अथ कौषीतकिब्राह्मणम् १.१.१ अस्मिन्.वै.लोक.उभये.देव.मनुष्या.आसुः । १.१.२ ते.देवाः.स्वर्गंल्.लोकम्.यन्तो.अग्निम्.अचुः । १.१.३ त्वम्.नो.अस्य.लोकस्य.अध्यक्ष.एधि.इति । (अग्न्याधान) १.१.४ तान्.अगिर्.उवाच । १.१.५ अथ.यद्.वो.अहम्.घोर.संस्पर्शतमो.अस्मि । १.१.६ अनपचायितारो.मनुष्याः । (अग्न्याधान) १.१.७ कथम्.वस्.तद्.भविष्यति.यन्.मनुष्येष्व्.इति । १.१.८ ते.देवा.ऊचुः । १.१.९ तस्य.वै.ते.वयम्.घोरास्.तनूर्.विनिधास्यामः । (अग्न्याधान) १.१.१० अथ.या.एव.ते.शिवा.शग्मा.यज्ञिया.तनूः । १.१.११ तया.इह.मनुष्येभ्यो.भविष्यसि.इति । (अग्न्याधान) १.१.१२ तस्य.अप्सु.पवमानाम्.अदधुः । १.१.१३ वायौ.पावकाम् । १.१.१४ आदित्ये.शुचिम् । (अग्न्याधान) १.१.१५ अथ.या.एव.अस्य.शिवा.शग्मा.यज्ञिया.तनूर्.आसीत् । १.१.१६ तया.इह.मनुष्येभ्यो.अतपत् । (अग्न्याधान) १.१.१७ एता.वा.अग्नेस्.तन्वः । १.१.१८ तद्.यद्.एता.देवता.यजति । १.१.१९ अत्र.अग्निः.साङ्गः.सतनूः.प्रीतो.भवति । (अग्न्याधान) १.१.२० ता.वै.तिस्रो.भवन्ति । १.१.२१ त्रयो.वा.इमे.लोकाः । १.१.२२ इमान्.एव.तल्.लोकान्.आप्नोति । (अग्न्याधान) १.२.१ पौर्णमासम्.प्रथमायै.तन्त्रम्.भवति । १.२.२ आमावास्यम्.द्वितीयायै । १.२.३ तेन.ह.अस्य.दर्श.पूर्ण.मासाव्.अन्वारब्धौ.भवतः । (अग्न्याधान) १.२.४ ईडितवत्यौ.हव्यवाड्वत्यौ.प्रथमायै.सम्याज्ये । १.२.५ तत्.सम्याज्या.रूपम् । १.२.६ द्व्य्.अग्नी.द्वितीयायै । (अग्न्याधान) १.२.७ द्वौ.हि.अग्नी.यजति । १.२.८ सप्तसस.सामिधेनीका.तृतीया । १.२.९ सप्तदश.सामिधेनीका.वा.इष्टि.पशु.बन्धाः । (अग्न्याधान) १.२.१० तद्.इष्टि.पौश्.बन्धान्.आप्नोति । १.२.११ सद्वन्ताव्.आज्य.भागौ.भवतः । १.२.१२ असानि.इति.वा.अग्नीन्.आधत्ते । (अग्न्याधान) १.२.१३ स्याम्.इति.कामयते । १.२.१४ स.यदि.ह.वा.अपि.स्वैषावीर.इव.सन्न्.अग्नीन्.आधत्ते । १.२.१५ क्षिप्र.एव.सम्भवति । (अग्न्याधान) १.२.१६ क्षिप्रे.भोग्यताम्.अश्नुते । १.२.१७ यः.सद्वन्तौ.कुरुते । १.२.१८ विराजौ.सम्याज्ये । १.२.१९ श्रीर्.विराड्.अन्न.अद्यम् । (अग्न्याधान) १.२.२० श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । १.२.२१ ता.वै.गायत्र्यो.भवन्ति । १.२.२२ गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । (अग्न्याधान) १.२.२३ स्वेन.एव.तच्.छन्दसा.अग्नीन्.आधत्ते । १.२.२४ ता.वा.उपांशु.भवन्ति । १.२.२५ रेतः.सिक्तिर्.वा.अग्न्य्.आध्येयम् । (अग्न्याधान) १.२.२६ उपांशु.वै.रेतः.सिच्यते । १.२.२७ अभिरूपा.भवन्ति । १.२.२८ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (अग्न्याधान) १.२.२९ द्वादश.दद्यात् । १.२.३० द्वादश.वै.मासाः.संवत्सरः । १.२.३१ संवत्सरस्य.एव.आप्त्यै । (अग्न्याधान) १.२.३२ अश्वम्.त्रयोदशम्.ददाति । १.२.३३ यस्.त्रयोदशो.मासस्.तस्य.आप्यै । (अग्न्याधान) १.३.१ देव.असुरा.वा.एषु.लोकेषु.सम्यत्ता.आसुः । १.३.२ तेभ्यो.अग्निर्.अपाक्रामत् । १.३.३ स.ऋतून्.प्राविशत् । १.३.४ ते.देवा.हत्वा.असुरान्.विजित्य.अग्निम्.अन्वैच्छन् । (अग्न्याधान) १.३.५ तम्.यमश्.च.वरुणश्.च.अन्वपश्यताम् । १.३.६ तम्.उपामन्त्रयन्त । १.३.७ तम्.अज्ञपयन् । १.३.८ तस्मै.वरम्.अददुः । (अग्न्याधान) १.३.९ स.ह.एतम्.वरम्.वव्रे । १.३.१० प्रयाजान्.मे.अनुयाजांश्.च.केवलान्.घृतम्.च.अपाम्.पुरुषम्.च.ओषधीनाम्.इति । (अग्न्याधान) १.३.११ तस्माद्.आहुर्.आग्नेयाः.प्रयाज.अनुयाजा.आग्नेयम्.आज्यम्.इति । १.३.१२ ततो.वै.देवा.अभवन् । (अग्न्याधान) १.३.१३ परा.असुराः । १.३.१४ भवत्य्.आत्मना । १.३.१५ परा.अस्य.द्वेष्यो.य.एवम्.वेद । १.३.१६ तद्.आहुः.कस्मिन्न्.ऋतौ.पुनर्.आदधीत.इति । (अग्न्याधान) १.३.१७ वर्षास्व्.इति.ह.एक.आहुः । १.३.१८ वर्षासु.वै.सर्वे.कामाः । १.३.१९ सर्वेषाम्.एव.कामानाम्.आप्त्यै । (अग्न्याधान) १.३.२० मध्या.वर्षे.पुनर्.वसू.नक्षत्रम्.उदीक्ष्य.पुनर्.आदधीत । १.३.२१ पुनर्.मा.वसु.वित्तम्.उपनमत्व्.इति । (अग्न्याधान) १.३.२२ अथो.पुनः.कामस्य.उपाप्त्यै । १.३.२३ तद्.वै.न.तस्मिन्.काले.पूर्व.पक्षे.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान) १.३.२४ या.एव.एषा.आषाढ्या.उपरिष्टाद्.अमावास्या.भवति । १.३.२५ तस्याम्.पुनर्.आदधीत । १.३.२६ सा.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान) १.३.२७ उपाप्तो.अमावास्यायाम्.कामो.भवति । १.३.२८ उपाप्तो.वर्षासु । १.३.२९ उपाप्तः.पुनर्.वस्वोः । (अग्न्याधान) १.३.३० तस्मात्.तस्याम्.पुनर्.आदधीत । १.३.३१ पञ्च.कपालः.पुरोडाशो.भवति । १.३.३२ पञ्च.पदा.पङ्क्तिः । १.३.३३ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (अग्न्याधान) १.४.१ विभक्तिभिः.प्रयाज.अनुयाजान्.यजति । १.४.२ ऋतवो.वै.प्रयाज.अनुयाजाः । १.४.३ ऋतुभ्य.एनम्.तत्.समाहरन्ति । (अग्न्याधान) १.४.४ अग्र.आयाहि.वीतये.अग्निम्.दूतम्.वृणीमहे.अग्निना.अग्निः.समिध्यते.अग्निर्.वृत्राणि.जङ्घनद्.अग्नेः.स्तोमम्.मनामहे.अग्ना.यो.मर्त्यो.दुव.इत्य्.एताम्.ऋचाम्.प्रतीकानि.विभक्तयः । (अग्न्याधान) १.४.५ ता.वै.षड्.भवन्ति । १.४.६ षड्.वा.ऋतवः । १.४.७ ऋतुभ्य.एव.एनम्.तत्.पुनर्.समाहरति । (अग्न्याधान) १.४.८ यथा.यथम्.उत्तमौ.प्रयाज.अनुयाजौ.यजति । १.४.९ तथा.ह.अस्य.प्रयाज.अनुयाजेभ्यो.अनितम्.(?).भवति । १.४.१० वार्त्रघ्नः.पूर्व.आज्य.भागः.पाप्मन.एव.वधाय । (अग्न्याधान) १.४.११ अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति । १.४.१२ अग्निम्.स्तोमेन.बोधय.इत्य्.अग्नये.बुद्धिमते.पूर्वम्.कुर्याद्.इति.ह.एक.आहुः । (अग्न्याधान) १.४.१३ स्वपिति.इव.वा.एतस्य.अग्निर्.यो.अग्मिम्.उद्वासयते । १.४.१४ तद्.एव.एनम्.तत्.पुनः.प्रबोधयति.इति । (अग्न्याधान) १.४.१५ वार्त्रघ्नस्.त्व्.एव.स्थितः । १.४.१६ अग्न.आयूंषि.पवस.इत्य्.उत्तरस्य.पुरोनुवाक्या । (अग्न्याधान) १.४.१७ पवस.इत्.तत्.सौम्यम्.रूपम् । १.४.१८ केवल.आग्नेयो.हि.यज्ञ.क्रतुः । १.४.१९ तद्.यत्.पवमानस्य.कीर्तयति । १.४.२० तथा.ह.अस्य.सौम्याद्.आज्य.भागाद्.अनितम्.भवति । (अग्न्याधान) १.५.१ पद.पङ्क्तयो.याज्या.पुरोनुवाक्याः । १.५.२ पञ्च.पदा.पङ्क्तिः । १.५.३ पाङ्क्तो.वै.यजो.यज्ञस्य.एव.आप्त्यै । (अग्न्याधान) १.५.४ व्यतिषक्ता.भवन्ति । १.५.५ व्यतिषक्ता.इव.वा.इमे.प्राणा.आत्मानम्.भुञ्जन्ति.इति । १.५.६ सा.सर्वा.एव.ससामिधेनीक.उपांशु.भवत्य्.आपूर्वाभ्याम्.अनुयाजाभ्याम् । (अग्न्याधान) १.५.७ आ.ह्य्.अतो.विभक्तयो.अनुप्रोता.भवन्ति । १.५.८ अथो.सर्वे.वै.कामा.विभक्तिषु । १.५.९ तस्माद्.उपांशु.भवन्ति । (अग्न्याधान) १.५.१० सर्वेषाम्.एव.कामानाम्.आप्त्यै । १.५.११ उच्चैस्.त्व्.एव.उत्तमेन.अनुयाजेन.यजति । १.५.१२ उच्चैः.सूक्त.वाक.शम्यु.वाक.आवाह । (अग्न्याधान) १.५.१३ तद्.यथा.विदम्.इत्य्.आविर्.नष्टम्.क्रुयात् । १.५.१४ एवम्.तद्.आविः.कामान्.करोत्य्.आपम्.इति । (अग्न्याधान) १.५.१५ त्रयम्.ह.एक.उपांशु.कुर्वन्ति.विभक्तीर्.उत्तरम्.आज्य.भागम्.हविर्.इति । (अग्न्याधान) १.५.१६ एतावद्द्.ह्य्.आगन्तु.भवति.इति । १.५.१७ सा.वा.उपांशु.निरुक्ता.भवति । १.५.१८ द्वयम्.वा.अग्रे.रूपम्.निरुक्तम्.च.अनिरुक्तम्.च । (अग्न्याधान) १.५.१९ तद्.एव.अस्य.तेन.आप्नोति । १.५.२० सर्व.आग्नेयम्.ह.एके.कुर्वन्ति । १.५.२१ न.तथा.कुर्यात् । १.५.२२ तस्यै.पुनर्.उत्स्यूतो.जरत्.संव्याहः.पुनः.संस्कृतः.कद्रथो.अनड्वान्.हिरण्यम्.वा.दक्षिणा । (अग्न्याधान) १.५.२३ पुनः.कर्म.ह्य्.एतत् । १.५.२४ आदित्या.द्वितीया । १.५.२५ प्रतिष्ठा.वा.अदिथि । १.५.२६ प्रतिष्ठित्या.एव.प्रतिष्ठित्या.एव । (अग्न्याधान) २.१.१ घर्मो.वा.एष.प्रवृज्यते.यद्.अग्निहोत्रम् । २.१.२ तद्.असौ.वै.घर्मो.यो.असौ.तपति । २.१.३ एतम्.एव.त.प्रीणाति । (अग्निहोत्र) २.१.४ स.वै.सायम्.च.प्रातश्.च.जुहोति । २.१.५ अग्नये.सायम्.सूर्याय.प्रातः । २.१.६ सौर्यम्.वा.अहर्.आग्नेयी.रात्रिः । (अग्निहोत्र) २.१.७ मुखत.एव.तद्.अहो.रात्रे.प्रीणाति । २.१.८ पयसा.जुहुयात् । २.१.९ एष.ह.वै.सर्वासाम्.ओषधीनाम्.रसो.यत्.पयः । (अग्निहोत्र) २.१.१० सर्वैर्.एव.तद्.रसैर्.अग्नीन्.प्रीणाति । २.१.११ तद्.उ.वा.आहुर्.यद्.अशनस्य.एव.जुहुयात् । २.१.१२ सर्वम्.वा.इदम्.अग्नेर्.अन्नम् । (अग्निहोत्र) २.१.१३ स्वेन.एव.तद्.अन्नेन.अग्नीन्.प्रीणाति.इति । २.१.१४ गार्हपत्ये.अधिश्रित्य.आहवनीये.जुहुयात् । (अग्निहोत्र) २.१.१५ श्रपणो.वै.गार्हपत्यः । २.१.१६ आहवन.आहवनीयः । २.१.१७ तस्माद्.गार्हपत्ये.अधिश्रित्य.आहवनीये.जुहुयात् । (अग्निहोत्र) २.१.१८ द्व्य्.अन्तान्.अङ्गारान्.करोति । २.१.१९ इमाव्.एव.तल्.लोकौ.वितारयति । २.१.२० तस्माद्द्.हि.इमौ.लोकौ.सह.सन्तौ.नाना.इव । (अग्निहोत्र) २.१.२१ अथ.यद्.अधिश्रित्य.अवद्योतयति । २.१.२२ श्रपयत्य्.एव.एतत्.तत् । २.१.२३ अथ.यद्.अपः.प्रत्यानयति । (अग्निहोत्र) २.१.२४ आपः.कृत्स्नानि.ह.वै.सर्वाणि.हवींषि.भवन्ति । २.१.२५ हविष.एव.कृत्स्नतायै । (अग्निहोत्र) २.१.२६ अथ.यत्.पुनर्.अवद्योगयति । २.१.२९ त्रिवृद्द्.हि.देव.कर्म । २.१.३० अनुच्छिन्दन्न्.इव.हरेति । (अग्निहोत्र) २.१.३१ तथा.ह.यजमानो.अप्रच्यावुको.भवति । २.१.३२ अथ.उपवेषेण.दक्षिणतो.अङ्गारान्.उपस्पृशति.नमो.देवेभ्य.इति । (अग्निहोत्र) २.१.३३ न.हि.नमस्.कारम्.अति.देवाः । २.१.३४ सुप्रत्यूढान्.अङ्गारान्.प्रत्यूहेत् । २.१.३५ तथा.ह.अस्य.न.अन्तम.चारिणो.चन.नश्यति । (अग्निहोत्र) २.२.१ चतुर्.उन्नयेत् । २.२.२ चतुष्टयम्.वा.इदम्.सर्वम् । २.२.३ अस्य.एव.सर्वस्य.आप्त्यै । २.२.४ पञ्च.कृत्व.उन्नयेत् । (अग्निहोत्र) २.२.५ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । २.२.६ उपसदो.अग्निहोत्रे.वेदितव्याः । २.२.७ उन्नीय.उत्तरेण.गार्हपत्यम्.उपसादयति । (अग्निहोत्र) २.२.८ तद्.इमंल्.लोकम्.आप्नोति । २.२.९ आहवनीये.होष्यन्.द्वितीयम् । २.२.१३ पालाशीम्.समिधम्.अभ्यादधाति । (अग्निहोत्र) २.२.१४ सोमो.वै.पलाशः । २.२.१५ सा.प्रथमा.सोम.आहुतिः । २.२.१६ प्रादेश.मात्री.भवति । (अग्निहोत्र) २.२.१७ प्रादेश.मात्रम्.हि.इम.आत्मनो.अधि.प्राणाः । २.२.१८ द्व्य्.अङ्गुलम्.समिधो.अतिहृत्य.अनुदृभन्न्.इव.अभिजुहोति । (अग्निहोत्र) २.२.१९ द्व्य्.अङ्गुले.वा.इदम्.मुखस्य.अन्नम्.धीयते । २.२.२० धूमायन्त्याम्.ग्राम.कामस्य.जुहुयात् । (अग्निहोत्र) २.२.२१ ज्वलन्त्याम्.ब्रह्म.वर्चस.कामस्य । २.२.२२ अङ्गारेषु.पशु.कामस्य । २.२.२३ अभ्याधाय.इति.त्व्.एव.स्थितम् । (अग्निहोत्र) २.२.२४ अत्र.ह्य्.एव.एते.सर्वे.कामा.उपाप्यन्त.इति । २.२.२५ उभे.आहुती.हुत्वा.जपति । २.२.२६ या.यज्ञस्य.समृद्धस्य.आशीः.सा.मे.समृध्यताम्.इति । (अग्निहोत्र) २.२.२७ या.वै.यज्ञस्य.समृद्धस्य.आशीः.सा.यजमानस्य.भवति । २.२.२८ उत्तराव्.अवतीर.आहुतीर्.(.उत्तर.अवतीर.आहुतीर्).जुहुयात् । (अग्निहोत्र) २.२.२९ उत्तर.उत्तरिण.एव.तत्.स्वर्गांल्.लोकान्.आप्नोति । २.२.३० स्रुचो.बुध्नेन.अङ्गारान्.उपस्पृशति । २.२.३१ स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (अग्निहोत्र) २.३.१ द्विर्.उदीचीम्.स्रुचम्.उद्यच्छति । २.३.२ रुद्रम्.एव.तत्.स्वायाम्.दिशि.प्रीत्वा.अवसृजति । (अग्निहोत्र) २.३.३ तस्माद्द्.हूयमानस्य.उत्तरतो.न.तिष्ठेत् । २.३.४ न.इद्.एतस्य.अखिलस्य.देवस्य.परिप्राध्वे.असानि.इति । (अग्निहोत्र) २.३.५ ताम्.उत्तरतः.सायम्.उपमार्ष्टि.प्रतीचीम् । २.३.६ आदित्यम्.तद्.अस्तम्.नयति । २.३.७ दक्षिणत.ऊर्ध्वाम्.प्रातः । (अग्निहोत्र) २.३.८ आदित्यम्.तद्.उन्नयति । २.३.९ यत्.पूर्वम्.उपमार्ष्टि.तत्.कूर्चे.निलिम्पति । २.३.१० ओषधीस्.तेन.प्रीणाति । (अग्निहोत्र) २.३.११ यद्.द्वितीयम्.तद्.दक्षिणेन.कूर्चम्.उत्तानम्.पाणिम्.निदधाति । २.३.१२ पितॄंस्.तेन.प्रीणाति । (अग्निहोत्र) २.३.१३ अथ.यद्.द्षिप्.प्रदेशिन्या.प्राश्नाति । २.३.१४ गर्भान्.पूर्वेण.प्रीणाति । २.३.१५ तस्माद्.अनश्नन्तो.गर्भाः.प्राणन्ति । (अग्निहोत्र) २.३.१६ वयांस्य्.उत्तरेण । २.३.१७ तस्माद्.वयांसि.बहु.किंच.किंचिद्.इव.भक्षयन्ति.श्वेतम्.इव.प्रस्रावयन्ति । (अग्निहोत्र) २.३.१८ अथ.यत्.स्रुचा.भक्षयति । २.३.१९ भूतम्.च.तेन.भव्यम्.च.प्रीणाति । (अग्निहोत्र) २.३.२० अथ.यत्.स्रुचम्.निर्लेढि । २.३.२१ सर्व.देव.जनांस्.तेन.प्रीणाति । २.३.२२ अथ.यत्.स्रुचम्.मार्जयते । २.३.२३ रक्षो.देव.जनांस्.तेन.प्रीणाति । (अग्निहोत्र) २.३.२४ अथ.यत्.प्राचीरु.उदीचीर्.अप.उत्सिञ्चति । २.३.२५ गन्धर्व.अप्सरसस्.