१,१ समाम्नायः.समाम्नातः.स.व्याख्यातव्यः १,१ तम्.इमम्.समाम्नायम्.निघण्टव.इत्य्.आचक्षते १,१ निघण्टवः.कस्मान्.निगमा.इमे.भवन्ति १,१ छन्दोभ्यः.समाहृत्य.समाहृत्य.(समाहत्य.ऋ).समाम्नाताः १,१ ते.निगन्तव.एव.सन्तो.निगमनान्.निघण्टव.उच्यन्त.इत्य्.औपमन्यवः १,१ अपि.वा.हननाद्.एव.स्युः.समाहता.भवन्ति १,१ यद्.वा.समाहृता.भवन्ति १,१ तद्.यान्य्.[एतानि.Bह्].चत्वारि.पद.जातानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च.तानि.इमानि.भवन्ति १,१ तत्र.एतन्.नाम.आख्यातयोर्.लक्षणम्.प्रदिशन्ति १,१ भाव.प्रधानम्.आख्यातम्.सत्त्व.प्रधानानि.नामानि १,१ तद्.यत्र.उभे.भाव.प्रधाने.भवतः १,१ पूर्व.अपरी.भूतम्.भावम्.आख्यातेन.आचष्टे.व्रजति.पचति.इति १,१ उपक्रम.प्रभृत्य्.अपवर्ग.पर्यन्तम्.मूर्तम्.सत्त्व.भूतम्.सत्त्व.नामभिर्.व्रज्या.पक्तिर्.इति १,१ अद.इति.सत्त्वानाम्.उपदेशो.गौर्.अश्वः.पुरुषो.हस्ती.इति १,१ भवति.इति.भावस्य.आस्ते.शेते.व्रजति.तिष्ठति.इति १,१ इन्द्रिय.नित्यम्.वचनम्.औदुम्बरायणः १,२ तत्र.चतुष्ट्वम्.न.उपपद्यते १,२ अयुगपद्.(युगपद्.Bह्).उत्पन्नानाम्.वा.शब्दानाम्.इतरेतर.उपदेशः.शास्त्र.कृतो.योगश्.च १,२ व्याप्तिमत्त्वात्.तु.शब्दस्य.अणीयस्त्वाच्.च.शब्देन.सञ्ज्ञा.करणम्.व्यवहार.अर्थम्.लोके १,२ तेषाम्.मनुष्यवद्.देवता.अभिधानम् १,२ पुरुष.विद्या.अनित्यत्वात्.कर्म.सम्पत्तिर्.मन्त्रो.वेदे १,२ षड्.भाव.विकारा.भवन्ति.इति.वार्ष्यायणिर् १,२ जायते.अस्ति.विपरिणमते.वर्धते.अपक्षीयते.विनश्यति.इति १,२ जायत.इति.पूर्व.भावस्य.आदिम्.आचष्टे.न.अपर.भावम्.आचष्टे.न.प्रतिषेधति १,२ अस्ति.इत्य्.उत्पन्नस्य.सत्त्वस्य.अवधारणम् १,२ विपरिणमत.इत्य्.अप्रच्यवमानस्य.तत्त्वाद्.विकारम् १,२ वर्धत.इति.स्व.अङ्ग.अभ्युच्चयम्.साम्यौगिकानाम्.वा.अर्थानाम् १,२ वर्धते.विजयेन.इति.वा.वर्धते.शरीरेण.इति.वा १,२ अपक्षीयत.इत्य्.एतेन.एव.व्याख्यातः.प्रतिलोमम् १,२ विनश्यति.इत्य्.अपर.भावस्य.आदिम्.आचष्टे.न.पूर्व.भावम्.आचष्टे.न.प्रतिषेधति १,३ अतो.अन्ये.भाव.विकारा.एतेषाम्.एव.विकारा.भवन्ति.इति.ह.स्म.आह.ते.यथा.वचनम्.अभ्यूहितव्याः १,३ न.निर्बद्धा.उपसर्गा.अर्थान्.निराहुर्.इति.शाकटायनः १,३ नाम.आख्यातयोस्.तु.कर्म.उपसम्योग.द्योतका.भवन्त्य् १,३ उच्च.अवचाः.पद.अर्था.भवन्ति.इति.गार्ग्यस् १,३ तद्.य.एषु.पद.अर्थः.प्राहुर्.इमे.तम्.नाम.आख्यातयोर्.अर्थ.विकरणम् १,३ आ.इत्य्.अर्वाग्.अर्थे.प्र.परा.इत्य्.एतस्य.प्रातिलोम्यम् १,३ अभि.इत्य्.आभिमुख्यम्.प्रति.इत्य्.एतस्य.प्रातिलोम्यम् १,३ अति.सु.इत्य्.अभिपूजित.अर्थे.निर्.दुर्.इत्य्.एतयोः.प्रातिलोम्यम् १,३ न्य्.अव.इति.विनिग्रह.अर्थीया.उद्.इत्य्.एतयोः.प्रातिलोम्यम् १,३ सम्.इत्य्.एकी.भावम्.व्य्.अप.इत्य्.एतस्य.प्रातिलोम्यम् १,३ अन्व्.इति.सादृश्य.अपर.भावम् १,३ अपि.इति.संसर्गम् १,३ उप.इत्य्.उपजनम् १,३ परि.इति.सर्वतो.भावम् १,३ अधि.इत्य्.उपरि.भावम्.ऐश्वर्यम्.वा १,३ एवम्.उच्च.अवचान्.अर्थान्.प्राहुस्.त.उपेक्षितव्याः १,४ अथ.निपाता.उच्च.अवचेष्व्.अर्थेषु.निपतन्ति १,४ अप्य्.उपमा.अर्थे.अपि.कर्म.उपसंग्रह.अर्थे.अपि.पद.पूरणाः १,४ तेषाम्.एते.चत्वार.उपमा.अर्थे.भवन्ति १,४ इव.इति.भाषायांश्.च.अन्वध्यायंश्.च १,४ ’’.अग्निर्.इव.ऽऽ.(ऋग्वेद.X,८४,२॑.१०६,३).’’.इन्द्र.इव.ऽऽ.(ऋग्वेद.X,८४,५॑.१६६,२॑.१७३,२).इति १,४ न.इति.प्रतिषेध.अर्थीयो.भाषायाम्.उभयम्.अन्वध्यायम् १,४ ’’.न.इन्द्रम्.देवम्.अमंसत.ऽऽ.(ऋग्वेद.X,८६,१).इति.प्रतिषेध.अर्थीयः १,४ पुरस्ताद्.उपाचारस्.तस्य.यत्.प्रतिषेधति १,४ ’’.दुर्मदासो.न.सुरायाम्.ऽऽ.(ऋग्वेद.V२१,२,१२).इत्य्.उपमा.अर्थीय १,४ उपरिष्टाद्.उपाचारस्.तस्य.येन.उपमिमीते १,४ चिद्.इत्य्.एषो.अनेक.कर्मा.आचार्यश्.चिद्.इदम्.ब्रूयाद्.इति.पूजायाम् १,४ आचार्यः.कस्माद्.आचार्य.आचारम्.ग्राहयत्य्.आचिनोत्य्.अर्थान्.आचिनोति.बुद्धिम्.इति.वा १,४ दधि.चिद्.इत्य्.उपमा.अर्थे १,४ कुल्माषांश्.चिद्.आहर.इत्य्.अवकुत्सिते १,४ कुल्माषाः.कुलेषु.सीदन्ति १,४ नु.इत्य्.एषो.अनेक.कर्मा.इदम्.नु.करिष्यति.इति.हेत्व्.अपदेशः १,४ कथम्.नु.करिष्यति.इत्य्.अनुपृष्टे.नन्व्.एतद्.अकार्षीद्.इति.च.अथ.अप्य्.उपमा.अर्थे.भवति १,४ ’’.वृक्षस्य.नु.ते.पुरु.हूत.वयाः.ऽऽ.(ऋग्वेद.V१,२४,३) १,४ वृक्षस्य.इव.ते.पुरु.हूत.शाखा १,४ वयाः.शाखा.वेतेर्.वात.अयना.भवन्ति १,४ शाखाः.खशयाः.शक्नोतेर्.वा १,४ अथ.यस्य.आगमाद्.अर्थ.पृथक्त्वम्.अह.विज्ञायते.न.त्व्.औद्देशिकम्.इव.विग्रहेण.पृथक्त्वात्.स.कर्म.उपसंग्रहः १,४ च.इति.समुच्चय.अर्थ.उभाभ्याम्.सम्प्रयुज्यते १,४ ’’.अहंश्.च.त्वंश्.च.वृत्रहन्.ऽऽ.(ऋग्वेद.V२१,६२,११).इत्य्.एतस्मिन्न्.एव.अर्थे १,४ ’’.देवेभ्यश्.च.पितृभ्य.आ.ऽऽ.(ऋग्वेद.X,१६,११).इति.आ.कारस् १,४ वा.इति.विचारण.अर्थे १,४ ’’.हन्त.अहम्.पृथिवीम्.इमाम्.नि.दधानि.इह.वा.इह.वा.ऽऽ.(ऋग्वेद.X,११९,९).इति १,४ अथ.अपि.समुच्चय.अर्थे.भवति १,५ ’’.वायुर्.वा.त्वा.मनुर्.वा.त्वा.ऽऽ.(ट्ष्.१,७,७,२॑.Kष्.१३,१४).इति १,५ अह.इति.च.ह.इति.च.विनिग्रह.अर्थीयौ.पूर्वेन.सम्प्रयुज्येते १,५ अयम्.अह.इदम्.करोत्व्.अयम्.इदम्.इदम्.ह.करिष्यति.इदम्.न.करिष्यति.इति १,५ अथ.अप्य्.उ.कार.एतस्मिन्न्.एव.अर्थ.उत्तरेण १,५ मृषा.इमे.वदन्ति.सत्यम्.उ.ते.वदन्ति.इति १,५ अथ.अपि.पद.पूरण १,५ ’’.इदम्.उ.ऽऽ.(ऋग्वेद.१V,५१,१).’’.तद्.उ.ऽऽ.(ऋग्वेद.१,६२,६) १,५ हि.इत्य्.एषो.अनेक.कर्मा १,५ इदम्.हि.करिष्यति.इति.हेतु.अपदेशे १,५ कथम्.हि.करिष्यति.इत्य्.अनुपृष्टे १,५ कथम्.हि.व्याकरिष्यति.इत्य्.असूयायाम् १,५ किल.इति.विद्या.प्रकर्ष.एवम्.किल.इति १,५ अथ.अपि.न.ननु.इत्य्.एताभ्याम्.सम्प्रयुज्यते.अनुपृष्टे १,५ न.किल.एवम्.ननु.किल.एवम् १,५ मा.इति.प्रतिषेधे.मा.कार्षीर्.मा.हार्षीर्.इति.च १,५ खल्व्.इति.च.खलु.कृत्वा.खलु.कृतम् १,५ अथ.अपि.पद.पूरण.एवम्.खलु.तद्.बभूव.इति १,५ शश्वद्.इति.विचिकित्सा.अर्थीयो.भाषायाम् १,५ शश्वद्.एवम्.इत्य्.अनुपृष्टे १,५ एवम्.शश्वद्.इत्य्.अस्वयम्.पृष्टे १,५ नूनम्.इति.विचिकित्सा.अर्थीयो.भाषायाम् १,५ उभयम्.अन्वध्यायम्.विचिकित्सा.अर्थीयश्.च.पद.पूरणश्.च १,५ अगस्त्य.इन्द्राय.हविर्.निरूप्य.(निरुप्य.Bह्).मरुद्भ्यः.सम्प्रदित्साम्.चकार १,५ स.इन्द्र.एत्य.परिदेवयाम्.चक्रे १,६ ’’.न.नूनम्.अस्ति.नो.श्वः.कस्.तद्.वेद.यद्.अद्भुतम्.ऽऽ.(ऋग्वेद.१,१७०,१) १,६ ’’.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्.उत.अधीतम्.वि.नश्यति.ऽऽ.(ऋग्वेद.१,१७०,१) १,६ न.नूनम्.अस्त्य्.अद्यतनम्.नो.एव.श्वस्तनम् १,६ अद्य.अस्मिन्.द्यवि १,६ द्युर्.इत्य्.अह्नो.नामधेयम्.द्योतत.इति.सतः १,६ श्व.उपाशंसनीयः.कालः.ह्यो.हीनः.कालः १,६ ’’.कस्.तद्.वेद.यद्.अद्भुतम्ऽऽ.कस्.तद्.वेद.यद्.अभूतम् १,६ इदम्.अपि.इतरद्.अद्भुतम्.अभूतम्.इव १,६ ’’.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्ऽऽ.अभिसञ्चार्य्.अन्यो.न.आनेयस् १,६ चित्तंश्.चेततेः १,६ ’’.उत.अधीतम्.विनश्यतिऽऽ.इत्य्.अप्य्.अध्यातम्.विनश्यत्य्.अध्यातम्.अभिप्रेतम् १,६ अथ.अपि.पद.पूरणः १,७ ’’.नूनम्.सा.ते.प्रति.वरम्.जरित्रे.दुहीयद्.इन्द्र.दक्षिणा.मघोनी.ऽऽ.(ऋग्वेद.२,११,२१) १,७ ’’.शिक्षा.स्तोतृभ्यो.माति.धग्भगो.नो.बृहद्.वदेम.विदथे.सुवीराः.ऽऽ.(ऋग्वेद.२,११,२१) १,७ सा.ते.प्रति.दुग्धाम्.वरम्.जनित्रे १,७ वरो.वरयितव्यो.भवति १,७ जरिता.गरिता १,७ दक्षिणा.मघोनी.मघवती १,७ मघम्.इति.धन.नामधेयम्.मंहतेर्.दान.कर्मणः १,७ दक्षिणा.दक्षतेः.समर्धयति.कर्मणः.व्यृद्धम्.समर्धयति.इति १,७ अपि.वा.प्रदक्षिण.आगमनात् १,७ दिशम्.अभिप्रेत्य.दिग्.हस्त.प्रकृतिर्.दाक्षिनो.हस्तः १,७ दक्षतेर्.उत्साह.कर्मणो.दाशतेर्.वा.स्यात् १,७ हस्तो.हन्तेर्.प्राशुर्.हनने १,७ देहि.स्तोतृभ्यः.कामान् १,७ मा.अस्मान्.अतिदंहीः १,७ मा.अस्मान्.अतिहाय.दाः १,७ भगो.नो.अस्तु १,७ बृहद्.वदेम.स्वे.वेदने १,७ भगो.भजतेर् १,७ बृहद्.इत्य्.महतो.नामधेयम्.परिवृळ्हम्.(परिवृढम्.Bह्).भवति १,७ वीरवन्तः.कल्याण.वीरा.वा १,७ वीरो.वीरयत्य्.अमित्रान्.वेतेर्.वा.स्याद्.गति.कर्मणो.वीरयतेर्.वा १,७ सीम्.इति.परिग्रह.अर्थीयो.वा.पद.पूरणो.वा १,७ ’’.प्र.सीम्.आदित्यो.असृजत्.ऽऽ.(ऋग्वेद.२,२८,४) १,७ प्रासृजद्.इति.वा.प्रासृजत्.सर्वत.इति.वा १,७ ’’.वि.सीम्.अतः.सुरुचो.वेन.आवः.ऽऽ.(आV.४,१,१॑.५,६,१॑.ष्V.१,३२१॑.Vष्.१३,३).इति.च १,७ व्यवृणोत्.सर्वत.आदित्यः १,७ सुरुच.आदित्य.रश्मयः.सुरोचनात् १,७ अपि.वा.सीमा.इत्य्.एतद्.अनर्थकम्.उपबन्धम्.आददीत.पञ्चमी.कर्माणम् १,७ सीम्नः.सीमतः.सीमातो.मर्यादातः १,७ सीमा.मर्यादा.विषीव्यति.देशाव्.इति १,७ त्व.इति.विनिग्रह.अर्थीयम्.सर्वनाम.अनुदात्तम्,.अर्धनाम.इत्य्.एके १,८ ’’.ऋचाम्.त्वः.पोषम्.आस्ते.पुपुष्वान्.गायत्रम्.त्वो.गायति.शक्वरीषु.ऽऽ.(ऋग्वेद.X,७१,११) १,८ ’’.ब्रह्मा.त्वो.वदति.जात.विद्याम्.यज्ञस्य.मात्राम्.वि.मिमीत.उ.त्वः.ऽऽ.(ऋग्वेद.X,७१,११) १,८ इत्य्.ऋत्विक्.कर्मणाम्.विनियोगम्.आचष्टे १,८ ऋचाम्.एकः.पोषम्.आस्ते.पुपुष्वान्.होता.ऋग्.अर्चनी १,८ गायत्रम्.एको.गायति.शक्वरीषु.उद्गाता १,८ गायत्रम्.गायतेः.स्तुति.कर्मणः १,८ शक्वर्य.ऋचः.शक्नोतेः १,८ ’’.तद्.यद्.आभिर्.वृत्रम्.अशकद्.हन्तुम्.तच्.शक्वरीणाम्.शक्वरीत्वम्.ऽऽ.(KB.२३,२॑.आB.५,७,३).इति.विज्ञायते १,८ ब्रह्मा.एको.जाते.जाते.विद्याम्.वदति १,८ ब्रह्मा.सर्वविद्यः.सर्वम्.वेदितुम्.अर्हति १,८ ब्रह्मा.परिवृळ्हः.(परिवृढः.Bह्).श्रुततो.ब्रह्म.परिवृळ्हम्.(परिवृढम्.Bह्).सर्वतः १,८ यज्ञस्य.मात्राम्.विमिमीत.एकः १,८ अध्वर्युर्.अध्वर्युर्.अध्वरयुर्.अध्वरम्.युनक्त्य्.अध्वरस्य.नेता.अध्वरम्.कामयत.इति.वा १,८ अपि.वा.अधीयाने.युर्.उपबन्धस् १,८ अध्वर.इति.यज्ञ.नाम.ध्वरतिर्.हिंसा.कर्मा.तत्.प्रतिषेधः १,८ निपात.इत्य्.एके.तत्.कथम्.अनुदात्त.प्रकृति.नाम.स्याद्.दृष्ट.व्ययम्.तु.भवति १,८ ’’.उत.त्वम्.सख्ये.स्थिर.पीतम्.आहुः.ऽऽ.(ऋग्वेद.X,७१,५).इति.द्वितीयायाम् १,८ ’’.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.ऽऽ.(ऋग्वेद.X,७१,४).इति.चतुर्थ्याम् १,८ अथ.अपि.प्रथमा.बहुवचने १,९ ’’.अक्षण्वन्तः.कर्णवन्तः.सखायो.मनोजवेष्व्.असमा.बभूवुः.ऽऽ.(ऋग्वेद.X,७१,७) १,९ ’’.आदघ्नास.उपकक्षास.उ.त्वे.ह्रदा.इव.स्नात्वा.उ.त्वे.ददृश्रे.ऽऽ.(ऋग्वेद.X,७१,७) १,९ अक्षिमन्तः.कर्णवन्तः.सखायः १,९ अक्षि.चस्तेर्.अनक्तेर्.इत्य्.आग्रायणः १,९ ’’.तस्माद्.एते.व्यक्ततरे.इव.भवतः.ऽऽ.(उन्त्रचेद्).इति.ह.विज्ञायते १,९ कर्णः.कृण्ततेर्.निकृत्त.द्वारो.भवत्य्.ऋच्छतेर्.इत्य्.आग्रायणः १,९ ’’.ऋच्छन्ति.इव.खे.उदगन्ताम्ऽऽ.इति.ह.विज्ञायते १,९ मनसाम्.प्रजवेष्व्.असमा.बभूवुर्.आस्य.दघ्ना.अपर.उपकक्ष.दघ्ना.अपरे १,९ आस्यम्.अस्यतेर्.आस्यन्दत.एनद्.अन्नम्.इति.वा १,९ दघ्नम्.दघ्यतेः.स्रवति.कर्मणो.दस्यतेर्.वा.स्याद्.विदस्ततरम्.भवति १,९ प्रस्नेया.ह्रदा.इव.एके.ददृशिरे.प्रस्नेया.(प्रस्नेया.ददृशिरे.Bह्).स्नान.अर्हा १,९ ह्रदो.ह्रादतेः.शब्द.कर्मणो.ह्लादतेर्.वा.स्याच्.शीती.भाव.कर्मणः १,९ अथ.अपि.समुच्चय.अर्थे.भवति १,९ ’’.पर्याया.इव.त्वद्.आश्विनम्.ऽऽ.(ंB.१७,४) १,९ आश्विनंश्.च.पर्यायाश्.च.इति १,९ अथ.ये.प्रवृत्ते.अर्थे.अमित.अक्षरेषु.ग्रन्थेषु.वाक्य.पूरणा.आगच्छन्ति.पद.पूरणास्.ते.मित.अक्षरेष्व्.अनर्थकाः.कम्.ईम्.इद्.व्.इति १,१० ’’.निष्ट्वक्त्रासश्.चिद्.इन्.नरो.भूरि.तोका.वृकाद्.इव.ऽऽ.(उन्त्रचेद्) १,१० ’’.बिभ्यस्यन्तो.ववाशिरे.शिशिरम्.जीवनाय.कम्.ऽऽ.(उन्त्रचेद्) १,१० शिशिरम्.जीवनाय.शिशिरम्.शृणातेः.शम्नातेर्.वा १,१० ’’.आ.ईम्.एनम्.सृजता.सुते.ऽऽ.(ऋग्वेद.१,९,२) १,१० आसृजत.एनम्.सुते १,१० ’’.तम्.इद्.वर्धन्तु.नो.गिरः.ऽऽ.(ऋग्वेद.V२१,९२,२१॑.१X,६१,१४) १,१० तम्.वर्धयन्तु.नो.गिरः.स्तुतयः.गिरो.गृणातेः १,१० ’’.अयम्.उ.ते.समतसि.ऽऽ.(ऋग्वेद.१,३०,४) १,१० अयम्.ते.समतसि १,१० इवो.अपि.दृश्यते.सु.विदुर्.इव.सु.विज्ञायेते.इव १,१० अथ.अपि.न.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.परिभये १,११ ’’.हविर्भिर्.एके.स्वरितः.सचन्ते.सुन्वन्त.एके.सवनेषु.सोमान्.ऽऽ.(ऋग्वेदKः.१०,१०६,१) १,११ ’’.शचीर्.मदन्त.उत.दक्षिणाभिर्.न.इज्.जिह्मायन्त्यो.नरकम्.पताम.ऽऽ.(ऋग्वेदKः.१०,१०६,१) १,११ नरकम्.न्यरकम्.नीचैर्.गमनम्.न.अस्मिन्.रमणम्.स्थानम्.अल्पम्.अप्य्.अस्ति.इति.वा १,११ अथ.अपि.न.च.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.अनुपृष्टे.न.च.इत्.सुराम्.पिबन्ति.इति १,११ सुरा.सुनोतेः १,११ एवम्.उच्च.अवचेष्व्.अर्थेष्व्.निपतन्ति.त.उपेक्षितव्याः १,१२ इति.इमानि.चत्वारि.पद.जातान्य्.अनुक्रान्तानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च १,१२ तत्र.नामान्य्.आख्यातजानि.इति.शाकटायनो.नैरुक्त.समयश्.च १,१२ न.सर्वाणि.इति.गार्ग्यो.वैयाकरणानांश्.च.एके १,१२ तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुनेन.Bह्).अन्वितौ.स्याताम् १,१२ संविज्ञातानि.तानि.यथा.गौर्.अश्वः.पुरुषो.हस्ती.इति १,१२ अथ.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः १,१२ यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन् १,१२ यः.कश्.च.अध्वानम्.अश्नुवीत.अश्वः.स.वचनीयः.स्यात् १,१२ यत्.किंचित्.तृन्द्यात्.तृणम्.तद् १,१२ अथ.अपि.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः १,१२ यावद्भिर्.भावैः.सम्प्रयुज्येत.तावद्भ्यो.नामधेय.प्रतिलम्भः.स्यात् १,१२ तत्र.एवम्.स्थूणा.दर.शया.वा.सञ्जनी.च.स्यात् १,१३ अथ.अपि.य.एषाम्.न्यायवान्.कार्मनामिकः.संस्कारः १,१३ यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन् १,१३ पुरुषम्.पुरिशय.इत्य्.आचक्षीरन्.अष्टा.इत्य्.अश्वम्.तर्दनम्.इति.तृणम् १,१३ अथ.अपि.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति १,१३ प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति १,१३ अथ.अनन्विते.अर्थे.अप्रादेशिके.विकारे.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.शाकटायनः १,१३ एतेः.कारितंश्.च.य.कार.आदिम्.च.अन्त.करणम्.अस्तेः.शुद्धंश्.च.स.कार.आदिम्.च १,१३ अथ.अपि.सत्त्व.पूर्वो.भाव.इत्य्.आहुः १,१३ अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.न.उपपद्यत.इति १,१३ तद्.एतन्.न.उपपद्यते १,१४ यथो.हि.नु.वा.एतत् १,१४ तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुणेन.Bह्).अन्वितौ.स्याताम् १,१४ सर्वम्.प्रादेशिकम्.इत्य्.एवम्.सत्य्.अनुपालम्भ.एष.भवति १,१४ यथो.एतद्.यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन्न्.इति १,१४ पश्यामः.समान.कर्मणाम्.नामधेय.प्रतिलम्भम्.एकेसाम्.न.एकेसाम् १,१४ यथा.तक्षा.परिव्राजको.जीवनो.भूमिज.इत्य्.एतेन.एव.उत्तरः.प्रत्युक्तः १,१४ यथो.एतद्.यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन्न्.इति.१,१४ अन्त्य्.अल्प.प्रयोगाः.कृतो.अप्य्.ऐकपदिका.यथा.व्रततिर्.दमूना.जाट्य.आट्णारो.जागरूको.दर्विहोमी.इति १,१४ यथो.एतत्.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति.इति १,१४ भवति.हि.निष्पन्ने.अभ्य्व्याहारे.योग.परीष्टिः १,१४ प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति १,१४ अथ.वै.दर्शनेन.पृथुर्.अप्रथिता.चेद्.अप्य्.अन्यैः १,१४ अथ.अप्य्.एवम्.सर्व.एव.दृष्ट.प्रवादा.उपालभ्यन्ते १,१४ यथो.एतत्.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.इति १,१४ यो.अनन्विते.अर्थे.सञ्चस्कार.स.तेन.गर्ह्यः.सा.एषा.पुरुष.गर्हा.न.शास्त्र.गर्हा.इति १,१४ यथो.एतद्.अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.न.उपपद्यत.इति १,१४ पश्यामः.पूर्व.उत्पन्नानाम्.सत्त्वानाम्.अपरस्माद्.भावान्.नामधेय.प्रतिलम्भम्.एकेषाम्.न.एकेषाम्.यथा.बिल्व.अदो.लम्ब.चूडक.इति १,१४ बिल्वम्.भरणाद्.वा.भेदनाद्.वा १,१५ अथ.अपि.इदम्.अन्तरेण.मन्त्रेष्व्.अर्थ.प्रत्ययो.न.विद्यते १,१५ अर्थम्.अप्रतियतो.न.अत्यन्तम्.स्वर.संस्कार.उद्देशः १,१५ तद्.इदम्.विद्या.स्थानम्.व्याकरणस्य.कार्त्स्न्यम्.स्व.अर्थ.साधकंश्.च १,१५ यदि.मन्त्र.अर्थ.प्रत्ययाय.अनर्थकम्.भवति.इति.कौत्सो.अनर्थका.हि.मन्त्राः १,१५ तद्.एतेन.उपेक्षितव्यम्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति १,१५ अथ.अपि.ब्राह्मणेन.रूप.सम्पन्न.विधीयन्ते १,१५ ’’.उरु.प्रस्थस्व.ऽऽ.(Vष्.१,२२॑.ट्ष्.इ१,८,१॑.वि२,७,३॑.Kष्.१,८॑.३१,७॑.ंस्.इ१,९).इति.प्रथयति १,१५ ’’.प्रोहाणि.ऽऽ.(उन्त्रचेद्).इति.प्रोहति १,१५ अथ.अप्य्.अनुपपन्न.अर्था.भवन्ति १,१५ ’’.ओषधे.त्रायस्व.एनम्.ऽऽ.(ट्ष्.इ२,१,१॑.३,५,१॑.वि३,३,२॑.Kष्.२,१॑.ंस्.इ१,९) १,१५ ’’.स्वधिते.मा.एनम्.हिंसीः.ऽऽ.(Vष्.४,१॑.५,४२॑.६,१५॑.ट्ष्.इ२,१,१॑.३,५,१॑.वि३,३,२॑.Kष्.२,१॑.ंस्.इ२,१॑.ईइ९,३).इत्य्.आह.हिंसन् १,१५ अथ.अपि.विप्रतिषिद्ध.अर्था.भवन्ति १,१५ ’’.एक.एव.रुद्रो.अवतस्थे.न.द्वितीयः.ऽऽ.(उन्त्रचेद्) १,१५ ’’.असङ्ख्याता.सहस्राणि.ये.रुद्रा.अधि.भूम्याम्.ऽऽ.(Vष्.१६,५४॑.ंस्.ई९,९) १,१५ ’’.अशत्रुर्.इन्द्र.जज्ञिषे.ऽऽ.(ऋग्वेद.X,१३३,२॑.ष्V.२,११५२) १,१५ ’’.शतम्.सेना.अजयत्.साकम्.इन्द्रः.ऽऽ.(ऋग्वेद.X,१०३,१॑.ष्V.२,११९९॑.Vष्.१७,३३).इति १,१५ अथ.अपि.जानन्तम्.सम्प्रेष्यति १,१५ ’’.अग्नये.समिध्यम्.आनाय.अनु.ब्रूहि.ऽऽ.(ट्ष्.वि३,७,१॑.ंस्.१,४,११॑.ट्B.२१,३,७,१॑.ण्B.ई५,२,९).इति १,१५ अथ.अप्य्.आह.अदितिः.सर्वम्.इति १,१५ ’’.अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.ऽऽ.(ऋग्वेद.१,८९,१०).इति १,१५ तद्.उपरिष्टाद्.व्याख्यास्मामः १,१५ अथ.अप्य्.अविस्पष्ट.अर्था.भवन्त्य् १,१५ ’’.अम्यक्.ऽऽ.(ऋग्वेद.१,१६९,३).’’.यादृश्मिन्.ऽऽ.(ऋग्वेद.V,४४,८).’’.जारयायि.ऽऽ.(ऋग्वेद.V१,१२,४).’’.काणुका.ऽऽ.(ऋग्वेद.V२१,७७,४).इति १,१६ अर्थवन्तः.शब्द.सामान्यात् १,१६ ’’.एतद्.वै.यज्ञस्य.स्मृद्धम्.यद्.रूप.समृद्धम्.यत्.कर्म.क्रियमाणम्.ऋग्.यजुर्.वा.अभिवदति.ऽऽ.(ङ्B.२,२,६).इति.च.ब्राह्मणम् १,१६ ’’.क्रीळन्तौ.पुत्रैर्.नप्तृभिः.ऽऽ.(ऋग्वेद.X,८५,४२).इति १,१६ यथो.एतन्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद् १,१६ यथा.इन्द्राग्नी.पितापुत्राव्.इति १,१६ यथो.एतद्.ब्राह्मणेन.रूप.सम्पन्ना.विधीयन्त.इत्य्.उदित.अनुवादः.स.भवति १,१६ यथो.एतद्.अनुपपन्न.अर्था.भवन्ति.इत्य्.आम्नाय.वचनाद्.अहिंसा.प्रतीयेत १,१६ यथो.एतद्.विप्रतिषिद्ध.अर्था.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद् १,१६ यथा.असपत्नो.अयम्.ब्राह्मणो.अनमित्रस्.राजा.इति १,१६ यथो.एतत्.जानन्तम्.सम्प्रेष्यति.इति.जानन्तम्.अभिवादयते.जानते.मधु.पर्कम्.प्राह.इति १,१६ यथो.एतद्.अदितिः.सर्वम्.इति.लौकिकेष्व्.अप्य्.एतद् १,१६ यथा.सर्व.रसा.अनुप्राप्ताः.पानीयम्.इति १,१६ यथो.एतद्.अविस्पष्ट.अर्था.भवन्ति.इति.न.एष.स्थानोर्.अपराधो.यद्.एनम्.अन्धो.न.पश्यति.पुरुष.अपराधः.स.भवति १,१६ यथा.जानपदीषु.विद्यातः.पुरुष.विशेषो.भवति.पारोवर्यवित्सु.तु.खलु.वेदितृषु.भूयोविद्यः.प्रशस्यो.भवति १,१७ अथ.अपि.इदम्.अन्तरेण.पद.विभागो.न.विद्यते १,१७ ’’वसाय.पद्वते.रुद्र.मृळे.ऽऽ.(ऋग्वेद.X,१६९,१).इति १,१७ पद्वद्.अवसम्.गावः.पथ्यदनम्.अवतेर्.गति.अर्थस्य.असो.नाम.करणस्.तस्मान्.न.अवगृह्णन्ति १,१७ ’’व.साय.अश्वान्ऽऽ.इति १,१७ स्यतिर्.उपसृष्टो.विमोचने.तस्माद्.अवगृह्णन्ति १,१७ ’’दूतो.निरृत्या.इदम्.आ.जगाम.ऽऽ.(ऋग्वेद.X,१६५,१).इति १,१७ पञ्चमी.अर्थ.प्रेक्षा.वा.षष्थी.अर्थ.प्रेक्षा.वा.आः.कार.अन्तम् १,१७ ’’परो.निरृत्या.आ.चक्ष्व.ऽऽ.(ऋग्वेद.X,१६४,१).इति.चतुर्थी.अर्थ.प्रेक्षा.ऐ.कार.अन्तम् १,१७ परः.सन्निकर्षः.संहिता १,१७ पद.प्रकृतिः.संहिता १,१७ पद.प्रकृतीनि.सर्व.चरणानाम्.पार्षदानि १,१७ अथ.अपि.याज्ञे.दैवतेन.बहवः.प्रदेशा.भवन्ति.तद्.एतेन.उपेक्षितव्यम् १,१७ ते.चेद्.ब्रूयुर्.लिङ्गज्ञा.अत्र.स्म.इति १,१७ ’’.इन्द्रम्.न.त्वा.शवसा.देवता.वायुम्.पृणन्ति.ऽऽ.(ऋग्वेद.V१,४,७॑.Vष्.३३,१३).इति १,१७ वायु.लिङ्गंश्.च.इन्द्र.लिङ्गंश्.च.आग्नेये.मन्त्रे १,१७ ’’.अग्निर्.इव.मन्यो.त्विषितः.सहस्व.ऽऽ.(ऋग्वेद.X,८४,२).इति १,१७ तथा.अग्निर्.मान्यवे.मन्त्रे १,१७ त्विषितो.ज्वलितस्.त्विषिर्.इत्य्.अप्य्.अस्य.दीप्ति.नाम.भवति १,१७ अथ.अपि.ज्ञान.प्रशंसा.भवत्य्.अज्ञान.निन्दा.च १,१८ ’’.स्थाणुर्.अयम्.भार.हारः.किल.अभूद्.अधीत्य.वेदम्.न.विजानाति.यो.अर्थम्.ऽऽ.(उन्त्रचेद्) १,१८ ’’.यो.अर्थज्ञ.इत्.सकलम्.भद्रम्.अश्नुते.नाकम्.एति.ज्ञान.विधूत.पाप्मा.ऽऽ.(उन्त्रचेद्) १,१८ ’’.यद्.गृहीतम्.अविज्ञातम्.निगदेन.एव.शब्द्यते.ऽऽ.(उन्त्रचेद्) १,१८ ’’.अनग्नाव्.इव.शुष्क.एधो.न.तज्.ज्वलति.कर्हिचित्.ऽऽ.(उन्त्रचेद्) १,१८ स्थाणुस्.तिष्ठतेर्.अर्थो.अर्तेर्.अरणस्थो.वा १,१९ ’’.उत.त्वः.पश्यन्.न.ददर्श.वाचम्.उत.त्वः.शृण्वन्.न.शृणोत्य्.एनाम्.ऽऽ.(ऋग्वेद.X,७१,४) १,१९ ’’.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.जाया.इव.पत्य.उशती.सुवासाः.ऽऽ.(ऋग्वेद.X,७१,४) १,१९ अप्य्.एकः.पश्यन्.न.पश्यति.वाचम्.अपि.च.शृण्वन्.न.शृणोत्य्.एनाम्.इत्य्.अविद्वांसम्.आह.अर्धम् १,१९ अप्य्.एकस्मै.तन्वम्.विवस्र.इति.स्वम्.आत्मानम्.विवृणुते १,१९ ज्ञानम्.प्रकाशनम्.अर्थस्य.आह.अनया.वाचा,.उपमा.उत्तमया.वाचा १,१९ जाया.इव.पत्ये.कामयमाना.सुवासा.ऋतु.कालेषु.सुवासाः.कल्याण.वासाः.कामयमानाः १,१९ ऋतु.कालेषु.यथा.स.एनाम्.पश्यति.स.शृणोति.इत्य्.अर्थज्ञ.प्रशंसा १,१९ तस्य.उत्तरा.भूयसे.निर्वचनाय १,१९ ’’ुत.त्वम्.सख्ये.स्थिर.पीतम्.आहुर्.न.एनम्.हिन्वन्त्य्.अपि.वाजिनेषु.ऽऽ.(ऋग्वेद.X,७१,५) १,१९ ’’.अधेन्वा.चरति.मायया.एष.वाचम्.शुश्रुवाम्.अफलाम्.अपुष्पाम्.ऽऽ.(ऋग्वेद.X,७१,५) १,२० अप्य्.एकम्.वाच्.सख्ये.स्थिर.पीतम्.आहू.रममाणम्.विपीत.अर्थम्,.देव.सख्ये.रमणीये.स्थान.इति.वा १,२० विज्ञात.अर्थम्.यम्.न.आप्नुवन्ति.वाच्.ज्ञेयेषु.बलवत्स्व्.अप्य् १,२० अधेन्वा.ह्य्.एष.चरति.मायया.वाच्.प्रतिरूपया १,२० न.अस्मै.कामान्.दुग्धे.वाच्.दोह्यान्.देव.मनुष्य.स्थानेषु.यो.वाचम्.श्रुतवान्.भवत्य्.अफलाम्.अपुष्पाम्.इत्य् १,२० अफला.अस्मा.अपुस्पा.वाग्.भवति.इति.वा १,२० किंचित्.पुष्प.फला.इति.वा १,२० अर्थम्.वाचः.पुष्प.फलम्.आह १,२० याज्ञ.दैवते.पुष्प.फले.देवता.अध्यात्मे.वा १,२० साक्षात्.कृत.धर्माण.ऋषयो.बभूवुः १,२० ते.अवरेभ्यो.असाक्षात्.कृत.धर्मभ्य.उपदेशेन.मन्त्रान्त्.सम्प्रादुः १,२० उपदेशाय.ग्लायन्तो.अवरे.बिल्म.ग्रहनाय.इमम्.ग्रन्थम्.समाम्नासिषुर्.वेदंश्.च.वेद.अङ्गानि.च १,२० बिल्मम्.भिल्मम्.भासनम्.इति.वा १,२० एतावन्तः.समान.कर्माणो.धातवो.धातुर्.दधातेः १,२० एतावन्त्य्.अस्य.सत्त्वस्य.नामधेयानि १,२० एतावताम्.अर्थानाम्.इदम्.अभिधानम् १,२० नैघण्टुकम्.इदम्.देवता.नाम.प्राधान्येन.इदम्.इति १,२० तद्.यद्.अन्य.देवते.मन्त्रे.निपतति.नैघण्टुकम्.तत् १,२० ’’.अश्वम्.न.त्वा.वारवन्तम्.ऽऽ.(ऋग्वेद,१,२७,१॑.ष्V.१,१७॑.२,९८४) १,२० अश्वम्.इव.त्वा.वालवन्तम् १,२० वाला.दंश.वारण.अर्था.भवन्ति.दंशो.दशतेः १,२० ’’.मृगो.न.भीमः.कुचरो.गिरिष्ठाः.ऽऽ.(ऋग्वेद.१,१५४,२॑.X,१८०,२) १,२० मृग.इव.भीमः.कुचरो.गिरिष्ठाः १,२० मृगो.मार्ष्टेर्.गति.कर्मणः १,२० भीमो.बिभ्यत्य्.अस्माद्.भीष्मो.अप्य्.एतस्माद्.एव १,२० कुचर.इति.चरति.कर्म.कुत्सितम् १,२० अथ.चेद्.देवता.अभिधानम्.क्व.अयम्.न.चरति.इति १,२० गिरिष्ठा.गिरि.स्थायी १,२० गिरिः.पर्वतः.समुद्गीर्णो.भवति १,२० पर्ववान्.पर्वतः.पर्व.पुनः.पृणातेः.प्रीणातेर्.वा १,२० अर्ध.मास.पर्व.देवान्.अस्मिन्.प्रीणन्ति.इति १,२० तत्.प्रकृति.इतरत्.सन्धि.सामान्यात् १,२० मेघ.स्थायी.मेघो.अपि.गिरिर्.एतस्माद्.एव १,२० तद्.यानि.नामानि.प्राधान्य.स्तुतीनाम्.देवतानाम्.तद्.दैवतम्.इत्य्.आचक्षते १,२० तद्.उपरिष्टाद्.व्याख्यास्यामः १,२० नैघण्टुकानि.नैगमानि.इह.इह २,१ अथ.निर्वचनम् २,१ तद्.येषु.पदेषु.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुणेन.Bह्).अन्वितौ.स्याताम्.तथा.तानि.निर्ब्रूयाद् २,१ अथ.अनन्विते.अर्थे.अप्रादेशिके.विकारे.अर्थ.नित्यः.परीक्षेत.केनचिद्.वृत्ति.सामान्येन २,१ अविद्यमाने.सामान्ये.अप्य्.अक्षर.वर्ण.सामान्यान्.निर्ब्रूयान्.न.त्व्.एव.न.निर्ब्रूयात् २,१ न.संस्कारम्.आद्रियेत.विशयवत्यो.(हि.Bह्).वृत्तयो.भवन्ति २,१ यथा.अर्थम्.विभक्तीः.सन्नमयेत् २,१ प्रत्तम्.अवत्तम्.इति.धातु.आदी.एव.शिस्येते २,१ अथ.अप्य्.अस्तेर्.निवृत्ति.स्थानेष्व्.आदि.लोपो.भवति.स्तः.सन्ति.इत्य् २,१ अथ.अप्य्.अन्त.लोपो.भवति.गत्वा.गतम्.इति २,१ अथ.अप्य्.उपधा.लोपो.भवति.जग्मतुर्.जग्मुर्.इति २,१ अथ.अप्य्.उपधा.विकारो.भवति.राजा.दण्डी.इति २,१ अथ.अप्य्.वर्ण.लोपो.भवति.तत्त्वा.यामि.इति २,१ अथ.अप्य्.द्वि.वर्ण.लोपस्.तृच.इति २,१ अथ.अप्य्.आदि.विपर्ययो.भवति.ज्योतिर्.घनो.बिन्दुर्.वाट्य.इति २,१ अथ.अप्य्.आदि.अन्त.विपर्ययो.भवति.स्तोका.रज्जुः.सिकतास्.तर्कु.इति २,१ अथ.अप्य्.अन्त.व्यापत्तिर्.भवति २,२ ओघो.मेघो.नाधो.गाधो.वधूर्.मधु.इति २,२ अथ.अप्य्.वर्ण.उपजन.आस्थद्.द्वारो.भरूज.इति २,२ तद्.यत्र.स्वराद्.अनन्तर.अन्तस्थ.अन्तर्.धातुर्.भवति.तद्.द्विप्रकृतीनाम्.स्थानम्.इति.प्रदिशन्ति २,२ तत्र.सिद्धायाम्.अनुपपद्यमानायाम्.इतरया.उपपिपादयिषेत् २,२ तत्र.अप्य्.एके.अल्प.निष्पत्तयो.भवन्ति.तद्.यथा.एतद्.ऊतिर्.मृदुः.पृथुः.पृषतः.कुणारुम्.इति २,२ अथ.अप्य्.भाषिकेभ्यो.धातुभ्यो.नैगमाः.कृतो.भाष्यन्ते.दमूनाः.क्षेत्रसाधा.इति २,२ अथ.अप्य्.नैगमेभ्यो.भाषिका.उष्णम्.घृतम्.इति २,२ अथ.अपि.प्रकृतय.एव.एकेषु.भाष्यन्ते.विकृतय.एकेषु २,२ शवतिर्.गति.कर्मा.कम्बोजेष्व्.एव.भाष्यते २,२ कम्बोजाः.कम्बल.भोजाः.कमनीय.भोजा.वा २,२ कम्बलः.कमनीयो.भवति २,२ विकारम्.अस्य.आर्येषु.भाषन्ते.शव.इति २,२ दातिर्.लवन.अर्थे.प्राच्येषु.दात्रम्.उदीच्येषु २,२ एवम्.एक.पदानि.निर्ब्रूयात् २,२ अथ.तद्धित.समासेष्व्.एक.पर्वसु.वा.(च.Bह्).अनेक.पर्वसु.च.पूर्वम्.पूर्वम्.अपरम्.अपरम्.प्रविभज्य.निर्ब्रूयात् २,२ दण्ड्यः.पुरुषो.दण्ड.पुरुषो.दण्डम्.अर्हति.इति.वा.दण्डेन.सम्पद्यत.इति.वा २,२ दण्डो.ददतेर्.धारयति.कर्मणो.अकूरो.ददते.मणिम्.इत्य्.अभिभाषन्ते २,२ दमनाद्.इत्य्.औपमन्यवो.दण्डम्.अस्य.आकर्षति.(आकर्षत.Bह्).इति.गर्हायाम् २,२ कक्ष्या.रज्जुर्.अश्वस्य.कक्षम्.सेवते २,२ कक्षो.गाहतेः.क्स.इति.नाम.करणः.ख्यातेर्.वा.अनर्थको.अभ्यासः.किम्.अस्मिन्.ख्यानम्.इति.कषतेर्.वा २,२ तत्.सामान्यान्.मनुष्य.कक्षो.बाहु.मूल.सामान्याद्.अश्वस्य २,३ राज्ञः.पुरुषो.राज.पुरुषः २,३ राजा.राजतेः २,३ पुरुषः.पुरि.षादः.पुरि.शयः.पूरयतेर्.वा २,३ पूरयत्य्.अन्तर्.इत्य्.अन्तर.पुरुषम्.अभिप्रेत्य २,३ ’’यस्मात्.परम्.न.अपरम्.अस्ति.किंचिद्.यस्मान्.न.अणीयो.न.ज्यायो.अस्ति.कश्चित्.ऽऽ.(टा.१०,१०,३॑.ंु.१०,४) २,३ ’’वृक्ष.इव.स्तब्धो.दिवि.तिष्ठत्य्.एकस्.तेन.इदम्.पूर्णम्.पुरुषेण.सर्वम्.ऽऽ.(टा.१०,१०,३॑.ंु.१०,४॑.णू.२१९).इत्य्.अपि.निगमो.भवति २,३ विश्चकद्राकर्षो.वि.इति.चकद्र.इति.श्व.गतौ.भाष्यते २,३ द्राति.इति.गति.कुत्सना २,३ कद्राति.इति.द्राति.कुत्सना २,३ चकद्राति.कद्राति.इति.सतो.अनर्थको.अभ्यासस्.तद्.अस्मिन्न्.अस्ति.इति.विश्चकद्रः २,३ कल्याण.वर्ण.रूपः.कल्याण.वर्णस्य.इव.अस्य.रूपम् २,३ कल्याणम्.कमनीयम्.भवति २,३ वर्णो.वृणोतेः २,३ रूपम्.रोचतेः २,३ एवम्.तद्धित.समासान्.निर्ब्रूयात् २,३ न.एक.पदानि.निर्ब्रूयात्.न.अवैयाकरणाय.न.अनुपसन्नाय.अनिदंविदे.वा २,३ नित्यम्.ह्य्.अविज्ञातुर्.विज्ञाने.असूया २,३ उपसन्नाय.तु.निर्ब्रूयाद्.यो.वा.अलम्.विज्ञातुम्.स्यान्.मेधानिने.तपस्विने.वा २,४ ’’विद्या.ह.वै.ब्राह्मणम्.आजगाम.गोपाय.मा.शेवधि.शेवधिस्.ते.अहम्.अस्मि। २,४ ’’सूयकाय.अनृज.वेयताय.न.माम्.ब्रूया.वीर्यवती.तथा.स्याम्। २,४ ’’य.आतृणत्त्य्.अवितथेन.कर्णाव्.अदुह्खम्.कुर्वन्न्.अमृतम्.सम्प्रयच्छन्। २,४ ’’तम्.मन्येत.पितारम्.मातारंश्.च.तस्मै.न.द्रुहेत्.कतमत्.चन.अहम्। २,४ ’’ध्यापिता.ये.गुरुम्.न.आद्रियन्ते.विप्रा.वाचा.मनसा.कर्मणा.वा। २,४ ’’यथा.एवा.ते.न.गुरोर्.भोजनीयास्.तथा.एव.तान्.न.भुनक्ति.श्रुतम्.तत् । २,४ ’’यम्.एव.विद्याः.शुचिम्.अप्रमत्तम्.मेधाविनम्.ब्रह्मचर्य.उपपन्नम्। २,४ ’’यस्.ते.न.द्रुह्हेत्.कतमत्.चन.अहम्.तस्मै.मा.ब्रूया.निधिपाय.ब्रह्मन्.इति। २,४ निधिः.शेवधिर्.इति। २,५ अथ.अतो.अनुक्रमिष्यामह् । २,५ गौर्.इति.पृथिव्या.नामधेयम्,.यद्.दूरम्.गता.भवति।(२,५) २,५ यच्.च.अस्याम्.भूतानि.गच्छन्ति।(२,५) २,५ गातेर्.वा.औ.कारो.नाम.करणह् ।(२,५) २,५ अथ.अपि.पशु.नाम.इह.भवत्य्.एतस्माद्.एव्(२,५)[१७७] २,५ अथ.अप्य्.अस्याम्.ताद्धितेन.कृत्स्नवत्.निगमा.भवन्ति।(२,५).[उसेद्.इन्.अ.देरिवतिवे.सेन्से] २,५ ’’गोभिः.श्रीनीत.मत्सरम्।ऽऽ.इति.पयसह् ।(२,५)[१७७] २,५ मत्सरः.सोमो.मन्दतेस्.तृप्ति.कर्मणह् ।(२,५) २,५ मत्सर.इति.लोभ.नाम.अभिमत्त.एनेन.धनम्.भवति।(२,५)[१७७] २,५ पयस्.पिबतेर्.वा.प्यायतेर्.वा।(२,५) २,५ क्षीरम्.क्षरतेर्.घसेर्.वा.ईरो.नाम.करणह्,.उशीरम्.इति.यथा।(२,५)[१७७] २,५ ’’ंशुम्.दुहन्तो.अध्यासते.गविऽऽ.इत्य्.अधिसवन.चर्णमह् ।(२,५) २,५ अंशुः.शम्.अष्ट.मात्रो.भवत्य्,.अननाय.शम्.भवति.इति.च्(२,५) २,५ चर्म.चरतेर्.वा.उच्चृत्तम्.भवति.इति.वा। २,५ अथ.अपि.चर्म.च.श्लेस्मा.च् २,५ ’’गोभिः.सन्नद्धो.असि.वीलयस्वऽऽ.इति.रथ.स्तुति७।(२,५)[१७७] २,५ अथ.अपि.स्नाव.च.श्लेस्मा.च्ऽऽ.गोभिः.सन्नद्धा.पतति.प्रसूताऽऽ.इति.इषु.स्तुति७।(२,५) २,५ ज्या.अपि.गौर्.उच्यत्(२,५) २,५ गव्या.चेत्.ताधितम्,.अथ.चेत्.न.गव्या.गमयति.इसून्.इति।२,५। २,६ ’’वृक्षेवृक्षे.नियता.अमीमयद्.गौस्.ततो.वयस्.प्रपतान्.पुरुषादह् ।ऽऽ.(२,६) २,६ वृक्षे.वृक्षे.धनुसि.धनुसि।(२,६) २,६ वृक्षो.व्रश्चनाद्.वृत्वा.क्षाम्.तिष्ठति.इति.वा।(२,६) २,६ क्षा.क्षियतेर्.निवास.कर्मणह् ।(२,६).[१८२] २,६ नियता.अमीमयद्.गौः.शब्दम्.करोति।(२,६) २,६ मीमयतिः.शब्द.कर्मा।(२,६) २,६ ततो.वयस्.प्रपतन्ति.पुरुषान्.अदनाय्(२,६) २,६ विर्.इति.शकुनि.नाम.वेतेर्.गति.कर्मणह् ।(२,६) २,६ अथ.अपि.इसु.नाम.इह.भवत्य्.एतस्माद्.एव्(२,६).[१८२] २,६ आदित्यो.अपि.गौर्.उच्यत्(२,६) २,६ ’’ुत.अदः.परुसे.गो७।ऽऽ.(२,६) २,६ पर्ववति.भाष्वति.इत्य्.औपमन्यवह् ।(२,६).[१८२] २,६ अथ.अप्य्.अस्य.एकस्.रश्मिश्.चन्द्रमसम्.प्रति.दीप्यत्(२,६) २,६ तद्.एतेन.उपेक्षितव्यम्,.आदित्यतो.अस्य.दीप्तिर्.भवति.इति।(२,६).[१८२] २,६ ’’सुसुम्नः.सूर्य.रश्मिश्.चन्द्रमा.गन्धर्वऽऽ.इत्य्.अपि.निगमो.भवति।(२,६) २,६ स.अपि.गौर्.उच्यत्(२,६) २,६ अत्र.आह.गोर्.अमन्वत.इति.तद्.उपरिष्टाद्.व्याख्यास्यामह् ।(२,६) २,६ सर्वे.अपि.रश्मयो.गाव.उच्यन्त्२,६।[१८२] २,७ ’’ता.वाम्.वास्तून्य्.उश्मसि.गमध्यै.यत्र.गावस्.भूरि.शृण्गा.अयासह् । २,७ अत्र.आह.तद्.उरु.गायस्य.वृस्नः.परमम्.पदम्.अवभाति.भूरि।ऽऽ.तानि.वाम्.वास्तूनि.कामयामहे.गमनाय.यत्र.गावस्.भूरि.शृण्गा.बहु.शृण्गाह् ।(२,७).[१८६]. २,७ भूरि.इति.बहुनो.नामधेयम्.प्रभवति.इति.सतह् ।(२,७).[१८६] २,७ शृण्गम्.श्रयतेर्.वा.शृणातेर्.वा.शम्नातेर्.वा.शरनाय.उद्गतम्.इवि.वा.शिरसो.निर्गतम्.इति.वा।(२,७).[१८६] २,७ अयासो.अयनाह् । २,७ तत्र.तद्.उरु.गायस्य.विस्नोर्.महा.गतेः.परमम्.पदम्.परार्ध्यस्थम्.अवभाति.भूरि।(२,७).[१८६] २,७ पादः.पद्यतेस्.तत्.निधानात्.पदम्। २,७ पशु.पाद.प्रकृतिः.प्रभाग.पादह् । २,७ प्रभाग.पाद.सामान्याद्.इतरानि.पदानि। २,७ एवम्.अन्येसाम्.अपि.सत्त्वानाम्.संदेहा.विद्यन्त् २,७ तानि.चेत्.समान.कर्माणि.समान.निर्वचनानि,.नाना.कर्माणि.चेत्.नाना.निर्वचनानि.यथा.अर्थम्.निर्वक्तव्यानि।(२,७).[१८६] २,७ इति.इमान्य्.एकविंशतिः.पृथिवी.नामधेयान्य्.अनुक्रान्तानि। २,७ तत्र.निरृतिर्.निरमनाद्.ऋच्छतेः.कृच्छ्र.आपत्तिर्.इतरा। २,७ सा.पृथिव्या.संदिह्यते,.तयोर्.विभागस्.तस्याः.एषा.भवति।२,७।[१८६] २,८ ’’य.ईम्.चकार.न.सो.अस्य.वेद.य.ईम्.ददर्श.हिरुगिन्नु.तस्मात् । २,८ स.मातुर्.योना.परिवीतो.अन्तर्बहुप्रजा.निरृतिम्.आविवेश्ऽऽ.बहु.प्रजाः.कृच्छ्रम्.आपद्यत.इति.परिव्राजका.वर्ष.कर्मा.इति.नैरुक्ताह् ।(२,८)[१८८] २,८ य.ईम्.चकार.इति.करोति.किरती.संदिग्धौ.वर्ष.कर्मणा। २,८ न.सो.अस्य.वेद.मध्यमह् । २,८ स.एव.अस्य.वेद.मध्यमो.यो.ददर्श.आदित्य.उपहितम्.स.मातृ६.योनि७.मातृ.अन्तरिक्षम्.निर्मीयन्ते.अस्मिन्.भूतानि.योनिर्.अन्तरिक्षम्.महान्.अवयवः.परिवीतो.वायुना.अयम्.अपि.इतरो.योनिर्.एतस्माद्.एव.परियुतो.भवति। २,८ बहु.प्रजा.भूमिम्.आपद्यते.वर्ष.कर्मणा।(२,८)[१८८१८९].() २,८ शाकपूनिः.संकल्पयांश्.चक्रे.सर्वा.देवता.जानामि.इति। २,८ तस्मै.देवता.उभय.लिङ्गा.प्रादुर्बभूव् २,८ ताम्.न.जज्ञ् २,८ ताम्.पप्रछ.विविदिसानि.त्वा.इति। २,८ सा.अस्मा.एताम्.ऋचम्.आदिदेश.एषा.मद्देवता.इति।२,८।[१८९] २,९ ’’यम्.स.शिङ्क्ते.येन.गौर्.अभीवृता.मिमाति.मायुम्.ध्वंसन.अवधि.श्रिता। २,९ सा.चित्तिभिर्.न.हि.चकार.मर्त्त्यम्.विद्युत्.भवन्ती.प्रति.वव्रिम्.औहत्ऽऽ.(२,९)[१९२] २,९ अयम्.स.शब्दायते.येन.गौर्.अभिप्रवृत्ता.मिमाति.मायुम्.शब्दम्.करोति.मायुम्.इव.आदित्यमिति.वा। २,९ वाच्.एषा.माध्यमिका.ध्वंसने.मेघे.अधिश्रिता। २,९ सा.चित्तिभिः.कर्मभिर्.नीचैर्.निकरोति.मर्त्त्त्यम्.विद्युत्.भवन्ती.प्रत्यूहते.वव्रिम्। २,९ वव्रिर्.इति.रूप.नाम.वृणोति.इति.सतह् । २,९ वर्षेन.प्रच्छाद्य.पृथिवीम्.तत्.पुनर्.आदत्त्२,९।[१९२] २,१० हिरन्य.नामान्य्.उत्तरानि.पञ्च.दश् २,१० हिरन्यम्.कस्माद्,.ह्रियत.आयम्यमानम्.इति.वा.ह्रियते.जनात्.जनम्.इति.वा.हितरमनम्.भवति.इति.वा.हृदय.रमनम्.भवति.इति.वा.हर्यतेर्.वा.स्यत्.प्रेप्सा.कर्मणह् ।(२,१०)[१९४] २,१० अन्तरिक्ष.नामान्य्.उत्तरानि.सोदश् २,१० अन्तरिक्षम्.कस्माद्,.अन्तरा.क्ष.अन्तम्.भवत्य्.अन्तर्.इमे.इति.वा.शरीरेष्व्.अन्तर्.अक्षयम्.इति.वा।(२,१०)[१९४] २,१० तत्र.समुद्र.इत्य्.एतत्.पार्थिवेन.समुद्रेन.संदिह्यत्(२,१०)[१९४] २,१० समुद्रः.कस्मात्,.समुद्द्रवन्त्य्.अस्माद्.आपह्,.समभिद्रवन्त्य्.एनम्.आपह्,.सम्मोदन्ते.अस्मिन्.भूतानि,.समुदको.भवति,.समुनत्ति.इति.वा।(२,१०)[१९५] २,१० तयोर्.विभागह् । २,१० तत्र.इतिहासम्.आचक्षते.देवापिश्.च.आर्ष्तिसेनः.शान्तनुश्.च.कौरव्यौ.भ्रातरु.बभुवतुह्,.स.शन्तनुः.कनीयान्.अहिसेचयाम्.चक्रे.देवापिस्.तपस्.प्रतिपेद् २,१० ततः.शान्तनस्.राज्ये.द्वादश.वर्षानि.देवो.न.ववर्श,.तम्.ऊचुर्.ब्राह्मणा.अधर्मस्.त्वया.चरितो.ज्येस्थम्.भ्रातरम्.अन्तरित्य.अभिसेचितम्.तस्मात्.ते.देवो.न.वर्षति.इति। २,१० स.शन्तनुर्.देवापिम्.शिशिक्ष.राज्येन.तम्.उवाच.देवापिः.पुरोहितस्.ते.असानि.याजयानि.च.त्वा.इति। २,१० तस्य.एतद्.वर्ष.काम.सूक्तम्। २,१० तस्य.एषा.भवति। २,११ ’’ार्ष्तिसेनो.होत्रम्.ऋषिर्.निसीदन्.देवापिर्.देव.सुमतिम्.चिकित्वान्। २,११ स.उत्तरस्माद्.अधरम्.समुद्रम्.अपो.दिव्या.असृजद्.वर्ष्या.अभि।ऽऽ २,११ आर्ष्तिसेन.ऋष्टिसेनस्य.पुत्र.इसित.सेनस्य.इति.वा। २,११ सेना.स.ईश्वरा। २,११ समान.गतिर्.वा,.पुत्रः.पुरु.त्रायते.निपरनाद्.वा.नुत्.नरकम्.ततस्.त्रायत.इति.वा,.ऽऽ.होत्रम्.ऋषिर्.निसीदन्ऽऽ.ऋषिर्.दर्शनात्.स्तोमान्.ददर्श.इत्य्.औपमन्यवस्,.तद्.यद्.एनांस्.तपस्यमानान्.ब्रह्म.स्वयम्भु.अभ्यानर्षत्.त.ऋषयो.अभवंस्.तद्.ऋसीनाम्.ऋषित्वम्.इति.विज्ञायत् २,११ देवापिर्.देवानाम्.आप्ति.आ.स्तुति.आ.च.प्रदानेन.देव.सुमतिम्.देवानाम्.कल्याणीम्.मतिम्.चिकित्वांस्.चेतनावान्। २,११ स.उत्तरस्माद्.अधरम्.समुद्रम्.उत्तर.उद्धततरो.भवत्य्,.अधरो.अधरह् । २,११ अधो.न.धावति.इत्य्.ऊर्ध्व.गतिः.प्रतिसिद्धा। २,११ तस्य.उत्तरा.भूयसे.निर्वचनाय् २,१२ ’’यद्.देवापिः.शन्तनु४.पुरोहितो.होत्राय.वृतः.कृपयन्न्.अदीधेत् । २,१२ देव.श्रुतम्.वृष्टि.वनिम्.ररानो.बृहस्पतिर्.वाचम्.अस्मा.अयच्छत् ।ऽऽ २,१२ शन्तनुः.शम्.तनो.अस्तु.इति.वा.शम्.अस्मै.तनु.आ.अस्तु.इति.वा। २,१२ पुरोहितः.पुर.एनम्.दधति। २,१२ होत्राय.वृतः.कृपायमानो.अन्वध्यायद्,.देव.श्रुतम्.देवा.एनम्.शृण्वन्ति,.ऋष्टि.वनिम्.वृष्टि.याचिनम्.ररानस्.रातिर्.अभ्यस्तस्,.बृहस्पतिर्.ब्रह्म.आसीत्.सो.अस्मै.वाचम्.अयच्छद्,.बृहत्.उपव्याख्यातम्। २,१३ साधारनान्य्.उत्तरानि.सो.दिवश्.च.आदित्यस्य.च् २,१३ यानि.त्व्.अस्य.प्राधान्येन.उपरिस्तात्.तानि.व्याख्यास्यामह् । २,१३ आदित्यः.कस्माद्,.आदत्ते.रसान्,.आदत्ते.भाषम्.ज्योतिषाम्,.आदीप्तो.भाषा.इति.वा.अदितेः.पुत्र.इति.वा। २,१३ अल्प.प्रयोगम्.त्व्.अस्य.एतद्.आर्च.अभ्याम्नाये.सूक्त.भाक्.ऽऽ.सूर्यम्.आदितेयम्ऽऽ.अदितेः.पुत्रम्। २,१३ एवम्.अन्यासाम्.अपि.देवतानाम्.आदित्य.प्रवादाः.स्तुतयो.भवन्ति.तद्.यथा.एतत्.मित्रस्य.वरुणस्य.अर्यमन्६.दक्षस्य.भगस्य.अंशस्य.इति। २,१३ अथ.अपि.मित्रा.वरुणयोह् ।ऽऽ.आदित्या.दानुनस्पतीऽऽ.दानपती। २,१३ अथ.अपि.मित्रस्य.एकस्य्ऽऽ.प्र.समित्र.मर्तो.अस्तु.प्रयस्वान्.यस्.त.आदित्य.शिक्षति.व्रतेनऽऽ.इत्य्.अपि.निगमो.भवति। २,१३ अथ.अपि.वरुणस्य.एकस्य.ऽऽ.अथा.वयम्.आदित्य.व्रते.तव् २,१३ व्रतम्.इति.कर्म.नाम.निवृत्ति.कर्म.वारयति.इति.सतह्,.इदम्.अपि.इतरद्.व्रतम्.एतस्माद्.एव.वृणोति.इति.सतस्,.अन्नम्.अपि.व्रतम्.उच्यते.यद्.आवृणोति.शरीरम्। २,१४ स्वर्.आदित्यो.भवति,.सु.अरनह्,.सु.ईरनह्,.सु.ऋतस्.रसान्,.सु.ऋतो.भाषम्.ज्योतिषाम्,.सु.ऋतस्..भाषा.इति.वा.एतेन.द्यौर्.व्याख्याता। २,१४ पृश्निर्.आदित्यो.भवति,.प्राश्नुत.एनम्.वर्ण.इति.नैरुक्ताह्,.संस्प्रस्ता.रसान्,.संस्प्रस्ता.भाषम्.ज्योतिषाम्,.संस्पृष्टो.भाषा.इति.वा। २,१४ द्यौह्,.संस्पृष्टा.ज्योतिष्.भिः.पुन्य.कृद्भिश्.च् २,१४ नाक.आदित्यो.भवति,.नेता.रसानाम्.नेता.भाषाम्.ज्योतिषाम्.प्रनयह् । २,१४ अथ.द्यौह्,.कम्.इति.सुख.नाम.तत्.प्रतिसिद्धम्.प्रतिसिध्येत्ऽऽ.न.वा.अमुम्.लोकम्.जग्मुसे.किंच.नाकम्।ऽऽ २,१४ न.वा.अमुम्.लोकम्.गतवते.नाकम्,.पुन्य.कृतो.ह्य्.एव.तत्र.गच्छन्ति। २,१४ गौर्.आदित्यो.भवति,.गमयति.रसान्,.गच्छन्त्य्.अन्तरिक्ष् २,१४ अथ.द्यौर्.यत्.पृथिवी.आ.अधि.दूरम्.गता.भवति.यच्.च.अस्याम्.ज्योतींसि.गच्छन्ति। २,१४ विस्तप्.आदित्यो.भवत्य्,.आविस्तस्.रसान्,.आविस्तो.भाषम्.ज्योतिषाम्,.आविस्तो.भाषा.इति.वा। २,१४ अथ.द्यौर्,.आविस्ता.ज्योतिष्.भिः.पुन्य.कृत्.भिश्.च् २,१४ नभस्.आदित्यस्.भवति,.नेता.रसानाम्,.नेता.भाषाम्.ज्योतिषाम्.प्रनयो.अपि.वा,.भन.एव.स्याद्.विपरीतस्,.न.न.भाति.इति.वा.एतेन.द्यौर्.व्याख्याता। २,१५ रश्मि.नामान्य्.उत्तरानि.पञ्च.दश,.रश्मिर्.यमनात्,.तेषाम्.आदितः.साधारनानि.पञ्च.अश्व.रश्मिभिह् । २,१५ दिश्.नामान्य्.उत्तरान्य्.अस्तौ। २,१५ दिशः.कस्माद्,.दिशतेर्.आसदनाद्.अपि.वा.अभ्यशनात् । २,१५ तत्र.कास्थाः.इत्य्.एतद्.अनेकस्य.अपि.सत्त्वस्य.नाम.भवति। २,१५ कास्था.दिशो.भवन्ति,.क्रान्त्वा.स्थिता.भवन्ति। २,१५ कास्था.उपदिशो.भवन्ति,.इतरेतरम्.क्रान्त्वा.स्थिता.भवन्त्य् । २,१५ आदित्यो.अपि.कास्था.उच्यते,.क्रान्त्वा.स्थितो.भवति। २,१५ आजि.अन्तो.अपि.कास्था.उच्यते,.क्रान्त्वा.स्थितस्.भवति। २,१५ आपो.अपि.कास्था.उच्यन्ते,.क्रान्त्वा.स्थिता.भवन्ति.इति.स्थावरानाम्। २,१६ ’’तिष्ठन्तीनाम्.अनिवेशनानाम्.कास्थानाम्.मध्ये.निहितम्.शरीरम्। २,१६ वृत्रस्य.निन्यम्.विचरन्त्य्.आपो.दीर्घम्.तमस्.आशयद्.इन्द्र.शत्रुह् ।ऽऽ २,१६ ’’तिष्ठन्तीनाम्ऽऽ.अनिविशमानानाम्.इत्य्.अस्थावरानाम्.कास्थानाम्.मध्ये.ऽऽ.निहितम्.शरीरम्ऽऽ.मेघह् । २,१६ शरीरम्.शरीरम्().शृणातेः.शम्नातेर्.वा। २,१६ वृत्रस्य.निन्यम्.निर्णामम्.विचरन्ति.विजानन्त्य्.आप.इति। २,१६ दीर्घम्.द्राघतेस्.तमस्.तनोतेह् । २,१६ आशयत्.आशेतेह् । २,१६ इन्द्र.शत्रुर्.इन्द्रो.अस.शमयिता.वा.शातैता.वा.तस्माद्.इन्द्र.शत्रुह् । २,१६ तत्.को.वृत्रस्,.मेघ.इति.नैरुक्तास्,.त्वास्त्रो.असुर.इत्य्.ऐतिहासिका। २,१६ अपाम्म्.च.ज्योतिषश्.च.मिश्री.भाव.कर्मणो.वर्ष.कर्म.जायते,.तत्र.उपमा.अर्थेन.युद्ध.वर्णा.भवन्ति। २,१६ अहिवत्.तु.खलु.मन्त्र.वर्णा.ब्राह्मण.वादाश्.च् २,१६ विवृद्धि.आ.शरीरस्य.स्रोतांसि.निवारयाम्.चकार,.तस्मिन्.हते.प्रसस्यन्दिर.आपस्,.तद्.अभिवादिनी.एषा.ऋच्.भवति। २,१७ ’’दास.पत्नीर्.अहि.गोपा.अतिष्ठन्.निरुद्धा.आपः.पनिना.इव.गावह् । २,१७ अपाम्.बिलम्.अपिहितम्.यद्.आसीद्.वृत्रम्.जघन्वाम्.अप.तद्.ववार्ऽऽ २,१७ दास.पत्नीर्.दास.अधिपत्नी.ओ,.दासो.दस्यतेर्.उपदासयति.कर्माण्य्.अहि.गोपा.अतिष्ठन्.अहिना.गुप्ताह् । २,१७ अहिर्,.अयनाद्,.एत्य्.अन्तरिक्षे.अयम्.अपि.इतरो.अहिर्.एतस्माद्.एव(),.निर्ह्रसित.उपसर्ग.आहन्तिति। २,१७ ’’निरुद्धा.आपः.अहिना.इव.गावह् ।ऽऽ.पनिर्.वनिज्.भवति,.पनिः.पननाद्,.वनिज्.पन्यम्.नेनेक्ति। २,१७ ’’पाम्.बिलम्.अपिहितम्.यद्.आसीत् ।ऽऽ.बिलम्.भरम्.भवति,.बिभर्तेह् । २,१७ ’’वृत्रम्.जघ्निवान्.अप.ववार.(तद्)।ऽऽ.वृत्रो.वृणोतेर्.वा.वर्ततेर्.वा.वर्धति.वा। २,१७ यद्.अवृणोत्.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायत् २,१७ यद्.