बहिःप्रज्ञो विभुः विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ K_१.१ ॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ K_१.२ ॥ विश्वः हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ K_१.३ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ K_१.४ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ K_१.५ ॥ प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक् ॥ K_१.६ ॥ विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैः विकल्पिता ॥ K_१.७ ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ K_१.८ ॥ भोगार्थं सृष्टिरिति अन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ K_१.९ ॥ निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवास्तुर्यो विभुः स्मृतः ॥ K_१.१० ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ K_१.११ ॥ नात्मानं न पराश्चैव न सत्यं न अपि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ K_१.१२ ॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ K_१.१३ ॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः ॥ K_१.१४ ॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ K_१.१५ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ K_१.१६ ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ K_१.१७ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ K_१.१८ ॥ विश्वस्यात्वविवक्षायामादिसामान्यमुत्कृष्टम् । मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ K_१.१९ ॥ तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथा विधम् ॥ K_१.२० ॥ मकारभावे प्राज्ञस्य मानसामन्यमुत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ K_१.२१ ॥ त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ K_१.२२ ॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ K_१.२३ ॥ ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ K_१.२४ ॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ K_१.२५ ॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ K_१.२६ ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ K_१.२७ ॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ K_१.२८ ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतारो जनः ॥ K_१.२९ ॥ _______________________________________________________________________ वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ K_२.१ ॥ अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ K_२.२ ॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ K_२.३ ॥ अन्तस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ K_२.४ ॥ स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ K_२.५ ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ K_२.६ ॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ K_२.७ ॥ अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ K_२.८ ॥ स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ K_२.९ ॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ K_२.१० ॥ उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ K_२.११ ॥ कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ K_२.१२ ॥ विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ K_२.१३ ॥ चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ K_२.१४ ॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ K_२.१५ ॥ जीवं कल्पयते पूर्वं वचो भावान् पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ K_२.१६ ॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ K_२.१७ ॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ K_२.१८ ॥ प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य यया संमोहितः स्वयम् ॥ K_२.१९ ॥ प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ K_२.२० ॥ पादा इति पादविदो विषया इति च तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ K_२.२१ ॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ K_२. २२ ॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ K_२.२३ ॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ K_२.२४ ॥ मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ K_२.२५ ॥ पञ्चविंशक इत्येके षड्विश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ K_२.२६ ॥ लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ K_२.२७ ॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ K_२.२८ ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ K_२.२९ ॥ एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ K_२.३० ॥ स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ K_२.३१ ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ K_२.३२ ॥ भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ K_२.३३ ॥ नात्मभावेन नानेदं न स्वेनापि कथञ्चन । न पृथङ्नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ K_२.३४ ॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ K_२.३५ ॥ तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ K_२.३६ ॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ K_२.३७ ॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ K_२.३८ ॥ _______________________________________________________________________ उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ K_३.१ ॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ K_३.२ ॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ K_३.३ ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ K_३.४ ॥ यथैकस्मिन् घाटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ K_३.५ ॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ K_३.६ ॥ नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ K_३.७ ॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ K_३.८ ॥ मरणे संभवे चैव गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ K_३.९ ॥ संघाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ K_३.१० ॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥ K_३.११ ॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ K_३.१२ ॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ K_३.१३ ॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ K_३.१४ ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ K_३.१५ ॥ आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ K_३.१६ ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ K_३.१७ ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ K_३.१८ ॥ मायया भिद्यते ह्येतन्नान्यथाजं कथञ्चन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ K_३.१९ ॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ K_३.२० ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ K_३.२१ ॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ K_३.२२ ॥ भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ K_३.२३ ॥ नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ K_३.२४ ॥ संभूतेरपवादाच्च संभवः प्रतिषिध्यते । को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ K_३.२५ ॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ K_३.२६ ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ K_३.२७ ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ K_३.२८ ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ K_३.२९ ॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ K_३.३० ॥ मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ K_३.३१ ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ K_३.३२ ॥ अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ K_३.३३ ॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ K_३.३४ ॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः ॥ K_३.३५ ॥ अजमनिन्द्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ K_३.३६ ॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ K_३.३७ ॥ ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ K_३.३८ ॥ अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ K_३.३९ ॥ मनसो निग्रहायत्तमभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ K_३.४० ॥ उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ K_३.४१ ॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ K_३.