तेन.प्रीणाति । २.३.२६ अथ.यत्.प्राचीम्.उदीचीम्.स्रुचम्.उद्दिशति । (अग्निहोत्र) २.३.२७ रुद्रम्.एव.तत्.स्वायाम्.दिशि.दधाति । २.३.२८ एवम्.अग्निहोत्रेण.सर्वाणि.भूतानि.प्रीणाति । (अग्निहोत्र) २.४.१ आहवनीय.एव.जुहुयाद्.इति.ह.एक.आहुः । २.४.२ सर्वेषु.त्व्.एव.जुहुयात् । २.४.३ होमाय.ह्य्.एत.आधीयन्ते । २.४.४ चतस्रो.गार्हपत्ये । २.४.५ चतस्रो.अन्वाहार्य.पचने । २.४.६ द्वे.आहवनीये । (अग्निहोत्र) २.४.७ ता.दश.सम्पद्यते । २.४.८ दश.दशिनी.विराट् । २.४.९ श्रीर्.विराड्.अन्न.अद्यम् । २.४.१० श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (अग्निहोत्र) २.४.११ स.य.एवम्.विराट्.सम्पन्नम्.अग्निहोत्रम्.जुहोति । २.४.१२ सर्वान्.कामान्.आप्नोति । २.४.१३ अथ.यद्द्.हुत्वा.अग्नीन्.उपतिष्ठते । (अग्निहोत्र) २.४.१४ प्रीत्वा.एव.तद्.देवेष्व्.अन्ततो.अर्थम्.वदते । २.४.१५ यद्.व्.एव.वत्सम्.स्पृशति । २.४.१६ तस्माद्.वात्सप्रम् । (अग्निहोत्र) २.४.१७ तथा.ह.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति । २.४.१८ अथ.यद्.अप.आचम्य.व्रतम्.विसृजते । (अग्निहोत्र) २.४.१९ अप्स्व्.एव.तद्.व्रतम्.दधाति । २.४.२० ता.अस्य.व्रतम्.गोपायन्त्या.पुनर्.होमात् । २.४.२१ अथो.यत्.प्रवत्स्यंश्.च.प्रोषिवांश्.च.अग्नीन्.उपतिष्ठते । (अग्निहोत्र) २.४.२२ अभिवादो.ह.एष.देवतायै.यद्.उत्काशम्.भवति । २.४.२३ अथो.अग्निभ्य.एव.एतद्.आत्मानम्.परिददाति । (अग्निहोत्र) २.४.२४ ये.च.एनम्.अन्वञ्चो.भवन्ति । २.४.२५ अथ.यद्.अरण्योर्.अग्नीन्त्.समारोपयते । (अग्निहोत्र) २.४.२६ देव.रथो.वा.अरणी । २.४.२७ देव.रथ.एव.एनांस्.तत्.समारोपयते । २.४.२८ स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । (अग्निहोत्र) २.४.२९ यद्.व्.एव.पुनः.पुनर्.निर्मन्थते । २.४.३० तेनो.ह.एव.अस्य.पुनर्.आधेयम्.उपाप्तम्.भवति । (अग्निहोत्र) २.४.३१ ये.वै.के.च.आनन्दा.अन्ने.पाने.मिथुने । २.४.३२ रात्र्या.एव.ते.संतता.अव्यवच्छिन्नाः.क्रियन्ते । २.४.३३ तेषाम्.रात्रिः.कारोतरः । २.४.३४ य.उ.वै.के.च.आनन्दाः । (अग्निहोत्र) २.५.१ अन्नाद्.एव.ते.सर्वे.जायन्ते । २.५.२ ते.देवा.अब्रुवन् । २.५.३ कथम्.न्व्.इमान्.वयम्.आनन्दान्.अस्मादृशस्य.एव.प्रतिगृह्णीयाम.इति । (अग्निहोत्र) २.५.४ ते.अपाम्.ऊर्ध्वम्.रसम्.उदौहन् । २.५.५ ता.ओषधयश्.च.वनस्पतयश्.च.समभवन् । २.५.६ ओषधीनाम्.च.वनस्पतीनाम्.च.ऊर्ध्वम्.रसम्.उदौहन् । २.५.७ तत्.फलम्.अभवत् । (अग्निहोत्र) २.५.८ फलस्य.ऊर्ध्वम्.रसम्.उदौहन् । २.५.९ तद्.अन्नम्.अभवत् । २.५.१० अन्नस्य.ऊर्ध्वम्.रसम्.उदौहन् । २.५.११ तद्.रेतो.अभवत् । (अग्निहोत्र) २.५.१२ रेतस.ऊर्ध्वम्.रसम्.उदौहन् । २.५.१३ स.पुरुषो.अभवत् । २.५.१४ सो.अयम्.पुरुषो.यत्.प्राणिति.वा.अपानिति.वा । (अग्निहोत्र) २.५.१५ न.तत्.प्राणेन.न.अनापेन.आह.इति.प्राणिषम्.वा.अपानिषम्.वा.इति । २.५.१६ वाचा.एव.तद्.आह । (अग्निहोत्र) २.५.१७ तत्.प्राण.अवानौ.वाचम्.अपीतो.वान्मयौ.भवतः । २.५.१८ अथ.यच्.चक्षुषा.पश्यति । (अग्निहोत्र) २.५.१९ न.तच्.चक्षुषा.आह.इत्य्.अद्राक्षम्.इति । २.५.२० वाचा.एव.तद्.आह । २.५.२१ तच्.चक्षुर्.वाअचम्.अप्येति.वान्मयम्.भवति । (अग्निहोत्र) २.५.२२ अथ.यत्.श्रोत्रेण.शृणोति । २.५.२३ न.तत्.श्रोत्रेण.आह.इत्य्.अश्रौषम्.इति । २.५.२४ वाचा.एव.तद्.आह । (अग्निहोत्र) २.५.२५ तत्.श्रोत्रम्.वाचम्.अप्येति.वान्मयम्.भवति । २.५.२६ अथ.यन्.मनसा.संकल्पयते । २.५.२७ न.तन्.मनसा.आह.इति.समचीकॢपम्.इति । (अग्निहोत्र) २.५.२८ वाचा.एव.तद्.आह । २.५.२९ तन्.मनो.वाचम्.अप्येति.वान्मयम्.भवति । २.५.३० अथ.यद्.अङ्गैः.सुशीमम्.वा.दुह्शीमम्.वा.स्पृशति । (अग्निहोत्र) २.५.३१ न.तद्.अङ्गैर्.आह.इति.सुशीमम्.वा.दुह्शीमम्.वा.अस्प्राक्षम्.इति । २.५.३२ वाचा.एव.तद्.आह । (अग्निहोत्र) २.५.३३ तत्.सर्व.आत्मा.वाचम्.अप्येति.वान्मयो.भवति । २.५.३४ तद्.एतद्.ऋचा.अभ्युदितम् । (अग्निहोत्र) २.५.३५ न.इन्द्राद्.ऋते.पवते.धाम.किंचन.इति । २.५.३६ वाग्.वा.इन्द्रः । २.५.३७ न.ह्य्.ऋते.वाचः.पवते.धाम.किंचन । (अग्निहोत्र) २.६.१ स.वै.सायम्.जुहोत्य्.अग्निर्.ज्योतिर्.ज्योतिर्.अग्निर्.इति । २.६.२ तम्.ज्योतिः.सन्तम्.ज्योतिर्.इत्य्.आह । २.६.३ स.सत्यम्.वदति । (अग्निहोत्र) २.६.४ तस्य.अयम्.वान्मय.आत्मा.सत्यमयो.भवति । २.६.५ सत्यमया.उ.देवाः । २.६.६ अथ.स्वाहा.इति.जुहोति । (अग्निहोत्र) २.६.७ तस्य.एताम्.देवाः.सत्य.हुतस्य.आहुतिम्.प्रतिगृह्णन्ति । २.६.८ रात्र्या.उ.शीर्षन्त्.सत्यम्.वदति । (अग्निहोत्र) २.६.९ स.यदि.ह.वा.अपि.तत.ऊर्ध्वम्.मृषा.वदति । २.६.१० सत्यम्.ह.एव.अस्य.उदितम्.भवति । (अग्निहोत्र) २.६.११ रात्र्या.उ.हि.शीर्षन्त्.सत्यम्.वदति । २.६.१२ अथ.प्रातर्.जुहोति.सूर्यो.ज्योतिर्.ज्योतिः.सूर्य.इति । (अग्निहोत्र) २.६.१३ तम्.ज्योतिः.सन्तम्.ज्योतिर्.इत्य्.आह । २.६.१४ स.सत्यम्.वदति । २.६.१५ तस्य.अयम्.वान्मय.आत्मा.सत्यमयो.भवति । (अग्निहोत्र) २.६.१६ सत्यमया.उ.देवाः । २.६.१७ अथ.स्वाहा.इति.जुहोति । २.६.१८ तस्य.एताम्.देवाः.सत्य.हुतस्य.आहुतिम्.प्रतिगृह्णन्ति । (अग्निहोत्र) २.६.१९ अह्न.उ.शीर्षन्त्.सत्यम्.वदति । २.६.२० स.यदि.ह.वा.अपि.तत.ऊर्ध्वम्.मृषा.वदति । २.६.२१ सत्यम्.ह.एव.अस्य.उदितम्.भवति । (अग्निहोत्र) २.६.२२ अह्न.उ.हि.शीर्षन्त्.सत्यम्.वदति । २.६.२३ स.वा.एषो.अग्निर्.उद्यत्य्.आदित्य.आत्मानम्.जुहोति । २.६.२४ असाव्.अस्तम्.यन्त्.साये.अग्नाव्.आदित्य.आत्मानम्.जुहोति । (अग्निहोत्र) २.७.१ रात्रिर्.एव.अहन्.जुहोत्य्.अहो.रात्रौ । २.७.२ प्राण.एव.अपाने.जुहोत्य्.अपानः.प्राणे । २.७.३ तानि.वा.एतानि.षड्.जुह्वत्य्.अन्योन्य.आत्मानम् । (अग्निहोत्र) २.७.४ स.य.एतानि.षड्.जुह्वति.वेद । २.७.५ अजुह्वत.एव.अस्य.अग्निहोत्रम्.हुतम्.भवति । २.७.६ जुह्वत.एव.अस्य.द्विर्.हुतम्.भवति.य.एवम्.एव । २.७.७ स.यदि.ह.वा.अपि.सुरुशाद्.एवम्.विद्वान्.अग्निहोत्रम्.जुहोति । (अग्निहोत्र) २.७.८ प्रति.ह.एव.अस्य.एते.देवा.आहुती.गृह्णन्ति । २.७.९ यस्यो.ह.वा.अपि.देवाः.सकृद्.अश्नन्ति । (अग्निहोत्र) २.७.१० तत.एव.सो.अमृतः । २.७.११ सत्यमयो.ह.वा.अमृतमयः.सम्भवति.य.एवम्.वेद । (अग्निहोत्र) २.७.१२ तद्.यथा.ह.वै.श्रद्धाद्.(.एव.अस्य.).सत्य.वादिनस्.तपस्विनो.हुतम्.भवति । २.७.१३ एवम्.ह.एव.अस्य.हुतम्.भवति । (अग्निहोत्र) २.७.१४ य.एवम्.विद्वान्.अग्निहोत्रम्.जुहोति । २.७.१५ तस्माद्.एवंविद्.अग्निहोत्रम्.जुहुयाद्.इति । २.७.१६ उदिते.होतव्यम्.अनुदित.इति.मीमांसन्ते । (अग्निहोत्र) २.८.१ स.य.उदिते.जुहोति । २.८.२ प्रसवत.एव.एतन्.महते.देवाय.आतिथ्यम्.करोति । २.८.३ अथ.यो.अनुदिते.जुहोति । २.८.४ सन्निहिताय.एव.एतन्.महते.देवाय.आतिथ्यम्.करोति । (अग्निहोत्र) २.८.५ तस्माद्.अनुदिते.होतव्यम् । २.८.६ तद्द्.ह.अपि.वृष.शुष्मो.वातावतः.पूर्वेषाम्.एको.जीर्णिः.शयानो.रात्र्याम्.एव.उभे.आहुती.हूयमाने.दृष्ट्वा.उवाच । २.८.७ रात्र्याम्.एव.उभे.आहुती.जुह्वति.इति । (अग्निहोत्र) २.८.८ रात्र्या.हि.इति.स.ह.उवाच । २.८.९ वक्ता.अस्मो.(.वक्तास्मो).न्व्.एव.वयम्.अमुंल्.लोकम्.परेत्य.पितृभ्यः । (अग्निहोत्र) २.८.१० अथो.एव.एनम्.न.श्रद्धातारः । २.८.११ यद्.व्.एव.एतद्.उभये.द्युर्.अग्निहोत्रम्.अहूयत । (अग्निहोत्र) २.८.१२ अन्ये.द्युर्.वा.तद्.एतर्हि.हूयते । २.८.१३ रात्र्याम्.एव.इत्य्.एतद्.एव.कुमारी.गन्धर्व.गृहीता.उवाच । (अग्निहोत्र) २.८.१४ रात्र्याम्.एव.उभे.आहुती.जुह्वति.इति । २.८.१५ रात्र्याम्.हि.इति.सा.ह.उवाच । २.८.१६ संधौ.जुहुयात् । (अग्निहोत्र) २.८.१७ समुद्रो.ह.वा.एष.सर्वम्.हरो.यद्.अहो.रात्रे । २.८.१८ तस्य.ह.एते.गाधे.तीर्थे.यत्.संध्ये । (अग्निहोत्र) २.८.१९ तद्.यथा.गाधाभ्याम्.तीर्थाभ्याम्.समुद्रम्.अतीयात्.तादृक्.तत् । २.८.२० यत्.संधौ.जुहोति । (अग्निहोत्र) २.८.२१ अथो.देव.सेना.ह.वा.एष.अध्वगा.हनिष्यन्ती.यद्.अहो.रात्रे । (अग्निहोत्र) २.८.२२ तस्या.ह.एते.पक्षसी.यत्.संध्ये । २.८.२३ तद्.यथा.पक्षाभ्याम्.क्षिप्रम्.अध्वानम्.अन्वियात्.तादृक्.तत् । (अग्निहोत्र) २.८.२४ यत्.संधौ.जुहोति । २.८.२५ अथो.मृत्योर्.ह.वा.एतौ.विराज.बाहू.यद्.अहोरात्रे । (अग्निहोत्र) २.८.२६ तद्.यथा.विराज.बाहुभ्याम्.परिजिग्रहीष्यन्न्.अन्तरेण.अतिमुच्येत.तादृक्.तत् । २.८.२७ यत्.संधौ.जुहोति । (अग्निहोत्र) २.९.१ तद्.उ.ह.स्म.आह.कौषीतकिः । २.९.२ सायम्.अस्तमिते.पुरा.तमसस्.तस्मिन्.काले.जुहुयात् । २.९.३ स.देव.यानः.केतुः । (अग्निहोत्र) २.९.४ तम्.एव.आरभ्य.स्वस्ति.स्वर्गंल्.लोकम्.एति । २.९.५ प्रातः.पुरोदयाद्.अपहते.तमसि.तस्मिन्.काले.जुहुयात् । (अग्निहोत्र) २.९.६ स.देव.यानः.केतुः । २.९.९ तम्.एव.आरभ्य.स्वस्ति.स्वर्गंल्.लोकम्.एति । २.९.८ अथ.यो.अतो.अन्यथा.अग्निहोत्रम्.जुहोति । (अग्निहोत्र) २.९.९ श्याम.शबलौ.ह.अस्य.अग्निहोत्रम्.विखिदतः । २.९.१० अहर्.वै.शबलः । २.९.११ रात्रिः.श्यामः । (अग्निहोत्र) २.९.१२ स.यो.महा.रात्रे.जुहोति । २.९.१३ श्यामो.ह.अस्य.अग्निहोत्रम्.विखिदति । २.९.१४ अथ.यो.महा.अह्ने.जुहोति । २.९.१५ शबलो.ह.अस्य.अग्निहोत्रम्.विखिदति । (अग्निहोत्र) २.९.१६ तद्.वै.खलु.यदा.एव.कदाचन.जुहुयात् । २.९.१७ हुत.समृद्धिम्.एव.उपासीत.इति.हुत.समृद्धम्.एव.उपासीत.इति । (अग्निहोत्र) ३.१.१ यद्.दर्श.पूर्ण.मासयोर्.उपवसति । ३.१.२ न.ह.वा.अव्रतस्य.देवा.हविर्.अश्नन्ति । ३.१.३ तस्माद्.उपवसति । (ड्प्ं) ३.१.४ उत.मे.देवा.हविर्.अश्नीयुर्.इति । ३.१.५ पूर्वाम्.पौर्णमासीम्.उपवसेद्.इति.पैङ्ग्यम् । ३.१.६ उत्तराम्.इति.कौषीतकम् । (ड्प्ं) ३.१.७ याम्.पर्यस्तमयम्.उत्सर्पेद्.इति.सा.स्थितिः । ३.१.८ पूर्वाम्.पौर्णमासीम्.उपवसेद्.अनिर्ज्ञाय.पुरस्ताद्.अमावास्यायाम्.चन्द्रमसम् । (ड्प्ं) ३.१.९ यद्.उपवसति.तेन.पूर्वाम्.प्रीणाति । ३.१.१० यद्.यजते.तेन.उत्तराम् । ३.१.११ उत्तराम्.उपवसेत् । (ड्प्ं) ३.१.१२ उत्तराम्.उ.ह.वै.समुद्रो.विजते.सोमम्.अनु.दैवतम् । ३.१.१३ एतद्.वै.देव.सत्यम्.यच्.चन्द्रमाः । ३.१.१४ तस्माद्.उत्तराम्.उपवसेत् । (ड्प्ं) ३.२.१ अथ.यत्.पुरस्तात्.सामिधेनीनाम्.जपति । ३.२.२ स्वस्त्ययनम्.एव.तत्.कुरुते । ३.२.३ हिंकृत्य.सामिधेनीर्.अन्वाह । (ड्प्ं) ३.२.४ वज्रो.वै.हिंकारः । ३.२.५ वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति । ३.२.६ त्रिर्.हिम्.करोति । (ड्प्ं) ३.२.७ त्रिवृद्.वै.वज्रः । ३.२.८ वज्रम्.एव.तद्.अभिसम्पादयति । ३.२.९ एतेन.वै.देवास्.त्रिवृता.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (ड्प्ं) ३.२.१० तथो.एव.एतद्.यजमान.एतेन.एव.त्रिवृता.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदति । (ड्प्ं) ३.२.११ एकादश.सामिधेनीर्.अन्वाह । ३.२.१२ एकादश.अक्षरा.वै.त्रिष्टुप् । ३.२.१३ त्रैष्टुभ.इन्द्रः । ३.२.१४ तद्.उभा.इन्द्राग्नी.आप्नोति । (ड्प्ं) ३.२.१५ त्रिः.प्रथमया.त्रिर्.उत्तमया.पञ्चदश.सम्पद्यते । ३.२.१६ पञ्चदश.वै.पूर्व.पक्ष.अपर.पक्षयोर्.अहानि । (ड्प्ं) ३.२.१७ तत्.सामिधेनीभिः.पूर्व.पक्ष.अपर.पक्षाव्.आप्नोति । ३.२.१८ अथो.वज्रो.वै.सामिधेन्यः । ३.२.१९ पञ्चदशो.वै.वज्रः । (ड्प्ं) ३.२.२० वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति । ३.२.२१ यद्.व्.एव.त्रिः.प्रथमाम्.त्रिरु.उत्तमाम् । (ड्प्ं) ३.२.२२ यज्ञस्य.एव.तद्.बर्सौ.नह्यति.स्थेम्ने.अविस्रंसाय । ३.२.२३ तासाम्.वै.त्रीणि.षष्टि.शतान्य्.अक्षराणाम्.भवन्ति । (ड्प्ं) ३.२.२४ त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् । ३.२.२५ तत्.सामिधेनीभिः.संवत्सरस्य.अहान्य्.आप्नोति । (ड्प्ं) ३.२.२६ ता.वै.गायत्र्यो.भवन्ति । ३.२.२७ गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । (ड्प्ं) ३.२.२८ स्वेन.एव.तत्.छन्दसा.अग्निम्.स्तौति । ३.२.२९ अभिरूपा.भवन्ति । ३.२.३० यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (ड्प्ं) ३.२.३१ उत्तमायै.तृतीये.वचने.प्रणवेन.निगदम्.उपसंदधाति । (ड्प्ं) ३.३.१ अग्ने.महान्.असि.ब्राह्मण.भारत.इति । ३.३.२ अग्निर्.वै.भरतः । ३.३.३ स.वै.देवेभ्यो.हव्यम्.भरति । (ड्प्ं) ३.३.४ अथ.यद्.यजमानस्य.आर्षेयम्.आह । ३.३.५ न.ह.वा.अनार्षेयस्य.देवा.हविर्.अश्नन्ति । (ड्प्ं) ३.३.६ तस्माद्.अस्य.आर्षेयम्.आह । ३.३.९ अथ.एतम्.पञ्चदश.पदम्.निगदम्.उपसंदधाति । (ड्प्ं) ३.३.८ एषा.ह.वै.सामिधेनीनाम्.निवित् । ३.३.९ तस्मात्.