अवर्तत.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायत् २,१७ यद्.अवर्धत.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायत् २,१८ रात्रि.नामान्य्.उत्तरानि.त्रयोविंशतिह् । २,१८ रात्रिः.कस्मात्,.प्ररमयति.भूतानि.नक्तम्.चारीन्य्,.उपरमयति.इतरानि.ध्रुवीकरोति,.रातेर्.वा.स्याद्.दान.कर्मणह्,.प्रदीयन्ते.अस्याम्.अवश्यायाह् । २,१८ उसस्.नामान्य्.उत्तरानि.सोदश् २,१८ उसस्१.कस्माद्,.उच्छति.इति.सत्या। २,१८ रात्रेर्.अपरः.कालस्,.तस्या.एषा.भवति। २,१९ ’’िदम्.श्रेस्थम्.ज्योतिषाम्.ज्योतिष्.आगात्.चित्रः.प्रकेतो.अजनिस्त.विभ्वा। २,१९ यथा.प्रसूता.सवितृ६.सवाय.एवा.रात्रि.उससे.योनिम्.आरैक् ।ऽऽ २,१९ ’’िदम्.श्रेस्थम्.ज्योतिषाम्.ज्योतिष्ऽऽ.आगमत्.चित्रम्.प्रकेतनम्.प्रज्ञा.ततम्.अजनिस्त.विभूत.तमम्.ऽऽ.यथा.प्रसूता.सवितृ६ऽऽ.प्रसवाय.रात्रिर्.आदित्यस्य.एवम्.रात्रि.उससे.योनिम्.अरिचत्.स्थानम्। २,१९ स्त्री.योनिर्,.अभियुत.एनाम्.गर्भह् । २,१९ तस्या.एषा.अपरा.भवति। २,२० ’’रुशद्वत्सा.रुशती.श्वेत्या.आगाद्.आरैक्.उ.कृस्ना.सदनान्य्.अस्याह् । २,२० समान.बन्धू.अमृते.अनूची.द्यावा.वर्णंश्.चरत.आमिनान्ऽऽ २,२० रुशत्.वत्सा.सूर्य.वत्सा,.रुशद्.इति.वर्ण.नाम,.रोचतेर्.ज्वलति.कर्मणह् । २,२० सूर्यम्.अस्या.वत्सम्.आह,.साहचर्याद्.रस.हरनाद्.वा। २,२० ’’रुशती.श्वेत्यागात् ।ऽऽ.श्वेत्या.श्वेततेर्.अरिचत्.कृस्ना.सदनाय्.अस्याः.कृस्न.वर्णा.रात्रिह् । २,२० कृस्नम्.कृस्यतेर्.निकृष्टो.वर्णह् । २,२० अथ.एने.संस्तौति.समान.बन्धू.समान.बन्धन१ .अमृत१ .अमरन.धर्मानाव्,.अनूची.अनूच्याव्.इति.इतरेतरम्.अभिप्रेत्य,.ऽऽ.द्यावा.वर्णंश्.चरतस्ऽऽ.ते.एव.द्यावौ,.द्योतना २,२० अपि.वा.द्यावा.चरतस्.तया.सह.चरतस्.इति.स्या २,२० आमिनाने.आमिन्वाने.अन्योन्यस्य.अध्यात्मम्.कुर्वान् २,२० अहर्.नामान्य्.उत्तरानि.द्वादश् २,२० अहर्.कस्माद्.उपाहरन्त्य्.अस्मिन्.कर्माणि। २,२० तस्य.एष.निपातस्.भवति.वैश्वानरीयायाम्.ऋचि। २,२१ ’’हर्.च.कृस्नम्.अहर्.अर्जुनंश्.च.विवर्तेते.रजसी.वेद्याभिह् । २,२१ वैश्वानरो.जायमानो.न.राजा.अवातिरत्.ज्योतिषा.अग्निस्.तमांसि।ऽऽ २,२१ अहर्.च.कृस्नम्.रात्रिः.शुक्लंश्.च.अहर्.अर्जुनम्.विवर्तेते.रजसी.वेद्याभिर्.वेदितव्याभिः.प्रवृत्तिभिर्,.वैश्वानरो.जायमान.इव.उद्यन्न्.आदित्यः.सर्वेषाम्.ज्योतिषाम्.राजा.अवाहन्न्.अग्निर्.ज्योतिषा.तमांसि। २,२१ मेघ.नामान्य्.उत्तरानि.त्रिंशत् । २,२१ मेघः.कस्मात्,.मेहति.इति.सतह् । २,२१ आ.उपर.उपल.इत्य्.एतेभ्याम्.साधारनानि.पर्वत.नामभिह् । २,२१ उपर.उपलो.मेघस्.भवत्य्,.उपरमन्ते.अस्मिन्न्.अभ्रान्य्,.उपरता.अपि.इति.वा,.तेषाम्.एषा.भवति। २,२२ ’’देवानाम्.माना७.प्रथमा.अतिष्ठन्.कृण्तत्राद्.एषाम्.उपरा.उदायन्। २,२२ त्रयस्.तपन्ति.पृथिवीम्.अनूपा.द्वा.बृबूकम्.वहतः.पुरीसम्।ऽऽ २,२२ देवानाम्.निर्माने.प्रथमा.अतिष्ठन्.माध्यमका.देव.गनाह् । २,२२ प्रथम.इति.मुख्य.नाम,.प्रतमस्.भवति। २,२२ कृण्तत्रम्.अन्तरिक्षम्.विकर्तनम्.मेघानाम्। २,२२ विकर्तनेन.मेघानाम्.उदकम्.जायत् २,२२ त्रयस्.तपन्ति.पृथिवीम्.अनूपाह् । २,२२ पर्जन्यो.वायुर्.आदित्यः.शीत.उस्न.वर्षैर्.ओषस्हीः.पाचयन्ति,.अनूपा.अनुवपन्ति.लोकान्त्.स्वेन.स्वेन.कर्मणा। २,२२ अयम्.अपि.इतरो.अनूप.एतस्माद्.एव.अनूप्यत.उदकेन,.अपि.वा.[आप्नोतेह्].अन्वाप्.इति.स्याद्.यथा.प्राक्.इति। २,२२ तस्य.अनूप.इति.स्याद्.यथा.प्राचीनम्.इति। २,२२ द्वा.बृबूकम्.बहतः.पुरीसम्। २,२२ वायु.आदित्या.उदकम्। २,२२ बृबूकम्.इत्य्.उदक.नाम,.ब्रवीतेर्.वा.शब्द.कर्मणो.भ्रंशतेर्.वा। २,२२ पुरीसम्.पृणातेः.पूरयतेर्.वा। २,२३ वाच्.नामान्य्.उत्तरानि.सप्त.पञ्चाशत् । २,२३ वाच्.कस्माद्,.वचेह् । २,२३ तत्र.सरस्वती.इत्य्.एतस्य.नदीवद्.देवतावत्.च.निगमा.भवन्ति.तद्.यद्.देवतावद्.उपरिस्तात्.तद्.व्याख्यास्यामह् । २,२३ अथ.एतत्.नदीवत् । २,२४ ’’ियम्.शुस्मेभिर्.बिसखा.इव.अरुजत्.सानु.गिरीनाम्.तविसेभिर्.ऊर्मिभिह् । २,२४ पारावतघ्नीम्.अवसे.सुवृक्तिभिः.सरस्वतीम्.इव.असेम.धीतिभिह् ।ऽऽ २,२४ इयम्.शुस्मैः.शोसनैः.शुस्मम्.इति.बल.नाम,.शोसयति.इति.सतो। २,२४ बिसम्.बिष्यतेर्.भेदन.कर्मणो.वृद्धि.कर्मणो.वा। २,२४ सानु.समुछ्रितम्.भवति.समुन्नुन्नम्.इति.वा। २,२४ महत्.भिर्.ऊर्मिभिह् । २,२४ पारावतघ्नीम्.पारावारघातिनीम्,.पारम्.परम्.भवत्य्.अवारम्.अवरम्.अवनाय.सुप्रवृक्तिभिः.शोभनाभिः.स्तुतिभिः.सरस्वतीम्.नदीम्.कर्मभिः.परिचरेम् २,२४ उदक.नामान्य्.उत्तरान्य्.एकशतम्। २,२४ उदकम्.कस्मात्,.उनत्ति.इति.सतह् । २,२४ नदी.नामान्य्.उत्तरानि.सप्त.त्रिंशत् । २,२४ नदी.अः.कस्मात्,.नदना.इमा.भवन्ति.शब्दवत्यह् । २,२४ बहुलम्.आसाम्.नैघण्टुकम्.वृत्तम्.आश्चर्यम्.इव.प्राधान्येन् २,२४ तत्र.इतिहासम्.आचक्षते,.विश्वामित्र.ऋषिः.सुदासः.पैजवनस्य.पुरोहितो.बभूब् २,२४ विश्वामित्रः.सर्व.मित्रः.सर्वम्.संसृतम्,..सुदास्.कल्याण.दानह्,.पैजवनः.पिजवनस्य.पुत्रह्,.पिजवनः.पुनः.स्पर्धनीय.जवो.वा.अमिश्रीभाव.गतिर्.वा। २,२४ स.वोत्त,.गृहीत्वा.विपाट्.शुतुद्री.ओः.सम्भेदम्.आययाव्.अनुययुर्.इतर् २,२४ स.विश्वामित्रो.नदीस्.तुस्ताव,.गाधा.भवत.इत्य्.अपि.द्विवत्.अपि.बहुवत्.तद्.यद्.द्विवत्.उपरिस्तात्.तद्.व्याख्यास्यामो.अथ.एतद्.बहुवत् । २,२५ ’’रमध्वम्.मे.वचसे.सोम्याय.ऋतावरीर्.उप.मुहुर्तम्.एवैह् । २,२५ प्र.सिन्धुम्.अच्छा.बृहती.मनीसा.अवस्युर्.अह्वे.कुसिकस्य.सूनुह् ।ऽऽ २,२५ उपरमध्वम्.मे.वचसे.सोम्याय.सोम.सम्पादिने,.ऋतावरीर्.ऋतवत्य् २,२५ ऋतम्.इत्य्.उदक.नाम.प्रत्य्.ऋतम्.भवति। २,२५ मुहूर्तम्.एवैर्.अयनैर्.अवनैर्.वा। २,२५ मुहूर्तो.मुहुर्.ऋतुर्,.ऋतुर्.अर्तेर्.गति.कर्मणो,.मुहुर्.मूध.इव.कालस्.यावद्.अभीक्ष्नम्.च.इति। २,२५ अभीक्ष्नम्.अभिक्षनम्.भवति,.क्षनः.क्षनोतेः.प्रक्ष्नुतः.कालह् । २,२५ कालः.कालयतेर्.गति.कर्मणह् । २,२५ प्राभिह्वयामि.सिन्धुम्.बृहत्या.महत्या.मनीसया,.मनस.ईसया.स्तुति.आ.प्रज्ञया.वा,.अवनाय.कुशिकस्य.सूनुह् । २,२५ कुशिकस्.राजा.बभूव,.क्रोशतेः.शब्द.कर्मणह्,.क्रंशतेर्.वा.स्यात्.प्रकाशयति.कर्मणः.साधु.विक्रोशयिता.अर्थानाम्.इति.वा। २,२५ नदी.अः.प्रत्यूचुह् । २,२६ ’’िन्द्रो.अस्मान्.अरदद्.वज्र.बाहुर्.अपाहन्.वृत्रम्.परिधिम्.नदीनाम्। २,२६ देवो.अनयत्.सविता.सुपानिस्.तस्य.वयम्.प्रसवे.याम.ऊर्वीह् ।ऽऽ २,२६ इन्द्रो.अस्मान्.अरदद्.वज्र.बाहुर्,.रदतिः.खनति.कर्मा। २,२६ अपाहन्.वृत्रम्.परिधिम्.नदीनाम्.इति.व्याख्यातम्। २,२६ देवो.अनयत्.सविता.सुपानिः.कल्याण.पानिह् । २,२६ पानिः.पनायतेः.पूजा.कर्मणह्,.प्रगृह्य.पानी.देवान्.पूजयन्ति। २,२६ तस्य.वयम्.प्रसवे.याम.उर्वीह् । २,२६ उर्वी.अः.ऊर्णोतेर्.वृणोतेर्.इत्य्.और्णवाभह् । २,२६ प्रत्याख्याय.अन्तत.आशुश्रुवुह् । २,२७ ’’ा.ते.कारस्.शृणवामा.वचांसि.ययाथ.दूराद्.अनसा.रथेन् २,२७ नि.ते.नंसै.पीप्याना.इव.योषा.मर्याया.इव.कन्या.शश्वचै.त्ऽऽ २,२७ आशृणवाम.ते.कारो.वचनानि,.याहि.दूराद्.अनसा.च.रथेन.च,.निनमाम.ते.पाययमाना.इव.योषा.पुत्रम्,.मर्याया.इव.कन्या.परिस्वजनाय.निनमा.इति.वा। २,२७ अश्व.नामान्य्.उत्तरानि.सद्विंशतिह् । २,२७ तेषाम्.अस्ता.उत्तरानि.बहुवत् । २,२७ अश्वः.कस्माद्,.अश्नुते.अध्वानम्,.महा.अशनो.भवति.इति.वा। २,२७ तत्र.दधिक्रा.इत्य्.एतद्.दधत्क्रामति.इति.वा.दधत्.क्रन्दति.इति.वा.दधद्.आकारी.भवति().इति.वा। २,२७ तस्य.अश्ववद्.देवतावत्.च.निगमा.भवन्ति। २,२७ तद्.यद्.देवतावद्.उपरिस्तात्.तद्.व्याख्यास्यामो.अथ.एतद्.अश्ववत् । २,२८ ’’ुत.स्य.वाजी.क्षिपनिम्.तुरन्यति.ग्रीवायाम्.बद्धो.अपिकक्ष.आसनि। २,२८ क्रतुम्.दधिक्रा.अनु.संतवीत्वत्.पथाम्.अङ्कांस्य्.अन्वापनीफनत् ।ऽऽ २,२८ अपि.स,.वाजी.वेजनवान्,.क्षेपनम्.अनु,.तूर्णम्.अश्नुते.अध्वानम्,.ग्रीवायाम्.बद्धस्,.ग्रीवा.गिरतेर्.वा.गृणातेर्.वा.गृह्णातेर्.वा,.अपिकक्ष.आसनि.इति.व्याख्यातम्। २,२८ क्रतुम्.दधिक्राः.कर्म.वा.प्रज्ञाम्.वा.अनुसंतवीत्वत् । २,२८ तनोतेः.पूर्वया.प्रकृति.आ.निगमह् । २,२८ पथाम्.अङ्कांसि.पथाम्.कुतिलानि,.पन्थाः.पततेर्.वा.पद्यतेर्.वा.पन्थतेर्.वा। २,२८ अङ्को.अञ्चतेर्.आपनीफनत्.इति.फनतेश्.चर्करीत.वृत्तम्। २,२८ दश.उत्तरान्य्.आदिस्त.उपयोजनानि.इत्य्.आचक्षते.साहचर्य.ज्ञानाय् २,२८ ज्वलति.कर्माण.उत्तरे.धातु१ .एकादश् २,२८ तावन्त्य्.एव.उत्तरानि.ज्वलतो.नामधेयानि.नामधेयानि। ३,१ कर्म.नामान्य्.उत्तरानि.सद्विंशतिह् । ३,१ कर्म.कस्मात्,.क्रियत.इति.सतह् । ३,१ अपत्य.नामान्य्.उत्तरानि.पञ्चदश् ३,१ अपत्यम्.कस्माद्,.अपततम्.भवति.न.अनेन.पतति.इति.वा। ३,१ तद्.यथा.जनयितृ६.प्रजा.एवम्.अर्थीये.ऋचा.उदाहरिष्यामह् । ३,२ ’’परिसद्यम्.ह्य्.अरनस्य.रेक्नो.नित्यस्य.रायः.पतयः.स्याम् ३,२ न.शेसो.अग्नि८.अन्य.जातम्.अस्त्य्.अचेतानस्य.मा.पथो.वि.दुक्षह् ।ऽऽ ३,२ परिहर्तव्यम्.हि.न.उपसर्तव्यम्.अरनस्य.रेक्न्नस्,.अरनो.अपार्णस्.भवति। ३,२ रेक्न.इति.धन.नाम,.रिच्यते.प्रयतह् । ३,२ नित्यस्य.रायः.पतयः.स्याम.पित्र्यस्य.इव.धनस्य् ३,२ न.शेसस्.अग्नि८.अन्य.जातम्.अस्ति। ३,२ शेस.इत्य्.अपत्य.नाम,.शिष्यते.प्रयतस्,.अचेतयमानस्य.तत्.प्रमत्तस्य.भवति.मा.नः.पथो.विदूदुस.इति.तस्य.उत्तरा.भूयसे.निर्वचनाय् ३,३ ’’न.हि.ग्रभाय.अरनः.सुशेवो.अन्य.उदर्यो.मनसा.मन्तवा.उ। ३,३ अधा.चिद्.ओकः.पुनरित्.स.एत्य्.आ.नो.वाजी.अभीसाल्.एतु.नव्यह् ।ऽऽ.[२४९] ३,३ न.हि.ग्रहीतव्यो.अरनह्,.सुसुखतमो.अप्य्.अन्य.उदर्यस्,.मनसा.अपि.न.मन्तव्यो.मम.अयम्.पुत्र.इत्य् ।[२४९] ३,३ अथ.स.ओकः.पुनर्.एव.तद्.एति.यत.आगतो.भवत्य् ।[२४९] ३,३ ओकस्.इति.निवास.नाम.उच्यत्[२४९] ३,३ एतु.नो.वाजी.वेजनवान्,.अभिसहमानः.सपत्नान्.नव.जातः.स.एव.पुत्र.इति।[२४९] ३,३ अथ.एताम्.दुहितृ.दायाद्य(लोच्.).उदाहरन्ति।[२४९] ३,४ ’’शासद्.वह्निर्.दुहितुर्.नप्त्यम्.गाद्.विद्वान्.ऋतस्य.दीधितिम्.सपर्यन्। ३,४ पिता.यत्र.दुहितुः.सेकम्.ऋण्जन्त्.सम्.शग्म्येन.मनसा.दधन्व्ऽऽ.[२५०] ३,४ प्रशास्ति.वोधा.संतान.कर्मने.दुहितृ६.पुत्र.भावम्।[२५०] ३,४ दुहिता.दुर्हिता.दूरे.हिता.दोग्धेर्.वा।[२५०] ३,४ नप्तारम्.उपागमद्.दौहित्रम्.पौत्रम्.इति।[२५०] ३,४ विद्वान्.प्रजनन.यज्ञस्य.रेतसो.वा.अङ्गात्.अङ्गात्.सम्भूतस्य.हृदयाद्.अधिजातस्य.मातृ७.प्रत्य्.ऋतस्य.विधानम्.पूजयन्।[२५०२५१] ३,४ अविशेसेन.मिथुनाः.पुत्रा.दायादा.इति।[२५१] ३,४ तद्.एतद्.ऋच्.श्लोकाभ्याम्.अभ्युक्तम्।[२५१] ३,४ अङ्गाद्.अङ्गात्.सम्.भवसि.हृदयाद्.अधिजायस् ३,४ आत्मा.वै.पुत्र.नामा.असि.स.जीव.शरदः.शतम्। ३,४ इति।[२५१] ३,४ अविशेसेन..पुत्रानाम्.दायो.भवति.धर्मतह् । ३,४ मिथुनानाम्.विसर्ग.आदि७.मनुः.स्वायम्भुवो.अब्रवीत् ।[२५१] ३,४ न.दुहिताप्.इति.एक् ३,४ तस्मात्.पुमान्.दायादो.अदायादा.स्त्री.इति.विज्ञायत्[२५१] ३,४ तस्मात्.स्त्रियम्.जाताम्.परास्यन्ति.न.पुमांसम्.इति.च्[२५१] ३,४ स्त्रीनाम्.दान.विक्रय.अतिसर्गा.विद्यन्ते.न.पुंसह् ।[२५१] ३,४ पुंसो.अप्य्.एके,.शौनह्शेपे.दर्शनात् ।[२५१] ३,४ अभ्रातृमती.वाद.इत्य्.अपरम्।[२५१] ३,४ अमूर्या.यन्ति.जामयः.सर्वा.लोहित.वाससह् । ३,४ अभ्रातर.इव.योषास्.तिष्ठन्ति.हत.वर्त्मनह् ।[२५१] ३,४ अभ्रातृका.इव.योषास्.तिष्ठन्ति.संतान.कर्मने.पिन्द.दानाय.हत.वर्त्मान.इत्य्.अभ्रातृकाया.अनिर्वाह.औपमिकह् ।[२५२] ३,४ तस्य.उत्तरा.भूयसे.निर्वचनाय्[२५२] ३,५ ’’भ्राता.इव.पुंस.एति.प्रतीची.गर्तारुग्.इव.सनये.धनानाम्। ३,५ जाया.इव.पत्य.उशती.सुवासा.उसा.हस्रा.इव.निरिनीते.अप्सह् ।ऽऽ.[२५७] ३,५ अभ्रातृका.इव.पुंसः.पितॄण्.एत्य्.अभिमुखी.संतान.कर्मने.पिन्द.दानाय.न.पतिम्.गर्त.आरोहिनी.इव.धन.लाभाय.दाक्षिनाजी।[१२५७] ३,५ गर्तः.सभा.स्थानुर्,.गृणातेः.सत्य.संगरो.भवति,.तम्.तत्र.या.अपुत्रा.सा.आरोहति.ताम्.तत्र.अक्षैर्.आघ्नन्ति.सा.रिक्थम्.लभत्[२५७२५८] ३,५ श्मशान.सञ्चयो.अपि.गर्त.उच्यते.पुरुतेर्.अपगूर्णो.भवति।[२५८] ३,५ श्मशानम्.श्मशमनम्.श्म.शरीरम्.शरीरम्.शृणातेः.शम्नातेर्.वा।[२५८] ३,५ श्मश्रु.लोम.श्मनि.श्रितम्.भवति। ३,५ लोम.लुनातेर्.वा.लीयतेर्.वा।[२५८] ३,५ ’’न.उपरस्य.आविस्कुर्याद्.यद्.उपरस्य.आविस्कुर्याद्.गर्तेस्थाः.स्यात्.प्रमायुको.यजमानऽऽ.इत्य्.अपि.निगमो.भवति।[२५८] ३,५ रथो.अपि.गर्त.उच्यते.गृणातेः.स्तुति.कर्मणह् ।[२५८] ३,५ स्तुततमम्.यानम्।ऽऽ.आ.रोहथो.वरुण.मित्र.गर्तम्ऽऽ.इत्य्.अपि.निगमो.भवति।[२५८] ३,५ जाया.इव.पति.ए.कामयमाना.सुवासा.ऋतु.कालेसु.उसा.हसना.इव.दन्तान्.विवृणुते.रूपानी.इति.चतस्र.उपमाह् ।[२५८] ३,५ ’’न.अभ्रात्रीम्.उपयच्छेत.तोकम्.ह्य्.अस्य.तद्.भवतिऽऽ.इत्य्.अभ्रातृकाया.उपयमन.प्रतिषेधः.प्रत्यक्षह् ।[२५८] ३,५ पितृ६.च.पुत्रभावम्।[२५८] ३,५ पिता.यत्र.दुहितृ६.अप्रत्ताया.रेतस्.सेकम्.प्रार्जयति.संदधात्य्.आत्मानम्.संगमेन.मनसा.इति।[२५८] ३,५ अथ.एताम्.जाम्या.रिक्थ.प्रतिषेध.उदाहरन्ति.ज्येस्थम्.पुत्रिकाया.इत्य्.एक्[२५८] ३,६ ’’न.जामये.तान्वो.रिक्थम्.आरैक्.चकार.गर्भम्.सनितुर्.निधानम्। ३,६ यदी.मातरो.जनयन्त.वह्निम्.अन्यः.कर्ता.सुकृतोर्.अन्य.ऋण्धन्।ऽऽ..[२६५] ३,६ न.जामि४.भगिनि.ऐ.जामिर्.अन्ये.अस्याम्.जनयन्ति.जाम्.अपत्यम्,.जमतेर्.वा.स्याद्.गति.कर्मणो.निर्गमन.प्राया.भवति।.[२६५] ३,६ तान्व.आत्मजः.पुत्रस्.रिक्थम्.प्रारिचत्.प्रादात्,.चकार.एनाम्.गर्भ.निधानीम्.सनितुर्.हस्त.ग्राहस्य्.[२६५] ३,६ यदि.ह.माताप्.अजनयन्त.वह्निम्.पुत्रम्.अवह्निम्.च.स्त्रियम्,.अन्यतरः.संतान.कर्ता.भवति.पुमान्,.दायादो.अन्यतरस्,.अर्धयित्वा.जामिः.प्रदीयते.परस्मै।[२६५] ३,७ मनुष्य.नामान्य्.उत्तरानि.पञ्चविंशतिर् ।[२६६] ३,७ मनुष्याः.कस्मात्,.मत्वा.कर्माणि.सीव्यन्ति,.मनस्यमानेन.सृष्टा,.मनस्यतिः.पुनर्.मनस्वी.भावे,.मनोर्.अपत्यम्.मनुसो.वा।[२६६] ३,७ तत्र.पञ्च.जना.इत्य्.एतस्य.निगमा.भवन्ति।[२६६] ३,८ ’’तद्.अद्य.वाचः.प्रथमम्.मसीय.येन.असुरान्.अभि.देवा.असाम् ३,८ ऊर्जाद.उत.यज्ञियासः.पञ्च.जना.मम.होत्रम्.जुसध्वम्।ऽऽ.[२६७] ३,८ तद्.अद्य.वाचः.परमम्.मन्सीय.येन.असुरान्.अभिभवेम.देवाह् ।[२६७] ३,८ असुरा.असुरता.स्थानेस्व्,.अस्ता.स्थान५ ह्य.इति.वा।[२६७] ३,८ अपि.वा.असुर्.इति.प्रान.नाम,.अस्तः.शरीरे.भवति.तेन.तद्वन्तः.[असुराः.ट्]।[२६७] ३,८ सोर्[अब्ल्..ओf.सु.प्रशस्त.नामन्].देवान्.असृजत.तत्.सुरानाम्.सुरत्वम्,.असोर्.असुरान्.असृजत.तद्.असुरानाम्.असुरत्वम्.इति.विज्ञायत्[२६७] ३,८ .ऊर्जाद.उत.यज्ञियासह् । ३,८ अन्न.अदाश्.च.यज्ञियाश्.च्[२६७] ३,८ ऊर्ज्.इत्य्.अन्न.नाम,.ऊर्जयति.इति.सतह्,.पक्वम्.सुप्रवृक्नम्.इति.वा।[२६७] ३,८ पञ्चजना.मम.होत्रम्.जुसध्वम्। ३,८ गन्धर्वाः.पिता.देवा.असुरा.रक्षाअंसि.इत्य्.एक्[२६७] ३,८ चत्वारो.वर्णा.निसादः.पञ्चम.इत्य्.औपमन्यवह् ।[२६७] ३,८ निसादः.कस्मात्,.निसदनो.भवति,.निसन्नम्.अस्मिन्.पापकम्.इति.नैरुक्ताह् ।[२६७] ३,८ ’’यत्.पाञ्चजन्यया.विशा। ३,८ पञ्चजनीनया.विशा।[२६८] ३,८ पञ्च.पृक्ता.सङ्ख्या.स्त्री.पुंस्.नपुंसकेष्व्.अविशिस्ता।[२६८] ३,८ बाहु.नामान्य्.उत्तरानि.द्वादश्[२६८] ३,८ बाहू.कस्मात्,.प्रबाधत.आभ्याम्.कर्माणि।[२६८] ३,८ अङ्गुलि.नामान्य्.उत्तरानि.द्वाविंशतिह् ।[२६८] ३,८ अङ्गुलयः.कस्माद्,.अग्र.गामिन्यो.भवन्ति.इति.वा.अग्र.गालिन्यो.भवन्ति.इति.वा.अग्र.कारिन्यो.भवन्ति.इति.वा.अग्र.सारिन्यो.भवन्ति.इति.वा.अङ्कना.भवन्ति.इति.वा.अञ्चना.भवन्ति.इति.वा.अपि.वा.अभ्यञ्चनाद्.एव.स्युह् ।[२६८] ३,८ तासाम्.एषा.भवति।[२६८] ३,९ ’’दश.अवनिभ्यो.दश.कक्ष्य५ ह्य्०.दश.योक्त्र.भ्यो.दश.योजन५ ह्यह् । ३,९ दश.अभीशुभ्यो.अर्चत.अजर५ ह्यो.दश.धुरो.दश.युक्ता.वहद्भ्यह् ।ऽऽ.[२७२] ३,९ अवनयो.अनुलयो.भवन्त्य्.अवन्ति.कर्माणि।[२७३] ३,९ कक्ष्याः.प्रकाशयन्ति.कर्माणि।[२७३] ३,९ योक्त्रानि.योजनानि.इति.व्याख्यातम्।[२७३] ३,९ अभीशु१ .अभ्यश्नुवते.कर्माणि।[२७३] ३,९ ’’दश.धुरो.दश.युक्ता.वहद्भ्यह् ।ऽऽ.[२७३] ३,९ धूर्.धूर्वतेर्.वध.कर्मणह्,.इयम्.अपि.इतरा.धूर्.एतस्माद्.एव,.विहन्ति.वहम्[स्होउल्देर्],.धारयतेर्.वा।[२७३] ३,९ कान्ति.कर्माण.उत्तरे.धातु१ .अस्तादश्[२७३] ३,९ अन्न.नामान्य्.उत्तरान्य्.अस्ताविंशतिह् ।[२७३] ३,९ अन्नम्.कस्माद्,.आनतम्.भूत५ ह्यस्,.अत्तेर्.वा।[२७३] ३,९ अत्ति.कर्माण.उत्तरे.धातु१ .दश्[२७३] ३,९ बल.नामान्य्.उत्तरान्य्.अस्ताविंशतिह् ।[२७३] ३,९ बलम्.कस्माद्,.बलम्.भरम्.भवति,.बिभर्तेह् ।[२७३] ३,९ धन.नामान्य्.उत्तरान्य्.अस्ताविंशतिर्.एव्[२७३] ३,९ धनम्.कस्मात्,.हिनोति.इति.सतह् ।[२७३] ३,९ गो.नामान्य्.उत्तरानि.नव्[२७३] ३,९ क्रुध्यति.कर्माण.उत्तरे.धातु१ .दश्[२७३] ३,९ क्रोध.नामान्य्.उत्तरान्य्.एकादश्[२७३] ३,९ गति.कर्माण.उत्तरे.धातु१ .द्वाविंशशतम्।[२७३] ३,९ क्षिप्र.नामान्य्.उत्तरानि.सद्विंशतिह् ।[२७३] ३,९ क्षिप्रम्.कस्मात्,.सङ्क्षिप्तो.विकर्षह् ।[२७३] ३,९ अन्तिक.नामान्य्.उत्तरान्य्.एकादश्[२७३] ३,९ अन्तिकम्.कस्माद्,.आनीतम्.भवति।[२७३] ३,९ संग्राम.नामान्य्.उत्तरानि.सत्चत्वारिंशत् ।[२७३] ३,९ संग्रामः.कस्मात्,.संगमनाद्.वा.संगरनाद्.वा.संगतौ.ग्रामाव्.इति.वा।[२७३] ३,९ तत्र.खल.इत्य्.एतस्य.निगमा.भवन्ति।[२७३] ३,१० ’’भि.इदम्.एकम्.एको.अस्मि.निस्साद्.अभी.द्वा.किम्.उ.त्रयः.करण्ति। ३,१० खले.न.पर्षान्.प्रति.हन्मि.भूरि.किम्.मा.निन्दन्ति.शत्रवो.अनिन्द्राह् ।ऽऽ.[२७८] ३,१० अभिभवामि.इदम्.एकम्.एको.अस्मि,.निह्सहमानः.सपत्नान्.अभिभवामि,.द्वौ.किम्.मा.त्रयः.कुर्वन्ति।[२७८] ३,१० एक.इता.सङ्ख्या.द्वौ.द्रुततरा.सङ्ख्या.त्रयस्.तीर्णतमा.सङ्ख्या.चत्वारश्.चलिततमा.सङ्ख्या.अस्ताव्.अश्नोतेर्.नव.न.वननीया.न.अवाप्ता.वा.दश.दस्ता.दृष्ट.अर्था.वा।[२७८] ३,१० विंशतिर्.द्विर्.दशतः.शतम्.दशदशतः.सहस्रम्.सहस्वद्.अयुतम्.नियुतम्.प्रयुतम्.तत्.तद्.अभ्यस्तम्।[२७८] ३,१० अम्बुदस्.मेघो.भवत्य्.अरनम्.अम्बु.तद्दो.अम्बुदो.अम्बुमत्.भाति.इति.वा.अम्बुमद्.भवति.इति.वा,.स.यथा.महान्.बहुर्.भवति.वर्षंस्.तद्.इव.अर्बुदम्।[२७९] ३,१० ’’खले.न.पर्षान्.प्रति.हन्मि.भूरि।ऽऽ.[२७९] ३,१० खल.इव.पर्षान्.प्रतिहन्मि.भूरि,.खल.इति.संग्राम.नाम.खलतेर्.वा.स्खलतेर्.वा।[२७९] ३,१० अयम्.अपि.इतरः.खल.एतस्माद्.एव,.समास्कन्नो.भवति।[२७९] ३,१० ’’किम्.मा.निन्दन्ति.शत्रवो.अनिन्द्राह् ।ऽऽ.य.इन्द्रम्.न.विविदुर्,.इन्द्रस्.ह्य्.अहम्.अस्म्य्.अनिन्द्रा.इतर.इति.वा।[२७९] ३,१० व्याप्ति.कर्माण.उत्तरे.धातु१ .दश्[२७९] ३,१० तत्र.द्वे.नामनी.आक्षान.आश्नुवान.आपान.आप्नुवानह् ।[२७९] ३,१० वध.कर्माण.उत्तरे.धातु१ .त्रयस्त्रिंशत् ।[२७९] ३,१० तत्र.वियात.इत्य्.एतद्.वियातयत.इति.वा.वियातय.इति.वा।[२७९] ३,१० ’’ाखन्दल.प्रहूयसेऽऽ.आखन्दयितृ८। ३,१० खन्दम्.खन्दयतेह् ।[२७९] ३,१० तळित्.इत्य्.अन्तिक.वधयोः.संसृष्ट.कर्म.ताडयति.इति.सतह् ।[२७९] ३,११ ’’त्वया.वयम्.सुवृधा.ब्रह्मनस्पति८.स्पार्हा.वसुम्.मनुष्या.ददीमहि। ३,११ या.नो.दूरे.तळितो.या.अरातयो.अभि.सन्ति.जम्भया.ता.अनप्नसह् ।[२८३] ३,११ त्वया.वयम्.सुवर्धयित्रा.ब्रह्मनस्पति८.स्पृहनीयानि.वसूनि.मनुष्य४ ह्य.आददीमहि,.याश्.च.नो.दूरे.तळितो.याश्.च.अन्तिके.अरातयः.अदान.कर्मणो.वा.अदान.प्रज्ञा.वा।[२८४] ३,११ जम्भय.ताअ.अनप्नसो.अप्र.इति.रूप.नाम.आप्नोति.इति.सतह् ।[२८४] ३,११ विद्युत्.तळिद्.भवति.इति.शाकपूनिः.सा.ह्य्.अवताडयति.दूराच्.च.दृश्यते.अपि.त्व्.इदम्.अन्तिक.नाम.एव.अभिप्रेतम्.स्यात् ।[२८४] ३,११ ’’दूरे.चित्.सन्.तळित्.इव.अति.रोचसे.ऽऽ..दूरे.अपि.सन्न्.अन्तिक.इव.संदृश्यस.इति।[२८४] ३,११ वज्र.नामान्य्.उत्तरान्य्.अस्तादश्[२८४] ३,११ वज्रः.कस्मात्,.वर्जयति.इति.सतस्।[२८४] ३,११ तत्र.कुत्स्.इत्य्.एतत्.कृण्ततेर्.ऋषिः.कुत्सो.भवति.कर्ता.स्तोमानाम्.इत्य्.औपमन्यवस्।[२८४] ३,११ अत्र.अप्य्.अस्य.वध.कर्म.एव.भवति.तत्.सख.इन्द्रः.शुस्नम्.जघान.इति।[२८४] ३,११ ऐश्वर्य.कर्माण.उत्तरे.धातु१ .चत्वारह् ।[२८४] ३,११ ईश्वर.नामान्य्.उत्तरानि.चत्वारि।[२८४] ३,११ तत्र.इन.इत्य्.एतत्.सनित.ऐश्वर्येन.इति.वा.सनितम्.अनेन.ऐश्वर्यम्.इति.वा।[२८४] ३,१२ ’’यत्रा.सुपर्णा.अमृतस्य.भागम्.अनिमेसम्.विदथा.अभिस्वरन्ति। ३,१२ इनो.विश्वस्य.भुवनस्य.गोपाः.स.मा.धीरः.पाकम्.अत्र.आ.विवेश्ऽऽ.[२८७] ३,१२ यत्र.सुपर्णाः.सुपतना.आदित्य.रश्मयः.अमृतस्य.भागम्.उदकस्य.अनिमिसन्तस्.वेदनेन.अभिस्वरन्ति.इति.वा.अभिप्रयन्ति.इति.वा।[२८७] ३,१२ ईश्वरः.सर्वेसाम्.भूतानाम्.गोपायिता.आदित्यः.स.मा.धीरः.पाकम्.अत्र.आविवेश.इति.धीरो.धीमान्.पाकः.पक्तव्यो.भवति.विपक्व.प्रज्ञ.आदित्य.इत्य्.उपनिसद्.वर्णो.भवति.इत्य्.अधिदैवतम्।[२८७] ३,१२ अथ.अध्यात्मम्.यत्र.सुपर्णाः.सुपतनानि.इन्द्रियान्य्.अमृतस्य.भागम्.ज्ञानस्य.अनिमिसन्तो.वेदनेन.अभिस्वरन्ति.इति.वा.अभिप्रयन्ति.इति.वा।[२८७] ३,१२ ईश्वरः.सर्वेसाम्.इन्द्रियानाम्.गोपायिता।[२८७] ३,१२ आत्मा.स.मा.धीरः.पाकम्.अत्र.आविवेश.इति.धीरो.धीमान्.पाकः.पक्तव्यस्.भवति.विपक्वप्रज्ञ.आत्मा.इत्य्.आत्म.गतिम्.आचष्ट्[२८७] ३,१३ बहु.नामान्य्.उत्तरानि.द्वादश् ३,१३ बहु.कस्मात्.प्रभवति.इति.सतह् ।[२९०] ३,१३ ह्रस्व.नामान्य्.उत्तरान्य्.एकादश् ३,१३ ह्रस्वो.ह्रसतेह् ।[२९०] ३,१३ महत्.नामान्य्.उत्तरानि.पञ्च.विंशतिह् ।[२९०] ३,१३ महान्.कस्मात्,.मानेन.अन्यान्.जहाति.इति.शाकपूनिर्.महनीयस्.भवति.इति.वा।[२९०] ३,१३ तत्र.ववक्षिथ.विवक्षस.इत्य्.एते.वक्तेर्.वा.वहतेर्.वा.साभ्यासात् ।[२९०] ३,१३ गृह.नामान्य्.उत्तरानि.द्वाविंशतिह् ।[२९०] ३,१३ गृहाः.कस्माद्.गृह्णन्ति.इति.सताम्।[२९०] ३,१३ परिचरन.कर्माण.उत्तरे.धातु१ .दश्[२९०] ३,१३ सुख.नामान्य्.उत्तरानि.विंशतिह् ।[२९०] ३,१३ सुखम्.कस्मात्,.सुहितम्.ख४ ह्यः.खम्.पुनः.खनतेह् ।[२९०] ३,१३ रूप.नामान्य्.उत्तरानि.सोदश् ३,१३ रुपम्.रोचतेह् ।[२९०] ३,१३ प्रशस्य.नामान्य्.उत्तरानि.दश्[२९०] ३,१३ प्रज्ञा.नामान्य्.उत्तरान्य्.एकादश्[२९०] ३,१३ सत्य.नामान्य्.उत्तरानि.सस्१। ३,१३ सत्यम्.कस्मात्,.सत्सु.तायते.तत्.प्रभवम्.भवति.इति.वा।[२९०] ३,१३ अस्ता.उत्तरानि.पदानि.पश्यति.कर्माणह् ।[२९०] ३,१३ उत्तरे.धातु१ .चायति.प्रभृतीनि.च.नामान्य्.आमिश्रानि।[२९०].(().Cf..णिर्.११,५,.) ३,१३ नव.उत्तरानि.पदानि.सर्व.पद.समाम्नायाय्[२९०] ३,१३ अथ.अत.उपमाह् । ३,१३ यद्.अतत्.तत्.सदृशम्.इति.गार्ग्य,.तद्.आसाम्.कर्म.[स.आसाम्.उपमानाम्.अर्थः.ड्.२९५]।[२९०] ३,१३ ज्यायसा.वा.गुनेन.प्रख्याततमेन.वा.कनीयांसम्.वा.अप्रख्यातम्.वा.उपमिमीत्[२९०] ३,१३ अथ.अपि.कनीयसा.ज्यायांसम्।[२९१] ३,१४ ’’तनूत्यजा.इव.तस्करा.वनर्गू.रशनाभिर्.दशभिर्.अभ्यधीताम्।ऽऽ.[२९६] ३,१४ तनूत्यज्.तनू.त्यक्ता.वनर्गू.वनगामिनाव्.अग्नि.मन्थनौ.बाहू.तस्कराभ्याम्.उपमिमीत्[२९६] ३,१४ तस्करस्.तत्.करो.भवति.यत्.पापकम्.इति.नैरुक्तास्,.तनोतेर्.वा.स्यात्.संतत.कर्मा.भवत्य्.अहोरात्र.कर्मा.वा।[२९६] ३,१४ रशनाभिर्.दशभिर्.अभ्यधीताम्।[२९६] ३,१४ अभ्यधीताम्.इत्य्.अभ्यधाताम्। ३,१४ ज्यायांस्.तत्र.गुनो.अभिप्रेतह् ।[२९६] ३,१५ ’’कुह.स्विद्.दोसा.कुह.वस्तोर्.अश्विना.कुह.अभिपित्वम्.करतः.कुह.ऊसतुह् । ३,१५ को.वाम्.शयुत्रा.विधवा.इव.देवरम्.मर्यम्.न.योषा.कृणुते.सधस्थ.आ।ऽऽ.[२९७] ३,१५ क्व.स्विद्.रात्रि७.भवथह्,.क्व.दिवा,.क्व.अभिप्राप्तिम्.कुरुथह्,.क्व.वसथह्,.को.वाम्.शयने.विधवा.इव.देवरम्।[२९७] ३,१५ देवरः.कस्माद्,.द्वितीयो.वर.उच्यत्[२९७] ३,१५ विधवा.विधातृका.भवति,.विधवनाद्.वा.विधावनाद्.वा.इति.चर्मशिरस्१,.अपि.वा.धव.इति.मनुष्य.नाम.दद्.वियोगाद्.विधवा।[२९७२९८] ३,१५ देवरो.दीप्यति.कर्मा।[२९८] ३,१५ मर्यो.मनुष्यो.मरन.धर्मा।[२९८] ३,१५ योषा.यौतेर्.आकुरुते.सह.स्थान् [२९८] ३,१५ अथ.निपाताः.पुरस्ताद्.एव.व्याख्याताह् ।[२९८] ३,१५ यथा.इति.कर्म.उपमा।[२९८] ३,१५ ’’यथा.वातो.यथा.वनम्.यथा.समुद्र.एजति।ऽऽ[२९८] ३,१५ ’’भ्राजन्तो.अग्निर्.यो.यथा।ऽऽ.[२९८] ३,१५ ’’ात्मा.यक्ष्मस्य.नश्यति.पुरा.जीव.गृभो.यथा।ऽऽ.[२९८] ३,१५ आत्मा.अततेर्.वा.आप्तेर्.वा.अपि.वा.आप्त.इव.स्याद्.यावद्.व्याप्ति.भूत.इति।[२९८] ३,१५ अग्निर्.इव.ये.मरुतो.भाजमाना.रोचिस्नु.उरस्का.भ्राजस्वन्तस्.रुक्म.वक्षसह् ।[२९८] ३,१६ ’’चतुरश्चिद्.ददमानाद्.बिभीयाद्.आ.निधातोह् । ३,१६ न.दुर्क्ताय.स्पृहयेत् ।ऽऽ[३०२] ३,१६ चतुरो.अक्षान्.धारयत.इति.तद्.यथा.कितवाद्.बिभीयाद्.एवम्.एव.दुर्क्ताद्.बिभीयात्.न.दुरुक्ताय.स्पृहयेत्.कदाचित् ।[३०३] ३,१६ आ.इत्य्.आकार.उपसर्गः.पुरस्ताद्.एव.व्याख्यातस्।[३०३] ३,१६ अथ.अप्य्.उपमा.अर्थे.दृश्यत्[३०३] ३,१६ ’’जार.आ.भगम्।ऽऽ.जार.इव.भगम्.आदित्यो.अत्र.जार.उच्यते.रात्रेर्.जरयिता.स.एव.भाषाम्।[३०३] ३,१६ तथा.अपि.निगमो.भवति.ऽऽ.स्वसृ६.जारः.शृणोतु.नह् ।ऽऽ.इति।[३०३] ३,१६ उससम्.अस्य.स्वसारम्.आह.साहचर्याद्.रस.रहनाद्.वा।[३०३] ३,१६ अपि.त्व्.अयम्.मनुष्य.जार.एव.अभिप्रेतः.स्यात्.स्त्री.भगस्.तथा.स्याद्.भजतेह् ।[३०३] ३,१६ मेस.इति.भूत.उपमा।ऽऽ.मेसो.भूतो.अभि.यन्.नयह् ।ऽऽ.[३०३] ३,१६ मेसो.मिसतेस्.तथा.पशुः.पश्यतेह् ।[३०३] ३,१६ अग्निर्.इति.रूप.उपमा।[३०३] ३,१६ ’’हिरन्य.रूपः.स.हिरन्य.संदृक्.अपाम्.नपात्.सेदु.हिरन्य.वर्णह् ।ऽऽ..[३०३] ३,१६ हिरन्य.वर्णस्य.इव.अस्य.रूपम्।[३०३] ३,१६ था.इति.च्ऽऽ.तम्.प्रत्नथा.पूर्वथा.विश्वथा.इमथा।ऽऽ.[३०३] ३,१६ प्रत्न.इव.पूर्व.इव.विश्व.इव.इम.इव.इति।[३०४] ३,१६ अयम्.एततरस्.अमुस्माद्,.असाव्.अस्ततरो.अस्माद्,.अमुथा.यथा.असाव्.इति.व्याख्यातम्।[३०४] ३,१६ वद्.इति.सिद्धा.उपमा.ब्राह्मणवद्.वृसलवत्,.ब्राह्मणा.इव.वृसला.इव.इति।[३०४] ३,१६ वृसलो.वृस.शीलो.भवति.वृसा.शीलो.वा।[३०४] ३,१७ ’’प्रियमेधवद्.अत्रिवत्.जातवेदो.विरूपवत् । ३,१७ अङ्गिरस्वत्.महिव्रत.प्रस्कन्वस्य.श्रुधी.हवम्।ऽऽ.[३१४] ३,१७ प्रियमेधः.प्रिया.अस्य.मेधा.यथा.एतेषाम्.ऋसीनाम्.एवम्.प्रस्कन्वस्य.शृणु.ह्वानम्।[३१४] ३,१७ प्रस्कन्वः.कन्वस्य.पुत्रः.कन्व.प्रभवो.यथा.प्राग्रम्।[३१४] ३,१७ अर्चिसि.भृगुः.सम्बभूव्[३१४]. ३,१७ भृगुर्.भृज्यमानो.न.देह्[३१४] ३,१७ अङ्गारेष्व्.अङ्गिरस्१।[३१४] ३,१७ अङ्गारा.अङ्कना.अञ्चनाह् ।[३१४] ३,१७ अत्र.एव.तृतीयम्.ऋच्छते.इत्य्.ऊचुस्.तस्माद्.अत्रिर्.न.त्रय.इति।[३१४] ३,१७ विखननाद्.वैखानसस्,.भरनाद्.भारद्वाजस्,.विरूपो.नाना.रूपस्,.महिव्रतो.महा.व्रत.इति।[३१४] ३,१८ अथ.लुप्त.उपमान्य्.अर्थ.उपमानि.इत्य्.आचक्षत्[३१५] ३,१८ सिंहो.व्याघ्र.इति.पूजायाम्,.श्वा.काल.इति.कुत्सायाम्। ३,१८ काक.इति.शब्द.अनुकृतिस्.तद्.इदम्.शकुनिसु.बहुलम्।[३१५३१६] ३,१८ न.शब्द.अनुकृतिर्.विद्यत.इत्य्.औपमन्यवह्,.काक.उपकालयितव्यस्.भवति।[३१६] ३,१८ तित्तिरिस्.तरनात्.तिल.मात्र.चित्र.इति.वा।[३१६] ३,१८ कपिर्.इव.जीर्णः.कपिर्.इव.जवत.ईसत्.पिङ्गलो.वा.कमनीयम्.शब्दम्.पिञ्जयति.इति.वा।[३१६] ३,१८ श्वा.आशु.यायी,.शवतेर्.वा.गति.कर्मणह्,.श्वसितेर्.वा।[३१६] ३,१८ सिंहः.सहनाद्द्.हिंसेर्.वा.स्यात्.विपरीतस्य,.सम्.पूर्वस्य.वा.हन्तेः.संहाय.हन्ति.इति.वा।[३१६] ३,१८ व्याघ्रो.व्ह्याघ्रानाद्.व्यादाय.हन्ति.इति.वा।[३१६] ३,१९ अर्चति.कर्माण.उत्तरे.धातु१ .चतुश्चत्वारिंशत् ।[३१८] ३,१९ मेधावि.नामान्य्.उत्तरानि.चतुर्विंशतिह् ।[३१८] ३,१९ मेधावी.कस्मात्,.मेधया.तद्.वान्.भवति,.मेधा.मति७.धीयत्[३१८] ३,१९ स्तोतृ.नामान्य्.उत्तरानि.त्रयोदश्[३१८] ३,१९ स्तोता.स्तवनात् ।[३१८] ३,१९ यज्ञ.नामान्य्.उत्तरानि.पञ्चदश्[३१८३१९] ३,१९ यज्ञः.कस्मात्,.प्रख्यातम्.यजतिर्.कर्म.इति.नैरुक्ता.याच्नो.भवति.इति.वा.यज्र्.उन्नस्.भवति.इति.वा.बहु.कृस्न.अजिन.इत्य्.औपमन्यवो.यजूंस्य्.एनम्.नयति.इति.वा।[३१९] ३,१९ ऋत्विज्.नामान्य्.उत्तरान्य्.अस्तौ।[३१९] ३,१९ र्त्विज्.कस्मात्,.ईरनह्,.ऋच्.यस्ता.भवति.इति.शाकपूनिर्,.ऋतु.याजी.भवति.इति.वा।[३१९] ३,१९ याच्ना.कर्माण.उत्तरे.धातु१ .सप्तदश्[३१९] ३,१९ दान.कर्माण.उत्तरे.धातु१ .दश्[३१९] ३,१९ अध्येसना.कर्माण.उत्तरे.धातु१ .चत्वारह् ।[३१९] ३,१९ स्वपितिस्.अस्ति.इति.द्वौ.स्वपिति.कर्माणौ।[३१९] ३,१९ कूप.नामान्य्.उत्तरानि.चतुर्दश्[३१९] ३,१९ कूपः.कस्मात्,.कुपानम्.भवति.कुप्यतेर्.वा।[३१९] ३,१९ स्तेन.नामान्य्.उत्तरानि.चतुर्दश.एव्[३१९] ३,१९ स्तेनः.कस्मात्,.संस्त्यानम्.अस्मिन्.पापकम्.इति.नैरुक्ताह् ।[३१९] ३,१९ निर्णीत.अन्तर्हित.नामधेयान्य्.उत्तरानि.सस्१।[३१९] ३,१९ निर्णीतम्.कस्मात्,.निर्णिक्तम्.भवति।[३१९] ३,१९ दूर.नामान्य्.उत्तरानि.पञ्च्[३१९] ३,१९ दूरम्.कस्माद्.द्रुतम्.भवति.दुरयम्.वा।[३१९] ३,१९ पुरान.नामान्य्.उत्तरानि.सस्१।[३१९] ३,१९ पुरानम्.कस्मात्,.पुरा.नवम्.भवति।[३१९] ३,१९ नव.नामान्य्.उत्तरानि.सस्१.एव्[३१९] ३,१९ नवम्.कस्माद्.आनीतम्.भवति।[३१९] ३,२० द्विश.[इन्.पैर्ष्].उत्तरानि.नामानि।[३२४] ३,२० प्रवित्वे.अभीक.इत्य्.आसन्नस्य,.प्रपित्वे.प्रप्ते,.अभीके.अभ्यक्त्[३२४] ३,२० ’’ापित्वे.नः.प्रपित्वे.तूयमा.गहि।ऽऽ.’’.अभीके.चिद्.उ.लोक.कृत् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३२४] ३,२० दभ्रम्.अर्भकम्.इत्य्.अल्पस्य्[३२४] ३,२० दभ्रम्.दभ्रोतेः.सुदम्भम्.भवत्य्,.अर्भकम्.अवहृतम्.भवति।[३२४] ३,२० ’’ुप.उप.मे.परा.मृश.मा.मे.दभ्रानि.मन्यथाह् ।ऽऽ.’’.नमो.महद्भ्यो.नमो.अर्भक४ ह्यह् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३२५३२५] ३,२० तिरस्.सतः.इति.प्राप्तस्य्[३२५] ३,२० तिरस्.तीर्णम्.भवति,.सतस्.संसृतम्.भवति।[३२५] ३,२० ’’तिरश्चिद्.अर्यया.परि.वर्तिर्.यातम्.अदाभ्या।ऽऽ.’’.पात्रा.इव.भिन्दन्त्.सत.एति.रक्षसह् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३२५] ३,२० त्वो.नेम.इत्य्.अर्धस्य्[३२५] ३,२० त्वो.अपततस्,.नेमो.अपनीतस्।[३२५] ३,२० अर्धम्.हरतेर्.विपरीताद्.धारयतेर्.वा.स्याद्.उद्धृतम्.भवत्य्.ऋघ्नोतेर्.वा.स्याद्.ऋद्धतमस्.विभागह् ।[३२५] ३,२० ’’पीयति.त्वो.अनु.त्वो.गृणाति।ऽऽ.’’.नेमे.देवा.नेमे.असुराह् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३२५] ३,२० ऋक्षाः.स्तृभिर्.इति.नक्षत्रानाम्।[३२५] ३,२० नक्षत्रानि.नक्षतेर्.गति.कर्मणस्,.न.इमानि.क्षत्रानि.इति.च.ब्राह्मणम्,.ऋक्षा.उदीर्णानि.इव.ख्यायन्त्[३२५] ३,२० ’’मी.य.ऋक्षा.निहिताअस.उच्चा।ऽऽ.’’.पश्यन्तो.द्याम्.इव.स्तृभिह् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३२५३२६] ३,२० वंरीभिर्.उपजिह्विका.इति.सीमिकानाम्,.वंरी.ओ.वमनात्,.सीमिका.स्यमनाद्.उपजिह्विका.उपजिघ्रि.अह् ।[३२६] ३,२० ’’वंरीभिः.पुत्रम्.अग्रुवस्.अदानम्।ऽऽ.’’.यद्.अत्त्य्.उपजिह्विका.यद्.वंरो.अतिसर्पति।ऽऽ.इत्य्.अपि.निगमौ.भवतह् । ३,२० ऊर्दरम्.कृदरम्.इत्य्.आवपनस्य.ऊर्दरम्.उदीर्णम्.भवत्य्.ऊर्जे.दीर्णम्.वा।[३२६] ३,२० ’’तम्.ऊर्दरम्.न.पृणता.यनेन्ऽऽ.इत्य्.अपि.निगमो.भवति।[३२६] ३,२० तम्.ऊर्दरम्.इव.पूरयति.यनेन् ३,२० कृदरम्.कृतदरम्.भवति।[३२६] ३,२० ’’समिद्धो.अञ्जन्.कृदरम्.मतीनाम्।ऽऽ.इत्य्.अपि.निगमो.भवति।[३२७] ३,२१ रम्भः.पिनाकम्.इति.दन्दस्य् ३,२१ रम्भ.आरभन्त.एनम्।[३३५] ३,२१ ’’ा.त्वा.रम्भम्.न.जिव्रयो.ररम्भ्ऽऽ.इत्य्.अपि.निगमो.भवति।[३३५] ३,२१ आरभामहे.त्वा.जीर्णा.इव.दन्दम्।[३३५] ३,२१ पिनाकम्.प्रतिपिनस्त्य्,.एनेन् [३३५] ३,२१ ’’कृत्तिवासस्१.पिनाक.हस्तो.अवतत.धन्वा।ऽऽ.इत्य्.अपि.निगमो.भवति।[३३६] ३,२१ मेना.ग्ना.इति.स्त्रीनाम्,.स्त्रियस्.त्यायतेर्.अपत्रपन.कर्मणस्।[३३६] ३,२१ मेना.मानयन्त्य्.एनाह्,.ग्ना.गच्छन्त्य्.एनाह् ।[३३६] ३,२१ ’’मेनांश्चित्.जनिवतश्.चकर्थ्ऽऽ.’’.ग्नास्.त्व्.आकृण्तन्न्.अपसो.अतन्वत्ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३३६] ३,२१ शेपो.वैतस.इति.पुंस्.प्रजननस्य् ३,२१ शेपस्.शपतेः.स्पृशति.कर्मणस्,.वैतसो.वितस्तम्().भवति।[३३६] ३,२१ ’’यस्याम्.उशन्तः.प्रहराम.शेपम्।ऽऽ.’’.त्रिः.स्म.मा.अह्नः.श्नथयस्.वैतसेन्ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३३६] ३,२१ अया.एना.इत्य्.उपदेशस्य्ऽऽ.अया.ते.अग्नि८.समिधा.विधेम्ऽऽ.इति.स्त्रियाह् ।[३३६] ३,२१ ’’ेना.वो.अग्निम्।ऽऽ.इति.नपुंसकस्य्[३३६] ३,२१ ’’ेना.पति.आ.तन्वम्.सम्.मृजस्व्ऽऽ.इति.पुंसह् ।[३३७] ३,२१ सिसक्तु.सचत.इति.सेवमानस्य्[३३७] ३,२१ ’’स.नः.सिसक्तु.यस्.तुरह् ।ऽऽ.स.नः.सेवताम्.यस्.तुरह् ।[३३७] ३,२१ ’’सचस्वा.नः.स्वस्ति४।ऽऽ.सेवस्व.नः.स्वस्ति४।[३३७] ३,२१ स्वस्ति.इत्य्.अविनाशि.नाम.अस्तिर्.अभिपूजितः.सु.अस्ति.इति।[३३७] ३,२१ भ्यसते.रेजत.इति.भय.वेपनयोह् ।[३३७] ३,२१ ’’यस्य.शुस्माद्.रोदसी.अभ्यसेताम्।ऽऽ.’’.रेजते.अग्नि७.पृथिवी.मख४ ह्यह् ।ऽऽ.इत्य्.अपि.निगमौ.भवतह् ।[३३७] ३,२१ द्यावा.पृथिवी.नामधेयान्य्.उत्तरानि.चतुर्विंशतिस्.तयोर्.एषा.भवति।[३२०] ३,२२ ’’कतरा.पूर्वा.कतरा.अपरा.अयोह्().कथा.जाते.कवि८ .को.विवेद् ३,२२ विश्वम्.त्मना.बिभृतो.यद्द्.ह.नाम.वि.वर्तेते.अहनी.चक्रिया.इव्ऽऽ.[३४५] ३,२२ कतरा.पूर्वा.कतरा.अपरा.अनयोह्,.कथम्.जाते.कवि८ ,.क.एने.व्जानाति।[३४५] ३,२२ सर्वम्.आत्मना.बिभृतो.यद्द्.ह.एनयोः.कर्म.विवर्तेते.च.एनयोर्.अहनी.अहोरात्र२ .चक्र.युक्त२ .इव.इति.द्यावा.पृथिवी.ओर्.महिमानम्.आचष्ट.आचष्ट्[३४५] ४,१ एक.अर्थम्.अनेक.शब्दम्.इत्य्.एतद्.उक्तम्।[३४७] ४,१ अथ.यान्य्.अनेक.अर्थान्य्.एक.शब्दानि.तान्य्.अतो.अनुक्रमिष्यामो.अनवगत.संस्कारांश्.च.निगमान्।[३४७].(च्f..णिर्.१,२०).[प्रकृति.प्रत्यय.आदि.संस्कार.ड्.३४९] ४,१ तद्.अओल॰दोल,.ओतु.आचल्सत्[३४७] ४,१ जहा.जघान.इत्य्.अर्थह् ।[३४७] ४,२ ’’को.नु.मर्या.अमिथितः.सखा.सखायम्.अब्रवीत्.[च्f.३,१५]। ४,२ जहा.को.अस्मद्.ईसत्ऽऽ.[३५०] ४,२ मर्या.इति.मनुष्य.नाम.मर्याद.अभिधानम्.वा.स्यात् ।[३५०] ४,२ मर्यादा.मर्यैर्.आदीयते.मर्यादा.मर्य.आदिनोर्.विभागह् ।[३५०] ४,२ मेथतिर्.आक्रोश.कर्मा।[३५०] ४,२ अपापकम्.जघान.कम्.अहम्.जातु.को.अस्मद्.भीतः.पलायत्[३५०] ४,२ निधा.पाश्या.भवति.यत्.निधीयत्[३५०] ४,२ पाश्या.पाश.समूहह् ।[३५०] ४,२ पाशः.पाशयतेर्.विपाशनात् ।[३५०] ४,३ ’’वयः.सुपर्णा.उप.सेदुर्.इन्द्रम्.प्रियमेधा.ऋषयो.नाधमानाह् । ४,३ अप.ध्वान्तम्.ऊर्णुहि.पूर्धि.चक्षुस्.मुमुग्ध्य्.अस्मान्.निधया.इव.बद्धान्।[३५२] ४,३ वयो.वेर्.बहुवचनम्.सुपर्णाः.सुपतना.आदित्य.रश्मि१.उपसेदुर्.इन्द्रम्.याचमानाह् ।[३५३] ४,३ अप.ऊर्णुह्य्.आध्वस्तंश्.चक्षुस्२।[३५३] ४,३ चक्षुस्१.ख्यातेर्.वा.चस्तेर्.वा।[३५३] ४,३ पूर्धि.पूरय.देहि.इति.वा.मुञ्च.अस्मान्.पाशैर्.इव.बद्धान्।[३५३] ४,३ [वरम्.अविद्यमानस्य.अध्याहाराद्.विद्यमानस्य.शब्दस्य.आकाङ्क्षित.अर्थ.अभिधायकत्व.कल्पना...तस्माद्.एवम्.सर्वत्र.अनवगत.संस्कारानाम्.अप्रसिद्ध.अर्थानाम्.पदानाम्.सामर्थ्याद्.आकाङ्क्षित.रुप.एव.अर्थे.अवस्थानम्.भवति..ड्.३५४] ४,३ ’’पार्श्वतः.श्रोनितः.शितामतह् ।ऽऽ.[३५३] ४,३ पार्श्वम्.पर्शुमयम्.अङ्गम्.भवति।[३५३] ४,३ पर्शु.स्पृशतेः.संस्पृष्टा.पृष्ठ.देशम्।[३५३] ४,३ पृष्ठम्.स्पृशतेः.संस्पृष्टम्.अङ्गैह् ।[३५३] ४,३ अङ्गम्.अङ्गनाद्.अञ्चनाद्.वा।[३५३] ४,३ श्रोनिः.श्रोनतेर्.गति.चला.कर्मणह्,.श्रोनिश्.चलति.इव.गच्छतह् ।[३५३] ४,३ दोस्.शिताम.भवति.दोस्.द्रवतेह् । ४,३ ’ ४,३ योनिः.शिताम.इति.शाकपूनिर्,.विषितस्[स्लच्केनेद्].भवति।[३५३] ४,३ श्यामतो.यकृत्त.इति.तैटीकिह् ।[३५३] ४,३ श्यामम्.श्यायतेह् । ४,३ ’ ४,३ यकृत्.यथा.कथा.च.कृत्यत्[३५३] ४,३ शिति.मांसतो.मेदस्तस्.इति.गालवह् ।[३५३] ४,३ शितिः.श्यतेर्.मांसम्.माननम्.वा.मानसम्.वा.मनो.असिम्न्त्.सीदति.इति.वा,.मेदस्.मेद्यतेह् ।[३५३] ४,४ ’’यद्.इन्द्र.चित्र.मेहना.अस्ति.त्वा.दातम्.अद्रिवह् । ४,४ राधस्.तन्.नो..विदद्.वस.उभया.हस्त्या.भर्ऽऽ.[३५९] ४,४ यद्.इन्द्र.चित्रंश्.चायनीयम्.मन्हनीयम्.धनम्.अस्ति।[३५९] ४,४ यन्.म.इह.न.अस्ति.इति.वा.त्रीनि.मध्यमानि.पदानि।[३५९] ४,४ त्वया.नस्.तद्.दातव्यम्.अद्रिवन्।[३५९] ४,४ अद्रिर्.आदृणात्य्.एनेन.अपि.वा.अत्तेः.स्यात्,.ते.सोमाद.इति.ह.विज्ञायत्[३५९] ४,४ राधस्.इति.धन.नाम.रध्नुवन्त्य्.एनेन् [३५९] ४,४ तत्.नस्.त्वम्.वित्त.धनस्.उभाभ्याम्.हस्ताभ्याम्.आहर्[३५९] ४,४ उभौ.समुब्धौ(चोन्fइनेद्).भवतह् ।[३५९] ४,४ दमूना.दममना.वा.दानमना.वा.दान्तमना.वा.अपि.वा.दम.इति.गृह.नाम,.तन्.मनाः.स्यात्,.मनो.मनोतेह् ।[३५९] ४,५ ’’जुत्सो.दमूना.अतिथिर्.दुरोन.इमम्.नो.यज्ञम्.उप.याहि.विद्वान्। ४,५ विश्वा.अग्नि८.अभियुजो.विहत्य.शत्रूयताम्.आभरा.भोजनानि।[३६२] ४,५ अतिथिर्.अभ्यतितो.गृहान्.भवत्य्,.अभ्येति.तिथिसु.पर.कुलानि.इति.वा.परगृहीतानि.इति.वा।[३६२] ४,५ दुरोन.इति.गृह.नाम,.दुरवा.भवन्ति.दुस्तर्पाह् ।[३६२] ४,५ इमम्.नो.यज्ञम्.उपयाहि.विद्वान्त्.सर्वा.अग्नि८.अभियुजस्..विहत्य.शत्रूयताम्.आभर.भोजनानि।[३६२] ४,५ निहत्य.अन्येसाम्.बलानि.शत्रूनाम्.भवनाद्.आरह.भोजनानि.इति.वा.धनानि.इति.वा।[३६२] ४,५ मूस.मूसिका.इत्य्.अर्थह् ।[३६२] ४,५ मूसिकाः.पुनर्.मुस्नातेर्.मूसो.अप्य्.एतस्माद्.एव्[३६२] ४,६ ’’सम्.मा.तपन्त्य्.अभितः.सपत्नीर्.इव.प्र्शवह् । ४,६ मूसो.न.शिश्ना.व्यदन्ति.मा.अध्यः.स्तोतारम्.ते.शत.क्रतु८.वित्तम्.मे.अस्य.रोदसी।ऽऽ.[३६४] ४,६ संतपन्ति.माम्.अभितः.सपत्न्य.इव.इमाः.पर्शु१ .कूप.पर्शु१ .मूसिका.इव.अस्नातानि.सूत्रानि.व्यदन्ति।[३६२] ४,६ स्व.अङ्ग.अभिधानम्.वा.स्यात्.शिश्नानि.व्यदन्ति.इति।[३६२] ४,६ संतपन्ति.मा.आधि.अः.कामाः.स्तोतारम्.ते.शत.क्रतु८।[३६२] ४,६ वित्तम्.मे.अस्य.रोदसी.जानीतम्.मे.अस्य.द्यावा.पृथिवी.आव्.इति।[३६२] ४,६ त्रितम्.कूपे.अवहितम्.एतत्.सूक्तम्.प्रतिबभौ।[३६२] ४,६ तत्र.ब्रह्म.इतिहास.मिश्रम्.ऋच्.मिश्रम्.गाथा.मिश्रम्.भवति।[३६२] ४,६ त्रितस्.तीर्णतमो.मेधा३.बभूव,.अपि.वा.सङ्ख्यानाम्.एव.अभिप्रेतम्.स्याद्.एकतो.द्वितस्.त्रित.इति.त्रयस्.बभूवुह् ।[३६२] ४,७ ’’िसिरेन.ते.मनसा.सुतस्य.भक्षीमहि.पित्र्यस्य.इव.रायह् । ४,७ सोम.राजन्.प्र.न.आयूंसि.तारीर्.अहानि.इव.सूर्यो.वासरानि।ऽऽ.[३६७] ४,७ ईसनेन.वैसनेन.वार्षनेन.वा.ते.मनसा.सुतस्य.भक्षीमहि.पित्र्यस्य.इव.धनस्य.प्रवर्धय.च.न.आयूंसि.सोम.राजन्।[३६७] ४,७ अहानि.इव.सूर्यो.वासरानि। ४,७ वासरानि.वेसरानि.विवासनानि.गमनानि.इति.वा।[३६७] ४,७ कुरुतना.इत्य्.अनर्थका.उपजना.भवन्ति.कर्तन.हन्तन.यात्ना.इति।[३६७] ४,७ जथरम्.उदरम्.भवति.जग्धम्.अस्मिन्.ध्रियते.धीयते.वा।[३६७] ४,८ ’’मरुत्वाम्.इन्द्र.वृसभस्.रनाय.पिबा.सोमम्.अनुस्वधम्.मदाय् ४,८ आ.सिंचस्व.जथरे.मध्व.ऊर्मिम्.त्वम्.राजा.असि.प्रदिवः.सुतानाम्।ऽऽ.[३७०] ४,८ मरुत्वान्.इन्द्र.मरुद्भिस्.तद्वान्,.वृसभो.वर्षिता.अपाम्,.रनाय.रमनीयाय.संग्रामाय,.पिब.सोमम्,.अनुस्वधम्.अन्वन्नम्,.मदाय.मदनीयाय.जैत्राय,.आसिञ्चस्व.जथरे.मधुन.ऊर्मिम्।[३७०] ४,८ मधु.सोमम्.इत्य्.औपमिकम्.माद्यतेह् । ४,८ इदम्.अपि.इतरन्.मधु.एतस्माद्.एव्[३७०] ४,८ त्व,.राका.असि.पूर्वेष्व्.अप्य्.अहस्सु.सुतानाम्।[३७०] ४,९ तितौ.परिपवनम्.भवति.ततवद्.वा.तुन्नवद्.वा.तिल.मात्र.तुन्नम्.इति.वा।[३७१] ४,१० ’’सक्तुम्.इव.तितौना.पुनन्तो.यत्र.धीरा.मनसा.वाचम्.अक्रत् ४,१० अत्रा.सखायः.सख्यानि.जानते.भद्र.एषाम्.लक्ष्मीर्.निहिता.अधि.वाचि।ऽऽ[३७१] ४,१० सक्तुम्.इव.परिपवनेन.पुनन्तह् ।[३७१] ४,१० सक्तुः.सचतेर्.दुर्धावो.भवति.कसतेर्.वा.स्याद्.विपरीतस्य.विकसितो.भवति।[३७१] ४,१० यत्र.धीरा.मनसा.वाचम्.अक्र्षत,.प्रज्ञानम्.धीराः.प्रज्ञानवन्तो.ध्यानवन्तस्,.तत्र.सखायः.सख्यानि.संजानते,.भद्रा.एषाम्.लक्ष्मीर्.निहित.अधि.वाचि.इति।[३७१] ४,१० भद्रम्.भगेन.व्याख्यातम्.भजति.इयम्.भूतानाम्.अभिद्रवनीयम्.भवद्.रमयति.इति.वा.भाजनवद्.वा।[३७१] ४,१० लक्ष्मीर्.लाभाद्.वा.लक्षणाद्.वा.लप्स्यनाद्.वा.लाञ्छनाद्.वा.लसतेर्.वा.स्यात्.प्रेप्सा.कर्मणो.लग्यतेर्.वा.स्याद्.आश्लेस.कर्मणो.लत्ततेर्.वा.स्याद्.अश्लाघा.कर्मणह् ।[३७१] ४,१० शिप्र.इत्य्.उपरिष्टाद्.व्याख्यास्यामह् ।[३७१] ४,११ ’’तत्.सूर्यस्य.देवत्वम्.तन्.महित्वम्.मध्या.कर्तोर्.विततम्.संजभार् ४,११ यदेव.युक्त.हरितः.सधस्थादाअद्.रात्री.वासस्.तनुते.सिम्.अस्मै।ऽऽ.[३७३] ४,११ तत्.सूर्यस्य.देवत्म.तत्.महित्वम्.मध्ये.यत्.कर्मणाम्.क्रियमानानाम्.विततम्.संह्रियते.यदा.असाव्.अयुङ्क्त.हरनान्.आदित्य.रश्मीन्.हरितो.अश्वान्.इति.वा.अथ.रात्री.वासस्.तनुते.सिमस्मै.वेसरम्.अहर्.अवयुवती.सर्वस्मात् ।[३७३] ४,११ तथा.अपि.निगमो.भवति।ऽऽ.पुनः.समव्यद्.विततम्.वयन्ती।समनात्सीत् ।ऽऽ.[३७३] ४,१२ ’’िन्द्रेन.सम्.हि.दृक्षसे.संजग्मानो.अबिभ्युसा। ४,१२ मन्दू.समान.वर्चसा।ऽऽ.[३७६] ४,१२ उब्द्र३ अ.गु.सन्दृश्तसे.सङ्गच्गनाबो.अबिभ्युसा.गनेन.मन्दू.मदिस्नू.युवाम्.स्थो.अपि.वा.मन्दुना.तेन.इति.स्यात्.समान.वर्चसा.इत्य्.एतेन.व्याख्यातम्।[३७६] ४,१३ ’’ीर्म.अन्तासः.सिलिक.मध्यमासः.सम्.शूरनासो.दिव्यासो.अत्याह् । ४,१३ हंसा.इव.श्रेनिशो.यतन्ते.यदा.आक्षिसुर्.दिव्यम्.अज्मम्.अश्वाह् ।ऽऽ[३७६] ४,१३ ईर्म.अन्ताः.समीरित.अन्ताः.सुसमीरित.अन्ताः.पृथु.अन्ता.वा।[३७७] ४,१३ सिलिक.मध्यमाः.संसृत.मध्यमाः.शीर्ष.मध्यमा.वा,.अपि.वा.शिरस्.आदित्यो.भवति.यद्.अनुशेते.सर्वाणि.भूतानि.मध्ये.च.एषाम्.