अथर्वाणमृषिं देवं देवहयशिरोधरम् । प्रणम्य सम्प्रवक्ष्यामि दन्त्योष्ठविधिविस्तरम् ॥ १.१ ॥ छन्दस्यध्ययने प्राप्ते विदुषामथ धीमताम् । बकारे संशयो नित्यमौष्ठ्यं दन्त्यमिति स्म ह ॥ १.२ ॥ तस्मात्तद्विधि निर्णये संशयछेदनाय च । मुक्ता दन्त्या प्रयोज्याम औष्ठ्यान् वक्ष्ये क्रमाहितः ॥ १.३ ॥ भपरं यत्र दृश्येतानिंग्ये स्पर्शनं क्व चित् । औष्ट्यं तत्र पदे धीरो बिभीतो बिभ्रतीर्यथा ॥ १.४ ॥ आद्युदात्ते बले बाणे बिल शब्दे तथैव च । समस्तेऽपि यत्र स्यातामन्तोदात्तो विशिष्यते ॥ १.५ ॥ बलदाबलानुग्राहबलधन्वा तथैव च । बलासं बाहू आचार्याः सर्वास्वेव विभक्तिषु ॥ १.६ ॥ बली बलेन बर्हिश्चाबलेन बलीयसे । ब्रध्नः किल्बिषं वः केतुः कुम्बं बाधिष्ट बालिति ॥ १.७ ॥ बाहुं बोहि तथा बंधुर्बहुबाधे बृहच्च यत् । पिबति ब्रुवते चैव यथार्थाः सम्प्रकीर्त्तिताः ॥ १.८ ॥ बस्तवासिनो बाह्वंकैर्बाहुवीर्ये तथैव च । बहवः काबवं बाह्वोर्बोध बह्वे तथैव च ॥ १.९ ॥ तथाअ बध्न्यं ताबुवं बह्वीर्नवमः संप्रकीर्त्तिताः । एते सर्वेषु शब्देषु प्रथमस्पर्श्या हि मताः ॥ १.१० ॥ वैबाध देवबन्धुं च विबद्धस्तु विबन्धुषु । द्वितीय स्पर्श्यो विज्ञेयो विबबाधे तथैव च ॥ १.११ ॥ बाहौ बाहवो बहुलं बुध्न्यं बद्ध्कमेव च । एते सर्वे भवन्त्योष्ठ्या ये नोक्तास्ते तु दन्तजाः ॥ १.१२ ॥ इति प्रथमोऽध्यायः । अधरादुत्तरे भागे भागात्प्रतिविभागशः । दशनाग्रेण संस्पृष्ट्यो न तु पीडासु योजयेत् ॥ २.१ ॥ कम्बलं बल्बजं बीजं लिबुजा बण्म्हां असि । बिष्कले ब्रह्म बर्जह्ये शबले बेधिषे बयः ॥ २.२ ॥ बहिष्ठः बुध्न्यः पड्बीशमर्बुदं बधिरस्तथा । आबयोबिन्दुः संबिंबं काहाबामुदुम्बलम् ॥ २.३ ॥ कब्रु पीबसि बंधुरं कंबूकां बलिनस्तथा । कुबेरः स्तम्बजं बभ्रौपब्दैः परिबेधिरे ॥ २.४ ॥ असंबाधे नैर्बाध्येन बद्धे बुद्धानि कुल्बजम् । बतो बतासि बन्धुं च बिसं क्लीबं बुजे बुजः ॥ २.५ ॥ बधान प्राबंधायाश्चोल्बं काबेर्कस्तथा । आबेधुरैलबश् चैवाबेधे बल्हिकानि च ॥ २.६ ॥ अबोधि बार्हत्सामे घोषबुद्धा तथैव च । बंधनं यत्र शेषं स्यादाबधे मे निद्रशनम् ॥ २.७ ॥ अलाबु बजः बाणं स्यादाद्युदात्तो यदा भवेत् । ब्रह्म शब्दं तु सर्वार्थमौष्ठ्यमेव विदुर्बुधाः ॥ २.८ ॥ छुबुकाब्दष्कये बाले केशबाले तथैव च । अधिबाले वयः प्रोक्तः शेषेषु परिमाणतः ॥ २.९ ॥ बिभेदादिषु भेदाश्च परि पूर्वं बले तथा । बंधु वा सिंधुरपर एतेषां तु बलः क्व चित् ॥ २.१० ॥ तुछुब्दश्चुबुकश्चैव बभूवुश्च बभूवुषी । एते सर्वे परित्यज्य बकारोन्योन्य भक्षन ॥ २.११ ॥ ॥ इति द्वितीयोऽअध्यायः ॥ ॥ दन्त्योष्ठविधिः समाप्तः ॥