पञ्चदश.पदो.भवति । ३.३.१० पञ्चदश.हि.सामिधेन्यः । ३.३.११ स.वा.अच्छन्दस्.कृतो.भवति । (ड्प्ं) ३.३.१२ द्वयम्.वा.इदम्.सर्वम्.छन्दस्.कृतम्.च.अच्छन्दस्.कृतम्.च । ३.३.१३ तेन.सर्वेण.अग्निम्.स्तवानि.इति । (ड्प्ं) ३.३.१४ तस्य.सप्त.पदानि.समस्य.अवस्येत् । ३.३.१५ सप्त.वै.छन्दांसि । ३.३.१६ सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (ड्प्ं) ३.३.१७ अथ.चत्वार्य्.अथ.चत्वारि । ३.३.१८ चतुष्टयम्.वा.इदम्.सर्वम् । ३.३.१९ अस्य.एव.सर्वस्य.आप्त्यै । (ड्प्ं) ३.३.२० अथ.यद्.व्यवग्राहम्.देवता.आवाहयति । ३.३.२१ नाना.ह्य्.आभ्यो.हवींषि.गृहीतानि.भवन्ति । (ड्प्ं) ३.३.२२ तस्माद्.व्यवग्राहम्.देवता.आवाहयति । ३.३.२३ अथ.यद्.अग्निम्.अग्निना.आवाहयति । (ड्प्ं) ३.३.२४ एषा.वा.अग्नेर्.यज्ञिया.तनूर्.या.अस्य.हव्य.वाट् । ३.३.२५ सा.वा.असौ.यद्.अदो.अमुष्याद्.इत्य्.अस्य.उपरिष्टाद्.दिवि.इव.भाति.ज्योतिर्.इव । (ड्प्ं) ३.३.२६ तद्.यद्.आह.अग्निम्.अग्न.आवह.इति । ३.३.२७ ताम्.आवह.इत्य्.एव.तद्.आह । ३.३.२८ अथ.यद्.देवान्.आज्यपान्.आवाहयति । (ड्प्ं) ३.३.२९ प्रयाज.अनुयाजांस्.तद्.आवाहयति । ३.३.३० अथ.यद्.अग्निम्.होत्राय.आवाहयति । ३.३.३१ स्विष्टकृतम्.तद्.आवाहयति । (ड्प्ं) ३.३.३२ अथ.यत्.स्वम्.महिमानम्.आवाहयति । ३.३.३३ वायुम्.तद्.आवाहयति । ३.३.३४ वायुर्.वा.अग्नेः.स्वो.महिमा । (ड्प्ं) ३.४.१ तेन.हि.सम्पद्य.महिमानम्.गच्छति । ३.४.२ यद्.व्.एव.वाचा.अन्वाह.वाचा.यजति । ३.४.३ तेन.उ.ह.एव.अस्य.स्वो.महिमा.इष्टो.भवति । (ड्प्ं) ३.४.४ आ.च.वह.जातवेदः.सुयुजा.च.यज.इत्य्.आह । ३.४.५ आवह.च.जातवेदो.देवान्त्.सयुजा.च.देवता.यज.इत्य्.एव.एनम्.तद्.आह । (ड्प्ं) ३.४.६ अथ.यत्.परस्तात्.सामिधेनीनाम्.जपति । ३.४.७ वज्रो.वै.सामिधेन्यः । ३.४.८ तम्.एव.एतत्.शमयति.पुरस्ताच्.च.उपरिष्टाच्.च । ३.४.९ अथ.यत्.स्रुग्.आदापनेन.स्रुचाव्.आदापयति । (ड्प्ं) ३.४.१० देव.रथम्.एव.तद्.युनक्ति.देवेभ्यो.हविः.प्रदास्यन् । ३.४.११ स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । ३.४.१२ प्रयाजान्.यजति । ३.४.१३ ऋतवो.वै.प्रयाजाः । ३.४.१४ ऋतून्.एव.तत्.प्रीणाति । (ड्प्ं) ३.४.१५ ते.वै.पञ्च.भवन्ति । ३.४.१६ तैर्.यत्.किंच.पञ्च.विधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति । (ड्प्ं) ३.४.१७ समिधो.यजति.वसन्तम्.एव । ३.४.१८ वसन्ते.वा.इडम्.सर्वम्.समिद्यते । ३.४.१९ तनूनपातम्.यजति.गीष्मम्.एव । (ड्प्ं) ३.४.२० ग्रीष्मे.हि.तन्वम्.तपति । ३.४.२१ इडो.यजति.वर्षा.एव । ३.४.२२ वर्षाभिर्.हि.ईडितम्.अन्न.अद्यम्.उत्तिष्ठति । (ड्प्ं) ३.४.२३ बर्हिर्.यजति.शरदम्.एव । ३.४.२४ शरदि.हि.बर्हिष्ठा.ओषधयो.भवन्ति । ३.४.२५ स्वाहा.कृतिम्.अन्तम्.यजति.हेमन्तम्.एव । (ड्प्ं) ३.४.२६ हेमन्ते.वा.इदम्.सर्वम्.स्वाहा.कृतम् । ३.४.२७ तद्.आहुर्.यत्.पञ्च.प्रयाजाः.षड्.ऋतवः.क्वैतम्.षष्ठम्.ऋतुम्.यजति.इति । ३.४.२८ यद्.एव.चतुर्थे.प्रयाजे.समानयति.तद्.एनम्.इतरेष्व्.अनुविभजति । (ड्प्ं) ३.५.१ अथ.यद्.उत्तमे.प्रयाजे.देवताः.समावपति । ३.५.२ प्रयाज.भाज.एव.एनास्.तत्.करोति । ३.५.३ तद्.यथा.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (ड्प्ं) ३.५.४ एवम्.तद्.अग्नेर्.भागे.देवता.भागिनीः.करोति । ३.५.५ न.अत्र.अग्निम्.होत्राद्.इत्य्.आह । ३.५.६ पशवो.वै.प्रयाजाः । (ड्प्ं) ३.५.७ रुद्रः.स्विष्टकृत् । ३.५.८ न.इद्.रुद्रेण.यजमानस्य.पशून्.प्रसजानि.इति । ३.५.९ स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.व्यन्त्व्.इति.ह.एक.आहुः । (ड्प्ं) ३.५.१० न.तथा.कुर्यात् । ३.५.११ अर्धम्.ह.वै.यज्ञस्य.आज्यम्.अर्धम्.हविः । ३.५.१२ स.यद्द्.ह.अन्यतरद्.ब्रूयात् । (ड्प्ं) ३.५.१३ अर्धम्.ह.वै.यज्ञस्य.समिष्टम्.स्याद्.अर्धम्.असमिष्टम् । ३.५.१४ तस्मात्.स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.हविषो.व्यन्त्व्.इत्य्.एव.ब्रूयात् । (ड्प्ं) ३.५.१५ अथ.यत्.पौर्णमास्याम्.वार्त्रघ्नाव्.आज्य.भागौ.भवतः । ३.५.१६ पौर्णमासेन.वा.इन्द्रो.वृत्रम्.अहन् । (ड्प्ं) ३.५.१७ अथ.यद्.अमावास्यायाम्.वृधन्वन्तौ । ३.५.१८ क्षयम्.वा.अत्र.चन्द्रो.गच्छति । ३.५.१९ तम्.एव.एतद्.आप्याययति.तम्.वर्धयति । (ड्प्ं) ३.६.१ तौ.वै.जुषाण.याज्यौ.भवतः । ३.६.२ समान.हविषौ.हि.प्रयाजैर्.भवतः । ३.६.३ अथो.ब्रह्म.वै.जुषाणः । (ड्प्ं) ३.६.४ ब्राह्मणा.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । ३.६.५ तौ.वै.त्रिबृतौ.भवतः । ३.६.६ ये.यजामहो.निगदो.वषट्.कारः । (ड्प्ं) ३.६.७ चक्षुर्.वा.आज्य.भागौ । ३.६.८ त्रिवृद्.वै.चक्षुः.शुक्लम्.कृष्णम्.लोहितम्.इति । ३.६.९ तौ.न.पशौ.न.सोमे.करोति । (ड्प्ं) ३.६.१० पशुना.वै.चक्षुष्मान्.अध्वरः । ३.६.११ न.इच्.चतुर्.अक्षम्.बीभत्सम्.अध्वरम्.करवाणि.इति । (ड्प्ं) ३.६.१२ अथ.यदावत्योण्(?).हूतवत्यः.पुरोनुवाक्या.भवन्ति । ३.६.१३ प्रवत्यः.प्रत्तवत्यो.याज्याः । ३.६.१४ हूत्वा.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । (ड्प्ं) ३.६.१५ ता.वै.गायत्री.त्रिष्टुभौ.भवन्ति । ३.६.१६ ब्रह्म.वै.गायत्री । ३.६.१९ क्षत्रम्.त्रिष्टुप् । (ड्प्ं) ३.६.२० ब्रह्म.क्षत्राभ्याम्.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । ३.६.२१ ऋग्.अन्ते.वषट्.करोति । ३.६.२२ तथा.ह.अस्य.सर्वा.याज्या.रूपवत्यो.भवन्ति । ३.६.२३ षड्.इति.वषट्.करोति । ३.६.२४ षड्.वा.ऋतवः । ३.६.२५ ऋतून्.एव.तत्.प्रीणाति । (ड्प्ं) ३.७.१ बार्हत.राथन्तरम्.वषट्.कुर्यात्.पुरस्ताद्.दीर्घम्.उपरिष्टाद्द्.ह्रस्वम् । ३.७.२ यद्द्.ह्रस्वम्.तद्.रथन्तरम् । (ड्प्ं) ३.७.३ यद्.दीर्घम्.तद्.बृहति । ३.७.४ अथो.इयम्.वै.रथन्तरम्.असौ.बृहत् । ३.७.५ अनयोर्.एव.तत्.प्रतितिष्ठति । (ड्प्ं) ३.७.७ अथो.एतावान्.वै.वाचो.विकारः । ३.७.७ सर्वेण.एव.तद्.वाचो.विकारेण.देवेभ्यो.हविः.प्रयच्छति । (ड्प्ं) ३.७.८ भूर्.भुव.इति.पुरस्ताद्.ये.यजामहस्य.जपति । ३.७.९ वषट्.कृत्या.अनुजपत्य्.ओजः.सहः.सह.ओजः.स्वर्.इति । (ड्प्ं) ३.७.१० वज्रो.वै.वषट्.कारः । ३.७.११ तम्.एव.एतत्.शमयति.पुरस्ताच्.च.उपरिष्टाच्.च । (ड्प्ं) ३.७.१२ अथो.एते.एव.वषट्.कारस्य.प्रीयतमे.तनू.यद्.ओजश्.च.सहश्.च । ३.७.१३ ताभ्याम्.एव.एनम्.शमयति । (ड्प्ं) ३.७.१४ अथ.यद्.अग्निम्.प्रथमम्.देवतानाम्.यजति । ३.७.१५ अग्निर्.वै.देवानाम्.मुखम् । ३.७.१७ मुखत.एव.तद्.देवान्.प्रीणाति । (ड्प्ं) ३.७.१७ अथ.यत्.पौर्णमास्याम्.अग्नीषोमौ.यजति । ३.७.१८ अग्नीषोमौ.वा.अन्तर्.वृत्र.आस्ताम् । (ड्प्ं) ३.७.१९ ताव्.इन्द्रो.न.अशक्नोद्.अभि.वज्रम्.प्रहर्तुम् । ३.७.२२ यद्.उपांशु.यजति.तेन.सोमम्.प्रीणाति । ३.७.२३ यन्.निरुक्तम्.तेन.अग्निम् । (ड्प्ं) ३.८.१ अथ.यद्.अमावास्यायाम्.इन्द्राग्नी.यजति । ३.८.२ प्रतिष्ठे.वा.इन्द्राग्नी.प्रतिष्ठित्या.एव । (ड्प्ं) ३.८.३ अथ.यत्.सन्नयन्न्.इन्द्रम्.यजति.महा.इन्द्रम्.वा । ३.८.४ एतज्.ज्योतिर्.वा.अमावास्या । (ड्प्ं) ३.८.५ न.ह्य्.अत्र.चन्द्रो.दृश्यते । ३.८.६ अथ.यद्.असन्नयन्.पुरोडाशाव्.अन्तरेण.उपांश्व्.आज्यस्य.यजत्य्.अजामितायै । (ड्प्ं) ३.८.७ अथ.यत्.सन्नयन्त्.सान्नाय्यस्य.अन्तरेण.उपांश्व्.आज्यस्य.यजति.तस्य.उक्तम्.ब्राह्मणम् । (ड्प्ं) ३.८.८ अथ.यद्.अग्निम्.स्विष्टकृतम्.अन्ततो.यजति । ३.८.९ एष.ह.वै.देवेभ्यो.हविः.प्रयच्छति । (ड्प्ं) ३.८.१० यो.वा.अन्नम्.विभजत्य्.अन्ततः.स.भजते । ३.८.११ अथो.रुद्रो.वै.स्विष्टकृत् । (ड्प्ं) ३.८.१२ अन्त.भाग्.वा.वा.एषः । ३.८.१३ तस्माद्.एनम्.अन्ततो.यजति । ३.८.१४ तस्य.तच्.छन्दसौ.याज्या.पुरोनुवाक्ये.निगदो.व्यवैति । (ड्प्ं) ३.८.१५ तेन.अजामि.भवति । ३.८.१६ वषट्.कृत्या.अप.उपस्पृशति । ३.८.१७ शान्तिर्.वै.भेषजम्.आपः । (ड्प्ं) ३.८.१८ शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । ३.८.१९ अथ.यत्.प्रदेशिन्याम्.इडायाः.पूर्वम्.अञ्जनम्.अधर.ओष्ठे.निलिम्पते । (ड्प्ं) ३.८.२० उत्तरम्.उत्तर.ओष्ठे । ३.८.२१ अयम्.वै.लोको.अधर.ओष्ठः । ३.८.२२ असौ.लोकः.उत्तर.ओष्ठः । (ड्प्ं) ३.८.२३ अथ.यद्.ओष्ठाव्.अन्तरेण.तद्.इदम्.अन्तरिक्षम् । ३.८.२४ तद्.यद्.प्राश्नाति । ३.८.२५ इमान्.एव.तल्.लोकान्.अनुसंतन्वन्.प्रीणाति । (ड्प्ं) ३.९.१ अथ.यद्.इडाम्.उपह्वयते । ३.९.२ सर्वेष्व्.एव.तद्.भूतेषु.उपहवम्.इच्छते । ३.९.३ अथो.अन्नम्.वा.इडा । (ड्प्ं) ३.९.४ अन्नम्.एव.तद्.आत्मन्.धत्ते । ३.९.४ अथो.पशवो.वा.इडा । ३.९.६ पशूनाम्.एव.आप्त्यै । (ड्प्ं) ३.९.९ तस्याम्.चतुरवान्.इति । ३.९.११ तथा.पञ्चपदी.भवति । ३.९.१२ पञ्चपदा.पङ्क्तिः । (ड्प्ं) ३.९.१३ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । ३.९.१४ अथ.यज्.जपेन.उत्त्तर.इडाम्.प्राश्नाति । ३.९.१५ ब्रह्म.वै.जपः । (ड्प्ं) ३.९.१६ ब्रह्मणा.एव.एनाम्.तत्.शमयति । ३.९.१७ अथ.यद्.अध्वर्युर्.बर्हिषदम्.पुरोडाशम्.करोति । (ड्प्ं) ३.९.१८ पितॄन्.एव.तत्.प्रीणाति । ३.९.१९ अथ.यत्.पवित्रवति.मार्जयन्ते । ३.९.२० शान्तिर्.वै.भेषजम्.आपः । (ड्प्ं) ३.९.२१ शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । ३.९.२२ अथ.यद्.अन्वाहार्यम्.आहरन्ति । (ड्प्ं) ३.९.२३ एतद्.दक्षिणौ.वै.दर्श.पूर्ण.मासौ । ३.९.२४ तस्माद्.एनम्.आहरन्ति । ३.९.२५ अथ.यत्.समिधम्.अनुमन्त्रयते । ३.९.२६ इध्मस्य.वा.एषा.एक.अतिशिष्टा.भवति । ३.९.२७ तस्माद्.एनाम्.अनुस्तौति । (ड्प्ं) ३.१०.१ अथ.यत्.त्रीन्.अनुयाजान्.यजैत् । ३.१०.२ त्र्यो.वा.इमे.लोकाः । ३.१०.३ इमान्.एव.तल्.लोकान्.आप्नोति । (ड्प्ं) ३.१०.४ अथ.यत्.सर्वम्.उत्तमम्.आह । ३.१०.५ प्रतिष्ठा.वै.स्विष्टकृत्.प्रतिष्ठित्या.एव । ३.१०.६ अथ.यत्.सूक्त.वाकम्.आह । (ड्प्ं) ३.१०.७ प्रतिष्ठा.वै.सूक्त.वाकः.प्रतिष्ठित्या.एव । ३.१०.८ अथ.यद्.द्यावा.पृथिव्योः.कीर्तयति । (ड्प्ं) ३.१०.९ प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । ३.१०.१० अग्निर्.इदम्.हविर्.अजुषत.इति.ह.एक.आहुः । (ड्प्ं) ३.१०.११ न.तथा.कुर्यात् । ३.१०.१२ अभ्यावर्तते.ह.अस्य.देवता.पुनर्.यज्ञ.इति.मन्वाना । (ड्प्ं) ३.१०.१३ पुनर्.मे.हविः.प्रदास्यति.इति । ३.१०.१४ सा.यजमानस्य.आशिषो.निवर्तयति.य.इदम्.हविर्.इत्य्.आह । (ड्प्ं) ३.१०.१५ तस्माद्द्.हविर्.अजुषत.हविर्.अजुषत.इत्य्.एव.ब्रूयात् । ३.१०.१६ अथो.या.एव.एतद्.देवताः.पुरस्ताद्.यजति । (ड्प्ं) ३.१०.१७ ताभिर्.एव.एतद्.अन्ततः.प्रतितिष्ठति । ३.१०.१८ अथ.यत्.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति । (ड्प्ं) ३.१०.१९ एष.ह.वै.दैव.आत्मा.यजमानस्य.यम्.ऋत्विजः.संस्कुर्वन्ति । ३.१०.२० तस्माद्.अस्य.नाम.गृह्णाति । ३.१०.२१ अत्र.हि.जायते । (ड्प्ं) ३.१०.२२ उच्चैर्.गृह्णीयाद्.यद्य्.अप्य्.आचार्यः.स्यात् । ३.१०.२३ तथा.ह.यजमानो.अप्राच्यावुको.भवति । (ड्प्ं) ३.१०.२४ अथ.पञ्च.आशिषो.वदत.इडायाम्.तिस्रस्.ता.अष्टौ । ३.१०.२५ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.अश्नुवत । (ड्प्ं) ३.१०.२६ तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते । ३.१०.२७ अथ.बर्हिषि.प्राञ्चम्.अञ्जलिम्.निधाय.जपति.नम.उप.इति । (ड्प्ं) ३.१०.२८ न.हि.नमस्.कारम्.अति.देवाः । ३.१०.२९ अथ.यत्.शम्योर्.वाकम्.आह । ३.१०.३० प्रतिष्ठा.वै.शम्योर्.वाकः.प्रतिष्ठित्या.एव । (ड्प्ं) ३.१०.३१ अथो.शम्युर्.ह.वै.बार्हस्पत्यः.सर्वान्.यज्ञान्.शमयाम्.चकार । (ड्प्ं) ३.१०.३२ तस्मात्.शम्योर्.वाकम्.आह । ३.१०.३३ अथ.यद्.अप.उपस्पृशति । ३.१०.३४ शान्तिर्.वै.भेषजम्.आपः । ३.१०.३५ शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । (ड्प्ं) ३.११.१ अथ.यद्.गार्हपत्ये.पत्नी.सम्याजैश्.चरन्ति । ३.११.२ गार्हपत्य.भाजो.वै.पत्न्यः । (ड्प्ं) ३.११.३ आहवनीय.भाग्.यजमानः । ३.११.४ तस्माद्.गार्हपत्ये.पत्नी.सम्याजैश्.चरन्ति । (ड्प्ं) ३.११.५ ते.वै.चत्वारो.भवन्ति । ३.११.६ आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (ड्प्ं) ३.११.७ ते.वा.उपांशु.भवन्ति । ३.११.८ रेतः.सिक्तिर्.वै.पत्नी.सम्याजाः । ३.११.९ उपांशु.वै.रेतः.सिच्यते । (ड्प्ं) ३.११.१० अभिरूपा.भवन्ति । ३.११.११ यद्.यजे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (ड्प्ं) ३.११.१२ अथ.सोमम्.त्वष्टारम्.देवानाम्.पत्नीर्.अग्निम्.गृहपतिम्.इति । (ड्प्ं) ३.११.१३ एता.ह.वै.देवता.मिथुनानाम्.ईशते । ३.११.१४ ता.अत्र.प्रीणन्ति । ३.११.१५ ता.अस्मै.प्रीता.मिथुनानि.दधति । (ड्प्ं) ३.१२.१ सोमम्.प्रथमम्.यजति । ३.