तिष्ठति.इदम्.अपि.इतरत्.शिरस्.एतस्माद्.एव.समाश्रितान्य्.एतद्.इन्द्रियानि.भवन्ति।[३७७] ४,१३ संशूरनासो.दिव्यासो.अत्याह् ।[३७७] ४,१३ शूरः.शवतेर्.गति.कर्मणस्,.दिव्या.दिविजा,.अत्या.अतनाह् ।[३७७] ४,१३ हन्सा.इव.श्रेनिशस्.यन्तन्त् ४,१३ हंसा.हन्तेर्.घ्नन्त्य्.अध्वानम्.श्रेनिश.इति.श्रेनिः.श्रयतेः.समाश्रिता.भवन्ति।[३७७] ४,१३ यदा.आक्षिसुर्.यद्.आपन्.दिव्यम्.अज्मम्.अजनिमाजिम्.अश्वाह् ।[३७७] ४,१३ अस्त्य्.आदित्य.स्तुतिर्.अश्वस्य.आदित्याद्.अश्वो.निस्तस्त.इति।[३७७] ४,१३ ’’शूराद्.अश्वम्.वसवो.निरत्स्त्ऽऽ.इत्य्.अपि.निगमो.भवति।[३७७] ४,१४ ’’कायमानो.वना.त्वम्.यन्.मातॄर्.अजगन्न्.अपह् । ४,१४ न.तत्.ते.अग्नि८.प्रमृसे.निवर्तनम्.यद्.दूरे.सन्न्.इह.अभवह् ।[३७९] ४,१४ कायमानश्.चायमानः.कामयमान.इति.वा.वनानि.त्वम्.यन्.मातॄर्.अपो.अगमः.उपशाम्यन्.न.तत्.ते.अग्नि८.प्रमृस्यते..निवर्तनम्.दूरे.यत्.सन्न्.इह.भवसि.जायमानह् ।[३७९] ४,१४ ’’लोधम्.नयन्ति.पशु.मन्यमानाह्ऽऽ.लुब्धम्.ऋषिम्.नयन्ति.पशुम्.मन्यमानाह् ।[३८०] ४,१४ ’’शीरम्.पावक.शोचिसम्।ऽऽ.पावक.दीप्तम्।[३८०] ४,१४ अनुशायिनम्.इति.वा.आशिनम्.इति.वा।[३८०] ४,१५ ’’कनीनका.इव.विद्रधे.नवे.द्रुपदे.अर्भक् ४,१५ बभ्रू.यामेषु.शोभेत्ऽऽ.[३८१] ४,१५ कनीनक१ .कन्यक१ [३८१] ४,१५ कन्या.कमनीया.भवति,.क्व.इयम्.नेतव्या.इति.वा.कमनेन.आनीयत.इति.वा.कनतेर्.वा.स्यात्.कान्ति.कर्मणह् ।[३८१] ४,१५ कन्ययोर्.अधिस्थान.वचनानि.सप्तम्या.एकवचनानि.इति.शाकपूनिह् ।[३८१३८२] ४,१५ विद्धयोर्.दारु.पाद्वोर्.दारु.दृणातेर्.वा.तस्माद्.एव.द्रु।[३८१] ४,१५ नव१ .नव.जात१ ,.अर्भक१ .अवृद्ध१ ,.ते.यथा.तद्.अधिस्थानेषु.शोभेते.एवम्.बभ्रू.यामेषु.शोभेत्[३८२] ४,१५ बभ्रु.ओर्.अश्वयोः.संस्तवह् ।[३८२] ४,१५ इदंश्.च.मेदाद्.इदंश्.च.मेदाद्.इत्य्.ऋषिः.प्रसङ्ख्याय.आह्[३८२] ४,१५ ’’सुवास्.त्वा.अधि.तुग्वनि।ऽऽ.सुवास्.तुर्णदी.तुग्व.तीर्थम्.भवति.तूर्णम्.एतद्.आयन्ति।[३८२] ४,१५ ’’कुवित्.नंसन्ते.मरुतः.पुनर्.नह् । ४,१५ पुनर्.नो.नमन्ते.मरुतह् ।ऽऽ.नसन्त.इत्य्.उपरिष्टाद्.व्याख्यास्यामह् ।[३८२] ४,१५ ’’ये.ते.मदा.आहनसो.विहायसस्.तेभिर्.इन्द्रंश्.चोदय.दातवे.मघम्।ऽऽ.ये.ते.मदा.आहननवन्तो.वञ्चनवन्तस्.तैर्.इन्द्रंश्.चोदय.दानाय.मघम्।[३८२] ४,१६ ’’ुपो.अदर्शि.शुन्ध्युवो.न.वक्षो.नोधस्.इव.आविरकृत.प्रियानि। ४,१६ अद्मसत्.न.सततो.बोधयन्ती.शश्वत्.तम्.आगात्.पुनर्.एयुसीनाम्।ऽऽ.[३८६] ४,१६ उपादर्शि.शुन्ध्युवः.शुन्ध्युर्.आदित्यो.भवति.शोधनात्.तस्य.एव.वक्षो.भाषो.अभ्यूधम्।[३८६] ४,१६ इदम्.अपि.इतरद्.वक्षस्.एतस्माद्.एव.अध्यूधम्.काय्[३८६] ४,१६ शकुनिर्.अपि.शुन्ध्युर्.उच्यते.शोधनाद्.एव.उदक.चरो.भवत्य्.आपो.अपि.शुन्ध्युव.उच्यन्ते.शोधनाद्.एव्[३८६३८७] ४,१६ नोधस्.ऋषिर्.भवति.नवनम्.दधाति.स.यथा.स्तुति.आ.कामान्.आविस्कुरुत.एवम्.उसस्.रूपान्य्.आविस्कुरुत्[३८७] ४,१६ अद्मसद्.अद्म.अन्नम्.भवत्य्.अद्मसादिनी.इति.वा.अन्नसानिनी.इति.वा।[३८७] ४,१६ ससतो.बोधयन्ती.शश्वत्.तम्.आगात्.पुनर्.एयुसीनाम्। ४,१६ स्वपतो.बोधयन्ती.शाश्वति.कतम्.आगात्.पुनर्.आगमिनीनाम्।[३८७] ४,१६ ’’ते.वासीमन्त.इस्मिनह् ।ऽऽ.ईसनिन.इति.वा.एषनिन.इति.वा.आर्षिन.इति.वा।[३८७] ४,१६ वासीति.वाच्.नाम.वाश्यत.इति.सत्याह् ।[३८७] ४,१६ ’’शंशाव.अधर्यु८.प्रति.मे.गृणीहि.इन्द्राय.वाहः.कृणवाव.जुस्तम्।ऽऽ.[३८७] ४,१६ अभिवहन.स्तुतिम्.अभिसवन.प्रवादाम्.स्तुतिम्.मन्यन्त.ऐन्द्री.त्व्.एव.शस्यत्[३८७] ४,१६ परित्कम्य.इत्य्.उपरिष्टाद्.व्याख्यास्यामह् ।[३८७] ४,१७ सुविते.सु.इते.सुगते.प्रजायाम्.अति.वा।[३८७] ४,१७ सुविते.मा.धाह् । ४,१७ इत्य्.अपि.निगमो.भवति।[३८७] ४,१७ दयतिर्.अनेक.कर्मा।[३८७] ४,१७ ’’नवेन.पूर्वम्.दयमानाः.स्याम्ऽऽ.इत्य्.उपदया.कर्मा।[३८८] ४,१७ ’’य.एक.इद्.विदयते.वसु।ऽऽ.इति.दान.कर्मा.वा.विभाग.कर्मा.वा।[३८८] ४,१७ ’’दुर्वर्तुर्.भीमो.दयते.वनानि।ऽऽ..इति.हिंसा.कर्मा।[३८८] ४,१७ ’’िमे.सुता.इन्दवः.प्रातर्.इत्वना.सजोससा.पिबतम्.अश्विना.तान्।ऽऽ..[३८८] ४,१७ अयम्.हि.वा.अमूति७.वन्दनाय.माम्.वायसो.दोसा.दयमानो.अबूबुधत् । ४,१७ दयमान.इति।[३८८] ४,१७ नू.चिद्.इति.निपातः.पुरान.नवयोर्.नू.च.इति.च्[३८८] ४,१७ ’’द्या.चित्.नू.चित्त.दर्पो.नदीनाम्।ऽऽ.[३८८] ४,१७ अद्य.च.पुरा.च.तद्.एव.कर्म.नदीनाम्।[३८८] ४,१७ ’’नू.च.पुरा.च.सदनम्.रयीनाम्।ऽऽ.[३८८] ४,१७ अद्य.च.पुरा.च.सदनम्.रयीनाम्। ४,१७ रयिर्.इति.धन.नाम.रातेर्.दान.कर्मणह् ।[३८९] ४,१८ ’’विद्याम.तस्य.ते.वयम्.अकूपारस्य.दावन्ऽऽ.[४००] ४,१८ विद्याम.तस्य.ते.वयम्.अकुपरनस्य.दानस्य्[४००] ४,१८ आदित्यो.अप्य्.अकूपार.उच्यते.अकूपारो.भवति.दूरपारह् ।[४००] ४,१८ समुद्रो.अप्य्.अकूपार.उच्यते.अकूपारो.भवति.महा.पारह् ।[४००] ४,१८ कच्छपो.अप्य्.अकूपार.उच्यते.अकूपारस्.न.कूपम्.ऋच्छति.इति।[४००] ४,१८ कच्छपः.कच्छम्.पाति.कच्छेन.पाति.इति.वा.कच्छेन.पिबति.इति.वा।[४००] ४,१८ कच्छः.खच्छः.खच्छदह् ।[४००] ४,१८ अयम्.अपि.इतरो.नदी.कच्छ.एतस्माद्.एव.कम्.उदकम्.तेन.छाद्यत्[४००] ४,१८ ’’शिशीते.शृण्गे.रक्षसे.विनिक्ष्ऽऽ.[४००] ४,१८ निश्यति.शृण्गे.रक्षसो.विनिक्षनाय्[४००] ४,१८ रक्षस्.रक्षितव्यम्.अस्माद्.रहसि.क्षनोति.इति.वा.रात्रि७.नक्षत.इति.वा।[४००] ४,१८ ’’ग्निः.सुतुकः.सुतुकेभिर्.अश्वैह् ।ऽऽ.[४००] ४,१८ सुतुकनः.सुतुकनैर्.इति.वा.सुप्रजाः.सुप्रजोभिर्.इति.वा।[४००] ४,१८ ’’सुप्रायना.अस्मिन्.यज्ञे.वि.श्रयन्ताम्।ऽऽ.सुप्रगमनाह् ।[४००] ४,१९ ’’देवा.नो.यथा.सदम्.इत्.वृधे.असन्न.प्रायुवस्.रक्षितारो.दिवेदिव्ऽऽ.[४०५] ४,१९ देवा.नो.यथा.सदा.वर्धनाय.स्युर्.अप्रायुवो.अप्रमाद्यन्तो.रक्षितारश्.च.अहन्य्.अहनि।[४०५] ४,१९ च्यवन.ऋषिर्.भवति.च्यावयिता.स्तोमानांश्.च्यवानम्.इत्य्.अप्य्.अस्य.निगमा.भवन्ति।[४०५] ४,१९ ’’युवंश्.च्यवानम्.सनयम्.यथा.रथम्.पुनर्.युवानंश्.चरथाय.तक्षथुर् ।ऽऽ.[४०६] ४,१९ युवांश्.च्यवनम्.सनयम्.पुरानम्.यथा.रथम्.पुनर्.युवानंश्.चरनाय.ततक्षथुर्.युवा.प्रयौति.कर्माणि।[४०६] ४,१९ तक्षतिः.करोति.कर्मा।[४०६] ४,१९ रजस्.रजतेर्.ज्योतिष्.रजस्.उच्यत.उदकम्.रजस्.उच्यते.लोका.रजांस्य्.उच्यन्ते.असृक्.अहनी.रजसी.उच्येत्[४०६] ४,१९ ’’रजांसि.चित्रा.विचरन्ति.तन्यवह् ।ऽऽ.इत्य्.अपि.निगमग्.भवति।[४०६] ४,१९ हरो.हरतेर्.ज्योतिष्.हर.उच्यत्[४०६] ४,१९ उदकम्.हर.उच्यत्[४०६] ४,१९ लोका.हरांस्य्.उच्यन्त्[४०६] ४,१९ असृक्.अहनी.हरसी.उच्येत्[४०६] ४,१९ ’’प्रत्य्.अग्नि८.हरसा.हरः.शृणीहि।ऽऽ.इत्य्.अपि.निगमो.भवति।[४०६] ४,१९ ’’जुहुरे.विचितयन्तह् ।ऽऽ.जुह्विरे.विचेतयमानाह् ।[४०६] ४,१९ व्यन्त.इत्य्.एषो.अनेक.कर्मा।[४०६] ४,१९ ’’पदम्.देवस्य.नमसा.व्यन्तह् ।ऽऽ.इति.पश्यति.कर्मा।[४०६] ४,१९ ’’वीहि.शूर.पुरोळाशम्। ४,१९ २.इति.खादति.कर्मा।[४०६] ४,१९ ’’वीतम्.पातम्.पयस.उस्रियायाह् ।ऽऽ.[४०७] ४,१९ अश्नीतम्.पिबतम्.पयस.उस्रियायाह् ।[४०७] ४,१९ उस्रिया.इति.गो.नाम.उत्स्राविनो.अस्याम्.भोगा.उस्रा.इति.च्[४०७] ४,१९ ’’त्वाम्.इन्द्र.मतिभिः.सुते.सुनीथासो.वसूयवह् । ४,१९ गोभिः.क्राना.अनूसत्ऽऽ ४,१९ गोभिः.कुर्वाना.अस्तोसत्[४०७] ४,१९ ’’ा.तू.सिञ्च.हरिमीम्.द्रोरुपस्थे.वाशीभिस्.तक्षत.अश्मन्मयीभिह् ।ऽऽ.आसिञ्च.हरिम्.द्रोर्.उपस्थे.द्रुममयस्य्[४०७] ४,१९ हरिः.सोमो.हरित.वर्णो.अयम्.अपि.इतरो.हरिर्.एतस्माद्.एव्[४०७] ४,१९ वाशीभिस्.तक्षत.अश्मन्मयीभिह् ।[४०७] ४,१९ वाशीभिर्.अस्ममयीभिर्.इति.वा.वाच्.भिर्.इति.वा।[४०७] ४,१९ ’’स.शर्धदर्यो.विसुनस्य.जन्तोर्.मा.शिश्न.देवा.अपि.गुरृतम्.नह् ।ऽऽ..[४०७] ४,१९ स.उत्सहताम्.यो.विसुनस्य.जन्तोर्.विसमस्य.मा.शिश्न.देवा.अब्रह्मचर्याह् ।[४०७] ४,१९ शिश्नम्.श्नथतेह् ।[४०७] ४,१९ अपिगुर्.ऋतम्.नह् । ४,१९ सत्यम्.वा.यज्ञम्.वा।[४०७] ४,२० ’’ा.घा.ता.गच्छ.अनुत्तरा.युगानि.यत्र.जामयः.कृणवन्न्.अजामि। ४,२० उप.बर्बृहि.वृसभाय.बाहुम्.अन्यम्.इच्छस्व.सुभगे.पतिम्.मत् ।ऽऽ. ४,२० आगमिष्यन्ति.तान्य्.उत्तरानि.युगानि.यत्र.जामयः.करिष्यन्त्य्.अजामि.कर्माणि। ४,२० जामि.अतिरेक.नाम.बालिशस्य.वा.असमान.जातीयस्य.वा.उपजनह् । ४,२० उपधेहि.वृसभाय.बाहुम्.अन्यम्.इच्छस्व.सुभगा८.पतिम्.मद्.इति.व्याख्यातम्। ४,२१ ’’दौर्.मे.पिता.जनिता.नाभिर्.अत्र.बन्धुर्.मे.माता.पृथिवी.महीयम्। ४,२१ उत्तानयोश्चंवोर्.योनिर्.अन्तरत्रा.पिता.दुहितुर्.गर्भम्.आदात् ।ऽऽ. ४,२१ द्यौर्.मे.पिता.पिता.वा.पालयिता.वा.जनयिता,.नाभिर्.अत्र.बन्धुर्.मे,.माता.पृथिवी.महती.इयम्। ४,२१ बन्धुः.सम्बन्धात् । ४,२१ नाभिः.सन्नहनात्.नाभि.आ.सन्नद्धा.गर्भा.जायन्त.इत्य्.आहुर्.एतस्माद्.एव.ज्ञातीन्त्.सनाभि१ .इत्य्.आचक्षते.सम्बन्धु१ .इति.च् ४,२१ ज्ञातिः.संज्ञानात् । ४,२१ उत्तानयोश्चंवोर्.योनिर्.अन्तह् । ४,२१ उत्तान.उत्ततान.ऊर्ध्वतानो.वा। ४,२१ तत्र.पिता.दुहितृ६.गर्भम्.दधाति.पर्जन्यः.पृथिविएह् । ४,२१ शम्युः.सुखयुह् । ४,२१ ’’था.नः.शम्योर्.अरपो.दधात्ऽऽ. ४,२१ रपस्.रिप्रम्.इति.पाप.नामनी.भवतह् । ४,२१ शमनंश्.च.रोगानाम्.यावनंश्.च.भयानाम्। ४,२१ अथ.अपि.शम्युर्.बार्हस्पत्य.उच्यत् ४,२१ ’’तच्छम्.योर्.आवृणीमहे.गातुम्.यज्ञाय.गातुम्.यज्ञपतय्ऽऽ.इत्य्.अपि.निगमो.भवति। ४,२१ गमनम्.यज्ञाय.गमनम्.यज्ञ.पति४। ४,२२ अदितिर्.अदीना.देव.माता। ४,२३ ’’दितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.अदितिर्.माता.स.पिता.स.पुत्रह् । ४,२३ विश्वेदेवा.अदितिः.पञ्च.जना.अदितिर्.जातम्.अदितिर्.जनित्वम्।ऽऽ.इत्य्.अदितेर्.विभूतिम्.आचष्ट.एनान्य्.अदीनानि.इति.वा। ४,२३ ’’यम्.एरिरे.भृगवह्ऽऽ.एरिर.इति.ईर्तिर्.उपसृष्टस्.अभ्यस्तह् । ४,२४ ’’ुत.स्मैनम्.वस्त्रमथि.न.तायुम्.अनु.क्रोशन्ति.क्षितयो.भरेषु। ४,२४ नीचायमानम्.जसुरिम्.न.श्येनम्.श्रवश्चाच्छा.पशुम्.अच्च.यूथम्।ऽऽ. ४,२४ अपि.स्म.एनम्.वस्त्र.मथिम्.इव.वस्त्र.माथिनम्। ४,२४ वस्त्रम्.वस्तेस्.तायुर्.इति.स्तेन.नाम.संस्त्यानम्.अस्मिन्.पापकम्.इति.नैरुक्तास्.तस्यतेर्.वा.स्यात् । ४,२४ अनुक्रोशन्ति.क्षितयः.संग्रामेषु। ४,२४ भर.इति.संग्राम.नाम.भरतेर्.वा.हरतेर्.वा। ४,२४ नीचायमानम्.नीचैर्.अयमानम्। ४,२४ नीचैर्.निचितम्.भवत्य्.उच्चैर्.उच्चितम्.भवति। ४,२४ जस्तम्.इव.श्येनम्। ४,२४ श्येनः.शंसनीयम्.गच्छति। ४,२४ श्रवश्चाच्छा.पशुमत्.च.यूथम्। ४,२४ श्रवश्.च.अपि.पशुमत्.च.यूथम्। ४,२४ प्रशंसांश्.च.यूथंश्.च.धनंश्.च.यूथंश्.च.इति.वा। ४,२४ यूथम्.यौतेः.समायुतम्.भवति। ४,२४ ’’िन्धान.एनम्.जरते.स्वाधीह् ।ऽऽ. ४,२४ गृणाति। ४,२४ मन्दी.मन्दतेः.स्तुति.कर्मणह् । ४,२४ ’’प्र.मन्दिने.पितुमद्.अर्चता.वचह् ।ऽऽ. ४,२४ प्रार्चत.मन्दिने.पितुमद्.वचस्२। ४,२४ गौर्.व्याख्यातह् । ४,२५ ’’त्राह.गोर्.अमन्वत.नाम.त्वस्तुर्.अपीच्यम्। ४,२५ इत्था.चन्द्रमसो.गृह्ऽऽ ४,२५ अत्र.ह.गोः.सममंसत.आदित्य.रश्मयः.स्वम्.नाम.अपीच्यम्.अपगतम्.अपचितम्.अपिहितम्.अन्तर्हितम्.वा.अमुत्र.चन्द्रमसो.गृह् ४,२५ गातुर्.व्याख्यातह् । ४,२५ ’’गातुम्.कृणवन्न्.उससो.जनाय्ऽऽ.इत्य्.अपि.निगमो.भवति। ४,२५ दंसयः.कर्माणि.दंसयन्त्य्.एनानि। ४,२५ ’’कुत्साय.मन्मन्.नह्यश्.च.दंसयह् ।ऽऽ.इत्य्.अपि.निगमो.भवति। ४,२५ ’’स.तूताव.नैनम्.अश्नोत्य्.अंहतिह् ।ऽऽ. ४,२५ स.तुताव.न.एनम्.अंहतिर्.अश्नोत्य्.अंहतिश्.च.अंहश्.च.अह्मुश्.च.हन्तेर्.निरूध.उपधाद्.विपरीतात् । ४,२५ ’’बृहस्पते.चयस.इत्.पियारुम्।ऽऽ. ४,२५ बृहस्पति८.यच्.चातयसि.देव.पीयुम्.पीयतिर्.हिंसा.कर्मा। ४,२५ वियुत१ .द्यावा.पृथिवी.औ.वियवनात् । ४,२५ ’’समान्या.वियुते.दूरे.अन्त्ऽऽ. ४,२५ समानम्.सम्मान.मात्रम्.भवति। ४,२५ मात्रा.मानात् । ४,२५ दूरम्.व्याख्यातम्। ४,२५ अन्तो.अततेह् । ४,२५ ऋधक्.इति.पृथक्.भावस्य.प्रवचनम्.भवत्य्.अथ.अप्य्.ऋध्नोति.अर्थे.दृश्यत् ४,२५ ’’ृधकया.ऋधगुताशमिस्थाह् ।ऽऽ. ४,२५ र्ध्नुवन्न्.अयाक्षीर्.ऋध्नुवन्न्.अशमिस्था.इति.च् ४,२५ अस्या.इति.च.अस्य.इति.च.उदात्तम्.प्रथम.आदेशे.अनुदात्तम्.अन्वादेश् ४,२५ तीव्र.अर्थतरम्.उदात्तम्.अल्पीयो.अर्थतरम्.अनुदात्तम्। ४,२५ ’’स्या.ऊ.सु.न.उप.सातये.भुवोहेळमानो.ररिवाम्.अजाश्व.श्रवस्यताम्.अजाश्व्ऽऽ. ४,२५ अस्यै.नः.सातय.उपभव.आलेळमानो.अक्रुध्यन्। ४,२५ ररिवान्.रातिर्.अभ्यस्तह् । ४,२५ अजाश्व.इति.पूसनम्.आह,.अजाश्वा.अजा.अजनाह् । ४,२५ अथ.अनुदात्तम्। ४,२५ ’’दीर्घायुर्.अस्या.यः.पतिर्.जीवाति.शरदः.शतम्।ऽऽ. ४,२५ दीर्घ.आयुस्.अस्या.यः.पतिर्.जीवतु.स.शरदः.शतम्। ४,२५ शरद्.शृता.अस्याम्.ओसधयो.भवन्ति.शीर्णा.आप.इति.वा। ४,२५ अस्य.इत्य्.अस्या.इत्य्.एतेन.व्याख्यातम्। ४,२६ ’’स्य.वामस्य.पलितस्य.होतुस्.तस्य.भ्राता.मध्यमो.अस्त्य्.अश्नह् । ४,२६ तृतीयो.भ्राता.घृतपृष्ठो.अस्यात्रापश्यम्.विश्पतिम्.सप्तपुत्रम्।ऽऽ. ४,२६ अस्य.वामस्य.वननीयस्य.पलितस्य.पालयितृ६.होतृ६.ह्वातव्यस्य.तस्य.भ्राता.मध्यमो.अस्त्य्.अशनह् । ४,२६ भ्राता.भरतेर्.हरति.कर्मणो.हरते.भागम्.भर्तव्यो.भवति.इति.वा। ४,२६ तृतीयो.भ्राता.घृत.पृष्ठो.अस्य.अयम्.अग्निह् । ४,२६ तत्र.अपश्यम्.सर्वस्य.पातारम्.वा.पालयितारम्.वा.विश्पतिम्.सप्त.पुत्रम्.सप्तम.पुत्रम्.सपर्ण.पुत्रम्.इति.वा। ४,२६ सप्त.सृप्ता.सङ्ख्या.सप्त.आदित्य.रश्मि१ .इति.वदन्ति। ४,२७ ’’सप्त.युञ्जन्ति.रथम्.एक.चक्रम्.एको.अश्वो.वहति.सप्तनामा। ४,२७ त्रिनाभि.चक्रम्.अजरम्.अनर्वम्.यत्रेमा.विश्वा.भुवनाधि.तस्थुह् ।ऽऽ. ४,२७ सप्त.युञ्जन्ति.रथम्.एक.चक्रम्.एक.चारिनम्। ४,२७ चक्रंश्.चकतेर्.वा.चरतेर्.वा.क्रामतेर्.वा। ४,२७ एको.अश्वो.वहति.सप्त.नामा.आदित्यह्,.सप्त.अस्मै.रश्मयो.रसान्.अभिसन्नामयन्ति,.सप्त.एनम्.ऋषयः.स्तुवन्ति.इति.वा। ४,२७ इदम्.अपि.इतरत्.नाम.एतस्माद्.एव.अभिसन्नामात् । ४,२७ संवत्सर.प्रधान.उत्तरो.अर्धर्चह् । ४,२७ त्रि.नाभि.चक्रम्.त्रि.ऋतुः.संवत्सरो.ग्रीस्मो.वर्षा.हेमन्त.इति। ४,२७ संवत्सरः.संवसन्तेऽअस्मिन्.भूतानि। ४,२७ ग्रीस्मो.ग्रस्यन्तेऽअस्मिन्.रसा,.वर्षा.वर्षत्य्.आसु.पर्जन्यस्,.हेमन्तो.हिमवान्,.हिमम्.पुनर्.हन्तेर्.वा.निहोतेर्.वा। ४,२७ अजरम्.अजरन.धर्मानम्.अनर्वम्.अप्रत्यृतम्.अन्यस्मिन्। ४,२७ यत्र.इमानि.सर्वाणि.भूतान्य्.अभिसंतिष्ठन्ते.तम्.संवत्सरम्.सर्व.मात्राभिः.स्तौति। ४,२७ ’’पञ्चारे.चक्रे.परिवर्तमानेऽऽ.इति.पञ्च.ऋतुतया। ४,२७ पञ्च.ऋतु१ .संवत्सरस्य.इति.च.ब्राह्मणम्.हेमन्त.शिशिरयोः.समासेन् ४,२७ ’’सळर.आहुर्.अर्पितम्ऽऽ.इति.सस्.ऋतुतया। ४,२७ अराः.प्रत्यृता.नाभि७। ४,२७ सस्.पुनः.सहतेह् । ४,२७ ’’द्वादशारम्.नहि.तज्जराय्ऽऽ.’’.द्वादश.प्रधयश्.चक्रमेकम्।ऽऽ.इति.मासानाम्। ४,२७ मासा.मानात् । ४,२७ प्रधिः.प्रहितो.भवति। ४,२७ एतस्मिन्त्.साकम्.त्रिशता.न.शङ्कवोर्.पिताः.सस्तिर्.न.चलाचलासह् ।ऽऽ.. ४,२७ सस्तिश्.च.ह.वै.त्रीनि.च.शतानि.संवत्सरस्य.अहोरात्रा.इति.च.ब्राह्मणम्.समासेन् ४,२७ ’’सप्त.शतानि.विंशतिश्.च.तस्थुह् ।ऽऽ. ४,२७ सप्त.च.वै.शतानि.विंशतिश्.च.संवत्सरस्य.अहोरात्रा.इति.च.ब्राह्मणम्.विभागेन.विभागेन् ५,१ ’’.सस्निम्.अविन्दच्.चरने.नदीनाम्।ऽऽ.संस्नातम्.मेघम्। ५,१ ’’वाहिस्थो.वाम्.हवानाम्.स्तोमो.दूतो.हुवन्.नरा।ऽऽ. ५,१ वोधृतमो.ह्वानानाम्.स्तोमस्.दूतो.हुवन्.नरौ। ५,१ नरा.मनुष्या.नृत्यन्ति.कर्मसु। ५,१ दूतो.जवतेर्.वा.द्रवतेर्.वा.वारयतेर्.वा। ५,१ ’’दूतो.देवानाम्.असि.मर्त्यानाम्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,१ वावशानो.वस्तेर्.वा.वाश्यतेर्.वा। ५,१ ’’सप्त.स्वसॄर्.अरुसीर्.वावशानह्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,१ वार्यम्.वृणोतेर्.वा.अपि.वरतमम्। ५,१ ’’तद्.वार्यम्.वृणीमहे.वरिस्थम्.गोपयत्यम्।ऽऽ. ५,१ तद्.वार्यम्.वृणीमहे.वर्षिस्थम्.गोपायितव्यम्.गोपायिताप्.यूयम्.स्थ.युस्मभ्यम्.इति.वा। ५,१ अन्धस्.इत्य्.अन्न.नाम.आध्यानीयम्.भवति। ५,१ ’’ामत्रेभिः.सिञ्चता.मद्यम्.अन्धह् ।ऽऽ. ५,१ आसिञ्चत.अमत्रैर्.मदनीयम्.अन्धस्२। ५,१ अमत्रम्.पात्रम्.अमा.अस्मिन्न्.अदन्त्य्.अमा.पुनर्.अनिर्मितम्.भवति। ५,१ .पात्रम्.पानात् । ५,१ तमो.अप्य्.अन्धस्.उच्यते.न.अस्मिन्.ध्यान.भवति.न.दर्शनम्.अन्धंतम.इत्य्.अभिभासन्त् ५,१ अयम्.अपि.इतरो.अन्ध.एतस्माद्.एव् ५,१ ’’पश्यद्.अक्षन्वान्.न.वि.चेतद्.अन्धह्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,२ ’’सश्चन्ती.भूरिधारे.पयस्वती।ऽऽ. ५,२ असज्यमाने.इति.वा.अव्युदस्यन्त्याव्.इति.वा.बहु.धार१ .उदकवत्यौ। ५,२ वनुस्यतिर्.हन्ति.कर्मा.अनवगत.संस्कारो.भवति। ५,२ ’’वनुयाम.वनुस्यतऽऽ.इत्य्.अपि.निगमो.भवति। ५,२ ’’दीर्घप्रयज्युमति.यो.वनुस्यति.वयम्.जयेम.पृतनासु.दूध्यह् ।ऽऽ ५,२ दीर्घ.प्रतत.यज्ञम्.अभिजिघांसति.यो.वयम्.तम्.जयेम.पृतनासु.दूध्यम्.दुर्धियम्.पाप.धियम्। ५,२ पापः.पात.पेयानाम्.पापत्यमानो.अवान्.एव.पतति.इति.वा.पापत्यतेर्.वा.स्यात् । ५,२ तरुस्यतिर्.अप्य्.एवम्.कर्मा। ५,२ ’’िन्द्रेन.युजा.तरुसेम.वृत्रम्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,२ भन्दना.भन्दतेः.स्तुति.कर्मणह् । ५,२ ’’पुरुप्रियो.भन्दते.धामभिः.कविर्२.इत्य्.अपि.निगमो.भवति। ५,२ ’’स.भन्दना.उदियर्ति.प्रजावतीर्ऽऽ.इति.च् ५,२ ’’न्येन.मदाहनो.याहि.तूयम्ऽऽ. ५,२ अन्येन.मद.हनो.गच्छ.क्षिप्रम्.आहंसि.इव.भाषमाना.इत्य्.असभ्य.भाषनाद्.आहना.इव.भवत्य्.एतस्माद्.आहनः.स्यात् । ५,२ ऋषिर्.नदो.भवति.नदतेः.स्तुति.कर्मणह् । ५,२ ’’नदस्य.मा.रुधतः.काम.आ.गन्।ऽऽ. ५,२ नदनस्य.मा.रुधतः.काम.आगमत्.संरुद्ध.प्रजननस्य.ब्रह्मचारिन.इत्य्.ऋषि.पुत्री.आ.विलपितम्.वेदयन्त् ५,३ ’’न.यस्य.द्यावा.पृथिवी.न.धन्व.न.अन्तरिक्षम्.न.अद्रयः.सोमो.अक्षाह् ।ऽऽ. ५,३ अश्नोतेर्.इत्य्.एक् ५,३ ’’नूपे.गोमान्.गोभिर्.अक्षाः.सोमो.दुग्धाभिर्.अक्षाह् ।ऽऽ.’’.लोपाशः.सिंहम्.प्र्त्यञ्चमत्साह् । ५,३ क्षियति.निगमः.पूर्वः.क्षरति.निगम.उत्तर.इत्य्.एक् ५,३ अनूपे.गोमान्.गोभिर्.यदा.क्षियत्य्.अथ.सोमो.दुग्धाभ्यः.क्षरति। ५,३ सर्वे.क्षियति.निगमा.इत्य्.शाकपूनिह् । ५,३ श्वात्रम्.इति.क्षिप्र.नाम.आशु.अतनम्.भवति। ५,३ ’’स.पतत्रीत्वरम्.स्था.जगद्.यच्.छात्रम्.अग्निर्.अकृणोज्.जातवेदाह् ।ऽऽ. ५,३ स.पतत्रि.च.इत्वरम्.स्थावरम्.जंगमंश्.च.यत्.तत्.क्षिप्रम्.अग्निर्.अकरोत्.जातवेदस्१। ५,३ ऊतिर्.अवनात् । ५,३ ’’ा.त्वा.रथम्.यथोतयेऽऽ.इत्य्.अपि.निगमो.भवति। ५,३ हासमान१ .इत्य्.उपरिष्टाद्.व्याख्यास्यामह् । ५,३ ’’वंरकः.पद्भिर्.उप.सर्वद्.इन्द्रम्।ऽऽ. ५,३ पानैर्.इति.वा.स्पाशनैर्.इति.वा.(स्पर्शनैर्.इति.वा)। ५,३ ’’ससम्.न.पक्वम्.अविदत्.शुचन्तम्।ऽऽ. ५,३ स्वपनम्.एतत्.माध्यमिकम्.ज्योतिष्.अनित्य.दर्शनम्.तद्.इव.अविदत्.जाज्वल्यमानम्। ५,३ ’’द्विता.च.सत्ता.स्वधया.च.शम्भुह् ।ऽऽ. ५,३ द्वैधम्.सत्ता.मध्यमे.च.स्थान.उत्तमे.च् ५,३ शम्भुः.सुखभूह् । ५,३ ’’मृगम्.न.व्रा.मृगयन्त्ऽऽ.मृगम्.इव.व्रात्याः.प्रैसाह् । ५,४ वराहो.मेघो.भवति.वर.आहारह् । ५,४ ’’वरम्.आहारम्.आहार्षीर्ऽऽ.इति.च.ब्राह्मणम्। ५,४ ’’विध्यद्.वराहम्.तिरो.अद्रिमस्ताऽऽ.इत्य्.अपि.निगमो.भवत्य्.अयम्.अपि.इतरो.वराह.एतस्माद्.एव् ५,४ वृहति.मूलानि.वरंवरम्.मूलम्.वृहति.इति.वा। ५,४ ’’वराहम्.इन्द्र.एमुसम्ऽऽ.इत्य्.अपि.निगमो.भवति.अङ्गिरसस्.अपि.वराहा.उच्यन्त् ५,४ ’’ब्रह्मनस्पतिर्.वृसभिर्.वराहैह् ।ऽऽ. ५,४ अथ.अप्य्.एते.माध्यमिका.देव.गना.वराहु१ .उच्यन्त् ५,४ ’’पश्यन्.हिरन्य.चक्रान्.अयोदंस्त्रान्.विधावतो.वराहून्।ऽऽ. ५,४ स्वसरान्य्.अहानि.भवन्ति.स्वयम्.सारीइन्य्.अपि.वा.स्वर्.आदित्यो.भवति..स.एनानि.सारयति। ५,४ ’’ुस्रा.इव.स्वसरानिऽऽ.इत्य्.अपि.निगमो.भवति। ५,४ शर्या.अङ्गुलयो.भवन्ति। ५,४ शर्या.इसु१ .शरमय्यह् । ५,४ शरः.शृणातेह् । ५,४ ’’शर्याभिर्.न.भरमानो.गभस्ति.ओर्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,४ अर्को.देवो.भवति.यद्.एनम्.अर्चन्त्य्.अर्को.मन्त्रो.भवति.यद्.अनेन.अर्चन्त्य्,.अर्कम्.अन्नम्.भवत्य्.अर्चति.भूतान्य्,.अर्को.वृक्षो.भवति.स.वृतः.कतुकिमन्३। ५,५ ’’गायन्ति.त्वा.गायत्रिनोर्चन्त्य्.अर्कम्.अर्किनह् । ५,५ ब्रह्मानस्.त्वा.शतक्रत.उद्वंशम्.इव.येमिर्ऽऽ. ५,५ गायन्ति.त्वा.गायत्रिनः.प्रार्चन्ति.तेऽअर्कम्.अर्किनो.ब्राह्मणास्.त्वा.शतक्रत.उद्येमिरे.वंशम्.इव् ५,५ वंशो.वन.शयो.भवति.वननात्.श्रूयत.इति.वा। ५,५ पवी.रथ.नेमिर्.भवति.यद्.विपुनाति.भूमिम्। ५,५ ’’ुत.पव्या.रथानाम्.अद्रिम्.भिन्दन्त्य्.ओजसा।ऽऽ.’’.तम्.मरुतः.क्षुरपविना.व्ययुर्ऽऽ.इत्य्.अपि.निगमौ.भवतह् । ५,५ वक्षो.व्याख्यातम्। ५,५ धन्वा.अन्तरिक्षम्.धन्वन्त्य्.अस्माद्.आपह् । ५,५ ’’तिरो.धन्वातिरोचतऽऽ.इत्य्.अपि.निगमो.भवति। ५,५ सिनम्.अन्नम्.सिनाति.भूतानि। ५,५ ’’येन.स्मा.सिनम्.भरथः.सखिभ्यह्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,५ इत्था.अमुथा.इत्य्.एतेन.व्याख्यातम्। ५,५ सचा.सह.इत्य्.अर्थह् । ५,५ ’’वसुभिः.सचा.भुवा।ऽऽ.वसुभिः.सह.भुवौ। ५,५ चिद्.इति.निपातस्.अनुदात्तः.पुरस्ताद्.एव.व्याख्यातस्.अथ.अपि.पशु.नाम.इह.भवत्य्.उदात्तह् । ५,५ ’’चिद्.असि.मनासिऽऽ.चितास्.त्वयि.भोगाश्.चेतयस.इति.वा। ५,५ आ.इत्य्.आ.कार.उपसर्गः.पुरस्ताद्.एव.व्याख्यातस्.अथ.अप्य्.अध्यर्थे.दृश्यत् ५,५ ’’भ्र.आम्.अपह् ।ऽऽ.अभ्रे.आ.अपह् । ५,५ अपस्.अभ्रेऽअधि.इति। ५,५ द्युम्नम्.द्योततेर्.यशस्.वा.अन्नम्.वा। ५,५ ’’स्मे.द्युम्नम्.अधि.रत्नंश्.च.धेहि।ऽऽ. ५,५ अस्मासु.द्युम्नंश्.च.रत्नंश्.च.धेहि। ५,६ पवित्रम्.पुनातेर्.मन्त्रः.पवित्रम्.उच्यत् ५,६ ’’येन.देवाः.पवित्रेन.आत्मानम्.पुनते.सदाऽऽ.इत्य्.अपि.निगमो.भवति। ५,६ रश्मयः.पवित्रम्.उच्यन्त् ५,६ ’’शतपवित्राः.स्वधया.मदन्तीह् । ५,६ बहु.उदकाह् । ५,६ अग्निः.पवित्रम्.उच्यते.वायुः.पवित्रम्.उच्यते.सोमः.पवित्रम्.उच्यते.सूर्यः.पवित्रम्.उच्यत.इन्द्रः.पवित्रम्.उच्यत् ५,६ ’’ग्निः.पवित्रम्.स.मा.पुनातु। ५,६ वायुः.सोमः.सूर्य.इन्द्रह् । ५,६ पवित्रम्.ते.मा.पुनन्तु।ऽऽ.इत्य्.अपि.निगमो.भवति। ५,६ तोदस्.तुद्यतेह् । ५,७ ’’पुरु.त्वा.दाश्वान्.वोचेरिर्.अग्ने.तव.स्विदा। ५,७ तोदस्येव.शरन.आ.महस्य्ऽऽ.बहु.दाश्वांस्.त्वाम्.एव.अभिह्वयाम्य्.अरिर्.अमित्र.ऋच्छतेर्.ईश्वरस्.अप्य्.अरिर्.एतस्माद्.एव् ५,७ यद्.अन्य.देवत्या.अग्नि७.आहुतयः.हूयन्त.इत्य्.एतद्.दृष्ट्वा.एवम्.अवक्ष्यत् । ५,७ तोदस्य.इव.शरन.आ.महस्य् ५,७ तुदस्य.इव.शरनेऽअधि.महतह् । ५,७ स्वञ्चाः.सु.अञ्चनह् । ५,७ ’’ाजुह्वानो.घृतपृष्ठः.स्वञ्चाह् ।ऽऽ.इत्य्.अपि.निगमो.भवति। ५,७ शिपिविस्तो.विस्नुर्.इति.विस्नोर्.द्वे.नामनी.भवतह् । ५,७ कुत्सित.अर्थीयम्.पूर्वम्.भवति.इत्य्.औपमन्यवह् । ५,८ ’’किम्.इत्.ते.विस्नो.परिचक्ष्यम्.भूत्.प्र.यद्.ववक्षे.शिपिविस्तो.अस्मि। ५,८ मा.वर्पो.अस्मद्.अप.गूह.एतद्.यद्.अन्यरूपः.समिथे.बभूथ्ऽऽ. ५,८ किम्.ते.विस्नु८ऽअप्रख्यातम्.एतद्.भवत्य्.अप्रख्यापनीयम्.यन्.नः.प्रब्रूसे.शेप.इव.निर्वेस्तितस्.अस्मि.इत्य्.अप्रतिपन्न.रश्मिह् । ५,८ अपि.वा.प्रशंसा.नाम.एव.अभिप्रेतम्.स्यात्.किम्.ते.विस्नु८.प्रख्यातम्.एतद्.भवति.प्रख्यापनीयम्.यद्.उत.प्रब्रूसे.शिपिविस्तस्.अस्मि.इति.प्रतिपन्न.रश्मिह् । ५,८ शिपि१ऽअत्र.रश्मि१ .उच्यन्ते.तैर्.आविस्तो.भवति। ५,८ मा.वर्पो.अस्मद्.अप.गूह.एतत् । ५,८ वर्पस्.इत्य्.रूप.नाम.वृणोति.इति.सतह् । ५,८ यद्.अन्य.रुपः.समिथे.संग्रामे.भवसि.सम्यत.रश्मिह् । ५,८ तस्य.उत्तरा.भुयसे.निर्वचनाय् ५,९ ’’प्र.तत्.ते.अद्य.शिपिविस्त.नामार्यः.शंसाम्.वयुनानि.विद्वान्। ५,९ तम्.त्वा.गृणामि.तवसम्.अतव्यान्.क्षयन्तम्.अस्य.रजसः.पराक्ऽऽ. ५,९ तत्.तेऽअद्य.शिपिविस्त.नाम.अर्यः.प्रशंसाम्य्,.अर्यस्.अहम्.अस्मि.ईश्वरः.स्तोमानाम्,.अर्यस्.त्वम्.असि.इति.वा,.तम्.त्वा.स्तौमि.तवसम्.अतव्यांस्,.तवस.इति.महतो.नामधेयम्,.उदितो.भवति,.निवसन्तम्.अस्य.रजसः.पराके.पराक्रान्त् ५,९ ५,९ आघृणिर्.आगत.हृणिह् । ५,९ ’’ाघृणे.सम्.सचावहै।ऽऽ.आगत.हृण१ .संसेवावहै। ५,९ पृथु.ज्रयाः.पृथु.जवह् । ५,९ ’’पृथु.ज्रया.अमिनाद्.आयुर्.दस्योह् ।ऽऽ. ५,९ प्रामापयद्.आयुस्.दस्योह् । ५,१० ’’ग्निम्.नरो.दीधितिभिर्.अरन्योर्.हस्तच्युती.जनयन्त.प्रशस्तम्। ५,१० दूरेदृशम्.गृहपतिम्.अथर्युम्।ऽऽ. ५,१० दीधिति१ .अङ्गुलयो.भवन्ति,.धीयन्ते.कर्मसु,.अरनी.प्रत्यृत.एने.अग्निह्,.समरनात्.जायत.इति.वा,.हस्त.च्युती.हस्त.प्रच्युति.आ,.जनयन्त.प्रशस्तम्.दूरे.दर्शनम्.गृहपतिम्.अतनवन्तम्। ५,११ ’’ेकया.प्रतिधा.अपिबत्.साकम्.सरांसि.त्रिशतम्। ५,११ इन्द्रः.सोमस्य.कानुका।ऽऽ. ५,११ एकेन.प्रतिधानेन.अपिबत्.साकम्.सह.इत्य्.अर्थह् । ५,११ इन्द्रः.सोमस्य.कानुका,.कान्तकानि.इति.वा.क्रान्तकानि.इति.(वा.कृतकानि.इति).वा.इन्द्रः.सोमस्य.कान्त.इति.वा.कने.घात.इति.वा.कने.हतः.कान्ति.हतह् । ५,११ तत्र.एतद्.याज्ञिका.वेदयन्ते.त्रिंशद्.उक्थ.पात्रानि.माध्यन्दिने.सवन.एक.देवतानि.तान्य्.एतस्मिन्.काल.एकेन.प्रतिधानेन.पिबन्ति.तान्य्.अत्र.सरस्१ .उच्यन्त् ५,११ त्रिंशत्.अपर.पक्षस्य.अहोरात्रास्.त्रिंशत्.पूर्व.पक्षस्य.इति.नैरुक्तास्,.तद्.या.एताश्.चान्द्रमस्य.आगामिन्य.आपो.भवन्ति.रश्मि१ .ता.अपर.पक्षे.पिबन्ति.तथा.अपि.निगमो.भवति। ५,११ ’’यमक्षितिम्.अक्षितयः.पिबन्ति.इति।ऽऽ.तम्.पूर्व.पक्ष.आप्याययन्ति.तथा.अपि.निगमो.भवति। ५,११ ’’यथा.देवा.अंशुम्.आप्याययन्ति.इति।ऽऽ. ५,११ अध्रिगुर्.मन्त्रो.भवति,.गवि.अधिकृतत्वाद्.अपि.वा.प्रशासनम्.एव.अभिप्रेतम्.स्यात्.तत्.शब्दवत्त्वाद्.ऽऽ.अध्रिगो.शमीध्वम्.सुशमि.शमीध्वम्.शमीध्वम्.अध्रिगव्.इति।ऽऽ. ५,११ अग्निर्.अप्य्.अध्रिगुर्.उच्यत् ५,११ ’’तुभ्यम्.श्चोतन्त्य्.अध्रिगो.शचीवह् ।ऽऽ. ५,११ अधृत.गमन.कर्मवन्। ५,११ इन्द्रो.अप्य्.अध्रिगुर्.उच्यत् ५,११ ’’ध्रिगव.ओहम्.इन्द्रायऽऽ.इत्य्.अपि.निगमो.भवति। ५,११ आङ्गूसः.स्तोम.आघोसह् । ५,११ ’’ेन.आङ्गूसेन.वयम्.इन्द्रवन्तह् ।ऽऽ.अनेन.स्तोमेन.वयम्.इन्द्रवन्तह् । ५,१२ ’’ापान्तमन्युस्.तृपलप्रभर्मा.धुनिः.शिमीवान्.शरुमान्.ऋजीसी। ५,१२ सोमो.विश्वान्यतसा.वनानि.नार्वाग्.इन्द्रम्.प्रतिमानानि.देभुह् ।ऽऽ. ५,१२ आपातित.मन्युस्.तृप्र.प्रहारी.क्षिप्र.प्रहारी.सृप्र.प्रहारी.सोमो.वा.इन्द्रो.वा। ५,१२ धुनिर्.धूनोतेह् । ५,१२ शिमीति.कर्म.नाम.शमयतेर्.वा.शक्नोतेर्.वा। ५,१२ ऋजीसी.सोमो.यत्.सोमस्य.पूयमानस्य.अतिरिच्यते.तद्.ऋजीसम्.अपार्जितम्.भवति.तेन.ऋजीसी.सोमस्। ५,१२ अथ.अप्य्.ऐन्द्रो.निगमो.भवति। ५,१२ ’’ृजीसी.वज्रीऽऽ.इति। ५,१२ हरि.ओर्.अस्य.स.भागो.धानाश्.च.इति। ५,१२ धाना.भ्रास्त्रे.भवन्ति.फले.हिता.भवन्ति.इति.वा। ५,१२ ’’बब्धाम्.ते.हरी.धाना.उप.ऋजीसम्.जिघ्रताम्ऽऽ.इत्य्.अपि.निगमो.भवति। ५,१२ आदिना.अभ्यासेन.उपहितेन.उपधाम्.आदत्त् ५,१२ बभस्तिर्.अत्ति.कर्मा। ५,१२ सोमः.सर्वाण्य्.अतसानि.वनानि। ५,१२ न.अर्वाक्.इन्द्रम्.प्रतिमानानि.दभ्नुवन्ति,.यैर्.एनम्.प्रतिमिमते.न.एनम्.तानि.दभ्नुवन्त्य्.अर्वाक्.एव.एनम्.अप्राप्य.विनश्यन्ति.इति। ५,१२ इन्द्र.प्रधाना.इत्य्.एके.नैघण्टुकम्.सोम.कर्म,.उभय.प्रधाना.इत्य्.अपरम्। ५,१२ श्मशा.शु.अश्नुत.इति.वा.श्म.अश्नुत.इति.वा। ५,१२ ’’व.श्मशा.रुधद्.वाह् ।ऽऽ. ५,१२ अवारुधत्.श्मशा.वार्.इति। ५,१३ उर्वशी.अप्सरस्१.उरु.अभ्यश्नुत.ऊरुभ्याम्.अश्नुत.उरुर्.वा.वशस्.अस्याह् । ५,१३ अप्सरस्१.अप्.सारिनी। ५,१३ अपि.वा.अस्पस्.इति.रूप.नामा। ५,१३ अप्सातेर्.अप्सानीयम्.भवत्य् । ५,१३ आदर्शनीयम्.व्यापनीयम्.वा। ५,१३ स्पस्तम्.दर्शनीया.इति.शाकपूनिर् । ५,१३ यद्.अप्सस्.इत्य्.अभक्षस्य् ५,१३ अप्सो.नाम.इति.व्यापिनस्। ५,१३ तद्रा.भवति.रूपवती। ५,१३ तद्.अनया.अत्तम्.इति.वा.तद्.अस्यै.दत्तम्.इति.वा। ५,१३ तस्या.दर्शनात्.मित्रा.वरुणयो.रेतश्.चस्कन्द् ५,१३ तद्.अभिवादिन्य्य्.एषा.ऋच्.भवति। ५,१४ ’’ुतासि.मैत्रावरुणो.वसिष्ठोर्.वश्या.ब्रह्मन्मनसो.अधि.जातह् । ५,१४ द्रप्सम्.स्कन्नम्.ब्रह्मणा.दैव्येन.विश्वे.देवाः.पुष्करे.त्वाददन्त्(ऋग्वेद.७,३३,११)ऽऽ ५,१४ अप्य्.असि.मैत्रावरुणो.वसिष्ठोर्.वश्या.ब्रह्मन्.मनसो.अधिजातह् । ५,१४ द्रप्सम्.स्कन्नम्.ब्रह्मणा.दैव्येन् ५,१४ द्रप्सः.सम्भृतः.प्सानीयो.भवति। ५,१४ सर्वे.देवाः.पुष्करे.त्वाधारयन्त् ५,१४ पुष्करम्.अन्तरिक्षम्.पोषति.भूतान्य्.उदकम्.पुष्करम्.पूजाकरम्.पूजयितव्यम्। ५,१४ इदम्.अपि.इतरत्.पुष्करम्.एतस्माद्.एव.पुष्करम्.वपुष्करम्.वा.पुष्पम्.पुष्यतेह् । ५,१४ वयुनम्.वेतेः.कान्तिर्.वा.प्रज्ञा.वा। ५,१५ ’’स.इत्.तमो.अवयुनम्.ततन्वत्.सूर्येण.वयुनवच्.चकार् ५,१५ स.तमो.अप्रज्ञानम्.ततन्वत्.स.तम्.सूर्येण.प्रज्ञानवच्.चकार्(ऋग्वेद.६,२१,३)ऽऽ ५,१५ वाज.पस्त्यम्.वाज.पतनम्। ५,१५ ’’सनेम.वाज.पस्त्यम्.(ऋग्वेद.९,९८,१२)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ वाज.गन्ध्यम्.गध्यत्य्.उत्तरपदम्। ५,१५ ’’श्याम.वाज.गन्धम्.(ऋग्वेद.९,९८,१२)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ गध्यम्.गृह्णातेह् । ५,१५ ’’ृज्रा.वाजम्.न.गध्यम्.युयूंषन्.(ऋग्वेद.४,१६,११)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ गध्यतिर्.मिश्रीभाव.कर्मा। ५,१५ ’’ागधिता.परिगधिता.(ऋग्वेद.१,१२६,६)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ कौरयाणः.कृतयानह् । ५,१५ ’’पाकस्थामा.कौरयाणः.(ऋग्वेद.८,३,२१)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ तौरयाणस्.तूर्णयानह् । ५,१५ ’’स.तौरयाण.उप.याहि.यज्ञम्.मरुद्भिर्.इन्द्र.सखिभिः.सजोषाह् ।ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ अह्रयाणो.अह्रीतयानह् । ५,१५ ’’नुष्टुया.कृणुह्य्.अह्रयाणः.(ऋग्वेद.४,४,१४)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ हरयाणो.हरमाणयानह् । ५,१५ ’’रजतम्.हरयाणः.(ऋग्वेद.८,२५,२२)ऽऽ ५,१५ इत्य्.अपि.निगमो.भवति। ५,१५ ’’य.आरितः.कर्मणिकर्मणि.स्थिरह् ।ऽऽ ५,१५ प्रत्यृतः.स्तोमान्। ५,१५ व्रन्दी.व्रन्दतेर्.मृदूभाव.कर्मणह् । ५,१६ ’’नि.यद्.वृणक्षि.श्वसनस्य.मूर्धनि.शुष्णस्य.चिद्.व्रन्दिनो.रोरुवद्वना।(ऋव्.१,५४,५)ऽऽ ५,१६ निवृणक्षि.यत्.श्वसनस्य.मूर्धनि.शब्दकारिणः.शुष्णस्य.आदित्यस्य.च.शोषयितू.रोरूयमाणो.वनानि.इति.वा.वधेन.इति.वा। ५,१६ ’’व्रदन्त.वीळिता.(ऋग्वेद.२,२४,३)ऽऽ ५,१६ इत्य्.अपि.निगमो.भवति। ५,१६ वीडयतिश्.च.व्रीडयतिश्.च.व्रीडयतिश्.च.संस्तम्भकर्माणौ.पूर्वेण.सम्प्रयुज्येत् ५,१६ निष्षपी.स्त्री.कामो.भवति.विनिर्गत.पसाह् । ५,१६ पसः.सपतेः.स्पृशति.कर्मणह् । ५,१६ ’’मा.नो.मघेव.निष्षपी.परा.दाह् ।(ऋग्वेद.१,१०४,५)ऽऽ ५,१६ स.यथा.धनानि.विनाशयति.मा.नस्त्वम्.तथा.परादाह् । ५,१६ तूर्णाशम्.उदकम्.भवति.तूर्णम्.अश्नुत् ५,१६ ’’तूर्णाशम्.न.गिरेर्.अधि.(८,३२,४)ऽऽ ५,१६ इत्य्.अपि.निगमो.भवति। ५,१६ क्षुम्पम्.अहिच्छत्रकम्.भवति.यत्.क्षुभ्यत् ५,१७ ’’कदा.मर्तम्.अराधसम्.पदा.क्षुम्पम्.इव.स्फुरत् । ५,१७ कदा.नः.शुश्रवद्गिर.इन्द्रो.अङ्ग्(ऋग्वेद.१,८४,८)ऽऽ ५,१७ कदा.मर्तम्.अनाराधयन्तम्.पादेन.क्षुम्पम्.इव.अवस्फुरिष्यति.कदा.नः.श्रोष्यति.च.गिर.इन्द्रो.अङ्ग् ५,१७ अङ्ग.इति.क्षिप्रनाम.अञ्चितम्.एव.अङ्कितम्.भवति। ५,१७ निचुम्पुणः.सोमो.निचान्तपृणो.निचमनेन.प्रीणाति। ५,१८ पत्नीवन्तः.सुता.इम.उशन्तो.यन्ति.वीतय् ५,१८ अपाम्.जग्मिर्निचुम्पुणह् ।(ऋग्वेद.८,९३,२२)ऽऽ ५,१८ पत्नीवन्तः.सुता.इमे.अद्भिः.सोमाः.कामयमाना.यन्ति.वीतये.पानाय.अपाम्.गन्ता.निचुम्पुणह् । ५,१८ समुद्रो.अपि.निचुम्पुण.उच्यते.निचमनेन.पूर्यत् ५,१८ अवभृथो.अपि.निचुम्पुण.उच्यते.नीचैर्.अस्मिन्.क्वणन्ति.नीचैर्.दधति.इति.वा। ५,१८ ’’वभृथ.निचुम्पुणः.(Vष्.३,४८)ऽऽ ५,१८ इत्य्.अपि.निगमो.भवति। ५,१८ निचुम्पुण.निचुङ्कुण.इति.च् ५,१८ पदिर्.गन्तुर्.भवति.यत्.पद्यत् ५,१९ ’’सुगुरसत्.सुहिरण्यः.स्वश्वो.बृहद्.अस्मै.वय.इन्द्रो.दधाति। ५,१९ यस्.त्व्.आयन्तम्.वसुना.प्रातरित्वो.मुक्षीजया.इव.पदिम्.उत्सिनाति।(ऋग्वेद.१,१२५,२)ऽऽ ५,१९ सुगुर्.भवति.सुहिरण्यः.स्वश्वो.महच्.च.अस्मै.वय.इन्द्रो.दधाति.यस्.त्व्.आयन्तम्.अन्नेन् ५,१९ प्रातर्.आगामिन्न्.अतिथे.मुक्षीजया.इव.पदिम्.उत्सिनाति। ५,१९ कुमारो.मुक्षीजा.मोचनाच्.च.सयनाच्.च.ततनाच्.च् ५,१९ पादुः.पद्यतेह् । ५,१९ ’’ाविः.स्वः.कृणुते.गूहते.बुसम्.स.पादुर्.अस्य.निर्णिजो.न.मुच्यत्(ऋग्वेद.१०,२७,२४)ऽऽ ५,१९ आविष्कुरुते.भासम्.आदित्यो.गूहते.बुसम्। ५,१९ बुसम्.इत्य्.उदक.नाम.ब्रवीतेः.शब्द.कर्मणो.भ्रंशतेर्.वा.यद्.वर्षन्.पातयत्य्.उदकम्.रश्मिभिस्.तत्.प्रत्यादत्त् ५,२० Vऋकश्.चन्द्रमा.भवति.विवृत.ज्योतिष्को.वा.विकृत.ज्योतिष्को.वा.विक्रान्त.ज्योतिष्को.वा। ५,२१ ’’रुणो.मासकृद्.वृकः.पथा.यन्तम्.ददर्श.हि। ५,२१ उज्जिहीते.निचाय्या.तष्टेव.पृष्ट्यामयी.वित्तम्.मे.अस्य.रोदसी।(ऋग्वेद.१,१०५,१८)ऽऽ ५,२१ अरुण.आरोचनो.मासकृन्.मासानांश्.च.अर्धमासानांश्.च.कर्ता.भवति.चन्द्रमाह् । ५,२१ वृकः.पथा.यन्तम्.ददर्श.नक्षत्र.गणम्। ५,२१ अभिजिहीते.निचाय्य.येन.येन.योक्ष्यमाणो.भवति.चन्द्रमाह् । ५,२१ तक्ष्णुवन्न्.इव.पृष्ट.रोगी। ५,२१ जानीतम्.मे.अस्य.द्यावापृथिव्याव्.इति। ५,२१ आदित्यो.अपि.वृक.उच्यते.यद्.आवृङ्क्त् ५,२१ ’’जोहवीद्.अश्विना.वर्तिका.वामास्नो.यत्.सीम्.अमुञ्चतम्.वृकस्य्(ऋग्वेद.१,११७,१६)ऽऽ ५,२१ उरणमथिह् । ५,२१ उरण.ऊर्णावान्.भवत्य्.ऊर्णा.पुनर्.वृणोतेर्.ऊर्णोतेर्.वा। ५,२१ वृद्ध.वाशिन्य्.अपि.वृक्य्.उच्यत् ५,२१ ’’शतम्.मेषान्.वृक्ये.चक्षदानम्.ऋज्राश्वम्.तम्.पितान्धंश्.चकार्(ऋग्वेद.१,११६,१६)ऽऽ ५,२१ इत्य्.अपि.निगमो.भवति। ५,२१ जोषवाकम्.इत्य्.अविज्ञात.नामधेयम्.जोषयितव्यम्.भवति। ५,२२ ’’य.इन्द्राग्नी.सुतेषु.वाम्.स्तवत्तेष्व्.ऋतावृधा। ५,२२ जोषवाकम्.वदतः.पज्रहोषिणा.न.देवा.भसथश्.चन् (ऋग्वेद.६,५९,४)ऽऽ ५,२२ य.इन्द्र.अग्नी.सुतेषु.वाम्.सोमेषु.स्तौति.तस्य.अश्नीथो.अथ.योयम्.जोषवाकम्.वदति.विजञ्जपः.प्रार्जितहोषिणौ.न.देवौ.तस्य.अश्नीथह् । ५,२२ कृत्तिः.कृन्ततेर्.यशो.वान्नम्.वा। ५,२२ ’’महीव.कृत्तिः.शरणा.त.इन्द्र्(ऋग्वेद.८,९०,६)ऽऽ ५,२२ सुमहत्.त.इन्द्र.शरणम्.अन्तरिक्षे.कृत्तिर्.इव.इति। ५,२२ इयम्.अपि.इतरा.कृत्तिर्.एतस्माद्.एव.सूत्रमय्य्.उपमार्थे.वा। ५,२२ ’’कृत्तिम्.वसान.आ.चर.पिनाकम्.ब्र्भ्रदा.गहि।(Vष्.१६,५१)ऽऽ ५,२२ इत्य्.अपि.निगमो.भवति। ५,२२ श्वघ्नी.कितवो.भवति.स्वम्.हन्ति.स्वम्.पुनर्.आश्रितम्.भवति। ५,२२ ’’कृतम्.न.श्वघ्नी.वि.चिनोति.देवन् (ऋग्वेद.१०,४३,५)ऽऽ ५,२२ कृतम्.इव.श्वघ्नी.विचिनोति.देवन् ५,२२ कितवः.किम्.तवास्ति.इति.शब्द.अनुकृतिः.कृतवान्.वा.आशीर्.नामकह् । ५,२२ समम्.इति.परिग्रह.अर्थीयम्.सर्वनाम.अनुदात्तम्। ५,२३ ’’मा.नः.समस्य.दूढ्यः.परिद्वेषसो.अंहतिह् । ५,२३ ऊर्मिर्.न.नावम्.आ.वधीत्.(ऋग्वेद.८,७५,९)।ऽऽ ५,२३ मा.नः.सर्वस्य.दुर्धियः.पापधियः.सर्वतो.द्वेषसो.अंहतिर्.ऊर्मिर्.इव.नावम्.आवधीत् । ५,२३ ऊर्मिर्.ऊर्णोतेर्.नौः.प्रणोत्तव्या.भवति.नमतेर्.वा। ५,२३ तत्.कथम्.अनुदात्त.प्रकृति.नाम.स्याद्.दृष्टव्ययम्.तु.भवति। ५,२३ ’’ुतो.समस्मिन्.ना.शिशीहि.नो.वसो.(ऋग्वेद.८,२१,८)ऽऽ ५,२३ इति.सप्तम्याम्। ५,२३ शिशीतिर्.दानकर्मा। ५,२३ ’’ुरुष्या.णो.अघायतः.समस्माद्.(ऋग्वेद.५,२४,३)ऽऽ ५,२३ इति.पञ्चम्याम्। ५,२३ उरुष्यती.रक्षाकर्मा। ५,२३ अथापि.प्रथमा.बहुवचन् ५,२३ ’’नभन्ताम्.अन्यके.समे.(ऋग्वेद.८,३९४१॑.११०)ऽऽ ५,२४ ’’दविषा.जारो.अपाम्.पिपर्ति.पपुरिर्.नरा। ५,२४ पिता.कुऋअस्य.चर्षणिह् ।(ऋग्वेद.१,४६,४)ऽऽ ५,२४ हविषापाम्.जरयिता.पिपर्ति.पपुरिर्.इति.पृणाति.निगमौ.वा.प्रीणाति.निगमौ.वा। ५,२४ पिता.कृतस्य.कर्मणश्.चायिता.आदित्यह् । ५,२४ शम्ब.इति.वज्रनाम.शमयतेर्.वा.शातयतेइ.वा। ५,२४ ’’ुग्रो.यः.शम्बः.पुरुहूत.तेन् (ऋग्वेद.१०,४२,७)ऽऽ ५,२४ इत्य्.अपि.निगमो.भवति। ५,२४ कुपयः.कपूया.भवन्ति। ५,२४ कपूयम्.इति.पुनाति.कर्म.कुत्सितम्.दुष्पूयम्.भवति। ५,२५ ’’पृथक्.प्रायन्.प्रथमा.देव.हूतयो.अकृण्वत.श्रवस्यानि.दुष्टरा। ५,२५ न.ये.शेकुर्.यज्ञियाम्.नावम्.आरुहम्.ईर्म.एव.ते.न्यविशन्त.केपयह् ।(ऋग्वेद.१०,४४,६)ऽऽ ५,२५ पृथक्.प्रायन्.पृथक्.प्रथतेः.प्रथमा.देव.हूतयो.ये.देवान्.आह्वयन्त् ५,२५ अकुर्वत.श्रवणीयानि.यशांसि.दुरनुकराण्य्.अन्यैर् । ५,२५ ये.अशक्नुवन्.यज्ञियाम्.नावम्.आरोढुम्। ५,२५ अथ.ये.न.अशक्नुवन्.यज्ञियाम्.नावम्.आरोढुम्। ५,२५ ईर्म.एव.ते.न्यविशन्त.इह.एव.ते.न्यविशन्त.ऋणे.हैव.ते.न्यविशन्त.अस्मिन्न्.एव.लोक.इति.वा। ५,२५ ईर्म.इति.बाहुनाम.समीरिततरो.भवति। ५,२५ ’’ेता.विश्वा.सवना.तूतुमा.कृषे.स्वयम्.सूनो.सहसो.यानि.दधिष्(ऋग्वेद.१०,५०,६)ऽऽ ५,२५ एतानि.सर्वाणि.स्थानानि.तूर्णम्.उपाकुरुषे.स्वयम्.बलस्य.पुत्र.यानि.धत्स्व् ५,२५ अंसत्रम्.अंहसस्.त्राणम्.धनुर्.वा.कवचम्.वा.कवचम्.कु.अञ्चितम्.भवति.काञ्चितम्.भवति.काये.अञ्चितम्.भवति.इति.वा। ५,२६ ’’प्रीणीत.अश्वान्.हितम्.जयाथ.स्वस्ति.वाहम्.रथमित्.कृणुध्वम्। ५,२६ द्रोणाहावम्.अवतम्.अश्म.चक्रम्.अंसत्र.कोशम्.सिञ्चता.नृपाणम्।(ऋग्वेद.१०,१०१,७)ऽऽ ५,२६ प्रीणीत.अश्वान्.सुहितम्.जयथ.जयनम्.वो.हितम्.अस्तु.स्वस्ति.वाहनम्.रथम्.कुरुध्वम्। ५,२६ द्रोणाहावम्.द्रोणम्.द्रुममयम्.भवत्य्.आहाव.आह्वानाद्.आवह.आवहनात् । ५,२६ अवतो.अवातितो.महान्.भवत्य्.अश्म.चक्रम्.अशन.चक्रम्.असन.चक्रम्.इति.वा.अंसत्र.कोशम्.अंसत्राणि.वः.कोश.स्थानीयानि.सन्तु। ५,२६ कोशः.कुष्णातेर्.विकुषितो.भवत्य् । ५,२६ अयम्.अपि.इतरः.कोश.एतस्माद्.एव.संचय.आचितमात्रो.महान्.भवति। ५,२६ सिञ्चत.नृपाणम्.नर.पाणम्.कूप.कर्मणा.संग्रामम्.उपमिमीत् ५,२६ काकुदम्.ताल्व्.इत्य्.आचक्षते.जिह्वा.कोकुवा.सास्मिन्.धीयते.जिह्वा.कोकुवा.कोकूयमाना.वर्णान्.नुदति.इति.वा.कोकूयतेर्.वा.स्याच्.शब्द.कर्मणह् । ५,२६ जिह्वा.जोहुवा। ५,२६ तालु.तरतेस्.तीर्णतमम्.अङ्गम्.लततेर्.वा.स्याद्.लम्ब.कर्मणो.विपरीताद्.यथा.तलम्.लतेत्य्.अविपर्ययह् । ५,२७ ’’सुदेवो.असि.वरुण.यस्य.ते.सप्त.सिन्धवह् । ५,२७ अनुक्षरन्ति.काकुदम्.सूर्म्यम्.सुषिराम्.इव्(ऋग्वेद.८,६९,१२)ऽऽ ५,२७ सुदेवस्.त्वम्.कल्याण.देवः.कमनीय.देवो.वा.भवसि.वरुण.यस्य.ते.सप्त.सिन्धवः.सिन्धुः.स्रवणाद्.यस्य.ते.सप्त.स्रोतांसि.तानि.ते.काकुदम्.अनुक्षरन्ति.सूर्मि.कल्याण.ऊर्मि.स्रोतः.सुषिरम्.अनु.यथा। ५,२७ बीरिटम्.तैऋईकिर्.अन्तरिक्षम्.एवम्.आह.पूर्वम्.वयतेर्.उत्तरम्.इरतेर्.वयांसीरन्त्य्.अस्मिन्.भांसि.वा। ५,२७ तद्.एतस्याम्.ऋच्य्.उदाहरन्त्य्.अपि.निगमो.भवति। ५,२८ ’’प्र.वावृजे.सुप्रया.बर्हिर्.एषाम्.आ.विश्पतीव.बीरिऋअ.इयात् ५,२८ विशामक्तोर्.उषसः.पूर्वहूतौ.वायुः.पूषा.स्वस्तये.नियुत्वान्।(ऋग्वेद.७,३९,२)ऽऽ ५,२८ प्रवृज्यते.सुप्रायणम्.बर्हिर्.एषाम्.एयाते.सर्वस्य.पातारौ.वा.पालयितारौ.वा। ५,२८ बीरिटम्.अन्तरिक्षम्.भियो.वा.भासो.वा.ततिह् । ५,२८ अपि.वा.उपमार्थे.स्यात्.सर्वपती.इव.राजानौ.बीरिऋए.गणे.मनुष्याणाम्.रात्र्या.विवासे.पूर्वस्याम्.अभिहूतौ.वायुश्.च.नियुत्वान्.पूषा.च.स्वस्त्य्.अयनाय् ५,२८ नियुत्वान्.नियुतो.अस्याश्वाह् । ५,२८ नियुतो.नियमनाद्.वा.नियोजनाद्.वा। ५,२८ अच्छाभेराप्तुम्.इति.शाकपूणिह् । ५,२८ परीम्.सीम्.इति.व्याख्याताह् । ५,२८ एनम्.एनाम्.अस्या.अस्य.इत्य्.एतेन.व्याख्यातम्। ५,२८ सृणिर्.अङ्कुशो.भवति.सरणाद्.अङ्कुशो.अञ्चतेर्.आकुचितो.भवति.इति.वा। ५,२८ ’’नेदीय.इत्.सृण्यः.पक्वमेयाद्.(ऋग्वेद.१०,१०१,३)ऽऽ ५,२८ इत्य्.अपि.निगमो.भवत्य्.अन्तिकतमम्.अङ्कुशाद्.आयात्.पक्वम्.औषधम्.आगच्छत्व्.इत्य्.आगच्छत्व्.इति। ६,१ ’’त्वम्.अग्ने.द्युभिस्.त्वम्.आशुशुक्षणिस्.त्वम्.अद्भ्यस्.त्वम्.अश्मनस्.परि। ६,१ त्वम्.वनेभ्यस्.त्वम्.ओषधीभ्यस्.त्वम्.न्ङ्णाम्.नृपते.जायसे.शुचिह् ।(ऋग्वेद.२,१,१)ऽऽ ६,१ त्वम्.अग्ने.द्युभिर्.अहोभिस्.त्वम्.आशुशुक्षणिर्.आशु.इति.च.शु.इति.च.क्षिप्र.नामनी.भवतह् । ६,१ क्षणिर्.उत्तरः.क्षणोतेर्.आशु.शुचा.क्षणोति.इति.वा.सनोति.इति.वा। ६,१ शुक्.शोचतेह् । ६,१ पञ्चम्य्.अर्थे.वा.प्रथमा। ६,१ तथाहि.वाक्यसम्योगह् । ६,१ आ.इत्य्.आकार.उपसर्गः.पुरस्ताच्.चिकीर्षितज.उत्तर.आशु.शोचयिषुर्.इति। ६,१ शुचिः.शोचतेर्.ज्वलति.कर्मणह् । ६,१ अयम्.अपि.इतरः.शुचिर्.एतस्माद्.एव् ६,१ निष्षिक्तम्.अस्मात्.पापकम्.इति.नैरुक्ताह् । ६,१ ’’िन्द्र.आशाभ्यस्.परि.सर्वाभ्यो.अभयम्.करत् ।ऽऽ ६,१ आशा.दिशो.भवन्त्य्.आसदनाद्.आशा.उपदिशो.भवन्त्य्.अभ्यशनात् । ६,१ काशिर्.मुष्टिः.प्रकाशनान्.मुष्टिर्.मोचनाद्.वा.मोषणाद्.वा.मोहनाद्.वा। ६,१ ’’िमे.चिद्.इन्द्र.रोदसी.अपारे.यत्.संगृभ्णा.मघवन्.काचिरित्त्ऽऽ ६,१ इमे.चिद्.इन्द्र.रोदसी.रोधसी.द्यावापृथिव्यौ.विरोधनाद्.रोधः.कूलम्.निरुणद्धि.स्रोतह् । ६,१ कूलम्.रुजतेर्.विपरीताल्.लोष्टो.अविपर्ययेण.अपारे.दूरपार् ६,१ यत्.संगृभ्णासि.मघवन्.काशिस्.ते.महान्। ६,१ ’’हस्तम्.इन्द्र.सम्पिणक्कुणारुम्।ऽऽ ६,१ अहस्तम्.इन्द्र.कृत्वा.सम्पिण्डिढ.परिक्वणनम्.मेघम्। ६,२ ’’लातृणो.वल.इन्द्र.व्रजो.गोः.पुरा.हन्तोर्.भयमानो.व्यार् ६,२ सुगान्.पथो.अकृणोन्.निरजे.गाः.प्रावन्वाणीः.पुरुहूतम्.धमन्तीह् ।(ऋग्वेद.३,३०,१०)ऽऽ ६,२ अलातृणो.अलम्.आतर्दनो.मेघो.वलो.वृणोतेर्.व्रजो.