४२ ॥ दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ K_३.४३ ॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ K_३.४४ ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ K_३.४५ ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ K_३.४६ ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ K_३.४७ ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ K_३.४८ ॥ _______________________________________________________________________ ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ K_४.१ ॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ K_४.२ ॥ भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ K_४.३ ॥ भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ K_४.४ ॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ K_४.५ ॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ K_४.६ ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ K_४.७ ॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ K_४.८ ॥ सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ K_४.९ ॥ जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ K_४.१० ॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ K_४.११ ॥ कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ K_४.१२ ॥ अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायामानस्य न व्यवस्था प्रसज्यते ॥ K_४.१३ ॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ K_४.१४ ॥ हेतोरादिः फलं येषामादिर्हेतुः कलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ K_४.१५ ॥ संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ K_४.१६ ॥ फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ K_४.१७ ॥ यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ K_४.१८ ॥ अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ K_४.१९ ॥ बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ K_४.२० ॥ पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ K_४.२१ ॥ स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते ॥ K_४.२२ ॥ हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ K_४.२३ ॥ प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ K_४.२४ ॥ प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ K_४.२५ ॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ K_४.२६ ॥ निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ K_४.२७ ॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ K_४.२८ ॥ अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ K_४.२९ ॥ अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ K_४.३० ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ K_४.३१ ॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ K_४.३२ ॥ सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् । संवृत्तेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ K_४.३३ ॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ K_४.३४ ॥ मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते । गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ K_४.३५ ॥ स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ K_४.३६ ॥ ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते । तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ K_४.३७ ॥ उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य संभवोऽस्ति कथञ्चन ॥ K_४.३८ ॥ असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति ॥ K_४.३९ ॥ नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ K_४.४० ॥ विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ K_४.४१ ॥ उपलम्भात्समाचारादस्ति वस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा ॥ K_४.४२ ॥ अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ K_४.४३ ॥ उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ K_४.४४ ॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ K_४.४५ ॥ एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यये ॥ K_४.४६ ॥ ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ K_४.४७ ॥ अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ K_४.४८ ॥ अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ॥ K_४.४९ ॥ न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ K_४.५० ॥ विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ K_४.५१ ॥ न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ K_४.५२ ॥ द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ K_४.५३ ॥ एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ K_४.५४ ॥ यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ K_४.५५ ॥ यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ K_४.५६ ॥ संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ K_४.५७ ॥ धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ K_४.५८ ॥ यथा मायामयाद्बीजाज्जायते तन्मयोङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ K_४.५९ ॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ K_४.६० ॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ K_४.६१ ॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ K_४.६२ ॥ स्वप्नदृक्प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ K_४.६३ ॥ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ K_४.६४ ॥ चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ K_४.६५ ॥ जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ K_४.६६ ॥ उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते । लक्षणाशून्यमुभयं तन्मते नैव गृह्यते ॥ K_४.६७ ॥ यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ K_४.६८ ॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ K_४.६९ ॥ यथा निर्मितको जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ K_४.७० ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ K_४.७१ ॥ चित्तस्पन्दिकमेवेदं ग्राह्यग्राहकवद्द्वयम् । चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ K_४.७२ ॥ योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ K_४.७३ ॥ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु सः ॥ K_४.७४ ॥ अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ K_४.७५ ॥ यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ K_४.७६ ॥ अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ K_४.७७ ॥ बुद्ध्वा निमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथाकाममभयं पदमश्नुते ॥ K_४.७८ ॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते ॥ K_४.७९ ॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ K_४.८० ॥ अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्म धातुस्वभावतः ॥ K_४.८१ ॥ सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ K_४.८२ ॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्ये व बालिशः ॥ K_४.८३ ॥ कोठ्यश्चतस्र एतास्तु ग्रहैर्यासां सदा वृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ K_४.८४ ॥ प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ K_४.८५ ॥ विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ K_४.८६ ॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ K_४.८७ ॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ K_४.८८ ॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ K_४.८९ ॥ हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः । तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ K_४.९० ॥ प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किञ्चनः ॥ K_४.९१ ॥ आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ K_४.९२ ॥ आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ K_४.९३ ॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ K_४.९४ ॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ K_४.९५ ॥ अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ K_४.९६ ॥ अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ K_४.९७ ॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ K_४.९८ ॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ K_४.९९ ॥ दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ K_४.१०० ॥