१२.२ रेतस्.तत्.सिञ्चति । ३.१२.३ त्वष्टारम्.द्वितीयम् । ३.१२.४ त्वष्टा.वै.रेतः.षिक्तम्.विकरोति । ३.१२.५ ततः.पत्न्यः । (ड्प्ं) ३.१२.६ पत्नी.सम्याजा.ह्य्.एते । ३.१२.७ अथ.यद्.अग्निम्.गृहपतिम्.अन्ततो.यजति । ३.१२.८ एतत्.स्विष्टकृतो.वै.पत्न्यः । (ड्प्ं) ३.१२.९ तस्माद्.एनम्.अन्ततो.यजति । ३.१२.१० अथ.य.अप.उपस्पृशति.तस्य.उक्तम्.ब्राह्मणम् । (ड्प्ं) ३.१२.११ अथ.यद्.ऋचम्.जपति.स्वस्त्ययनम्.एव.तत्.कुरुते । (ड्प्ं) ३.१२.१२ अथ.यद्.इलाम्.उपह्वयते.यन्.मार्जयते.यत्.शम्योर्.वाकम्.आह.तस्य.उक्तम्.ब्राह्मणम् । (ड्प्ं) ३.१२.१३ अथ.यद्.वेदे.पत्नीम्.वाचयति । ३.१२.१४ वृषा.वै.वेदः । ३.१२.१५ योषा.पत्नी । (ड्प्ं) ३.१२.१६ मिथुनम्.एव.तत्.पत्नीषु.दधाति । ३.१२.१७ तस्मात्.पत्नी.वेद.तृणान्य्.अन्तर.ऊरू.कुरुते । (ड्प्ं) ३.१२.१८ अथ.यद्.वेदम्.स्तृणाति । ३.१२.१९ तेन.ह.अस्य.दर्श.पूर्ण.मासौ.संततौ.भवतः । (ड्प्ं) ३.१२.२० अथो.एतेन.एव.अस्य.अग्निहोत्रम्.स्तीर्ण.बर्हिर्.भवति । ३.१२.२१ अथ.यद्.वेद.अतिशेषम्.उपतिष्ठते । (ड्प्ं) ३.१२.२२ आशिषम्.एव.तद्.वदते । ३.१२.२३ अथ.यद्.आहवनीयम्.उपतिष्ठते । ३.१२.२४ प्रीत्वा.एव.तद्.देवेष्व्.अन्ततो.अर्थम्.वदते । ३.१२.२५ अथ.यद्.अप.उपस्पृशति । ३.१२.२६ शान्तिर्.वै.भेषजम्.आपः । ३.१२.२७ शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते.अन्ततो.यज्ञे.क्रियते । (ड्प्ं) ४.१.१ अनुनिर्वाप्यया.वै.देवा.असुरान्.अपाघ्रत । ४.१.२ तथो.एव.एतद्.यजमानो.अनुनिर्वाप्यया.एव.द्विषतो.भ्रातृव्यान्.अपहते । (Vइकृति.इष्टयह्) ४.१.३ स.वा.इन्द्राय.विमृध.एकादश.कपालम्.पुलोडाशम्.निर्वपति । ४.१.४ इन्द्रो.वै.मृधाम्.विहन्ता । (Vइकृति.इष्टयह्) ४.१.५ स.एव.अस्य.मृधो.विहन्ति । ४.१.६ अथो.आमावास्यम्.एव.एतत्.प्रत्याहरति.यत्.पौर्णमास्याम्.इन्द्रम्.यजति । (Vइकृति.इष्टयह्) ४.१.७ अत्र.संस्थित.दर्श.पूर्ण.मासौ.यजमानो.यद्य्.अपर.पक्षे.भङ्गम्.नीयात् । (Vइकृति.इष्टयह्) ४.१.८ न.अस्य.यज्ञ.विकर्षः.स्यात् । ४.१.९ अथ.यद्.अमावास्यायाम्.अदितिम्.यजति । ४.१.१० यज्ञस्य.एव.सभारतायै । ४.१.११ सा.सम्याज्यातो.विमृद्वती.भवति । (Vइकृति.इष्टयह्) ४.२.१ अथ.अतो.अभ्युदितायाः । ४.२.२ एहि.ह.वा.एष.यज.पथात् । ४.२.३ यस्य.उपवसथे.पुरस्ताच्.चन्द्रो.दृश्यते । (Vइकृति.इष्टयह्) ४.२.४ सो.अग्नये.दात्रे.अष्टा.कपालम्.पुरोडाशम्.निर्वपति । ४.२.५ अग्निर्.वै.दाता । (Vइकृति.इष्टयह्) ४.२.६ स.एव.अस्मै.यज्ञम्.ददाति । ४.२.७ इन्द्राय.प्रदात्रे.सायम्.दोहितम्.दधि । ४.२.८ इन्द्रो.वै.प्रदाता । (Vइकृति.इष्टयह्) ४.२.९ स.एव.अस्मै.यज्ञम्.प्रयच्छति । ४.२.१० विष्णवे.शिपि.विष्टाय.प्रातर्.दोहिते.पयसि.चरुम् । (Vइकृति.इष्टयह्) ४.२.११ यज्ञो.वै.विष्णुः । ४.२.१२ स.एव.अस्मै.यज्ञम्.ददाति । ४.२.१३ तद्.यद्.एता.देवता.याति । (Vइकृति.इष्टयह्) ४.२.१४ न.इद्.यज्ञ.पथाद्.अयानि.इति । ४.२.१५ तिसृधन्वम्.दक्षिणा । ४.२.१६ तत्.स्वस्त्ययनस्य.रूपम् । (Vइकृति.इष्टयह्) ४.३.१ अथ.अतो.अभ्युद्दृष्टायाः । ४.३.२ एहि.ह.वा.एष.यज्ञ.पथात् । ४.३.३ यस्य.उपसवथे.पश्चाच्.चन्द्रो.दृश्यते । (Vइकृति.इष्टयह्) ४.३.४ सो.अग्नये.पथि.कृते.अष्टा.कपालम्.पुरोडाशम्.निर्वपति । ४.३.५ अग्निर्.वै.पक्षिकृत् । (Vइकृति.इष्टयह्) ४.३.६ स.एव.एनम्.यज्ञ.पथम्.अपिपातयति । ४.३.७ इन्द्राय.वृत्रघ्न.एकादश.कपालम् । ४.३.८ इन्द्रो.वै.वृत्रहा । (Vइकृति.इष्टयह्) ४.३.९ स.एव.एनम्.पुनर्.यज्ञ.पथम्.अपिपातयति । ४.३.१० वैश्वानरीयम्.द्वादश.कपालम् । (Vइकृति.इष्टयह्) ४.३.११ असौ.वै.वैश्वानरो.यो.असौ.तपति । ४.३.१२ एष.एव.एनम्.पुनर्.यज्ञ.पथम्.अपिपातयति । ४.३.१३ तद्.यद्.एता.देवता.यजति । (Vइकृति.इष्टयह्) ४.३.१४ न.इद्.यज्ञ.पथाद्.अयानि.इति । ४.३.१५ दण्ड.उपानहम्.दक्षिणा । ४.३.१६ तद्.अभयस्य.रूपम् । (Vइकृति.इष्टयह्) ४.४.१ अथ.अथो.दाक्षायण.यज्ञस्य । ४.४.२ दाक्षायण.यज्ञेन.इष्यन्.फाल्गुन्याम्.पौर्णमास्याम्.प्रयुङ्क्ते । (Vइकृति.इष्टयह्) ४.४.३ मुखम्.वा.एतत्.संवत्सरस्य.यत्.फाल्गुनी.पौर्णमासी । ४.४.४ तस्मात्.तस्याम्.अदीक्षित.अयनानि.प्रयुज्यन्ते । (Vइकृति.इष्टयह्) ४.४.५ अथो.दक्षो.ह.वै.पार्वतिर्.एतेन.यज्ञेन.इष्ट्वा.सर्वान्.कामान्.आप । ४.४.६ तद्.यद्.दाक्षायण.यज्ञेन.यजते । (Vइकृति.इष्टयह्) ४.४.७ सर्वेषाम्.एव.कामानाम्.आप्त्यै । ४.४.८ नाशने.कामम्.आपयीत । ४.४.९ सोमम्.राजानम्.चन्द्रमसम्.भक्षयानि.इति.मनसा.ध्यायन्न्.अश्नीयात् । (Vइकृति.इष्टयह्) ४.४.१० तद्.असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमाः । ४.४.११ तम्.एतम्.अपर.पर्क्षम्.देवा.अभिषुण्वन्ति । (Vइकृति.इष्टयह्) ४.४.१२ तद्.यद्.अपर.पक्षम्.दाक्षायण.यज्ञस्य.व्रतानि.चरन्ति । ४.४.१३ देवानाम्.अपि.सोम.पीथो.असानि.इति । (Vइकृति.इष्टयह्) ४.४.१४ .अथ.यद्.उपवसथे.अग्नीषोमीयम्.एकादश.कपालम्.पुरोडाशम्.निर्वपति । ४.४.१५ य.एव.असौ.सोमस्य.उपवसथे.अग्नीषोमीयः । (Vइकृति.इष्टयह्) ४.४.१६ तम्.एव.अस्य.तेन.आप्नोति । ४.४.१७ अथ.यत्.प्रातर्.आमावास्येन.यजते । ४.४.१८ ऐन्द्रम्.वै.सुत्यम्.अहः । (Vइकृति.इष्टयह्) ४.४.१९ तत्.सुत्यम्.अहर्.आप्नोति । ४.४.२० अथ.यद्.अमावास्याया.उपवसथ.ऐन्द्राग्नम्.द्वादश.कपालम्.पुरोडाशम्.निर्वपति । (Vइकृति.इष्टयह्) ४.४.२१ ऐन्द्राग्नम्.वै.सामतस्.तृतीय.सवनम् । ४.४.२२ तत्.तृतीय.सवनम्.आप्नोति । (Vइकृति.इष्टयह्) ४.४.२३ अथ.यन्.मैत्रावरुणी.पयस्या । ४.४.२४ मैत्रावरुणी.वा.अनूबन्ध्या । ४.४.२५ तद्.अनूबन्ध्याम्.आप्नोति । (Vइकृति.इष्टयह्) ४.४.२६ स.एष.सोमो.हविर्.यज्ञान्.अनुप्रविष्टः । ४.४.२७ तस्माद्.अदीक्षितो.दीष्कित.व्रतो.भवति । (Vइकृति.इष्टयह्) ४.५.१ अथ.अत.इडादधस्य । ४.५.२ इडादधेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.५.३ स.एष.पशु.कामस्य.अन्न.अद्य.कामस्य.यज्ञः । ४.५.४ तेन.पशु.कामो.अन्न.अद्य.कामो.यजेत । (Vइकृति.इष्टयह्) ४.५.५ तत्र.तथा.एव.व्रतानि.चरति । ४.५.६ दाक्षायण.यज्ञस्य.हि.समासः । ४.५.७ अथ.अतः.सार्वसेनि.यज्ञस्य । (Vइकृति.इष्टयह्) ४.५.८ सार्वसेनि.यज्ञेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.५.९ स.एष.तु.स्तूर्षमाणस्य.यज्ञः । ४.५.१० स.य.इच्छेद्.द्विषन्तम्.भ्रातृव्यम्.स्तृण्वीय.इति । (Vइकृति.इष्टयह्) ४.५.११ स.एतेन.यजने.स्तृणुते.ह । ४.५.१२ अथ.अतः.शौनक.यज्ञस्य । ४.५.१३ शौनक.यज्ञेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.५.१४ स.एष.प्रजाति.कामस्य.यज्ञः । ४.५.१५ तेन.प्रजाति.कामो.यजेत । ४.५.१६ तद्.यद्.अध्वर्युर्.हवींषि.प्रजनयति.तत्.प्रजात्यै.रूपम् । (Vइकृति.इष्टयह्) ४.६.१ अथ.अतो.वसिष्ठ.यज्ञस्य । ४.६.२ वसिष्ठ.यज्ञेन.इष्यन्.फाल्गुन्याम्.अमावास्यायाम्.प्रयुङ्क्ते । (Vइकृति.इष्टयह्) ४.६.३ ब्रह्म.वै.पौर्णमासी । ४.६.४ क्षत्रम्.अमावास्या । ४.६.५ क्षत्रम्.इव.एष.यज्ञः । (Vइकृति.इष्टयह्) ४.६.६ क्षत्रेण.शत्रून्त्.सहा.इति । ४.६.७ वसिष्ठो.अकामयत.हत.पुत्रः.प्रजायेन.प्रजया.पशुभिर्.अभि.सौदासान्.भवेयम्.इति । (Vइकृति.इष्टयह्) ४.६.८ स.एतम्.यज्ञ.क्रतुम्.अपश्यद्.वसिष्ठ.यज्ञम् । ४.६.९ तेन.इष्ट्वा.प्राजायत.प्रजया.पशुभिर्.अभि.सौदासान्.अभवत् । (Vइकृति.इष्टयह्) ४.६.१० तथो.एव.एतद्.यजमानो.यद्.वसिष्ठ.यज्ञेन.यजने । ४.६.११ प्रजायते.प्रजया.पशुभिर्.अभि.द्विषतो.भ्रातृव्यान्.भवति । (Vइकृति.इष्टयह्) ४.६.१२ अथ.अतः.साकम्.प्रस्थाय्यस्य । ४.६.१३ साकम्.प्रस्थाय्येन.इष्यन्न्.एतस्याम्.एव.अमावास्यायाम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.६.१४ स.एष.श्रैष्ठ्य.कामस्य.पौरुष.कामस्य.यज्ञः । ४.६.१५ तेन.श्रैष्ठ्य.कामः.पौरुष.कामो.यजते । (Vइकृति.इष्टयह्) ४.६.१६ तद्.यत्.साकम्.सम्प्रतिष्ठन्ते । ४.६.१७ साकम्.सम्प्रयजन्ते । ४.६.१८ साकम्.सम्भक्षयन्ते । ४.६.१९ तस्मात्.साकम्.प्रस्थाय्यः । (Vइकृति.इष्टयह्) ४.७.१ अथ.अतो.मुन्ययनस्य । ४.७.२ मुन्ययनेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.७.३ स.एष.सर्व.कामस्य.यज्ञः । ४.७.४ तेन.सर्व.कामो.यजेत । ४.७.५ अथ.अतस्.तुरायणस्य । (Vइकृति.इष्टयह्) ४.७.६ तुरायणेन.इष्यन्न्.एतस्याम्.एव.पौर्णमास्याम्.प्रयुङ्क्ते.तस्या.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.७.७ स.एष.स्वर्ग.कामस्य.यज्ञः । ४.७.११ ब्रह्मणा.एव.तद्.आत्मानम्.समर्धयति । (Vइकृति.इष्टयह्) ४.७.१२ तानि.वै.त्रीणि.हवींषि.भवन्ति । ४.७.१३ त्रयो.वा.इमे.लोकाः । ४.७.१४ इमान्.एव.तल्.लोकान्.आप्नोति । (Vइकृति.इष्टयह्) ४.८.१ अथ.अत.आग्रयणस्य । ४.८.२ आग्रयणेन.अन्न.अद्य.कामो.यजेत.वर्षास्.आगते.श्यामाक.सस्ये । (Vइकृति.इष्टयह्) ४.८.३ श्यामाकान्.उद्धर्तव.आह । ४.८.४ सा.या.तस्मिन्.काले.अमावास्या.उपसम्पद्येत । (Vइकृति.इष्टयह्) ४.८.५ तया.इष्ट्वा.अथ.एतया.इष्ट्या.यजेत । ४.८.६ यदि.पौरुणमासी । ४.८.७ एतया.इष्ट्वा.अथ.पौर्णमासेन.यजेत । (Vइकृति.इष्टयह्) ४.८.८ यद्य्.उ.नक्षत्रम्.उपेप्सेत् । ४.८.९ पूर्व.पक्षे.नक्षत्रम्.उदीक्ष्य.यस्मिन्.कल्याणे.नक्षत्रे.कामयेत.तस्मिन्.यजेत । (Vइकृति.इष्टयह्) ४.८.१० तस्यै.सप्तदश.सामिधेन्यः.सद्वान्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (Vइकृति.इष्टयह्) ४.८.११ सौम्यश्.चरुः । ४.८.१२ सोमो.वै.राजा.ओषधीनाम् । ४.८.१३ तद्.एनम्.स्वया.दिशा.प्रीणाति । (Vइकृति.इष्टयह्) ४.८.१४ अथ.यन्.मधु.पर्कम्.ददाति । ४.८.१५ एष.ह्य्.आरण्यानाम्.रसः । (Vइकृति.इष्टयह्) ४.९.१ अथ.वसन्त.आगते.पक्वेषु.वेणु.यवेषु । ४.९.२ वेणु.यवान्.उद्धर्तव.आह । ४.९.३ तस्या.एतद्.एव.पर्व.एतत्.तन्त्रम्.एषा.देवता.एषा.दक्षिणा.एतद्.ब्राह्मणम्। (Vइकृति.इष्टयह्) ४.९.४ ताम्.ह.एक.आग्नेयीम्.वा.वारुणीम्.वा.प्राजापत्याम्.वा.कुर्वन्त्य्.एतत्.तन्त्राम्.एव.एतद्.ब्राह्मणाम् । (Vइकृति.इष्टयह्) ४.९.५ अथ.व्रीहि.सस्ये.वा.यव.सस्ये.वा.आगते । ४.९.६ आग्रयणीयान्.उद्धर्तव.आह । (Vइकृति.इष्टयह्) ४.९.७ तस्या.एतद्.एव.पर्व.एतत्.तन्त्रम् । ४.९.८ अथ.यद्.ऐन्द्राग्नो.द्वादश.कपालः । (Vइकृति.इष्टयह्) ४.९.९ इन्द्राग्नी.वै.देवानाम्.मुखम् । ४.९.१० मुखत.एव.तद्.देवान्.प्रीणाति । (Vइकृति.इष्टयह्) ४.९.११ अथ.यद्.वैश्वदेवश्.चरुः । ४.९.१२ एते.वै.सर्वे.देवा.यद्.विश्वे.देवाः । ४.९.१३ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । (Vइकृति.इष्टयह्) ४.९.१४ अथ.यद्.द्यावा.पृथिवीय.एक.कपालः । ४.९.१५ द्यावा.पृथिवी.वै.सस्यस्य.साधयित्र्यै । (Vइकृति.इष्टयह्) ४.९.१६ प्रतिष्ठा.पृथिवी.ओद्म्ना.असाव्.अनुवेद.(?) । ४.९.१७ तद्.यद्.एता.देवता.यजति । ४.९.१८ एताभिर्.देवताभिः.शान्तम्.अन्नम्.अत्स्यामि.इति । (Vइकृति.इष्टयह्) ४.१०.१ अथ.य.प्रथजम्.गाम्.ददाति । ४.१०.२ पथम.कर्म.ह्य्.एतत् । ४.१०.३ यद्य्.एतस्यै.ग्लायात् । (Vइकृति.इष्टयह्) ४.१०.४ पौर्णमासम्.वा.अमावास्यम्.वा.हविष्.कुर्वीत.नवानाम्.उभयस्य.आप्त्यै । (Vइकृति.इष्टयह्) ४.१०.५ अपि.वा.पौर्णमासे.वा.अमावास्ये.वा.हवींष्य्.अनुवर्तयेद्.देवतानाम्.अपरिहाणाय । (Vइकृति.इष्टयह्) ४.१०.६ अपि.वा.यवाग्.वा.एव.सायम्.प्रातर्.अग्निहोत्रम्.जुहुयान्.नवानाम्.उभयस्य.आप्त्यै । (Vइकृति.इष्टयह्) ४.१०.७ अपि.वा.स्थाली.पाकम्.एव.गार्हपत्ये.श्रपयित्वा.नवानाम्.एताभ्य.आग्रयण.देवताभ्य.आहवनीये.जुहुयात्.स्विष्टकृच्.चतुर्थीभ्यो.अमुष्यै.स्वाहा.अमुष्यै.स्वाहा.इति.देवतानाम्.अपरिहाणाय । (Vइकृति.इष्टयह्) ४.१०.८ अपि.वा.अग्निहोत्रीम्.एव.नवान्.आदयित्वा.तस्यै.दुग्धेन.सायम्.प्रातर्.अग्निहोत्रम्.जुहुयाद्.उभयस्य.आप्त्यै । (Vइकृति.इष्टयह्) ४.१०.९ एत.एतावन्तः.पाताः । ४.१०.१० तेषाम्.येन.कामयेत.तेन.यजेत । (Vइकृति.इष्टयह्) ४.१०.११ त्रिहविस्.तु.स्थिता । ४.१०.१२ त्रयो.वा.इमे.लोकाः । ४.१०.१३ इमान्.एव.तल्.लोकान्.आप्नोति.इमान्.एव.तल्.लोकान्.आप्नोति । (Vइकृति.इष्टयह्) ५.१.१ अथ.अतश्.चातुर्मास्यानाम् । ५.१.२ चातुर्मास्यानि.प्रयुञ्जानः.फाल्गुन्याम्.पौर्णमास्याम्.प्रयुङ्क्ते । (Cआतुर्मास्य) ५.१.३ मुखम्.वा.एतत्.संवत्सरस्य.यत्.फाल्गुनी.पौर्णमासी । ५.१.४ मुखम्.उत्तरे.फल्गू । (Cआतुर्मास्य) ५.१.५ पुच्छम्.पूर्वे । ५.१.६ तद्.यथा.प्रवृत्तस्य.अन्तौ.समेतौ.स्याताम् । ५.१.७ एवम्.एव.एतौ.संवत्सरस्य.अन्तौ.समेतौ । (Cआतुर्मास्य) ५.१.८ तद्.यत्.फाल्गुन्याम्.पौर्णमास्याम्.वैश्वदेवेन.यजेत । ५.१.९ मुखत.एव.तस्.संवत्सरम्.