व्रजत्य्.अन्तरिक्षे.गोर्.एतस्या.माध्यमिकाया.वाचः.पुरा.हननाद्.भयमानो.व्यार् ६,२ सुगान्.पथो.अकृणोन्.निरजे.गाह् । ६,२ सुगमनान्.पथो.अकरोन्.निर्गमनाय.गवाम्। ६,२ प्रावन्वाणीः.पुरुहूतम्.धमन्तीह् । ६,२ आपो.वा.वहनाद्.वाचो.वा.वदना ६,२ बहुभिर्.आहूतम्.उदकम्.भवति.धमतिर्.गति.कर्मा। ६,३ ’’ुद्वृह.रक्षः.सहमूलम्.इन्द्र.वृश्चा.मध्यम्.प्रत्यग्रम्.शृणीहि। ६,३ आ.कीवतः.सललूकंश्.चकर्थ.ब्रह्म.द्विषे.तपुषि.तेतिम्.अस्य्(ऋग्वेद.३,३०,१७)ऽऽ ६,३ उद्धर.रक्षः.सहमूलम्.इन्द्र् ६,३ मूलम्.मोचनाद्.वा.मोषणाद्.वा.मोहनाद्.वा। ६,३ वृश्च.मध्यम्.प्रति.शृणीह्य्.अग्रम्। ६,३ अग्रम्.आगतम्.भवत्य्.आ.कियतो.देशात् । ६,३ सललूकम्.संलुब्धम्.भवति.पापकम्.इति.नैरुक्ताह् । ६,३ सररूकम्.वा.स्यात्.सर्तेर्.अभ्यस्तात् । ६,३ तपुषिस्.तपतेर्.हेतिर्.हन्तेह् । ६,३ ’’त्यंश्.चिदित्था.कत्पयम्.शयानम्।ऽऽ ६,३ सुख.पयसम्.सुखम्.अस्य.पयह् । ६,३ विस्रुह.आपो.भवन्ति.विस्रवणात् । ६,३ ’’वया.इव.रुरुहुः.सप्त.विस्रुहह्ऽऽ ६,३ इत्य्.अपि.निगमो.भवति.वीरुध.ओषधयो.भवन्ति.विरोहणात् । ६,३ ’’वीरुधः.परियिष्ण्वह्ऽऽ ६,३ इत्य्.अपि.निगमो.भवति। ६,३ नक्षद्द्.आभम्.अश्नुवानद्.आभम्.अभ्यशनेन.दभ्नोति.इति। ६,३ ’’नक्षद्द्.आभम्.ततुरिम्.पर्वतेष्ठाम्ऽऽ ६,३ इत्य्.अपि.निगमो.भवति। ६,३ अस्कृधोयुर्.अकृध्वायुः.कृध्वति.द्रस्वनाम.निकृत्तम्.भवति। ६,३ ’’यो.अस्कृधोयुर्.अजरः.स्वर्वान्ऽऽ ६,३ इत्य्.अपि.निगमो.भवति। ६,३ निशृम्भा.निश्रथ्य.हारिणह् । ६,४ ’’ाजासः.षूषणम्.रथे.निशृम्भास्.ते.जन.श्रियम्। ६,४ देवम्.वहन्तु.बिभ्रतह् ।(ऋग्वेद.६,५५,६)ऽऽ ६,४ आवहन्त्व्.अजाः.पूषणम्.रथे.निश्रथ्य.हारिणस्.ते.जन.श्रियम्.जात.श्रियम्। ६,४ बृबदुक्थो.महदुक्थो.वक्तव्यम्.अस्मा.उक्थम्.इति.बृबदुक्थो.वा। ६,४ ’’बृबदुक्थम्.हवामहेऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ ऋदूदरः.सोमो.मृदूदरो.मृदुर्.उदरेष्व्.इति.वा। ६,४ ’’ृदूदरेण.सख्या.सचेयऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ ऋदूपे.इत्य्.उपरिष्टाद्.व्याख्यास्यामह् । ६,४ पुलुकामः.पुरुकामह् । ६,४ ’’पुलुकामो.हि.मर्त्यह्ऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ असिन्वती.असङ्खाद्.अन्त्यौ। ६,४ ’’सिन्वती.बप्सती.भूर्यत्तह्ऽऽ ६,४ इत्य्.अपि.निगमो.भवन्ति। ६,४ कपनाः.कम्पनाः.क्रिमयो.भवन्ति। ६,४ ’’मोषथा.वृक्षम्.कपनेव.वेधस्ह्ऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ भाऋजीकः.प्रसिद्धभाह् । ६,४ ’’धूमकेतुः.समिधा.भाऋजीकह्ऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ रूजाना.नद्यो.भवन्ति.रुजन्ति.कूलानि। ६,४ ’’सम्.सुजानाः.पिपिष.इन्द्रशत्रुह्ऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ जूर्णिर्.जवतेर्.वा.द्रवतेर्.वा.दूनोतेर्.वा। ६,४ ’’क्षिप्ता.जूर्णिर्.न.वक्षतिऽऽ ६,४ इत्य्.अपि.निगमो.भवति। ६,४ ’’परि.घ्रंसमोमना.वाम्.वयो.गात् ।ऽऽ ६,४ पर्यगाद्.वाम्.घ्रंसमहरवनायान्नम्। ६,५ उपल.प्रक्षिण्य्.उपलेषु.प्रक्षिणात्य्.उपलप्रक्षेपिणी.वा। ६,५ इन्द्र.ऋषीन्.पप्रच्छ.दुर्भिक्षे.केन.जीवति.इति.तेषाम्.एकः.प्रत्युवाच् ६,५ ’’शकऋअम्.शाकिनी.गावो.जालम्.अस्यन्दम्.वनम्। ६,५ उदधिः.पर्वतो.राजा.दुर्भिक्षे.नव.वृत्तयह् ।(Bड्.६,१३७)ऽऽ ६,५ इति.सा.निगद.व्याख्याता। ६,६ ’’कारुर्.अहम्.ततो.भिषग्.उपलप्रक्षिणी.नना। ६,६ नानाधियो.वसूयवो.अनु.गा.इव.तस्थिमेन्द्राय.इन्द्रो.परि.स्रव्(ऋग्वेद.९,११२,३)ऽऽ ६,६ कारुर्.अहम्.अस्मि.कर्ता.स्तोमानाम्.ततो.भिषक् । ६,६ तत.इति.संतान.नाम.पितुर्.वा.पुत्रस्य.वा। ६,६ उपल.प्रक्षिणी.सक्तुकारिका। ६,६ नना.नमतेर्.माता.वा.दुहिता.वा। ६,६ नानाधियो.नानाकर्माणो.वसूयवो.वसुकामा.अन्वास्थिताः.स्मो.गाव.इव.लोकम्। ६,६ इन्द्रायेन्द्रो.परि.स्रव.इत्य्.अध्येषणा। ६,६ ’’ासीन.ऊर्ध्वाम्.उपसि.क्षिणाति।ऽऽ ६,६ उपस्थ् ६,६ प्रकलविद्.वणिग्.भवति.कलाश्.च.वेद.प्रकलाश्.च् ६,६ ’’दुर्मित्रासः.प्रकलविन्मिमानाह्ऽऽ ६,६ इत्य्.अपि.निगमो.भवति। ६,६ अभ्यर्धयज्वा.अभ्यर्धयन्.यजति। ६,६ ’’सिषक्ति.पूषा.अभ्यर्धयज्वाऽऽ ६,६ इत्य्.अपि.निगमो.भवति। ६,६ ईक्ष.ईशिष् ६,६ ’’ीक्षे.हि.वस्व.उभयस्य.राजन्ऽऽ ६,६ इत्य्.अपि.निगमो.भवति। ६,६ क्षोणस्य.क्षयणस्य् ६,६ ’’महः.क्षोणस्याश्विना.कण्वायऽऽ ६,६ इत्य्.अपि.निगमो.भवति। ६,७ ’’स्मे.ते.बन्धुह् ।ऽऽ ६,७ वयम्.इत्य्.अर्थह् । ६,७ ’’स्मे.यातम्.नासत्या.सजोषाह् ।ऽऽ ६,७ अस्मान्.इत्य्.अर्थह् । ६,७ ’’स्मे.समानेभिर्.वृषभ.पौंस्येभिह् ।ऽऽ ६,७ अस्माभिर्.इत्य्.अर्थह् । ६,७ ’’स्मे.प्र.यन्धि.मघवन्न्.ऋजीषिन्।ऽऽ ६,७ अस्मभ्यम्.इत्य्.अर्थह् । ६,७ ’’स्मे.आराच्.चिद्.द्वेषः.सनुतर्युयोतु।ऽऽ ६,७ अस्मद्.इत्य्.अर्थह् । ६,७ ’’ूर्व.इव.पप्रथे.कामो.अस्म्ऽऽ ६,७ अस्माकम्.इत्य्.अर्थह् । ६,७ ’’स्मे.धत्त.वसवो.वसूनि।ऽऽ ६,७ अस्मास्व्.इत्य्.अर्थह् । ६,७ पाथो.अन्तरिक्षम्.पथा.व्याख्यातम्। ६,७ ’’श्येनो.न.दीयन्न्.अन्वेति.पाथऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,७ उदकम्.अपि.पाथ.उच्यते.पानात् । ६,७ ’’ा.चष्ट.आसाम्.पाथो.नदीनाम्ऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,७ अन्नम्.अपि.पाथ.उच्यते.पानाद्.एव् ६,७ ’’देवानाम्.पाथ.उप.वक्षि.विद्वान्ऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,७ सवीमनि.प्रसव् ६,७ ’’देवस्य.वयम्.सवितुः.सबीमनिऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,७ सप्रथाः.सर्वतः.पृथुह् । ६,७ ’’त्वम्.अग्ने.सप्रथा.असिऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,७ विदथानि.वेदनानि। ६,७ ’’विदथानि.प्रचोदयन्ऽऽ ६,७ इत्य्.अपि.निगमो.भवति। ६,८ ’’श्रायन्त.इव.सूर्यम्.विश्वेद्.इन्द्रस्य.भक्षत् ६,८ वसूनि.जाते.जनमान.ओजसा.प्रति.भागम्.न.दीधिम् (ऋग्वेद.८,९९,३)ऽऽ ६,८ समाश्रिताः.सूर्यम्.उपतिष्ठन्त् ६,८ अपि.वा.उपमार्थे.स्यात्.सूर्यम्.इव.इन्द्रम्.उपतिष्ठन्त.इति। ६,८ सर्वाणि.इन्द्रस्य.धनानि.विभक्ष्यमाणाः.स.यथा.धनानि.विभजति.जाते.च.जनिष्यमाणे.च.तम्.वयम्.भागम्.औध्यायाम्.औजसा.बलेन् ६,८ ओज.ओजतेर्.वा.उब्जतेर्.वा। ६,८ आशीर्.आश्रयणाद्.वा.आश्रपणाद्.वा। ६,८ अथ.इयम्.इतरा.आशीर्.आशास्तेह् । ६,८ ’’िन्द्राय.गाव.आशिरम्ऽऽ ६,८ इत्य्.अपि.निगमो.भवति। ६,८ ’’सा.मे.सत्य.आशीर्.देवेषुऽऽ ६,८ इत्य्.अपि.निगमो.भवति। ६,८ ’’सा.मे.सत्य.आशीर्.देवेषुऽऽ ६,८ इति.च् ६,८ ’’यदा.ते.मर्तो.अनु.भोगम्.आनळाद्.इद्.ग्रसिष्ठ.ओषधीरजीगह्ऽऽ ६,८ यदा.ते.मर्तो.भोगम्.अन्वापदथ.ग्रसितृतम.ओषधीरगारीह् । ६,८ जिगर्तिर्.गिरति.कर्मा.वा.गृणाति.कर्मा.वा.गृह्णाति.कर्मा.वा। ६,८ ’’सूरा.अमूर.न.वयंश्.चिकित्वो.महित्वम्.अग्ने.त्वम्.अङ्ग.वित्स्ऽऽ ६,८ मूढा.वयम्.स्मो.अमूढस्.त्वम्.असि.न.वयम्.विद्मो.महत्वम्.अग्ने.त्वम्.तु.वेत्थ् ६,८ शशमानः.शंसमानह् । ६,८ ’’यो.वाम्.यज्ञैः.शशमानो.ह.दाशतिऽऽ ६,८ इत्य्.अपि.निगमो.भवति। ६,८ ’’देवो.देवाच्याम्.कृपा।ऽऽ ६,८ देवो.देवान्.प्रत्यक्तया.कृपा। ६,८ कृप्.कृपतेर्.वा.कल्पतेर्.वा। ६,९ ’’श्रवम्.हि.भूरिदावत्तरा.वाम्.विजामातुर्.उत.वा.घा.स्यालात् । ६,९ अथा.सोमस्य.प्रयती.युवभ्याम्.इन्द्राग्नी.स्तोमम्.जनयामि.नव्यम्।(ऋग्वेद.१,१०९,२)ऽऽ ६,९ अश्रौषम्.हि.बहुदातृतरौ.वाम्.विजामातुर्.असुसम्.आप्ताज्.जामातुह् । ६,९ विजामाता.इति.शश्वद्.दाक्षिणाजाः.क्रीतापतिम्.आचक्षते.असुसम्.आप्त.इव.वरो.अभिप्रेतह् । ६,९ जामाता.जा.अपत्यम्.तन्.निर्माता.उत.वा.घा.स्यालाद्.अपि.च.स्यालात् । ६,९ स्याल.आसन्नः.सम्योगेन.इति.नैदानाह् । ६,९ स्याल्.लाजानावपतीति.वा। ६,९ लाजा.लाजतेः.स्यम्.शूर्पम्.स्यतेः.शूर्पम्.अशनपवनम्.शृणातेर्.वा। ६,९ अथ.सोमस्य.प्रदानेन.युवाभ्याम्.इन्द्राग्नी.स्तोमम्.जनयामि.नव्यम्.नवतरम्। ६,९ ओमास.इत्य्.उपरिष्टाद्.व्याख्यास्यामह् । ६,१० ’’सोमानम्.स्वरणम्.कृणुहि.ब्रह्मणस्पत् ६,१० कक्षीवन्तम्.य.औशिजह् ।(ऋग्वेद.१,१८,१)ऽऽ ६,१० सोमानम्.सोतारम्.प्रकाशनवन्तम्.कुरु.ब्रह्मणस्पते.कक्षीवन्तम्.इव.य.औशिजह् । ६,१० कक्षीवान्.कक्ष्यावान्.औशिज.उशिजः.पुत्रह् । ६,१० उशिग्.वष्टेः.कान्तिकर्मणह् । ६,१० अपि.त्व्.अयम्.मनुष्यकक्ष.एव.अभिप्रेतः.स्यात्.तम्.सोमानम्.सोतारम्.माम्.प्रकाशनवन्तम्.कुरु.ब्रह्मणस्पत् ६,११ ’’िन्द्रासोमा.समघशंसम्.अभ्यघम्.तपुर्ययस्तु.चरुर्.अग्निवाम्.इव् ६,११ ब्रह्म.द्विषे.क्रव्यादे.घोर.चक्षसे.द्वेषो.धत्तम्.अनवायम्.किमीदिन् (ऋग्वेद.७,१०४,२)ऽऽ ६,११ इन्द्रासोमाव्.अघस्य.शंसितारम्। ६,११ अघम्.हन्तेर्.निर्ह्रसित.उपसर्ग.आहन्ति.इति। ६,११ तपुस्.तपतेश्.चरुर्.मृच्चयो.भवति.चरतेर्.वा.समुच्चरन्त्य्.अस्माद्.आपो.ब्रह्म.द्विषे.ब्राह्मण.द्वेष्ट्रे.क्रव्यम्.अदते.घोर.चक्षसे.घोर.ख्यानाय् ६,११ क्रव्यम्.विकृत्ताज्.जायत.इति.नैरुक्ताह् । ६,११ द्वेषो.धत्तम्.अनवायम्.अनवयवम्.यद्.अन्ये.न.व्यवेयुर्.अद्वेषस.इति.वा। ६,११ किमीदिने.किम्.इदानीम्.इति.चरते.किम्.इदम्.किम्.इदम्.इति.वा.पिशुनाय.चरत् ६,११ पिशुनः.पिंशतेर्.विपिंशति.इति। ६,१२ ’’कृणुष्व.पाजः.प्रसितम्.न.पृथ्वीम्.याहि.राजेवाम्.अवाम्.इभेन् ६,१२ तृष्वीम्.अनु.प्रसिति.द्रूणानो.अस्तासि.विध्य.रक्षसस्.तपिष्ठैह् ।(ऋग्वेद.४,४,१)ऽऽ ६,१२ कुरुष्व.पाजः.पाजः.पालनात्.प्रसितिम्.इव.पृथ्वीम्। ६,१२ प्रसितिः.प्रसयनात्.तन्तुर्.वा.जालम्.वा। ६,१२ याहि.राजा.इव.अमात्यवान्.अभ्यमनवान्.स्ववान्वेर्.आभृता.गणेन.गतभयेन.हस्तिना.इति.वा.तृष्व्या.अनु.प्रसित्या.द्रूणानह् । ६,१२ असितासि.विध्य.रक्षसस्.तपिष्ठैस्.तप्ततमैस्.तृप्ततमैः.प्रपिष्ठतमैर्.इति.वा। ६,१२ ’’यस्.ते.गर्भम्.अमीवा.दुर्णामा.योनिम्.आशय्ऽऽ ६,१२ अमीवाभ्यम्मनेन.व्याख्यातो.दुर्णामा.क्रिमिर्.भवति.पापनामा। ६,१२ कृमिः.क्रव्ये.मेद्यति.क्रमतेर्.वा.स्यात्.सरणकर्मणः.कामतेर्.वा। ६,१२ ’’तिक्रामन्तो.दुरितानि.विश्वा।ऽऽ ६,१२ अतिक्रममाणा.दुर्गतिगमनानि.सर्वाणि। ६,१२ अप्वा.यद्.एनया.विद्धा.उपवीयते.व्याधिर्.वा.भयम्.वा। ६,१२ ’’प्वे.परेहिऽऽ ६,१२ इत्य्.अपि.निगमो.भवति। ६,१२ अमतिर्.अमामयी.मतिर्.आत्ममयी। ६,१२ ’’ूर्ध्वा.यस्य.अमतिर्भा.अदिद्युत्.सवीमनीऽऽ ६,१२ इत्य्.अपि.निगमो.भवति। ६,१२ श्रुष्टीति.क्षिप्रनामाशु.अष्टीति। ६,१३ ’’ताम्.अध्वर.उशतो.यक्ष्य्.अग्ने.श्रुष्टी.भगम्.नासत्या.पुरन्धिम्।(ऋग्वेद.७,३९,४)ऽऽ ६,१३ तान्.अध्वरे.यज्ञ.उशतः.कामयमानान्.यज.अग्ने.श्रुष्टी.भगम्.नासत्यौ.चाश्विनौ। ६,१३ सत्याव्.एव.नासत्याव्.इत्य्.और्णवाभह् । ६,१३ सत्यस्य.प्रणेताराव्.इत्य्.आग्रायणह् । ६,१३ नासिकाप्रभवौ.बभूवतुर्.इति.वा। ६,१३ पुरन्धिर्.बहुधीस्.तत्.कः.पुरन्धिर्.भगः.पुरस्तात्.तस्य.अन्वादेश.इत्य्.एकम्.इन्द्र.इत्य्.अपरम्.स.बहुकर्मतमः.पुरांश्.च.दारयितृतमो.वरुण.इत्य्.अपरम्.तम्.प्रज्ञया.स्तौति। ६,१३ ’’िमामू.नु.कवितम्.अस्य.मायाम्।ऽऽ ६,१३ इत्य्.अपि.निगमो.भवति। ६,१३ रुशद्.इति.वर्णनाम.रोचतेर्ज्वलतिकर्मणह् । ६,१३ ’’समिद्धस्य.रुशददर्शि.पाजऽऽ ६,१३ इत्य्.अपि.निगमो.भवति। ६,१४ ’’स्ति.हि.वः.सजात्यम्.रिशादसो.देवासो.अस्त्य्.आप्यम्।ऽऽ ६,१४ अस्ति.हि.वः.समान.जातिता.रेशयदारिणो.देवा.अस्त्य्.आप्यम्। ६,१४ आप्यम्.आप्नोतेह् । ६,१४ सुदत्रः.कल्याण.दानह् । ६,१४ ’’त्वष्टा.सुदत्रो.वि.दधातु.रायऽऽ ६,१४ इत्य्.अपि.निगमो.भवति। ६,१४ सुविदत्रः.कल्याणविद्यह् । ६,१४ ’’ाग्ने.याहि.सुविदत्रेभिर्.अर्वान्ऽऽ ६,१४ इत्य्.अपि.निगमो.भवति। ६,१४ आनुषग्.इति.नामानुपूर्वस्यानुषक्तम्.भवति। ६,१४ ’’स्तृणन्ति.बर्हिर्.आनुषग्ऽऽ ६,१४ इत्य्.अपि.निगमो.भवति। ६,१४ तुर्वणिस्.तूर्णवनिह् । ६,१४ ’’स.तुर्वणिर्.महाम्.अरेणुपौंस्येऽऽ ६,१४ इत्य्.अपि.निगमो.भवति। ६,१४ निर्वणा.देवो.भवति.गीर्भिर्.एनम्.वनयन्ति।ऽ ६,१४ ’’जुष्टम्.गिर्वणसे.बृहद्ऽऽ ६,१४ इत्य्.अपि.निगमो.भवति। ६,१५ ’’सूर्ते.सूर्ते.रजसि.नषत्ते.ये.भूतानि.समकृण्वन्न्.इमानि।ऽऽ ६,१५ असुसमीरिताः.सुसमीरिते.वात.समीरिता.माध्यमका.देवगणाये.रसेन.पृथिवीम्.तर्पयन्तो.भूतानि.च.कुर्वन्ति.त.आयजन्तेत्य्.अतिक्रान्तम्.प्रतिवचनम्। ६,१५ ’’म्यक्.सा.त.इन्द्र.ऋष्टिह् ।ऽऽ ६,१५ अमाक्ता.इति.वाभ्यक्ता.इति.वा। ६,१५ ’’यादृश्मिन्धायि.तम्.अपस्यया.विदत् ।ऽऽ ६,१५ यादृशेधायि.तम्.अपस्ययाविदत् । ६,१५ ’’ुस्रः.पितेव.जारयायि.यज्ञैह् ।ऽऽ ६,१५ उस्र.इव.गोपिताजायि.यज्ञैह् । ६,१६ ’’प्र.विच्छा.जुजुषाणासो.अस्थुर्.अभूत.विश्वे.अग्नियोत.वाजाह् ।ऽऽ ६,१६ प्रास्थुर्.वा.जोषयमाणा.अभवत.सर्वे.अग्रगमनेन.इति.वा.अग्रगरणेन.इति.वा.अग्रसम्पादिन.इति.वा। ६,१६ अपि.वा.अग्रम्.इत्य्.एतद्.अनर्थकम्.उपबन्धम्.आददीत् ६,१६ ’’द्धीद्.इन्द्र.प्रस्थितेमा.हवींषि.चनो.दधिष्व.पचतोत.सोमम्।ऽऽ ६,१६ अद्धीन्द्र.प्रस्थितानि.इमानि.हवींषि.चनो.दधिष्व् ६,१६ चन.इत्य्.अन्ननाम् ६,१६ पचतिर्.नामीभूतह् । ६,१६ ’’तम्.मेदस्तः.प्रति.पचताग्रभीष्टाम्ऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१६ अपि.वा.मेदसश्.च.पशोश्.च.सात्त्वम्.द्विवचनम्.स्याद्.यत्र.ह्य्.एकवचनार्थः.प्रसिद्धम्.तद्.भवति। ६,१६ ’’पुरोळा.अग्ने.पचतऽऽ ६,१६ इति.यथा। ६,१६ शुरुध.आपो.भवन्ति.शुचम्.संरुन्धन्ति। ६,१६ ’’ृतस्य.हि.शुरुधः.सन्ति.पूर्वीर्ऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१६ अमिनोमितमात्रो.महान्.भवत्य्.अभ्यमितो.वा। ६,१६ ’’मिनः.सहोभिर्ऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१६ जज्भतीर्.आपो.भवन्ति.शब्दकारिण्यह् । ६,१६ ’’मरुतो.जज्झतीर्.इवऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१६ अप्रतिष्कुतो.अप्रतिष्कृतो.अप्रतिस्खलितो.वा। ६,१६ ’’स्मभ्यम्.अप्रतिष्कुतऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१६ शाशदानः.शाशाद्यमानह् । ६,१६ ’’प्र.स्वाम्.मतिम्.अतिरच्छाशदानऽऽ ६,१६ इत्य्.अपि.निगमो.भवति। ६,१७ सृप्रः.सर्पणाद्.इदम्.अपि.इतरत्.सृप्रम्.एतस्माद्.एव.सर्पिर्.वा.तैलम्.वा। ६,१७ ’’सृप्रकरस्नमूतयऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ करस्नौ.बाहू.कर्मणाम्.प्रस्नातारौ। ६,१७ सुशिप्रम्.एतेन.व्याख्यातम्। ६,१७ ’’वाजे.सुशिप्र.सोमतीऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ शिप्रे.हनू.नाषिके.वा। ६,१७ हनुर्.हन्तेर्.नासिका.नसतेह् । ६,१७ ’’वि.ष्यस्व.शिप्रे.वि.सृजस्व.धेनेऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ धेना.दधातेह् । ६,१७ रंसु.रमणात् । ६,१७ ’’स.चित्रेण.चिकिते.संसु.भासाऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ द्विबर्हा.द्वयोः.स्थानयोः.परिवृढो.मध्यमे.च.स्थान.उत्तमे.च् ६,१७ ’’ुत.द्विबर्हा.अमिनः.सहोभिर्ऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ अक्र.आक्रमणात् । ६,१७ ’’क्रो.न.बभ्रिः.समिथे.महीनाम्ऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ उराण.उरु.कुर्वाणह् । ६,१७ ’’दूत.ईयसे.प्रदिव.उराणऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ स्तिया.आपो.भवन्ति.स्त्यायनात् । ६,१७ ’’वृषा.सिन्धूनाम्.वृषभः.स्तियानाम्ऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ स्तिपा.स्तियापालन.उपस्थितान्.पालयति.इति.वा। ६,१७ ’’स.नः.स्तिपा.उत.भवा.तनूपाऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ जबारु.जवमानरोहि.जरमाणरोहि.गरमाणरोहि.इति.वा। ६,१७ ’’ग्रे.रुप.आरुपितम्.जबारुऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ जरूथम्.गरूथम्.गृणातेह् । ६,१७ ’’जरूथम्.हन्यक्षि.राये.पुरन्धिम्ऽऽ ६,१७ इत्य्.अपि.निगमो.भवति। ६,१७ कुलिश.इति.वज्रनाम.कूलशातनो.भवति। ६,१७ ’’स्कन्धांसीव.कुलिशेना.विवृक्णाहिः.शयत.उपपृक्.पृथिव्याह् ।ऽऽ ६,१७ स्कन्धो.वृक्षस्य.समास्कन्नो.भवत्य्.अयम्.अपि.इतरः.स्कन्ध.एतस्माद्.एवास्कन्नम्.काय् ६,१७ अहिः.शयत.उपपर्चनः.पृथिव्याह् । ६,१७ तुञ्जस्.तुञ्जतेर्.दानकर्मणह् । ६,१८ ’’तुञ्जेतुञ्जे.य.उत्तरे.स्तोमा.इन्द्रस्य.वज्रिणह् । ६,१८ न.विन्धे.अस्य.सुष्टुतिम्।(ऋग्वेद.१,७,७)ऽऽ ६,१८ दाने.दाने.य.उत्तरे.स्तोमा.इन्द्रस्य.वज्रिणो.नास्य.तैर्.विन्दामि.समाप्तिम्.स्तुतेह् । ६,१८ बर्हणा.परिबर्हणा। ६,१८ ’’बृहच्छ्रवा.असुरो.बर्हणा.कृतऽऽ ६,१८ इत्य्.अपि.निगमो.भवति। ६,१९ ’’यो.अस्मै.घ्रंस.उत.वा.य.ऊधनि.सोमम्.सुनोति.भवति.द्युमाम्.अह् ६,१९ अपाप.शक्रस्.तुतनुष्टिमूहति.तनूश्रुभ्रम्.मघवा.यः.कवासस्वह् ।(ऋग्वेद.५,३४,३)ऽऽ ६,१९ घ्रंस.इत्य्.अहर्नाम.ग्रस्यन्तो.अस्मिन्.रसाह् । ६,१९ गोरूध.उद्धततरम्.भवत्य्.उपोन्नद्धम्.इति.वा। ६,१९ स्नेह.अनुप्रदान.सामान्याद्.रात्रिर्.अप्यूध.उच्यत् ६,१९ स.यो.अस्मा.अहन्य्.अपि.वा.रात्रौ.सोमम्.सुनोति.भवत्य्.अह.द्योतनवान्। ६,१९ अपोहत्य्.अपोहति.शक्रस्तितनिषुम्.धर्म.संतानाद्.अपेतम्.अलंकरिष्णुमयज्वानम्.तनूशुभ्रम्.तनूशोमयितारम्.मघवा.यः.कवासस्वो.यस्य.कपूयाः.सखायह् । ६,१९ ’’न्याविध्यदिलाबिशस्य.दृळ्हा.वि.शृङ्गिणम्.अभिनच्छुष्णम्.इन्द्रह् ।ऽऽ ६,१९ निरविध्यदिलाबिलशयस्य.दृढानि.व्यभिनच्छृङ्गिणम्.शुष्णम्.इन्द्रह् । ६,२० ’’स्मा.इदु.प्र.भरा.तूतुजानो.वृत्याय.वज्रमीशानः.कियेधाह् । ६,२० गोर्.न.पर्व.वि.रदा.तिरश्चेष्य्.अन्नर्णास्य्.अपांश्.चरध्यै।(ऋग्वेद.१,६१,१२)ऽऽ ६,२० अस्मै.प्रहर.तूर्णम्.त्वरमाणो.वृत्राय.वज्रमीशानह् । ६,२० कियेधाः.कियद्धा.इति.वा.क्रममाणधा.इति.वा। ६,२० गोर्.इव.पर्वाणि.विरद.मेघस्येष्य्.अन्नर्णांस्य्.अपांश्.चरणाय् ६,२० भृमिर्.भ्राम्यतेह् । ६,२० ’’भृमिर्.अस्य्.ऋषिकृन्मर्त्यानाम्ऽऽ ६,२० इत्य्.अपि.निगमो.भवति। ६,२० विष्पितो.विप्राप्तह् । ६,२० ’’पारम्.नो.अस्य.विष्पितस्य.पर्षन्ऽऽ ६,२० इत्य्.अपि.निगमो.भवति। ६,२१ ’’तन्नस्तुरीपम्.अद्भुतम्.पुरु.वारम्.पुरु.त्मना। ६,२१ त्वष्टा.पोषाय.वि.ष्यतु.राये.नाभा.नो.अस्मयुह् ।(ऋग्वेद.१,१४२,१०)ऽऽ ६,२१ तन्नस्तूर्णापिमहत्.सम्भृतम्.आत्मना.त्वष्टा.धनस्य.पोषाय.विष्यत्व्.इत्य्.अस्मयुर्.अस्मान्.कामयमानह् । ६,२१ रास्पिनो.रास्पी.रपतेर्.वा.रसतेर्.वा। ६,२१ ’’रास्पिनस्यायोर्ऽऽ ६,२१ इत्य्.अपि.निगमो.भवति। ६,२१ ऋञ्जतिः.प्रसाधनकर्मा। ६,२१ ’’ा.व.ऋञ्जस.ऊर्जाम्.व्युष्टिषुऽऽ ६,२१ इत्य्.अपि.निगमो.भवति। ६,२१ ऋजुर्.इत्य्.अप्य्.अस्य.भवति। ६,२१ ’’ृजुनीती.नो.वरुणऽऽ ६,२१ इत्य्.अपि.निगमो.भवति। ६,२१ प्रतद्वसू.प्राप्तवसू। ६,२१ ’’हरी.इन्द्र.प्रतद्वसू.अभि.स्वराऽऽ ६,२१ इत्य्.अपि.निगमो.भवति। ६,२२ ’’हिनोता.नो.अध्वरम्.देवयज्या.हिनोत.ब्रह्म.सनये.धनानाम्। ६,२२ ऋतस्य.योगे.वि.ष्यध्वमूधः.श्रुष्टीवरीत्.भूतनास्मभ्यम्.आपह् ।(ऋग्वेद.१०,३०,११)ऽऽ ६,२२ प्रहिणुत.नो.अध्वरम्.देवयज्यायै। ६,२२ प्रहिणुत.ब्रह्म.धनस्य.सननाय् ६,२२ ऋतस्य.योगे.यज्ञस्य.योगे.याज्ञे.शकऋअ.इति.वा। ६,२२ शकऋअम्.शकृदितम्.भवति.शनकैस्.तकति.इति.वा.शब्देन.तकति.इति.वा। ६,२२ श्रुष्टीवरीर्.भूतना.अस्मभ्यम्.आपह् । ६,२२ सुखवत्यो.भवता.अस्मभ्यम्.आपह् । ६,२२ ’’चोष्कूयमाण.इन्द्र.भूरि.वामम्।ऽऽ ६,२२ ददद्.इन्द्र.बहु.वननीयम्। ६,२२ ’’ेधमानद्विळुभयस्य.राजा.चोष्कूयते.विश.इन्द्रो.मनुष्यान्।ऽऽ ६,२२ व्युदस्यत्येधमानानसुन्वतः.सुन्वतो.अभ्यादधात्य्.उभयस्य.राजा.दिव्यस्य.च.पार्थिवस्य.च.चोष्कूयमाण.इति.चोष्कूयतेश्.चर्करीतवृत्तम्। ६,२२ सुमत्स्वयम्.इत्य्.अर्थह् । ६,२२ ’’ुपप्रागात्सुमन्मेधायि.मन्म्ऽऽ ६,२२ उपप्रैतु.माम्.स्वयम्.यन्.मे.मनोध्यायि.यज्ञेन.इत्य्.आश्वमेधिको.मन्त्रह् । ६,२२ दिविष्टिषु.दिव.एषणेषु। ६,२२ ’’स्थूरम्.राधः.शताश्वम्.कुरुङ्गस्य.दिविष्टिषु।ऽऽ ६,२२ स्थूरः.समाश्रितमात्रो.महान्.भवत्यणुर्.अनु.स्थवीयांसमुपसर्गो.लुप्तनाअमकरणो.यथा.सम्प्रति। ६,२२ कुरुङ्गो.राजा.बभूव.कुरुगमनाद्.वा.कुलगमनाद्.वा। ६,२२ कुरुः.कृन्ततेह् । ६,२२ क्रूरम्.इत्य्.अप्य्.अस्य.भवति। ६,२२ कुलम्.कुष्णातेर्.विकुषितम्.भवति। ६,२२ दूतो.व्याख्यातह् । ६,२२ जिन्वतिः.प्रीतिकर्मा। ६,२२ ’’भूमिम्.पर्जन्या.जिन्वन्ति.दिवम्.जिन्वन्त्य्.अग्नयह्ऽऽ ६,२२ इत्य्.अपि.निगमो.भवति। ६,२३ अमत्रोमात्रो.महान्.भवत्य्.अभ्यमितो.वा। ६,२३ ’’महाम्.अमत्रो.वृजने.विरप्शिऽऽ ६,२३ इत्य्.अपि.निगमो.भवति। ६,२३ ’’स्तवे.वज्र्यृचीषमह् ।ऽऽ ६,२३ स्तूयते.वज्र्यृचा.समह् । ६,२३ अनर्शरातिमनश्लीलदानमश्लीलम्.पापकम्.अश्रिमद्.विषमम्। ६,२३ ’’नर्शरातिम्.वसुदाम्.उपस्तुहिऽऽ ६,२३ इत्य्.अपि.निगमो.भवति। ६,२३ अनर्वाप्रत्यृतो.अन्यस्मिन्। ६,२३ ’’नर्वाणम्.वृषभम्.मन्द्रजिह्वम्.ब्बृहस्पतिम्.वर्धया.नव्यमर्कैह् ।ऽऽ ६,२३ अनर्वम्.अप्रत्यृतम्.अन्यस्मिन्.वृषभम्.मन्द्रजिह्वम्.मन्दनजिह्वम्.मोदनजिह्वम्.इति.वा। ६,२३ बृहस्पतिम्.वर्धय.नव्यमर्कैर्.अर्चनीयैः.स्तोमैह् । ६,२३ असामि.सामि.प्रतिषिद्धम्.सामि.स्यतेह् । ६,२३ ’’साम्य्.ओजो.बिभृथा.सुदानवह् ।ऽऽ ६,२३ असुसम्.आप्तम्.बलम्.बिभृथ.कल्याणदानाह् । ६,२४ ’’मा.त्वा.सोमस्य.गल्दया.सदा.याचन्न्.अहम्.गिरा। ६,२४ भूर्णिम्.मृगम्.न.सवनेषु.चुक्रुधम्.क.ईशानम्.न.याचिषत् ।(ऋग्वेद.८,१,२०)ऽऽ ६,२४ मा.चुक्रुधम्.त्वाम्.सोमस्य.गालनेन.सदा.याचन्न्.अहम्.गिरा.गीत्या.स्तुत्या.भूर्णिम्.इव.मृगम्.न.सवनेषु.चुक्रुधम्.क.ईशानम्.न.याचिष्यत.इति। ६,२४ गल्दा.धमनयो.भवन्ति.गलनमासु.धीयत् ६,२४ ’’ा.त्वा.विशन्त्विन्दव.आ.गल्दा.धमनीनाम्।ऽऽ ६,२४ नानाविभक्तीत्य्.एते.भवत.आगलना.धमनीनाम्.इत्य्.अत्र.अर्थह् । ६,२५ ’’न.पापासो.मनामहे.नारायासो.न.जळ्हवह् ।ऽऽ ६,२५ न.पापा.मन्यामहे.नाधना.न.ज्वलनेन.हीनाह् । ६,२५ अस्त्य्.अस्मासु.ब्रह्मचर्यम्.अध्ययनम्.तपो.दानकर्मेत्य्.ऋषिर्.अवोचत् । ६,२५ बकुरो.भास्करो.भयंकरो.भासमानो.द्रवति.इति.वा। ६,२६ ’’यवम्.वृकेण.अश्विना.वपन्तेषम्.दुहन्ता.मनुषाय.दस्रा। ६,२६ अभि.दस्युम्.बकुरेणा.धमन्तोरु.ज्योतिश्चक्रथुर्.आर्याय्(ऋग्वेद.१,११७,२१)ऽऽ ६,२६ यवम्.इव.वृकेण.अश्विनौ.निवपन्तौ। ६,२६ वृको.लाङ्गलम्.भवति.विकर्तनात् । ६,२६ लाङ्गलम्.लङ्गतेर्.लाङ्गूलवद्.वा। ६,२६ लाङ्गूलम्.लगतेर्.लङ्गतेर्.लम्बतेर्.वा। ६,२६ अन्नम्.दुहन्तौ.मनुष्याय.दर्शनीयावभिधमन्तौ.दस्युम्.बकुरेण.ज्योतिषा.वा.उदकेन.वा.आर्य.ईश्वरपुत्रह् । ६,२६ बेकनाऋआः.खलु.कुसीदिनो.भवन्ति.द्विगुणकारिणो.वा.द्विगुणदायिनो.वा.द्विगुणम्.कामयन्त.इति.वा। ६,२६ ’’िन्द्रो.विश्वान्बेकनाऋआम्.अहर्दृश.उत.क्रत्वा.पणींर्.अभि।ऽऽ ६,२६ इन्द्रो.यः.सर्वान्.बेकनाऋआनहर्दृशः.सूर्यदृशो.य.इमान्य्.अहानि.पश्यन्ति.न.पराणीति.वाभिभवति.कर्मणा.पणींश्.च.वणिजह् । ६,२७ ’’जीवान्.नो.अभि.धेतनाद्.इत्य्.आसः.पुरा.हथात् । ६,२७ दद्ध.स्थ.हवनश्रुतह् ।(८,६७,५)ऽऽ ६,२७ जीवतो.नो.अभिधावतादित्याः.पुरा.हननात्.क्व.नु.स्थ.ह्वानश्रुत.इति। ६,२७ मत्स्यानाम्.जालमापन्नानाम्.एतद्.आर्षम्.वेदयन्त् ६,२७ मस्त्या.मधा.उदके.स्यन्दन्ते.माद्यन्ते.अन्योन्यम्.भक्षणाय.इति.वा। ६,२७ अंहुरो.अंहस्वान्.अंहूरणम्.इत्य्.अप्य्.अस्य.भवति। ६,२७ ’’कृण्वन्न्.अंहूरणाद्.उरुऽऽ ६,२७ इत्य्.अपि.निगमो.भवति। ६,२७ ’’सप्त.मर्यादाः.कवयस्ततक्षुस्.तासाम्.एकाम्.इद्.अभ्यंहुरो.गात्ऽऽ ६,२७ सप्तैव.मर्यादाः.कवयश्चक्रुस्.तासाम्.एकाम्.अप्य्.अभिगच्छन्न्.अंहस्वान्.भवति। ६,२७ स्तेयमतल्पारोहणम्.ब्रह्महत्याम्.भ्रूणहत्याम्.सुरापानम्.दुष्कृतस्य.कर्मणः.पुनः.पुनः.सेवाम्.पातके.अनृतोद्यम्.इति। ६,२७ बत.इति.निपातः.खेदानुकम्पयोह् । ६,२८ ’’बतो.बतासि.यम.नैव.ते.मनो.हृदयंश्.चाविदाम् ६,२८ अन्या.किल.त्वाम्.कक्ष्येव.युक्त.परि.ष्वजाते.लिबुजेव.वृक्षम्।(ऋग्वेद.१०,१०,१३)ऽऽ ६,२८ बतो.बलातीतो.भवति.दुर्बलो.बतासि.यम.नैव.ते.मनो.हृदयंश्.च.विजानीमह् । ६,२८ अन्या.किल.त्वाम्.परिष्वङ्क्ष्यते.कक्ष्येव.युक्तम्.लिबुजेव.वृक्षम्। ६,२८ लिबुजा.व्रततिर्.भवति.लीयते.विभजन्ति.इति। ६,२८ व्रततिर्.वरणाच्.च.सयनाच्.च.ततनाच्.च् ६,२८ वाताप्यम्.उदकम्.भवति.वात.एतद्.आप्याययति। ६,२८ ’’पुनानो.वाताप्यम्.विश्वश्चन्द्रम्ऽऽ ६,२८ इत्य्.अपि.निगमो.भवति। ६,२८ ’’वने.न.वायो.न्यधायि.चाकन्।ऽऽ ६,२८ वन.इव.वायो.वेः.पुत्रश्चायन्न्.इति.वा.कामयमान.इति.वा। ६,२८ वेति.च.य.इति.च.चकार.शाकल्यह् । ६,२८ उदात्तम्.त्व्.एवम्.आख्यातम्.अभविष्यद्.असुसम्.आप्तश्.च.अर्थह् । ६,२८ रथर्यति.इति.सिद्धस्.तत्.प्रेप्सू.रथम्.कामयत.इति.वा। ६,२८ ’’ेष.देवो.रथर्यतिऽऽ ६,२८ इत्य्.अपि.निगमो.भवति। ६,२९ ’’धेनुम्.न.इषम्.पिन्वतमसक्राम्।ऽऽ ६,२९ असंक्रमणीम्। ६,२९ आधव.आधवनात् । ६,२९ ’’मतीनांश्.च.साधनम्.विप्राणांश्.चाधवम्ऽऽ ६,२९ इत्य्.अपि.निगमो.भवति। ६,२९ अनवब्रवो.अनवक्षिप्तवचनह् । ६,२९ ’’विजेषकृद्.इन्द्र.इवानवब्रवऽऽ ६,२९ इत्य्.अपि.निगमो.भवति। ६,३० ’’रायि.काणे.विकऋए.गिरिम्.गच्छ.सदान्व् ६,३० शिरिम्बिऋहस्य.सत्वभिस्तेभिष्ट्वा.चातयाम्.असि।(ऋग्वेद.१०,१५५,१)ऽऽ ६,३० अदायिनि.काणे.विकऋ ६,३० काणोविक्रान्तदर्शन.इत्य्.औपमन्यवह् । ६,३० कणतर्वा.स्याद्.अणूभावकर्मणह् । ६,३० कणातिः.शब्द.अणूभावे.भाष्यते.अनुकणति.इति। ६,३० मात्राणूभावात्.कणो.दर्शन.अणूभावात्.काणह् । ६,३० विकऋओ.विक्रान्तगतिर्.इत्य्.औपमन्यवह् । ६,३० कुऋअतेर्.वा.स्याद्.विपरीतस्य.विकुऋइतो.भवति। ६,३० गिरिम्.गच्छ.सदानोनुवे.शब्दकारिक् ६,३० शिरिम्बिऋहस्य.सत्वभिह् । ६,३० शिरिम्बिऋहो.मेघः.शीर्यते.बिऋह् ६,३० बिऋहमन्तरिक्षम्.बिऋहम्.बीरिऋएन.व्याख्यातम्। ६,३० तस्य.सत्त्वैर्.उदकैर्.इति.स्यात्.तैष्ट्वा.चातयामह् । ६,३० अपि.वा.शिरिम्बिठो.भारद्वाजह् । ६,३० कालकर्ण.उपेतो.लक्ष्मीर्.निर्नाशयांचकार.तस्य.सत्त्वैः.कर्मभिर्.इति.स्यात्.तैष्ट्वा.चातयामश्.चातयतिर्नाशन् ६,३० पराशरः.पराशीर्णस्य.वसिष्ठस्य.स्थविरस्य.जज्ञ् ६,३० ’’पराशरः.शतयातुर्.वसिष्ठऽऽ ६,३० इत्य्.अपि.निगमो.भवति। ६,३० इन्द्रो.अपि.पराशर.उच्यते.पराशातयिता.यातूनाम्। ६,३० ’’िन्द्रो.यातूनाम्.अभवत्.पराशरऽऽ ६,३० इत्य्.अपि.निगमो.भवति। ६,३० क्रिविर्दती.विकर्तनदन्ती। ६,३० ’’यत्रा.वो.दिद्युद्रदति.क्रिविर्दतिऽऽ ६,३० इत्य्.अपि.निगमो.भवति। ६,३० करूलती.कृत्तदती। ६,३० अपि.वा.देवम्.कंचित्.कृत्तदन्तम्.दृष्ट्वा.एवम्.अवक्ष्यत् । ६,३१ ’’वामंवामम्.त.आदुरे.देवो.ददात्व्.अर्यमा। ६,३१ वामम्.पूषा.वामम्.भगो.वामम्.देवः.करूळती।(ऋग्वेद.४,३०,२४)ऽऽ ६,३१ वामम्.वननीयम्.भवत्य्.आदुरिर्.आदरणात् । ६,३१ तत्.कः.करूळती। ६,३१ भगः.पुरस्तात्.तस्यान्वादेश.इत्य्.एकम्.पूषा.इत्य्.अपरम्.सोदन्तकह् । ६,३१ ’’दन्तकः.पूषाऽऽ ६,३१ इति.च.ब्राह्मणम्। ६,३१ ’’दनो.विश.इन्द्र.मृध्रवाचह् ।ऽऽ ६,३१ दानमनसो.नो.मनुष्यान्.इन्द्र.मृदुवाचः.कुरु। ६,३१ ’’वीराम्.इव.माम्.अयम्.शरारुर्.अभि.मन्यत्ऽऽ ६,३१ अबलाम्.इव.माम्.अयम्.बालो.अभिमन्यते.संशिशरिषुह् । ६,३१ इदम्युर्.इदम्.कामयमाणह् । ६,३१ अथापि.तद्वद्.अर्थे.भाष्यत् ६,३१ ’’वसूयुर्.इन्द्रोऽऽ ६,३१ वसुमान्.इत्य्.अत्र.अर्थह् । ६,३१ ’’श्वयुर्गव्यू.रथयुर्.वसूयुर्.इन्द्रऽऽ ६,३१ इत्य्.अपि.निगमो.भवति। ६,३२ ’’किम्.ते.कृण्वन्ति.कीकऋएषु.गावो.नाशिरम्.दुह्रे.न.तपन्ति.घर्मम्। ६,३२ आ.नो.भर.प्रमगन्दस्य.वेदो.नैचाशाखम्.मघवन्रन्धया.नह् ।(ऋग्वेद.३,५३,१४)ऽऽ ६,३२ किम्.ते.कुर्वन्ति.कीकऋएषु.गावह् । ६,३२ कीकऋआ.नाम.देशो.अनार्यनिवासह् । ६,३२ कीकऋआः.किंकृताः.किम्.क्रियाभिर्.इतिप्रेप्सा.वा। ६,३२ नैव.चाशिरम्.दुह्रे.न.तपन्ति.घर्मम्.हर्म्यम्। ६,३२ आहर.नः.प्रमगन्दस्य.धनानि। ६,३२ मगन्दः.कुसीदी। ६,३२ माङ्गदो.मामागमिष्यतीति.च.ददाति। ६,३२ तद्.अपत्यम्.प्रमगन्दो.अत्यन्तकुसीदिकुलीनह् ।प्रमदको.वा.यो.अयम्.एव.अस्ति.लोको.न.पर.इति.प्रेप्सुह् । ६,३२ पण्डको.वा। ६,३२ पण्डकः.पण्डगः.प्रार्दको.वा.प्रार्दयत्य्.आण्डौ। ६,३२ आण्डावाणी.इव.व्रीडयति.तत्स्थम्। ६,३२ नैचाशाखम्.नीचाशाखो.नीचैह्शाखह् । ६,३२ शाखाः.शक्नोतेह् । ६,३२ आणिर्.अरणात् । ६,३२ तम्.नो.मघवन्रन्धयेति। ६,३२ रध्यतिर्.वशगमन् ६,३२ बुन्द.इषुर्.भवति.बुन्दो.वा.भिन्दो.वा.भयदो.वा.भासमानो.द्रवतीति.वा। ६,३३ ’’तुविक्षम्.ते.सुकृतम्.सूमयम्.धनुः.साधुर्बुन्दो.हिरण्ययह् । ६,३३ उभा.ते.बाहू.रण्या.सुसंस्कृत.ऋदूपे.चिदृदूवृधा।(ऋग्वेद.८,७७,११)ऽऽ ६,३३ तुविक्षम्.बहुविक्षेपम्.महाविक्षेपम्.वा। ६,३३ ते.सुकृतम्.सूमयम्.सुसुखम्.धनुः.साधयिता। ६,३३ ते.बुन्दो.हिरण्यय.उभौ.ते.बाहू.रण्यौ.रमणीयौ.सांग्राम्यौ.वा। ६,३३ ऋदूपे.अर्दनपातिनौ.गमनपातिनौ.वा.मर्मण्य्.अर्दनवेधिनौ.गमनवेधिनौ.वा। ६,३४ ’’निराविध्यद्गिरिभ्य.आ.धारयत्पक्वमोदनम्। ६,३४ इन्द्रो.बुन्दम्.स्वाततम्।(ऋग्वेद.८,७७,६)ऽऽ ६,३४ निरविध्यद्गिरिभ्य.आधारयत्.पक्वमोदनम्.उदकदानम्.मेघम्। ६,३४ इन्द्रो.बुन्दम्.स्वाततम्। ६,३४ वृन्दम्.बुन्देन.व्याख्यातम्.वृन्दारकश्.च् ६,३५ ’’यम्.यो.होता.किरु.स.यमस्य.कमप्यूहे.यत्समञ्जन्ति.देवाह् । ६,३५ अहरहर्.जायते.मासिमास्यथा.देवा.दिधिरे.हव्यवाहम्।(ऋग्वेद.१०,५२,३)ऽऽ ६,३५ अयम्.यो.होता.कर्ता.स.यमस्य.कमप्यूहे.अन्नम्.अभिवहति.यत्समश्नुवन्ति.देवाह् । ६,३५ अहरहर्.जायते.मासे.मासे.अर्धमासे.अर्धमासे.वा.अथ.देवा.निदधिरे.हव्यवाहम्। ६,३५ उल्बम्.ऊर्णोतेर्.वृणोतेर्.वा। ६,३५ ’’महत्तद्.उल्बम्.स्थविरम्.तद्.आसीद्ऽऽ ६,३५ इत्य्.अपि.निगमो.भवति। ६,३५ ऋबीसम्.अपगतभासम्.अपहृतभासम्.अन्तर्हितभासम्.गतभासम्.वा। ६,३६ ’’हिमेन.अग्निम्.घ्रंसम्.अवारयेथाम्पितुमतीम्.ऊर्जम्.अस्मा.अधत्तम्। ६,३६ ऋबीसे.अत्रिम्.अश्विना.अवनीतम्.उन्निन्यथुः.सर्वगणम्.स्वस्ति।(ऋग्वेद.१,११६,८)ऽऽ ६,३६ हिमेन.उदकेन.ग्रीष्मान्ते.अग्निम्.घ्रंसम्.अहरवारयेथामन्नवर्तीम्.स.अस्मा.ऊर्जम्.अधत्तमङ्गये.योयमृबीसे.पृथिव्याम्.अग्निर्.अन्तरौषधिवनस्पतिष्व्.अप्सु.तम्.उन्निन्यथुः.सर्वगणम्.सर्वनामानम्। ६,३६ गनो.गणनाद्.गुणश्.च् ६,३६ यद्.वृष्ट.ओषधय.उद्यन्ति.प्राणिनश्.च.पृथिव्याम्.तद्.अश्विनो.रूपम्.तेन.एनौ.स्तौति.स्तौति। ७,१ [।थ.दैवतम्.कान्दम्।ोम्।थ.अतो.दैवतम्।[७१५]] ७,१ तद्.यानि.नामानि.प्राधान्य.स्तुतीनाम्.देवतानाम्.तद्.दैवतम्.इत्य्.आचक्षत्[७१५] ७,१ सा.एषा.देवता.उपपरीक्षा।[७१५] ७,१ यत्.काम.ऋषिर्.यस्याम्.देवतायाम्.आर्थपत्यम्.इच्छन्.स्तुतिम्.प्रयुङ्क्ते.तद्.दैवतः.स.मन्त्रो.भवति।[७१५]. ७,१ [सा.पुनर्.इयम्.स्तुतिश्.चतुर्विधा.नाम्ना.बन्धुभिः.कर्मणा.रूपेन.इति..स्तुतिर्.नाम.रूप.कर्म.बन्धुभिः.इत्य्.उक्तम्..डुर्ग,.प्.७१७,..Cf..Bड्.१,७] ७,१ तास्.त्रिविधा.ऋचः.परोक्ष.कृताः.प्रत्यक्ष.कृता.आध्यात्मिक्यश्.च्[७१५] ७,१ तत्रा.परोक्ष.कृताः.सर्वाभिर्.नाम.विभक्तिभिर्.युज्यन्ते.प्रथम.पुरुषैश्.च.आख्यातस्य्[७१५] ७,२ ’’िन्द्रो.दिव.इन्द्र.ईशे.पृथिवी.आह् ।ऽऽ.’’.इन्द्रम्.इद्.गाथिनो.बृहत् ।ऽऽ.’’.इन्द्रेन.एते.तृत्सु१ .वेविसानाह् ।ऽऽ.इन्द्राय.साम.गायत्ऽऽ.’’.न.इन्द्राद्.ऋते.पवते.धाम.किम्.चन्ऽऽ.’’.इन्द्रस्य.नु.वीर्यानि.प्र.वोचम्।ऽऽ.’’.इन्द्रे.कामा.अयंसतऽऽ.इति।[७१७] ७,२ अथ.प्रत्यक्ष.कृता.मध्यम.पुरुष.योगास्.त्वम्.इति.च.एतेन.सर्व.नामन्३।ऽऽ.त्वम्.इन्द्र.बलाद्.अधि।ऽऽ.’’.वि.न.इन्द्र.मृधो.जहिऽऽ.इति।[७१७७१८].[ड्.प्.७२१.यत्र.त्वम्.इत्य्.एवम्.श्रूयते..] ७,२ अथ.अपि.प्रत्यक्ष.कृताः.स्तोतारो.भवन्ति.परोक्ष.कृतानि.स्तोतव्यानि।ऽऽ.मा.चिद्.अन्यद्.वि.शंसत्ऽऽ.’’.कन्वा.अभि.प्र.गायत्ऽऽ.’’.उप.प्रेत.कुशिकाश्.चेतयध्वम्.ऽऽ..इति।[७१८] ७,२ अथ.आध्यात्मिक्य.उत्तम.पुरुष.योगा.अहम्.इति.च.एतेन.सर्वनामन्३। ७,२ यथा.एतद्.इन्द्रो.वैकुन्थस्,.लव.सूक्तम्,.वाच्.आम्भृणीयम्.इति।[७१८] ७,३ परोक्ष.कृताः.प्रत्यक्ष.कृताश्.च.मन्त्रा.भूयिस्था.अल्पश.आध्यात्मिकाह् ।[७२५] ७,३ अथ.अपि.स्तुतिर्.एव.भवति.न.आशिस्.वादह् ।ऽऽ.इन्द्रस्य.नु.वीर्यानि.प्र.वोचम्ऽऽ.इति.यथा.एतस्मिन्त्.सूक्त्[७२५]. ७,३ [ड्.प्.७२६.तत्र.पुनर्.आशिश्१.योज्या। ७,३ किम्.कारनम्। ७,३ आशिसो.ह्य्.अर्थे.स्तुतिः.प्रयुज्यते.] ७,३ अथ.अप्य्.आशिस्.एव.न.स्तुतिः.ऽऽ.सुचक्षा.अहम्.अक्षीभ्याम्.भूयासम्.सुवर्चा.मुखेन.सुश्रुत्क्.कर्णाभ्याम्.भूयासम्ऽऽ.इति। ७,३ तद्.एतद्.बहुलम्.आध्वर्यवे.[वेदे.ड्=य़्V?].याज्ञेषु.च.मन्त्रेषु।[७२५].[ड्.प्.७३६.तत्र.अपि...स्तुतिर्.योज्या..न.ह्य्.अनभिस्तुता.देवता.आशिसम्.समर्धयति.] ७,३ अथ.अपि.शपथ.अभिशापौ।ऽऽ.अद्य.मुरीय.यदि.यातुधानो.अस्मिऽऽ.’’.अधा.स.वीरैर्.दशभिर्.वि.यूयाऽऽ.इति।[७२५] ७,३ अथ.अपि.कस्यचिद्.भावस्य.आचिख्यासा।ऽऽ.न.मृत्युर्.आसीद्.अमृतम्.न.तर्हि।ऽऽ.’’.तमस्.आसीत्.तमसा.गूळ्हम्.अग्र्ऽऽ.[७२५] ७,३ अथ.अपि.परिदेवना.कस्माच्.चित्.भावात् ।ऽऽ.सुदेवो.अद्य.प्रपतेद्.अनावृत् ।ऽऽ.’’.न.वि.जानामि.यदि.वेदम्.अस्मि.इतिऽऽ.[७२५].[एवम्.अयम्.आत्म.निन्दा.पूर्वको.विलापस्.परिदेवना.इत्य्.उच्यते.ड्.७३०] ७,३ अथ.अपि.निन्दा.प्रशंसा१ऽऽ.केवलाघो.भवति.केवलादी।ऽऽ.’’.भोजस्य.इदम्.पुस्करिनी.इव.वेश्मऽऽ.इति।[७२५] ७,३ एवम्.अक्ष.सूक्ते.द्यूत.निन्दा.च.कृषि.प्रशंसा.च्[७२६] ७,३ एवम्.उच्च.अवचैर्.अभिप्रायैर्.ऋसीनाम्.मन्त्र.दृष्टयो.भवन्ति।[७२६].[तद्.अपि.आर्ष.अनुक्रमनी.आम्.निदानम्.आर्षंश्.च.उभयम्.उपेक्षितव्यम्..ड्.७३३] ७,४ तद्.ये.अनादिस्त.देवता.मन्त्रास्.तेषु.देवता.उपपरीक्षा।[७३३] ७,४ यद्.देवतः.स.यज्ञो.वा.यज्ञ.अङ्गम्.वा.तद्.देवता.भवन्ति।[७३३].[प्रकरणाद्.हि.संदिग्ध.देवतेषु.देवता.नियम.इति.न्यायः..ड्॑.प्रातह्सवने.यो.विनियुज्यते.स.आग्नेयः.यो.माध्यन्दिने.स.ऐन्द्रः.यस्.तृतीय.सवन.स.आदित्यः..ड्.७३४]. ७,४ अथ.अन्यत्र.यज्ञात्.प्राजापत्या.इति.याज्ञिका,.नाराशंसा.इति.नैरुक्ताह् ।[७३३]. ७,४ [’’यज्ञ.इति.कात्थक्यह्,.अग्निर्.इति.शाकपूनिह्ऽऽ.इति। ७,४ यज्ञ.शब्देन.च.विस्नुर्.उच्यते.ऽऽ.विश्नुर्.वै.यज्ञह्ऽऽ.इति.हि.विज्ञायत्ऽऽ.अग्निर्.हि.भूयिस्थ.भाक्.देवतानाम्ऽऽ.इति.अतो.अनाविस्कृत.देवता.लिङ्गो.मन्त्र.आग्नेयः.स्यात् । ७,४ सर्वदेवता.आश्रयनात्.च.ऽऽ.अग्निर्.वै.सर्वा.देवताह्,.अत्र.वै.सर्वा.वसति.देवता.इति.ह.विज्ञायत्ऽऽ.ड्.७३५७३६,.] ७,४ [केचित्.तु.येन.नराः.प्रशस्यन्ते.स.नाराशंसो.मन्त्र.इति.पश्यन्तो.मनुष्य.स्तुति१ .इत्य्.एवम्.मन्यन्त् ७,४ तद्.अयुक्तम्,.न.हि.मनुष्यानाम्.अनाविस्कृत.लिङ्गैर्.मन्त्रैः.स्तुतिर्.उपपद्यते,.दुर्बोध्यत्वात्.तेषाम्.अल्प.बुद्धित्वात्.च.मनुष्यानाम्.इति..ड्.७३६] ७,४ अपि.वा.सा.काम.देवता.स्यात् ।[७३३].[कामतो.हि.इच्छातस्.तस्मिन्.देवता.कल्पयितव्या..ड्.७३६] ७,४ प्रायस्[=अधिकार.ड्.७३६].देवता.वा,.[अथवा.बाहुल्यम्.ड्.७३६]..अस्ति.ह्य्.आचारो.बहुलम्.लोके,.देवदेव.इत्य्.अतिथि.देवत्यम्.पितृदेवत्यम्.[तत्र.एवम्.निर्दिस्ते.ततो.राशेर्.अन्यद्.अवशिष्यते.तद्.देव.पितृ.मनुष्यानाम्.साधारनम्.भवति..ड्.प्.७३७]।[७३३]. ७,४ याज्ञ.दैवतो.मन्त्रह् ।[७३३]. ७,४ [यो.अनाविस्कृत.देवता.लिङ्गो.मन्त्रः.स.याज्ञो.वा.स्याद्.दैवतो.वा।ऽऽ.विस्नुर्.वै.यज्ञह्ऽऽ.इति.ह.विज्ञायत् ७,४ विस्नुः.पुनर्.आदित्य.एव.नैरुक्तानाम्.द्यु.स्थाने.समाम्नानात्,.ऽऽ.यत्.च.किंचित्.प्रवल्हितम्(एनिग्मतिचल्).आदित्य.कर्म.एव.तत्ऽऽ.इति.हि.वक्ष्यति। ७,४ तस्माद्.आदित्य.देवतः.स.मन्त्र.इति.स्यात् । ७,४ अथवा.दैवतः.स.मन्त्रह्,.देवता.अस्मिन्.देवता.इति.दैवतह्,.अवशिस्तम्.हि.देवतात्वम्.अग्नि७.एव,.सर्व.देवता.अभिवादात्,.ऽऽ.अग्निर्.वै.सर्वा.देवताह्ऽऽ.इति.हि.विज्ञायत्ऽऽ.अग्निर्.वै.देवतानाम्.भूयिस्थ.भाक्.ऽऽ..इति.च्ऽऽ.अपरिग्रहंश्.च.प्रधान.गामिऽऽ.इति.न्याहह्,.तस्माद्.आग्नेयः.स.मन्त्र.स्याद्.इति। ७,४ तद्.यद्.उपोद्घात.उक्तम्.ऽऽ.नाराशंसा.इति.नैरुक्ताह्ऽऽ.इति.तद्.एव.कात्थक्य.शाकपूनि.मतेन.अवधृतम्.ऽऽ.यज्ञो.अग्निर्.वाऽऽ.इति,.तौ.हि.नैरुक्ताव्.इति..ड्.७३७७३८] ७,४ अपि.ह्य्.अदेवता.देवतावत्.स्तूयन्ते.यथा.अश्व.प्रभृतीन्य्.ओसधि.पर्यन्तान्य्,.अथ.अप्य्.अस्तौ.द्वन्द्वानि।[७३३] ७,४ स.न.मन्येत.आगन्तून्.इव.अर्थान्.देवतानाम्,.प्रत्यक्ष.दृश्यम्.एतद्.भवति। ७,४ माहाभाग्याद्.देवताया.एक.आत्मा.बहुधा.स्तूयते,.एकस्य.आत्मनो.अन्ये.देवाः.प्रत्यङ्गानि.भवन्ति।[७३३] ७,४ अपि.च.सत्त्वानाम्.प्रकृति.भूमभिर्.ऋषयः.स्तुवन्ति.इत्य्.आहुः.प्रकृति.सार्वनाम्न्यात्.च् ७,४ इतरेतर.जन्मानो.भवन्ति। ७,४ इतरेतर.प्रकृतयह् । ७,४ कर्म.जन्मानह् । ७,४ आत्म.जन्मानह् ।.आत्मा.एव.एषाम्.रथो.भवत्य्.आत्मा.अश्वा.आत्मा.आयुधम्.आत्मा.इसु१ । ७,४ आत्मा.सर्वम्.देवस्य.देवस्य्[७२३७२४] ७,५ तिस्र.एव.देवता.इति.नैरुक्ताह्,.अग्निः.पृथिवी.स्थानस्.वायुर्.वा.इन्द्रो.वा.अन्तरिक्ष.स्थानह्,.सूर्यो.द्यु.स्थानह् ।[७४५] ७,५ तासाम्.माहाभाग्याद्.एक.एकस्या.अपि.बहूनि.नामधेयानि.भवन्त्य् । ७,५ अपि.वा.कर्म.पृथक्त्वाद्.यथा.होता.अध्वर्युर्.ब्रह्मा.उद्गाता.इत्य्.एकस्य.सतस्।[७४५] ७,५ अपि.वा.पृथक्.एव.स्युह्,.पृथक्.हि.स्तुतयो.भवन्ति.तथा.अभिधानानि।[७४५] ७,५ यथो.एतत्.कर्म.पृथक्त्वाद्.इति.बहु१ .अपि.विभज्य.कर्माणि.कुर्युह् ।[७४५] ७,५ तत्र.संस्थान.एकत्वम्.सम्भोग.एकत्वम्.च.उपेक्षितव्यम्।[७४५] ७,५ यथा.पृथिवी.आम्.मनुष्याः.पशु१ .देवा.इति.स्थान.एकत्वम्.सम्भोग.एकत्वंश्.च.दृश्यत्[७४५] ७,५ यथा.पृथिवी.आः.पर्जन्येन.च.वायु.आदित्याभ्यांश्.च,.सम्भोगो.अग्निना.च.इतरस्य.लोकस्य,.तत्र.एतत्.नर.रास्थ्रम्.इव्[७४५].() ७,६ अथ.आकार.चिन्तनम्.देवतानाम्।[७५४] ७,६ पुरुष.विधाः.स्युर्.इत्य्.एकंश्.चेतनावद्वद्.हि.स्तुतयो.भवन्ति.तथा.अभिधानानि।[७५४] ७,६ [अपरो.हेतुह्].अथ.अपि.पौरुस.विधिकैर्.अङ्गैः.संस्तूयन्त्ऽऽ.ऋस्वा.त.इन्द्र.स्थविरस्य.बाहू।ऽऽ.’’.यत्.संगृभ्ना.मघवन्.का.आसिस्.इत्.त्ऽऽ.[७५४] ७,६ अथ.अपि.पुरुष.विधिकैर्.द्रव्य.सम्योगैह् ।ऽऽ.आ.द्वाभ्याम्.हरिभ्याम्.इन्द्र.याहि।ऽऽ ७,६ ’’.कल्याणीर्.जाया.सुरनम्.गृहे.त्ऽऽ.[७५४] ७,६ अथ.अपि.पौरुस.विधिकैः.कर्मभिह् ।ऽऽ ७,६ ’’द्धि.इन्द्र.पिब.च.प्रस्थितस्य्ऽऽ ७,६ ’’.आश्रुत्.कर्ण.श्रुधी.हवम्।ऽऽ७,६।[७५५] ७,७ अपुरुष.विधा.स्युर्.इत्य्.अपरम्।[७६१] ७,७ अपि.तु.यद्.दृश्यते.अपुरुष.विधम्.तद्,यथा.अग्निर्.वायुर्.आदित्यः.पृथिवी.चन्द्रमा.इति।[७६१] ७,७ यथो.एतत्.चेतनावद्वद्.हि.स्तुतयो.भवन्ति.इत्य्.अचेतनान्य्.अप्य्.एवम्.स्तूयन्ते.यथा.अक्ष.प्रभृतीन्य्.ओसधि.पर्यन्तानि।[७६१] ७,७ यथो.एतत्.पौरुस.विधिकैर्.अङ्गैः.संस्तूयन्त.इत्य्.अचेतनेष्व्.अप्य्.एतद्.भवति। ७,७ ’’भि.क्रन्दन्ति.हरितेभिर्.आसभिर्ऽऽ.इति.ग्राव.स्तुतिह् ।[७६१] ७,७ यथो.एतत्.पौरुस.विधिकैर्.द्रव्य.सम्योगैर्.इत्य्.एतद्.अपि.तादृशम्.एव्ऽऽ.सुखम्.रथम्.युयुजेसिन्धुर्.अश्विनम्ऽऽ.इति.नदी.स्तुतिह् ।[७६१] ७,७ यथो.एतत्.पौरुस.विधिकैः.कर्मभिर्.इत्य्.एतद्.अपि.तादृशम्.एव्ऽऽ.होतुश्चित्.पूर्वे.हविस्.अद्यमाशतऽऽ.इति.ग्राव.स्तुतिर्.एव्[७६१] ७,७ अपि.वा.उभयविधाः.स्युर् । ७,७ अपि.वा.अपुरुष.विधानाम्.एव.सताम्.कर्म.आत्मान.एते.स्युर्,.यथा.यज्ञो.यजमानस्य,.एष.च.आख्यान.समयह् ।[७६१].() ७,८ तिस्र.एव.देवता.इत्य्.उक्तम्.पुरस्तात्,.तासाम्.भक्ति.साहचर्यम्.व्याख्यास्यामह् ।[७६५].[असंविज्ञात.देवता.पदे.मन्त्रे.भक्ति.आ.साहचर्येन.वा.यथा.देवता.गम्येत.इत्य्.एवम्.अर्थम्.भक्ति.साहचर्यम्.उच्यते.ड्.७६५] ७,८ अथ.एतान्य्.अग्नि.भक्तीन्य्..अयम्.लोकः.प्रातः.सवनम्.वसन्तो.गायत्री.त्रिवृत्.स्तोमस्..रथन्तरम्.साम.ये.च.देव.गनाः.समाम्नाताः.प्रथमे.स्थान् [७६५] ७,८ अग्नायी.पृथिवी.ईळा.इति.स्त्रियह् ।[७६५].() ७,८ अथ.अस्य.कर्म.वहनंश्.च.हविसाम्.आवाहनंश्.च.देवतानाम्.यच्.च.किंचिद्.दार्ष्ति.विसयिकम्.अग्नि.कर्म.एव.तत् ।[७६५].[यत्.सम्योगाद्.असत्य्.अप्य्.अग्नि.शब्दे.आग्नेय.एव.मन्त्रो.भवति.ड्.७६६] ७,८ अथ.अस्य.संस्तविका.देवाः.[यैः.सह.अग्निः.स्तूयते,.तद्.यथा.ड्.७६७].इन्द्रः.सोमो.वरुणः.पर्जन्य.ऋतु१ .आग्नावैस्नवम्.हविस्।[७६५] ७,८ न.त्व्.ऋच्.संस्तविकी.दशतयीसु.विद्यत्[७६५] ७,८ अथ.अप्य्.आग्नापौस्नम्.हविस्.न.तु.संस्तवह्,.तत्र.एताम्.विभक्ति.स्तुतिम्.ऋचम्.उदाहरन्ति।[७६५] ७,९ ’’पूसा.त्वा.इतश्.च्यावयतु.प्र.विद्वान्.अनस्त.पशुर्.भुवनस्य.गोपाह् । ७,९ स.त्वा.एतेभ्यः.परि.ददत्.पितृभ्यो.अग्निर्.देवेभ्यः.सुविदत्रियेभ्यह् ।ऽऽ.[७७०] ७,९ पूसन्१.त्वा.इतः.प्रच्यावयतु.विद्वान्.अनस्त.पशुर्.भुवनस्य.गोपा.इत्य्.एष.हि.सर्वेसाम्.भूतानाम्.गोपायिता.आदित्यह् ।[७७०] ७,९ स.त्वा.एतेभ्यः.परिददत्.पितृभ्य.इति.सांशयिकस्.तृतीयः.पादह् ।[७७०] ७,९ पूसन्१.पुरस्तात्.तस्य.अन्वादेश.इत्य्.एकम्,.अग्निर्.उपरिस्तात्.तस्य.प्रकीर्तना.इत्य्.अपरम्।[७७०]. ७,९ ’’ग्निर्.देवेभ्यः.सुविदत्रियेभ्यह् ।ऽऽ.सुविदत्रम्.धनम्.भवति,.विन्दतेर्.वा.एक.उपसर्गाद्[इ.ए.,.fरोम्.सु],.ददातेर्.वा.स्याद्.द्वि.उपसर्गात्[इ.ए.,.fरोम्.सु.।.वि]।[७७०] ७,१० अथ.एतानि.इन्द्र.भक्तीन्य्..अन्तरिक्ष.लोको.माध्यन्दिनम्.सवनम्.ग्रीस्मस्.त्रिस्तुब्ः..पञ्चदश.स्तोमो.बृहत्.साम.ये.च.देव.गनाः.समाम्नाता.मध्यमे.स्थाने.याश्.च.स्त्रियह् । ७,१० अथ.अस्य.कर्म.रस.अनुप्रदानम्.वृत्र.वधस्। ७,१० या.च.का.च.बल.क्र्तिर्.इन्द्र.कर्म.एव.तत् ।[७७२] ७,१० अथ.अस्य.संस्तविका.देवाः..अग्निः.सोमो.वरुणः.पूसन्१.बृहस्पतिर्.ब्रह्मनस्पतिः.