैस्.तथैव.च.॥ ४.२६.(१३३ ) वास्तोष्पतिम्.यजेच्.च.अत्र.पायसेन.बृहस्पतिम्.। ४.२६.(१३३ ) औदुम्बर.पलाशैश्.च.बलिम्.प्रतिदिशम्.हरेत्.॥ ४.२६.(१३४ ) सूर्यो.वायुर्.यमः.पितरो.वरुणो.निरृतिस्.तथा.। ४.२६.(१३४ ) सोमो.महा.इन्द्र.इत्य्.एता.दिक्षु.वै.देवताः.स्मृताः.॥ ४.२६.(१३५ ) दद्याद्.दानम्.ब्राह्मणेभ्यः.शिवम्.भवति.वास्तुनि.। ४.२६.(१३५ ) प्रतिसंवत्सरम्.कार्यम्.गृहे.वै.गृहमेधिना.॥ ४.२६.(१३६ ) यद्य्.एवम्.सविधम्.च.अन्यद्.अनुक्तम्.अपि.किंचन.। ४.२६.(१३६ ) अग्निम्.इन्द्रम्.अथो.वायुम्.सूर्यम्.अन्याश्.च.देवताः.॥ ४.२७.(१३७ ) आरिराधायषुर्.याम्.याम्.अभिधावेत.देवताम्.। ४.२७.(१३७ ) अभिरूपेण.सूक्तेन.यथा.आदिष्टम्.प्रयोजनम्.॥ ४.२७.(१३८ ) ऋषीणाम्.मन्त्र.दृष्टेन.प्रत्यक्षा.सिद्धिर्.इष्यते.। ४.२७.(१३८ ) सर्वत्र.दक्षिणाम्.दद्याद्.धनम्.वा.कर्म.सिद्धये.॥ ४.२७.(१३९ ) न.त्व्.एव.अदक्षिणम्.कर्म.किंचिद्.अस्ति.इति.शौनकः.। ४.२७.(१३९ ) शक्त्या.हि.पूर्ण.पात्रेण.सम्मिता.अप्य्.अन्ततो.भवेत्.॥ ४.२७.(१४० ) तस्मात्.स्वल्पा.अपि.दातव्या.दक्षिणा.कर्म.सिद्धये.। ४.२७.(१४० ) ऋषभ.एकादशा.दद्याद्.येन.वा.तुष्यते.गुरुः.। ४.२७.(१४१ ) धर्मज्ञे.सत्य.वादिनि.ब्रह्म.दानम्.च.दीयते.॥ ४.२७.(१४१ ) तद्.इदम्.परम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.। ४.२७.(१४२ ) न.अप्रशान्ताय.दातव्यम्.न.अपुत्राय.अतपस्विने.। ४.२७.(१४२ ) न.असंवत्सर.उषिताय.न.अशिष्याय.अहिताय.च.॥ ५.१.१ नराणाम्.भाग्य.हीनानाम्.ऋग्विधानम्.अजानताम्.। ५.१.१ ऋग्वेदः.कल्प.वृक्षो.अयम्.फलम्.नैव.प्रयच्छति.॥ ५.१.२ रत्न.गर्भ॑िव.आवास॑ृग्वेदः.प्रतिभाति.मे.। ५.१.२ ऋग्विधान.पर्दीपेन.विना.नैव.प्रकाशते.॥ ५.१.३ रत्नाकर॑िव.उदार॑ृग्वेदो.अत्यन्त.दुष्टरः.। ५.१.३ ऋग्विधान.महा.पोतम्.विना.नैव.फल.प्रदः.॥ ५.१.४ निधानम्.सर्व.रत्नानाम्.ऋग्वेदो..ब्रह्म.मन्दिरम्.। ५.१.५ ऋग्वेदः.पथितो.ह्य्.एष.नृणाम्.भवति.निह्फलः.। ५.१.५ ऋग्विधानम्.विना.तस्माद्.अध्येयम्.तत्.प्रयत्नतः.॥ ५.२.१ सूक्त.तत्त्व.अर्थ.कथनम्.ऋग्विधानम्.अवैति.यः.। ५.२.१ ऋग्वेदो.जायते.तस्य.प्रसादात्.फुल्ल.मानसः.॥ ५.२.२ आयुष्यम्.सम्पदो.मूलम्.सर्व.कल्मष.नाशनम्.। ५.२.२ ऋग्विधान.अभ्यनुष्ठानम्.शुभ्र.कीर्ति.करम्.परम्.॥ ५.२.३ ऋग्विधानेन.सम्युक्तम्.ऋग्वेदम्.वेत्ति.यो.द्विजः.। ५.२.३ धर्म.अर्थ.काम.मोक्षाणाम्.आश्रयः.स.भवेद्.ध्रुवम्.॥ ५.२.४ वेदेषु.प्रथमो.वेद॑ायुर्वेद.निधिः.प्रभुः.। ५.२.४ ऋग्विधान.सदाभ्यासादतीव.परितु॑स्यति.॥ ५.२.५ शत्रु.नाशम्.मनस्.तुष्टिम्.सुहृज्.जन.समागमान्.। ५.२.५ ऋग्वेदः.प्रयन्ता.नित्यम्.ऋग्विधानेन.तोषितः.॥ ५.३.१ ऋग्वेदम्.वेत्ति.यः.साङ्गम्.ऋग्विधान.रतः.सदा.। ५.३.१ मनो.रथाद्.अप्य्.अधिकम्.भवेत्.तस्य.समीहितम्.॥ ५.३.२ कुले.जन्मनि.शीले.वा.प्रज्ञायाम्.उद्यमे.अपि.च.। ५.३.२ ऋग्विधान.परिज्ञानाद्.उशन्ति.चरित.अर्थताम्.॥ ५.३.३ तुष्यन्ति.देवताः.सर्वाः.सम्पद्यन्ते.विभूतयः.। ५.३.३ दुराधयः.प्रणश्यन्ति.नित्यम्.ऋग्.विधि.पाठिनाम्.॥ यादृशम्.पुस्तकम्.दृष्ट्वा.तादृशम्.लिखितम्.मया.। यदि.शुद्धम्.अशुद्धम्.वा.मम.दोषो.न.दीयते.। आर्षम्.यो.विलिखित्वा.तु.ब्राह्मणेभ्यः.प्रयच्छति.। पितरस्.तस्य.वैकुण्ठे.वसन्त्य्.अक्षर.संख्यया.। भग्न.पृष्टि.कटि.ग्रीवा.बद्ध.मुष्टिर्.अधो.मुखम्.। कष्टेन.लिखितम्.चेदम्.यत्नेन.परिपालयेत्.। तैलाद्.रक्षेज्.जलाद्.रक्षेद्.रक्षेत्.शिथिल.बन्धनात्.। पर.हस्ते.गताम्.रक्षेद्.एवम्.वदति.पुस्तिका.।