प्रीणाति । (Cआतुर्मास्य) ५.१.१० अथो.भैषज्य.यज्ञा.वा.एते.यच्.चातुर्मास्यानि । ५.१.११ तस्माद्.ऋतु.संधिषु.प्रयुज्यन्ते । (Cआतुर्मास्य) ५.१.१२ ऋतु.संधिषु.हि.व्याधिर्.जायते । ५.१.१३ तानि.वा.अष्टौ.हवींषि.भवन्ति । (Cआतुर्मास्य) ५.१.१४ अष्टौ.वै.चतसृणाम्.पौर्णमासीनाम्.हवींषि.भवन्ति । ५.१.१५ चतसृणाम्.वै.पौर्णमासीनाम्.वैश्वदेवम्.समासः । (Cआतुर्मास्य) ५.१.१६ अथ.यद्.अग्निर्.मथ्यते । ५.१.१७ प्रजापतिर्.वै.वैश्वदेवम् । ५.१.१८ तस्माद्.एतम्.दैवम्.गर्भम्.प्रजनयन्ति । (Cआतुर्मास्य) ५.१.१९ अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.१.२० अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.वाजिनम्.नवमम् । ५.१.२१ तन्.नक्षत्रियाम्.विराजम्.आप्नोति । (Cआतुर्मास्य) ५.२.१ अथ.यद्.अग्नीषोमौ.प्रथमौ.देवतानाम्.यजति । ५.२.२ दार्शपौर्णमासिके.वा.एते.देवते । (Cआतुर्मास्य) ५.२.३ तस्माद्.एनौ.प्रथमौ.यजति । ५.२.४ अथ.यत्.सवितारम्.यजति । ५.२.५ सविता.वै.प्रसवानाम्.ईशे । (Cआतुर्मास्य) ५.२.६ सवितृ.प्रसूततायै । ५.२.७ अथ.यत्.सरस्वतीम्.यजति । ५.२.८ वाग्.वै.सरस्वती । (Cआतुर्मास्य) ५.२.९ वाचम्.एव.तत्.प्रीणाति । ५.२.१० अथ.यत्.पूषणम्.यजति । ५.२.११ असौ.वै.पूषा.यो.असौ.तपति । (Cआतुर्मास्य) ५.२.१२ एतम्.एव.त.प्रीणाति । ५.२.१३ अथ.यन्.मरुतः.स्व.तवसो.यजति । ५.२.१४ घोरा.वै.मरुतः.स्व.तवसः । (Cआतुर्मास्य) ५.२.१५ भैषज्यम्.एव.तत्.कुरुते । ५.२.१६ अथ.यद्.वैश्वदेवी.पयस्या । ५.२.१७ एते.वै.सर्वे.देवा.यद्.विश्वे.देवाः । (Cआतुर्मास्य) ५.२.१८ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । ५.२.१९ अथ.यद्.द्यावा.पृथिवीय.एक.कपालः । ५.२.२० प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । (Cआतुर्मास्य) ५.२.२१ अथ.यत्.प्रथमजम्.गाम्.ददाति । ५.२.२२ प्रथम.कर्म.ह्य्.एतत् । ५.२.२३ अथ.यत्.पुरस्ताद्.वा.उपरिष्टाद्.वा.शम्योर्.वाकस्यान्.आवाहितान्.वाजिनो.यजति । (Cआतुर्मास्य) ५.२.२४ देव.अश्वा.वै.वाजिनः । ५.२.२५ तान्.एव.तत्.प्रीणाति । ५.२.२६ अत्र.देवाः.स.अश्वाः.प्रीता.भवन्ति । (Cआतुर्मास्य) ५.२.२७ अथो.ऋतवो.वै.वाजिनः । ५.२.२८ ऋतून्.एव.तत्.प्रीणाति । ५.२.२९ अथ.यत्.परस्तात्.पौर्णमासेन.यजते । ५.२.३० तथा.ह.अस्य.पूर्व.पक्षे.वैश्वदेवेन.इष्टम्.भवति । (Cआतुर्मास्य) ५.३.१ वैश्वदेवेन.वै.प्रजापतिः.प्रजा.असृजत । ५.३.२ ताः.सृष्टा.अप्रसूता.वरुणस्य.यवान्.जक्षुः । ५.३.३ ता.वरुणो.वरुण.पाशैः.प्रत्यमुञ्चत् । (Cआतुर्मास्य) ५.३.४ ताः.प्रजाः.प्रजापतिम्.पितरम्.एत्य.उपाधावन् । ५.३.५ उप.तम्.यज्ञ.क्रतुम्.जानीहि.येन.इष्ट्वा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्येमहि.इति । (Cआतुर्मास्य) ५.३.६ तत.एतम्.प्रजापतिर्.यज्ञ.क्रतुम्.अपश्यद्.वरुण.प्रघासान् । ५.३.७ तम्.आहरत्.तेन.अयजत । (Cआतुर्मास्य) ५.३.८ तेन.इष्ट्वा.वरुणम्.अप्रीणात् । ५.३.९ स.प्रीतो.वरुणो.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.प्रजाः.प्रामुञ्चत् । (Cआतुर्मास्य) ५.३.१० प्र.ह.वा.अस्य.प्रजा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्यते.य.एवम्.वेद । (Cआतुर्मास्य) ५.४.१ अथ.यद्.अग्निम्.प्रणयन्ति । ५.४.२ यम्.एव.अमुम्.वैश्वदेवे.मन्थन्ति । ५.४.३ तम्.एव.तत्.प्रणयन्ति । (Cआतुर्मास्य) ५.४.४ अथ.यन्.मथ्यते.तस्य.उक्तम्.ब्राह्मणम् । ५.४.५ अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.४.६ अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.नव.एतानि.हवींषि । ५.४.७ तन्.नक्षत्रियाम्.विराजम्.आप्नोति । (Cआतुर्मास्य) ५.४.८ समानानि.पञ्च.संचराणि.हवींषि.भवन्ति.पौष्ण.अन्तानि.वैश्वदेविकानि । (Cआतुर्मास्य) ५.४.९ तेषाम्.उक्तम्.ब्राह्मणम् । ५.४.१० अथ.यद्.ऐन्द्राग्नो.द्वादश.कपालः । ५.४.११ प्रतिष्ठे.वा.इन्द्राग्नी.प्रतिष्ठित्या.एव । (Cआतुर्मास्य) ५.५.१ अथो.मध्यस्थो.वा.इन्द्रः । ५.५.२ तस्माद्.एनम्.मध्यतो.यजति । ५.५.३ अथ.यद्.वारुणी.पयस्या । (Cआतुर्मास्य) ५.५.४ इन्द्रो.वै.वरुणः । ५.५.५ स.उ.वै.पयो.भोजनः । ५.५.६ तस्माद्.वारुणी.पयस्या । (Cआतुर्मास्य) ५.५.७ अथ.यन्.मारुती.पयस्या । ५.५.८ अप्सु.वै.मरुतः.श्रिताः । ५.५.९ तस्माद्.एनान्.पयस्या.यजति । (Cआतुर्मास्य) ५.५.१० आपो.हि.पयः । ५.५.११ अथो.इन्द्रस्य.वै.मरुतः । ५.५.१२ ऐन्द्रम्.पयः । ५.५.१३ तस्मान्.मारुती.पयस्या । (Cआतुर्मास्य) ५.५.१४ अथ.यत्.काय.एक.कपालः । ५.५.१५ प्रजापतिर्.वै.कः । ५.५.१६ तम्.एव.तत्.प्रीणाति । (Cआतुर्मास्य) ५.५.१७ अथो.सुखस्य.एव.एतन्.नामधेयम्.कम्.इति । ५.५.१८ सुखम्.एव.तद्.आत्मन्.धत्ते । (Cआतुर्मास्य) ५.५.१९ अथ.यन्.मिथुनौ.गावौ.ददाति । ५.५.२० तत्.प्रजात्यै.रूपम् । ५.५.२१ अथ.यद्.वाजिनो.यजति । (Cआतुर्मास्य) ५.५.२२ तेषाम्.उक्तम्.ब्राह्मणम् । ५.५.२३ अथ.यद्.अप्सु.वरुणम्.यजति । ५.५.२४ स्व.एव.एनम्.तद्.आयतने.प्रीणाति । (Cआतुर्मास्य) ५.५.२५ अथ.यत्.परस्तात्.पौर्णमासेन.यजते । ५.५.२६ तथा.ह.अस्य.पूर्व.पक्षे.वरुण.प्रघासैर्.इष्टम्.भवति । (Cआतुर्मास्य) ५.६.१ ऐन्द्रो.वा.एष.यज्ञ.क्रतुर्.यत्.साकमेधाः । ५.६.२ तद्.यथा.महा.राजः.पुरस्तात्.सेनानीकानि.प्रत्यूह्य.अभयम्.पन्थानम्.अन्वियात् । (Cआतुर्मास्य) ५.६.३ एवम्.एव.एतत्.पुरस्ताद्.देवता.यजति । ५.६.४ तद्.यथा.अदः.सोमस्य.महा.व्रतम् । (Cआतुर्मास्य) ५.६.५ एवम्.एव.एतद्.इष्टि.महा.व्रतम् । ५.६.६ अथ.यद्.अग्निम्.अनीकवन्तम्.प्रथमम्.देवतानाम्.यजति । (Cआतुर्मास्य) ५.६.७ अग्निर्.वै.देवानाम्.मुखम् । ५.६.८ मुखत.एव.तद्.देवान्.प्रीणाति । ५.६.९ अथ.यन्.मध्यंदिने.मरुतः.सांतपनात्.यजति । (Cआतुर्मास्य) ५.६.१० मध्यंदिने.वै.संतपति । ५.६.११ तस्मान्.मध्यंदिने.मरुतः.सांतपनान्.यजति । (Cआतुर्मास्य) ५.६.१२ अथो.इन्द्रस्य.वै.मरुतः । ५.६.१३ ऐन्द्रो.मध्यंदिनः । ५.६.१४ तस्मान्.मध्यंदिने.मरुतः.सांतपनान्.यजति । (Cआतुर्मास्य) ५.६.१५ अथ.यत्.सायम्.गृह.मेधीयेन.चरन्ति । ५.६.१६ पुष्टि.कर्म.वा.एतद्.यद्.गृह.मेधीयः । (Cआतुर्मास्य) ५.६.१७ सायम्.पोषः । ५.६.१८ तस्मात्.पोषवन्ताव्.आज्य.भागौ.भवतः । ५.६.१९ यजमानम्.एव.तत्.पोषयति । (Cआतुर्मास्य) ५.६.२० अथ.यत्.प्रातः.पूर्ण.दर्वेण.चरन्ति । ५.६.२१ पूर्वे.द्युः.कर्मणा.एव.एतत्.प्रातः.कर्म.उपसंतनोति । (Cआतुर्मास्य) ५.७.१ अथ.य.मरुतः.क्रीडिनो.यजति । ५.७.२ इन्द्रस्य.वै.मरुतः.क्रीडिनः । ५.७.३ तस्माद्.एनान्.इन्द्रेण.उपसंहितान्.यजति । (Cआतुर्मास्य) ५.७.४ अथ.यन्.महा.इन्द्रम्.अन्ततो.यजति । ५.७.५ अन्तम्.वै.श्रेष्ठी.भजते । ५.७.६ तस्माद्.एनम्.अन्ततो.यजति । (Cआतुर्मास्य) ५.७.७ अथ.यद्.अग्निम्.प्रणयन्ति.यन्.मथ्यते.तस्य.उक्तम्.ब्राह्मणम् । ५.७.८ अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.७.९ अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.स्विष्टकृन्.नवमः । (Cआतुर्मास्य) ५.७.१० तन्.नक्षत्रियाम्.विराजम्.आप्नोति । ५.७.११ समानानि.षट्.संचराणि.हवींषि.भवन्त्य्.ऐन्द्राग्न.अन्तानि.वारुण.प्रघासिकानि । (Cआतुर्मास्य) ५.७.१२ तेषाम्.उक्तम्.ब्राह्मणम् । ५.७.१३ अथ.यन्.महा.इन्द्रम्.यजति.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.७.१४ अथ.यद्.वैश्व.कर्मण.एक.कपालः । ५.७.१५ असौ.वै.विष्व.कर्मा.यो.असौ.तपति । (Cआतुर्मास्य) ५.७.१६ एतम्.एव.तत्.प्रीणाति । ५.७.१७ अथ.यद्.ऋषभम्.ददाति । ५.७.१८ ऐन्द्रो.हि.यज्ञ.क्रतुः । (Cआतुर्मास्य) ५.८.१ अथ.यद्.अपर.अह्णे.पितृ.यज्ञेन.चरन्ति । ५.८.२ अपक्षय.भाजौ.वै.पितरः । ५.८.३ तस्माद्.अपर.अह्णे.पितृ.यज्ञेन.चरन्ति । (Cआतुर्मास्य) ५.८.४ तद्.आहुर्.यद्.अपर.पक्ष.भाजः.पितरो.अथ.कस्माद्.एतान्.पूर्व.पक्षे.यजन्ति.इति । (Cआतुर्मास्य) ५.८.५ दैवा.वा.एते.पितरः । ५.८.६ तस्माद्.एनान्.पूर्व.पक्षे.यजन्ति । ५.८.७ अथ.यद्.एकाम्.सामिधेनीम्.अन्वाह । (Cआतुर्मास्य) ५.८.८ सकृद्.इव.वै.पितरः । ५.८.९ तस्माद्.एकाम्.सामिधेनीम्.अन्वाह । ५.८.१० सा.वा.अनुष्टुब्.भवति । (Cआतुर्मास्य) ५.८.११ वाग्.अनुष्टुप् । ५.८.१२ पराञ्च.उ.वै.पितरः । ५.८.१३ तान्.एव.एतद्.वाचा.अनुष्टुभा.आगमयति । (Cआतुर्मास्य) ५.८.१४ अथ.यद्.यजमानस्य.आर्षेयम्.न.आह । ५.८.१५ न.इद्.यजमानम्.प्रवृणजानि.इति । (Cआतुर्मास्य) ५.८.१६ अथ.एतम्.निगदम्.अन्वाह.तस्य.उक्तम्.ब्राह्मणम् । ५.८.१७ अथ.यत्.सोमम्.पितृमन्तम्.पितॄन्.वा.सोमवतः.पितॄन्.बर्हिषदः.पितॄन्.अग्निष्व्.आत्तान्.इत्य्.आवाहयति । (Cआतुर्मास्य) ५.८.१८ दैवा.वा.एते.पितरः । ५.८.१९ तस्माद्.एनान्.आवाहयति । ५.८.२० अथ.यद्.अग्निम्.कव्य.वाहनम्.आवाहयति । (Cआतुर्मास्य) ५.८.२१ एतत्.स्विष्टकृतो.वै.पितरः । ५.८.२२ तस्माद्.एनम्.आवाहयति । ५.८.२३ न.ह.एके.स्वम्.महिमानम्.आवाहयन्ति.यजमानस्य.एष.महिमा.इति.वदन्तः । (Cआतुर्मास्य) ५.८.२४ आवाहयेद्.इति.त्व्.एव.स्थितम् । ५.८.२५ अग्नेर्.ह्य्.एव.एष.महिमा । ५.८.२६ अथ.यत्.प्रयाज.अनुयाजेभ्यो.बर्हिष्मन्ता.उत्सृजति । (Cआतुर्मास्य) ५.८.२७ प्रजा.वै.बर्हिः । ५.८.२८ तेन.प्रजाम्.प्रवृणजानि.इति । ५.८.२९ ते.वै.षड्.भवन्ति । ५.८.३० षड्.वा.ऋतवः । (Cआतुर्मास्य) ५.८.३१ ऋतवः.पितरः । ५.८.३२ पितॄन्.एव.तत्.प्रीणाति । ५.८.३३ अथ.यज्.जीवनवन्ताव्.आज्य.भागौ.भवतः । (Cआतुर्मास्य) ५.८.३४ यजमानम्.एव.तज्.जीवयति । ५.८.३५ अथ.यत्.तिस्रस्.तिस्र.एक.एकस्य.हविषो.भवन्ति । (Cआतुर्मास्य) ५.८.३६ त्रीणि.वै.हवींषि.भवन्ति । ५.८.३७ तेषाम्.समवद्यति । ५.८.३८ तस्मात्.तिस्रस्.तिस्र.एक.एकस्य.हविषो.भवन्ति । (Cआतुर्मास्य) ५.८.३९ अथो.देव.कर्मणा.एव.एतत्.पितृ.कर्म.व्यावर्तयति । ५.८.४० अथो.पराम्.उ.वै.परावतम्.पितरो.गताः । ५.८.४१ आह्वयत्य्.एव.एनान्.प्रथमया । (Cआतुर्मास्य) ५.८.४२ द्वितीयया.आगमयति । ५.८.४३ प्र.एव.तृतीयया.यच्छति । (Cआतुर्मास्य) ५.९.१ अथ.यद्.अग्निम्.कव्य.वाहनम्.अन्ततो.यजति । ५.९.२ एतत्.स्विष्टकृतो.वै.पितरः । ५.९.३ तस्माद्.एनम्.अन्ततो.यजति । (Cआतुर्मास्य) ५.९.४ अथ.यद्.अप.उपस्पृशति.तस्य.उक्तम्.ब्राह्मणम् । ५.९.५ अथ.यद्.इडाम्.उपहूय.अवघ्राय.न.प्राश्नन्ति । (Cआतुर्मास्य) ५.९.६ पशवो.वै.इडा । ५.९.७ न.इद्.यजमानस्य.पशुन्.प्रवृणजानि.इति । ५.९.८ अथ.यद्.अध्वर्युः.पितृभ्यो.ददाति । (Cआतुर्मास्य) ५.९.९ पितॄन्.एव.तत्.प्रीणाति । ५.९.१० अथ.यत्.पवित्रवति.मार्जयन्ते.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.९.११ अथ.यद्.ऋचम्.जपन्ति.स्वस्त्ययनम्.एव.तत्.कुर्वते । ५.९.१२ अथ.यद्.उदञ्चः.परेत्य.गार्हपत्या.आहवनीया.उपतिष्ठन्ते । (Cआतुर्मास्य) ५.९.१३ प्रीत्वा.एव.तद्.देवेष्व्.अन्तततो.अर्थम्.वदन्ते । ५.९.१४ अथो.दक्षिणा.संस्थो.वै.पितृ.यज्ञः । (Cआतुर्मास्य) ५.९.१५ तम्.एव.एतद्.उदक्.संस्थम्.कुर्वन्ति । ५.९.१६ अथ.यत्.प्राञ्च.उपनिष्क्रम्य.आदित्यम्.उपतिष्ठन्ते । (Cआतुर्मास्य) ५.९.१७ देव.लोको.वा.आदित्यः । ५.९.१८ पितृ.लोकः.पितरः । ५.९.१९ देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति । (Cआतुर्मास्य) ५.९.२० अथ.यत्.सूक्त.वाके.यजमानस्य.नाम.न.गृह्णाति । ५.९.२१ न.इद्.यजमानम्.प्रवृणजानि.इति । (Cआतुर्मास्य) ५.९.२२ अथ.यत्.पत्नी.सम्याजैर्.न.चरन्ति । ५.९.२३ न.इत्.पत्न्यः.प्रवृणजाम.इति । (Cआतुर्मास्य) ५.९.२४ अथ.यद्.उदञ्चः.परेत्य.त्र्यम्बकैश्.चरन्ति । ५.९.२५ रुद्रम्.एव.तत्.स्वायाम्.दिशि.प्रीणन्ति । (Cआतुर्मास्य) ५.९.२६ अथो.दक्षिणा.संस्थो.वै.पितृ.यज्ञः । ५.९.२७ तम्.एव.एतद्.उदक्.संस्थम्.कुर्वन्ति । (Cआतुर्मास्य) ५.९.२८ अथ.यद्.अन्तत.इष्ट्वा.इष्ट्या.यजते । ५.९.२९ एतत्.संस्था.वै.साकमेधाः । (Cआतुर्मास्य) ५.९.३० तस्माद्.अन्तत.इष्ट्वा.इष्ट्या.यजते । ५.९.३१ अथ.यत्.परस्तात्.पौर्णमासेन.यजते । (Cआतुर्मास्य) ५.९.३२ तथा.ह.अस्य.पूर्व.पक्षे.साकमेधैर्.इष्टम्.भवति । (Cआतुर्मास्य) ५.१०.१ त्रयोदशम्.वा.एतन्.मासम्.आप्नोति.यत्.शुनासीर्येण.यजते । ५.१०.२ एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः । (Cआतुर्मास्य) ५.१०.३ तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति । ५.१०.४ अथ.यत्.शुनासीरौ.यजति । (Cआतुर्मास्य) ५.१०.५ शान्तिर्.वै.भेषजम्.शुना.सीरौ । ५.१०.६ शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते । (Cआतुर्मास्य) ५.१०.७ स.यद्य्.अग्निर्.मथ्यते.यद्.वैश्वदेवस्य.तन्त्रम्.तत्.तन्त्रम् । ५.१०.८ यद्य्.उ.न.मथ्यते.