पर्वतः.कुत्सो.विस्नुर्.वायुह् ।[७७२] ७,१० अथ.अपि.मित्रो.वरुनेन.संस्तूयते,.पूसन्३.रुद्रेन.च.सोमस्,.अग्निना.च.पूसन्१,.वातेन.च.पर्जन्यह् ।[७७२] ७,११ अथ.एतान्य्.आदित्य.भक्तीन्य् ७,११ असौ.लोकस्,.तृतीय.सवनम्.वर्षा.जगती.सप्तदश.स्तोमो.वैरूपम्.साम,.ये.च.देव.गनाः.समाम्नाता.उत्तमे.स्थाने.आदित्य.आदयः.याश्.च.स्त्रियह् । ७,११ अथ.अस्य.कर्म.रस.आदानम्.रश्मिभिश्.च.रस.आधारनम्,.यच्.च.किंचित्.प्रवल्हितम्.आदित्य.कर्म.एव.तत् ।[७७९] ७,११ चन्द्रमसा.वायुना.संवत्सरेन.इति.संस्तवह् ।[७७९] ७,११ एतेष्व्.एव.स्थान.व्यूहेष्व्.ऋतु.छन्दस्.स्तोम.पृष्ठस्य.भक्ति.शेसम्.अनुकल्पयीत्[७७९] ७,११ शरत्.अनुस्तुब्ः.एकविंशति.स्तोमो.वैराजम्.साम.इति.पृथिवी.आयतनानि।[७७९] ७,११ हेमन्तः.पङ्क्तिस्.त्रिनव.स्तोमः.शाक्वरम्.साम.इत्य्.अन्तरिक्ष.आयतनानि।[७७९७८०].[ड्.प्.७८१.अनग्नि.लिङ्गे.अपि.चेत्.मन्त्रे.एतेषाम्.अन्यतमम्.स्यात्.स.आग्नेय.इति.प्रतिपत्तव्यम्.] Cf. KB २३.५.३७. ७,११ शिशिरो.अतिच्छन्दस्१.त्रयस्त्रिंश.स्तोमस्.रैवतम्.साम.इति.द्यु.भक्तीनि।[७८०] ७,१२ मन्त्रा.मननात् । ७,१२ छन्दांसि.छादनात् । ७,१२ स्तोमः.स्तवनात् । ७,१२ यजुस्.यजतेह् । ७,१२ साम.सम्मितम्.ऋचा,.अस्यतेर्.वा,.ऋचा.समम्.मेनेअ.इति.नैदानाह् ।[७८२] ७,१२ गायत्री.गायतेः.स्तुति.कर्मणस्,.त्रि.गमना.वा.विपरीता.ऽऽ.गायतो.मुखाद्.उदपतत्ऽऽ.इति.च.ब्राह्मणम्।[७८२] ७,१२ उस्निक्.उत्स्नाता.भवति.स्निह्यतेर्.वा.स्यात्.कान्ति.कर्मणह्,.उस्नीसिनी[fउर्णिस्हिएद्.wइत्ः.अ.तुर्बन्].वा.इत्य्.औपमिकम्[चोम्परतिवेल्य्]।[७८२] ७,१२ उस्नीसम्.स्नायतेह् ।[७८२] ७,१२ ककुब्ः.ककुभिनी.भवति। ७,१२ ककुब्ः.च.कुब्जश्.च.कुजतेर्.वा.उब्जतेर्.वा।[७८२] ७,१२ अनुस्तुब्ः.अनुस्तोभनाद्.ऽऽ.गायत्रीम्.एव.त्रिपदाम्.सतीम्.चतुर्थेन.पादेन.अनुस्तोभतिऽऽ.इति.च.ब्राह्मणम्।[७८३] ७,१२ बृहती.परिबर्हनात् ।[७८२] ७,१२ पङ्क्तिः.पञ्चपदा।[७८२] ७,१२ त्रिस्तुब्ः.स्तोभत्य्.उत्तर.पदा। ७,१२ का.तु.त्रिता.स्यात्,.तीर्णतमंश्.छन्दस्,.त्रिवृत्.वज्रस्.तस्य.स्तोभनी.इति.वा।[७८२] ७,१२ ’’यत्.त्रिर्.अस्तोभत्.तत्.त्रिस्तुभस्.त्रिस्तुब्ः.त्वम्ऽऽ.इति.विज्ञायत्[७८३] ७,१३ जगती.गततमंश्.छन्दस्,.जल.चर.गतिर्.वा.ऽऽ.जल्गल्यमानो.असृजत्ऽऽ.इति.च.ब्राह्मणम्।[७८५] ७,१३ विरात्.विराजनाद्.वा.विराधनाद्.वा.विप्रापनाद्.वा।[७८५] ७,१३ विराजनात्.सम्पूर्ण.अक्षरा,.विराधनाद्.ऊन.अक्षरा,.विप्रापनाद्.अधिक.अक्षरा।[७८५] ७,१३ पिपीलिक.मध्या.इत्य्.औपमिकम्। ७,१३ पिपीलिका.पेलतेर्.गति.कर्मणह् ।[७८५] ७,१३ इति.इमा.देवता.अनुक्रान्ताह् ।[७८६] ७,१३ सूक्त.भाजो.हविस्.भाज.र्च्.भाजश्.च.भूयिस्थाह्,.काश्चित्.निपात.भाजह् ।[७८६].[ऋचः.सूर्याय.गीयन्त.उद्वेति.इत्य्.अर्ध.पञ्चमाः..ड्.७८७,..Cf..Bड्.६,५]. ७,१३ [निपातो.हि.द्विविधह् । ७,१३ देवता.अन्तरैः.सह.साधारन्येन.उपस्तुतौ.नैघण्टुकत्वेन.च् ७,१३ तत्र.साधारन.उपस्तुतौ.तद्.यथा.ऽऽ.विधाता.धाता.व्याख्यातह् । ७,१३ तस्य.एष.निपातस्.भवति.बहु.देवतायाम्.ऋचि। ७,१३ सोमस्य.राज्ञह्ऽऽ.इति। ७,१३ अस्याम्.सोम.प्रभृतिभिः.सह.विधाता.स्तूयते.साधारन्येन् ७,१३ नैघण्टुकत्वेन.पुनः.तद्यथा.ऽऽ.पृथिवी.व्याख्याता। ७,१३ तस्या.एष.निपातो.भवत्य्.ऐन्द्राग्न्याम्.ऋचि। ७,१३ यद्.इन्द्राग्नी.परमस्याम्.पृथिव्याम्ऽऽ.इति। ७,१३ ताभ्याम्.इन्द्र.अग्निभ्याम्.सह.साधारन्येन.पृथिवी.न.स्तूयते,.किम्.तर्हि। ७,१३ लक्षणत्वेन.इन्द्र.अग्नि.ओर्.एव.उपादीयते..ड्.७८८,..Cf..णिर्.११,१११२,१२,३०३१,.]. ७,१३ [अथ.अयम्.अपरो.निपात.प्रकार.उपेक्ष्यह्,.तद्यथा.अत्यन्त.नैघण्टुकम्.देवता.अहिधानम्.अनत्यन्त.नैघण्टुकंश्.च..ड्.७८८] ७,१३ अथ.उत.अभिधानैह्[wइत्ः.थेइर्.छरच्तेरिस्तिच्.अप्पेल्लतिओन्स्].सम्युज्य.हविस्.चोदयति.इन्द्राय.वृत्रघ्न.इन्द्राय.वृत्र.तुर.इन्द्राय.अंहस्.मुच.इति।[७८६] ७,१३ तान्य्.अप्य्.एके.समामनन्ति,.भूयांसि.तु.समाम्नानाद्,.यत्.तु.संविज्ञान[चोन्वेन्तिओनल्.एपिथेत्].भूतम्.स्यात्.प्राधान्य.स्तुति.तत्.समामन् [७८६] ७,१३ अथ.उत.कर्मभिर्.ऋषिर्.देवताः.स्तौति.वृत्रहा.पुरन्दर.इति।[७८६] ७,१३ तान्य्.अप्य्.एके.समामनन्ति,.भूयांसि.तु.समाम्नानाद्,.व्यञ्जन.मात्रम्.तु.तत्.तस्य.अभिधानस्य.भवति,.यथा.ब्राह्मणाय.बुभुक्षिताय.ओदनम्.देहि,.स्नाताय.अनुलेपनम्,.पिपासते.पानीयम्.इति।[७८६] ७,१४ अथ.अतो.अनुक्रमिष्यामह् । ७,१४ अग्निः.पृथिवी.स्थानस्.तम्.प्रथमम्.व्याख्यास्यामह् ।[७९१] ७,१४ अग्निः.कस्मात्,.अग्रनीर्.भवत्य्.अग्रम्.यज्ञेषु.प्रनीयते.अङ्गम्.नयति.सन्नममानह् ।[७९१] ७,१४ अक्नोपनो.भवति.इति.स्थौलास्थीविर्.न.क्नोपयति.न.स्नेहयति।[७९१] ७,१४ त्रिभ्य.आख्यात५ ह्यो.जायत.इति.शाकपूनिर्.इताद्,.अक्ताद्.दग्धाद्.वा.नीतात् । ७,१४ स.खल्व्.एतेर्.अकारम्.आदत्ते,.गकारम्.अनक्तेर्.वा.दहतेर्.वा,.नीः.परह् । ७,१४ तस्य.एषा.भवति।[७९१] ७,१५ ’’ग्निम्.ईळे.पुरोहितम्.यज्ञस्य.देवम्.ऋत्विजम्। ७,१५ होतारम्.रत्न.धातमम्ऽऽ ७,१५ अग्निम्.ईळे.अग्निम्.याचामि। ७,१५ ईळिर्.अध्येषना.कर्मा.पूजा.कर्मा.वा। ७,१५ पुरोहितो.व्याख्यातो.यज्ञश्.च् ७,१५ देवो.दानाद्.वा.पीपनाद्.वा.द्योतनाद्.वा.द्यु.स्थानो.भवति.इति.वा। ७,१५ यो.देवः.सा.देवता। ७,१५ होतारम्.ह्वाता। ७,१५ जुहोतेर्.होता.इत्य्.और्णवाभह् । ७,१५ रत्नधातमम्.रमनीयानाम्.धनानाम्.दातृतमम्। ७,१५ तस्य.एषा.अपरा.भवति। ७,१६ ’’ग्निः.पूर्वेभिर्.ऋषिभिर्.ईड्यो.नूतनैर्.उत् ७,१६ स.देवाम्.एह.वक्षतिऽऽ ७,१६ अग्निर्.यः.पूर्वैर्.ऋषिभिर्.ईळितव्यो.(वन्दितव्यो).अस्माभिश्.च.नवतरैः.स.देवान्.इह.आवहत्व्.इति। ७,१६ स.न.मन्येत.अयम्.एव.अग्निर्.इत्य्.अप्य्.एते.उत्तरे.ज्योतिषी.अग्नी.उच्येत् ७,१६ ततो.नु.मध्यमह् । ७,१७ ’’भि.प्रवन्त.समना.इव.योषाः.कल्याण्यः.स्मयमानासो.अग्निम्। ७,१७ घृतस्य.धाराः.समिधो.नसन्त.ता.जुषाणो.हर्यति.जातवेदाह् ।ऽऽ ७,१७ अभिनमन्त.समनस.इव.योषाह् । ७,१७ समनम्.समननाद्.वा.सम्मानाद्.वा। ७,१७ कल्याण्यः.स्मयमानासो.अग्निम्.इत्य्.औपमिकम्। ७,१७ घृतस्य.धारा.उदकस्य.धाराह् । ७,१७ समिधो.नसन्त.नसतिर्.आप्नोति.कर्मा.वा.नमति.कर्मा.वा। ७,१७ ता.जुषाणो.हर्यति.जातवेदाह् । ७,१७ हर्यतिः.प्रेप्सा.कर्मा.विहर्यति.इति। ७,१७ ’’समुद्राद्.ऊर्मिर्.मधुमाम्.उदारत्ऽऽ.इत्य्.आदित्यम्.उक्तम्.मन्यन्त् ७,१७ ’’समुद्राद्.ह्य्.एषो.अद्भ्य.उदेतिऽऽ.इति.च.ब्राह्मणम्। ७,१७ अथ.अपि.ब्राह्मणम्.भवति.’’ग्निः.सर्वा.देवताह्ऽऽ.इति। ७,१७ तस्य.उत्तरा.भूयसे.निर्वचनाय् ७,१८ ’’िन्द्रम्.मित्रम्.वरुणम्.अग्निम्.आहुर्.अथो.दिव्यः.स.सुपर्णो.गरुत्मान्। ७,१८ एकम्.सद्.विप्रा.बहुधा.वदन्त्य्.अग्निम्.यमम्.मातरिश्वानम्.आहुह् ।ऽऽ.(ऋग्वेद.१,१६४,४६) ७,१८ इमम्.एव.अग्निम्.महान्तम्.आत्मानम्.एकम्.आत्मानम्.बहुधा.मेधाविनो.वदन्ति। ७,१८ इन्द्रम्.मित्रम्.वरुणम्.अग्निम्.दिव्यंश्.च.गरुत्मन्तम्। ७,१८ दिव्यो.दिविजह् । ७,१८ गरुत्मान्.गरणवान्.गुरु.आत्मा.महा.आत्मा.इति.वा। ७,१८ यस्.तु.सूक्तम्.भजते.यस्मै.हविर्.निरुप्यते.अयम्.एव.सो.अग्निर् । ७,१८ निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेत् ७,१९ जातवेदस्१.कस्मात् । ७,१९ जातानि.वेद,.जातानि.वा.एनम्.विदुर्,.जाते.जाते.विद्यत.इति.वा,.जात.वित्तो.वा.जात.धनस्,.जात.विद्यो.जात.प्रज्ञानस्।[८०२] ७,१९ ’’यत्.तत्.जातः.पशून्.अविन्दत.इति.तत्.जाअतवेदसो.जातवेदस्त्वम्ऽऽ.इति.ब्राह्मणम्।[८०२] ७,१९ ’’तस्मात्.सर्वान्.ऋतून्.पशु१ .अग्निम्.अभिसर्पन्तिऽऽ.इति.च्[८०२] ७,१९ तस्य.एषा.भवति।[८०२] [अ.पस्सगे.इन्.थे.लोङ्गेर्.रेचेन्सिओन्] ७,२० ’’प्र.नूनम्.जातवेदसम्.अश्वम्.हिनोत.वाजिनम्। ७,२० इदम्.नो.बर्हिर्.आसदेऽऽ.][८०४] ७,२० प्रहिनुत.जातवेदसम्.कर्मभिः.समश्नुवानम्। ७,२० अपि.वा.उपमा.अर्थे.स्याद्.अश्वम्.इव.जातवेदसम्.इति। ७,२० इदम्.नो.बर्हिर्.आसीदत्व्.इति। ७,२० तद्.एतद्.एकम्.एव.जातवेदसम्.गायत्रम्.तृचम्.दशतयीसु.विद्यत्[८०४] ७,२० यत्.तु.किंचिद्.आग्नेयम्.तत्.जातवेदसानाम्.स्थाने.युज्यत्[८०४] ७,२० स[स्तुदेन्त्].न.मन्येत.अयम्.एव.अग्निर्.इत्य्,.अप्य्.एते.उत्तरे.ज्योतिषी.जातवेदसी.उच्येत् ७,२० ततो.नु.मध्यमह् ।[८०४] ७,२० ’’भि.प्रवन्त.समना.इव.योषा.इति। ७,२० तत्.पुरस्ताद्.व्याख्यातम्।[८०४] ७,२० अथ.असाव्.आदित्य.ऽऽ.उद्.उ.त्यम्.जातवेदसम्ऽऽ.इति,.तद्.उपरिष्टाद्.व्याख्यास्यामह् ।[८०४] ७,२० यस्.तु.सूक्तम्.भजते.यस्मै.हविस्.निरुप्यते.अयम्.एव.सो.अग्निर्.जातवेदस्१। ७,२० निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेत्[८०४] ७,२१ वैश्वानरः.कस्माद्.विश्वान्.नरान्.नयति.विश्व.एनम्.नरा.नयन्ति.इति.वा।(७।२१) ७,२१ अपि.वा.विश्वानर.एव.स्यात्.प्रत्यृतः.सर्वाणि.भूतानि,.तस्य.वैश्वानरह् । ७,२१ तस्य.एषा.भवति।[८०६] ७,२२ ’’वैश्वानरस्य.सुमति७.स्याम.राजा.हि.कम्.भुवनानाम्.अभि.श्रीह् । ७,२२ इतो.जातो.विश्वम्.इदम्.वि.चस्ते.वैश्वानरो.यतते.सूर्येन्ऽऽ.[८०७] ७,२२ इतो.जातः.सर्वम्.इदम्.अभिविपश्यति। ७,२२ वैश्वानरः.सम्यतते.सूर्येन् ७,२२ राजा.यः.सर्वेसाम्.भूतानाम्.अभिश्रयनीयस्.तस्य.वयम्.वैश्वानरस्य.कल्याण्याम्.मति७.स्याम.इति।[८०७] ७,२२ तत्.को.वैश्वानरस्,.मध्यम.इत्य्.आचार्याह्,.वर्ष.कर्मणा.ह्य्.एनम्.स्तौति।[८०७] ७,२३ ’’प्र.नू.महित्वम्.वृसभस्य.वोचम्.यम्.पूरवो.वृत्रहनम्.सचन्त् ७,२३ वैश्वानरो.दस्युम्.अग्निर्.जघन्वान्.अधूनोत्.कास्था.अव.शम्बरम्.भेत् ।ऽऽ.[८०९] ७,२३ प्रब्रवीमि.तन्.महत्त्वम्.माहाभाग्यम्.वृसभस्य.वर्षितृ६.अपाम्।(७,२२) ७,२३ यम्.पूरु१ .पूरयितव्या.मनुष्या.वृत्रहनम्.मेघहनम्.सचन्ते.सेवन्ते.वर्ष.कामाह् ।[८०९] ७,२३ दस्युर्.दस्यतेः.क्षय.अर्थाद्.उपदस्यन्त्य्.अस्मिन्.रसाह्,.उपदासयति.कर्माणि।[८०९] ७,२३ तम्.अग्निर्.वैश्वानरो.अघ्नन्न्,.अवाधूनोद्.अपः.कास्था,.अभिनत्.शम्बरम्.मेघम्।[८०९] ७,२३ अथ.असाव्.आदित्य.इति.पूर्वे.याज्ञिकाह् ।[८०९] ७,२३ एषाम्.लोकानाम्.रोहेन.सवनानाम्.रोह.आम्नातस्। ७,२३ रोहात्.प्रत्यवरोहश्.चिकीर्षितस्। ७,२३ ताम्.अनुकृतिम्.[चिकीर्षन्].होता.आग्निमारुते.शस्त्रे.वैश्वानरीयेन.सूक्तेन.प्रतिपद्यते[प्रारभते]।[८०९] ७,२३ सो.अपि.न.स्तोत्रियम्.आद्रियेत,.आग्नेयस्.हि.भवति।.[] ७,२३ तत.आगच्छति.मध्यम.स्थाना.देवताः.रुद्रंश्.च.मरुतश्.च् ७,२३ ततो.अग्निम्.इह.स्थानम्.अत्र.एव.स्तोत्रियम्.शंसति।[८०९] ७,२३ अथ.अपि.वैश्वानरीयस्.द्वादश.कपालस्.भवत्य्.एतस्य.हि.द्वादश.विधम्.कर्म् [८०९] ७,२३ ’’सौ.वा.आदित्यो.अग्निर्.वैश्वानरह्ऽऽ.इति।[८१०] ७,२३ अथ.अपि.निवित्.सौर्य.वैश्वानरी.भवति.ऽऽ.आ.यो.द्याम्.भात्या.पृथिवीम्ऽऽ.इति।[८१०] ७,२३ एस.हि.द्यावा.पृथिवी.आव्.आभासयति।[८१०] ७,२३ अथ.अपि.छान्दोमिकम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.ऽऽ.दिवि.पृष्ठो.अरोचतऽऽ.इति। ७,२३ एस.हि.दिवि.पृष्ठो.अरोचत.इति।[८१०] ७,२३ अथ.अपि.हविस्.पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति।[८१०] ७,२३ अयम्.एव.अग्निर्.वैश्वानर.इति.शाकपूनिर् । ७,२३ विश्वानराव्.इत्य्.अप्य्.एते.उत्तरे.ज्योतिषी। ७,२३ वैश्वानरो.अयम्[अग्निः.ट्].यत्.ताभ्याम्.जायत्[८१०] ७,२३ कथम्.त्व्.अयम्.एताभ्याम्.जायत.इति।[८१०] ७,२३ यत्र.वैद्युतः.शरनम्.अभिहन्ति,.यावद्.अनुपात्तस्.भवति.मध्यम.धर्म.एव.तावद्.भवत्य्.उदक.इन्धनः.शरीर.उपशमनह्()।[८१०] ७,२३ उपादीयमान.एव.अयम्[अग्निः.ट्].सम्पद्यत.उदक.उपशमनः.शरीर.दीप्तिह् ।[८१०] ७,२३ अथ.आदित्याद्.उदीचि.प्रथम.समावृत्त.आदित्ये,.कंसम्[चोप्पेर्].वा.मनिम्[च्रिस्तल्].वा.परिमृज्य.प्रतिस्वरे[अ.fओचुस्].यत्र.शुस्क.गोमयम्.असंस्पर्शयन्.धारयति.तत्.प्रदीप्यते,.सो.अयम्.एव.सम्पद्यत्[८१०८११] ७,२३ अथ.अप्य्.आह्ऽऽ.वैश्वानरो.यतते.सूर्येन.इति।ऽऽ.[८११ ७,२३ न.च.पुनर्.आत्मना.आत्मा.सम्यतत् ७,२३ अन्येन.एव.अन्यः.सम्यतत् ७,२३ इति.इमम्[अग्निम्.ट्].आदधात्य्[किन्द्लेस्].अमुतो.अमुस्य.रश्मयः.प्रादुर्भवन्ति। ७,२३ इतो.अस्य.अर्चिसस्.तयोर्.भाषोः.संसङ्गम्.दृष्ट्वा.एवम्.अवक्ष्यत् ।[८११] ७,२३ अथ.यान्य्.एतान्य्.औत्तमिकानि[उत्तम.स्थान.देवता.विशेष.स्तुति.अर्थानि].सूक्तानि.भागानि.वा.सावित्रानि.वा.सौर्यानि.वा.पौस्नानि.वा.वैस्नवानि.वा.[वैश्वदेव्यानि.वा].तेषु.वैश्वानरीयाः.प्रवादा[एxप्रेस्सिओन्].अभविष्यन्न्। ७,२३ आदित्य.कर्मणा.च.एनम्.अस्तौस्यन्न्.इत्य्,.उदेसि.इत्य्,.अस्तम्.एसि.इति,.विपर्येसि.इति।[८११] ७,२३ आग्नेयेष्व्.एव.हि.सूक्तेष्व्.वैश्वानरीयाः.प्रवादा.भवन्त्य् । ७,२३ अग्नि.कर्मणा.च.एनम्[वैश्वानरम्.ट्].स्ताउति.इति,.वहसि.इति,.पचसि.इति,.दहति.इति।[८११] ७,२३ यथो.एतद्.वर्ष.कर्मणा.ह्य्.एनम्.स्तौति.इत्य्.अस्मिन्न्.अप्य्.एतद्.उपपद्यत्[८११] ७,२३ ’’समानम्.एतद्.उदकम्.उच्चैत्य्.अव.चाहभिह् । ७,२३ भुमिम्.पर्जन्या.जिन्वन्ति.दिवम्.जिन्वन्त्य्.अग्नयह् ।ऽऽ. ७,२३ इति.सा.निगद.व्याख्या। ७,२४ ’’कृस्नम्.नियानम्.हरयः.सुपर्णा.अपो.वसाना.दिवम्.उत्पतन्ति। ७,२४ त.आ.ववृत्रन्त्.सदनाद्.ऋतस्य.आत्.इत्.घृतेन.पृथिवी.व्युद्यतेऽऽ.[८२०] ७,२४ कृस्नम्.निरयनम्.रात्रिर्.आदित्यस्य,.हरयः.सुपर्णा.हरना.आदित्य.रश्मयह्,.ते.यदा.अमुतो.अर्वाञ्चः.पर्यावर्तन्ते.सह.स्थानाद्.उदकस्य.आदित्याद्,.अथ.घृतेन.उदकेन.पृथिवी.व्युद्यत्[८२०] ७,२४ घृतम्.इत्य्.उदक.नाम,.जिघर्तेः.सिञ्चति.कर्मणह् ।[८२०] ७,२४ अथ.अपि.ब्राह्मणम्.भवति.ऽऽ.अग्निर्.वा.इतो.वृष्टिम्.समीरयति,.धामछद्.इव.खलु.वै.भूत्वा.वर्षति,.मरुतः.सृष्टाम्.वृष्टिम्.नयन्ति।[८२०] ७,२४ ’’यदा.असाव्.आदित्यो.न्यञ्च्.रश्मिभिः.पर्यावर्तते.अथ.वर्षति.इति।ऽऽ.[८२०] ७,२४ यथो.एतद्.रोहात्.प्रत्यवरोहश्.चिकीर्षित.इत्य् । ७,२४ आम्नाय.वचनाद्.एतद्.भवति।[८२०]. ७,२४ [रोहात्.प्रत्यवरोह.इत्य्.अर्थवाद.मात्रम्.एव..ड्.८२२] ७,२४ यथो.एतद्.वैस्वानरीयो.द्वादश.कपालो.भवति.इत्य् । ७,२४ अनिर्वचनम्.कपालानि.भवन्त्य्,.अस्ति.हि.सौर्य.एक.कपालः.पञ्चकपालश्.च्[८२०] ७,२४ यथो.एतद्.ब्राह्मणम्.भवति.इति। ७,२४ बहु.भक्ति.वादानि.हि.ब्राह्मणानि.भवन्ति,.पृथिवी.वैश्वानरः.संवत्सरो.वैश्वानरो.ब्राह्मणो.वैश्वानर.इति।[८२०].[भक्तिर्.नाम.गुन.कल्पना.ड्.८२३] ७,२४ यथो.एतन्.निवित्.सौर्य.वैश्वानरी.भवति.इत्य्.अस्य.एव.सा.भवति। ७,२४ ’’यो.विश्.भ्यो.मानुसीभ्यो.दीदेद्ऽऽ.इत्य्.एष.हि.विश्.भ्यो.मानुसीभ्यो.दीप्यत्[८२०८२१] ७,२४ यथो.एतद्.हविस्.पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.इत्य्.अस्य.एव.तद्.भवति।७,२४।[८२१] ७,२४ ’’जमदग्निर्.आहुतऽऽ.इति। ७,२४ जमदग्नयः.प्रजमित.अग्नयो.वा.प्रज्वलित.अग्नयो.वा.तैर्.अभिहुतो.भवति।[८२१] ७,२४ यथो.एतद्द्.हविष्पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.इत्य्.अस्य.एव.तद्.भवति। ७,२५ ’’हविस्.पान्तम्.अजरम्.स्वर्विदि.दिविस्पृश्य.आहुतम्.जुस्तम्.अग्नि७। ७,२५ तस्य.भर्मने.भुवनाय.देवा.धर्मने.कम्.स्वधया.अपप्रथन्त्ऽऽ.[८२५] ७,२५ हविस्.यत्.पानीयम्,.अजरम्.सूर्यविदि.दिविस्पृशि.अभिहुतम्.जुस्तम्.अग्नि७.तस्य.भरनाय.च.भावनाय.च.धारनाय.च.एतेभ्यः.सर्वेभ्यः.कर्मभ्यो.देवा.इमम्.अग्निम्.अन्नेन.अपप्रथन्त् ७,२५ अथ.अप्य्.आह्[८२५] ७,२६ ’’पाम्.उपस्थे.महिसा.अगृभ्नत.विशो.राजानम्.उप.तस्थुर्.ऋग्मियम्। ७,२६ आ.दूतो.अग्निम्.अभरद्.विवस्वतो.वैश्वानरम्.मातरिश्वा.परावतह् ।ऽऽ.[८२७] ७,२६ अपाम्.उपस्थ.उपस्थाने.महत्य्.अन्तरिक्ष.लोक.आसीना.महान्त.इति.वा।[८२७] ७,२६ अगृह्णत.माध्यमिका.देव.गना,.विश.इव.राजानम्.उपतस्थुर् ।[८२७]. ७,२६ ऋग्मियम्.ऋग्मन्तम्.इति.वा.अर्चनीयम्.इति.वा.पूजनीयम्.इति.वा।[८२७] ७,२६ आहरद्.यम्.दूतो.देवानाम्.विवस्वत.आदित्याद्,.विवस्वान्.विवासनवान्,.प्रेरितवतः.परागताद्.वा.अस्य.अग्नेर्.वैश्वानरस्य.मातरिश्वानम्.आहर्तारम्.आह्[८२७] ७,२६ मातरिश्वन्१.वायुर्.मातृ७.अन्तरिक्षे.श्वसिति.मातृ७.आश्वनिति.इति.वा।[८२७] ७,२६ अथ.एनम्.एताभ्याम्.सर्वाणि.स्तौति।[८२७] ७,२७ ’’मूर्धा.भुवोर्.भवति.नक्तम्.अग्निस्.ततः.सूर्यो.जायते.प्रातर्.उद्यन्। ७,२७ मायाम्.ऊ.तु.यज्ञियानाम्.एताम्.अपो.यत्.तूर्णिश्.चरति.प्रजानन्।ऽऽ.[८२९] ७,२७ मूर्धा.मूर्तम्.अस्मिन्.धीयते,.मूर्धा.यः.सर्वेसाम्.भूतानाम्.भवति.नक्तम्।[८२९] ७,२७ अग्निस्.ततः.सूर्यो.जायते.प्रातर्.उद्यन्त्.स.एव्[८२९] ७,२७ प्रज्ञाम्.त्व्.एताम्.मन्यन्ते.यज्ञियानाम्.देवानाम्.यज्ञ.सम्पादिनाम्।[८२९] ७,२७ अपो.यत्.कर्म.चरति.प्रजानन्त्.सर्वाणि.स्थानान्य्.अनुसञ्चरति.त्वरमानह् । ७,२७ तस्य.उत्तरा.भूयसे.निर्वचनाय्[८२९] ७,२८ ’’स्तोमेन.हि.दिवि.देवासो.अग्निम्.अजीजनन्.शक्तिभी.रोदसि.प्राम्। ७,२८ तम्.ऊ.अक्र्ण्वन्.त्रेधा.भूउ४.कम्.स.ओसधीः.पचति.विश्व.रूपाह् ।ऽऽ.[८३०] ७,२८ स्तोमेन.हि.यम्.दिवि.देवा.अग्निम्.अजनयन्.शक्तिभिः.कर्मभिर्.द्यावा.पृथिवी.ओर्.आपूरणम्.तम्.अकुर्वंस्.त्रेधा.भावाय.पृथी.आम्.अन्तरिक्षे.दिवि.इति.शाकपूनिह् ।[८३०] ७,२८ ’’यद्.अस्य.दिवि.तृतीयम्.तद्.असाव्.आदित्यह्ऽऽ.इति.हि.ब्राह्मणम्।[८३०८३१] ७,२८ तद्.अग्नी.कृत्य.स्तौति।(७,२३) ७,२८ अथ.एनम्.एतया.आदित्यी.कृत्य.स्तौति।[८३१] ७,२९ ’’यदा.इत्.एनम्.अदधुर्.यज्ञियासो.दिवि.देवाः.सूर्यम्.आदितेयम्। ७,२९ यदा.चरिस्नू.मिथुनाव्.अभूताम्.आदित्.प्रापश्यन्.भुवनानि.विश्वा।ऽऽ.[८३२] ७,२९ यदा.एनम्.अदधुर्.यज्ञियाः.सर्वे.दिवि.देवाः.सूर्यम्.आदितेयम्.अदितेः.पुत्रम्।[८३२] ७,२९ यदा.चरिस्नू.मिथुनौ.प्रादुअभूताम्.सर्वदा.सह.चारिनाव्.उसस्१.च.आदित्यश्.च्[८३२] ७,२९ मिथुनौ.कस्मात्,.मिनोतिः.श्रयति.कर्मा,.थु.इति.नाम.करणः.स्थ.कारस्.वा,.नयति.परो.वनिर्.वा,.समाश्रिताव्.अन्योन्यम्.नयतो.वनुतो.वा।[८३२] ७,२९ मनुष्य.मिथुनाव्.अप्य्.एतस्माद्.एव.मेथन्ताव्.अन्योन्यम्.वनुत.इति.वा।[८३२] ७,२९ अथ.एनम्.एतया.अग्नी.कृत्य.स्तौति। ७,३० ’’यत्र.वदेते.अवरः.परश्.च.यज्ञन्योः.कतरो.नौ.वि.वेद् ७,३० आशेकुर्.इत्.सध.मादम्.सखायो.नक्षन्त.यज्ञम्.क.इदम्.वि.वोचत् ।ऽऽ.[८३३] ७,३० यत्र.विवदेते.दैव्यौ.होताद्,.अयंश्.च.अग्निर्.असौ.च.मध्यमह् ।[८३३] ७,३० कतरो.नौ.यज्ञे.भूयो.वेद.इत्य्.आशक्नुवन्ति.तत्.सह.मदनम्.समान.ख्याना.ऋत्विजस्.तेषाम्.यज्ञम्.समश्नुवानानाम्.को.न.इदम्.विवक्ष्यति.इति।[८३४] ७,३० तस्य.उत्तरा.भुयसे.निर्वचनाय्[८३४] ७,३१ ’’यावत्.मात्रम्.उससो.न.प्रतीकम्.सुपर्णि.ओ.वसते.मातरिश्वह् । ७,३१ तावद्.दधात्य्.उप.यज्ञम्.आयन्.ब्राह्मणो.होतृ६.अवरो.निसीदन्।ऽऽ.[८३५] ७,३१ यावत्.मात्रम्.उससः.प्रत्यक्तम्.भवति.प्रतिदर्शनम्.इति.वा।[८३५] ७,३१ अस्त्य्.उपमानस्य.सम्प्रति.अर्थे.प्रयोग.इह.इव.निधेहि.इति.यथा।[८३५] ७,३१ सुपर्णि.अः.सुपतना.एता.रात्रयो.वसते.मातरिश्वन्.ज्योतिर्.वर्णस्य.तावद्.उपदधाति.यज्ञम्.आगच्छ.ब्राह्मणो.होता.अस्य.अग्नेस्.तुरवतो.निसीदन्। ७,३१ होतृ.जपस्.त्व्.अनग्निर्.वैश्वानरीयो.भवति।[८३५] ७,३१ ’’देव.सवितर्.एतम्.त्वा.वृणते.अग्निम्.होत्राय.सह.पितृ३.वैश्वानरेनऽऽ.इति।[८३५] ७,३१ इदम्.एव.अग्निम्.सवितारम्.आह.सर्वस्य.प्रसवितारम्.मध्यमम्.वा.उत्तमम्.वा.पितारम्।[८३५] ७,३१ यस्.तु.सूक्तम्.भजते.यस्मै.हविस्.निरुप्यते.अयम्.एव.सो.अग्निर्.वैश्वानरस्। ७,३१ निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेते.भजेत्[८३५] ८,१ द्रविनोदस्१.कस्मात् । ८,१ धनम्.द्रविनम्.उच्यते.यद्.एनद्.अभिद्रवन्ति। ८,१ बलम्.वा.द्रविनम्,.यद्.एनेन.अभिद्रवन्ति। ८,१ तस्य.दाता.द्रविनोदस्१.तस्य.एषा.भवति। ८,२ ’’द्रविनोदस्१.द्रविनसो.ग्राह.हस्तासो.अध्वर् ८,२ यज्ञेषु.देवम्.ईळत्ऽऽ. ८,२ द्रविनोदस्१.यस्.त्वम्। ८,२ द्रविनस.इति.द्रविन.सादिन.इति.वा। ८,२ द्रविन.सानिन.इति.वा। ८,२ द्रविनसस्.तस्मात्.पिबत्व्.इति.वा। ८,२ यज्ञेषु.देवम्.ईळत् ८,२ याचन्ति.स्तुवन्ति.वर्धयन्ति.पूजयन्ति.इति.वा। ८,२ तत्.को.द्रविनोदस्१। ८,२ इन्द्र.इति.क्रौस्तुकिह् । ८,२ स.बल.धनयोर्.दातृतमस्.तस्य.च.सर्वा.बल.कृतिह् । ८,२ ’’ोजसो.जातम्.उत.मन्य.एनम्।ऽऽ.इति.आह् ८,२ अथ.अप्य्.अग्निम्.द्राविनोदसम्.आह् ८,२ एस.पुनर्.एतस्मात्.जायत् ८,२ ’’यो.अश्मनोर्.अन्तर्.अग्निम्.जजानऽऽ.इत्य्.अपि.निगमो.भवति। ८,२ अथ.अप्य्.ऋतु.याजेषु.द्राविनोदसाः.प्रवादा.भवन्ति। ८,२ तेषाम्.पुनः.पात्रस्य.इन्द्र.पानम्.इति.भवति। ८,२ अथ.अप्य्.एनम्.सोम.पानेन.स्तौति। ८,२ अथ.अप्य्.आह.ऽऽ.द्रविनोदस्२.पिबतु.द्राविनोदसह्ऽऽ.इति। ८,२ अयम्.एव.अग्निर्.द्रविनोदस्१.इति.शाकपूनिह् । ८,२ आग्नेयेष्व्.एव.हि.सूक्तेषु.द्राविनोदसाः.प्रवादाः.भवन्ति। ८,२ ’’देवा.अग्निम्.धारयन्.द्रविनोदाम्ऽऽ.इत्य्.अपि.निगमो.भवति। ८,२ यथो.एतत्.स.बल.धनयोर्.दातृतम.इति,.सर्वासु.देवतास्व्.ऐश्वर्यम्.विद्यत् ८,२ यथो.एतद्.ऽऽ.ओजसो.जातम्.उत.मन्य.एनम्ऽऽ.इति.च.आह.इत्य्.अयम्.अप्य्.अग्निर्.ओजसा.बलेन.मथ्यमानो.जायत् ८,२ तस्माद्.एनम्.आह.सहसस्.पुत्रम्.सहसः.सूनुम्.सहसो.यहुम्। ८,२ यथो.एतद्.अग्निम्.द्राविनोदसम्.आह.इत्य्.ऋत्विजो.अत्र.द्रविनोदस.उच्यन्त् ८,२ हविसो.दाताप्.ते.च.एनम्.जनयन्ति। ८,२ ’’ृसीनाम्.पुत्रो.अधिराज.एष॰.इत्य्.अपि.निगमो.भवति। ८,२ यथो.एतत्.तेषाम्.पुनः.पात्रस्य.इन्द्र.पानम्.इति.भवति.इति। ८,२ भक्ति.मात्रम्.तद्.भवति,.यथा.वायव्यानि.इति.सर्वेषाम्.सोम.पात्रानाम्। ८,२ यथो.एतत्.सोम.पानेन.एनम्.स्तौति.इत्य्.अस्मिन्न्.अप्य्.एतद्.उपपद्यत् ८,२ ’’सोमम्.पिब.मन्दसानो.गनाश्रिभिर्ऽऽ.इत्य्.अपि.निगमो.भवति। ८,२ यथो.एतद्.द्रविनोदस्१.पिबतु.द्राविनोदस.इत्य्.अस्य.एव.तद्.भवति। ८,३ ’’मेद्यन्तु.ते.हव्नयो.येभिर्.ईयसेऽरिसन्यन्.वीळयस्वा.वनस्पत् ८,३ आयुया.धृस्नो.अभिगूर्या.त्वम्.नेस्त्रात्.सोमम्.द्रविनोदः.पिब.क्रतुभिह् ।ऽऽ. ८,३ मेद्यन्तु.ते.वह्नयो.वोळ्हारो.यैर्.यास्य्.अरिष्यन्। ८,३ दृद्दृधी.भव.आयूय.धृस्नो.अभिगूर्य.त्वम्.नेस्त्रीयाद्.धिस्न्यात् । ८,३ धिस्न्यो.धिसन्यो.धिसना.भवस्,.धिसना.वाच्.धिसेर्.दधाति.अर्थ् ८,३ धी.सादिनी.इति.वा। ८,३ धी.सानिनी.इति.वा। ८,३ वनस्पत.इत्य्.एनम्.आह.एष.हि.वनानाम्.पाता.वा.पालयिता.वा। ८,३ वनम्.वनोतेह् । ८,३ पिब.ऋतुभिः.कालैह् । ८,४ अथ.अत.आप्रियह् । ८,४ आप्रियः.कस्माद्.आप्नोतेः.प्रीनातेर्.वा। ८,४ ’’ाप्रीभिर्.आप्रीनातिऽऽ.इति.च.ब्राह्मणम्। ८,४ तासाम्.इध्मः.प्रथम.आगामी.भवति। ८,४ इध्मः.समिन्धनात् । ८,४ तस्य.एषा.भवति। ८,५ ’’समिद्धो.अद्य.मनुसो.दुरोने.देवो.देवान्.यजसि.जातवेदह् । ८,५ आ.च.वह.मित्रमहश्.चिकित्वान्.त्वम्.दूतः.कविर्.असि.प्रचेदाह् ।ऽऽ. ८,५ समिद्धोऽअद्य.मनुष्यस्य.मनुष्यस्य.गृहे.देवो.देवान्.यजसि.जातवेदह्,.आ.च.वह.मित्रमहश्.चिकित्वांश्.चेतनावांश्.त्वम्.दूतः.कविर्.असि.प्रचेतस्१.प्रवृद्ध.चेतस्१।(८,४) ८,५ यज्ञे[].इध्म.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिह् । ८,५ तनूनपाद्.आज्यम्.भवति। ८,५ नपाद्.इत्य्.अनन्तरायाः.प्रजाया.नामधेयम्। ८,५ निर्णततमा.भवति। ८,५ गौर्.अत्र.तनूर्.उच्यत् ८,५ तता[प्रेपरेद्].अस्याम्.भोगास्। ८,५ तस्याः.पयो.जायत् ८,५ पयस.आज्यम्.जायत् ८,५ अग्निर्.इति.शाकपूनिर् । ८,५ आपस्.अत्र.तनू१ .उच्यन्त् ८,५ तता.अन्तरिक्ष् ८,५ ताभ्य.ओदस्हि.वनस्पतयो.जायन्ते,.ओसधि.वनस्पतिभ्य.एष.जायत् ८,५ तस्य.एषा.भवति। ८,६ ’’तनूनपात्.पथ.ऋतस्य.यानान्.मध्वा.समञ्जन्.स्वदया.सुजिह्व् ८,६ मन्मानि.धीभिर्.उत.यज्ञम्.ऋण्धन्.देवत्रा.च.कृणुह्य्.अध्वरम्.नह् ।ऽऽ.. ८,६ तनूनपात्.पथ.ऋतस्य.यानान्.यज्ञस्य.यानात्,.मधुनाम्.समञ्जन्.स्वदय.कल्याण.जिह्व् ८,६ मननानि.च.नो.धीइभिर्.यज्ञंश्.च.समर्धय् ८,६ देवान्.नो.यज्ञम्.गमय् ८,६ नराशंसो.यज्ञ.इति.कात्थक्यह्,.नरा.अस्मिन्न्.आसीनाः.शंसन्ति। ८,६ अग्निर्.इति.शाकपूनिर्.नरैः.प्रशस्यो.भवति। ८,६ तस्य.एषा.भवति। ८,७ ’’नराशंसस्य.महिमानम्.एषाम्.उप.स्तोसाम.यजतस्य.यज्ञैय् । ८,७ ये.सुक्रतु१ .शुचयो.धियंधाः.स्वदन्ति.देवा.उभयानि.हव्या।ऽऽ. ८,७ नराशंसस्य.महिमानम्.एषाम्.उपस्तुमो.अयज्ञियस्य.यज्ञैर्,.ये.सुकर्माणः.शुचयो.धी२.धारयिताप्.स्वदयन्तु.देवा.उभयानि.हविस्१ । ८,७ सोमंश्.च.इतरानि.च.इति.वा। ८,७ तान्त्रानि.च.आवापिकानि.च.इति.वा। ८,७ ईळ.ईट्टेः.स्तुति.कर्मणह् । ८,७ इन्धतेर्.वा। ८,७ तस्य.एषा.भवति। ८,८ ’’ाजुह्वान.ईद्यो.वन्द्यश्.चा.याज्य्.अग्ने.वसुभिः.सजोसाह् । ८,८ त्वम्.देवानाम्.असि.हय्व.होता.स.एनान्.यक्षि.इसितो.यजीयान्।ऽऽ. ८,८ आहूयमान.ईळितव्यो.वन्दितव्यश्.च.आयाह्य्.अग्नि८.वसुभिः.सह.जोसनस्.त्वम्.देवानाम्.असि.यह्व.होता। ८,८ यह्व.इति.महतो.नामधेयम्। ८,८ यातश्.च.हूतश्.च.भवति। ८,८ स.एनान्.यक्षि.इसितो.यजीयान्। ८,८ इसितः.प्रेसित.इति.वा.अधीस्त.इति.वा। ८,८ यजीयान्.यस्तृतरह् । ८,८ बर्हिस्.परिबर्हनात् । ८,८ तस्य.एषा.भवति। ८,९ ’’प्राचीनम्.बर्हिस्.प्रदिशा.पृथिव्या.वस्तोर्.अस्या.वृज्यते.अग्रे.अह्नाम्। ८,९ व्यु.प्रथते.वितरम्.वरीयो.देवेभ्यो.अदितये.स्योनम्।ऽऽ. ८,९ प्राचीनम्.बर्हिस्.प्रदिशा.पृथिव्या.वसनाय.अस्याः.प्रवृज्यतेऽअग्रेऽअह्नाम्.बर्हिस्.पूर्व.अह्न् ८,९ तद्.विप्रथते.वितरम्.विकीर्णतरम्.इति.व.विस्तीर्णतरम्.इति.वा। ८,९ वरीयो.वरतरम्.उरुतरम्.वा। ८,९ देवेभ्यश्.च.अदिति४.च.स्योनम्। ८,९ स्योनम्.इति.सुख.नाम.स्यतेर्.अवस्यन्त्य्.एतत् । ८,९ सेवितव्यम्.भवति.इति.वा। ८,९ द्वारो.जवतेर्.वा,.द्रवतेर्.वा.वारयतेर्.वा। ८,९ तासाम्.एषा.भवति। ८,१० ’’व्यचस्वतीर्.उर्विया.वि.श्रयन्ताम्.पतिभ्यो.न.जनयः.शुम्भमानाह् । ८,१० देवीर्.द्वारो.बृहतीर्.विश्वम्.इन्वा.देवेभ्यो.भवत.सुप्रायनाह् ।ऽऽ. ८,१० व्यञ्चनवत्य.उरुत्वेन.विश्रयन्ताम्.पतिभ्य.इव.जाया.ऊरू.मैथुने.धर्मे.शुशोभिसमानाह् । ८,१० वरतमम्.अङ्गम्.ऊरू। ८,१० देवी.ओ.द्वारो.बृहती.ओ.महती.ओ.विश्वम्.इन्वा,.विश्वम्.आभिर्.एति.यज्ञ् ८,१० गृह.द्वार.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिह् । ८,१० उसासानक्ता.उसस्१.च.नक्ता.च.उसा.व्याख्याता। ८,१० नक्ता.इति.रात्रि.नामा.अनक्ति.भूतान्य्.अवश्यायेन.अपि.वा.नक्ता.अव्यक्त.वर्णा। ८,१० तयोर्.एषा.भवति। ८,११ ’’ा.सुस्वयन्ती.यजते.उपाके.उसासानक्ता.सदताम्.नि.योनि७। ८,११ दिव्ये.योसने.बृहती.सुरुक्मे.अधि.श्रियम्.शुक्रपिशम्.दधान्ऽऽ. ८,११ सेस्मीयमानैद्.इति.वा। ८,११ सुस्वापयन्त्याव्.इति.वा। ८,११ आसीदताम्.इति.वा। ८,११ न्यासीदताम्.इति.वा। ८,११ यज्ञिय१ .उपक्रान्त१ .दिव्य१ .योस१ ८,११ बृहत्यौ.महत्यौ। ८,११ सुरुक्म१ .सुरोचन१ ८,११ अधिदधान१ .शुक्र.पेशसम्.श्रियम्। ८,११ शुक्क्रम्.शोचतेर्.ज्वलति.कर्मणह् । ८,११ पेश.इति.रूप.नाम् ८,११ पिंशतेर्.विपिशितम्.भवति। ८,११ दैव्यौ.होता ८,११ दैव्यौ.होताद्.अयंश्.च.अग्निर्.असौ.च.मध्यमस्.तयोर्.एषा.भवति। ८,१२ ’’दैव्या.होताद्.प्रथमा.सुवाचा.मिमाना.यज्ञम्.मनुसो.यजध्यै। ८,१२ प्रचोदयन्ता.विदथेषु.कारू.प्राचीनम्.ज्योतिः.प्रदिशा.दिशन्ता।ऽऽ. ८,१२ दैव्यौ.होताद्.प्रथमौ.सुवाचौ,.निर्मिमानौ.यज्ञम्.मनुष्यस्य.मनुष्यस्य.यजनाय् ८,१२ प्रचोदयमानौ.यज्ञेषु.कर्ताद्.पूर्वस्याम्.दिशि.यस्तव्यम्.इति.प्रदिशन्तौ। ८,१२ तिस्रो.देवीस्.तिस्रो.देवी.अस्.तासाम्.एषा.भवति। ८,१३ ’’ा.नो.यज्ञम्.भारती.तूयम्.एत्व्.इळा.मनुस्वद्.इह.चेतयन्ती। ८,१३ तिस्रो.देवीर्.बर्हिर्.एदम्.स्योनम्.सरस्वती.स्वपसः.सदन्तु।ऽऽ. ८,१३ एतु.नो.यज्ञम्.भारती.क्षिप्रम्। ८,१३ भरत.आदित्यस्.तस्य.भाह् । ८,१३ इला.च.मनुष्यवद्.इह.चेतयमाना। ८,१३ तिस्रो.देव्यो.बर्हिर्.इदम्.सुखम्.सरस्वती.च.सुकर्माण.आसीदन्तु। ८,१३ त्वस्ता.तूर्णम्.अश्नुत.इति.नैरुक्तास्.त्विसेर्.वा.स्याद्.दीप्ति.कर्मणस्.त्वक्षतेर्.वा.स्यात्.करोति.कर्मणस्,.तस्य.एषा.भवति। ८,१४ ’’य.इमे.द्यावापृथिवी.जनित्री.रूपैर्.अपिशद्.भुवनानि.विश्वा। ८,१४ तम्.अद्य.होतर्.इसितो.यजीयान्.देवम्.त्वस्तारम्.इह.यक्षि.विद्वान्।ऽऽ. ८,१४ य.इमे.द्यावापृथिव्यौ.जनयित्र्यौ.रूपैर्.अकरोद्.भूतानि.च.सर्वाणि.तम्.अद्य.होतृ८.इसितो.यजीयान्.देवम्.त्वस्तारम्.इह.यज.विद्वान्। ८,१४ माध्यमिकस्.त्वस्ता.इत्य्.आहुर्.मध्यमे.च.स्थाने.समाम्नातह् । ८,१४ अग्निर्.इति.शाकपूनिस्। ८,१४ तस्य.एषा.अपरा.भवति। ८,१५ ’’ाविस्त्यो.वर्धते.चारुरासु.जिह्मानाम्.ऊर्ध्वः.स्वयशा.उपस्थ् ८,१५ उभे.त्वस्तुर्.बिभ्यतुर्.जायमानात्.प्रतीची.सिंहम्.प्रति.जोसयेत्ऽऽ. ८,१५ आविर्.आवेदनात् । ८,१५ तत्त्यो.वर्धते.चारुर्.आसु। ८,१५ चारु.चरतेर्.जिह्मम्.जिहीतेर्.ऊर्ध्व.उच्छ्रितो.भवति। ८,१५ स्वयशा.आत्मयशा.उपस्थ.उपस्थान् ८,१५ उभे.त्वस्तृ६.बिभ्यतुर्.जायमानात् । ८,१५ प्रतीची.सिंहम्.प्रति.जोसयेत् ८,१५ द्यावापृथिव्याव्.इति.वा.अहोओरात्र१ .इति.वारनी.इति.वा। ८,१५ प्रत्यक्त१ .सिंहम्.सहनम्.प्रत्य्.आसेवेत् ८,१५ वनस्पतिर्.व्याख्यातह् । ८,१५ तस्य.एषा.भवति। ८,१६ वनस्पतिर्.व्याख्यातह् । ८,१६ तस्य.एषा.भवति। ८,१७ ’’ुपाव.सृज.त्मन्या.समञ्जन्.देवानाम्.पाथ.ऋतुथा.हवींसि। ८,१७ वनस्पतिः.शमिता.देवो.अग्निः.स्वदन्तु.हव्यम्.मधुना.घृतेन्ऽऽ. ८,१७ उपावसृज.आत्मना.आत्मानम्.समञ्जन्.देवानाम्.अन्नम्.ऋतावृतौ.हविस्२ .काले.काल् ८,१७ वनस्पतिः.शमिता.देवो.अग्निर्.इत्य्.एते.त्रयः.स्वदयन्तु.हव्यम्.मधुना.च.घृतेन.च् ८,१७ तत्.को.वनस्पतिर्,.यूप.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिस्,.तस्य.एषा.अपरा.भवति। ८,१८ ’’ञ्जन्ति.त्वाम्.अध्वरे.देवयन्तो.वनस्पते.मधुना.दैव्येन् ८,१८ यद्.ऊर्ध्वस्.तिस्था.द्रविनेह.धत्ताद्यद्.वा.क्षयो.मातुर्.अस्या.उपस्थ् ८,१८ अञ्जन्ति.त्वाम्.अध्वरे.देवान्.कामयमाना.वनस्पति८.मधुना.दैव्येन.च.घृतेन.च् ८,१८ यद्.ऊर्ध्वः.स्थास्यसि। ८,१८ द्रविनानि.च.नो.दास्यसि। ८,१८ यद्.वा.ते.कृतः.क्षयो.मातृ६.अस्या.उपस्थ.उपस्थान् ८,१८ अग्निर्.इति.शाकपूनिस्,.तस्य.एषा.अपरा.भवति। ८,१९ ’’देवेभ्यो.वनस्पति८.हविस्२ .हिरन्य.पर्ण.प्रदिवस्ते.अर्थम्। ८,१९ प्रदक्षिणि.द्रशनया.नियूय.ऋतस्य.वक्षि.पथिभीइ.रजिस्थैह् ।ऽऽ. ८,१९ देव५ ह्यो.वनस्पति८.हविस्२ ,.हिरन्य.पर्ण.ऋत.पर्णा.अपि.वा.उपमा.अर्थे.स्याद्द्.हिरन्य.वर्ण.पर्णा.इति। ८,१९ प्रदिवस्.ते.अर्थम्.पुरानस्.ते.सस्.अर्थो.यम्.ते.प्रव्रूमह् । ८,१९ यज्ञस्य.वह.पथिभी.रजिस्थैर्.ऋतुतमै.रजस्वलतमैह् । ८,१९ प्रपिस्ततमैर्.इति.वा। ८,१९ तस्य.एषा.अपरा.भवति। ८,२० ’’वनस्पते.रशनया.नियूय.पिस्तमया.वयुनानि.विद्वान्.वह.देवत्रा.दिधिसो.हवींसि.प्र.च.दातारम्.अमृतेषु.वोचह् ।ऽऽ. ८,२० वनस्पति८.रशनया.नियूय.सुरूपतमया। ८,२० वयुनानि.विद्वान्.प्रज्ञानानि.प्रजानन्.वह.देवान्.यज्ञे.दातृ६.हविस्२ । ८,२० प्रब्रूहि.च.दातारम्.अमृतेषु.देवेषु। ८,२० स्वाहा.कृतयह् । ८,२० स्वाहा.इत्य्.एतेत्.सु.आह.इति.वा। ८,२० स्वा.स्वाच्.आह.इति.वा। ८,२० स्वम्.प्राह.इति.वा। ८,२० स्वाहुतम्.हविस्.जुहोति.इति.वा। ८,२० तासाम्.एषा.भवति। ८,२१ ’’सद्यो.जातो.व्यमिमीत.यज्ञम्.अग्निर्.देवानाम्.अभवत्.पुरोगाह् । ८,२१ अस्य.होतुः.प्रदिश्य्.ऋतस्य.वाचि.स्वाहा.कृतम्.हविर्.अदन्तु.देवाह् ।ऽऽ. ८,२१ सद्यो.जायमानो.निरमिमीत.यज्ञम्,.अग्निर्.देवानाम्.अभवत्.पुरोगामी। ८,२१ अस्य.होतृ६.प्रदिशि.ऋतस्य.वाचि.आस्ये.स्वाहा.कृतम्.हविस्.अदन्तु.देवाह् । ८,२१ इति.इमा.आप्री.देवता.अनुक्रान्ताह् । ८,२१ अथ.किम्.देवताः.प्रयाज.अनुयाजाह् । ८,२१ आग्नेया.इत्य्.एक् ८,२२ ’’प्रयाजान्.मे.अनुयाजांश्.च.केवलान्.ऊर्जस्वन्तम्.हविसो.दत्त.भागम्। ८,२२ घ्र्तंश्.च.अपाम्.पुरुषंश्.च.औसधीनाम्.अग्नेश्.च.दीर्घम्.आयुर्.अस्तु.देवाह् ।ऽऽ. ८,२२ ’’तव.प्रयाजा.अनुयाजाश्.च.केवल.ऊर्जस्वन्तो.हविसः.सन्तु.भागाह् । ८,२२ तव.अग्ने.यज्ञो.यमस्.तु.सर्वस्.तुभ्यम्.नमन्ताम्.प्रदिशश्.चतस्रह् । ८,२२ ’’ाग्नेया.वै.प्रयाजा.आग्नेया.अनुयाजाह् । ८,२२ इति.च.ब्राह्मणम्। ८,२२ छन्दस्.देवता.इत्य्.अपरम्। ८,२२ ’’छन्दस्१ .वै.प्रयाजाश्.छन्दस्१ .अनुयाजाह् ।ऽऽ.इति.च.ब्राह्मणम्। ८,२२ ऋतु.देवता.इत्य्.अपरम्। ८,२२ ’’ृतु१ .वै.प्रयाजाः.पशु१ .अनुयाजाह् ।ऽऽ..इति.च.ब्राह्मणम्। ८,२२ प्रान.देवता.इत्य्.अपरम्। ८,२२ ’’प्राना.वै.प्रयाजा.अपाना.अनुयाजाह् ।ऽऽ..इति.च.ब्राह्मणम्। ८,२२ आग्नेया.इति.तु.स्थितिह् । ८,२२ भक्ति.मात्रम्.इतरत् । ८,२२ किम्.अर्थम्.पुनर्.इदम्.उच्यत् ८,२२ ’’यस्यै.देवतायै.हविस्.गृहीतम्.स्यात्.ताम्.मनसा.ध्यायेद्.वसत्.करिष्यन्।ऽऽ.इति.ह.विज्ञायत् ८,२२ तान्य्.एतान्य्.एकादश.आप्री.सूक्तानि। ८,२२ तेषाम्.वासिस्थ.मात्रा.इयम्.वाध्यश्वम्.गार्त्समदम्.इति.नाराशंसवन्ति। ८,२२ मैधातिथम्.दैर्घतमसम्.प्रैसिकम्.इत्य्.उभयवन्ति। ८,२२ अतो.अन्यानि.तनूनपात्वन्ति.तनूनपात्वन्ति। ९,१ अथ.यानि.पृथिवी.आयतनानि.सत्त्वानि.स्तुतिम्.लभन्ते.तान्य्.अतस्.अनुक्रमिष्यामह् । ९,१ तेषाम्.अश्वः.प्रथम.आगामी.भवति। ९,१ अश्वो.व्याख्यातस्,.तस्य.एषा.भवति। ९,२ ’’श्वो.वोळ्हा.सुखम्.रथम्.हसनाम्.उपमन्त्रिनह् । ९,२ शेपस्.रोमन्वन्तौ.भेदौ.वारिन्.मन्दूक.इच्छति.इन्द्राय.इन्दो.परि.स्रव्ऽऽ. ९,२ अश्वो.वोळ्हा(वोधा)। ९,२ सुखम्.वोळ्हा। ९,२ रथम्.वोळ्हा। ९,२ सुखम्.इति.कल्याण.नाम् ९,२ कल्याणम्.पुन्यम्। ९,२ सुहितम्.भवति। ९,२ सुहितम्.गम्यति.इति.वा। ९,२ हसा.एता.वा। ९,२ पाता.वा.पालल्यिता.वा। ९,२ शेपम्.ऋच्छति.इति.वा। ९,२ वारि.वार्यति। ९,२ मानो.व्याख्यातस्,.तस्य.एषा.भवति। ९,३ ’’मा.नो.मित्रो.वरुअनो.अर्यमा.आयुर्.इन्द्र.ऋभुक्षा.मरुतः.परि.ख्यन्। ९,३ यद्.वाजिनो.देवजातस्य.सप्तेः.प्रवक्ष्यामो.विदथे.वीर्यानि।ऽऽ. ९,३ यद्.वाजिनो.देवैर्.जातस्य.सप्तेः.सरनस्य.प्रवक्ष्यामो.यज्ञे.विदथे.वीर्यानि,.मा.नस्.त्वम्.मित्रश्.च.वरुणश्.च.अर्यमन्१.च.आयुस्.च.वायुर्.अयन.इन्द्रश्.च.उरुक्षयन.ऋभूनाम्.राजा.इति.वा.मरुतश्.च.परिख्यन्। ९,३ शकुनिः.शक्नोत्य्.उन्नेतुम्.आत्मानम्। ९,३ शक्नोति.नदितुम्.इति.वा। ९,३ शक्नोति.तकितुम्.इति.वा। ९,३ सर्वतः.शंकरो.अस्त्व्.इति.वा। ९,३ शक्नोतेर्.वा। ९,३ तस्य.एषा.भवति। ९,४ कनिक्रदत्.जनुसम्.प्रब्रुवान.इयर्ति.वाचम्.अरितेव.नावम्। ९,४ सुमङ्गलश्.च.शकुनि८.भवासि.मा.त्वा.काचिद्.अभिभा.विश्व्या.विदत् ।ऽऽ. ९,४ न्यक्रन्दीत्.जन्म.प्रब्रुवानो.यथा.अस्य.शब्दस्.तथा.नाम.ईरयति.वाचम्.ईरयिता.इव.नावम्। ९,४ सुमङ्गलश्.च.शकुनि८.भव,.कल्याण.मङ्गलह् । ९,४ मङ्गलम्.निरतेर्.गृणाति.अर्थे,.गिरत्य्.अनर्थान्.इति.वा। ९,४ अङ्गलम्.अङ्गवत् । ९,४ मज्जयति.पाकपम्.इति.नैरुक्ताह् । ९,४ माम्.गच्छत्व्.इति.वा। ९,४ मा.च.त्वा.काचिद्.अभिभूतिः.सर्वतो.विदत् । ९,४ गृत्समदम्.अर्थम्.अभ्य्.उत्थितम्.कपिञ्जलो.अभिववाश् ९,४ तद्.अभिवादिनी.एषा.र्च्.भवति। ९,५ ’’भद्रम्.वद.दक्षिणतो.भद्रम्.उत्तरतो.वद् ९,५ भद्रम्.पुरस्तान्.नो.वद.भद्रम्.पश्चात्.कपिञ्जल्ऽऽ.इत्य्.सा.निगद.व्याख्याता। ९,५ गृत्समदो.गृत्स.मदनह् । ९,५ गृत्स.इति.मेधावि.नाम् ९,५ गृणातेः.स्तुति.कर्मणह् । ९,५ मन्दूका.मज्जूका.मज्जनात् । ९,५ मदतेर्.वा.मोदति.कर्मणो,.मन्दतेर्.वा.तृप्ति.कर्मणह् । ९,५ मन्दयतेर्.इति.वैयाकरणाह् । ९,५ मन्द.एषाम्.ओकस्.इति.वा। ९,५ मन्दो.मदेर्.वा.मुदेर्.वा। ९,५ तेषाम्.एषा.भवति। ९,६ ’’संवत्सरम्.शशयाना.ब्राह्मणा.व्रत.चारिनह् । ९,६ वाचम्.पर्जन्य.जिन्विताम्.प्र.मन्दूका.अवादिसुह् ।ऽऽ. ९,६ संवत्सरम्.शिश्याना.ब्राह्मणा.व्रत.चारिनस्.अब्रुवानाह् । ९,६ अपि.वा.उपमा.अर्थे.स्याद्.ब्राह्मणा.इव.व्रत.चारिन.इति। ९,६ वाचम्.पर्जन्य.प्रीताम्.प्रावादिसुर्.मन्दूकाह् । ९,६ वसिस्थो.वर्ष.कामः.पर्जन्यम्.तुस्ताव् ९,६ तम्.मन्दूका.अन्वमोदन्त् ९,६ स.मन्दूकान्.अनुमोदमानान्.दृष्ट्वा.तुस्ताव् ९,६ तद्.अभिवादिनी.एषा.ऋच्.भवति। ९,७ ’’ुप.प्र.वद.मन्दूकि.वर्षम्.आ.वद.तादुरि। ९,७ मध्ये.ह्रदस्य.प्लवस्व.विगृह्य.चतुरः.पदह् ।ऽऽ.इति.सा.निगद.व्याख्याता। ९,७ अक्षाह् । ९,७ अश्नुवत.एनान्.इति.वा। ९,७ अभ्यश्नुवत.एभिर्.इति.वा। ९,७ तेषाम्.एषा.भवति। ९,८ ’’प्रावेपा.मा.बृहतो.मादयन्ति.प्रवातेजा.इरिने.वर्वृतानाह् । ९,८ सोमस्येव.मौजवतस्य.भक्षो.विभीदको.जागृविर्.मह्यम्.अच्छान्।ऽऽ. ९,८ प्रवेपिनो.मा.महतो.विभीदकस्य.फलानि.मादयन्ति। ९,८ प्रवातेजाः.प्रवनेजाह् । ९,८ इरिने.वर्तमानाह् । ९,८ इरिनम्.निरृणम्,.ऋणातेर्.अपार्णम्.भवति। ९,८ अपरता.अस्माद्.ओसधि१ .इति.वा। ९,८ सोमस्य.इव.मौजवतस्य.भक्षह् । ९,८ मौजवतो.मूजवति.जातह् । ९,८ मूजवत्.पर्वतो,.मुञ्जवत्१। ९,८ मुञ्जो.विमुच्यत.इसीका३। ९,८ इसीका.इसतेर्.गति.कर्मणह् । ९,८ इयम्.अपि.इतरा.इसीका.एतस्माद्.एव् ९,८ विभीदको.विभेदनात् । ९,८ जागृविर्.जागरनात् । ९,८ मह्यम्.अचच्छदत् । ९,८ प्रशंसत्य्.एनान्.प्रथमया,.निन्दत्य्.उत्तराभिह् । ९,८ ऋसेर्.अक्ष.परिद्यूनस्य.एतद्.आर्षम्.वेदयन्त् ९,८ ग्रावानो.हन्तेर्.वा,.गृणातेर्.वा,.गृह्णातेर्.वा। ९,८ तेषाम्.एषा.भवति। ९,९ ’’प्रैते.वदन्तु.प्र.वयम्.वदाम.ग्रावभ्यो.वाचम्.वदता.वदद्भ्यह् । ९,९ यद्.अद्रयः.पर्वताः.साकम्.आशवः.श्लोकम्.घोसम्.भरथेन्द्राय.सोमिनह् । ९,९ प्रवदन्त्व्.एत् ९,९ प्रवदाम.वयम्। ९,९ ग्रावभ्यो.वाचम्.वदत.वदद्भ्यह् । ९,९ यद्.अद्रयः.पर्वता.अदरनीयाः.सह.सोमम्.आशु१ .क्षिप्र.कारिनह् । ९,९ श्लोकः.शृणोतेर्.घोसो.घुस्यतेह् । ९,९ सोमिनो.यूयम्.स्थ.इति.वा। ९,९ सोमिनो.गृहेष्व्.इति.वा। ९,९ येन.नराः.प्रशस्यन्ते.स.नाराशंसो.मन्त्रह् । ९,९ तस्य.एषा.भवति। ९,१० ’’मन्दान्.स्तोमान्.प्र.भरे.मनीसा.सिन्धाव्.अधि.क्षियतो.भाव्यस्य् ९,१० यो.मे.सहस्रम्.अमिमीत.सवान.तूर्तस्.राजा.श्रव.इच्छमानह् ।ऽऽ. ९,१० अमन्दान्.स्तोमान्। ९,१० अबालिशान्.अनल्पान्.वा। ९,१० बालो.बल.वर्ती,.भर्तव्यो.भवति। ९,१० अम्बा.अस्मा.अलम्.भवति.इति.वा। ९,१० अम्बा.अस्मै.बलम्.भवति.इति.वा। ९,१० बलो.वा.प्रतिषेध.व्यवहितह् । ९,१० प्रभरे.मनीसया.मनस.ईसया.स्तुति.आ.प्रज्ञा३.वा। ९,१० सिन्धु७.अधिनिवसतो.भावयव्यस्य.राजन्६.यो.मे.सहस्रम्.निरमिमीत.सवान्। ९,१० अतूर्तस्.राजा। ९,१० अतूर्ण.इति.वा। ९,१० अत्वरमान.इति.वा। ९,१० प्रशंसाम्.इच्छमानह् । ९,११ यज्ञ.सम्योगाद्.राजा.स्तुतिम्.लभेत् ९,११ राज.सम्योगाद्.युद्ध.उपकरणानि। ९,११ तेषाम्.रथः.प्रथम.आगामी.भवति। ९,११ रथस्.रंहतेर्.गति.कर्मणह् । ९,११ स्थिरतेर्.वा.स्याद्.विपरीतस्य[ब्य्.मेतथेसिस्]। ९,११ रममानो.अस्मिंस्.तिष्ठति.इति.वा। ९,११ रपतेर्.वा,.रसतेर्.वा। ९,११ तस्य.एषा.भवति। ९,१२ ’’वनस्पते.वीद्वङ्गो.हि.भूया.अस्मत्सखा.प्रतरनः.सुवीरह् । ९,१२ गोभिः.सन्नद्धो.असि.वीळयस्वास्थाता.ते.जयतु.जेत्वानि।ऽऽ. ९,१२ वनस्पति८.दृध.अङ्गो.हि.भव.अस्मत्.सखा.प्रतरनः.सुवीरः.कल्याण.वीरह् । ९,१२ गोभिः.सन्नद्धो.असि,.वीळयस्व.इति.संस्तम्भस्व् ९,१२ आस्थाता.ते.जयतु.जेतव्यानि। ९,१२ दुन्दुभिर्.इति.शब्द.अनुकरणम्। ९,१२ द्रुमो.भिन्न.इति.वा। ९,१२ दुन्दुभ्यतेर्.वा.स्यात्.शब्द.कर्मणह् । ९,१२ तस्य.एषा.भवति। ९,१३ ’’ुप.श्वासय.पृथिवीम्.उत.द्याम्.पुरुत्रा.ते.मनुताम्.विष्ठितम्.जगत् । ९,१३ स.दुन्दुभे.सजूर्.इन्द्रेण.देवैर्.दूराद्दवीयो.अप.सेध.शत्रून्।(ऋग्वेद.६,४७,२९)ऽऽ ९,१३ उपश्वासय.पृथिवीम्.च.दिवंश्.च् ९,१३ बहुधा.ते.घोसम्.मन्यताम्.विस्थितम्.स्थावरम्.जङ्गमंश्.च.यत् । ९,१३ स.दुन्दुभि८.सह.जोसन.इन्द्रेन.च.देवैश्.च.दूराद्.दूरतरम्.अपसेध.शत्रून्। ९,१३ इसुधिह् । ९,१३ इसूनाम्.निधानम्। ९,१३ तस्य.एषा.भवति। ९,१४ ’’बह्वीनाम्.पिता.बहुरस्य.पुत्रश्.चिश्चा.कृणोति.समनावगत्य् ९,१४ इषुधिः.सङ्काः.पृतनाश्.च.सर्वाः.पृष्ठे.निनद्धो.जयति.प्रसूतह् ।.(ऋग्वेद.६,७५,५)ऽऽ ९,१४ बहूनाम्.पिता,.बहुर्.अस्य.पुत्र.इति.इसून्.अभिप्रेत्य् ९,१४ प्रस्मयत.इव.अपाव्रियमानह् । ९,१४ शब्द.अनुकरणम्.वा। ९,१४ सङ्काः.सचतेः.सम्पूर्वाद्.वा.किरतेह् ।(९,१५) ९,१४ पृष्ठे.निनद्धो.जयति.प्रसूत.इति.व्याख्यातम्। ९,१४ हस्तघ्नो.हस्ते.हन्यत् ९,१४ तस्य.एषा.भवति। ९,१५ ’’हिर्.इव.भोगैः.पर्येति.बाहुम्.ज्याया.हेतिम्.परिबाधमानह् । ९,१५ हस्तघ्नो.विश्वा.वयुनानि.विद्वान्.पुमान्.पुमांसम्.परि.पातु.विश्वतह् ।ऽऽ. ९,१५ अहिर्.इव.बोगैः.परिवेस्तयति.बाहुम्,.ज्याया.वधात्.परित्रायमानो.हस्तघ्नः.सर्वाणि.प्रज्ञानानि.प्रजानन्। ९,१५ पुमान्.पुरुमनस्१.भवति,.पुंसतेर्.वा। ९,१५ अभीशु१ .व्याख्यातह् । ९,१५ तेषाम्.एषा.भवति। ९,१६ ’’रथे.तिष्ठन्.नयति.वाजिनः.पुरो.यत्रयत्र.कामयते.सुसारथिह् । ९,१६ अभीशूनाम्.महिमानम्.पनायत.मनस्.पश्चाद्.अनु.यच्छन्ति.रश्मयह् ।ऽऽ. ९,१६ रथे.तिष्ठन्.नयति.वाजिनः.पुरस्तात्.सतो,.यत्र.यत्र.कामयते.सुसारथिः.कल्याण.सारथिह् । ९,१६ अभीशूनाम्.महिमानम्.पूजयामि। ९,१६ मनस्.पस्चात्.सन्तस्.अनुयच्छन्ति.रश्मयह् । ९,१६ धनुस्.धन्वतेर्.गति.कर्मणस्,.वध.कर्मणो.वा। ९,१६ धन्वन्त्य्.अस्माद्.इशु१ । ९,१६ तस्य.एषा.भवति। ९,१७ ’’धन्वना.गा.धन्वना.आजिम्.जयेम.धन्वना.तीव्राः.समदो.जयेम् ९,१७ धनुस्.शत्रोर्.अपकामम्.कृणोति.धन्वना.सर्वाः.प्रदिशो.जयेम्ऽऽ.इति.सा.निगद.व्याख्याता। ९,१७ समदः.समदो.वा.अत्तेः.सम्मदो.वा.मदतेह् । ९,१७ ज्या.जयतेर्.वा,.जिनातेर्.वा,.प्रजावयति.इसून्.इति.वा। ९,१७ तस्या.एषा.भवति। ९,१८ ’’वक्ष्यन्ति.