पौर्णमासम्.एव.तन्त्रम्.भवति । (Cआतुर्मास्य) ५.१०.९ प्रतिष्ठा.वै.पौर्णमासम्.प्रतिष्ठित्या.एव । ५.१०.१० अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.१०.११ अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.स्विष्टकृन्.नवमः । (Cआतुर्मास्य) ५.१०.१२ तन्.नक्षत्रियाम्.विराजम्.आप्नोति । ५.१०.१३ समानानि.त्व्.एव.पञ्च.संचराणि.हवींषि.भवन्ति.पौष्ण.अन्ताइ.वैश्वदेकिकानि । ५.१०.१४ तेषाम्.उक्तम्.ब्राह्मणम् । (Cआतुर्मास्य) ५.१०.१५ अथ.यत्.शुना.सीरौ.यजति । ५.१०.१६ तयोर्.उक्तम्.ब्राह्मणम् । ५.१०.१७ अथ.यद्.वायुम्.यजति । ५.१०.१८ प्राणो.वै.वायुः । (Cआतुर्मास्य) ५.१०.१९ प्राणम्.एव.तद्.आत्मन्.धत्ते । ५.१०.२० अथ.यत्.सौर्य.एक.कपालः । ५.१०.२१ असौ.वै.सूर्यो.यो.असौ.तपति । (Cआतुर्मास्य) ५.१०.२२ एतम्.एव.तत्.प्रीणाति । ५.१०.२३ अथ.यत्.श्वेता.दक्षिणा । ५.१०.२४ एतम्.एव.तत्.प्रीणाति । (Cआतुर्मास्य) ५.१०.२५ एतस्य.एव.तद्.रूपम्.क्रियते । ५.१०.२६ अथ.यत्.प्रायश्.चित्त.प्रतिनिधीन्.कुर्वन्ति.यद्.आहुतीर्.जुह्वति । (Cआतुर्मास्य) ५.१०.२७ स्वस्त्ययनम्.एव.तत्.कुर्वते । ५.१०.२८ यज्ञस्य.एव.शान्त्यै । ५.१०.२९ यजमानस्य.च.भिषज्यायै । (Cआतुर्मास्य) ५.१०.३० अथ.यत्.स्वैर्.अग्निभिर्.यजमानम्.संस्कुर्वन्ति । ५.१०.३१ देव.रथो.व.अग्नयः । (Cआतुर्मास्य) ५.१०.३२ देव.रथ.एव.एनम्.तत्.समारोपयन्ति । ५.१०.३३ स.एतेन.देव.रथेन.स्वर्गंल्.लोकम्.एति । ५.१०.३४ सुकृताम्.यत्र.लोकः.सुकृताम्.यत्र.लोकः । (Cआतुर्मास्य) ६.१.१ प्रजापतिः.प्रजाति.कामस्.तपो.अतप्यत । ६.१.२ तस्मात्.तप्तात्.पञ्च.अजायन्त । (Zऊलगव ब्रह्मत्व) ६.१.३ अघिर्.वायुर्.आदित्यश्.चन्द्रमा.उषाः.पञ्चमी । ६.१.४ तान्.अब्रवीद्.यूयम्.अपि.तप्यध्वम्.इति । ६.१.५ ते.अदीक्षन्त । (Zऊलगव ब्रह्मत्व) ६.१.६ तान्.दीक्षितांस्.तेपानान्.उषाः.प्राजापत्य.अप्सरो.रुपम्.कृत्वा.पुरस्तात्.प्रत्युदैत् । (Zऊलगव ब्रह्मत्व) ६.१.७ तस्याम्.एषाम्.मनः.समपतत् । ६.१.८ ते.रेतो.असिञ्चन्त । ६.१.९ ते.प्रजापतिम्.पितरम्.इत्य्.अब्रुवन् । (Zऊलगव ब्रह्मत्व) ६.१.१० रेतो.वा.असिचामहै.तन्.नो.मामुया.भूद्.इति । ६.१.११ स.प्रजापतिर्.हिरण्मयम्.चमसम्.अकरोद्.इषु.मात्रम्.ऊर्ध्वम्.एवम्.तिर्यञ्चम् । (Zऊलगव ब्रह्मत्व) ६.१.१२ तस्मिन्न्.एनत्.समसिञ्चत् । ६.१.१३ तत.उदतिष्ठत्.सहस्र.अक्षः.सहस्र.पात् । (Zऊलगव ब्रह्मत्व) ६.१.१४ सहस्रेण.प्रतिहिताभिः । ६.१.१५ स.प्रजापतिम्.पितरम्.अभ्यायच्छत् । ६.१.१६ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (Zऊलगव ब्रह्मत्व) ६.१.१७ नाम.मे.कुर्व्.इत्य्.अब्रवीत् । ६.१.१८ न.वा.इदम्.अविहितेन.नाम्ना.अन्नम्.अत्स्यामि.इति । (Zऊलगव ब्रह्मत्व) ६.२.१ स.वै.त्वम्.इत्य्.अब्रवीद्.भव.एव.इति । ६.२.२ यद्.भव.आपस्.तेन । ६.२.३ न.ह.वा.एनम्.भवो.हिनस्ति । ६.२.४ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.२.५ अथ.य.एनम्.द्वेष्टि । ६.२.६ स.एव.पापीयान्.भवति । ६.२.७ न.स.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.२.८ तस्य.व्रतम्.आर्द्रम्.एव.वासः.परिदधीत.आपो.वै.न.परिचक्षीत.इति । (Zऊलगव ब्रह्मत्व) ६.२.९ तम्.द्वितीयम्.अभ्यायच्छत् । ६.२.१० तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (Zऊलगव ब्रह्मत्व) ६.२.११ द्वितीयम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । ६.२.१२ न.वा.इदम्.एकेन.नाम्ना.अन्नम्.अत्स्यामि.इति । (Zऊलगव ब्रह्मत्व) ६.२.१३ स.वै.त्वम्.इत्य्.अब्रवीत्.शर्व.एव.इति । ६.२.१४ यत्.शर्वो.अग्निस्.तेन । ६.२.१५ न.ह.वा.एनम्.शर्वो.हिनस्ति । (Zऊलगव ब्रह्मत्व) ६.२.१६ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । ६.२.१७ अथ.य.एनम्.द्वेष्टि । (Zऊलगव ब्रह्मत्व) ६.२.१८ स.एव.पापीयान्.भवति । ६.२.१९ न.स.य.एवम्.वेद । ६.२.२० तस्य.व्रतम्.सर्वम्.एव.न.अश्नीयाद्.इति । (Zऊलगव ब्रह्मत्व) ६.२.२१ तम्.तृतीयम्.अभ्यायच्छत् । ६.२.२२ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (Zऊलगव ब्रह्मत्व) ६.२.२३ तृतीयम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । ६.२.२४ न.वा.इदम्.द्वाभ्याम्.नामभ्याम्.अन्नम्.अत्स्यामि.इति । ६.२.२५ स.वै.त्वम्.इत्य्.अब्रवीत्.पशु.पतिर्.एव.इति । (Zऊलगव ब्रह्मत्व) ६.२.२६ यत्.पशु.पतिर्.वायुस्.तेन । ६.२.२७ न.ह.वा.एनम्.पशु.पतिर्.हिनस्ति । ६.२.२८ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.२.२९ अथ.य.एनम्.द्वेष्टि । ६.२.३० स.एव.पापीयान्.भवति । ६.२.३१ नस.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.२.३२ तस्य.व्रतम्.ब्राह्मणम्.एव.न.परिवदेद्.इति । ६.२.३३ तम्.चतुर्थम्.अभ्यायच्छत् । (Zऊलगव ब्रह्मत्व) ६.२.३४ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । ६.२.३५ चतुर्थम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (Zऊलगव ब्रह्मत्व) ६.२.३६ न.वा.इदम्.त्रिभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । ६.२.३७ स.वै.त्वम्.इत्य्.अब्रवीद्.उग्र.एव.देव.इति । (Zऊलगव ब्रह्मत्व) ६.२.३८ यद्.उग्रो.देव.ओषधयो.वनस्पतयस्.तेन । ६.२.३९ न.ह.वा.एनम्.उग्रो.देवो.हिनस्ति । (Zऊलगव ब्रह्मत्व) ६.२.४० न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । ६.२.४१ अथ.य.एनम्.द्वेष्टि । (Zऊलगव ब्रह्मत्व) ६.२.४२ स.एव.पापीयान्.भवति । ६.२.४३ न.स.य.एवम्.वेद । ६.२.४४ तस्य.व्रतम्.स्त्रिया.एव.विवरम्.न.ईक्षेत.इति । (Zऊलगव ब्रह्मत्व) ६.३.१ तम्.पञ्चमम्.अभ्यायच्छत् । ६.३.२ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (Zऊलगव ब्रह्मत्व) ६.३.३ पञ्चमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । ६.३.४ न.वा.इदम्.चतुर्भिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । (Zऊलगव ब्रह्मत्व) ६.३.५ स.वै.त्वम्.इत्य्.अब्रवीन्.महान्.एव.देव.इति । ६.३.६ यन्.महान्.देव.आदित्यस्.तेन । ६.३.७ न.ह.वा.एनम्.महान्.देवो.हिनस्ति । (Zऊलगव ब्रह्मत्व) ६.३.८ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.३.९ अथ.य.एनम्.द्वेष्टि । ६.३.१० स.एव.पापीयान्.भवति । ६.३.११ न.स.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.३.१२ तस्य.व्रतम्.उद्यन्तम्.एव.एनम्.न.ईक्षेत.अस्तम्.यन्तम्.च.इति । ६.३.१३ तम्.षष्ठम्.अभ्यायच्छत् । (Zऊलगव ब्रह्मत्व) ६.३.१४ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । ६.३.१५ षष्ठम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (Zऊलगव ब्रह्मत्व) ६.३.१६ न.वा.इदम्.पञ्चभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । ६.३.१७ स.वै.त्वम्.इत्य्.अब्रवीद्.रुद्र.एव.इति । (Zऊलगव ब्रह्मत्व) ६.३.१८ यद्.रुद्रश्.चन्द्रमास्.तेन । ६.३.१९ न.ह.वा.एनम्.रुद्रो.हिनस्ति । ६.३.२० न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.३.२१ अथ.य.एनम्.द्वेष्टि । ६.३.२२ स.एव.पापीयान्.भवति । ६.३.२३ न.स.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.३.२४ तस्य.व्रतम्.विमूर्तम्.एव.न.अश्नीयान्.मज्जानम्.च.इति । ६.३.२५ तम्.सप्तमम्.अभ्यायच्छत् । (Zऊलगव ब्रह्मत्व) ६.३.२६ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । ६.३.२७ सप्तमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (Zऊलगव ब्रह्मत्व) ६.३.२८ न.वा.इदम्.षड्भिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । ६.३.२९ स.वै.त्वम्.इत्य्.अब्रवीद्.ईशान.एव.इति । (Zऊलगव ब्रह्मत्व) ६.३.३० यद्.ईशानो.अन्नम्.तेन । ६.३.३१ न.ह.वा.एनम्.ईशानो.हिनस्ति । ६.३.३२ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.३.३३ अथ.य.एनम्.द्वेष्टि । ६.३.३४ स.एव.पापीयान्.भवति । ६.३.३५ न.स.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.३.३६ तस्य.व्रतम्.अन्नम्.एव.इच्छमानम्.न.प्रत्याचक्षीत.इति । ६.३.३७ तम्.अष्टमम्.अभ्यायच्छति । ६.३.३८ तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (Zऊलगव ब्रह्मत्व) ६.३.३९ अष्टमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । ६.३.४० न.वा.इदम्.सप्ताभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । (Zऊलगव ब्रह्मत्व) ६.३.४१ स.वै.त्वम्.इत्य्.अब्रवीद्.अशनिर्.एव.इति । ६.३.४२ यद्.अशनिर्.इन्द्रस्.तेन । (Zऊलगव ब्रह्मत्व) ६.३.४३ न.ह.वा.एनम्.अशनिर्.हिनस्ति । ६.३.४४ न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (Zऊलगव ब्रह्मत्व) ६.३.४५ अथ.य.एनम्.द्वेष्टि । ६.३.४६ स.एव.पापीयान्.भवति । ६.३.४७ न.स.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.३.४८ तस्य.व्रतम्.सत्यम्.एव.वदेद्द्.हिरण्यम्.च.बिभृयाद्.इति । ६.३.४९ स.एषो.अष्ट.नामा । ६.३.५० अष्टधा.विहितो.महान्.देवः । (Zऊलगव ब्रह्मत्व) ६.३.५१ आ.ह.वा.अस्य.अष्टमात्.पुरुषात्.प्रजा.अन्नम्.अत्ति । ६.३.५२ वसीयान्.वसीयान्.ह.एव.अस्य.प्रजायाम्.आजायते.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ६.४.१ प्रजापतिस्.तपो.अतप्यत । ६.४.२ स.तपस्.तप्त्वा.प्राणाद्.एव.इमंल्.लोकम्.प्रावृहति । (Zऊलगव ब्रह्मत्व) ६.४.३ अपानाद्.अन्तरिक्ष.लोकम् । ६.४.४ व्यानाद्.अमुंल्.लोकम् । ६.४.५ स.एतांस्.त्रींल्.लोकान्.अभ्यतप्यत । (Zऊलगव ब्रह्मत्व) ६.४.६ सो.अग्निम्.एव.अस्माल्.लोकाद्.असृजत । ६.४.७ वायुम्.अन्तरिक्ष.लोकाद्.आदित्यम्.दिवः । (Zऊलगव ब्रह्मत्व) ६.४.८ स.एतानि.त्रीणि.ज्योतींष्य्.अभ्यतप्यत । ६.४.९ सो.अग्नेर्.एव.ऋचो.असृजत । (Zऊलगव ब्रह्मत्व) ६.४.१० वायुर्.यजूंष्य्.आदित्यात्.सामानि । ६.४.११ स.एताम्.त्रयीम्.विद्याम्.अभ्यतप्यत । (Zऊलगव ब्रह्मत्व) ६.४.१२ स.यज्ञम्.अतनुत । ६.४.१३ स.ऋचा.एव.अशंसत् । ६.४.१४ यजुषा.प्राचरत्.साम्ना.उदगायत् । (Zऊलगव ब्रह्मत्व) ६.४.१५ अथ.एतस्या.एव.त्रय्यै.विद्यायै.तेजो.रसम्.प्रावृहत् । ६.४.१६ एतेषाम्.एव.वेदानाम्.भिषज्यायै । (Zऊलगव ब्रह्मत्व) ६.४.१७ स.भूर्.इत्य्.ऋचाम्.प्रावृहत् । ६.४.१८ भुव.इति.यजुषाम्.स्वर्.इति.साम्नाम् । (Zऊलगव ब्रह्मत्व) ६.४.१९ तेन.दक्षिणतो.ब्रह्मा.आसीत् । ६.४.२० तस्य.दक्षिणतो.वर्षीयान्.उदीचीन.प्रवणो.यज्ञः.संतस्थे । (Zऊलगव ब्रह्मत्व) ६.४.२१ तस्य.ह.वै.दक्षिणतो.वर्षीयान्.उदीचीन.प्रवणो.यज्ञः.संतिष्ठते । (Zऊलगव ब्रह्मत्व) ६.५.१ यस्य.एवम्.विद्वान्.ब्रह्मा.भवति । ६.५.२ तद्.आहुर्.यद्.ऋचा.होता.होता.भवति.यजुषा.अध्वर्युर्.अध्वर्युः.साम्ना.उद्गाता.उद्गाता.केन.ब्रह्मा.ब्रह्मा.भवति.इति । (Zऊलगव ब्रह्मत्व) ६.५.३ यम्.एव.अमुम्.त्रय्यै.विद्यायै.तेजो.रसम्.प्रावृहति । ६.५.४ तेन.ब्रह्मा.ब्रह्मा.भवति । (Zऊलगव ब्रह्मत्व) ६.५.५ तद्.आहुः.किंविदम्.किम्.छन्दसम्.ब्राह्मणम्.वृणीत.इति । ६.५.६ अध्वर्युम्.इत्य्.एके । (Zऊलगव ब्रह्मत्व) ६.५.७ स.परिक्रमाणाम्.क्षेत्रज्ञो.भवति.इति । ६.५.८ छन्दोगम्.इत्य्.एके । ६.५.९ तथा.ह.अस्य.त्रिभिर्.वेदैर्.हविर्.यज्ञाः.संस्क्रियन्त.इति । (Zऊलगव ब्रह्मत्व) ६.५.१० बह्वृचम्.इति.त्व्.एव.स्थितम् । ६.५.११ एतत्.परिसरणाव्.इतरौ.वेदौ । ६.५.१२ अत्र.भूयिष्ठा.होत्रा.आयत्ता.भवन्ति.इति । (Zऊलगव ब्रह्मत्व) ६.५.१३ ऋग्भिर्.ग्रहा.गृह्यन्ते । ६.५.१४ ऋक्षु.सामानि.गीयन्ते । ६.५.१५ तस्माद्.बह्वृच.एव.स्यात् । (Zऊलगव ब्रह्मत्व) ६.५.१६ तद्.आहुः.कियद्.ब्रह्मा.यज्ञस्य.संस्करोति.कियद्.अन्य.ऋत्विज.इति । ६.५.१७ अर्धम्.इति.ब्रूयात् । (Zऊलगव ब्रह्मत्व) ६.५.१८ द्वे.वै.यज्ञस्य.वर्तनी । ६.५.१९ वाचा.अन्या.संस्क्रियते । ६.५.२० मनसा.अन्या । (Zऊलगव ब्रह्मत्व) ६.५.२१ सा.या.वाचा.संस्क्रियते । ६.५.२२ ताम्.अन्य.ऋत्विजः.संस्कुर्वन्ति । ६.५.२३ अथ.या.मनसा.ताम्.ब्रह्मा । (Zऊलगव ब्रह्मत्व) ६.५.२४ तस्माद्.यावद्.ऋचा.यजुषा.साम्ना.कुर्युः । ६.५.२५ तूष्णीम्.तावद्.ब्रह्मा.आसीत । (Zऊलगव ब्रह्मत्व) ६.५.२६ अर्धम्.हि.तद्.यज्ञस्य.संस्करोति । ६.५.२७ अथ.यत्र.एनम्.ब्रूयुः । ६.५.२८ ब्रह्मन्.प्रचरिष्यामो.ब्रह्मन्.प्रणेष्यामो.ब्रह्मन्.प्रस्थास्यामो.ब्रह्मन्त्.स्तोष्याम.इति.वा । (Zऊलगव ब्रह्मत्व) ६.५.२९ ओम्.इत्य्.एतावता.प्रसुयात् । ६.५.३० एतद्द्.ह.वा.एकम्.अक्षरम्.त्रयीम्.विद्याम्.प्रति.प्रति । (Zऊलगव ब्रह्मत्व) ६.६.१ तथा.ह.अस्य.त्रय्या.विद्यया.प्रसूतम्.भवति । ६.६.२ ब्रह्मणि.वै.यज्ञः.प्रतिष्ठितः । (Zऊलगव ब्रह्मत्व) ६.६.३ यद्.वै.यज्ञस्य.स्खलितम्.वा.उल्बणम्.वा.भवति । ६.६.४ ब्रह्मण.एव.तत्.प्राहुः । (Zऊलगव ब्रह्मत्व) ६.६.५ तत्.स.त्रय्या.विद्यया.भिषज्यति । ६.६.६ अथ.यद्य्.ऋच्य्.उल्बणम्.स्यात् । ६.६.७ चतुर्.गृहीतम्.आज्यम्.गृहीत्वा.गार्हपत्ये.प्रायश्.चित्त.आहुतिम्.जुहुयाद्.भूः.स्वाहा.इति । (Zऊलगव ब्रह्मत्व) ६.६.८ तद्.ऋचम्.ऋचि.दधाति । ६.६.९ ऋच.ऋचे.प्रायश्.चित्तम्.करोति । ६.६.१० अथ.यदि.यजुष्य्.उल्बणम्.स्यात् । (Zऊलगव ब्रह्मत्व) ६.६.११ चतुर्.गृहीतम्.आज्यम्.गृहीत्वा.अन्वाहार्य.पचने.प्रायश्.चित्त.आहुतिम्.जुहुयाद्द्.हविर्.यज्ञ.आग्नीध्रिये.सौम्ये.अध्वरे.भुवः.स्वाहा.इति । (Zऊलगव ब्रह्मत्व) ६.६.१२ तद्.यजुर्.यजुषि.दधाति । ६.६.१३ यजुषा.यजुषे.प्रायश्.चित्तिम्म्.करोति । (Zऊलगव ब्रह्मत्व) ६.६.१४ अथ.यदि.साम्न्य्.उल्बणम्.स्यात् । ६.६.१५ चतुर्.गृहीतम्.आज्यम्.गृहीत्वा.आहवनीये.प्रायश्.चित्त.आहुतिम्.जुहुयात्.स्वः.स्वाहा.इति । (Zऊलगव ब्रह्मत्व) ६.६.१६ तत्.साम.सामन्.दधाति । ६.६.१७ साम्ना.साम्ने.प्रायश्.चित्तिम्.करोति । (Zऊलगव ब्रह्मत्व) ६.६.१८ अथ.यद्य्.अविज्ञातम्.उल्बणम्.स्यात् । ६.६.१९ चतुर्.गृहीतम्.आज्यम्.गृहीत्वा.आहवनीय.एव.प्राय्श्.चित्त.आहुतिम्.जुहुयाद्.भूर्.भुवः.स्वः.स्वाहा.इति । (Zऊलगव ब्रह्मत्व) ६.७.१ एष.ह.वै.यज्ञस्य.व्यृद्धिम्.समर्धयति.य.एताभिर्.व्याहृतिभिः.प्रायश्चित्तिम्.करोति । (Zऊलगव ब्रह्मत्व) ६.७.२ न.ह.वा.उपसृतो.ब्रूयान्.न.अहम्.एतद्.वेद.इत्य्.एता.व्याहृतीर्.विद्वान् । (Zऊलगव ब्रह्मत्व) ६.७.३ सर्वम्.ह.वा.उ.स.वेद.य.एता.व्याहृतीर्.वेद । ६.७.४ तद्.यथा.ह.वै.दारुणः.श्लेष्म.संश्लेषणम्.स्यात्.परिचर्मण्यम्.वा । (Zऊलगव ब्रह्मत्व) ६.७.५ एवम्.एव.एता.व्याहृतयः.सर्वस्यै.त्रय्यै.विद्यायै.संश्लेषिण्यः । ६.७.६ अथ.यद्.ब्रह्म.सदनात्.तृणम्.निरस्यति । (Zऊलगव ब्रह्मत्व) ६.७.७ शोधयत्य्.एव.एनत्.तत् । ६.७.८ अथ.उपविशति.इदम्.अहम्.अर्वावसोः.सदसि.सीदामि.इति । (Zऊलगव ब्रह्मत्व) ६.७.९ अर्वावसुर्.ह.वै.देवानाम्.ब्रह्मा । ६.७.१० तम्.एव.एतत्.पूर्वम्.सादयत्य्.अरिष्टम्.यज्ञम्.तनुताद्.इति । (Zऊलगव ब्रह्मत्व) ६.७.११ अथ.उपविश्य.जपति.बृहस्पतिर्.ब्रह्मा.इति । ६.७.१२ बृहस्पतिर्.ह.वै.देवानाम्.ब्रह्मा । (Zऊलगव ब्रह्मत्व) ६.८.१ तस्मिन्न्.एव.एतद्.अनुज्ञाम्.इच्छते । ६.८.२ प्रणीतासु.प्रणीयमानासु.वाचम्.यच्छत्या.हविष्कृत.उद्वादनात् । (Zऊलगव ब्रह्मत्व) ६.८.३ एतद्.वै.यज्ञस्य.द्वारम् । ६.८.४ तद्.एव.एतद्.अशून्यम्.करोति । ६.८.५ इष्टे.च.स्विष्टकृत्या.अनुयाजानाम्.प्रसवात् । (Zऊलगव ब्रह्मत्व) ६.८.६ एतद्द्.ह.वै.यज्ञस्य.द्वितीयम्.द्वारम् । ६.८.७ तद्.एव.एतद्.अशून्यम्.करोति । (Zऊलगव ब्रह्मत्व) ६.८.८ अथ.यत्र.ह.तद्.देवा.यज्ञम्.अतन्वत । ६.८.९ तत्.सवित्रे.प्राशित्रम्.परिजह्रुः । (Zऊलगव ब्रह्मत्व) ६.८.१० तस्य.पाणी.प्रचिच्छेद । ६.८.११ तस्मै.हिरण्मयौ.प्रतिदधुः । ६.८.१२ तस्माद्द्.हिरण्य.पाणिर्.इति.स्तुतः । (Zऊलगव ब्रह्मत्व) ६.८.१३ तद्.भगाय.परिजह्रुः । ६.८.१४ तस्य.अक्षिणी.निर्जघान । ६.८.१५ तस्माद्.आहुर्.अन्धो.भग.इति । (Zऊलगव ब्रह्मत्व) ६.८.१६ तत्.पूष्णे.परिजह्रुः । ६.८.१७ तस्य.दन्तान्.परोवाप । ६.८.१८ तस्माद्.आहुर्.अदन्तकः.पूषा.करम्भ.भाग.इति । ६.८.१९ ते.देवा.ऊचुः । (Zऊलगव ब्रह्मत्व) ६.९.१ इन्द्रो.वै.देवानाम्.ओजिष्ठो.बलिष्ठस्.तस्मा.एनत्.परिहरत.इति । ६.९.२ तत्.तस्मै.परिजह्रुः । (Zऊलगव ब्रह्मत्व) ६.९.३ तत्.स.ब्रह्मणा.शमयाम्.चकार । ६.९.४ तस्माद्.आह.इन्द्रो.ब्रह्मा.इति । (Zऊलगव ब्रह्मत्व) ६.९.५ तत्.प्रतीक्षते.मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति । ६.९.६ मित्रस्य.एव.एन्तत्.तच्.चक्षुषा.शमयति । (Zऊलगव ब्रह्मत्व) ६.९.७ अथ.एन्तत्.प्रतिगृह्णाति.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति । (Zऊलगव ब्रह्मत्व) ६.९.८ एताभिर्.एव.एनत्.तद्.देवताभिः.शमयति । ६.९.९ तद्.व्यूह्य.तृणानि.प्राग्.दण्डम्.स्थण्डिले.सादयति.पृथिव्यास्.त्व्.आनाभौ.सादयाम्य्.आदित्या.उपस्थ.इति । (Zऊलगव ब्रह्मत्व) ६.९.१० पृथिवी.वा.अन्नानाम्.शमयित्री । ६.९.११ शमयत्य्.एव.एनत्.तत् । ६.९.१२ तत.आदाय.प्राश्नात्य्.अग्नेष्.ट्व्.आस्येन.प्राश्नामि.इति । (Zऊलगव ब्रह्मत्व) ६.९.१३ अग्निर्.वा.अन्नानाम्.शमयिता । ६.९.१४ शमयत्य्.एव.एनत्.तत् । ६.९.१५ अथ.अपो.अन्वाचामति.शान्तिर्.असि.इति । (Zऊलगव ब्रह्मत्व) ६.९.१६ शान्तिर्.वै.भ्षजम्.आपः । ६.९.१७ शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । (Zऊलगव ब्रह्मत्व) ६.९.१ अथ.प्राणान्त्.सम्मृशते । ६.९.२ तद्.यद्.एव.अत्र.प्राणानाम्.क्रूरी.कृतम्.यद्.विलिष्टम्.तद्.एव.एतद्.आप्याययति.तद्.भिषज्यति । (Zऊलगव ब्रह्मत्व) ६.९.३ इन्द्रस्य.त्वा.जठरे.सादयामि.इति.नाभिम्.अन्ततो.अभिमृशते । ६.९.४ इन्द्रो.ह्य्.एव.एनत्.शमयाम्.चकार । (Zऊलगव ब्रह्मत्व) ६.९.५ अथ.यत्.सावित्रेण.जपेन.प्रसौति । ६.९.६ सविता.वै.प्रसविता.कर्मण.एव.प्रसवाय । (Zऊलगव ब्रह्मत्व) ६.९.७ प्रजापतिर्.ह.यज्ञम्.ससृजे । ६.९.८ सो.अग्न्याधेयेन.एव.रेतो.असृजत । ६.९.९ देवान्.मनुष्यान्.असुरान्.इत्य्.अग्निहोत्रेण । (Zऊलगव ब्रह्मत्व) ६.९.१० दर्श.पूर्ण.मासाभ्याम्.इन्द्रम्.असृजत । ६.९.११ तेभ्य.एतद्.अन्न.पानम्.ससृजे । (Zऊलगव ब्रह्मत्व) ६.९.१२ एतान्.हविर्.यज्ञान्त्.सौम्यम्.अध्वरम्.इति । ६.९.१३ अथो.यम्.यम्.कामम्.ऐच्छंस्.तम्.तम्.एतैर्.अयनैर्.आपुः । (Zऊलगव ब्रह्मत्व) ६.९.१४ अन्न.अद्यम्.आग्रयणेन । ६.९.१५ तद्.आहुः.कस्माद्.अयनानि.इति । ६.९.१६ गमनान्य्.एव.भवन्ति.कामस्य.कामस्य.स्वर्गस्य.च.लोकस्य । (Zऊलगव ब्रह्मत्व) ६.१०.१ चातुर्मास्यैर्.आप्नुवन्त्.स्वर्गांल्.लोकान्त्.सर्वान्.कामान्त्.सर्वा.अष्टीः.सर्वम्.अमृतत्वम् । (Zऊलगव ब्रह्मत्व) ६.१०.२ स.एष.प्रजापतिः.संवत्सरश्.चतुर्विंशो.यच्.चातुर्मास्यानि । ६.१०.३ तस्य.मुखम्.एव.वैश्वदेवम् । (Zऊलगव ब्रह्मत्व) ६.१०.४ दर्श.पूर्ण.मासौ.पर्वाणि । ६.१०.५ अहो.रात्राण्य्.अस्थि.मज्जानानि । ६.१०.६ बाहू.वरुण.प्रघासाः । (Zऊलगव ब्रह्मत्व) ६.१०.७ प्राणो.अपानो.व्यान.इत्य्.एतास्.तिस्र.इष्टयः । ६.१०.८ आत्मा.महा.हविः । (Zऊलगव ब्रह्मत्व) ६.१०.११ या.इमा.अन्तर्.देवतास्.तद्.अन्या.इष्टीः । ६.१०.१२ सर्वम्.वै.प्रजापतिः.संवत्सरश्.चतुर्विंशः । (Zऊलगव ब्रह्मत्व) ६.१०.१३ सर्वम्.चातुर्मास्यानि । ६.१०.१४ तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद.य.एवम्.वेद । (Zऊलगव ब्रह्मत्व) ७.१.१ वाग्.दीक्षा । ७.१.२ वाचा.हि.दीक्षते । ७.१.३ प्राणो.दीक्षितः । ७.१.४ वाचा.वै.दीक्षया.देवाः.प्राणेन.दीक्षितेन.सर्वान्.कामान्.उभयतः.परिगृह्य.आत्मन्न्.अदधत । (सोम दीक्षणीयेष्टि) ७.१.५ तथो.एव.एतद्.यजमानो.वाचा.एव.दीक्षता.प्राणेन.दीक्षितेन.सर्वान्.कामान्.उभयतः.परिगृह्य.आत्मन्.धत्ते । (सोम दीक्षणीयेष्टि) ७.१.६ आग्नावैष्णवम्.एकादश.कपालम्.पुरोडाशम्.निर्वपति । ७.१.७ अग्निर्.वै.देवानाम्.अवर.अर्ध्यो.विष्णुः.पर.अर्ध्यः । (सोम दीक्षणीयेष्टि) ७.१.८ तद्.यश्.चैव.देवानाम्.अवर.अर्ध्यो.यश्.च.पर.अर्ध्यः । ७.१.९ ताभ्याम्.एव.एतत्.सर्वा.देवताः.परिगृह्य.सलोकताम्.आप्नोति । (सोम दीक्षणीयेष्टि) ७.१.१० तस्मात्.कामम्.पूर्वो.दीक्षित्वा.संसुनुयात् । ७.१.११ पूर्वस्य.ह्य्.अस्य.देवताः.परिगृहीता.भवन्ति । (सोम दीक्षणीयेष्टि) ७.१.१२ अशरीराभिः.प्राण.दीक्षाभिर्.दीक्षते । (सोम दीक्षणीयेष्टि) ७.२.१ प्राणा.वै.प्रयाजा.अपाना.अनुयाजाः । ७.२.२ तद्.यत्.प्रयाज.अनुयाजैश्.चरन्ति । ७.२.३ तत्.प्राण.अपाना.दीक्षन्ते । (सोम दीक्षणीयेष्टि) ७.२.४ यद्द्.हविषा.तत्.शरीरम् । ७.२.५ सो.अयम्.शरीरेण.एव.दीक्षमाणेन.सर्वान्.कामान्.आप्नोति । (सोम दीक्षणीयेष्टि) ७.२.६ प्राण.अपानैर्.दीक्षमाणैः.सर्वासाम्.देवतानाम्.सलोकताम्.सायुज्यम् । (सोम दीक्षणीयेष्टि) ७.२.७ पञ्चदश.सामिधेनीर्.अन्वाह । ७.२.८ वज्रो.वै.सामिधेन्यः । ७.२.९ पञ्चदशो.वै.वज्रः । (सोम दीक्षणीयेष्टि) ७.२.१० वार्त्रघ्नाव्.आज्य.भागौ.भवतः । ७.२.११ वज्रो.वार्त्रघ्नाव्.आज्य.भागौ । (सोम दीक्षणीयेष्टि) ७.२.१२ त्रिष्टुभौ.हविषो.याज्या.पुरोनुवाक्ये । ७.२.१३ वज्रस्.त्रिष्टुप् । ७.२.१४ एतेन.वै.देवास्.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम दीक्षणीयेष्टि) ७.२.१५ तथो.एव.एतद्.यजमान.एतेन.एव.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम दीक्षणीयेष्टि) ७.२.१६ वज्रो.वार्त्रघ्नाव्.आज्य.भागौ.ता.उक्तौ । ७.२.१७ अथ.अतो.हविषो.याज्या.पुरोनुवाक्ये । (सोम दीक्षणीयेष्टि) ७.२.१८ उप.वाम्.जिह्वा.घृतम्.आचरण्यद्.इत्य्.आवती । ७.२.१९ तत्.पुरोनुवाक्या.रूपम् । (सोम दीक्षणीयेष्टि) ७.२.२० प्रति.वाम्.जिह्वा.घृतम्.उच्चरण्यद्.इत्य्.उद्वती । ७.२.२१ तद्.याज्या.रूपम् । (सोम दीक्षणीयेष्टि) ७.२.२२ त्रिष्टुभौ.सम्याज्ये । ७.२.२३ बलम्.वै.वीर्यम्.त्रिष्टुप् । ७.२.२४ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम दीक्षणीयेष्टि) ७.३.१ आगुर.उदृचम्.इति.इडायाम्.च.सूक्त.वाके.च.आह । ७.३.२ यदा.वा.आग्नावैष्णवः.पुरोडाशो.निरुप्यते । ७.३.३ अथ.एव.दीक्षित.इति.ह.स्म.आह । (सोम दीक्षणीयेष्टि) ७.३.४ तस्माद्.आगुर.उदृचम्.इत्य्.एव.ब्रूयात् । ७.३.५ यथा.एव.दीक्षितस्य.न.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति । ७.३.६ देव.गर्भो.वा.एष.यद्.दीक्षितः । (सोम दीक्षणीयेष्टि) ७.३.७ न.वा.अजातस्य.गर्भस्य.नाम.कुर्वन्ति । ७.३.८ तस्माद्.अस्य.नाम.न.गृह्णाति । (सोम दीक्षणीयेष्टि) ७.३.९ न.वेदे.पत्नीम्.वाचयति.न.एवम्.स्तृणाति । ७.३.१० असंस्थित.इव.वा.अत्र.यज्ञो.यत्.सौम्यो.अध्वरः । (सोम दीक्षणीयेष्टि) ७.३.११ न.इत्.पुरा.कालात्.सौम्यम्.अध्वरम्.संस्थापयानि.इति । ७.३.१२ तद्.आहुः.कस्माद्.दीक्षितस्य.अशनम्.न.अश्नन्ति.इति । (सोम दीक्षणीयेष्टि) ७.३.१३ हविर्.एष.भवति.यद्.दीक्षते । ७.३.१४ तद्.यथा.हविषो.अनवत्तस्य.अश्नीयाद्.एवम्.तत् । (सोम दीक्षणीयेष्टि) ७.३.१५ कामम्.प्रसूते.अश्नीयात् । ७.३.१६ तद्.यथा.हविषो.यात.यामस्य.अश्नीयाद्.एवम्.उ.तत् । (सोम दीक्षणीयेष्टि) ७.३.१७ तद्.आहुः.कस्माद्.दीक्षितस्य.अन्ये.नाम.न.गृह्णन्ति.इति । ७.३.१८ अगिम्.वा.आत्मानम्.दीक्षमाणो.अभिदीक्षते । (सोम दीक्षणीयेष्टि) ७.३.१९ तद्.यद्.अस्य.अन्ये.नाम.न.गृह्णन्ति । ७.३.२० न.इद्.अग्निम्.आसीदाम.इति । (सोम दीक्षणीयेष्टि) ७.३.२१ यद्.उ.सो.अन्यस्य.नाम.न.गृह्णाति । ७.३.२२ न.इद्.एनम्.अग्नि.भूतः.प्रदहानि.इति । (सोम दीक्षणीयेष्टि) ७.३.२३ यम्.एव.दिष्यात् । ७.३.२४ तस्य.दीक्षितः.सन्.नाम.ग्रसेत.एव । ७.३.२५ तद्.एव.एनम्.अग्नि.भूतः.प्रदहति । ७.३.२६ अथ.यम्.इच्छेत् । (सोम दीक्षणीयेष्टि) ७.४.१ विचक्षणवत्या.वाचा.तस्य.नाम.गृह्णीयात् । ७.४.२ सो.तत्र.प्रायश्.चित्तिः । (सोम दीक्षणीयेष्टि) ७.४.३ चक्षुर्.वै.विचक्षणम् । ७.४.४ चक्षुषा.हि.विपश्यति । ७.४.५ एका.ह.त्व्.एव.व्याहृतिर्.दीक्षित.वादः.सत्यम्.एव । (सोम दीक्षणीयेष्टि) ७.४.६ स.यः.सत्य.वदति । ७.४.७ स.दीक्षित.इति.ह.स्म.आह । ७.४.८ तद्.आहुः.कस्माद्.दीक्षितो.अग्निहोत्रम्.न.जुहोति.इति । (सोम दीक्षणीयेष्टि) ७.४.९ असुरा.वा.आत्मन्न्.अजुहवुर्.उद्वाते.अनग्नौ । ७.४.१० ते.पराभवन्न्.अनग्नौ.जुह्वतः । (सोम दीक्षणीयेष्टि) ७.४.११ अथ.देवा.इमम्.एव.प्राणम्.अग्निम्.अन्तरा.अदधत । ७.४.१२ तद्.यत्.सायम्.प्रातर्.व्रतम्.प्रदीयते । (सोम दीक्षणीयेष्टि) ७.४.१३ अग्निहोत्रम्.ह.एव.अस्य.एतद्.अस्मिन्.प्राणे.अग्नौ.संततम्.अव्यवच्छिन्नम्.जुहोति । (सोम दीक्षणीयेष्टि) ७.४.१४ एषा.अग्निहोत्रस्य.संततिर्.दीक्षासु । ७.४.१५ प्र.उपसत्सु.चरन्ति । ७.४.१६ का.मीमांसा.सुत्यायाम् । (सोम दीक्षणीयेष्टि) ७.५.१ अथ.अतः.कैशिनी.दीक्षा । ७.५.२ केशी.ह.दार्भ्यो.दीक्षितो.निषसाद । ७.५.३ तम्.ह.हिरण्मयः.शकुन.आपत्य.उवाच । (सोम दीक्षणीयेष्टि) ७.५.४ अदीक्षितो.वा.असि.दिक्षाम्.अहम्.वेद.ताम्.ते.ब्रवाणि । ७.५.५ सकृद्.अयजे.तस्य.क्षयाद्.बिभेमि । (सोम दीक्षणीयेष्टि) ७.५.६ सकृद्.इष्टस्य.हो.त्वम्.अक्षितिम्.वेत्थ.ताम्.त्वम्.मह्यम्.इति । ७.५.७ स.ह.तथा.इत्य्.उवाच । (सोम दीक्षणीयेष्टि) ७.५.८ तौ.ह.सम्प्रोचाते । ७.५.९ स.ह.स.आस । ७.५.१० उलो.वा.वार्ष्ण.वृद्ध.इटन्.वा.काव्यः.शिखण्डी.वा.याज्ञसेनः । (सोम दीक्षणीयेष्टि) ७.५.११ यो.वा.स.आस.स.स.आस । ७.५.१२ स.ह.