इव.इदा.गनीगन्ति.कर्णम्.प्रियम्.सखायम्.परिसस्वजाना। ९,१८ योषा.इव.शिङ्क्ते.वितताधि.धन्वन्.ज्या.इयम्.समने.पारयन्ती।ऽऽ. ९,१८ वक्ष्यती.इव.आगच्छति.कर्णम्.प्रियम्.इव.सखायम्.इसुम्.परिस्वजमाना। ९,१८ योषा.इव.शिङ्क्ते.शब्दम्.करोति.वितताधि.धनुसि.ज्या.इयम्,.समने.संग्रामे.पारयन्ती.पारम्.नयन्ती। ९,१८ इसुर्.इसतेर्.गति.कर्मणह्,.वध.कर्मणो.वा। ९,१८ तस्य.एषा.भवति। ९,१९ ’’सुपर्णम्.वस्ते.मृगो.अस्या.दन्तो.गोभिः.सन्नद्धा.पतति.प्रसूता। ९,१९ यत्रा.नरः.संश्.च.वि.च.द्रवन्ति.तत्र.अस्मभ्यम्.इसु१ .शर्म.यंसन्।ऽऽ. ९,१९ सुपर्णम्.वस्त.इति.वाजान्[स्wइfत्.fएअथेर्ष्.ओf.अर्रोwस्].अभिप्रेत्य् ९,१९ मृगमयस्.अस्या.दन्तस्,.मृगयतेर्.वा। ९,१९ गोभिः.सन्नद्धा.पतति.प्रसूता.इति.व्याख्यातम्। ९,१९ यत्र.नराः.संद्रवन्ति.च.विद्रवन्ति.च.तत्र.अस्मभ्यम्.इसु१ .शर्म.यच्छन्तु.शरनम्.संग्रामेषु। ९,१९ अश्व.अजनीम्.कशा.इत्य्.आहुह् । ९,१९ कशा.प्रकाशयति.भयम्.अश्वाय् ९,१९ कृस्यतेर्.वा.अनू.भावात् । ९,१९ वाच्.पुनः.प्रकाशयत्य्.अर्थान्। ९,१९ ख.शया। ९,१९ क्रोशतेर्.वा। ९,१९ अश्व.कशाया.एषा.भवति। ९,२० ’’ा.जङ्घन्ति.सान्वेषाम्.जघनाम्.उप.जिघ्नत् ९,२० अश्वाजनि.प्रचेतसोऽअश्वान्त्.समत्सु.चोदय्ऽऽ. ९,२० आघ्नन्ति.सानून्य्.एषाम्.सरनानि.सक्थीनि। ९,२० सक्थिः.सचतेर्.आसक्तस्.अस्मिन्.कायह् । ९,२० जघनानि.च.उपघ्नाति। ९,२० जघनम्.जङ्घन्यतेः.(तो.स्त्रिके.रेपेअतेद्ल्य्)। ९,२० अश्वाजनि.प्रचेतसः.प्रवृद्ध.चेतसस्.अश्वान्.समत्सु.समरनेषु.संग्रामेषु.चोदय् ९,२० उलूखलम्.उरु.करम्.वा.ऊर्ध्व.खम्.वा.ऊर्करम्.वा। ९,२० ’’ुरु.मे.कुर्व्.इत्य्.अब्रवीत्.तद्.उलूखलम्.अभवत् ।ऽऽ. ९,२० ’’ुरुकरंश्.च.एतत्.तद्.उलूखलम्.इत्य्.आचक्षते.परोक्षेन्ऽऽ.इति.च.ब्राह्मणम्। ९,२० तस्य.एषा.भवति। ९,२१ ’’यच्चिद्द्.हि.त्वम्.गृहेगृह.उलूखलक.युज्यस् ९,२१ इह.द्युमत्तमम्.वद.यजताम्.इव.दुन्दुभिह् ।ऽऽ.इति.सा.निगद.व्याख्याता। ९,२२ वृसभः.प्रजाम्.वर्षति.इति.वा.अतिबृहति.रेतस्.इति.वा। ९,२२ तद्.वृस.कर्मा.वर्षनाद्.वृसभह् । ९,२२ तस्य.एषा.भवति। ९,२३ ’’न्यक्रन्दयन्न्.उपयन्त.एनम्.अमेहयन्.वृसभम्.मध्य.आजेह् । ९,२३ तेन.सूभर्वम्.शतवत्.सहस्रम्.गवाम्.मुद्गलः.प्रधने.जिगाय्ऽऽ. ९,२३ न्यक्रन्दयन्न्.उपयन्त.एनम्.इति.व्याख्यातम्। ९,२३ अमेहयन्.वृसभम्.मध्य.आजेर्.आजयनस्य.आजवनस्य.इति.वा। ९,२३ तेन.तम्.सूभर्वम्.राजानम्। ९,२३ भर्वतिर्.अत्ति.कर्मा। ९,२३ तद्वा.सूभर्वम्.सहस्रम्.गवाम्.मुद्गलः.प्रधने.जिगाय् ९,२३ प्रधन.इति.संग्राम.नाम,.प्रकीर्णान्य्.अस्मिन्.धनानि.भवन्ति। ९,२३ द्रुघनह्,.द्रुममयो.घनह् । ९,२३ तत्र.इतिहासम्.आचक्षत् ९,२३ मुद्गलो.भार्म्यश्व.ऋषिर्.वृसभंश्.च.द्रुघनंश्.च.युक्त्वा.संग्रामे.व्यवहृत्य.आजिम्.जिगाय् ९,२३ तद्.अभिवादिनी.एषा.र्C.भवति। ९,२४ ’’िमम्.तम्.पश्य.वृसभस्य.युञ्जम्.कास्थाया.मध्ये.द्रुघनम्.शयानम्। ९,२४ येन.जिगाय.शतवत्.सहस्रम्.गवाम्.मुद्गलः.पृतना.आज्येषु।ऽऽ. ९,२४ इमम्.तम्.पश्य.वृसभस्य.सह.युजम्.कास्थाया.मध्ये.द्रुघनम्.शयानम्। ९,२४ येन.जिगाय.शतवत्.सहस्रम्.गवाम्.मुद्गलः.पृतनाज्येषु। ९,२४ पृतनाज्यम्.इति.संग्राम.नाम् ९,२४ पृतनानाम्.अजनाद्.वा,.जयनाद्.वा। ९,२४ मुद्गलो.मुद्गवान्,.मुद्ग.गिलो.वा,.मदनम्.गिलति.इति.वा,.मदम्.गिलो.वा,.मुदम्.गिलो.वा। ९,२४ भार्म्यश्वो.भृम्यश्वस्य.पुत्रह् । ९,२४ भृम्यश्वो.भृमि१ऽअस्य.अश्वाह्,.अश्व.भरनाद्.वा। ९,२४ पितुः.इत्य्.अन्न.नाम् ९,२४ पातेर्.वा,.पिबतेर्.वा,.प्ययतेर्.वा। ९,२४ तस्य.एषा.भवति। ९,२५ ’’पितुम्.नु.स्तोमम्.महो.धर्मानम्.तविसीम्। ९,२५ यस्य.त्रितो.व्योजसा.वृत्रम्.विपर्वम्.अर्दयत् ।ऽऽ. ९,२५ तम्.पितुम्.स्तौमि.महतो.धारयितारम्.बलस्य् ९,२५ तविसी.इति.बल.नाम् ९,२५ तवतेर्.वा.वृद्धि.कर्मणह् । ९,२५ यस्य.त्रित.ओजसा.बलेन् ९,२५ त्रितस्.त्रिस्थान.इन्द्रो.वृत्रम्.विपर्वानम्.व्यर्दयति। ९,२५ नदी.ओ.व्याख्याताह् । ९,२५ तासाम्.एषा.भवति। ९,२६ ’’िमम्.मे.गङ्गा८.यमुना८.सरस्वती८.शुतुद्री८.स्तोमम्.सचता.परुस्न्या। ९,२६ असिखी३.मरुद्वृधा८.वितस्तया.आर्जीकीया८.शृणुह्य्.आ.सुसोमया।ऽऽ. ९,२६ इमम्.मे.गङ्गा८.यमुना८.सरस्वती८.शुतुद्री८.परुस्नी८.स्तोमम्.आसेवध्वम्। ९,२६ असिक्नी३.च.सह.मरुद्वृधा८,.वितस्तया.च.आर्जीकीया८.आशृणुहि.सुसोमया.च.इति.समस्त.अर्थह् । ९,२६ अथ.एक.पद.निरुक्तम्। ९,२६ गङ्गा.गमनात् । ९,२६ यमुना.प्रयुवती.गच्छति.इति.वा,.प्रवियुतम्.गच्छति.इति.वा। ९,२६ सरस्वती। ९,२६ सरस्.इत्य्.उदक.नाम् ९,२६ सर्तेस्.तद्वती[रिच्ः.इन्.wअतेर्]। ९,२६ शुतुद्री,.शुद्राविनी,.क्षिप्र.द्राविनी.आशु.तुन्ना.इव.द्रवती.इति.वा। ९,२६ इरावतीम्.परुस्नी.इत्य्.आहुह्,.पर्ववती.भस्वतीकुतिल.गामिनी। ९,२६ असिक्नी.अशुक्ला.असिता। ९,२६ सितम्.इति.वर्ण.नाम,.तत्,प्रतिषेधस्.असितम्। ९,२६ मरुद्वृधाः.सर्वा.नद्यस्,.मरुत.एना.वर्धयन्ति। ९,२६ वितस्ता.अविदग्धा। ९,२६ विवृद्धा.महा.कुलाह् ।(९,२६ ९,२६ आर्जीकीइयाम्.विपाश्.इत्य्.आहुर्.ऋजीक.प्रभवा.वा.ऋजु.गामिनी.वा। ९,२६ विपाश्.विपातनाद्.वा। ९,२६ विपाशनाद्.वा। ९,२६ विप्रापनाद्.वा। ९,२६ पाशा.अस्याम्.व्यपाश्यन्त.वसिस्थस्य.मुमूर्षतह् । ९,२६ तस्माद्.विपाश्.उच्यते,.पूर्वम्.आसीद्.उरुंजिरा। ९,२६ सुसोमा.सिन्धुर्.यद्.एनाम्.अह्बिप्प्रसुवन्ति.नदी.अह् । ९,२६ सिन्धुः.स्यन्दनात् । ९,२७ ’’ापो.हि.स्था.मयोभुवस्.ता.न.ऊर्जे.दधातन् ९,२७ महे.रनाय.चक्षस्ऽऽ. ९,२७ आपो.हि.स्थ.सुख.भुवस्.ता.नस्.अन्नाय.धत्त् ९,२७ महते.च.नो.रनाय.रमनीयाय.च.दर्शनाय् ९,२७ ओसधि१ .ओसत्[बुर्णिङ्ग्.एलेमेन्त्].धयन्ति[तो.सुछ्].इति.वा,.ओसति[लोच्.].एना.धयन्ति.इति.वा। ९,२७ दोसम्.धयन्ति.इति.वा। ९,२७ तासाम्.एषा.भवति। ९,२८ ’’या.ओसधीः.पूर्वा.जाता.देवेभ्यस्.त्रियुगम्.पुरा। ९,२८ मनै.नु.बभ्रूनाम्.अहम्.शतम्.धामानि.सप्त.च्ऽऽ. ९,२८ या.ओसधयः.पूर्वा.जाता.देव४ ह्यस्.त्रीनि.युगानि.पुरा। ९,२८ मन्ये.नु.तद्.बभ्रूनाम्.अहम्। ९,२८ बभ्रु.वर्णानाम्.हरनानाम्.भरनानाम्.इति.वा। ९,२८ शतम्.धामानि.सप्त.च् ९,२८ धामानि.त्रयानि.भवन्ति,.स्थानानि.नामानि.जन्मानि.इति। ९,२८ जन्मान्य्.अत्र.अभिप्रेतानि। ९,२८ सप्त.शतम्.पुरुषस्य.मर्मनाम्,.तेष्व्.एना.दधति.इति.वा। ९,२८ रात्रिर्.व्याख्याता। ९,२८ तस्या.एषा.भवति। ९,२८ आप.आप्नोतेह् । ९,२८ तासाम्.एषा.भवति। ९,२९ ’’ा.रात्रि.पार्थिवम्.रजस्.पितृ६.अप्रायि.धामभिह् । ९,२९ दिवः.सदस्२ .बृहती.वि.तिष्ठसाअ.त्वा.इसम्.वर्तते.तमस्१।ऽऽ. ९,२९ आपू.पुरस्.त्वम्.रात्रि.पार्थिवम्.रजस्,.स्थानैर्.मध्यमस्य् ९,२९ दिवः.सदस्२ । ९,२९ बृहती.महती। ९,२९ वितिष्ठस.आवर्तते.त्वेसम्.तमस्.रजस्। ९,२९ अरन्यान्य्.अरन्यस्य.पत्नी। ९,२९ अरन्यम्.अपार्णम्.ग्रामात् । ९,२९ अरमनम्.भवति.इति.वा। ९,२९ तस्या.एषा.भवति। ९,३० ’’रन्यान्य्.अरन्यान्य्.असौ.या.प्रेव.नश्यसि। ९,३० कथा.ग्रामम्.न.पृच्छसि.न.त्वा.भीर्.इव.विन्दति।ऽऽ. ९,३० अरन्यानि.इत्य्.एनाम्.आमन्त्रयत् ९,३० या.असाव्.अरन्यानि.वनानि.पराचि.इव.नश्यसि। ९,३० कथम्.ग्रामम्.न.पृच्छसि। ९,३० न.त्वा.भीर्.विन्दति.इव.इति। ९,३० इवः.परिभय.अर्थे.वा। ९,३० श्रद्धा.श्रद्धानात् । ९,३० तस्या.एषा.भवति। ९,३१ ’’श्रद्धया.अग्निः.समिध्यते.श्रद्धया.हूयते.हविस्१। ९,३१ श्रद्धाम्.भगस्य.मूर्धनि.वचसा.वेदयामसि।ऽऽ. ९,३१ श्रद्धया.अग्निः.साधु.समिध्यत् ९,३१ श्रद्धया.हविस्.साधु.हूयत् ९,३१ श्रद्धाम्.भगस्य.भागधेयस्य.मूर्धनि.प्रधान.अङ्गे.वचनेन.आवेदयामह् । ९,३१ पृथिवी.व्याख्याता। ९,३१ तस्या.एषा.भवति। ९,३२ ’’स्योना.पृथिवि.भव्.अनृक्षरा.निवेशनी। ९,३२ यच्छा.नः.शर्म.सप्रथह् ।ऽऽ. ९,३२ सुखा.नः.पृथिवि.भग.अनृक्षरा.निवेशनीइ। ९,३२ ऋक्षरः.कन्थक.ऋच्छतेह् । ९,३२ कन्तकः.कन्तपो.वा,.कृण्ततेर्.वा.कन्ततेर्.वा.स्याद्.गति.कर्मणह् । ९,३२ उद्गततमो.भवति। ९,३२ यच्छ.नः.शर्म् ९,३२ यच्छन्तु.शरनम्.सर्वतः.पृथु। ९,३२ अप्वा.व्याख्याता। ९,३२ तस्या.एषा.भवति। ९,३३ ’’मीसांश्.चित्तम्.प्रतिलोभयन्ती.गृहान.अङ्गान्य्.अप्वा८.परेहि। ९,३३ अभि.प्रेहि.निर्दह.हृत्सु.शोकैर्.अन्धेन.अमित्रास्.तमसा.सचन्ताम्।ऽऽ ९,३३ अमीसांश्.चित्तानि.प्रज्ञानि.प्रतिलोभयमाना.गृहान.अङ्गान्य्.अप्वा८। ९,३३ परेहि। ९,३३ अभिप्रेहि। ९,३३ निर्दह.एषाम्.हृदयानि.शोकैः.अन्धेन.अमित्रास्.तमसा.संसेव्यन्ताम्। ९,३३ अग्नायी.अग्नेः.पत्नी। ९,३३ तस्या.एषा.भवति। ९,३४ ’’िहेन्द्रानीम्.उप.ह्वये.वरुनानीम्.स्वस्तय् ९,३४ अग्नायीम्.सोमपीतय्ऽऽ.इति.सा.निगद.व्याख्याता। ९,३५ अथ.अतस्.अस्तौ.द्वन्द्वानि। ९,३५ उलूखल.मुसल१ ९,३५ उलूखलम्.व्याख्यातम्। ९,३५ मुसलम्.मुहुः.सरम्। ९,३५ तयोर्.एषा.भवति। ९,३६ ’’ायजी.वाजसातम्.आ.ता.ह्य्.उच्चा.विजर्भृतह् । ९,३६ हरी.इव.अन्धांसि.बप्सता।ऽऽ. ९,३६ आयस्तव्य१ .अन्नानाम्.सम्भक्ततम१ .ते.ह्य्.उच्चैर्.विह्रियेते.हरी.इव.अन्नानि.भुञ्जान् ९,३६ हविर्धान१ .हविसाम्.निधान१ ९,३६ तयोर्.एषा.भवति। ९,३७ ’’ा.वाम्.उपस्थम्.अद्रुहा.देवाः.सीदन्तु.यज्ञियाह् । ९,३७ इह.अद्य.सोमपीतय्ऽऽ. ९,३७ आसीदन्तु.वाम्.उपस्थम्.उपस्थानम्,.अद्रोग्धव्य१ .इति.वा,.यज्ञिया.देवा.यज्ञ.सम्पादिन.इह.अद्य.सोम.पानाय् ९,३७ द्यावा.पृथिवी.औ.व्याख्यात१ ९,३७ तयोर्.एषा.भवति। ९,३८ ’’द्यावा.नः.पृथिवी.इमम्.सिध्रम्.अद्य.दिविस्पृशम्। ९,३८ यज्ञम्.देवेषु.यच्छताम्।ऽऽ. ९,३८ द्यावा.पृथिवी.औ.न.इमम्.साधनम्.अद्य.दिवि.स्पृशम्.यज्ञम्.देवेषु.नियच्छताम्। ९,३८ विपाश्.शुतुद्री.औ.व्याख्याता१ ९,३८ तयोर्.एषा.भवति। ९,३९ ’’प्र.पर्वतानाम्.उशती.उपस्थाद्.अश्व१ .इव.विसित१ .हासमान् ९,३९ गाव्.एव.शुभ्रे.मातरा.रिहाने.विपाश्.शुतुद्री.पयसा.जवेत्ऽऽ. ९,३९ पर्वतानाम्.उपस्थाद्.उपस्थानात् । ९,३९ उशती.औ.कामयमाना१ ९,३९ अश्व१ .इव.विमुक्त१ .इति.वा। ९,३९ विसन्न१ .इति.वा।(९,३९९ ९,३९ हासमाना१ ९,३९ हासतिः.स्पर्धायाम्। ९,३९ हर्षमाना१ .वा। ९,३९ गावाव्.इव.शुभ्रा१ .शोभना१ .माताद्.संरिहाना१ .विपाश्.शुतुद्री.औ.पयसा.प्रजवेत् ९,३९ आर्त्नी.अर्तन्यौ.वा। ९,३९ अरन्यौ.वा। ९,३९ अरिसन्यौ.वा। ९,३९ तयोर्.एषा.भवति। ९,४० ’’ते.आचरन्ती.समनेव.योषा.मातेव.पुत्रम्.बिभृताम्.उपस्थ् ९,४० अप.शत्रून्.विध्यताम्.संविदाने.आर्त्नी.इमे.विस्फुरन्ती.अमित्रान्।ऽऽ. ९,४० ते.आचरन्त्यौ.समनसाव्.इव.योषा१ .माता.इव.पुत्रम्.विभृताम्.उपस्थ.उपस्थान् ९,४० अपविध्यताम्.शत्रून्.संविदाने.आर्त्न्याव्.इमे.विघ्नत्याव्.अमित्रान्। ९,४० शुनासीरौ। ९,४० शुनो.वायुह् । ९,४० शु.एत्य्.अन्तरिक्ष् ९,४० सीर.आदित्यः.सरनात् । ९,४० तयोर्.एषा.भवति। ९,४१ ’’शुनासीराव्.इमाम्.वाचम्.जुसेथाम्.यद्.दिवि.चक्रथुः.पयस्। ९,४१ तेन.इमाम्.उप.सिञ्चतम्.ऽऽ..इति.सा.निगद.व्याख्या। ९,४१ देवी.जोस्त्री.देवी.औ.जोसयित्री.औ। ९,४१ द्यावा.पृथिवी.आव्.इति.वा.अहोरात्र१ .इति.वा। ९,४१ सस्यंश्.च.समा.च.इति.कात्थक्यह् । ९,४१ तयोर्.एष.सम्प्रैसो.भवति। ९,४२ ’’देवी.जोस्त्री.वसुधिती.ययोर्.अन्याघा.द्वेषांसि.यूयवद्.अन्यावक्षद्.वसु.वार्यानि.यजमानाय.वसुवने.वसुधेयस्य.वीताम्.यज्ऽऽ. ९,४२ देवी.जोस्त्री.देवी.औ.जोसयित्री.औ.वसुधिती.वसुधानी.औ। ९,४२ ययोर्.अन्या.अघानि.द्वेषांस्य्.अवयावयति। ९,४२ आवहत्य्.अन्या.वसूनि.वननीयानि.यजमानाय.वसु.वननाय.च.वसु.धानाय.च् ९,४२ यज.इति.सम्प्रैसह् । ९,४२ देवी.ऊर्ज.आहुती। ९,४२ देवी.आ.ऊर्ज.आह्वान्यौ। ९,४२ द्यावा.पृथिवी.आव्.इति.वा.अहोरात्र१ .इति.वा। ९,४२ सस्यंश्.च.समा.च.इति.कात्थक्यह् । ९,४२ तयोर्.एष.सम्प्रैसो.भवति। ९,४३ ’’देवी.ऊर्जाहुती.इसम्.ऊर्जम्.अन्या.वक्षत्,.सग्धिम्.सपीतिम्.अन्या। ९,४३ नवेन.पूर्वम्.दयमानाः.स्याम.पुरानेन.नवम्.ताम्.ऊर्जम्.ऊर्जाहुती.ऊर्जयमाने.अधाताम्.वसुवने.वसुधेयस्य.वीताम्॑.यज्ऽऽ. ९,४३ देवी.ऊर्ज.आहुती.देवी.आ.ऊर्ज.आह्वान्यौ। ९,४३ अन्नंश्.च.रसंश्.च.आवहत्य्.आवहत्य्.अन्या। ९,४३ सह.जग्धिम्.च.सह.पीतिम्.च.अन्या। ९,४३ नवेन.पूर्वम्.दयमानाः.स्याम् ९,४३ पुरानेन.नवम्। ९,४३ ताम्.ऊर्जम्.ऊर्ज.आहुती.ऊर्जयमान१ .अधाताम्.वसु.वननाय.च् ९,४३ वसु.धानाय.च् ९,४३ वीताम्.पिबेताम्.कामयेताम्.वा। ९,४३ यज.इति.सम्प्रैसो.यज.इति.सम्प्रैसह् । १०,१ अथ.अतो.मध्य.स्थाना.देवताह् । १०,१ तासाम्.वायुः.प्रथम.आगामी.भवति। १०,१ वायुर्.वातेर्.वेतेर्.वा.स्याद्.गति.कर्मणह् । १०,१ एतेर्.इति.स्थौलास्थीविर्.अनर्थको.वकारह् । १०,१ तस्य.एषा.भवति। १०,२ ’’वाववा.याहि.दर्शतेमे.सोमा.अरंकृताह् । १०,२ तेषाम्.पाहि.श्रुधी.हवम्।ऽऽ. १०,२ वायव्.आयाहि.दर्शनीय.इमे.सोमा.अरम्.कृता.अलम्.कृतास्.तेषाम्.पिब,.शृणु.नो.ह्वानम्.इती। १०,२ कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत् । १०,२ तस्य.एषा.अपरा.भवति। १०,३ ’’ासस्रानासः.शवसानम्.अच्छ.इन्द्रम्.सुचक्रे.रथ्यासो.अश्वाह् । १०,३ अभि.श्रव.ऋज्यन्तो.वहेयुर्.नू.चिन्.नु.वायोर्.अमृतम्.वि.दस्येत् ।ऽऽ. १०,३ आससृवांसस्.अभिबलायमानम्.इन्द्रम्.कल्याण.चक्रे.रथे.योगाय.रथ्या.अश्वा.रथस्य.वोधाप्,.ऋज्यन्त.ऋजु.गामिनस्.अन्नम्.अभिवहेयुर्.नवंश्.च.पुरानंश्.च् १०,३ श्रव.इत्य्.अन्न.नाम,.श्रूयत.इति.सतह् । १०,३ वायोश्.च.अस्य.भक्षो.यथा.न.विदस्येद्.इति। १०,३ इन्द्र.प्रधाना.इत्य्.एके,.नैघण्टुकम्.वायु.कर्म् १०,३ उभय.प्रधाना.इत्य्.अपरम्। १०,३ वरुणो.वृणोति.इति.सतह् । १०,३ तस्य.एषा.भवति। १०,३ [ष्क्.प्त्.४,प्.४.वरुणह् । १०,३ अन्तरिक्षे.उदकस्य.आवरनाद्.वायुर्.एव.] १०,४ ’’नीचीनबारम्.वरुणः.कवन्धम्.प्र.ससर्ज.रोदसी.अन्तरिक्षम्। १०,४ तेन.विश्वस्य.भुवनस्य.राजा.यवम्.न.वृष्टिर्.व्युनत्ति.भूम्ऽऽ. १०,४ नीचीन.द्वारम्.वरुणः.कवन्धम्.मेघम्। १०,४ कवनम्.उदकम्.भवति,.तद्.अस्मिन्.धीयत् १०,४ उदकम्.अपि.कवन्धम्.उच्यत् १०,४ बन्धिर.निभृतत्व् १०,४ कम्.अनिभृतंश्.च.प्रस्र्जति.द्यावा.पृथिवी.औ.च.अन्तरिक्षंश्.च.महत्त्वेन् १०,४ तेन.सर्वस्य.भुवनस्य.राजा.यवम्.इव.वृष्टिर्.व्युनत्ति.भूमिम्। १०,४ तस्य.एषा.आरा.भवति। १०,५ ’’तम्.ऊ.समना.गिरा.पितॄणांश्.च.मन्मभिह् । १०,५ नाभाकस्य.प्रशस्तिभिर्.यः.सिन्धूनाम्.उपोदये.सप्तस्वसा.स.मध्यमो.नभन्ताम्.अन्यके.सम्ऽऽ. १०,५ तम्.स्वभिस्तौमि.समानया.गिरा.गीति.आ.स्तुति.आ,.पितॄणांश्.च.मननीयैः.स्तोमैर्.नाभाकस्य.प्रशस्तिभिह् । १०,५ ऋषिर्.नाभाको.बभूव,.यः.स्यन्दमानानाम्.आसाम्.अपाम्.उपोदये.सप्त.स्वसॄः.एनम्.आह.वाच्.भिह् । १०,५ स.मध्यम.इति.निरुच्यतेऽअथ.एष.एव.भवति। १०,५ नभन्ताम्.अन्यके.सम् १०,५ मा.भूवन्न्.अन्यक१ .सर्वे.ये.नो.द्विसन्ति.दुर्धिअयः.पाप.धिअयः.पाप.संकल्पाह् । १०,५ रुद्रस्.रौति.इति.सतस्,.रोरूयमानस्.द्रवति.इति.वा,.रोदयतेर्.वा। १०,५ ’’यद्.अरुदत्.तद्.रुद्रस्य.रुद्रत्वम्ऽऽ.इति.काथकम्। १०,५ ’’यद्.अरोदीत्.तद्.रुद्रस्य.रुद्रत्वम्ऽऽ.इति.हारिद्रविकम्। १०,५ तस्य.एषा.भवति। १०,६ ’’िमा.रुद्राय.स्थिरधन्वने.गिरः.क्षिप्रेसवे.देवाय.स्वधाव्न् १०,६ असाळ्हाय.सहमानाय.वेधसे.तिग्मायुधाय.भरता.शृणोतु.नह् ।ऽऽ. १०,६ इमा.रुद्राय.दृध.धन्वने.गिरः.क्षिप्र.इसु४.देवाय.अन्नवतेऽअसाधाय.अन्यैः.सहमानाय.विधातृ४.तिग्म.आयुधाय.भरत् १०,६ शृणोतु.नह् । १०,६ तिग्मम्.तेजतेर्.उत्साहकर्मणह् । १०,६ आयुधम्.आयोथनात् । १०,६ तस्य.एषा.अपरा.भवति। १०,७ ’’या.ते.दिद्युद्.अवसृष्टा.दिवस्परि.क्ष्मया.चरति.परि.सा.वृणक्तु.नह् । १०,७ सहस्रम्.ते.स्वपिवात.भेसजा.मा.नस्.तोकेषु.तनयेषु.रीरिसह् ।ऽऽ. १०,७ या.ते.दिद्युद्.अवसृष्टा.दिवस्.परि.दिवो.अधि। १०,७ दिद्युद्.द्यतेर्.वा.द्युतेर्.वा.द्योततेर्.वा। १०,७ क्ष्मया.चरति। १०,७ क्ष्मा.पृथिवी। १०,७ तस्यांश्.चरति,.तया.चरति,.विक्ष्मापयन्ती.चरति.इति.वा। १०,७ परिवृणक्तु.नः.सा। १०,७ सहस्रम्.ते.स्वाप्त.वचन.भैसज्यानि। १०,७ मा.नस्.त्वम्.पुत्रेषु.च.पौत्रेषु.च.रीरिसह् । १०,७ तोकम्.तुद्यतेस्.तनयम्.तनोतेह् । १०,७ अग्निर्.अपि.रुद्र.उच्यत् १०,७ तस्य.एषा.भवति। १०,८ ’’जराबोध.तद्.विविद्धि.विशेविशे.यज्ञियाय् १०,८ स्तोमम्.रुद्राय.दृशीकम्।ऽऽ. १०,८ जरा.स्तुतिर्.जरतेः.स्तुति.कर्मणह् । १०,८ ताम्.बोध् १०,८ तया.बोधयितृ८.इति.वा। १०,८ तद्.विविद्धि। १०,८ तत्.कुरु। १०,८ मनुष्यस्य.मनुष्यस्य.यजनाय् १०,८ स्तोमम्.रुद्राय.दर्शनीयम्। १०,८ इन्द्र.इराम्.दृणाति.इति.वा.इराम्.ददाति.इति.वा.इराम्.दधाति.इति.वा.इराम्.दारयत.इति.वा.इराम्.धारयत.इति.वा.इन्दु४.द्रवति.इति.वा.इन्दु७.रमत.इति.वा.इन्धे.भूतानि.इति.वा। १०,८ ’’तद्.यद्.एनम्.प्रानैः.समैन्धंस्.तद्.इन्द्रस्य.इन्द्रत्वम्।ऽऽ.इति.विज्ञायत् १०,८ इदम्.करणाद्.इत्य्.आग्रायनह् । १०,८ इदम्.दर्शनाद्.इत्य्.औपमन्यवह् । १०,८ इन्दतेर्.वा.ऐश्वर्य.कर्मणह् । १०,८ इन्.शत्रूनाम्.दारयिता.वा,.द्रावयिता.वा.आदरयिता.च.यज्वनाम्। १०,८ तस्य.एषा.भवति। १०,९ ’’दर्दरुत्.समसृजो.वि.खानि.त्वम्.अर्णवान्.बद्बधानाम्.अरम्नाह् । १०,९ महान्तम्.इन्द्र.पर्वतम्.वि.यद्.वः.सृजो.वि.धारा.अव.दानवम्.हन्।ऽऽ. १०,९ अदृणा.उत्सम्.। १०,९ उत्स.उत्सरनाद्.वा.उत्सदनाद्.वा.उत्स्यन्दनाद्.वा.उनत्तेर्.वा। १०,९ व्यजृअस्.अस्य.खानि। १०,९ त्वम्.अर्णवान्.अर्णस्वत.एतान्.माध्यमिकान्.संस्त्यायान्.बाबध्यमानान्.अरम्नाह् । १०,९ रम्नतिः.सम्यमन.कर्मा। १०,९ विसर्जन.कर्मा.वा। १०,९ महान्तम्.इन्द्र.पर्वतम्.मेघम्.यद्.व्यवृणोर्.व्यसृजस्.अस्य.धाराह्,.अवहन्न्.एनम्.दनवम्.दान.कर्माणम्। १०,९ तस्य.एषा.अपरा.भवति। १०,१० ’’यो.जात.एव.प्रथमो.मनस्वान्.देवो.देवान्.क्रतुना.पर्यभूसत् १०,१० यस्य.शुस्माद्.रोदसी.अभ्यसेताम्.नृम्नस्य.मह्ना.स.जनासैन्द्रह् ।ऽऽ. १०,१० यो.जायमान.एव.रथमो.मनस्वी.देवो.देवान्.क्रतुना.कर्मणा.पर्यभवत्.पर्यगृह्णात्.पर्यरक्षद्.अत्यक्रामद्.इति.वा। १०,१० यस्य.बलाद्.द्यावा.पृथिवी.आव्.अप्य्.अबिभीताम्.नृम्नस्य.मह्ना,.बलस्य.महत्त्वेन् १०,१० स.जनास.इन्द्र.इत्य्.ऋषेर्.दृष्ट.अर्थस्य.प्रीतिर्.भवत्य्.आख्यान.सम्युक्ता। १०,१० पर्जन्यस्.तृपेर्.आदि.अन्त.विपरीतस्य् १०,१० तर्पयिता.जन्यह् । १०,१० परो.जेता.वा। १०,१० जनयिता.वा। १०,१० प्रार्जयिता.वा.रसानाम्। १०,१० तस्य.एषा.भवति। १०,११ ’’वि.वृक्षान्.हन्त्य्.उत.हन्ति.रक्षसो.विश्वम्.बिभाय.भुवनम्.महावधात् । १०,११ उत.अनागा.ईसते.वृस्न्यावतो.यत्.पर्जन्यः.स्तनयन्.हन्ति.दुस्कृतह् ।ऽऽ. १०,११ विहन्ति.वृक्षान्। १०,११ विहन्ति.च.रक्षस्२ । १०,११ सर्वाणि.च.अस्माद्.भूतानि.बिभ्यति.महा.वधात् । १०,११ महान्.हि.अस्य.वधह् । १०,११ अप्य्.अनपराधो.भीतः.पलायते.वर्ष.कर्मवतस्,.यत्.पर्जन्यः.स्तनयन्.हन्ति.दुस्कृतः.पाप.कृतह् । १०,११ बृहस्पतिर्.बृहतः.पाता.वा,.पालयिता.वा। १०,११ तस्य.एषा.भवति। १०,१२ ’’श्ना.अपिनद्धम्.मधु.पर्यपश्यन्.मत्स्यम्.न.दीन.उदनि.क्षियन्तम्। १०,१२ निस्तज्.जभार.चमसम्.न.वृक्षाद्.बृहस्पतिर्.विरवेना.विकृत्य्ऽऽ. १०,१२ अशनवता.मेघेन.अपिनद्धम्.मधु.पर्यपश्यन्.मत्यंस्.इव.दीन.उदके.निवसन्तम्। १०,१२ निर्जहार.तच्.चमसम्.इव.वृक्षात् । १०,१२ चमसः.कस्मात् । १०,१२ चमन्त्य्.अस्मिन्न्.इति। १०,१२ बृहस्पतिर्.विरवेन.शब्द२ अ.विकृत्य् १०,१२ ब्रह्मनस्पतिर्.ब्रह्मनः.पाता.वा.पालयिता.वा। १०,१२ तस्य.एषा.भवति। १०,१३ ’’श्मास्यमवतम्.ब्रह्मनस्पतिर्.मधु.धारम्.अभि.यम्.ओजसातृणत् । १०,१३ तम्.एव.विश्वे.पपिरे.स्वर्दृसो.बहु.साकम्.सिसिचुर्.उत्समुद्रिनम्।ऽऽ. १०,१३ अशनवन्तम्.आस्यन्दनवन्तम्.अवातितम्.ब्रह्मनस्पतिर्.मधु.धारम्.अभि.यम्.ओजसा.बलेन.अभ्यतृणत्.तम्.एव.सर्वे.पिबन्ति.रश्मयः.सूर्य.दृशस्,.बहु.एनम्.सह.सिञ्चन्त्य्.उत्समुद्रिनम्.उदकवन्तम्। १०,१४ क्षेत्रस्य.पतिह् । १०,१४ क्षेत्रम्.क्षियतेर्.निवास.कर्मणह् । १०,१४ तस्य.पाता.वा.पालयिता.वा। १०,१४ तस्य.एषा.भवति। १०,१५ ’’क्षेत्रस्य.पतिना.वयम्.हितेन.इव.जयामसि। १०,१५ गाम्.अश्वम्.पोसयित्न्वा.स.नो.मृळातीदृश्ऽऽ. १०,१५ क्षेत्रस्य.पतिना.वयम्.सुहितेन.इव.जयामस्,.गाम्.अश्वम्.पुस्तम्.पोसयितृ(तर्,.वोच्.).च.आहर.इति। १०,१५ स.नो.मृलाति.ईदृश् १०,१५ बलेन.वा.धनेन.वा। १०,१५ मृळतिर्.दान.कर्मा। १०,१५ पूजा.कर्मा.वा। १०,१५ तस्य.एषा.अपरा.भवति। १०,१६ ’’क्षेत्रस्य.पति८.मधुमन्तम्.ऊर्मिम्.धेनुर्.इव.पयो.अस्मासु.धुक्ष्व् १०,१६ मधु.श्चुतम्.घृतम्.इव.सुपूतम्.ऋतस्य.नः.पतयः.मृळयन्तु।ऽऽ. १०,१६ क्षेत्रस्य.पति७.मधुमन्तम्.ऊर्मिम्.धेनुर्.इव.पयो.अस्मासु.धुक्ष्व.इति। १०,१६ मधु.श्चुतम्.घृतम्.इव.उदकम्.सुपूतम्। १०,१६ ऋतस्य.नः.पाताप्.वा.पालयिताप्.वा.मृळयन्तु। १०,१६ मृळयतिर्.उपदया.कर्मा,.पूजा.कर्मा.वा। १०,१६ तद्.यत्.समान्याम्.ऋचि.समान.अभिव्याहारम्.भवति.तज्.जामि.भवति.इत्य्.एकम्। १०,१६ मधुमन्तम्.मधु.श्चुतम्.इति.यथा। १०,१६ यद्.एव.समाने.पादे.समान.अभिव्याहारम्.भवति.तज्.जामि.भवति.इत्य्.अपरम्। १०,१६ ’’हिरन्य.रूपः.स.हिरन्य.संदृश्१ऽऽ.इति.यथा। १०,१६ यथाकथा.च.विशेषस्.अजामि.भवति.इत्य्.अपरम्। १०,१६ ’’मन्दूका.इव.उदकान्.मन्दूका.उदकाद्.इवऽऽ.इति.यथा। १०,१६ वास्तोस्पतिह् । १०,१६ वास्तु.वसतेर्.निवास.कर्मणह् । १०,१६ तस्य.पाता.वा.पालयिता.वा। १०,१६ तस्य.एषा.भवति। १०,१७ ’’मीवहा.वास्तोस्पति८.विश्वा.रूपान्य्.आविशन्। १०,१७ सखा.सुशेव.एधि.नह् ।ऽऽ. १०,१७ अभ्यमनहा.वास्तोस्पति८.सर्वाणि.रूपान्य्.आविशन्.सखा.नः.सुसुखो.भव् १०,१७ शेव.इति.सुख.नाम् १०,१७ शिष्यतेह् । १०,१७ वकारो.नाम.करणो.अन्तस्थ.अन्तर.उपलिङ्गी.विभासित.गुनह् । १०,१७ शिवम्.इत्य्.अप्य्.अस्य.भवति। १०,१७ यद्.यद्.रूपम्.कामयते.तत्.तद्.देवता.भवति। १०,१७ ’’रूपम्.रूपम्.मघवा.बोभवीतिऽऽ.इत्य्.अपि.निगमो.भवति। १०,१७ वाचस्पतिह् । १०,१७ वाचः.पाता.वा.पालयिता.वा। १०,१७ तस्य.एषा.भवति। १०,१८ ’’पुनर्.एहि.वाचस्पति८.देवेन.मनसा.सह् १०,१८ वसोस्पति८.निरामय.मय्य्.एव.तन्वम्.मम्ऽऽ.इति.सा.निगद.व्याख्याता। १०,१८ अपाम्.नपात्.तनूनप्ता.व्याख्यातह् । १०,१८ तस्य.एषा.भवति। १०,१९ ’’यो.अनिध्मो.दीदयद्.अप्स्व्.अन्तर्.यम्.विप्रास.ईळते.अध्वरेषु। १०,१९ अपाम्.नपान्.मधुमतीर्.अपो.दा.याभिर्.इन्द्रो.वावृधे.वीर्याय्ऽऽ. १०,१९ योऽअनिध्मो.दीदयद्.दीप्यतेऽअभ्यन्तरम्.अप्सु। १०,१९ यम्.मेधाविनः.स्तुवन्ति.यज्ञेषु। १०,१९ सस्.अपाम्.नपात्.मधुमतीर्.अपो.देह्य्.अभिसवाय्. १०,१९ याभिर्.इन्द्रो.वर्धते.वीर्याय.वीर.कर्मन् १०,१९ यमो.यच्छति.इति.सतह् । १०,१९ तस्य.एषा.भवति। १०,२० ’’परेयिवांसम्.प्रवतो.महीर्.अनु.बहुभ्यः.पन्थाम्.अनुपस्पशानम्। १०,२० वैवस्वतम्.संगमनम्.जनानाम्.यमम्.राजानम्.हविसा.दुवस्य्ऽऽ. १०,२० परेयिवांसम्.पर्यागतवन्तम्। १०,२० प्रवत.उद्वतो.निवत.इति। १०,२० अवतिर्.गति.कर्मणा। १०,२० बहुभ्यः.पन्थानम्.अनुपस्पाशयमानम्। १०,२० वैवस्वतम्.संगमनम्.जनानाम्। १०,२० यमम्.राजानम्.हविसा.दुवस्य.इति। १०,२० दुवस्यती.राध्नोति.कर्मा। १०,२० अग्निर्.अप्य्.यम.उच्यत् १०,२० तम्.एता.ऋचस्.अनुप्रवदन्ति। १०,२१ ’’सेनेव.सृष्टामम्.दधात्य्.अस्तुर्ण.दिद्युत्.त्वेस.प्रतीकाक् । १०,२१ यमो.ह.जातो.यजो.जनित्वम्.जारः.कनीनाम्.पतिर्.जनीनाम्। १०,२१ तम्.वश्.चराथा.वयम्.वसत्य्.आस्तम्.न.गावो.नक्षन्त.इद्धम्।ऽऽ.इति.द्विपदाह् । १०,२१ सेना.इव.सृष्टा.भयम्.वा.बलम्.वा.दधाति। १०,२१ अस्तुर्.इव.दिद्युत्.त्वेस.प्रतीका,.बल.प्रतीका,.यशस्.प्रतीका,.महा.प्रतीका,.दीप्त.प्रतीका.वा। १०,२१ ’’यमो.ह.जात.इन्द्रेन.सह.संगतह् ।ऽऽ.. १०,२१ ’’यमाव्.इह.इह.माताद्ऽऽ.इत्य्.अपि.निगमो.भवति। १०,२१ यम.इव.जातस्,.यमस्.जनिष्यमानस्,.जारः.कनीनाम्.जरयिता.कन्यायाम्। १०,२१ पतिर्.जनीनाम्.पालयिता.जायानाम्। १०,२१ तत्.प्रधाना.हि.यज्ञ.सम्योगेन.भवन्ति। १०,२१ ’’तृतीयो.अग्निस्.ते.पतिर्ऽऽ.इत्य्.अपि.निगमो.भवति।ित्य्.अपि.निगमो.भवति। १०,२१ तम्.वश्.चराथा,.चरन्त्या.पशु.आहुति.आ,.वसत्या.च.निवसन्त्या.औसध.आहुति.आ। १०,२१ अस्तम्.यथा.गाव.आप्नुवन्ति.तथा.आप्नुयाम.इद्धम्.समिद्धम्.भोगैह् । १०,२१ मित्रः.प्रमीतेस्.त्रायत् १०,२१ सम्मिन्वानो.द्रवति.इति.वा। १०,२१ मेदयतेर्.वा। १०,२१ तस्य.एषा.भवति। १०,२२ ’’मित्रो.जनान्.यातयति.ब्रुवानो.मित्रो.दाधार.पृथिवीम्.उत.द्याम्। १०,२२ मित्रः.कृष्टीर्.अनिमिसाभि.चस्ते.मित्राय.हव्यम्.घृतवज्.जुहोत्ऽऽ. १०,२२ मित्रो.जनान्.आयातयति.प्रब्रुवानः.शब्दम्.कुवन्। १०,२२ मित्र.एव.धारयति.पृथिवीम्.च.दिवंश्.च् १०,२२ मित्रः.कृष्टीर्.अनिमिसन्न्.अभिविपश्यति.इति। १०,२२ कृस्टि१ .इति.मनुष्य.नाम् १०,२२ कर्मवन्तो.भवन्ति। १०,२२ विकृस्ट.देहा.वा। १०,२२ मित्राय.हव्यम्.घृतवत्.जुहोत.इति.व्याख्यातम्। १०,२२ जुहोतिर्.दान.कर्मा। १०,२२ कः.कमनो.वा.क्रमनो.वा.सुखो.वा। १०,२२ तस्य.एषा.भवति। १०,२३ ’’हिरन्य.गर्भः.समवर्तत.अग्रे.भूतस्य.जातः.पतिर्.एक.आसीत् । १०,२३ स.दाधार.पृथिवीम्.द्याम्.उत.इमाम्.कस्मै.देवाय.हविसा.विधेम्ऽऽ. १०,२३ हिरन्य.गर्भो.हिरन्य.मयो.गर्भह् । १०,२३ हिरन्य.मयो.गर्भस्.अस्य.इति.वा। १०,२३ गर्भो.गृभेर्.गृणाति.अर्थ् १०,२३ गिरत्य्.अनर्थान्.इति.वा। १०,२३ यदा.हि.स्त्री.गुनान्.गृह्णाति.गुनाश्.च.अस्या.गृह्यन्तेऽअथ.गर्भो.भवति। १०,२३ समभवद्.अग्र् १०,२३ भूतस्य.जातः.पतिर्.एको.बभूव् १०,२३ स.धारयति.पृथिवीम्.च.दिवंश्.च् १०,२३ कस्मै.देवाय.हविसा.विधेम.इति.व्याख्यातम्। १०,२३ विधतिर्.दान.कर्मा। १०,२३ सरस्वत्१.व्याख्यातः.तस्य.एषा.भवति। १०,२४ ’’ये.ते.सरस्वन्.ऊर्मयो.मधुमन्तो.घृतश्चुतह् । १०,२४ तेभिर्.नोऽविता.भव्ऽऽ.इति.सा.निगद.व्याख्याता। १०,२५ विश्वकर्मा.सर्वस्य.कर्ता। १०,२५ तस्य.एषा.भवति। १०,२६ ’’विश्वकर्मा.विमना.आद्विहाया.धाता.विधाता.परमोत.संदृक् । १०,२६ तेषाम्.इस्टानि.समिसा.मदन्ति.यत्रा.सप्तऋसीन्.पर.एकम्.आहुह् ।ऽऽ. १०,२६ विश्वकर्मा.विभूतमनस्१.व्याप्ता.धाता.च.विधाता.च.परमश्.च.संद्रस्ता.भूतानाम्। १०,२६ तेषाम्.इस्तानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा। १०,२६ अद्भिः.सम.सम्मोदन्ते.यत्र.एतानि.सप्त.ऋसीनानि.ज्योतिष्१ । १०,२६ तेभ्यः.पर.आदित्यह् । १०,२६ तान्य्.एतस्मिन्न्.एकम्.भवन्ति.इत्य्.अधिदैवतम्। १०,२६ अध्यात्मम्। १०,२६ विश्वकर्मा.विभूतमनस्१.व्याप्ता.धाता.च.विधाता.च.परमश्.च.संदर्शयिता.इन्द्रियानाम्। १०,२६ एसाम्.इस्तानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा। १०,२६ अन्नेन.सह.सम्मोदन्ते.यत्र.इमानि.सप्त.ऋसीनानि.इन्द्रियानि। १०,२६ एभ्यः.पर.आत्मा। १०,२६ तान्य्.अस्मिन्न्.एकम्.भवन्ति.इत्य्.आत्म.गतिम्.आचष्ट् १०,२६ तत्र.इतिहासम्.आचक्षत् १०,२६ विश्वकर्मा.भौवनः.सर्वमेधे.सर्वाणि.भूतानि.जुहवाम्.चकार् १०,२६ तद्.अभिवादिनी.एषा.ऋच्.भवति। १०,२६ ’’य.इमा.विश्वा.भुवनानि.जुह्वद्ऽऽ.इति। १०,२६ तस्य.उत्तरा.भूयसे.निर्वचनाय् १०,२७ ’’विश्वकर्मन्.हविसा.वावृधानः.स्वयम्.यजस्व.पृथिवीम्.उत.द्याम्। १०,२७ मुह्यन्त्व्.अन्ये.अभितो.जनास.इह.अस्माकम्.मघवा.सूरिर्.अस्तु।ऽऽ. १०,२७ विश्वकर्मन्.हविसा.वर्धयमानः.स्वयम्.यजस्व.पृथिवीम्.च.दिवंश्.च् १०,२७ मुह्यन्त्व्.अन्ये.अभितो.जनाः.सपत्नाह् । १०,२७ इह.अस्माकम्.मघवा.सूरिर्.अस्तु.प्रज्ञाता। १०,२७ तार्क्ष्यस्.त्वस्तृ३.व्याख्यातह् । १०,२७ तीर्णेऽअन्तरिक्षे.क्षियति। १०,२७ तूर्णम्.अर्थम्.रक्षत्य्[क्षरति.इन्.ष्क्].अश्नोतेर्.वा। १०,२७ तस्य.एषा.भवति। १०,२८ ’’त्यम्.ऊ.सु.वाजिनम्.देवजूतम्.सहावानम्.तरुतारम्.रथानाम्। १०,२८ अरिस्तनेमिम्.पृतनाजम्.आशुम्.स्वस्तये.तार्क्ष्यम्.इहा.हुवेम्ऽऽ. १०,२८ तम्.भृशम्.अन्नवन्तम्। १०,२८ जूतिर्.गतिः.प्रीतिह् । १०,२८ देव.जूतम्.देव.गतम्.देव.प्रीतम्.वा। १०,२८ सहस्वन्तम्.तारयितारम्.रथानाम्.अरिस्तनेमिम्.पृतनाजितम्.आशुम्.स्वस्ति४.तार्क्ष्यम्.इह.ह्वयेम.इति। १०,२८ कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत् । १०,२८ तस्य.एषा.अपरा.भवति। १०,२९ ’’सद्यश्.चिद्यः.शवसा.पञ्च.कृष्टीः.सूर्य.इव.ज्योतिषा.अपस्ततान् १०,२९ सहस्रसाः.शतसा.अस्य.रंहिर्.न.स्मा.वरन्ते.युवतिम्.न.शर्याम्।ऽऽ. १०,२९ सद्यस्.अपि.यः.शवसा.बलेन.तनोत्य्.अपः.सूर्य.इव.ज्योतिषा.पञ्च.मनुष्य.जातानि। १०,२९ सहस्रसानिनी.शतसानिनी.अस्य.सा.गतिह् । १०,२९ न.स्म.एनाम्.वारयन्ति.प्रयुवतीम्.इव.शरमयीम्.इसुम्। १०,२९ मन्युर्.मन्यतेर्.दीप्ति.कर्मणह् । १०,२९ क्रोध.कर्मणो.वध.कर्मणो.वा। १०,२९ मन्युन्त्य्.अस्माद्.इसु१ । १०,२९ तस्य.एषा.भवति। १०,३० ’’त्वया.मन्यु८.सरथम्.आरुजन्तो.हर्षमानासोऽअधृषिता.मरुत्वह् । १०,३० तिग्म.इशु१ .आयुधा.संशिशाना.अभि.प्र.यन्तु.नरो.अग्नि.रूपाह् ।ऽऽ.. १०,३० त्वया.मन्यु८.सरथम्.आरुह्य.रुजन्तो.हर्षनामासस्.अधृषिता.मरुत्वस्.तिग्म.इसु१ .आयुधानि.संशिश्यमाना.अभिप्रयन्तु.नरो.अग्नि.रूपा.अग्नि.कर्माणह् । १०,३० सन्नद्धाः.कवचिन.इति.वा। १०,३० दधिक्रा.व्याख्यातह् । १०,३० तस्य.एषा.भवति। १०,३१ ’’ा.दधिक्राः.शवसा.पञ्च.कृष्टीः.सूर्य.इव.ज्योतिषा.अपस्ततान् १०,३१ सहस्रसाः.शतसा.वाज्यर्वा.पृणक्तु.मध्वा.समिम्.आ.वचांसि।ऽऽ. १०,३१ आतनोति.दधिक्राः.शवसा.बलेन.अपः.सूर्य.इव.ज्योतिषा.पञ्च.मनुष्य.जातानि। १०,३१ सहस्रसाः.शतसा.वाजी.वेजनवान्.अर्वा.ईरनवान्.सम्पृणक्तु.नो.मधुना.उदकेन.वचनानि.इमानि.इति। १०,३१ मधु.धमतेर्.विपरीतस्य् १०,३१ सविता.सर्वस्य.प्रसविता। १०,३१ तस्य.एषा.भवति। १०,३२ ’’सविता.यन्त्रैः.पृथिवीम्.अरम्नाद्.अस्कम्भने.सविता.द्याम्.अदृंहत् । १०,३२ अश्वम्.इव.अधुक्षद्द्..धुनिम्.अन्तरिक्षम्.अतूर्ते.बद्धम्.सविता.समुद्रम्।ऽऽ. १०,३२ सविता.यन्त्रैः.पृथिवीम्.अरमयत् । १०,३२ अनारम्भने.अन्तरिक्षे.सविता.द्याम्.अदृंहत् । १०,३२ अश्वम्.इव.अधुक्षद्.धुनिम्.अन्तरिक्षे.मेघम्। १०,३२ बद्धम्.अतूर्त् १०,३२ बद्धम्.अतूर्ण.इति.वा। १०,३२ अत्वरमान.इति.वा। १०,३२ सविता.समुदितारम्.इति। १०,३२ कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत् । १०,३२ आदित्यस्.अपि.सविता.उच्यत् १०,३२ तथा.च.हैरन्यस्तूपे.स्तुतह् । १०,३२ अर्चन्.हिरन्यस्तूप.ऋषिर्.इदम्.सूक्तम्.प्रोवाच् १०,३२ तद्.अभिवादिन्य्.एषा.ऋच्.भवति। १०,३३ ’’हिरन्यस्तूपः.सवितर्य्.अथा.त्व्.आङ्गिरसो.जुह्वे.वाजे.अस्मिन्। १०,३३ एवा.त्वार्चन्न्.अवसे.वन्दमानः.सोमस्येवांशुम्.प्रति.जागराहम्।ऽऽ. १०,३३ हिरन्यस्तूपो.हिरन्यमयः.स्तूपह् । १०,३३ हिरन्यमयः.स्तूपस्.अस्य.इति.वा। १०,३३ स्तूपः.स्त्यायतेह् । १०,३३ संघातह् । १०,३३ सवितृ७.यथा.त्वाङ्गिरसो.जुह्वे.वाजे.अन्ने.अस्मिन्। १०,३३ एवम्.त्वा.अर्चन्न्.अवनाय.वन्दमानः.सोमस्य.इव.अंशुम्.प्रतिजागर्म्य्.अहम्। १०,३३ त्वस्ता.व्याख्यातह् । १०,३३ तस्य.एषा.भवति। १०,३४ ’’देवस्.त्वस्ता.विश्वरूपः.पुपोस.प्रजाः.पुरुधा.जजान् १०,३४ इमा.च.विश्वा.भुवनान्य्.अस्य.महद्देवानाम्.असुरत्वम्.एकम्।ऽऽ. १०,३४ देवस्.त्वस्ता.सर्व.रूपः.पोसति.प्रजा.रस.अनुप्रदानेन् १०,३४ बहुधा.च.इमा.जनयति। १०,३४ इमानि.च.सर्वाणि.भूतान्य्.उदकान्य्.अस्य् १०,३४ महत्.च.अस्मै.देवानाम्.असुरत्वम्.एकम्,.प्रजावत्त्वम्.वानवत्त्वम्.वा।(१०,३३) १०,३४ अपि.वा.असुर्.इति.प्रज्ञा.नाम् १०,३४ अस्यत्य्.अनर्थान्। १०,३४ अस्ताश्.च.अस्याम्.अर्थाह् । १०,३४ असुरत्वम्.आदि.लुप्तम्। १०,३४ वातो.वाति.इति.सतह् । १०,३४ तस्य.एषा.भवति। १०,३५ ’’वात.आ.वातु.भेसजम्.शम्भु.मयोभु.नो.हृद् १०,३५ प्र.न.आयूंसि.तारिसत् ।ऽऽ. १०,३५ वात.आवातु.भैसज्यानि.शम्भु.मयोभु.च.नो.हृदयाय् १०,३५ प्रवर्धयतु.च.न.आयुह् । १०,३५ अग्निर्.व्याख्यातह् । १०,३५ तस्य.एषा.भवति। १०,३६ ’’प्रति.त्यंश्.चारुम्.अध्वरम्.गोपीथाय.प्रहूयस् १०,३६ मरुद्भिर्.अग्न.आ.गहि।ऽऽ. १०,३६ तम्.प्रति.चारुम्.अध्वरम्.सोम.पानाय.प्रहूयस् १०,३६ सस्.अग्नि७.मरुद्भिः.सह.आगच्छ.इति। १०,३६ कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत् । १०,३६ तस्य.एषा.अपरा.भवति। १०,३७ ’’भि.त्वा.पूर्वपीतये.सृजामि.सोम्यम्.मधु। १०,३७ मरुद्भिर्.अग्न.आ.गहि।ऽऽ. १०,३७ वेनो.वेनतेः.कान्ति.कर्मणह् । १०,३७ तस्य.एषा.भवति। १०,३८ ’’यम्.वेनश्.चोदयत्.पृश्निगर्भा.ज्योतिर्.जरायू.रजसो.विमान् १०,३८ इमम्.अपाम्.संगमे.सूर्यस्य.शिशुम्.न.विप्रा.मतिभी.रिहन्ति।ऽऽ. १०,३९ अयम्.वेनश्.चोदयत्.पृश्निगर्भाह् । १०,३९ प्रास्त.वर्ण.गर्भा.अपि.इति.वा। १०,३९ ज्योतिष्.जरायुर्.ज्योतिष्.अस्य.जरायु.स्थानीयम्.भवति। १०,३९ जरायुर्.जरया.गर्भस्य् १०,३९ जरया.यूयत.इति.वा। १०,३९ इमम्.अपांश्.च.संगमने.सूर्यस्य.च.शिशुम्.इव.विप्रा.मतिभी.रिहन्ति। १०,३९ रिहन्ति.लिहन्ति.स्तुवन्ति.वर्धयन्ति.पूजयन्ति.इति.वा। १०,३९ शिशुः.शंशनीयो.भवति। १०,३९ शिशीतेर्.वा.स्याद्.दान.कर्मणह् । १०,३९ चिर.लब्धो.गर्भ.इति। १०,३९ असुनीतिः.असून्.नयति। १०,३९ तस्य.एषा.भवति। १०,४० ’’नुस्निते.मनो.अस्मासु.धारय.जीवातवे.सु.प्र.तिरा.न.आयुह् । १०,४० रारन्धि.नः.सूर्यस्य.संदृशि.घृतेन.त्वम्.तन्वम्.वर्धयस्व्ऽऽ. १०,४० असुनीति८.मनो.अस्मासु.धारय् १०,४० चिरम्.जीवनाय.प्रवर्धय.च.न.आयुह् । १०,४० रन्धय.च.नः.सूर्यस्य.संदर्शनाय् १०,४० रध्यतिएर्.वश.गमनेऽअपि.दृश्यत् १०,४० ’’मा.रधाम.द्विसते.सोम.राजन्ऽऽ.इत्य्.अपि.निगमो.भवति। १०,४० घृतेन.त्वम्.आत्मानम्.तन्वम्.वर्धयस्व् १०,४० ऋतो.व्याख्यातह् । १०,४० तस्य.एषा.भवति। १०,४१ ’’ृतस्य.हि.शुरुधः.सन्ति.पूर्वीर्.ऋतस्य.धीतिर्.वृजिनानि.हन्ति। १०,४१ ऋतस्य.श्लोको.बधिरा.ततर्द.कर्णा.बुधानः.शुचमान.आयोह् ।ऽऽ. १०,४१ ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीह् । १०,४१ ऋतस्य.प्रज्ञा.वर्जनीयानि.हन्ति। १०,४१ ऋतस्य.श्लोको.बधिरस्य.अपि.कर्णाव्.आतृणत्ति। १०,४१ बधिरो.बद्ध.श्रोत्रह् । १०,४१ कर्णौ.बोधयन्.दीप्यमानश्.च.आयोर्.अयनस्य.मनुष्यस्य् १०,४१ ज्योतिषो.वा.उदकस्य.वा। १०,४१ (इन्दुर्.इन्धेह् । १०,४१ उनत्त्तेर्.वा।).तस्य.एषा.भवति। १०,४२ ’’प्र.तद्.वोचेयम्.भव्यायेन्दवे.हव्यो.न.य.इसवान्.मन्म.रेजति.रक्षोहा.मन्म.रेजति। १०,४२ स्वयम्.सो.अस्मदानिदो.वधैर्.अजेत.दुर्मतिम्। १०,४२ अव.स्रवेद्.अघशंसोऽअवतरम्.अव.क्षुद्रम्.इव.स्रवेत् ।ऽऽ. १०,४२ प्रव्रवीमि.तद्.भव्याय.इन्दु४.,.हवन.अर्ह.इव.य.इसवान्.अन्नवान्.कामवान्.वा.मननानि.च.नो.रेजयति। १०,४२ रक्षोहा.च.बलेन.रेजयति। १०,४२ स्वयम्.सस्.अस्मद्.अभिनिदितॄर्.वधैर्.अजेत.दुर्मतिम्। १०,४२ अवस्रवेद्.अघ.शंसह् । १०,४२ ततश्.च.अवतरम्.क्षुद्रम्.इव.अवस्रवेत् । १०,४२ अभ्यासे.भूयांसम्.अर्थम्.मन्यन्त् १०,४२ यथा। १०,४२ अहो.दर्शनीय.अहो.दर्शनीय.इति। १०,४२ तत्.परुच्छेपस्य.शीलम्। १०,४२ परुच्चेप.ऋषिह् । १०,४२ पर्ववत्.शेपह्,.परुसि.परुसि.शेपो.अस्य.इति.वा। १०,४२ इति.इमानि.सप्तविंशतिर्.देवता.नामधेयान्य्.अनुक्रान्तानि। १०,४२ सूक्त.भाज्१ .हविस्.भाजिप् । १०,४२ तेषाम्.एतानि.अहविस्.भाजिप्,.वेनो.असुनीतिर्.ऋत.इन्दुह् । १०,४२ प्रजापतिः.प्रजानाम्.पाता.वा.पालयिता.वा। १०,४२ तस्य.एषा.भवति। १०,४३ ’’प्रजापते.न.त्वद्.एतान्य्.अन्यो.विश्वा.जातानि.परि.ता.बभूव् १०,४३ यत्.कामास्.ते.जुहुमस्.तन्.नो.असु.वयम्.स्याम.पतयो.रयीनाम्।ऽऽ. १०,४३ प्रपापति८.न.हि.त्वद्.एतान्य्.अन्यः.सर्वाणि.जातानि.तानि.परिबभूव् १०,४३ यत्.कामास्.ते.जुहुमस्.त.नो.अस्तु। १०,४३ वयम्.स्याम.पतयो.रयीनाम्। १०,४३ इत्य्.आशिस्१। १०,४३ अहिर्.व्याख्यातह् । १०,४३ तस्य.एषा.भवति। १०,४४ ’’ब्जाम्.उक्थैर्.अहिम्.गृणीसे.बुध्ने.नदीनाम्.रजह्सु.सीदन्।ऽऽ. १०,४४ अप्सुजम्.उक्थैर्.अहिम्.गृणीसे.बुध्ने.नदीनाम्.रजस्.सु.उदकेषु.सीदन्।बुध्नम्.अन्तरिक्षम्,.बद्धा.असिम्न्.धृता.आप.इति.वा। १०,४४ इदम्.अपि.इतर्द्.बुध्नम्.एतस्माद्.एव,.बद्धा.अस्मिन्.धृताः.प्राना.इति। १०,४४ यस्.अहिः.स.बुध्न्यस्,.बुध्नम्.अन्तरिक्षम्.तत्.निवासात् । १०,४४ तस्य.एषा.भवति। १०,४५ ’’मा.नस्.अहिर्.बुध्न्यस्.रिसे.धान्.मा.यज्ञो.अस्य.स्रिधद्.ऋतायोह् । १०,४५ मा.च.नस्.अहिर्.बुध्न्यस्.र्रेसनाय.धात् । १०,४५ मा.अस्य.यज्ञ्.ओकस्१.च.स्रिधद्.यज्ञ.कामस्य् १०,४५ सुपर्णो.व्याख्यातह् । १०,४५ तस्य.एषा.भवति। १०,४६ ’’ेकः.सुपर्णः.स.समुद्रम्.आ.विवेश.स.इदम्.विश्वम्.भुवनम्.वि.चस्त् १०,४६ तम्.पाकेन.मनसा.अपश्यम्.अन्तितस्.तम्.माता.रेळ्हि.स.उ.रेळ्हि.मातरम्।ऽऽ. १०,४६ एकः.सुपर्णह्,.स.समुद्रम्.आविशति। १०,४६ स.इमानि.सर्वाणि.भूतान्य्.अभिविपश्यति। १०,४६ तम्.पाकेन.मनसा.अपश्यम्.अन्तितह् । १०,४६ इत्य्.ऋषेर्.दृष्ट.अर्थस्य.प्रीतिर्.भवत्य्.आख्यान.सम्युक्ता। १०,४६ तम्.माता.रेधि.वाच्.एषा.माध्यमिका। १०,४६ स.उ.मातारम्.रेधि। १०,४६ पुरूरवस्१। १०,४६ बहुधा.रोरूयत् १०,४६ तस्य.एषा.भवति। १०,४७ ’’समस्मिन्.जायमान.आसत.ग्ना.उत.ईम्.अवर्धन्.नद्यः.स्वगूर्ताह् । १०,४७ महे.यत्.त्वा.पुरूरवो.रनाय.अवर्धयन्.दस्यु.हत्याय.देवाह् ।ऽऽ. १०,४७ समासत.अस्मिन्.जायमाने.ग्ना,.गमनाद्.आपस्,.देव.पत्नी.ओ.वा। १०,४७ अपि.च.एनम्.अवर्धयन्.नदी.अः.स्व.गूर्ताः.स्वयम्.गामिनी.ओ.महते.च.यत्.त्वा.पुरूरवस्८.रनाय.रमनीयाय.संग्रामाय.अवर्धयन्,.दस्यु.हत्याय.च,.देवा.देवाह् । ११,१ श्येनो.व्याख्यातह् । ११,१ तस्य.एषा.भवति। ११,२ ’’ादाय.श्येनो.अभरत्.सोमम्.सहस्रम्.सवाम्.अयुतंश्.च.साकम्। ११,२ अत्रा.पुरन्धिर्.अजहाद्.अरातीर्.मदे.सोमस्य.मूरा.अमूरह् ।ऽऽ. ११,२ आदाय.श्येनस्.अहरत्.सोमम्। ११,२ सहस्रम्.सवान.युतंश्.च.सह् ११,२ सहस्रम्.सहस्र.साव्यम्.अभिप्रेत्य् ११,२ तत्र.अयुतम्.सोम.भक्षाह् । ११,२ तत्.सम्बन्धेन.अयुतम्.दक्षिणा.इति.वा। ११,२ तत्र.पुरन्धिर्.अजहाद्.अमित्रान्। ११,२ अदानान्.इति.वा। ११,२ मदे.सोमस्य.मूरा.अमूरः.इति। ११,२ ऐन्द्रे.च.सूक्ते.सोम.पान२ अ.च.स्तुतह् । ११,२ तस्माद्.इन्द्रम्.मन्यन्त् ११,२ ओसधिः.सोमः.सुनोतेह् । ११,२ यद्.एनम्.अभिसुन्वन्ति। ११,२ बहुलम्.अस्य.नैघण्टुकम्.वृत्तम्। ११,२ आश्चर्यम्.इव.प्राधान्येन् ११,२ तास्य.पावमानीसु.निदर्शनाय.उदाहरिष्यामह् । ११,३ स्वादिस्थया.मदिस्थया.पवस्व.सोम.धारया। ११,३ इन्द्राय.पातवे.सुतह् ।ऽऽ.इति.सा.निगद.व्याख्याता। ११,३ अथ.एषा.अपरा.भवति.चन्द्रमसो.वा.एतस्य.वा। ११,४ ’’सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्। ११,४ सोमम्.यम्.ब्रह्मानो.विदुर्.न.तस्य.अश्नाति.कश्चन्ऽऽ. ११,४ सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्। ११,४ इति.वृथासुतम्.असोमम्.आह् ११,४ सोमम्.यम्.ब्रह्मानो.विदुर्.इति.न.तस्य.अश्नाति.कश्चन.अयज्वा.इत्य्.अधियज्ञम्। ११,४ अथ.अधिदैवतम्। ११,४ सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्.इति.यजुस्.सुतम्.असोमम्.आह् ११,४ सोमम्.यम्.ब्रह्मानो.विदुश्.चन्द्रमसम्। ११,४ न.तस्य.अश्नाति.कश्चन.अदेव.इति। ११,४ अथ.एषा.अपरा.भवति.चन्द्रमसो.वा। ११,४ एतस्य.वा। ११,५ ’’यत्.त्वा.देव.प्र.पिबन्ति.तत.आ.प्यायसे.पुनह् । ११,५ वायुः.सोमस्य.रक्षिता.समानाम्.मास.आकृतिह् ।ऽऽ. ११,५ यत्.त्वा.देव.प्रपिबन्ति.तत.आप्यायसे.पुनर्.इति.नाराशंसान्.अभिप्रेत्य् ११,५ [आप्यायिताः.सोमा.आज्य.आदिसु.शस्त्रेषु.नाराशंसा.उच्यन्ते..ष्क्] ११,५ पूर्व.पक्ष.अपर.पक्षाव्.इति.वा। ११,५ वायुः.सोमस्य.रक्षिता। ११,५ वायुम्.अस्य.रक्षितारम्.आह् ११,५ साहचर्याद्.रस.हरनाद्.वा। ११,५ समानाम्.संवत्सरानाम्.मास.आकृतिह्,.सोमस्.रूप.विशेषैर्.ओसधिश्.चन्द्रमा.वा। ११,५ चन्द्रमस्१। ११,५ चायन्.द्रमति। ११,५ चान्द्रम्.मानम्.अस्य.इति.वा। ११,५ चन्द्रश्.चन्दतेः.कान्ति.कर्मणह् । ११,५ चन्दनम्.इत्य्.अप्य्.अस्य.भवति। ११,५ चारु.द्रवति। ११,५ चिरम्.द्रवति। ११,५ चमेर्.वा.पूर्वम्। ११,५ चारु.रुचेर्.विपरीतस्य् ११,५ तस्य.एषा.भवति। ११,६ ’’नवोनवो.भवति.जायमानो.अह्नाम्.केतुर्.उससाम्.एत्य्.अग्रम्। ११,६ भागम्.देवेभ्यो.वि.दधात्य्.आयन्.प्र.चन्द्रमास्.तिरते.दीर्घम्.आयुह् ।ऽऽ. ११,६ नवो.नवस्.भवति.जायमान.इति.पूर्व.पक्ष.आदिम्.अभिप्रेत्य् ११,६ अहर्६ .केतुर्.उससाम्.एत्य्.अग्रम्.इत्य्.अपर.पक्ष.अन्तम्.अभिप्रेत्य् ११,६ आदित्य.दैवतो.द्वितीयः.पाद.इत्य्.एक्.[आदित्य.देवतः.ष्क्] ११,६ भागम्.देव४ ह्यो.विदधात्य्.आयन्न्.इत्य्.अर्ध.मास.इज्याम्.अभिप्रेत्य् ११,६ प्रवर्धयते.चन्द्रमस्१.दीर्घम्.आयुस्१। ११,६ मृत्युर्.मारयति.इति.सतह् । ११,६ मृतंश्.च्यावयति.इति.वा.शत.बल.अल्क्षो.मौद्गल्यह् । ११,६ तस्य.एषा.भवति। ११,७ ’’परम्.मृत्यो.परेहि.पन्थाम्.यस्.ते.स्व.इतरो.देवयानात् । ११,७ चक्षुस्मते.शृण्वते.ते.ब्रवीमि.मा.नः.प्रजाम्.रीरिसो.मोत.वीरान्।ऽऽ. ११,७ (परम्.मृत्यस्,.ध्रुवम्.मृत्यस्,.ध्रुवम्.परेहि.मृत्य८,.कथितम्.तेन.मृत्य८। ११,७ मृतंश्.च्यावयते.भवति.मृत्य८।) ११,७ मदेर्.वा.मुदेर्.वा। ११,७ तेषाम्.एषा.भवति। ११,७ (’’त्वेसम्.इत्था.सर्मरनम्.शिमीवतोर्.इन्द्राविस्नू.सुतपा.वाम्.उरुस्यति। ११,७ या.मर्थाय.प्रतिधीयमानम्.इत्.कृशानोर्.अस्तुरसनाम्.रुस्यथह् ।ऽऽ.) ११,८ इत्.सा.निगद.व्याख्या। ११,८ विश्वानरो.व्याख्यातह् । ११,८ तस्य.एषा.भवति। ११,९ ’’प्र.वो.महे.मन्दमानाय.अन्धसस्.अर्चा.विश्वानराय.विश्वाभुव् ११,९ इन्द्रस्य.यस्य.सुमखम्.सहो.महि.श्रवो.नृम्नंश्.च.रोदसी.सपर्यतह् ।ऽऽ. ११,९ प्रार्चत.यूयम्.स्तुतिम्.महते,.अन्धसस्.अन्नस्यऽदातृ४,.मन्दमानाय.मोदमानाय,.स्तूयमानाय.शब्दायमानाय.इति.वा,.विश्वानराय.सर्वम्.विभूताय् ११,९ इन्द्रस्य.यस्य.प्रीति७.सुमहद्.बलम्,.महत्.च.श्रवनियम्.यशस्,.नृम्नंश्.च.बलम्.नॄण्.नतम्। ११,९ द्यावा.पृथिवी.औ.वः.परिचरत.इति। ११,९ कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यति। ११,९ तस्य.एषा.अपरा.भवति। ११,९ उद्.उज्योतिर्.अमृतम्.विश्वजन्यम्.विश्वानरः.सविता.देवो.अश्रेत् ।ऽऽ. ११,१० उदशिश्रियत्.ज्योतिष्.अमृतम्.सर्व.जन्यम्.विश्वानरः.सविता.देव.इति। ११,१० धाता.सर्वस्य.विधाता। ११,१० तस्य.एषा.भवति। ११,११ ’’धाता.ददातु.दाशुसे.प्राचीम्.जीवातुम्.अक्षिताम्। ११,११ वयम्.देवस्य.धीमहि.सुमतिम्.सत्य.धर्मनह् ।ऽऽ. ११,११ धाता.ददातु.दत्तवते.प्रवृद्धाम्.जीविकाम्.अनुपक्षीनाम्। ११,११ वयम्.देवस्य.धीमहि.सुमतिम्,.अक्ल्यानीम्.मतिम्.सत्य.धर्मनह् । ११,११ विधाता.धाता.व्याख्यातह् । ११,११ तस्य.एष.निपातो.भवति.बहु.देवतायाम्.ऋचि। ११,११ [देवता.अन्तरैः.सह.स्तुति.सन्निपातो.बहु.देवतायाम्.ऋचि..ष्क्] ११,१२ ’’सोमस्य.राज्ञो.वरुणस्य.धर्मनि.बृहस्पतेर्.अनुमति.आ.उ.शर्मनि। ११,१२ तव.अहम्.अद्य.मघवन्न्.उपस्तुतौ.धातर्.विधातः.कलशाम्.अभक्षयम्।ऽऽ. ११,१२ इत्य्.एताभिर्.देवताभिर्.अभिप्रसूतः.सोम.कलशान्.अभक्षयम्.इति। ११,१२ कलशह्ः.कस्मात् । ११,१२ कला.अस्मिन्.शेरते.मात्राह् । ११,१२ कलिश्.च.कलाश्.च.किरतेर्.विकीर्ण.मात्राह् । ११,१३ अथ.अतो.मध्य.स्थाना.देव.गनाह् । ११,१३ तेषाम्.मरुतः.प्रथम.आगामिनो.भवति। ११,१४ ’’ा.विद्युन्मद्भिर्.मरुतः.स्वर्कै.रथेभिर्.यात.ऋष्टिमद्भिर्.अश्वपर्णैह् । ११,१४ आ.वर्षिस्थया.न.इसा.वयो.न.पप्तता.सुमायाह् ।(१११,१४) ११,१४ विद्युन्मद्भिर्.मरुतः.स्वर्कैह् । ११,१४ स्वञ्चनैर्.इति.वा। ११,१४ स्वर्चनैर्.इति.वा। ११,१४ स्वर्चिभिर्.इति.वा। ११,१४ रथैर्.आयात् ११,१४ ऋष्टिमद्भिर्.अश्व.पर्णैर्.अश्व.पतनैह् । ११,१४ वर्षिस्तेन.च.नस्.अन्नेन.वय.इव.आपतत् ११,१४ सुमायाः.कल्याण.कर्माणो.वा। ११,१४ कल्याण.प्रज्ञा.वा। ११,१४ रुद्रा.व्याख्याताह् । ११,१४ तेषाम्.एषा.भवति। ११,१५ ’’ा.रुद्रास.इन्द्रवन्तः.सजोससो.हिरन्य.रथाः.सुविताय.गन्तन् ११,१५ इयम्.वो.अस्मत्.प्रति.हर्यते.मतिस्.तृस्नजे.न.दिव.उत्सा.उदन्यव्ऽऽ. ११,१५ आगच्छत.रुद्रा.इन्द्रेन.सह.जोसनाः.सुविताय.कर्मन् ११,१५ इयम्.वस्.अस्मद्.अपि.प्रतिकामयते.मतिस्.त्र्ष्नज.इव.दिव.उत्सा.उदन्यु४.इति। ११,१५ तृस्नज्.तृस्यतेर्.उदन्युर्.उदन्यतेह् । ११,१५ ऋभव.उरु.भान्ति.इति.वा’ृतेन.भान्ति.इति.वा.ऋतेन.भवन्ति.इति.वा। ११,१५ तेषाम्.एषा.भवति। ११,१६ ’’विस्त्वी.शमी.तरनित्वेन.वाघतो.मर्तासः.सन्तो.अमृतत्वम्.आनशुह् । ११,१६ सौधन्वना.ऋभवः.सूर.चक्षसः.संवत्सरे.समपृच्यन्त.धीतिभिह् ।ऽऽ. ११,१६ कृत्वा.कर्माणि.क्षिप्रत्वेन.वोधाप्.मेधाविनो.वा। ११,१६ मर्तासः.सन्तस्.अमृतत्वम्.आनशिरे.सौधन्वना.ऋभु१ । ११,१६ सूर.ख्याना.वा,.सूर.प्रज्ञा.वा। ११,१६ संवत्सरे.समपृच्यन्त.धीतिभिः.कर्मभिह् । ११,१६ ऋभुर्.विभ्वन्.वाज.इति.सुधन्वन.आङ्गिरसस्यत्रयः.पुत्रा.बभुवुह् । ११,१६ तेषाम्.प्रथम.उत्तमाभ्याम्.बहुवत्.निगमा.भवन्ति,.न.मध्यमेन् ११,१६ तद्.एतद्.ऋभोश्.च.बहु.वचनेन.चमसस्य.च.संस्तवेन.बहूनि.दशतयीसु.सूक्तानि.भवन्ति। ११,१६ आदित्य.रश्मि१ .अप्य्.ऋभु१ .उच्यन्त् ११,१६ ’’गोह्यस्य.यद्.असस्तना.ग्र्हे.तद्.अद्य.इदम्.ऋभु१ .न.अनु.गच्छथ्ऽऽ ११,१६ अगोह्य.आदित्यो.अगूहनीयस्.तस्य.यद्.अस्वपथ.गृह् ११,१६ यावत्.तत्र.भवथ.न.तावद्.इह.भवथ.इति। ११,१६ अङ्गिरसो.व्याख्याताह् । ११,१६ तेषाम्.एषा.भवति। ११,१७ ’’विरूपास.इदृसयस्त.इद्.गम्भीरवेपसह् । ११,१७ ते.अङ्गिरसः.सूनवस्.ते.अग्नेः.परि.जज्ञिर्ऽऽ. ११,१७ बहु.रूपा.ऋषयह् । ११,१७ ते.गम्भीर.कर्माणो.वा.गम्भीर.प्रज्ञा.वा। ११,१७ तेऽअङ्गिरसः.पुत्राह् । ११,१७ तेऽअग्नेर्.अधिजज्ञिर.इत्य्.अग्नि.जन्म् ११,१७ पिताप्.व्याख्याताह् । ११,१७ तेषाम्.एषा.भवति। ११,१८ ’’ुदीरताम्.अवर.तुपरास.उन्मध्यमाः.पितरः.सोम्यासह् । ११,१८ असुम्.य.ईयुर्.अवृका.ऋतज्ञास्.ते.नस्.अवन्तु.पिताप्.हवेषु।ऽऽ. ११,१८ उदीरताम्.अवर.उदीरताम्.पर.उदीरताम्.मध्यमाः.पिताप्.सोम्याह्,.सोम.सम्पादिनस्.तेऽअसुम्.ये.प्रानम्.अन्वीयुह् । ११,१८ अवृका.अनमित्राह्,.सत्यज्ञा.वा.यज्ञज्ञा.वा। ११,१८ ते.न.आगच्छन्तु.पिताप्.ह्वानेषु। ११,१८ माध्यमिको.यम.इत्य्.आहुस्.तस्मात्.माध्यमिकान्.पितॄण्.मन्यन्त् ११,१८ अङ्गिरसो.व्याख्याताह् । ११,१८ पिताप्.व्याख्याताह् । ११,१८ भ्र्गु१ .व्याख्याताह् । ११,१८ अथर्वानो.अथनवन्तह् । ११,१८ थर्वतिश्.चर्ति.कर्मा,.तत्.प्रतिषेधह् । ११,१८ तेषाम्.एषा.साधारना.भवति। ११,१९ ’’ङ्गिरसो.नः.पितरो.नगग्वा.अथर्वानो.भृगवः.सोम्यासह् । ११,१९ तेषाम्.वयम्.सुमतौ.यज्ञियानाम्.अपि.भद्रे.सौमनसे.स्याम्ऽऽ. ११,१९ अङ्गिरसो.नः.पिता,.नव.गतयो,.नव.नीत.गतयो.वा। ११,१९ अथर्वानो.भृगु१ .सोम्याह्,.सोम.सम्पादिनह् । ११,१९ तेषाम्.वयम्.सुमति७.कल्याणि.आम्.मति७.यज्ञियानाम्। ११,१९ अपि.च.एषाम्.भद्र८.भन्दनीये.भजनवति.वा.कल्याणे.मनसि.स्याम.इति। ११,१९ माध्यमिलो.देव.गन.इति.नैरुक्ताह् । ११,१९ पित्र्१ .इत्य्.आख्यानम्। ११,१९ अथ.अप्य्.ऋषयः.स्तुयन्त् ११,२० ’’सूर्यस्य.इव.वक्षथो.ज्योतिर्.एषाम्.समुद्रस्येव.महिमा.गभीरह् । ११,२० वातस्य.इव.प्रजवो.नान्येन.स्तोमो.वसिथा.अन्वेतवे.वह् ।ऽऽ.इति.यथा। ११,२० आप्त्या.आप्नोतेह् । ११,२० तेषाम्.एष.निपातस्.भवत्य्.ऐन्द्रि.आम्.ऋचि। ११,२१ ’’स्तुसेय्यम्.परुवर्पसम्.ऋभ्वमिनतमम्.आप्त्यम्.आप्त्यानाम्। ११,२१ आ.दर्षते.शव्सा.सप्त.दानून्.प्र.साक्शते.प्रतिमानानि.भूरि। ११,२१ स्तोतव्यम्.बहु.रूपम्.उरु.भूतम्.ईश्वरतमम्.आप्तव्यम्.आप्तव्यानाम्। ११,२१ यः.शवसा.बलेन.सप्त.दातॄण्.इति.वा। ११,२१ सप्त.दानवान्.इति.वा। ११,२१ प्रसाक्षते.प्रतिमानानि.बहूनि। ११,२१ साक्षतिर्.आप्नोति.कर्मणा। ११,२२ अथ.अतो.मध्यस्थानाः.स्त्रियह् । ११,२२ तासाम्.अदितिः.प्रथम.आगामिनी.भवति। ११,२२ अदितिर्.व्याख्याता। ११,२२ तस्या.एषा.भवति। ११,२३ ’’दक्षस्य.वादिते.जन्मनि.व्रते.राजाना.मित्रावरुना.विवाससि। ११,२३ अतूर्त.पन्थाः.पुरुरथो.अर्यमा.सप्तहोता.विसुरूपेषु.जन्मसु।ऽऽ. ११,२३ दक्षस्य.वा.दिति८.जन्मनि.व्रते.कर्मनि.राजानौ.मित्रा.वरुणौ.परिचरसि। ११,२३ विवासतिः.परिचर्यानाम्।ऽऽ.हविस्माम्.आ.विवासतिऽऽ.इति। ११,२३ आशास्तेर्.वा। ११,२३ अतूर्त.पन्था.अत्वरमान.पन्थाह् । ११,२३ बहु.रथस्.अर्यमा.आदित्यस्.अरीन्.नियच्छति। ११,२३ सप्त.होता,.सप्त.अस्मै.रश्मयो.रसान्.अभिसन्नामयन्ति। ११,२३ सप्त.एनम्.ऋषयः.स्तुवन्ति.इति.वा। ११,२३ विसम.रूपेषु.जन्मसु.कर्मसु.उदयेषु। ११,२३ आदित्यो.दक्ष.इत्य्.आहुर्.आदित्य.मध्ये.च.स्तुतह् । ११,२३ अदितिर्.दाक्षायनीइ। ११,२३ तत्.कथम्.उपपद्येत.समान.जन्मानौ.स्याताम्.इति। ११,२३ अपि.वा.देव.धर्मेन.इतरेतर.जन्मानौ..स्याताम्.इतरेतर.प्रकृती। ११,२३ अग्निर्.अप्य्.अदितिर्.उच्यत् ११,२३ तस्य.एषा.भवति। ११,२४ ’’यस्मै.त्वम्.सुद्रविनो.ददाशस्.अनागास्.त्वम्.अदिते.सर्वताता। ११,२४ यम्.भद्रेन.शवसा.चोदयासि.प्रजावता.राधसा.ते.स्याम्ऽऽ. ११,२४ यस्मै.त्वम्.सुद्रविनो.ददास्य्.अनागास्त्वम्.अनपराधत्वम्.अदिति८.सर्वासु.कर्म.ततिसु। ११,२४ आग.आण्.पूर्वाद्.गमेह् । ११,२४ एनस्.एतेह् । ११,२४ किल्बिसम्.किल्भिदम्,.सुकृत.कर्मणो.भयम्। ११,२४ कीर्तिम्.अस्य.भिनत्ति.इति.वा। ११,२४ यम्.भद्रेन.शवसा.बलेन.चोदयसि,.प्रजावता.च.राधसा.धनेन,.ते.वयम्.इह.स्याम.इति। ११,२४ सरमा.सरनात् । ११,२४ तस्या.एषा.भवति। ११,२५ ’’किम्.इच्छन्ती.सरमा.प्रेदम्.आनड्.दूरे.ह्य्.अध्वा.जगुरिः.पराचैह् । ११,२५ कास्मेहितिः.का.परितक्म्य्.आसीत्.कथम्.रसाया.अतरः.पयांसि।ऽऽ. ११,२५ किम्.इच्छन्ती.सरमा.इदम्.प्रानट् । ११,२५ दूरे.ह्य्.अध्वा। ११,२५ जगुरिर्.जङ्गम्यतेह् । ११,२५ पराञ्चनैर्.अचितह् । ११,२५ का.तेऽअस्मास्व्.अर्थ.हितिर्.आसीत् । ११,२५ किम्.परितकनम्.। ११,२५ परितक्म्या.रात्रिह्,.परित.एनाम्.तक्म् ११,२५ तक्म.इत्य्.उस्न.नाम,.तकत.इति.सतह् । ११,२५ कथम्.रसाया.अतरः.पयस्२ .इति। ११,२५ रसा.नदी,.रसतेः.शब्द.कर्मणह् । ११,२५ कथम्.रसानि.तान्य्.उदकानि.इति.वा। ११,२५ देव.शुनी.इन्द्रेन.प्रहिता.पनिभिर्.असुरैः.समूद.इत्य्.आख्यानम्। ११,२५ सरस्वती.व्याख्याता। ११,२५ तस्या.एषा.भवति। ११,२६ ’’पावका.नः.सरस्वती.वाजेभिर्.वाजिनीवती। ११,२६ यज्ञम्.वस्तु.धियावसुह् ।ऽऽ. ११,२६ पावका.नः.सरस्वती। ११,२६ अन्न्नैर्.अन्नवती। ११,२६ यज्ञम्.वस्तु.धियावसुः.कर्म.वसुह् । ११,२६ तस्य.एषा.अपरा.भवति। ११,२७ ’’महो.अर्णः.सरस्वती.प्र.चेतयति.केतुना। ११,२७ धियो.विश्वा.वि.राजति।ऽऽ. ११,२७ महद्.अर्णः.सरस्वती.प्रचेतयति.प्रज्ञापयति.केतुना.कर्मणा.प्रज्ञया.वा। ११,२७ इमानि.च.सर्वाणि.प्रज्ञानान्य्.अभिविराजति। ११,२७ वाच्.अर्थेषु.विधीयत् ११,२७ तस्मात्.माध्यमिकाम्.वाचम्.मन्यन्त् ११,२७ वाच्.व्याख्याता। ११,२७ तस्या.एषा.भवति। ११,२८ ’’यद्.वाच्.वदन्त्य्.अविचेतनानि.रास्त्री.देवानाम्.निससाद.मन्द्रा। ११,२८ चतस्र.ऊर्जम्.दुदुहे.पयांसि.क्व.स्विद्.अस्याः.परमम्.जगाम्ऽऽ. ११,२८ यद्.वाच्.वदन्त्य्.अविचेतनान्य्.अविज्ञातानि,.रास्त्री.देवानाम्.निससाद.मन्द्रा.मदना,.चतस्रो.अनु.दिश.ऊर्जम्.दुदुहे.पयस्२ । ११,२८ क्व.स्विद्.अस्याः.परमम्.जगाम.इति। ११,२८ यत्.पृथिवीम्.गच्छति.इति.वा,.यद्.आदित्य.रश्मयः.हरन्ति.इति.वा। ११,२८ तस्या.एषा.अपरा.भवति। ११,२९ ’’देवीम्.वाचम्.अजनयन्त.देवास्.ताम्.विश्व.रूपाः.पशवो.वदन्ति। ११,२९ सा.नो.मन्द्रेसम्.ऊर्जम्.दुहाना.धेनुर्.वाग्.अस्मान्.उप.सुस्तुतैतु।ऽऽ. ११,२९ देवीम्.वाचम्.अजनयन्त.देवाह् । ११,२९ ताम्.सर्व.रूपाः.पशु१ .वदन्ति। ११,२९ व्यक्त.वाचश्.च.अव्यक्त.वाचश्.च् ११,२९ सा.नो.मदना.अन्नंश्.च.रसंश्.च.दुहाना.धेनुर्.वाच्.अस्मान्.उपैतु.सुस्तुता। ११,२९ अनुमती.राका.इति.देव.पत्नी.आव्.इति.नैरुक्ताह् । ११,२९ पौर्णमास्याव्.इति.याज्ञिकाह् । ११,२९ ’’या.पूर्वा.पौर्णमासी.सा.अनुमतिर्.या.उत्तरा.सा.राका।ऽऽ.इति.विज्ञायत् ११,२९ अनुमतिर्.अनुमननात् । ११,२९ तस्या.एषा.भवति। ११,३० ’’न्व्.इद्.अनुमते.त्वम्.मन्यासै.शंश्.च.नस्.कृधि। ११,३० क्रत्वे.दक्षाय.नो.हिनु.प्र.न.आयूंसि.तारिसह् ।ऽऽ. ११,३० अनुमन्यस्व.अनुमति७.त्वम्। ११,३० सुखंश्.च.नः.कुरु.अन्नंश्.च.नस्.अपत्याय.धेहि,.प्रवर्धय.च.न.आयुस्२। ११,३० राका.रातेर्.दान.कर्मणह् । ११,३० तस्या.एषा.भवति। ११,३० ’’राकाम्.अहम्.सुहवाम्.सुस्तुती.हुवे.शृणोतु.नः.सुभगा.बोधतु.त्मना। ११,३० सीव्यत्व्.अपः.सूच्याच्.छिद्यमानया.ददातु.वीरम्.शतदायम्.उक्थ्यम्।ऽऽ.(११,..३०) ११,३१ राकाम्.अहम्.सुह्वानाम्..सुस्तुति.आ.ह्वय् ११,३१ शृणोतु.नः.सुभगा। ११,३१ बोधत्व्.आत्मना। ११,३१ सीव्यत्व्.अपस्.प्रजनन.कर्म,.सूचि.आ.अच्छिद्यमानया। ११,३१ सूची.सीव्यतेह् । ११,३१ ददातु.वीरम्.शत.प्रदम्.उक्थ्यम्.वक्तव्य.प्रशंसम्। ११,३१ सिनीवाली.कुहूर्.इति.देव.पत्नी.आव्.इति.नैरुक्ताह् । ११,३१ अमावास्य१ .इति.याज्ञिकाह् । ११,३१ ’’या.पूर्व.अमावास्या.सा.सिनीवाली,.या.उत्तरा.सा.कुहूह् ।ऽऽ.इति.विज्ञायत् ११,३१ सिनीइवाली। ११,३१ सिनम्.अन्नम्.भवति,.सिनाति.भूतानि। ११,३१ वालम्.पर्व.वृणोतेस्.तस्मिन्न्.अन्नवती। ११,३१ वालिनी.वा। ११,३१ वालेन.एव.अस्याम्.अनुत्वात्.चन्द्रमस्१.सेवितव्यो.भवति.इति.वा। ११,३१ तस्या.एषा.भवति। ११,३२ ’’सिनीवालि.पृथुस्तुके.या.देवानाम्.असि.स्वसा। ११,३२ जुसस्व.हव्यम्.आहुतम्.प्रजाम्.देवि.दिदिद्धि.नह् ।ऽऽ. ११,३२ सिनीवालि.पृथु.जघना८। ११,३२ स्तुकः.स्त्यायतेः.संघातह् । ११,३२ पृथु.केश.स्तुका८,.पृथु.स्तुता८.वा। ११,३२ या.त्वम्.देवानाम्.असि.स्वसा। ११,३२ स्वसा.सु.असा। ११,३२ स्वेषु.सीदति.इति.वा। ११,३२ जुसस्व.हव्यम्.अदनम्। ११,३२ प्रजांश्.च.देवि.दिश.नह् । ११,३२ कुहूर्.गूहतेह् । ११,३२ क्व.अभूद्.इति.वा। ११,३२ क्व.सती.हूयत.इति.वा। ११,३२ क्व.आहुतम्.हविस्.जुहोति.इति.वा। ११,३२ तस्या.एषा.भवति। ११,३३ ’’कुहूम्.अहम्.सुवृतम्.विद्मनापसमस्मिन्.यज्ञे.सुहवाम्.जोहवीमि। ११,३३ सा.नो.ददातु.श्रवनम्.पितॄणाम्.तस्यै.ते.देवि.हविसा.विधेम्ऽऽ. ११,३३ कुहूम्.अहम्.सुकृतम्.विदित.कर्माणम्.अस्मिन्.यज्ञे.सुह्वानाम्.आह्वय्(११,३२) ११,३३ सा.नो.ददातु.श्रवनम्.पितॄणाम्.तस्मय्.ते.देवि.हविसा.विधेम् (११,३२) ११,३३ पित्र्यम्.धनम्.इति.वा।(११,३२) ११,३३ पित्र्यम्.यशस्.इति.वा।(११,३२) ११,३३ तस्यै.ते.देवि.हविसा.विधेम.इति.व्याख्यातम्। ११,३३ यमी.व्याख्याता। ११,३३ तस्या.एषा.भवति। ११,३४ ’’न्यम्.ऊ.सु.त्वम्.यमी.अन्य.उ.त्वाम्.परि.स्वजाते.लिबुजेव.वृक्षम्। ११,३४ तस्य.वा.त्वम्.मन.इच्छा.स.वा.तवाधा.कृणुस्व.संविदम्.सुभद्राम्।ऽऽ. ११,३४ अन्यम्.एव.हि.त्वम्.यमी.अन्यस्.त्वाम्.परिस्वङ्क्ष्यते,.लिब्जा.इव.वृक्षम्। ११,३४ तस्य.वा.त्वम्.मनस्.इच्छ,.स.वा.तव् ११,३४ अधानेन.क्रुस्व.संविदम्,.सुभद्राम्.कल्याण.भद्राम्। ११,३४ यमी.यमंश्.चकमे.ताम्.प्रत्याचचक्ष.इत्य्.आख्यानम्। ११,३५ उर्वशी.व्याख्याता। ११,३५ तस्या.एषा.भवति। ११,३६ ’’विद्युन्.न.या.पतन्ती.दविद्योद्.भरन्ती.मे.अप्या.काम्यानि। ११,३६ जनिस्तो.अपो.नर्यः.सुजातः.प्रोर्वशी.तिरत.दीर्घम्.आयुह् । ११,३६ विद्युद्.इव.या.पतन्ती.अद्योतत.हरन्ती.मे.अप्या.काम्यान्य्.उदकान्य्.अन्तरिक्ष.लोकस्य् ११,३६ यदा.नुनम्.अयम्.जायेत.अद्भ्यो.अध्यप.इति। ११,३६ नर्यो.मनुष्यो.नृभ्यो.हितस्,.नर.अपत्यम्.इति.वा।. ११,३६ सुजातः.सुजाततरह् । ११,३६ अथ.उर्वशी.प्रवर्धयते.दीर्घम्.आयुस्२। ११,३६ पृथिवी.व्याख्याता। ११,३६ तस्या.एषा.भवति। ११,३७ ’’बळ्.इत्था.पर्वतानाम्.खिद्रम्.बिभर्षि.पृथिवि। ११,३७ प्रया.भूमिम्.प्रवत्व्.अति.मह्ना.जिनोसि.महिनि।ऽऽ. ११,३७ सत्यम्.त्वम्.पर्वतानाम्.मेघानाम्.खेदनंश्.छेदनम्.भेदनम्.बलम्.अमुत्र.धारयसि.पृथिवी८। ११,३७ प्रजिन्वसि.या.भूमिम्.प्रवनवति.महत्त्वेन.महति.इत्य्.उदकवति.इति.वा। ११,३७ इन्द्रानी.इन्द्रस्य.पत्नी। ११,३७ तस्या.एषा.भवति। ११,३८ ’’िन्द्रानीम्.आसु.नारिसु.सुभगाम्.अहम्.अश्रवम्। ११,३८ न.ह्य्.अस्या.अपरंश्.चन.जरसा.मरते.पतिर्.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. ११,३८ इन्द्रानीम्.आसु.नारिसु.सुभगाम्.अहम्.अशृणवम्। ११,३८ न.ह्य्.अस्या.अपराम्.अपि.समाम्.जरया.ंरियते.पतिः.। ११,३८ सर्वस्माद्.इन्द्र.य.उत्तरस्.तम्.एतद्.ब्रूमह् । ११,३८ तस्या.एषा.अपरा.भवति। ११,३९ ’’न.अहम्.इन्द्रानि.रारन.सख्युर्.वृकापपेर्.ऋत् ११,३९ यस्येदम्.अप्यम्.हविः.प्रियम्.देवेषु.गच्छति.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. ११,३९ न.अहम्.इन्द्रानि.रमे.सख्युर्.वृसाकपेर्.ऋते,.यस्य.इदम्.अप्यम्.हविस्.अप्सु.शृतम्.अद्भिर्.संस्कृतम्.इति.वा.प्रियम्.देवेषु.निगच्छति। ११,३९ सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूमह् ।(१०,३९) ११,३९ गौरी.रोचतेर्.ज्वलति.कर्मणह् । ११,३९ अयम्.अपि.इतरो.गौरो.वर्ण.एतस्माद्.एव् ११,३९ प्रशस्यो.भवति। ११,३९ तस्या.एषा.भवति। ११,४० ’’गौरीर्.मिमाय.सलिनानि.तक्षत्य्.एक.पदी.द्विपदी.सा.चतुस्पदी। ११,४० अस्तापदी.नव.पदी.बभूवुसी.सहस्र.अक्षरा.परमे.व्योमन्।ऽऽ. ११,४० गौरीर्.निर्मिमाय.सलिलानि.तक्षती.कुर्वत्य्.एक.पदी.मध्यमेन,.द्वि.पदी.मध्यमेन.च.आदित्येन.च,.चतुस्पदी.दिश्.भिर्.अस्तापदी.दिश्भिश्.च.अवान्तर.दिश्.भिश्.च,.नव.पदी.दिश्.भिश्.च.अवान्तर.दिश्.भिश्.च.आदित्येन.च् ११,४० सहस्र.अक्षरा.बहु.उदका,.परमे.व्यवन् ११,४० तस्या.एषा.अपरा.भवैति। ११,४१ ’’तस्याः.समुद्रा.अधि.वि.क्षरन्ति.तेन.जीवन्ति.प्रदिशश्.चतस्रह् । ११,४१ ततः.क्षरत्य्.अक्षरम्.तद्.विश्वम्.उप.जीवति।ऽऽ. ११,४१ तस्याः.समुद्रा.अधिविक्षरन्ति। ११,४१ वर्षन्ति.मेघाह् । ११,४१ तेन.जीवन्ति.दिश्.आश्रयानि.भूतानि। ११,४१ ततः.क्षरत्य्.अक्षरम्.उदकम्। ११,४१ तत्.सर्वाणि.भूतान्य्.उपजीवन्ति। ११,४१ गौर्.व्याख्याता। ११,४१ तस्या.एषा.भवति। ११,४२ ’’गौर्.अमीमेद्.अनु.वत्सम्.मिसन्तम्.मूर्धानम्.हिन्नकृणोन्.मातवा.उ। ११,४२ सृक्वानम्.घर्मम्.अभि.वावशाना.मिमाति.मायुम्.पयते.पयोभिह् ।ऽऽ. ११,४२ गौर्.अन्वमीमेद्.वत्सम्.निमिसन्तम्.अनिमिसन्तम्.आदित्यम्.इति.वा। ११,४२ मूर्धन्२.अस्य.अभिहिन्न्.अकरोत्.मननाय् ११,४२ सृक्वानम्.सरनम्.घर्मम्.हरनम्.अभिवावशाना.मिमाति.मायुम्,.प्रप्यायते.पयस्.भिह् । ११,४२ मायुम्.आधित्यम्.इति.वा। ११,४२ वाच्.एषा.माध्यमिका। ११,४२ घर्म.धुक्.इति.याज्ञिकाह् । ११,४२ धेनुर्.धयतेर्.धिनोतेर्.वा। ११,४२ तस्य.एषा.भवति। ११,४३ ’’ुप.ह्वये.सुदुघाम्.धेनुम्.एताम्.सुहस्तो.गोधुक्.उत.दोहद्.एनाम्। ११,४३ श्रेस्थम्.सवम्.सविता.साविसन्.नोऽअभीद्धो.घर्मस्.तद्.उ.सु.प्र.वोचम्।ऽऽ. ११,४३ उपह्वये.सुदोहनाम्.धेनुम्.एताम्.,.कल्याण.हस्तो.गो.धुक्.अपि.च.दोग्ध्य्.एनाम्। ११,४३ श्रेस्थम्.सवम्.सविता.सुनोतु.न.इति। ११,४३ एस.हि.श्रेस्थः.सर्वेषाम्.सवानाम्.यद्.उदकम्.यद्.वा.पयो.यजुस्मत् । ११,४३ अभीद्धो.घर्मस्.तम्.सु.प्रब्रवीमि। ११,४३ वाच्.एषा.माध्यमिका। ११,४३ घर्म.धुक्.इति.याज्ञिकाह् । ११,४३ अघ्न्या.अहन्तव्या.भवति। ११,४३ अघ.घ्नी.इति.वा। ११,४३ तस्य.एषा.भवति। ११,४३ ’’सूयवसाद्.भगवती.हि.भूया.अथो.वयम्.भगवन्तः.स्याम् ११,४४ अद्धि.तृणम्.अघ्न्ये.विश्वदानीम्.पिब.शुद्धम्.उदकम्.आचरन्ती।ऽऽ. ११,४४ सुयवसादिनी.भगवती.हि.भव् ११,४४ अथ.इदानीम्.वयम्.भगवन्तः.स्याम् ११,४४ अद्धि.तृणम्.अघ्न्या८,.सर्वदा.पिब.च.शुद्धम्.उदकम्.आचरन्ती। ११,४४ तस्या.एषा.अपरा.भवति। ११,४५ ’’हिङ्कृण्वती.वसुपत्नी.वसूनाम्.वत्सम्.इच्छन्ती.मनसाभ्यागात् । ११,४५ दुहाम्.अश्विभ्याम्.पयो.अघ्या.इयम्.सा.वर्धताम्.महते.सौभगाय्ऽऽ.इति.सा.निगद.व्ह्याख्याता। ११,४५ पथ्या.स्वस्तिह् । ११,४५ पन्था.अन्तरिक्षम्.तन्.निवासात् । ११,४५ तस्या.एषा.भवति। ११,४६ ’’स्वस्तिर्.इद्धि.प्रपथे.श्रेस्था.रेक्नस्वत्यभि.या.वामम्.एति। ११,४६ सा.नो.अमा.सो.अरने.नि.पातु.स्वावेशा.भवतु.देवगोपा।ऽऽ. ११,४६ स्वस्तिर्.एव.हि.प्रपथे.स्रेस्था.रेक्नस्वती.धनवत्य्.अभिएति.या.वसूनि.वननीयानि। ११,४६ सा.नस्.अमा.गृहे.सा.निरमने.सा.निर्गमने.पातु। ११,४६ स्वावेशा.भवतु। ११,४६ देवी.गोप्त्री.देवान्.गोपायत्व्.इति। ११,४६ देवा.एनाम्.गोपायन्त्व्.इति.वा। ११,४६ उसो.व्याख्याता। ११,४६ तस्या.एषा.भवति। ११,४७ ’’पोसा.अनसः.सरत्सम्पिस्ताद्.अह.बिभ्युसी.नि.यत्.सी.शिश्नथद्.वृसा।ऽऽ. ११,४७ अपासरद्.उसो.अनसः.सम्पिस्तात्.मेघाद्.बिभ्युसी। ११,४७ अनो.वायुर्.अनित्तेर्.अपि.वा.उपमा.अर्थे.स्याद्.अनस.इव.शकताद्.इव् ११,४७ अनस्.शकतम्.आनद्धम्.अस्मिंश्.चीवरम्। ११,४७ अनितेर्.वा.स्यात्.जीवन.कर्मणह् । ११,४७ उपजीवन्त्य्.एतत् । ११,४७ मेघो.अप्य्.अनस्.एतस्माद्.एव् ११,४७ यन्.निरशिश्नथद्.वृशन्.वर्षिता.मध्यमह् । ११,४७ तस्या.एषा.अपरा.भवति। ११,४८ ’’ेतद्.अस्या.अनः.शये.सुसम्पिस्तम्.विपाश्या। ११,४८ ससार.सीम्.परावतह् ।ऽऽ. ११,४८ एतद्.अस्या.अनस्.आशेते.सुसम्पिस्तम्.इतरद्.इव् ११,४८ विपाशि.विमुक्त.पाशि। ११,४८ ससार्.उसस्.परावतः.प्रेरितवतः.परागताद्.वा। ११,४८ इळा.व्याख्याता। ११,४८ तस्या.एषा.भवति। ११,४९ ’’भि.न.इळा.यूथस्य.माता.स्मन्.नदीभिर्.उर्वस्शी.वा.गृणातु। ११,४९ उर्वशी.वा.बृहद्.दिवा.गृणान.अभ्यूर्ण्वाना.प्रभृथस्यायोह् ।ऽऽ.’’.सिसक्तु.न.ऊर्जव्यस्य.पुस्तेह् ।ऽऽ. ११,४९ अभिगृणातु.न.इळा.यूथस्य.माता.सर्वस्य.माता,.स्मद्.अभि.नदीभिर्.उर्वशी.वा.गृणातु। ११,४९ उर्वशी.वा.बृहत्.दिवा.महद्.दिवा.गृणान.अभ्यूर्ण्वाना,.प्रभृथस्य.प्रभृतस्य.आयोर्.अयनस्य.मनुष्यस्य.ज्योतिषो.वा.उदकस्य.वा.सेवताम्.नस्.अन्नस्य.पुस्तेह् । ११,४९ रोदसी.रुद्रस्य.पत्नी। ११,४९ तस्या.एषा.भवति। ११,५० ’’रथम्.नु.मारुतम्.वयम्.श्रवस्य्.उमा.हुवामह् ११,५० आ.यस्मिन्.तस्थौ.सुरानानि.बिभ्रती.सचा.मरुत्सु.रोदसी।ऽऽ. ११,५० रथम्.क्षिप्रम्.मारुतम्.मेघम्.वयम्.श्रवनीयम्.आह्वयामह.आ.यस्मिन्.तस्तहु.सुरमनीयान्य्.उदकानि.बिभ्रती.सचा.मरुद्भिः.सह.रोदसी.रोदसी। १२,१ अथ.अतो.द्यु.स्थाना.देवताह् । १२,१ तासाम्.अश्विनौ.प्रथम.आगामिनौ.भवतह् । १२,१ अश्विनौ.यद्.व्यश्नुवाते.सर्वम्.रसेन.अन्यस्,.ज्योतिषा.अन्यह् । १२,१ अश्वैर्.अश्विनाव्.इत्य्.और्णवाभह् । १२,१ तत्.काव्.अश्विनौ। १२,१ द्यावा.पृथिवी.आव्.इत्य्.एक् १२,१ अहोरात्राव्.इत्य्.एक् १२,१ सूर्या.चन्द्रमसाव्.इत्य्.एक् १२,१ राजानौ.पुन्य.कृताव्.इत्य्.ऐतिहासिकाह् । १२,१ तयोः.काल.ऊर्ध्वम्.अर्धरात्रात्,.प्रकाशी.भावस्य.अनुविस्तम्भम्.अनु। १२,१ तमस्.भागो.हि.मध्यमस्,.ज्योतिष्.भाग.आदित्यह् । १२,१ तयोर्.एषा.भवति। १२,२ ’’वसातिसु.स्म.चरथस्.असितौ.पेत्वाव्.इव् १२,२ कदेदम्.अश्विना.युवम्.अभि.देवाम्.अगच्छतम्।ऽऽ.इति.सा.निगद.व्याख्याता। १२,२ तयोः.समान.कालयोः.समान.कर्मणोः.संस्तुत.प्राययोर्.असंस्तवेन.एषस्.अर्धर्चो.भवति। १२,२ ’’वासात्यस्.अन्य.उच्यत.उसस्.पुत्रस्.तव.अन्यह्ऽऽ.इति। १२,२ तयोर्.एषा.अपरा.भवति। १२,३ ’’िहेह.जाता.समवावशीतामरेपसा.तन्वा.नामभिः.स्वैह् । १२,३ जिस्नुर्.वाम्.अन्यः.सुमखस्य.सूरिर्.दिवो.अन्यः.सुभगह्पुत्र.ऊह्ऽऽ. १२,३ इह.च.इह.च.जातौ.संस्तूयेते.पापेन.अलिप्यमानया.तन्वा.नामभिश्.च.स्वैः.जिस्नुर्.वाम्.अन्यः.सुमहतो.बलस्य.ईरयिता.मध्यमस्,.दिवस्.अन्यः.सुभगः.पुत्र.ऊह्यत.आदित्यह् । १२,३ तयोर्.एषा.अपरा.भवति। १२,४ ’’प्रातर्.युजा.वि.भोधय.अश्विनाव्.एहगच्छताम्। १२,४ अस्य.सोमस्य.पीतय्ऽऽ. १२,४ प्रातर्.योगिनौ.विबोधय.अश्विनौ। १२,४ इह.आगच्छताम्.अस्य.सोमस्य.पानाय् १२,४ तयोर्.एषा.अपरा.भवति। १२,५ ’’प्रातर्.यजध्वम्.अश्विना.हिनोत.न.सायम्.अस्ति.देवया.अजुस्तम्। १२,५ उतान्यो.अस्मद्.यजते.वि.चावः.पूर्वः.पूर्वो.यजमानो.वनीयान्।ऽऽ. १२,५ प्रातर्.यजध्वम्.अश्विनौ.प्रहिनुत् १२,५ न.सायम्.अस्ति.देव.इज्या। १२,५ अजुस्तम्.एतत् । १२,५ अप्य्[उत?].अन्यस्.अस्मद्.यजते,.वि.चावह् । १२,५ पूर्वः.पूर्वो.यजमानो.वनीयान्.वनयितृतमह् । १२,५ तयोः.कालः.सूर्य.उदय.पर्यन्तस्.तस्मिन्न्.अन्या.देवता.ओप्यन्त् १२,५ उसो.वस्तेर्.[वश्.तो.देसिरे].कान्ति.कर्मणह् । १२,५ उच्छतेर्.[वस्.तो.स्हिने].इतरा.माध्यंकिका। १२,५ तस्या.एषा.भवति। १२,५ ’’ुसस्.तच्.चित्रम्.आ.भर.अस्मभ्यम्.वाजिनीवति। १२,५ येन.तोकंश्.च.तनयंश्.च.धामह्ऽऽ. १२,६ उसस्.तत्.चित्रंश्.चायनीयम्.मंहनीयम्.धनम्.आहर.अस्मभ्यम्.अन्नवति,.येन.पुत्रांश्.च.पौत्रांश्.च.दधीमहि। १२,६ तस्य.एषा.अपरा.भवति। १२,७ ’’ेता.उ.त्या.उससः.केतुम्.अक्रत.पूर्वे.अर्धे.रजसो.भानुम्.अज्ञत् १२,७ निस्कृण्वाना.आयुधानि.इव.धृस्नवः.प्रति.गावस्.अरुसीर्.यन्ति.मातरह् ।ऽऽ. १२,७ एतास्.ता.उससः.केतुम्.अकृसत.प्रज्ञानम्। १२,७ एकस्या.एव.पूजन.अर्थे.बहु.वचनम्.स्यात् । १२,७ पूर्वेऽअर्धेऽअन्तरिक्ष.लोकस्य.समञ्जते.भानुना। १२,७ निस्कृण्वाना.आयुधानि.इव.धृस्नु१ । १२,७ निर्.इत्य्.एष.सम्.इत्य्.एतस्य.स्थान् १२,७ ’’ेमि.इद्.एषाम्.निस्कृतम्.जारिनी.इव्ऽऽ.इत्य्.अपि.निगमो.भवति। १२,७ प्रतियन्ति।गो१ .गमनात् । १२,७ अरुसीर्.आरोचनात् । १२,७ माताप्,.भाषो.निर्मात्र्यह् । १२,७ सूर्या.सूर्यस्य.पत्नी। १२,७ एसा.एव.अभिसृष्ट.कालतमा। १२,७ तस्या.एषा.भवति। १२,८ ’’सुकिंशुकम्.शल्मलिम्.विश्व.रूपम्.हिरन्य.वर्णम्.सुबृतम्.सुचक्रम्। १२,८ आ.रोह.सूर्ये.अमृतस्य.लोकम्.स्योनम्.पत्ये.वहतुम्.कृणुस्व्ऽऽ. १२,८ सुकाशनम्.शन्न.मलम्.सर्व.रूपम्। १२,८ अपि.वा.उपमा.अर्थ८.स्यात्.सुकिंशुकम्.इव.शल्मलिम्.इति। १२,८ किंशुकम्.क्रंशतेः.प्रकाशयति.कर्मणह् । १२,८ शल्मलिः.सुशरो.भवति,.शरवान्.वा। १२,८ आरोह.सूर्य८.अमृतस्य.लोकम्.उदकस्य् १२,८ सुखम्.पति४.वहतुम्.कुरुस्व् १२,८ ’’सविता.सूर्याम्.प्रायच्छत्.सोमाय.राजन्४,.प्रजापति४.वा।ऽऽ.इति.च.ब्राह्मणम्। १२,८ वृसाकपायी.वृसाकपेः.पत्नी। १२,८ एसा.एव.अभिसृष्ट.कालतमा। १२,८ तस्या.एषा.भवति। १२,८ ’’वृसाकपायी८.रेवति.सुपुत्र.आदु.सुस्नुस् १२,८ घसत्त.इन्द्र.उक्षनः.प्रियम्.काचित्.करम्.हविस्.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. १२,९ वृसाकपायी८.रेवती८.सुपुत्रा८.मध्यमेन,.सुस्नुसा८.माध्यंकिकया.वाचा। १२,९ स्नुसा.साधु.सादिनी.इति.वा,.साधु.सानिनी.इति.वा,.सु.अपत्यम्.तत्.सनोति.इति.वा। १२,९ प्रश्नातु.त.इन्द्र.उक्षन.एतान्.माध्यमिकान्त्.संस्त्यायान्। १२,९ उक्षन.उक्षतेर्.वृद्धि.कर्मणह् । १२,९ उक्षन्त्य्.उदकेन.इति.वा। १२,९ प्रियम्.क्रुस्व.सुखा.चय.करम्.हविस्२,.सुख.करम्.हविस्२। १२,९ सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्। १२,९ सरन्यूः.सरनात् । १२,९ तस्या.एषा.भवति। १२,१० ’’पागूहन्न्.अमृताम्.मर्त्य५ ह्यः.कृत्वी.सवर्णाम्.अददुर्.विवस्वत् १२,१० उत.अश्विनाव्.अभरद्.यत्.तद्.आसीद्.अजहाद्.उ.द्वा.मिथुना.सरन्यूह् ।ऽऽ. १२,१० अप्य्.अगूहन्न्.अमृताम्.मर्त्य५ ह्यह् । १२,१० कृत्वी.सवर्णाम्.अददुर्.विवस्वत् १२,१० अप्य्.अश्विनाव्.अभरद्.यत्.तद्.आसीद्.अजहाद्.द्वौ.मिथुनौ.सरन्यूह् । १२,१० मध्यमंश्.च.माध्यमिकांश्.च.वाचम्.इति.नैरुक्ताह् । १२,१० यमंश्.च.यमी.च.इत्य्.ऐतिहासिकाह् । १२,१० तत्र.इतिहासम्.आचक्षत् १२,१० त्वास्त्री.सरन्यूर्.विवस्वत.आदित्याद्.यमौ.मिथुनौ.जनयाम्.चकार् १२,१० सा.सवर्णाम्.अन्याम्.प्रतिनिधाय.आश्वम्.रूपम्.कृत्वा.प्रदुद्राव् १२,१० स.विवस्वान्.आदित्य.आश्वम्.एव.रूपम्.कृत्वा.ताम्.अनुसृत्य.सम्बभूव् १२,१० ततस्.अश्विनौ.जज्ञात् १२,१० सवर्णायाम्.मनुह् । १२,१० तद्.अभिवादिन्य्.एषा.ऋच्.भवति। १२,११ ’’त्वस्ता.दुहित्रे.वहतुम्.कृणोति.इति.इदम्.विश्वम्.भुवनम्.समेति। १२,११ यमस्य.माता.पर्युह्यमाना.महो.जाया.विवस्वतो.ननाश् १२,११ त्वस्ता.दुहितृ६.वहनम्.करोति.इति.इदम्.विश्वम्.भुवनम्.समेति। १२,११ इमानि.च.सर्वाणि.भूतान्य्.अभिसमागच्छन्ति। १२,११ यमस्य.माता.पर्युह्यमाना.महतो.जाया.विवस्वतो.ननाश् १२,११ रात्रिर्.आदित्यस्य.आदित्य.उदयेऽअन्तर्धीयत् १२,१२ सविता.व्याख्यातह् । १२,१२ तस्य.कालो.यदा.द्यौर्[fएम्.!].अपहततमस्का.आकीर्ण.रश्मिर्.भवति। १२,१२ तस्य.एषा.भवति। १२,१३ विश्वा.रूपानि.प्रति.मुञ्चते.कविः.प्रासावीद्.भद्रम्.द्विपदे.चतुस्पद् १२,१३ वि.नाकम्.अख्यत्.सविता.वरेन्योऽनु.प्रयानम्.उससो.वि.राजति।ऽऽ. १२,१३ तस्य.एषा.भवति. १२,१३ सर्वाणि.प्रज्ञानानि.प्रतिमुञ्चते.मेधावी। १२,१३ कविः.क्रान्त.दर्शनो.भवति,.कवतेर्.वा। १२,१३ प्रसुवति.भद्रम्.द्विपाद्भ्यश्.च.चतुस्पाद्भ्यश्.च् १२,१३ व्यचिख्यपन्.नाकम्.सविता.वरनीयह् । १२,१३ प्रयानम्.अनु.उससो.विराजति। १२,१३ ’’धोरामः.सावित्रऽऽ.इति.पशु.समाम्नाये.विज्ञायत् १२,१३ कस्मात्.सामान्याद्.इति। १२,१३ अधस्तात्.तद्.वेलायाम्.तमो.भवत्य्.एतस्मात्.सामान्यात् । १२,१३ अधस्ताद्.रामस्.अधस्तात्.कृस्नः.कस्मात्.सामान्याद्.इति। १२,१३ ’’ग्निम्.चित्वा.न.रामाम्.उपेयात् ।ऽऽ.’’.रामा.रमनाय.उएप्यते.न.धर्माय्ऽऽ. १२,१३ कृस्न.जातीया.एतस्मात्.सामान्यात् । १२,१३ ’’कृकवाकुः.सावित्रऽऽ.इति.पशु.समाम्नाये.विज्ञायत् १२,१३ कस्मात्.सामान्याद्.इति। १२,१३ काल.अनुवादम्.परीत्य् १२,१३ कृकवाकोः.पूर्वम्.शब्द.अनुकरणम्,.वचेर्.उत्तरम्। १२,१३ भगो.व्याख्यातह् । १२,१३ तस्य.कालः.प्राक्.उत्सर्पनात् । १२,१३ तस्य.एषा.भवति। १२,१४ ’’प्रातर्.जितम्.भगम्.उग्रम्.हुवेम.वयम्.पुत्रम्.अदितेर्.यो.विधर्ता। १२,१४ आध्रश्.चिद्यम्.मन्यमानस्.तुरश्चिद्.राजा.चिद्.यम्.भगम्.भक्ति.इत्य्.आह्ऽऽ. १२,१४ प्रातर्.जितम्.भगम्.उग्रम्.ह्वयेम.वयम्.पुत्रम्.अदितेर्.यो.विधारयिता.सर्वस्य् १२,१४ आध्रस्.चिद्.यम्.मन्यमान.आध्यालुर्.दरिद्रह् । १२,१४ तुरस्.चित्[एवेन्.थे.रिछ्],.तुर.इति.यम.नाम.तरतेर्.वा.त्वरतेर्.वा.त्वरया.तूर्ण.गतिर्.यमह् । १२,१४ राजा.चिद्.यम्.भगम्.भक्षि.इत्य्.आह् १२,१४ ’’न्धो.भगा.इत्य्.आहुर्.अनुत्सृप्तो.न.दृश्यत् १२,१४ प्राशित्रम्.अस्य.अक्षिनीइ.निर्जघान्ऽऽ.इति.च.ब्राह्मणम्। १२,१४ ’’जनम्.भगो.गच्छतिऽऽ.इति.वा.विज्ञायत् १२,१४ जनम्.गच्छत्य्.आदित्य.उदयेन् १२,१४ सूर्यः.सर्तेर्.वा.सुवतेर्.वा.स्वीर्यतेर्.वा। १२,१४ तस्य.एषा.भवति। १२,१५ ’’ुद्.उ.त्यम्.जातवेदसम्.देवम्.वहन्ति.केतु१ । १२,१५ दृशे.विश्वाय.सूर्यम्।ऽऽ १२,१५ उद्वहन्ति.तम्.जातवेदसम्.रश्मयः.केतु१ .सर्वेसाम्.भूतानाम्.दर्शनाय.सूर्यम्.इति। १२,१५ कम्.अन्यम्.आदित्याद्.एवम्.अवक्ष्यत् । १२,१५ तस्य.एषा.अपरा.भवति। १२,१६ ’’चित्रम्.देवानाम्.उदगाद्.अनीकंश्.चक्षुर्.मित्रस्य.वरुणस्य.अग्नेह् । १२,१६ आप्रा.द्यावापृथिवी.अन्तरिक्षम्.सूर्य.आत्मा.जगतस्.तस्थुसश्.च्ऽऽ. १२,१६ चायनीयम्.देवानाम्.उदगमद्.अनीकम्। १२,१६ ख्यानम्.मित्रस्य.वरुणस्य.अग्नेश्.च् १२,१६ आपूपुरद्.द्यावा.पृथिवी.औ.च.अन्तरिक्षंश्.च.महत्त्वेन.तेन् १२,१६ सूर्य.आत्मा.जङ्गमस्य.च.स्थावरस्य.च् १२,१६ अथ.यद्.रश्मि.पोसम्.पुस्यति.तत्.पूसन्१.भवति। १२,१६ तस्य.एषा.भवति। १२,१७ ’’शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.विशुरूपे.अहनी.द्यौर्.इव.असि। १२,१७ विश्वा.हि.माया.अवसि.स्वधावो.भद्रा.ते.पूसन्न्.इह.रातिर्.अस्तु।ऽऽ. १२,१७ शुक्रम्.ते.अन्यत्,.लोहितम्.ते.अन्यद्,यजतम्.ते.अन्यद्,.यज्ञियम्.ते.अन्यत् । १२,१७ विसम.रूप१ .ते.अहनी.कर्म् १२,१७ द्यौर्.इव.च.असि। १२,१७ सर्वाणि.प्रज्ञानान्य्.अवस्य्.अन्नवन्। १२,१७ भाजनवती.ते.पुसन्न्.इह.दत्तिर्.अस्तु। १२,१७ तस्य.एषा.अपरा.भवति। १२,१८ ’’पथस्पथः.परिपतिम्.वचस्या.कामेन.कृतो.अभ्यानळर्कम्। १२,१८ सनो.रासच्छुरुधश्.चन्द्राग्रा.धियंधियम्.सीसधाति.प्र.पूसा।ऽऽ. १२,१८ पथस्.पथस्.अधिपतिम्.वचनेन.कामेन.कृतस्.अभ्यानद्.अर्कम्.अभ्यापन्नस्.अर्कम्.इति.वा। १२,१८ स.नो.ददातु.चायनीय.अग्रानि.धनानि। १२,१८ कर्म.कर्म.च.नः.प्रसाधयतु.पूसन्१.इति। १२,१८ अथ.यद्.विसितो.भवति.तद्.विस्नुर्.भवति। १२,१८ विस्नुर्.विशतेर्.वा,.व्यश्नोतेर्.वा। १२,१८ तस्य.एषा.भवति। १२,१९ ’’िदम्.विस्नुर्.वि.चक्रमे.त्रेधा.नि.दधे.पदम्.समूळ्हम्.अस्य.पांसुर्ऽऽ. १२,१९ यद्.इदम्.किम्.च.तद्.विक्रमते.विस्नुह् । १२,१९ त्रिधा.निधत्ते.पदम्। १२,१९ त्रेधा.भावाय.पृथिवी.आम्.अन्तरिक्षे.दिवि.इति.शाकपूनिह् । १२,१९ समारोहने.विस्नु.पदे.गय.शिरसि.इत्य्.और्णवाभह् । १२,१९ समूळ्हम्.अस्य.पांसुरे.प्यायनेऽअन्तरिक्षे.पदम्.न.दृश्यत् १२,१९ अपि.वा.उपमा.अर्थे.स्यात्.समूळ्हम्.अस्य.पांसुल.इव.पदम्.न.दृश्यत.इति। १२,१९ पांसु१ .पादैः.सूयन्त.इति.वा,.पन्नाः.शेरत.इति.वा,.पिंशनीया.भवन्ति.इति.वा। १२,२० विश्वानरो.व्याख्यातह् । १२,२० तस्य.एष.निपातो.भवत्य्.ऐन्द्र्याम्.ऋचि। १२,२१ ’’विश्वानरस्य.वनस्पतिम्.अनानतस्य.शवसह् । १२,२१ एवैश्.च.चर्षनीनाम्.ऊती.हुवे.रथानाम्।ऽऽ. १२,२१ विश्वानरस्य.आदित्यस्य.अनानतस्य.शवसो.महतो.बलस्य.एवैश्.च.कामैर्.अयनैर्.अवनैर्.वा.चर्षनीनाम्.मनुष्यानाम्.ऊति.आ.च.पथा.रथानाम्.इन्द्रम्.अस्मिन्.यज्ञे.ह्वयामि। १२,२१ वरुनो.व्याख्यातह् । १२,२१ तस्य.एषा.भवति। १२,२२ ’’येना.पावक.चक्षसा.भुरन्यन्तम्.जनान्.अनु। १२,२२ त्वम्.वरुण.पश्यति।ऽऽ. १२,२२ भुरन्युर्.इति.क्षिप्र.नाम् १२,२२ भुरन्युः.शकुनिर्.भूरिम्.अध्वानम्.नयति। १२,२२ स्वर्गस्य.लोकस्य.अपि.वोधा। १२,२२ तत्.सम्पाती.भुरन्युह् । १२,२२ अनेन.पावक.ख्यानेन् १२,२२ भुरन्यन्तम्.जनान्.अनु। १२,२२ त्वम्.वरुण.पश्यति। १२,२२ तत्.ते.वयम्.स्तुम.इति.वाक्य.शेसह् । १२,२२ अपि.वा.उत्तरस्याम्। १२,२३ ’’येना.पावक.चक्षसा.भुरन्यन्तम्.जनाम्.अनु। १२,२३ त्वम्.वरुण.पश्यसि।ऽऽ.’’.वि.द्याम्.एसि.रस्पृथ्वहा.मिमानो.अक्तुभिह् । १२,२३ पश्यन्.जन्मानि.सूर्य्ऽऽ. १२,२३ व्येसि.द्याम्.रजस्.च.पृथु,.महान्तम्.लोकम्.अहानि.च.मिमानस्.अक्तुभी.रात्रिभिः.सह,.पश्यन्.जन्मानि.जातानि.सूर्य् १२,२३ अपि.वा.पूर्वस्याम्। १२,२४ ’’येना.पावक.चक्षसा.भुरन्यन्तम्.जनान्.अनु। १२,२४ त्वम्.वरुण.पश्यसि।ऽऽ.’’.प्रत्यन्.देवानाम्.विशः.प्रत्यन्न्.एसि.मानुसान्। १२,२४ प्रत्यन्.विश्वम्.स्वर्.दृश्ऽऽ. १२,२४ प्रत्यन्न्.इदम्.सर्वम्.उदेसि। १२,२४ प्रत्यन्न्.इदम्.ज्योतिष्.उच्यत् १२,२४ प्रत्यन्न्.इदम्.सर्वम्.अभिविपश्यसि.इति। १२,२४ अपि.वा.एतस्याम्.एव् १२,२४ ’’येना.पावक.वक्षसा.भुरन्यन्तम्.जनान्.अनु। १२,२४ त्वम्.वरुण.पश्यसि।ऽऽ. १२,२५ तेन.नो.जनान्.अभिविपश्यसि। १२,२५ केशिन्१। १२,२५ केशा.रश्मि१ .तैस्.तद्वान्.भवति। १२,२५ काशनाद्.वा,.प्रकाशनाद्.वा। १२,२५ तस्य.एषा.भवति। १२,२६ ’’केश्य्.अग्निम्.केशी.विसम्.केशी.बिभति.रोदसी। १२,२६ केशी.विश्वम्.स्वर्.दृशे.केशी.इदम्.ज्योतिर्.उच्यत्ऽऽ. १२,२६ केशिन्१.अग्निम्.च.विसंश्.च् १२,२६ विसम्.इत्य्.उदक.नाम,.विस्नातेर्.वि.पूर्वस्य.स्नातेः.शुद्धि.अर्थस्य् १२,२६ वि.पूर्वस्य.वा.सचतेह् । १२,२६ द्यावा.पृथिवी.औ.च.धारयति। १२,२६ केशी.[विश्वम्?].इदम्.सर्वम्.इदम्.अभिविपश्यति। १२,२६ केशी.इदम्.ज्योतिष्.उच्यत.इत्य्.आदित्यम्.आह् १२,२६ अथ.अप्य्.एते.इतरे.ज्योतिषी.केशिनी.उच्येत् १२,२६ धूमेन.अग्नी.रजसा.च.मध्यमह् । १२,२६ तेषाम्.एषा.साधारना.भवति। १२,२७ ’’त्रयः.केशिन.ऋतुथा.वि.चक्षते.संवत्सरे.वपत.एक.एषाम्। १२,२७ विश्वम्.एसो.अभि.चस्ते.शचीभिर्.ध्राजिर्.एकस्य.ददृशे.न.रूपम्।ऽऽ. १२,२७ त्रयः.केशिन.ऋतुथा.विचक्षत् १२,२७ काले.कालेऽअभिविपश्यन्ति।(१२,२६) १२,२७ संवत्सरे.वपत.एक.एषाम्.इत्य्.अग्निः.पृथिवीम्.दहति। १२,२७ सर्वम्.एकस्.अभिविपश्यति.कर्मभिर्.आदित्यह् । १२,२७ गतिर्.एकस्य.दृश्यते.न.रूपम्.मध्यमस्य् १२,२७ न.रूपम्.मध्यमस्य्(१२.२७) १२,२७ अथ.यद्.रश्मिभिर्.अभिप्रकम्पयन्न्.एति.तद्.वृषाकपिर्.भवति.वृषा.कम्पनह् ।(१२.२७) १२,२७ तस्य.एषा.भाति। १२,२८ ’’पुनर्.एहि.वृसाकपे.सुविता.कल्पयावहै। १२,२८ य.एष.स्वप्न.नन्शनस्.अस्तम्.एसि.पथा.पुनर्.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. १२,२८ पुनर्.एहि.वृसाकपि८,.सुप्रसूतानि.वः.कर्माणि.कल्पयावहै। १२,२८ स्वप्न.नन्शनः.स्वप्नान्.नाशयस्य्.आदित्य.उदयेन,.सस्.अस्तम्.एसि.पथा.पुनह् । १२,२८ सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्। १२,२८ यमो.व्याख्यातह् । १२,२८ तस्य.एषा.भवति। १२,२९ ’’यस्मिन्.वृक्षे.सुपलाशे.देवैः.सम्.पिबते.यमह् । १२,२९ अत्रा.नो.विश्पतिः.पिता.पुरानान्.अनु.वेनति।ऽऽ. १२,२९ यस्मिन्.वृक्षे.सुपलाशे.स्थाने,.वृत.क्षये.वा। १२,२९ अपि.वा.उपमा.अर्थे.स्याद्.वृक्ष.इव.सुपलाश.इति। १२,२९ वृक्षो.व्रश्चनात् । १२,२९ पलाशम्.पलाशनात् । १२,२९ देवैः.संगच्छते.यमस्,.रश्मिभिर्.आदित्यह् । १२,२९ तत्र.नः.सर्वस्य.पाता.वा.पालयिता.वा.पुरानान्.अनुकामयेत् १२,२९ अज.एकपाद्१।. १२,२९ अजन.एकः.पादह् । १२,२९ एकेन.पादेन.पाति.इति.वा। १२,२९ एकेन.पादेन.पिबति.इति.वा। १२,२९ एकस्.अस्य.पाद.इति.वा। १२,२९ ’’ेकम्.पादम्.न.उत्खिदतिऽऽ.इत्य्.अपि.निगमो.भवति। १२,२९ तस्य.एष.निपातो.भवति.वैश्वदेव्याम्.ऋचि। १२,३० ’’पावीरवी.तन्यतुर्.एकपादजो.दिवो.धर्ता.सिन्धुर्.आपः.समुद्रियह् । १२,३० विश्वे.देवासः.शृणवन्.वचांसि.मे.सरस्वती.सह.धीभिः.पुरन्ध्या।ऽऽ. १२,३० पविः.शल्यो.भवति,.यद्.विपुनाति.कायम्। १२,३० तद्वत्.पवीरम्.आयुधम्। १२,३० तद्वान्.इन्द्रः.पवीरवान्। १२,३० ’’तितस्थौ.पवीरवान्ऽऽ.इत्य्.अपि.निगमो.भवति। १२,३० तद्.देवता.वाच्.पावीरवी। १२,३० पावीरवी.च.दिव्या.वाच्,.तन्यतुस्.तनित्री.वाचस्.अन्यस्याह् । १२,३० अजश्.च.एकपाद्,.दिवो.धारयिता.च.सिन्धुश्.च.आपश्.च.समुद्रियाश्.च.सर्वे.च.देवाः.सरस्वती.च.सह.पुरन्धि.आ.स्तुति.आ.प्रयुक्तानि.धीभिः.कर्मभिर्.युक्तानि.शृण्वन्तु.वचनानि.इमानि.इति। १२,३० पृथिवी.व्याख्याता। १२,३० तस्य.एष.निपातो.भवत्य्.ऐन्द्राग्न्याम्.ऋचि। १२,३१ ’’यद्.इन्द्राग्नी.परमस्याम्.पृथिव्याम्.मध्यमस्याम्.अवमस्याम्.उत.स्थह् । १२,३१ अतः.परि.वृसनावा.हि.यातम्.अथा.सोमस्य.पिबतम्.सुतस्य्ऽऽ.इति.सा.निगद.व्याख्याता। १२,३१ समुद्रो.व्याख्यातह् । १२,३१ तस्य.एष.निपातो.भवति.पावमान्याम्.ऋचि। १२,३२ ’’पवितवन्तः.परि.वाचम्.आसते.पितैसाम्.प्रत्नो.अभि.रक्षति.व्रतम्। १२,३२ महः.समुद्रम्.वरुणस्.तिरो.दधे.धीरा.इच्छेकुर्.धरुनेष्व्.आरभम्।ऽऽ. १२,३२ पवित्रवन्तस्.रश्मिवन्तो.माध्यमिका.देव.गनाः.पर्यासते.माध्यमिकाम्.वाचम्। १२,३२ मध्यमः.पिता.एषाम्.प्रत्नः.पुरानस्.अभिरक्षति.व्रतम्.कर्म् १२,३२ महस्.समुद्रम्.वरुणस्.तिरस्.अन्तर्दधात्य्,.अथ.धीराः.शक्नुवन्ति.धरुनेसु.उदकेषु.कर्मण.आरम्भम्.आरब्धुम्। १२,३२ अज.एकपाद्.व्याख्यातह् । १२,३२ पृथिवी.व्याख्याता। १२,३२ समुद्रो.व्याख्यातह् । १२,३२ तेषाम्.एष.निपातो.भवत्य्.अपरस्याम्.बहु.देवतायाम्.ऋचि। १२,३३ ’’ुत.नोऽहिर्.बुध्न्यः.शृणोत्व्.अज.एकपात्.पृथिवी.समुद्रह् । १२,३३ विश्वे.देवा.ऋतावृधो.हुवानाः.स्तुता.मन्त्राः.कविशस्ता.अवन्तु।ऽऽ. १२,३३ अपि.च.नस्.अहिर्.बुध्न्यः.शृणोत्व्.अजश्.च.एकपाद्१,.पृथिवी.च.समुद्रश्.च.सर्वे.च.देवाः.सत्य.वृधो.वा.यज्ञ.वृधो.वा,.हूयमाना.मन्त्रैः.स्तुता,.मन्त्राः.कवि.शस्ता.अवन्तु,.मेधावि.शस्ताह् । १२,३३ दध्यम्.प्रति.अक्तो.ध्यानम्.इति.वा,.प्रत्यक्तम्.अस्मिन्.ध्यानम्.इति.वा।(१२,३४) १२,३३ अथर्वा.व्याख्यातह् । १२,३३ मनुर्.मननात् । १२,३३ तेषाम्.एष.निपातो.भवत्य्.ऐन्द्र्याम्.ऋचि। १२,३४ ’’याम्.अथर्वा.मनुस्पिता.दध्यन्.धियम्.अत्नत् १२,३४ तस्मिन्.ब्रह्मानि.पूर्वथेन्द्र.उक्था.समग्मतार्चन्न्.अनु.स्वराज्यम्।ऽऽ. १२,३४ याम्.अथर्वा.च.मनुश्.च.पिता.मानवानाम्.दध्यन्.च.धियम्.अतनिसत.तस्मिन्.ब्रह्मानि.कर्माणि.पूर्वेऽइन्द्र.उक्थानि.च.संगच्छन्ताम्.अर्चन्यस्.अनूपास्.ते.स्वाराज्यम्। १२,३५ अथ.अतो.द्यु.स्थाना.देव.गनाह् । १२,३५ तेषाम्.आदित्याः.प्रथम.आगाम्नो.भवन्ति। १२,३५ आदित्या.व्याख्याताह् । १२,३५ तेषाम्.एषा.भवति। १२,३६ ’’िमा.गिर.आदित्य५ ह्यो.घृतस्नूः.सनाद्.राजभ्यो.जुह्वा.जुहोमि। १२,३६ शृणोतु.मित्रो.अर्यमा.भगो.नस्.तुविजातो.वरुनो.दक्षो.अंशह् ।ऽऽ. १२,३६ घृत.स्नूर्.घृत.प्रस्नाविन्यो.घृत.प्रस्राविन्यो.घृत.सारिन्यो.घृत.सानिन्य.इति.वा.आहुतीर्.आदित्य५ ह्यश्.चिरम्.जुह्वा.जुहोमि,.चिरम्.जीवनाय,.चिरम्.राजभ्य.इति.वा। १२,३६ शृणोतु.न.इमा.गिरो.मितश्.च.अर्यमन्१.च.भगश्.च.बहु.जातश्.च.धाता,.दक्षो.वरुणस्.अंशश्.च् १२,३६ अंशस्.अंशुना.व्याख्यातह् । १२,३६ सप्त.ऋषयो.व्याख्याताह् । १२,३६ तेषाम्.एषा.भवति। १२,३७ ’’सप्त.ऋसयः.प्रतिहिताः.शरीरे.सप्त.रक्षन्ति.सदमप्रमादम्। १२,३७ सप्तापः.स्वपतो.लोकम्.इयुस्.तत्र.जागृतो.अस्वप्नजौ.सत्रसदौ.च.देवौ।ऽऽ. १२,३७ सप्त.ऋषयः.प्रतिहिताह्शरीरे,.रश्मि१ .आदित्य् १२,३७ सप्त.रक्षन्ति.सदम्.अप्रमादम्,.संवत्सरम्.अप्रमाद्यन्तह् । १२,३७ सप्त.आपनास्.त.एव.स्ववतस्.लोकम्.अस्तमितम्.आदित्यम्.यन्ति। १२,३७ अत्र.जागृतो.अस्वप्नजौ.सत्त्र.सदौ.च.देवौ.वायु.आदित्यौ। १२,३७ इत्य्.अधिदैवतम्। १२,३७ अथ.अध्यात्मम्। १२,३७ सप्त.ऋषयः.प्रतिहिताः.शरीर३,.सस्.इन्द्रियानि.विद्या.सप्तमी.आत्मनि। १२,३७ सप्त.रक्षन्ति.सदम्.अप्रमादम्.शरीरम्.अप्रमाद्यन्ति। १२,३७ सप्त.आपनानि.इमान्य्.एव.स्वपतस्.लोकम्.अस्तमितम्.आत्मानम्.यन्ति।(१२,३३७) १२,३७ अत्र.जागृतो.अस्वप्नजौ.सत्त्र.सदौ.च.देवौ,.प्राज्ञश्.च.आत्मा.तैजसश्.च् १२,३७ इत्य्.आत्म.गतिम्.आचष्ट् १२,३७ तेषाम्.एषा.अपरा.भवति। १२,३८ ’’तिर्यग्बिलश्.चमस.ऊर्ध्वबुध्नो.यस्मिन्.यशो.निहितम्.विश्वरूपम्। १२,३८ अत्र.आसत.ऋषयः.सप्त.साकम्.ये.अस्य.गोपा.महतो.बभूवुह् ।ऽऽ. १२,३८ तिर्यक्.बिलश्.चमस.ऊर्ध्व.बन्धन.ऊर्ध्व.बोधनो.वा। १२,३८ यस्मिन्.यशो.निहितम्.सर्व.रूपम्। १२,३८ अत्र.आसत.ऋषयः.सप्त.सह.आदित्य.रश्मयह्,.ये.अस्य.गोपा.महतो.बभूवुर्.इत्य्.अदिदैवतम्। १२,३८ अथ.अध्यात्मम्। १२,३८ तिर्यक्.बिलश्.चमस.ऊर्ध्व.बन्धन.ऊर्ध्व.बोधनो.वा। १२,३८ यस्मिन्.यशो.निहितम्.सर्व.रूपम्.अत्र.आसत.ऋषयः.सप्त.सह.इन्द्रियानि,.यान्य्.अस्य.गोप्तॄणि.महतो.बभूवुर्.इत्य्.आत्म.गतिम्.आचष्ट् १२,३८ देवा.व्याख्याताह् । १२,३८ तेषाम्.एषा.भवति। १२,३९ ’’देवानाम्.भद्रा.सुमतिर्.ऋजूयताम्.देवानाम्.रातिर्.अभि.नो.नि.वर्तताम्। १२,३९ देवानाम्.सख्यम्.उप.सेदिमा.वयम्.देवा.न.आयुः.प्र.तिरन्तु.जीवस्ऽऽ. १२,३९ देवानाम्.वयम्.सुमति७.कल्याण्याम्.मति७.ऋजु.गामिनाम्.ऋतु.गमिनाम्.इति.वा। १२,३९ देवानाम्.दानम्.अभि.नो.निवर्तताम्। १२,३९ देवानाम्.सख्यम्.उपसीदेम.वयम्। १२,३९ देवा.न.आयुः.प्रवर्धयन्तु.चिरम्.जीवनाय् १२,३९ विश्वे.देवाः.सर्वे.देवाह् । १२,३९ तेषाम्.एषा.भवति। १२,४० ’’ोमासश्.चर्षनीधृतो.विश्वे.देवास.आ.गत् १२,४० दाश्वांसो.दाशुसः.सुतम्।ऽऽ. १२,४० अविताप्.वा.अवनीया.वा.मनुष्य.घृतः.सर्वे.च.देवा.इह.आगच्छत,.दत्तवन्तः.दत्तवतः.सुतम्.इति। १२,४० तद्.एतद्.एकम्.एव.वैश्वदेवम्.गायत्रम्.तृचम्.दशयीसु.विद्यत् १२,४० यत्.तु.किंचिद्.बहु.दैवतम्.तद्.वैश्वदेवानाम्.स्थाने.युज्यत् १२,४० यद्.एव.विश्व.लिङ्गम्.इति.शाकपूनिह् । १२,४० अनत्यन्त.गतस्.त्व्.एष.उद्देशो.भवति। १२,४० ’’बभ्रुर्.एकऽऽ.इति.दश.द्विपदा.अलिङ्गाह् । १२,४० भूतांशः.काश्यप.आश्विनम्.एक.लिङ्गम्। १२,४० अभितस्तीयम्.सूक्तम्.एक.लिङ्गम्। १२,४० साध्या.देवाः.साधनात् । १२,४० तेषाम्.एषा.भवति। १२,४० [तथा.च.देवता.कार.आह्ऽऽ.न.अन्यः.षष्थाद्.विश्व.लिङ्गाद्.गायत्रस्’स्त्य्.अपरस्.तृचह्ऽऽ.इति। १२,४० ष्क्.] १२,४० [तथा.ऽऽ.बहु.देव.मन्त्रम्.तु.वैश्वदेवम्.शस्यतेऽऽ.इति.देवता.कारः.पपाथ् १२,४० ष्क्.]५ १२,४१ ’’यज्ञेन.यज्ञम्.अयजन्त.देवास्.तानि.धर्मानि.प्रथमान्य्.आसन्। १२,४१ ते.ह.नाकम्.महिमानः.सचन्त.यत्र.पूर्वे.साध्याः.सन्ति.देवाह् ।ऽऽ. १२,४१ यज्ञेन.यज्ञम्.अयजन्त.देवाह्,.अग्निना.अग्निम्.अयजन्त.देवाह् । १२,४१ ’’ग्निः.पशुर्.आसीत्.तम्.आलभन्त् १२,४१ तेन.अयजन्तऽऽ.इति.च.ब्राह्मणम्। १२,४१ तानि.धर्मानि.प्रथमान्य्.आसन्। १२,४१ ते.ह.नाकम्.महिमानः.समसेवन्त.यत्र.पूर१ .साध्याः.सन्ति.देवाः.साधनात् । १२,४१ द्यु.स्थानो.देव.गन.इति.नैरुक्ताह् । १२,४१ पूर्वम्.देव.युगम्.इत्य्.आख्यानम्। १२,४१ वसु१ .यद्.विवसते.सर्वम्। १२,४१ अग्निर्.वसुभिर्.वासव.इति.समाख्या। १२,४१ तस्मात्.पृथिवी.स्थानाह् । १२,४१ इन्द्रो.वसुभिर्.वासव.इति.समाख्या। १२,४१ तस्मात्.मध्य.स्थानाह् । १२,४१ वसु१ .आदित्य.रश्मयो.विवासनात् । १२,४१ तस्माद्.द्यु.स्थानाह् । १२,४१ तेषाम्.एषा.भवति। १२,४२ ’’सुगा.वो.देवाः.सुपथा.अकर्म.य.आजग्मुः.सवनम्.इदम्.जुसानाह् । १२,४२ जक्षिवांसः.पपिवांसश्.च.विश्वेऽस्मे.धत्त.वसवो.वसूनि। १२,४२ स्वागमनानि.वो.देवाः.सुपथान्य्.अकर्म.य.आगच्छत.सवनानि.इमानि। १२,४२ जुसानाः.खादितवन्तः.पीतवन्तश्.च.सर्वेऽअस्मासु.धत्त.वसु१ .वसूनि। १२,४२ तेषाम्.एषा.अपरा.भवति। १२,४३ ’’ज्मया.अत्र.वसवो.रन्त.देवा.उराव्.अन्तरिक्षे.मर्जयन्त.शुभ्राह् । १२,४३ अर्वाक्.पथ.उरुज्रयः.कृणुध्वम्.श्रोता.दूता.दूतस्य.जग्मुसो.नो.अस्य्ऽऽ १२,४३ ज्मया.अत्र.वसवो.अरमन्त.देवाह् । १२,४३ ज्मा.पृथिवी,.तस्याम्.भवा.उरौ.च.अन्तरिक्षे.मर्जयन्त.गमयन्त.शुभ्राः.शोभमानाह् । १२,४३ अर्वाच्.एनान्.पथो.बहु.जवाः.कुरुध्वम्। १२,४३ शृणुत.दूतस्य.जग्मुसो.नस्.अस्य.अग्नेह् । १२,४३ वाजिनो.व्याख्याताह् । १२,४३ तेषाम्.एषा.भवति। १२,४४ ’’शम्.नो.भवन्तु.वाजिनो.हवेषु.देवताता.मितद्रवः.स्वर्काह् । १२,४४ जम्भयन्तोऽहिम्.वृकम्.रक्षांसि.सनेम्य्.अस्मंद्युवन्न्.अमीवाह् ।ऽऽ. १२,४४ सुखा.नो.भवन्तु.वाजिनो.ह्वानेषु.देवताति७.यज्ञ् १२,४४ मित.द्रवः.सुमित.द्रवह् । १२,४४ स्वर्काः.स्वञ्चना.इति.वा.स्वर्चना.इति.वा,.स्वर्चिस.इति.वा। १२,४४ जम्भयन्तस्.अहिम्.च.वृकम्.रक्षस्२ .च.क्षिप्रम्.अस्मद्.यावयन्त्व्.अमीवा.देव.अश्वा.इति.वा। १२,४४ देव.पत्नी.ओ.देवानाम्.पत्नी.अह् । १२,४४ तासाम्.एषा.भवति। १२,४५ ’’देवानाम्.पत्नीर्.उशतीर्.अवन्तु.नः.प्रावन्तु.नस्.तुजये.वाजसातय् १२,४५ याः.पार्थिवासो.या.अपाम्.अपि.व्रते.ता.नो.देवीः.सुहवाः.शर्म.यच्छत्ऽऽ. १२,४५ देवानाम्.पत्नी.अः.उशन्त्यस्.अवन्तु.नह् । १२,४५ प्रावन्तु.नस्.अपत्य.जननाय.च.अन्न.संसननाय.च् १२,४५ याः.पार्थिवासो.या.अपाम्.अपि.व्रते.कर्मनि.ता.नो.देवी.अः.सुहवाः.शर्म.यच्छन्तु.शरनम्। १२,४५ तासाम्.एषा.अपरा.भवति। १२,४६ ’’ुत.ग्ना.व्यन्तु.देवपत्नीर्.इन्द्रान्य्.अग्नाय्य्.अश्विनी.रात् । १२,४६ आ.रोदसी.वरुनानी.शृणोतु.व्यन्तु.देवीर्.य.ऋतुर्.जनीनाम्।ऽऽ. १२,४६ अपि.च.ग्ना.व्यन्तु.देव.पत्नी.अह् । १२,४६ इन्द्रानी.इन्द्रस्य.पत्नी.अग्नायी.अग्नेः.पत्नी.अश्विनी.अश्विनोः.पत्नी। १२,४६ रात्.राजतेह् । १२,४६ रोदसी.रुद्रस्य.पत्नी। १२,४६ वरुनानी.च.वरुणस्य.पत्नी। १२,४६ व्यन्तु.देवी.अः.कामयन्ताम्। १२,४६ य.ऋतुः.कालो.जायानाम्,.यऋतुः.कालो.जायानाम्। १३,१ अथ.इमा.अतिस्तुति१ .इत्य्.आचक्षत् १३,१ अपि.वा.सम्प्रत्यय.एव.स्यात्.माहाभाग्याद्.देवतायाह् । १३,१ सस्.अग्निम्.एव.प्रथम्.आह् १३,१ ’’त्वम्.अग्ने.द्युभिस्.त्वम्.आशुशुक्षनिह्ऽऽ.इति.यथा.एतस्मिन्.सूक्त्ऽऽ.न.हि.त्वदारे.निमिसश्.चनेशेऽऽ.इति.वरुणस्य् १३,१ अथ.एषा.इन्द्रस्य् १३,२ ’’यद्.द्याव.इन्द्र.ते.शतम्.शतम्.भूमीर्.उत.स्युह् । १३,२ न.त्वा.वज्रिन्.सहस्रम्.सूर्या.अनु.न.जातम्.अस्त.रोदसी।ऽऽ. १३,२ यदि.त.इन्द्र.शतम्.दिवः.शतम्.भूमयः.प्रतिमानानि.स्युर्.न.त्वा.वज्रिन्.सहस्रम्.अपि.सूर्या.न.द्यावा.पृथिवी.आव्.अप्य्.अभ्यश्नुवीताम्.इति। १३,२ अथ.एषा.आदित्यस्य् १३,३ ’’यद्.उदञ्चो.वृसाकपे.गृहम्.इन्द्राजगन्तन् १३,३ क्वस्य.पुल्वघो.मृगः.कम्.अगञ्जनयोपनो.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. १३,३ ’’यद्.उदञ्चो.वृकाकपि८.गृहम्.इन्द्र.आजगमतह्,.क्व.अस्य.पुल्वघो.मृगह्,.क्व.स.बह्वादी.मृगह् । १३,३ मृगो.मार्ष्तेर्.गति.कर्मणह् । १३,३ कम्.अगमद्.देशम्.जन.योपनह् । १३,३ सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्। १३,३ अथ.एषा.आदित्य.रश्मीनाम्। १३,४ ’’वि.हि.सोतोर्.असृक्षत.नेन्द्रम्.देवम्.अमंसत् १३,४ यत्रामदद्.वृसाकपिर्.अर्यः.पुस्तेषु.मत्सखा.विश्वस्माद्.इन्द्र.उत्तरह् ।ऽऽ. १३,४ व्यसृक्षत.हि.प्रसवाय् १३,४ न.च.इन्द्रम्.देवम्.अमंसत् १३,४ यत्र.अमाद्यद्.वृसाकपिर्.अर्य.ईश्वरः.पुस्तेषु.पोसेसु,.मत्सखा.मम.सखा.मदन.सखा। १३,४ ये.नः.सखायस्.तैः.सह.इति.वा। १३,४ सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्। १३,४ अथ.एषा.अश्विनोह् । १३,५ ’’सृण्येव.जर्भरी.तुर्फरीतू.नैतोशेव.तुर्फरी.पर्फरीका। १३,५ उदन्यजेव.जेमना.मदेरू.ता.मे.जराय्व्.अजरम्.मरायु।ऽऽ १३,५ सृणी.एव.इति। १३,५ द्विविधा.सृणिर्.भवति। १३,५ भर्ता.च.हन्ता.च् १३,५ तथा.अश्विनौ.च.अपि.भर्ता १३,५ जर्भरी.भर्ताद्.इत्य्.अर्थह् । १३,५ तुर्फरीतू.हन्ता १३,५ नैतोशेव.तुर्फरी.पर्फरीका। १३,५ नितोशस्य.अपत्यम्.नैतोशम्। १३,५ नैतोशा.इव.तुर्फरी.क्षिप्र.हन्ता १३,५ उदन्यजेव.जेमना.मदेरू। १३,५ उदन्यजा.इव.इत्य्.उदकजे.इव.रत्न१ १३,५ सामुद्रे.चान्द्रम्.असि.इति.वा। १३,५ जेमन१ .जयमन१ १३,५ जेमना.मदेरू। १३,५ ता.मे.जरायु.अजरम्.मरायु। १३,५ एतत्.जरायुजम्.शरीरम्.शरदम्.अजीर्णम्। १३,५ अथ.एषा.सोमस्य् १३,६ ’’तरत्.स.मन्दी.धावति.धारा.सुतस्य.अन्धसह् । १३,६ तरत्.स.मन्दी.धावति।ऽऽ. १३,६ तरति.स.पापम्.सर्वम्.मन्दी.यः.स्तौति। १३,६ धावति.गच्छत्य्.ऊर्ध्वाम्.गतिम्। १३,६ धारा.सुतस्य.अन्धसह् । १३,६ धारय.अभिसुतस्य.सोमस्य.मन्त्र.पूतस्य.वाचा.स्तुतस्य् १३,६ अथ.एषा.यज्ञस्य् १३,७ ’’चत्वारि.शृण्गा.त्रयो.अस्य.पादा.द्वे.शीर्षे.सप्त.हस्तासो.अस्य् १३,७ त्रिधा.बद्धो.वृसभो.रोरवीति.महो.देवो.मर्त्यान्.आ.विवेश्ऽऽ. १३,७ चत्वारि.शृण्गा.इति.वेदा.वा.एत.उक्ताह् । १३,७ त्रयस्.अस्य.पादा.इति.सवनानि.त्रीनि। १३,७ द्वे.शीर्ष१ .प्रायनीय.उदयनीय१ १३,७ सप्त.हस्तासः.सप्त.छन्दस्१ । १३,७ त्रिधा.बद्धस्.त्रेधा.बद्धो.मन्त्र.ब्राह्मण.कल्पैर्.वृसभस्.रोरवीति। १३,७ रोरवनम्.अस्य.सनव.क्रमेन.ऋच्.भिर्.यजुस्.भिः.सामभिर्.यद्.एनम्.ऋच्.भैः.शंसन्ति.यजुस्.भिर्.यजन्ति.सामभिः.स्तुवन्ति.। १३,७ महो.देव.इत्य्.एष.हि.महान्.देवो.यज्ञज्ञो.मर्त्याम्.आविवेश.इति। १३,७ एस.हि.मनुष्यान्.आविशति.यजनाय् १३,७ तस्य.उत्तरा.भूयसे.निर्वचनाय् १३,८ ’’स्वर्यन्तो.नापेक्षन्त.आ.द्याम्.रोहन्ति.रोदसी। १३,८ यज्ञम्.ये.विश्वतोधारम्.सुविद्वांसो.वितेनिर्ऽऽ. १३,८ स्वर्.गच्छन्त.ईजाना.वा.न.ईक्षन्त् १३,८ तेऽअमुम्.एव.लोकम्.गतवन्तम्.ईक्षन्तम्.इति। १३,८ आ.द्याम्.रोहन्ति.रोदसी। १३,८ यज्ञम्.ये.विश्वतोधारम्.सर्वतोधारम्.सुविद्वांसो.वितेनिर.इति। १३,८ अथ.एषा.वाचः.प्रवल्हिता.इव् १३,८ ’’चत्वारि.वाक्परिमिता.पदानि.तानि.विदुर्.ब्राह्मणा.ये.मनीसिनह् । १३,८ गुहा.त्रीनि.निहिता.नेङ्गयन्ति.तुरीयम्.वाचो.मनुष्या.वदन्ति।ऽऽ.(१३,९) १३,८ चत्वारि.वाचः.परिमितानि.पदानि। १३,८ तानि.विदुर्.ब्राह्मणा.ये.मेधाविनह् । १३,८ गुहायाम्.त्रीनि.निहितानि.न.अर्थम्.वेदयन्त् १३,८ गुहा.गूहतेस्.तुरीयम्.त्वरतेह् । १३,८ कतमानि.तानि.चत्वारि.पदानि। १३,८ ओम्.कारो.महा.व्याहृति१ .च.इत्य्.आर्षम्। १३,८ नाम.आख्यात१ .च.उपसर्ग.निपाताश्.च.इति.वैयाकरणाह् । १३,८ मन्त्रः.कल्पो.ब्राह्मणंश्.चतुर्थी.व्यावहारिकी.इति.याज्ञिकाह् । १३,८ र्चो.यजुस्१ .सामानि.चतुर्थी.व्यावहारिकी.इति.नैरुक्ताह् ।(१३,९) १३,८ सर्पानाम्.वाच्.वयसाम्.क्षुद्रस्य.सरीसृपस्य.चतुर्थी.व्यावहारिकी.इत्य्.एक् १३,८ पशुसु.तूनवेषु.मृगेष्व्.आत्मनि.च.इत्य्.आत्म.प्रवादाह् । १३,८ अथ.अपि.ब्राह्मणम्.भवति। १३,९ ’’सा.वै.वाच्.सृष्टा.चतुर्धा.व्यभवत् । १३,९ एष्व्.एव.लोकेषु.त्रीनि,.पशुसु.तुरीयम्। १३,९ या.पृथिवी७.सा.अग्नि७.सा.रथन्तर् १३,९ यान्तरिक्षे.सा.वायु७.सा.वामदेव्य् १३,९ या.दिवि.सा.आदित्ये.सा.बृहति.सा.स्तनयित्नु७। १३,१० अथ.पशुसु। १३,१० ततो.या.वाच्.अत्यरिच्यत.ताम्.ब्राह्मणेष्व्.अदधुह् । १३,१० तस्माद्.ब्राह्मणा.उभयीम्.आचम्.वदन्ति.या.च.देवानाम्.या.च.मनुष्यानाम्।ऽऽ.इति। १३,१० अथ.एषा.अक्षरस्य् १३,१० ’’ृचो.अक्षरे.परमे.व्योमन्.यस्मिन्.देवा.अधि.विश्वे.निसेदुह् । १३,१० यस्.तन्.न.वेद.किम्.ऋचा.करिष्यति.य.इत्.त्द्.विदुस्.त.इमे.समासत्ऽऽ. १३,१० उपदिशसि। १३,१० कतमत्.तद्.एतद्.अक्षरम्। १३,१० ओम्.इत्य्.एषा.वाच्.इति.शाकपूनिह् । १३,१० ऋचश्.च.ह्य्.अक्षरे.परमे.व्यवने.धीयन्ते.नाना.देवतेषु.च.मन्त्रेषु। १३,१० ’’ेतद्द्.ह.वा.एतद्.अक्षरम्.यत्.सर्वाम्.त्रयीम्.विद्याम्.प्रति.प्रति।ऽऽ..इति.च.ब्राह्मणम्। १३,११ आदित्य.इति.पुत्रः.शाकपूनेह् । १३,११ एसा.ऋच्.भवति.यद्.एनम्.अर्चन्ति। १३,११ प्रत्यृचः.सर्वाणि.भूतानि। १३,११ तस्य.यद्.अन्यत्.मन्त्र५ ह्यस्.तद्.अक्षरम्.भवति। १३,११ रश्मि१ऽअत्र.देवा.उच्यन्ते.य.एतस्मिन्न्.अधिनिसन्ना.इत्य्.अधिदैवतम्। १३,११ अथ.अध्यात्मम्। १३,११ शरीरम्.अत्र.ऋच्.उच्यते.यद्.एनेन.अर्चन्ति। १३,११ प्रत्यृचः.सर्वाणि.इन्द्रियानि। १३,११ तस्य.यद्.अविनाशि.धर्म.तद्.अक्षरम्.भवति। १३,११ इन्द्रियान्य्.अत्र.देवा.उच्यन्ते.यान्य्.अस्मिन्न्.अधिनिसन्नानि.इत्य्.आत्म.प्रवादाह् । १३,१२ अक्षरम्.न.क्षरति,.न.क्षीयते.वा.अक्षयो.भवति। १३,१२ वाचस्.अक्ष.इति.वा। १३,१२ अक्षो.यानस्य.अञ्जनात् । १३,१२ तत्.प्रकृति.इतरद्.वर्तन.सामान्यात् । १३,१२ इत्य्.अयम्.मन्त्र.अर्थ.चिन्ता.अभ्यूहस्.अभ्यूळ्हह् । १३,१२ अपि.श्रुतितस्.अपि.तर्कतह् । १३,१२ न.तु.पृथक्त्वेन.मन्त्रा.निर्वक्तव्याह् । १३,१२ प्रकरणश.एव.तु.निर्वक्तव्याह् । १३,१२ न.ह्य्.एषु.प्रत्यक्षम्.अस्त्य्.अनृषेर्.अतपसो.वा। १३,१२ पारोवर्यवित्सु.तु.खलु.वेदितृसु.भूयस्.विद्यः.प्रशस्यो.भवति.इत्य्.उक्तम्.पुरस्तात् । १३,१२ मनुष्या.वा.ऋषिसु.उत्क्रामत्सु.देवान्.अब्रुवन्। १३,१२ को.न.ऋषिर्.भविष्यति.इति। १३,१२ तेभ्य.एतम्.तर्कम्.ऋषिम्.प्रायच्छन्.मन्त्र.अर्थ.चिन्ता.अभ्यूहम्.अभ्यूळ्हम्। १३,१२ तस्माद्.यद्.एव.किंच.अनूचानस्.अह्यूहत्य्.आर्षम्.तद्.भवति। १३,१३ ’’हृदा.तस्तेषु.मनसो.जवेषु.यद्.ब्राह्मणाः.सम्यजन्ते.सखायह् । १३,१३ अत्राह.त्वम्.वि.जहुर्.वेद्याभिरोहब्राह्मणो.वि.चरन्त्य्.उ.त्व्ऽऽ. १३,१३ हृदा.तस्तेषु.मनसाम्.प्रजवेषु.यद्.ब्राह्मणाः.सम्यजन्ते.समान.ख्याना.ऋत्विजह् । १३,१३ अत्र.आह.त्वम्.विजहुर्.वेद्याभिर्.वेदितव्याभिः.प्रवृत्तिभिह् । १३,१३ ओह.ब्रह्मान.ऊह.ब्रह्मानह् । १३,१३ ऊह.एषाम्.ब्रह्म.इति.वा। १३,१३ सा.इयम्.विद्या.श्रुतिम्.अतिबुद्धिह् । १३,१३ तस्यास्.तपसा.पारम्.ईप्सितव्यम्। १३,१३ तद्.इदम्.आयुर्.इच्छता.न.निर्वक्तव्यम्। १३,१३ तस्मात्.छन्दस्.सु.शेसा.उपेक्षितव्याह् । १३,१३ अथ.आगमस्,.याम्.याम्.देवताम्.निराह.तस्यास्.तस्यास्.ताद्भाव्यम्.अनुभवत्य्.अनुभवति। १४,१ व्याख्यातम्.दैवतम्,.यज्ञ.अङ्गंश्.च् १४,१ अथ.अत.ऊर्ध.मार्ग.गतिम्.व्याख्यास्यामह् । १४,१ ’’सूर्य.आत्माऽऽ.इत्य्.उदितस्य.हि.कर्म.द्रस्ता। १४,१ अथ.एतद्.अनुप्रवदन्ति। १४,१ अथ.एतम्.महान्तम्.आत्मानम्.एषा.ऋच्.अर्गनः.प्रवदन्ति। १४,१ ’’िन्द्रम्.मित्रम्.वरुणम्.अग्निम्.आहुह्ऽऽ.इति। १४,१ अथ.एष.महान्.आत्मा.आत्म.जिज्ञासया.आत्मानम्.प्रोवाच् १४,१ ’’ग्निर्.अस्मि.जन्मना.जातवेदस्१।ऽऽ. १४,१ ’’हम्.अस्मि.प्रथमजाह्ऽऽ.इत्य्.एताभ्याम्। १४,२ ’’ग्निर्.अस्मि.जन्मना.जातवेदा.घृतम्.मे.चक्षुर्.अमृतम्.म.आसन्। १४,२ अर्कस्.त्रिधातू.रजसो.विमानस्.अजस्रो.घर्मो.हविर्.अस्मि.नाम्ऽऽ.’’.अहम्.अस्मि.प्रथमजा.ऋतस्य.पूर्वम्.देवेभ्यो.अमृतस्य.नाम् १४,२ यो.मा.ददाति.स.इद्.एव.मावदहम्.अन्नम्.अन्नम्.अदन्तम्.अद्मि।ऽऽ.इति। १४,२ स.ह.ज्ञात्वा.प्रादुबभूव् १४,२ एवम्.तम्.व्याजहार.अयम्.तम्.आत्मानम्.अध्यात्मजम्.अन्तिकम्.अन्यस्मा.आचचक्ष्व.इति। १४,३ ’’पश्यम्.गोपाम्.अनिपद्यमानम्.आ.च.परा.च.पथिभिश्.चरन्तम्। १४,३ स.सध्रीचीः.स.विसूचीर्.वसान.आ.वरीवर्ति.भुवनेष्व्.अन्तह् ।ऽऽ. १४,३ आ.वरीवर्ति.भुवनेष्व्.अन्तरि.इति। १४,३ अथ.एष.महान्.आत्मा.सत्त्व.लक्षणस्.तत्.परम्.तद्.ब्रह्म.तत्.सत्यम्.तत्.सलिलम्.तद्.अव्यक्तम्.तद्.अस्पर्शम्.तद्.अरूपम्.तद्.अरसम्.तद्.अगन्धम्.तद्.अमृतम्.तत्.शुक्रम्.तत्.निस्थो.भूत.आत्मा। १४,३ सा.एषा.भूत.प्रकृतिर्.इत्य्.एक् १४,३ तत्.क्षेत्रम्.तत्.ज्ञानात्.क्षेत्रज्ञम्.अनुप्राप्य.निरात्मकम्। १४,३ अथ.एष.महान्.आत्मा.त्रिविधो.भवति। १४,३ सत्त्वम्.रजस्.तमस्.इति। १४,३ सत्त्वम्.तु.मध्ये.विशुद्धम्.तिष्ठत्य्.अभितस्.रजस्.तमसी। १४,३ रजस्.इति.काम.द्वेसस्.तमस्.इत्य्.अविज्ञातस्य.विशुद्ध्यतो.विभूतिम्.कुर्वतः.क्षेत्रज्ञ.पृथक्त्वाय.कल्पत् १४,३ परिभाति.लिङ्गो.महान्.आत्मा.तमस्.लिङ्गह् । १४,३ विद्या.प्रकाश.लिङ्गस्.तमस्१। १४,३ ऐ.निश्चय.लिङ्ग.आकाशह् । १४,४ आकाश.गुनः.शब्दह् । १४,४ आकाशाद्.वायुर्.द्वि.गुनः.स्पर्शेन् १४,४ आव्योर्.ज्योतिष्.त्रि.गुनम्.रूपेन् १४,४ ज्योतिष.आपश्.चतुर्.गुना.रसेन् १४,४ अद्भ्यः.पृथिवी.पञ्च.गुना.गन्धेन् १४,४ पृथिवी.आ.भूत.ग्राम.स्थावर.जङ्गमाह् । १४,४ तद्.एतद्.अहर्युग.सहस्रम्.जागर्ति। १४,४ तस्य.अन्ते.सुसुप्स्यन्न्.अङ्गानि.प्रत्याहरति। १४,४ भूत.ग्रामाः.पृथिवीम्.अपियन्ति। १४,४ आपो.ज्योतिषम्। १४,४ ज्योतिष्.वायुम्।वायुर्.आकाशम्। १४,४ आकाशो.मनह् । १४,४ मनो.विद्याम्। १४,४ विद्या.महान्तम्.आत्मानम्। १४,४ महान्.आत्मा.प्रतिभाम्। १४,४ प्रतिभा.प्रकृतिम्। १४,४ सा.स्वपिति.युग.सहस्रम्.रात्रिह् । १४,४ ताव्.एताव्.अहोरात्राव्.अजस्रम्.परिवर्तेत् १४,४ स.कालस्.तद्.एतद्.अहर्.भवति। १४,४ युग.सहस्र.पर्यन्तम्.अहर्.यद्.ब्रह्मनो.विदुह् । १४,४ रात्रिम्.युग.सहस्र.अन्ताम्.तेअहोरात्रविदो.जनाह् । १४,४ इति। १४,५ तम्.परिवर्तमानम्.अन्यस्.अनुप्रवर्तत् १४,५ स्रस्ता.द्रस्ता.विभक्त.अतिमात्रस्.अहम्.इति.गम्यत् १४,५ स.मिथ्या.दर्शनेऽइदम्.पावकम्.महा.भूतेषु.चिरोनु.आकाशाद्.वायोर्.प्रानाः.चक्षुस्.च.वक्तारंश्.च.तेजसस्.अद्भ्यः.स्नेहम्.पृथिवी.आ.मूर्तिह् । १४,५ पार्थिवांस्.त्व्.अस्तौ.गुनान्.विद्यात् । १४,५ त्रीन्.माततस्.त्रीन्.पितृतह् । १४,५ अस्थि.स्नायु.मज्जानः.पितृतह् । १४,५ त्वच्.मांस.शोनितानि.मातृतह् । १४,५ अन्नम्.पानम्.इत्य्.अस्तौ। १४,५ सस्.अयम्.पुरुषः.सर्व.मयः.सर्व.ज्ञानस्.अपि.क्लृप्तह् । १४,६ स.यद्य्.अनुरुध्यते.तद्.भवति। १४,६ यदि.धर्मस्.अनुरुध्यते.तद्.देवो.भवति। १४,६ यदि.ज्ञानम्.अनुरुध्यते.तद्.अमृतो.भवति। १४,६ यदि.कामम्.अनुरुध्यते.सञ्च्यवत् १४,६ इमाम्.योनिम्.संदध्यात् । १४,६ तद्.इदम्.अत्र.मतम्। १४,६ श्लेस्मा.रेतसः.सम्भवति। १४,६ श्लेस्मनो.रसह् । १४,६ रसात्.शोनितम्,.शोनितात्.मांसम्,.मांसात्.मेदस्,.मेदसः.स्नावा,.स्नावन्५.अस्थीन्य्.अस्थिभ्यो.मज्जा,.मज्जातस्.रेतस्१। १४,६ तद्.इदम्.योनि७.रेतस्१.सिक्तम्.पुरुषः.सम्भवति। १४,६ शुक्र.अतिरेके.पुमान्.भवति,.शोनित.अतिरेके.स्त्री.भवति। १४,६ द्वाभ्याम्.समेन.नपुंसको.भवति। १४,६ शुक्रेन.भिन्नेन.यमो.भवति। १४,६ शुक्र.शोनित.सम्योगात्.मातृ.पितृ.सम्योगात्.च् १४,६ तत्.कथम्.इदम्.शरीरम्.परम्.सम्यम्यत् १४,६ सौम्यो.भवति। १४,६ एक.रात्र.उसितम्.कललम्.भवति। १४,६ पञ्च.रात्राद्.बुद्बुदाह् । १४,६ सप्त.रात्रात्.पेशिन्१। १४,६ द्विसप्त.रात्राद्.अरुबुदह् । १४,६ पञ्चविंशति.रात्र.स्वस्थितो.घनो.भवति। १४,६ मास.मात्रात्.कथिनो.भवति। १४,६ द्विमास.अभ्यन्तरे.शिरस्१.सम्पद्यत् १४,६ मास.त्रयेन.ग्रीवा.व्यादेशस्,.मास.चतुस्केन.त्वच्.व्यादेशह् । १४,६ पञ्चमे.मासे.नख.रोम.व्यादेशह् । १४,६ सस्थे.मुख.नासिक.अक्षि। १४,६ श्रोत्रंश्.च.सम्भवति। १४,६ सप्तमे.चलन.समर्थस्.भवत्य्.अस्तमे.बुद्धि३.अध्यवस्यति। १४,६ नवमे.सर्व.अङ्ग.सम्पूर्णो.भवति। १४,६ ’’मृतश्.च.अहम्.पुनर्.जातो.जातश्.च.अहम्.पुनर्.मृतह् । १४,६ नाना.योनि.सहस्रानि.मया.उसितानि.यानि.वै। १४,६ ’’ाहारा.विविधा.भुक्ताः.पीता.नाना.विधाः.स्तनाह् । १४,६ माताप्.विविधा.दृष्टाः.पिताप्.सुहृदस्.तथा। १४,६ ’’वान्.मुखः.पीद्यमानो.जन्तुश्.च.एव.समन्वितह् । १४,६ सांख्यम्.योगम्.समभ्यस्येत्.पुरुषम्.वा.पञ्चविंशकम्।ऽऽ.इति। १४,६ ततश्.च.दशमे.मासे.प्रजायत् १४,६ जातश्.च.वायुना.स्पृष्टो.न.स्मरति.जन्म.मरन२ १४,६ अन्ते.च.शुभ.अशुभम्.कर्म.एतत्.शरीरस्य.प्रामान्यम्। १४,७ अस्त.उत्तरम्.संधि.शतम्। १४,७ अस्ता.कपालम्.शिरस्१.सम्पद्यत् १४,७ सोदश.वपापलानि। १४,७ नव.स्नायु.शतानि। १४,७ सप्त.शतम्.पुरुषस्य.मर्मनाम्। १४,७ अर्ध.चतस्रस्.रोमानि.कोति.अस्,.हृदयम्.ह्य्.अस्त.कपालानि,.द्वादश.कपालानि.जिह्वा,.वृसनौह्य्.अस्त.सुपर्णौ। १४,७ तथा.उपस्थ.गुद.पायु। १४,७ एतत्.मूत्र.पुरीसम्.कस्मात् । १४,७ आहार.पान.सिक्तत्वात् । १४,७ अनुपचित.कर्माणाव्.अन्योन्यम्.जायेते.इति। १४,७ तम्.विद्या.कर्मनी.समन्वारेभेते.पूर्व.प्रज्ञा.च् १४,७ महत्य्.अज्ञान.तमसि.मग्नो.जरा.मरन.क्षुद्ः.पिपासा.शोक.क्रोध.लोभ.मोह.मद.भय.मत्सर.हर्ष.विसाद.ईर्ष्या.असूया.आत्मकैर्.द्वन्द्वैर्.अभिभूयमानः.सस्.अस्माद्.आर्जवम्.जवी.भावानाम्.तत्.निर्मुच्यत् १४,७ सस्.अस्मात्.पापान्.महा.भूमिकावत्.शरीरात्.निमेस.मात्रैः.प्रक्रम्य.प्रकृतिर्.अधिपरीत्य.तैजसम्.शरीरम्.कृत्वा.कर्मणस्.अनुरूपम्.फलम्.अनुभूय.तस्य.सङ्क्षय३.पुनर्.इमम्.लोकम्.प्रतिपद्यत् १४,८ अथ.ये.हिंसाम्.आश्रित्य.विद्याम्.उत्सृज्य.महत्.तपस्.तेपिरे.चिरेन.वेद.उक्तानि.वा.कर्माणि.कुर्वन्ति.ते.धूमम्.अभिसम्भवन्ति। १४,८ धूमाद्.रात्रिम्,.रात्रेर्.अपक्षीयमान.पक्षम्। १४,८ अपक्षियमान.पक्षाद्.दक्षिण.अयनम्,.दक्षिण.अयनात्.पितृ.लोकम्,.पितृ.लोकात्.चन्द्रमसम्,.चन्द्रमसो.वायुम्,.वायु५.वृष्टिम्,.वृष्टेर्.ओसधि१ .च.एतत्.भूत्वा.तस्य.सङ्क्षये.पुनर्.एव.इमंल्.लोकम्.प्रतिपद्यत् १४,९ अथ.ये.हिंसाम्.उत्सृज्य.विद्याम्.आश्रित्य.महत्.तपस्.तेपिरे.ज्ञान.उक्तानि.वा.कर्माणि.कुर्वन्ति.तेऽअर्चिस्.अभिसम्भवन्त्य्,.अर्चिसस्.अहर्.अहर्५.आपूर्यमान.पक्षम्.आपूर्यमान.पक्षाद्.उदक्.अयनम्.उदक्.अयनाद्.देव.लोकम्,.देव.लोकाद्.आदित्यम्.आदित्याद्.वैद्युतम्,.वैद्युतात्.मानसम्। १४,९ मानसः.पुरुषो.भूत्वा.ब्रह्म.लोकम्.अभिसम्भवन्ति। १४,९ ते.न.पुनर्.आवर्तन्त् १४,९ शिस्ता.दन्द.शूका.य.इदम्.न.जानन्ति। १४,९ तस्माद्.इदम्.वेदितव्यम्। १४,९ अथ.अप्य्.आह् १४,१० ’’न.तम्.विदाथ.य.इमा.जजान.अन्यद्.युस्माकम्.अन्तरम्.बभूव् १४,१० नीहारेन.प्रावृता.जल्प्या.च.सु.तृप.उक्थ.शासश्.चरन्ति।ऽऽ. १४,१० न.तम्.विद्या३.विदुसो.यम्.एवम्.विद्वांसो.वदन्त्य्.अक्षरम्.ब्रह्मनस्पतिम्। १४,१० अन्यद्युस्माकम्.अन्यतरम्.अन्यद्.एषाम्.अन्तरम्.बभूव.इति। १४,१० नीहारेन.प्रावृतास्.तमसा.जल्प्या.च.असु.तृप.उख.शासः.प्रानम्.सूर्यम्.यत्.पथ.गामिनश्.चरन्ति। १४,१० अविद्वांसः.क्षेत्रज्ञम्.अनुप्रवदन्ति। १४,१० अथ.अहो.विद्वांसः.क्षेत्रज्ञो.अनुकल्पत् १४,१० तस्य.तपसा.स्ह.अप्रमादम्.एत्य्.अथ.अप्तव्यो.भवति। १४,१० तेन.असंततम्.इच्छेत् । १४,१० तेन.सख्यम्.इच्छेत् । १४,१० एस.हि.सखा.श्रेस्थः.संजानाति.भूतम्.भवद्.भविष्यद्.इति। १४,१० ज्ञाता.कस्मात्.जायतेह् । १४,१० सखा.कस्मात्.सख्यतेह् । १४,१० सह.भूत.इन्द्रियैः.शेरत् १४,१० महा.भूतानि.स.इन्द्रियानि.प्रज्ञा३.कर्म.कारयति.इति.वा। १४,१० तस्य.यद्.आपः.प्रतिस्था। १४,१० शीलम्.उपशम.आत्मा.ब्रह्म.इति.स.ब्रह्म.भूतो.भवति। १४,१० साक्षि.मात्रो.व्यवतिष्ठतेऽअबन्धो.ज्ञान.कृतह् । १४,१० अथ.आत्मनो.महतः.प्रथमम्.भूत.नामधेयान्य्.अनुक्रमिष्यामह् । १४,११ हंसह् । १४,११ घर्मह् । १४,११ यज्ञह् । १४,११ वेनह् ।मेघह् । १४,११ कृमिह् । १४,११ भूमिह् । १४,११ विभुह् । १४,११ प्रभुह् । १४,११ शम्भुह् । १४,११ राभुह् । १४,११ वर्ध.कर्मा। १४,११ सोमह् । १४,११ भूतम्। १४,११ भुवनम्। १४,११ भविष्यत् । १४,११ आपह् । १४,११ महत् । १४,११ व्योम् १४,११ यशस्१। १४,११ महस्१। १४,११ स्वर्णीकम्। १४,११ स्मृतीकम्। १४,११ स्वृतीकम्। १४,११ सतीकम्। १४,११ सतीनम्। १४,११ गहनम्। १४,११ गभीरम्। १४,११ गह्वरम्। १४,११ कम्। १४,११ अन्नम्। १४,११ हविस्१। १४,११ सद्म् १४,११ सदनम्। १४,११ ऋतम्। १४,११ योनिह् । १४,११ ऋतस्य.योनिह् । १४,११ सत्यम्। १४,११ नीरम्। १४,११ हविस्१। १४,११ रयिह् । १४,११ सत् । १४,११ पूर्णम्। १४,११ सर्वम्। १४,११ अक्षितम्। १४,११ बर्हिस्१। १४,११ नाम् १४,११ सर्पिस्१। १४,११ अपस्१। १४,११ पवित्रम्। १४,११ अमृतम्। १४,११ इन्दुह् । १४,११ इन्दुह् । १४,११ हेम् १४,११ स्वर्१। १४,११ सर्गाह् । १४,११ शम्बरम्। १४,११ अम्बरम्। १४,११ वियत् । १४,११ व्योम् १४,११ बर्बिस्१। १४,११ धन्व् १४,११ अन्तरिक्षम्। १४,११ आकाशम्। १४,११ आपह् । १४,११ पृथिवी। १४,११ भूह् । १४,११ स्वयम्भूह् । १४,११ अध्व् १४,११ पुस्करम्। १४,११ सगरम्। १४,११ समुद्रह् । १४,११ तपस्१। १४,११ तेजस्१। १४,११ सिन्धुह् । १४,११ अर्णवह् । १४,११ नाभिह् । १४,११ ऊधह् । १४,११ व्र्क्षह् । १४,११ तत् । १४,११ यत् । १४,११ किम्। १४,११ ब्रह्म् १४,११ वरेन्यम्। १४,११ हंसह् । १४,११ आत्मा। १४,११ भवन्ति। १४,११ वधन्ति। १४,११ अध्वानम्। १४,११ यद्.वाहिस्थि.आ। १४,११ शरीरानि। १४,११ अव्ययंश्.च.संस्क्रुत् १४,११ यज्ञह् । १४,११ आत्मा। १४,११ भवति।यद्.एनम्.तन्वत् १४,११ अथ.एतम्.माहान्तम्.आत्मानम्.एतानि.सूक्तान्य्.एता.ऋचस्.अनुप्रवदन्ति। १४,१२ ’’सोमः.पवते.जनिता.मतीनाम्.जनिता.दिवो.जनिता.पृथिवी.आह् । १४,१२ जनिताग्नेर्.जनिता.सूर्यस्य.जनितेन्द्रस्य.जनितोत.विस्नोह् ।ऽऽ. १४,१२ सोमः.पवते.जनयिता.मतीनाम्.जनयिता.दिवो.जनयिता.पृथिविएर्.जनयिता.अग्नेर्.जनयिता.सूर्यस्य.जनयीता.इन्द्रस्य.जनयिता.उत.विस्नोह् । १४,१२ सोमः.पवत् १४,१२ सोमः.सूर्यः.प्रसवनात्.जनिता.मतीनाम्.प्रकाश.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ दिवो.द्योतन.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ पृथिविएः.प्रथन.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ अग्नेर्.गति.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ सूर्यस्य.स्वीकरण.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ इन्द्रस्य.ऐश्वर्य.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ विस्नोर्.व्याप्ति.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१२ इत्य्.अधिदैवतम्। १४,१२ अथ.अध्यात्मम्। १४,१२ सोम.आत्मा.प्य्.एतस्माद्.एव.इद्न्रियानाम्.जनिता.इत्य्.अर्थह् । १४,१२ अपि.वा.सर्वाभिर्.विभूतिभिर्.विभूतत.आत्मा। १४,१२ इत्य्.आत्म.गतिम्.आचष्ट् १४,१३ ’’ब्रह्मा.देवानाम्.पदवीः.कवीनाम्.ऋषिर्.विप्रानाम्.महिसो.मृगानाम्। १४,१३ श्येनो.गृध्रानाम्.स्वधितिर्.वनानाम्.सोमः.पवित्रम्.अत्येति.रेभन्।ऽऽ. १४,१३ ब्रह्मा.देवानाम्.इति। १४,१३ एस.हि.ब्रह्मा.भवति.देवानाम्.देवन.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१३ पदवीः.कवीनाम्.इति। १४,१३ एस.हि.पदम्.वेत्ति.कवीनाम्.कवीयमानानाम्.आदित्य.रश्मीनाम्। १४,१३ ऋषिर्.विप्रानाम्.इति। १४,१३ एष.हि.ऋषिनो.भवति.विप्रानाम्.व्यापन.कर्माणाम्.आदित्य.रश्मीनाम्। १४,१३ महिसो.मृगानाम्.इति। १४,१३ एष.हि.महान्.भवति.मृगानाम्.मार्गन.कर्मणाम्.आदित्य.रस्मीनाम्। १४,१३ श्येनो.गृध्रानाम्.इति। १४,१३ श्येन.आदित्यो.भवति.श्यायतेर्.गति.कर्मणह् । १४,१३ गृध्र.आदित्यो.भवति.गृध्यतेः.स्थान.कर्मणह् । १४,१३ यत.एतस्मिंस्.तिष्ठति। १४,१३ स्वधितिर्.वनानाम्.इति। १४,१३ एस्ह.हि.स्वयम्.कर्माण्य्.आदित्यो.धत्ते.वनानाम्.वनन.कर्मणाम्.आदित्य.रश्मीनाम्। १४,१३ सोमः.पवित्रम्.अत्येति.रेभन्न्.इति। १४,१३ एस्ह.हि.पवित्रम्.रश्मीनाम्.अत्येति.स्तूयमानह् । १४,१३ एस.एव.एतत्.सर्वम्.अक्षरम्। १४,१३ इत्य्.अधिदैवतम्। १४,१३ अथ.अध्यात्मम्। १४,१३ ब्रह्मा.देवानाम्.इति। १४,१३ अयम्.अपि.ब्रह्मा.भवति.देवानाम्.देवन.कर्मणाम्.इन्द्रियानाम्। १४,१३ पदवीः.कवीनाम्.इति। १४,१३ अयम्.अपि.पदम्.वेत्ति.कवीनाम्.कवीयमानानाम्.इन्द्रियानाम्। १४,१३ ऋषिर्.विप्रानाम्.इति। १४,१३ अयम्.अप्य्.ऋषिनो.भवति.विप्रानाम.व्यापन.कर्मणाम्.इन्द्रियानाम्। १४,१३ महिसो.मृगानाम्.इति। १४,१३ अयम्.अपि.महान्.भवति.मृगानाम्.मार्गन.कर्मणाम्.इन्द्रियानाम्। १४,१३ श्येनो.गृध्रानाम्.इति। १४,१३ श्येन.आत्मा.भवति.श्यायतेर्.ज्ञान.कर्मणह् । १४,१३ गृध्रानि.इन्द्रियानि,.गृध्यतेर्.ज्ञान.कर्मणो.यत.एतस्मिंस्.तिष्ठति। १४,१३ स्वधितिर्.वनानाम्.इति। १४,१३ अयम्.अपि.स्वयम्.कर्माण्य्.आत्मनि.धत्ते.वनानाम्.वनन.कर्मणाम्.इन्द्रियानाम्। १४,१३ सोमः.पवित्रम्.अत्येति.रेभन्न्.इति। १४,१३ अयम्.अपि.पवित्रम्.इन्द्रियान्य्.अत्येति। १४,१३ स्तूयमानस्.अयम्.एव.एतत्.सर्वम्.अनुभवति। १४,१३ आत्म.गतिम्.आचष्ट् १४,१४ ’’तिस्रो.वाच.ईरयति.प्र.वह्निर्.ऋतस्य.धीतिम्.ब्रह्मणो.मनीषाम्। १४,१४ गावो.यन्ति.गोपतिम्.पृच्छमानाः.सोमम्.यन्ति.मतयो.वावशानाह् ।(ऋग्वेद.१०,९७,३४)ऽऽ १४,१४ वह्निर्.आदित्यो.भवति। १४,१४ स.तिस्रो.वाचः.प्रेरयत्य्.ऋचो.यजूंषि.सामानि। १४,१४ ऋतस्य.आदित्यस्य.कर्माणि.ब्रह्मणो.मतानि। १४,१४ एष.एव.एतत्.सर्वम्.अक्षरम्। १४,१४ इत्य्.अधिदैवतम्। १४,१४ अथ.अध्यात्मम्। १४,१४ वह्निर्.आत्मा.भवति। १४,१४ स.तिर्सो.वाच.ईरयति.प्रेरयति.विद्यामतिबुद्धिमताम्। १४,१४ ऋतस्य.आत्मनः.कर्माणि.ब्रह्मणो.मतानि। १४,१४ अयम्.एव.एतत्.सर्वम्.अनुभवति। १४,१४ आत्मगतिम्.आचष्ट् १४,१५ ’’सोमम्.गावो.धेनवो.वावशानाः.सोमम्.विप्रा.मतिभिः.पृच्छमानाह् । १४,१५ सोमः.सुतः.पूयते.अज्यमानः.सोमे.अर्कास्त्रिष्टुभिः.सम्.नवन्त्(ऋग्वेद.९,९७,३५)ऽऽ १४,१५ एत.एव.सोमम्.गावो.धेनवो.रश्मयो.वावश्यमानाः.कामयमाना.आदित्यम्.यन्ति। १४,१५ एवम्.एव.सोमम्.विप्रा.रश्मयो.मतिभिः.पृच्छमनाः.कामयमाना.आदित्यम्.यन्ति। १४,१५ एवम्.एव.सोमः.सुतः.पूयते.अज्यमानह् । १४,१५ एतम्.एव.अर्काश्.च.त्रिष्टुभश्.च.सन्नवन्त् १४,१५ तत.एतस्मिन्न्.आदित्य.एकम्.भवन्ति। १४,१५ इत्य्.अधिदैवतम्। १४,१५ अथ.अध्यात्मम्। १४,१५ एत.एव.सोमम्.गावो.धेनव.इन्द्रियाणि.वा.अवश्यमानानि.कामयमानान्य्.आत्मानम्.यन्ति। १४,१५ एवम्.एव.सोमम्.विप्रा.इन्द्रियाणि.मतिभिः.पृच्छमानानि.कामयमानान्य्.आत्मानम्.यन्ति। १४,१५ एवम्.एव.सोमः.सुतः.पूयते.अज्यमानह् । १४,१५ इमम्.एवात्मा.च.सप्त.ऋषयश्.च.सन्नवन्त् १४,१५ तानि.इमान्य्.एतस्मिन्न्.आत्मन्य्.एकम्.भवन्ति। १४,१५ इत्य्.आत्मगतिम्.आचष्ट् १४,१६ ’’क्रान्.समुद्रः.प्रथमे.विधर्मन्.जनयन्.प्रजा.भुवनस्य.राजा। १४,१६ वृषा.पवित्रे.अधि.सानो.अव्ये.बृहत्.सोमो..वावृधे.सुवान.इन्दुह् ।(ऋग्वेद.९,९७,४०)ऽऽ १४,१६ अत्यक्रमीत्.समुद्र.आदित्यः.परमे.व्यवने.वर्षकर्मणा.जनयन्.प्रजा.भुवनस्य.राजा.सर्वस्य.राजा। १४,१६ वृषा.पवित्रे.अधि.सानो.अव्ये.बृहत्.सोमो.वावृधे.सुवान.इन्दुह् । १४,१६ इत्य्.अधिदैवतम्। १४,१६ अथ.अध्यात्मम्। १४,१६ अत्यक्रमीत्.समुद्र.आत्मा.परमे.व्यवने.ज्ञानकर्मणा.जनयन्.प्रजा.भुवनस्य.राजा.सर्वस्य.राजा। १४,१६ वृषा.पवित्रे.अधि.सानो.अव्ये.महत्.सोमो.वावृधे.सुवान.इन्दुह् । १४,१६ इत्य्.आत्मगतिम्.आचष्ट् १४,१७ ’’महत्तत्.सोमो.महिषश्चकारापाम्.यद्गर्भो.अवृणीत.देवान्। १४,१७ अदधाद्.इन्द्रे.पवमान.ओजो.अजनयत्.सूर्ये.ज्योतिर्.इन्दुह् ।(ऋग्वेद.९,९७,४१)ऽऽ १४,१७ महत्.तत्.सोमो.महिषश्चकारापाम्.यद्गर्भो.अवृणीत् १४,१७ देवानाम्.आधिपत्यम्.अदधाद्.इन्द्रे.पवमान.ओजो.अजनयत्.सूर्ये.ज्योतिर्.इन्दुर्.आदित्यह् । १४,१७ इन्दुर्.आत्मा। १४,१८ ’’विधुम्.दद्राणम्.समने.बहूनाम्.युवानम्.सन्तम्.पलितो.जगार् १४,१८ देवस्य.पश्य.काव्यम्.महित्वाद्या.ममार.स.ह्यः.समान् (ऋग्वेद.१०,५५,५)ऽऽ १४,१८ विधुम्.विधमन.शीलम्.दद्राणम्.दमनशीलम्.युवानंश्.चन्द्रमसम्.पलित.आदित्यो.गिरति। १४,१८ सद्यो.ंरियते.स.दिवा.समुदिता। १४,१८ इत्य्.अधिदैवतम्। १४,१८ अथ.अध्यात्मम्। १४,१८ विधुम्.विधमन.शीलम्.दद्राणम्.दमन.शीलम्.युवानम्.महान्तम्.पलित.आत्मा.गिरति। १४,१८ रात्रौ.ंरियत् १४,१८ रात्रिः.समुदिता। १४,१८ इत्य्.आत्मगतिम्.आचष्ट् १४,१९ ’’साकंजानाम्.सप्तथमाहुरेकजम्.षळिद्यमा.ऋषयो.देवजा.इति। १४,१९ तेषाम्.इष्टानि.विहितानि.धामशः.स्थात्रे.रेजन्ते.विकृतानि.रूपशह् ।(ऋग्वेद.१,१६४,१५)ऽऽ १४,१९ सहजातानाम्.षण्णाम्.ऋषीणाम्.आदित्यः.सप्तमह् । १४,१९ तेषाम्.इष्टानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मताअनि.वा.नतानि.वा.अद्भिः.सह.सम्मोदन्त् १४,१९ यत्रैतानि.सप्त.ऋषीणानि.ज्योतींषि.तेभ्यः.पर.आदित्यह् । १४,१९ तान्य्.एतस्मिन्न्.एकम्.भवन्ति। १४,१९ इत्य्.अधिदैवतम्। १४,१९ अथ.अध्यात्मम्। १४,१९ सहजातानाम्.षण्णाम्.इन्द्रियाणाम्.आत्मा.सप्तमह् । १४,१९ तेषाम्.इष्टानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा.अन्नेन.सह.सम्मोदन्त् १४,१९ यत्र.इमानि.सप्त.ऋषीणानि.इन्द्रियाणि। १४,१९ एभ्यः.पर.आत्मा। १४,१९ तान्य्.एतस्मिन्न्.एकम्.भवन्ति। १४,१९ एत्य्.आत्मगतिम्.आचष्ट् १४,२० ’’स्त्रियः.सतीस्.ताम्.उ.मे.पुंस.आहुः.पश्यद्.अक्षण्वान्.न.वि.चेतद्.अन्धह् । १४,२० कविर्.यः.पुत्रः.स.ईमा.चिकेत.यस्.ता.विजानात्.स.पितुष्.पिता.असत् ।(ऋग्वेद.१,१६४,१६)ऽऽ १४,२० स्त्रिय.एव.एताः.शब्द.स्पर्श.रूप.रस.गन्ध.हारिण्यह् । १४,२० ता.अमुम्.पुंशब्देन.निराहारः.प्राण.इति.पश्यन्.कष्टान्.न.विजानात्य्.अन्धह् । १४,२० कविर्.यः.पुत्रः.स.इमा.जानाति। १४,२० यः.स.इमा.जानाति.स.पितुष्.पितासत् । १४,२० इत्य्.आत्मगतिम्.आचष्ट् १४,२१ ’’सप्तार्ध.गर्भा.भुवनस्य.रेतो.विष्णोस्.तिष्ठन्ति.प्रदिशा.विधर्मणि। १४,२१ ते.धीतिभिर्.मनसा.ते.विपश्चितः.परिभुवः.परि.भवन्ति.विश्वतह् ।(ऋग्वेद.१,१६४,३६)ऽऽ १४,२१ सप्त.एतान्.आदित्यरश्मीन्.अयम्.आदित्यो.गिरति.मध्यस्थान.ऊर्ध्व.शब्दह् । १४,२१ यान्य्.अस्मिंस्.तिष्ठन्ति.तानि.धीतिभिश्.च.मनसा.च.विपर्ययन्ति। १४,२१ परिभुवः.परिभवन्ति.सर्वाणि.कर्माणि.वर्षकर्मणा। १४,२१ इत्य्.अधिदैवतम्। १४,२१ अथ.अध्यात्मम्। १४,२१ सप्त.इमानि.इन्द्रियाण्य्.अयम्.आत्मा.गिरति.मध्यस्थान.ऊर्ध्वशब्दह् । १४,२१ यान्य्.अस्मिंस्.तिष्ठन्ति.तानि.धीतिभिश्.च.मनसा.च.विपर्ययन्ति। १४,२१ परिभुवः.परिभवन्ति.सर्वाणि.इन्द्रियाणि.ज्ञानकर्मणा। १४,२१ इत्य्.आत्मगतिम्.आचष्ट् १४,२२ ’’न.वि.जानामि.यदि.वेदम्.अस्मि.नण्यः.सन्नद्धो.मनसा.चरामि। १४,२२ यदा.मागन्.प्रथमजा.ऋतस्य.आद्.इद्.वाचो.अश्नुवे.भागम्.अस्याह् ।(ऋग्वेद.१,१६४,३७)ऽऽ १४,२२ न.विजानामि.यदि.वेदम्.अस्मि। १४,२२ निण्यः.प्रसन्नद्धो.मनसा.चरामि। १४,२२ न.हि.विजानन्.बुद्धिम्.अतः.पुष्टिः.पुत्रः.परिवेदयन्ते.अयम्.आदित्यो.अयम्.आत्मा। १४,२३ ’’पान्.प्रान्.एतिस्वधया.गृभीतो.अमर्त्यो.मर्त्येना.सयोनिह् । १४,२३ ता.शश्वन्ता.विषूचीना.वियन्ता.न्य.न्यंश्.चिक्युर्.न.नि.चिक्युर्.अन्यम्।(ऋग्वेद.१,१६४,३८)ऽऽ १४,२३ अपाञ्चयति.प्राञ्चयति.स्वधया.गृभीतो.अमर्त्य.आदित्यो.मर्त्येन.चन्द्रमसा.सह् १४,२३ तौ.शश्वद्.गामिनौ.विश्व.गामिनौ.बहुगामिनौ.वा। १४,२३ पश्यत्य्.आदित्यम्.न.चन्द्रमसम्। १४,२३ इत्य्.अधिदैवतम्। १४,२३ अथ.अध्यात्मम्। १४,२३ अपाञ्चयति.प्राञ्चयति.स्वधया.गृभीतो.अमर्त्य.आत्मा.मर्त्येन.मनसा.सह् १४,२३ तौ.शश्वद्.गामिनौविश्व.गामिनौ.बहुगामिनौ.वा। १४,२३ पश्यत्य्.आत्मानम्.न.मनह् । १४,२३ इत्य्.आत्मगतिम्.आचष्ट् १४,२४ ’’तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.यतो.जज्ञ.उग्रस्.त्वेषनृम्न्णह् । १४,२४ सद्यो.जज्ञानो.नि.रिणाति.शत्रून्.अनु.यम्.विश्वे.मदन्त्य्.ऊमाह् ।(ऋग्वेद.१०,१२०,१)ऽऽ १४,२४ तद्.भवति.भूतेषु.भुवनेषु.ज्येष्ठम्.आदित्यम्.यतो.जज्ञ.उग्रस्.त्वेष.नृम्णो.दीप्तिनृम्णह् । १४,२४ सद्यो.जज्ञानो.निरिणाति.शत्रून्.इति। १४,२४ निरिणातिः.प्रीतिकर्मा.दीप्रिकर्मा.वा.अनुमदन्ति.यम्.विश्व.ऊमाह् । १४,२४ इत्य्.अधिदैवतम्। १४,२४ अथ.अध्यात्मम्। १४,२४ तद्.भवति.भूतेषु.भुवनेषु.ज्येष्ठम्.अव्यक्तम्.यतो.जायत.उग्रस्.त्वेष.नृम्णो.ज्ञाननृम्णह् । १४,२४ सद्यो.जज्ञानो.निरिणाति.शत्रून्.इति। १४,२४ निरिणातिः.प्रीतिकर्मा.दीप्तिकर्मा.वा। १४,२४ अनुमदन्ति.यम्.सर्व.ऊमाह् । १४,२४ इत्य्.आत्मगतिम्.आचष्ट् १४,२५ ’’को.अद्य.युङ्क्ते.धुरि.गा.ऋतस्य.शिमीवतो.भामिनो.दुर्हृणायून्। १४,२५ आसन्न्.इषून्.हृत्स्व्.असो.मयोभून्.य.एषाम्.भृत्याम्.ऋणधत्.स.जीवात् ।(ऋग्वेद.१,८४,१६)ऽऽ १४,२५ क.आदित्यो.धुरि.गा.युङ्क्ते.रश्मीन्.कर्मवतो.भानुमतो.दुराधर्षान्.असून्यसुनवन्ति.इषूनिषुणन्वन्ति.मयोभूनि.सुखभूनि। १४,२५ य.इमम्.सम्भृतम्.वेद.कथम्.स.जीवति। १४,२५ इत्य्.अधिदैवतम्। १४,२५ अथ.अध्यात्मम्। १४,२५ क.आत्मा.धुरि.गा.युङ्क्त.इन्द्रियाणि.कर्मवन्ति.भानुमन्ति.दुराधर्षान्.असून्यसुनवन्ति.इषूनिषुणवन्ति.मयोभूनि.सुखभूनि। १४,२५ य.इमानि.सम्भृतानि.वेद.चिरम्.स.जीवति। १४,२५ इत्य्.आत्मगतिम्.आचष्ट् १४,२६ ’’क.ईषते.तुज्यते.को.बिभाय.को.मंसते.सन्तम्.इन्द्रम्.को.अन्ति। १४,२६ कस्.तोकाय.क.इभाय.उत.राये.अधि.ब्रवत्.तन्वे.को.जनाय्(ऋग्वेद.१,८४,१७)ऽऽ १४,२६ क.एव.गच्छति.को.ददाति.को.बिभेति.को.मंसते.सन्तम्.इन्द्रम्। १४,२६ कस्.तोकाय.अपत्याय.महते.च.नो.रणाय.रमणीयाय.दर्शनीयाय् १४,२७ ’’को.अग्निम्.ईॠए.हविषा.घृतेन.स्रुचा.यजाता.ऋतुभिर्.ध्रुवेभिह् । १४,२७ कस्मै.देवा.आ.वहान्.आशु.होम.को.मंसते.वीति.होत्रः.सुदेवह् ।(ऋग्वेद.१,८४,१८)ऽऽ १४,२७ क.आदित्यम्.पूजयति.हविषा.च.घृतेन.च.स्रुचा.यजाता.ऋतुभिर्.ध्रुवोभिर्.इति। १४,२७ कस्मै.देवा.आवहान्.आशु.होम.अर्थान्। १४,२७ को.मंसते.वीतिहोत्रः.सुदेवः.कल्याण.देवह् । १४,२७ इत्य्.अधिदैवतम्। १४,२७ अथ.अध्यात्मम्। १४,२७ क.आत्माअनम्.पूजयति.हविषा.च.घृतेन.च.स्रुचा.यजाता.ऋतुभिर्.ध्रुवेभिर्.इति। १४,२७ कस्मै.देवा.आवहान्.आशु.होम.अर्थान्। १४,२७ को.मंसते.वीतिहोत्रः.सुप्रज्ञः.कल्याणप्रज्ञह् । १४,२७ इत्य्.आत्मगतिम्.आचष्ट् १४,२८ ’’त्वम्.अङ्ग.प्र.शंसिषो.देवः.शविष्ठ.मर्त्यम्। १४,२८ न.त्वद्.अन्यो.मघवन्न्.अस्ति.मर्डिता.इन्द्र.ब्रवीमि.ते.वचह् ।(ऋग्वेद.१,८४,१९)ऽऽ १४,२८ त्वम्.अङ्ग.प्रशंसीर्.देवः.शविष्ठ.मर्त्यम्। १४,२८ न.त्वद्.अन्यो.अस्ति.मघवन्.पाता.वा.पालयिता.वा.जेता.वा.सुखयिता.वा। १४,२८ इन्द्र.ब्रवामि.ते.वच.इति.स्तुतिसम्युक्तम्। १४,२९ ’’हंसः.शुचिषद्.वसुर्.अन्तरिक्षसद्.होता.वेदिषद्.अतिथिर्.दुरोणसत् । १४,२९ नृषद्.वरसद्.ऋतसद्.व्योमसद्.अब्जा.गोजा.ऋतजा.अद्रिजा.ऋतम्।(ऋग्वेद.४,४०,५)ऽऽ १४,२९ हंस.इति। १४,२९ हंसाः.सूर्यरश्मयह् । १४,२९ परम.आत्मा.परम्.ज्योतिह् । १४,२९ पृथिवी.व्याप्ता.इति। १४,२९ व्याप्तम्.सर्वम्.व्याप्तम्.वननकर्मणान्.अभ्यासेन.आदित्य.मण्डलेन.इति। १४,२९ त्ययति.इति.लोको.त्ययति.इति। १४,२९ हंसयन्.त्ययति.इति। १४,२९ हंसाः.परमहंसाह् । १४,२९ परम.आत्मा.सूर्य.रश्मिभिः.प्रभूतगभीरवसति.इति। १४,२९ त्रिभिर्.वसति.इति.वा। १४,२९ रश्मिर्.वसति.इति.वा। १४,२९ वह्निर्.वसति.इति.वा.सुवर्णरेताः.पूषा.गर्भा.रिभेति.रिभन्ता.वनकुऋइलानि.कुऋअन्ता.रिभन्ता.अन्तरिक्षा.चरत्पथान्तरिक्षा.चरद्.इति.दिवि.भुवि.गमनम्.वा.सुभानुः.सुप्रभूतो.होता.आदित्यस्य.गता.भवन्त्य्.अतिथिर्.दुरोणसत्.सर्वे.दुरोणसद्.द्रवम्.सर्वे.रसा.विकर्षयति। १४,२९ रश्मिर्.विकर्षयति। १४,२९ वह्निर्.विकर्षयति। १४,२९ वननम्.भवति। १४,२९ अश्वगोजा.अद्रिगोजा.धरित्रिगोजाः.सर्वे.गोजा.ऋतजा.बहुशब्दा.भवन्ति। १४,२९ निगमो.निगमव्यति.भवन्त्य्.एष.निर्वचनाय् १४,३० ’’द्वा.सुपर्णा.सयुजा.सखाया.समानम्.वृक्षम्.परिषस्वजात् १४,३० तयोर्.अन्यः.पिप्पलम्.स्वाद्व्.अत्त्य्.अनश्नन्न्.अन्यो.अभि.चाकशीति।(ऋग्वेद.१,१६४,२०)ऽऽ १४,३० द्वौ.द्वौ.प्रतिष्ठितौ.सुकृतौ.धर्मकर्तारौ। १४,३० दुष्कृतम्.पापम्.परिसारकम्.इत्य्.आचक्षत् १४,३० सुपर्णा.सयुजा.सखाय.इत्य्.आत्मानम्.दुरात्मानम्.परम.आत्मानम्.प्रत्युत्तिष्ठति। १४,३० शरीर.एव.तज्.जायत् १४,३० वृक्षम्.रक्ष.शरीरम्.वृक्षम्.पक्षौ.प्रतिष्ठापयति। १४,३० तयोर्.अन्यद्.भुक्त्वा.अन्नम्.अनश्नन्न्.अन्याम्.सरूपताम्.सलोकताम्.अश्नुते.य.एवम्.विद्वाअन्। १४,३० अनश्नन्न्.अन्यो.अभिचाकशीति। १४,३० इत्य्.आत्मगतिम्.आचष्ट् १४,३१ ’’ा.याहीन्द्र.पथिभिर्.ईळितेभिर्.यज्ञम्.इमम्.नो.भागधेयम्.जुषस्व् १४,३१ तृप्ताम्.जहुर्मातुलस्येव.योषा.भागस्ते.पैतृष्वसेयी.वपाम्.इव्ऽऽ १४,३१ आगमिष्यन्ति.शक्रो.देवतास्तास्त्रिभिर्.तीर्थेभिः.शक्रप्रतरैर्.ईळितेभिस्.त्रिभिस्.तीर्थैर्.यज्ञम्.इमम्.नो.यज्ञ.भागम्.अग्नीषोम.भागाव्.इन्द्रो.जुषस्व् १४,३१ तृप्ताम्.एवम्.मातुलयोगकन्याभागम्.सर्तृकेव.सा.या.देवतास्.तास्.तत्स्थाने.शक्रम्.निदर्शनम्। १४,३२ ’’विप्रम्.विप्रासो.अवसे.देवम्.मर्तास.ऊतय् १४,३२ अग्निम्.गीर्भिर्.हवामह्(ऋग्वेद.८,११,६)ऽऽ १४,३२ विप्रम्.विप्रासो.अवसे.विदुह् । १४,३२ वेद.विन्दतेर्.वेदितव्यम्। १४,३२ विमलशरीरेण.वायुना। १४,३२ विप्रस्.तु.हृत्पद्मनिलयस्थितम्.अकारसंहितम्.उकारम्.पूरयेन्.मकारनिलयम्.गतम्.विप्रम्.प्राणेषु.बिन्दुसिक्तम्.विकसितम्.वह्नितेजह्प्रभम्.कनकपद्मेष्व्.अमृतशरीरम्.अमृतजातस्थितम्.अमृतवाचाम्.ऋतमुखे.वदन्ति। १४,३२ अग्निम्.गीर्भिर्.हवामह् १४,३२ अग्निम्.सम्बोधयेत्.’’ग्निः.सर्वा.देवताह्ऽऽ.इति। १४,३२ तस्य.उत्तरा.भूयसे.निर्वचनाय् १४,३३ ’’जातवेदसे.सुनवाम.सोमम्.अरातीयतो.नि.दहाति.वेदह् । १४,३३ स.नः.पर्षद्.अति.दुर्गाणि.विश्वा.नावा.इव.सिन्धुम्.दुरिता.अत्य्.अग्निह् ।(ऋग्वेद.१,९९,१) १४,३३ जातवेदस.इति। १४,३३ जातम्.इदम्.सर्वम्.सचराचरम्.स्थित्य्.उत्पत्तिप्रलयन्यायेनाच्छाय.सुनवाम.सोमम्.इति.प्रसवेन.अभिषवाय.सोमम्.राजानम्.अमृतम्.अरातीयतो.यज्ञ.अर्थम्.इति.स्मो.निश्चये.निदहाति.दहति.भस्मीकरोति.सोमो.ददद्.इत्य्.अर्थह् । १४,३३ स.नः.पर्षदति.दुर्गाणि.दुर्गमनानि.स्थानानि.नावेव.सिन्धुम्.यथा.कश्चित्.कर्णधारो.नावेव.सिन्धोः.स्यन्दनान्.नदीम्.जलदुर्गाम्.महाकूलाम्.तारयति.दुरितात्य्.अग्निर्.इति.दुरितानि.तारयति। १४,३३ तस्य.एषा.अपरा.भवति। १४,३४ ’’िदम्.ते.अन्याभिर्.असमानम्.अद्भिर्.याः.काश्.च.सिन्धुम्.प्र.वहन्ति.नद्यह् । १४,३४ सर्पो.जीर्णाम्.इव.त्वचम्.जहाति.पापम्.सशिरस्को.भ्युपेत्य्ऽऽ १४,३४ इदम्.ते.अन्याभिर्.असमानाभिर्.याः.काश्.च.सिन्धुम्.पतिम्.कृत्वा.नद्यो.वहन्ति। १४,३४ सर्पो.जीर्णाम्.इव.सर्पस्.त्वचम्.त्यजति। १४,३४ पापम्.त्यजन्ति। १४,३४ आप.आप्नोतेह् । १४,३४ तासाम्.एषा.भवति। १४,३५ ’’त्र्यम्बकम्.यजामहे.सुगन्धिम्.पुष्टिवर्धनम्। १४,३५ उर्वारुकम्.इव.बन्धनान्.मृत्योर्.मुक्षीय.मामृतात् ।(ऋग्वेद.७,५९,१२)ऽऽ १४,३५ त्र्यम्बको.रुद्रस्.तम्.त्र्यम्बकम्.यजामहे.सुगन्धिम्। १४,३५ सुगन्धिम्.सुष्ठुगन्धिम्। १४,३५ पुष्टिवर्धनम्.पुष्टिकारकम्.इव् १४,३५ उर्वारुकम्.इव.फलम्.बन्धनाद्.आरोधनान्.मृत्योः.सकाशान्.मुञ्चस्व.माम्। १४,३५ कस्माद्.इति। १४,३५ एषाम्.इतरेषापरा.भवति। १४,३६ ’’शतम्.जीव.शरदो.वर्धमानः.शतम्.हेमन्तान्.शतम्.उ.वसन्तान्। १४,३६ शतम्.इन्द्राग्नी.सविता.बृहस्पतिः.शतायुषा.हविषेमम्.पुनर्दुह् ।(ऋग्वेद.१०,१६१,४)ऽऽ १४,३६ शतम्.जीव.शरदो.वर्धमान.इत्य्.अपि.निगमो.भवति। १४,३६ शतम्.इति.शतम्.दीर्घम्.आयुह् । १४,३६ मरुत.एना.वर्धयन्ति। १४,३६ शतम्.एनम्.एव.शत.आत्मेव.शतात्मानम्.भवति। १४,३६ शतम्.अनन्तम्.भवति। १४,३६ शतम्.ऐश्वर्यम्.भवति। १४,३६ शतम्.इति.शतम्.दीर्घम्.आयुह् । १४,३७ ’’मा.ते.राधांसि.मा.त.ऊतयो.वसो.अस्मान्.कदाचना.दभन्। १४,३७ विश्वा.च.न.उप.मिमीहि.मानुष.वसूनि.चर्षणिभ्य.आ।(ऋग्वेद.१,८४,२०)ऽऽ १४,३७ मा.च.ते.धामानि.मा.च.ते.कदा.च.नः.सरिषुह् । १४,३७ सर्वाणि.प्रज्ञानान्य्.उपमानाय.मनुष्यहितह् । १४,३७ अयम्.आदित्यो.अयम्.आत्मा। १४,३७ अथ.एतद्.अनुप्रवदन्ति। १४,३७ अथ.एतम्.महान्तम्.आत्मानम्.एषा.ऋग्गणः.प्रवदति.वैश्वकर्मण् १४,३७ ’’देवानाम्.नु.वयम्.जानाऽऽ १४,३७ ’’न.असद्.आसीन्.न.उ.सद्.आसीत्.तदानीम्ऽऽ.इति.च् १४,३७ सा.एषा.आत्मजिज्ञासा। १४,३७ सैषा.सर्वभूतजिज्ञासा। १४,३७ ब्रह्मणः.सारिष्टम्.सरूपताम्.सलोकताम्.गमयति.य.एवम्.वेद् १४,३७ नमो.ब्रह्मण् १४,३७ नमो.महते.भूताय् १४,३७ नमः.पारस्कराय् १४,३७ नमो.यास्काय् १४,३७ ब्रह्म.शुक्लमसीय् १४,३७ ब्रह्म.शुक्लमसीय्