उवाच । ७.५.१३ शरीराणि.वा.एतया.इष्ट्या.दीक्षन्ते । (सोम दीक्षणीयेष्टि) ७.५.१४ या.वा.इमाः.पुरुषे.देवताः । ७.५.१५ यस्य.एता.दीक्षन्ते । ७.५.१६ स.दीक्षित.इति.ह.स्म.आह । (सोम दीक्षणीयेष्टि) ७.६.१ स.यत्र.अध्वर्युर्.औद्ग्रभणानि.जुहोति । ७.६.२ तद्.उप.यजमानः.पञ्च.आहुतीर्.जुहुयात् । (सोम दीक्षणीयेष्टि) ७.६.३ मनो.मे.मनसा.दीक्षताम्.स्वाहा.इति.प्रथमाम् । ७.६.४ वान्.मे.वाचा.दीक्षताम्.स्वाहा.इति.द्वितीयाम् । (सोम दीक्षणीयेष्टि) ७.६.५ प्राणो.मे.प्राणेन.दीक्षताम्.स्वाहा.इति.तृतीयाम् । ७.६.६ मध्ये.प्राणम्.आह । (सोम दीक्षणीयेष्टि) ७.६.७ मध्ये.ह्य्.अयम्.प्राणः । ७.६.८ चक्षुर्.मे.चक्षुषा.दीक्षताम्.स्वाहा.इति.चतुर्थीम् । (सोम दीक्षणीयेष्टि) ७.६.९ श्रोत्रम्.मे.श्रोत्रेण.दीक्षताम्.स्वाहा.इति.पञ्चमीम् । ७.६.१० तद्.उ.ह.स्म.आह.कौषीतकिः । (सोम दीक्षणीयेष्टि) ७.६.११ न.होतव्याः । ७.६.१२ अतिरिक्ता.आहुतयः.स्युर्.यद्द्.हूयेरन् । ७.६.१३ अध्वर्युम्.एव.जुह्वतम्.अन्वारभ्य.प्रतीकैर्.अनुमन्त्रयेत् । (सोम दीक्षणीयेष्टि) ७.६.१४ मनो.मे.मनसा.दीक्षताम्.इति.प्रथमाम् । ७.६.१५ वान्.मे.वाचा.दीक्षताम्.इति.द्वितीयाम् । (सोम दीक्षणीयेष्टि) ७.६.१६ प्राणो.मे.प्राणेन.दीक्षताम्.इति.तृतीयाम् । ७.६.१७ मध्ये.प्राणम्.आह । ७.६.१८ मध्ये.ह्य्.अयम्.प्राणः । ७.६.१९ चक्षुर्.मे.चक्षुषा.दीक्षताम्.इति.चतुर्थीम् । (सोम दीक्षणीयेष्टि) ७.६.२० श्रोत्रम्.मे.श्रोत्रेण.दीक्षताम्.इति.पञ्चमीम् । ७.६.२१ दीक्षयत्य्.उ.ह.एव.एता.याः.पुरुषे.देवताः । (सोम दीक्षणीयेष्टि) ७.६.२२ नो.अतिरिक्ता.आहुतयो.हूयन्त.इति । ७.६.२३ अथ.खलु.श्रद्धा.एव.सकृद्.इष्टस्य.अक्षितिः । (सोम दीक्षणीयेष्टि) ७.६.२४ स.यः.श्रद्दधानो.यजते । ७.६.२५ तस्य.इष्टम्.न.क्षीयते । ७.६.२६ आपो.अक्षितिः । (सोम दीक्षणीयेष्टि) ७.६.२७ या.इमा.एषु.लोकेषु.याश्.च.इमा.अध्यात्मम् । ७.६.२८ स.यो.अम्मय्य्.अक्षितिर्.इति.विद्वान्.यजते । (सोम दीक्षणीयेष्टि) ७.६.२९ तस्य.इष्टम्.न.क्षीयते । ७.६.३० एताम्.उ.ह.एव.तत्.केशी.दार्भ्यो.हिरण्मयाय.शकुनाय.सकृद्.इष्टस्य.अक्षितिम्.प्रोवाच । (सोम दीक्षणीयेष्टि) ७.६.३१ अपर.अह्णे.दीक्षते । ७.६.३२ अपर.अह्णे.ह.वा.एष.सर्वाणि.भूतानि.संवृङ्क्ते । (सोम दीक्षणीयेष्टि) ७.६.३३ अपि.ह.वा.एनम्.रजना.अतियन्ति । ७.६.३४ तस्माल्.लोहितायान्न्.इव.अस्तंवा.इति । (सोम दीक्षणीयेष्टि) ७.६.३५ एतंवा.इव.आत्मानम्.दीक्षमाणो.अभिदीक्षते । ७.६.३६ तद्.यद्.अपर.अह्णे.दीक्षते । ७.६.३७ सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम दीक्षणीयेष्टि) ७.७.१ प्रायणीयेन.वै.देवाः.प्राणम्.आप्नुवन्न्.उदयनीयेन.उदानम् । ७.७.२ तथो.एव.एतद्.यजमानः.प्रायणीयेन.एव.प्राणम्.आप्नोत्य्.उदयनीयेन.उदानम् । (सोम प्रायणीयेष्टि) ७.७.३ तौ.वा.एतौ.प्राण.उदानाव्.एव.यत्.प्रायणीय.उदयनीये । ७.७.४ तस्माद्.य.एव.प्रायणीयस्य.ऋत्विजस्.त.उदयनीयस्य.स्युः । (सोम प्रायणीयेष्टि) ७.७.५ समानौ.हि.इमौ.प्राण.उदानौ । ७.७.६ प्रायणीयेन.ह.वै.देवाः.स्वर्गंल्.लोकम्.अभिप्रयाय.दिशो.न.प्रजज्ञुः । (सोम प्रायणीयेष्टि) ७.७.७ तान्.अग्निर्.उवाच । ७.७.८ मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम प्रायणीयेष्टि) ७.७.९ तस्मा.अजुहवुः । ७.७.१० स.प्राचीम्.दिशम्.प्राजानात् । ७.७.११ तस्मात्.प्राञ्चम्.अग्निम्.प्रणयन्ति । (सोम प्रायणीयेष्टि) ७.७.१२ प्रान्.यज्ञस्.तायते । ७.७.१३ प्राञ्च.उ.एव.अस्मिन्न्.आसीना.जुह्वति । ७.७.१४ एषाहि.तस्य.दिक्.प्रज्ञाता । (सोम प्रायणीयेष्टि) ७.७.१५ अथ.अब्रवीत्.सोमः । ७.७.१६ मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम प्रायणीयेष्टि) ७.७.१७ तस्मा.अजुहवुः । ७.७.१८ स.दक्षिणाम्.दिशम्.प्राजानात् । ७.७.१९ तस्मात्.सोमम्.क्रीतम्.दक्षिणा.परिवहन्ति । ७.७.२० दक्षिणा.तिष्ठन्न्.अभिष्टौति । (सोम प्रायणीयेष्टि) ७.७.२१ दक्षिणा.तिष्ठन्.परिदधाति । ७.७.२२ दक्षिणो.एव.एनम्.आसीना.अभिषुण्वन्ति । (सोम प्रायणीयेष्टि) ७.७.२३ एषा.हि.तस्य.दिक्.प्रज्ञाता । ७.७.२४ अथ.अब्रवीत्.सविता । ७.७.२५ मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम प्रायणीयेष्टि) ७.७.२६ तस्मा.अजुहवुः । ७.७.२७ स.प्रतीचीम्.दिशम्.प्राजानात् । ७.७.२८ तद्.असौ.वै.सविता.यो.असौ.तपति । (सोम प्रायणीयेष्टि) ७.७.२९ तस्माद्.एतम्.प्रत्यञ्चम्.एव.अहर्.अहर्.यन्तम्.पश्यन्ति.न.प्राञ्चम् । ७.७.३० एषा.हि.तस्य.दिक्.प्रज्ञाता । (सोम प्रायणीयेष्टि) ७.७.३१ अथ.अब्रवीत्.पथ्या.स्वस्तिः । ७.७.३२ मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम प्रायणीयेष्टि) ७.७.३३ तस्या.अजुहवुः । ७.७.३४ सा.उदीचीम्.दिशम्.प्राजानात् । ७.७.३५ वाग्.वै.पथ्या.स्वस्तिः । (सोम प्रायणीयेष्टि) ७.७.३६ तस्माद्.उदीच्याम्.दिशि.प्रज्ञाततरा.वाग्.उद्यते । ७.७.३७ उदञ्च.उ.एव.यन्ति.वाचम्.शिक्षितुम् । (सोम प्रायणीयेष्टि) ७.७.३८ यो.वा.तत.आगच्छति । ७.७.३९ तस्य.वा.शुश्रूषन्त.इति.ह.स्म.आह । ७.७.४० एषा.हि.वाचो.दिक्.प्रज्ञाता । (सोम प्रायणीयेष्टि) ७.८.१ अथ.अब्रवीद्.अदितिः । ७.८.२ मह्यम्.एकाम्.अन्न.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम प्रायणीयेष्टि) ७.८.३ तस्या.अजुहवुः । ७.८.४ सा.ऊर्ध्वाम्.दिशम्.प्राजानात् । ७.८.५ इयम्.वा.अदितिः । (सोम प्रायणीयेष्टि) ७.८.६ तस्माद्.अस्याम्.ऊर्ध्वा.ओषधय.ऊर्ध्वा.वनस्पतय.ऊर्ध्वा.मनुष्या.उत्तिष्ठन्ति । (सोम प्रायणीयेष्टि) ७.८.७ ऊर्ध्वो.अग्निर्.दीप्यते । ७.८.८ यद्.अस्याम्.किंच.ऊर्ध्वम्.एव.तद्.आयत्तम् । (सोम प्रायणीयेष्टि) ७.८.९ एषा.हि.तस्यै.दिक्.प्रज्ञाता । ७.८.१० एवम्.वै.देवाः.प्रायणीयेन.स्वर्गंल्.लोकम्.प्राजानत् । (सोम प्रायणीयेष्टि) ७.८.११ तथो.एव.एतद्.यजमान.एवम्.एव.प्रायणीयेन.एव.स्वर्गंल्.लोकम्.प्रजानाति । (सोम प्रायणीयेष्टि) ७.८.१२ ते.समे.स्याताम्.प्रायणीय.उदयनीये । ७.८.१३ देव.रथो.वा.एष.यद्.यज्ञः । (सोम प्रायणीयेष्टि) ७.८.१४ तस्य.एते.पक्षसी.यत्.प्रायणीय.उदयनीये । ७.८.१५ ते.यः.समे.कुरुते । (सोम प्रायणीयेष्टि) ७.८.१६ यथा.उभयतः.पक्षसा.रथेन.उग्र.वाहणेन.धावयन्न्.अध्वानम्.यत्र.अकूतम्.समश्नुवीत । (सोम प्रायणीयेष्टि) ७.८.१७ एवम्.स.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । ७.८.१८ अथ.यो.विषमे.कुरुते । (सोम प्रायणीयेष्टि) ७.८.१९ यथा.अन्यतरतः.पक्षसा.रथेन.उग्र.वाहणेन.धावयन्न्.अध्वानम्.यत्र.अकूतम्.न.समश्नुवीत । (सोम प्रायणीयेष्टि) ७.८.२० एवम्.स.न.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । ७.८.२१ तस्मात्.समे.एव.स्याताम्.प्रायणीय.उदयनीये । (सोम प्रायणीयेष्टि) ७.९.१ शम्युवन्तम्.प्रायणीयम्.शम्य्वन्तम्.उदयनीयम् । ७.९.२ पथ्याम्.स्वस्तिम्.प्रथमाम्.प्रायणीये.यजति । (सोम प्रायणीयेष्टि) ७.९.३ अथ.अग्निम्.अथ.सोमम्.अथ.सवितारम्.अथ.अदितिम् । ७.९.४ स्वर्गम्.वै.लोकम्.प्रायणीयेन.अभिप्रैति । (सोम प्रायणीयेष्टि) ७.९.५ तद्.यत्.पुरस्तात्.पथ्याम्.स्वस्तिम्.यजति । ७.९.६ स्वस्त्ययनम्.एव.तत्.कुरुते.स्वर्गस्य.लोकस्य.समष्ट्यै । (सोम प्रायणीयेष्टि) ७.९.७ अग्निम्.पथमम्.उदयनीये.यजति । ७.९.८ अथ.सोमम्.अथ.सवितारम्.अथ.पथ्याम्.स्वस्तिम्.अथ.अदितिम् । (सोम प्रायणीयेष्टि) ७.९.९ इमम्.वै.लोकम्.उदयनीयेन.प्रत्येति । ७.९.१० तद्.यत्.परस्तात्.पथ्याम्.स्वस्तिम्.यजति । (सोम प्रायणीयेष्टि) ७.९.११ स्वस्त्ययनम्.एव.तत्.कुरुते.अस्य.लोकस्य.समष्ट्यै । ७.९.१२ ता.वै.पञ्च.देवता.यजति । (सोम प्रायणीयेष्टि) ७.९.१३ ताभिर्.यत्.किंच.पञ्चविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति । ७.९.१४ तासाम्.याज्या.पुरोनुवाक्याः । (सोम प्रायणीयेष्टि) ७.९.१५ ता.वै.स्वस्तिमत्यः.पथिमत्यः.पारितवत्यः.प्रवत्यो.नीतवत्यो.भवन्ति । (सोम प्रायणीयेष्टि) ७.९.१६ मरुतो.ह.वै.देव.विशो.अन्तरिक्ष.भाजना.ईश्वरा.यजमानस्य.स्वर्गंल्.लोकम्.यतो.यज्ञ.पेशसम्.कर्तोः । (सोम प्रायणीयेष्टि) ७.९.१७ तद्.यत्.स्वस्तिमत्यः.पथिमत्यः.पारितवत्यः.प्रवत्यो.नीतवत्यो.भवन्ति । (सोम प्रायणीयेष्टि) ७.९.१८ न.एनम्.मरुतो.देव.विशो.हिंसन्ति । ७.९.१९ स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । (सोम प्रायणीयेष्टि) ७.१०.१ ता.वै.विपर्यस्यति । ७.१०.२ याः.प्राय्णीयायाम्.पुरोनुवाक्यास्.ता.उदयनीयायाम्.याज्याः.करोति । ७.१०.३ या.याज्यास्.ताः.पुरोनुवाक्याः । (सोम प्रायणीयेष्टि) ७.१०.४ प्र.इव.वा.एषो.अस्माल्.लोकाच्.च्यवते.यः.प्रायणीयेन.अभिप्रैति । (सोम प्रायणीयेष्टि) ७.१०.५ तद्.यद्.विपर्यस्यति । ७.१०.६ तद्.अस्मिंल्.लोके.प्रतितिष्ठति । ७.१०.७ प्रतिष्ठायाम्.अप्रच्युत्याम् । (सोम प्रायणीयेष्टि) ७.१०.८ अथो.प्राणा.वै.छन्दांसि । ७.१०.९ प्राणान्.एव.तद्.आत्मन्.व्यतिषजत्य्.अविवर्हाय । (सोम प्रायणीयेष्टि) ७.१०.१० तस्माद्द्.हि.इमे.प्राणा.विष्वञ्चो.वान्तो.न.निर्वान्ति । ७.१०.११ त्वाम्.चित्र.श्रवस्तम.यद्.वाहिष्ठम्.तद्.अग्नय.इत्य्.अनुष्टुभौ.सम्याज्ये । (सोम प्रायणीयेष्टि) ७.१०.१२ ततिर्.वै.यज्ञस्य.प्रायणीयम् । ७.१०.१३ वाग्.अनुष्टुप् । (सोम प्रायणीयेष्टि) ७.१०.१४ वाचा.यज्ञस्.तायते । ७.१०.१५ न.एते.विपर्यस्यति । ७.१०.१६ प्रतिष्ठे.वै.सम्याज्ये । ७.१०.१७ न.इत्.प्रतिष्ठे.व्यतिषजानि.इति । (सोम प्रायणीयेष्टि) ७.११.१ सम्य्वन्तम्.भवति । ७.११.२ अभिक्रान्त्यै.तद्.रूपम् । ७.११.३ तद्.यथा.उपप्रयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम प्रायणीयेष्टि) ७.११.४ यद्.व्.एव.शम्य्वन्तम्.भवति । ७.११.५ सर्वा.ह.वै.देवताः.प्रायणीये.संगच्छन्ते । (सोम प्रायणीयेष्टि) ७.११.६ स.यो.अत्र.सम्याजयेत् । ७.११.७ यथा.संगतम्.भूमानम्.देवानाम्.पत्नीर्.अभ्यवनयेद्.एवम्.तत् । (सोम प्रायणीयेष्टि) ७.११.८ यस्.तम्.तत्र.ब्रूयात् । ७.११.९ संगताम्.वा.अयम्.भूमानम्.देवानाम्.पत्नीर्.अभ्यवानैषीत् । (सोम प्रायणीयेष्टि) ७.११.१० सभामस्य.पत्न्य्.अभ्यवैष्यति.इति.तथा.ह.स्यात् । ७.११.११ तस्माद्.उ.शम्य्वन्तम्.भवति । (सोम प्रायणीयेष्टि) ७.११.१२ देवतानाम्.असमराय । (सोम प्रायणीयेष्टि) ७.११.१३ असुरा.वै.अस्याम्.दिशि.देवान्त्.समरुन्धन्.या.इयम्.प्राच्य्.उदीची । (सोम सोम.क्रय) ७.११.१४ त.एतस्याम्.दिशि.सन्तः.सोमम्.राज्याय.अभ्यषिञ्चन्त । ७.११.१५ ते.सोमेन.राज्ञा.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम सोम.क्रय) ७.११.१६ तथो.एव.एतद्.यजमानः.सोमेन.एव.राज्ञा.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम सोम.क्रय) ७.१२.१ तम्.वै.चतुर्भिः.क्रीणाति.गवा.चन्द्रेण.वस्त्रेण.छागया । ७.१२.२ आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (सोम सोम.क्रय) ७.१२.३ तद्.असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमाः । (सोम सोम.क्रय) ७.१२.४ स.इमम्.क्रीतम्.एव.प्रविशति । ७.१२.५ तद्.यत्.सोमम्.राजानम्.क्रीणाति । (सोम सोम.क्रय) ७.१२.६ असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमा.अभिषुतो.असद्.इति । ७.१२.७ तस्मै.क्रीताय.नव.अन्वाह । (सोम सोम.क्रय) ७.१२.८ नव.इमे.प्राणाः । ७.१२.९ प्राणान्.एव.तद्.यजमाने.दधाति । ७.१२.१० सर्वायुत्वाय.अस्मिंल्.लोके । (सोम सोम.क्रय) ७.१२.११ अमृतत्वाय.अमुष्मिन् । ७.१२.१२ भद्राद्.अभि.श्रेयः.प्रेति.इति.प्रवतीम्.प्रवत्यमानाय.अन्वाह । (सोम सोम.क्रय) ७.१२.१३ बृहस्पतिः.पुर.एता.ते.अस्त्व्.इति । ७.१२.१४ ब्रह्म.वै.बृहस्पतिः । ७.१२.१५ ब्रह्म.यशसस्य.अवरुद्ध्यै । (सोम सोम.क्रय) ७.१२.१६ इमाम्.धियम्.शिक्षमाणस्य.देव.वनेषु.व्यन्तरिक्षम्.ततान.इति.त्रिष्टुभौ.वारुण्याव्.अन्वाह । (सोम सोम.क्रय) ७.१२.१७ क्षत्रम्.वै.त्रिष्टुप् । ७.१२.१८ क्षत्रम्.वरुणः । ७.१२.१९ क्षत्र.यशसस्य.अवरुद्ध्यै । (सोम सोम.क्रय) ७.१२.२० सोम.यास्.ते.मयो.भुव.इति.चतस्रो.गायत्रीः.सौमीर्.अन्वाह । ७.१२.२१ ब्रह्म.वै.गायत्री । (सोम सोम.क्रय) ७.१२.२२ क्षत्रम्.सोमः । ७.१२.२३ ब्रह्म.यशसस्य.च.क्षत्र.यशसस्य.च.अवरुद्ध्यै । (सोम सोम.क्रय) ७.१२.२४ तासाम्.उत्तमाया.अर्धर्चम्.उक्त्वा.उपरमति । ७.१२.२५ अमृतम्.वा.ऋक् । ७.१२.२६ अमृतम्.तत्.प्रविशति । (सोम सोम.क्रय) ७.१२.२७ अथो.ब्रह्म.वा.ऋक् । ७.१२.२८ उभयत.एव.तद्.ब्रह्म.अर्धर्चौ.वर्म.कुरुते । (सोम सोम.क्रय) ७.१२.२९ तद्.यत्र.क्वच.अर्धर्चेन.उपरमेत् । ७.१२.३० एतद्.ब्राह्मणम्.एव.तत् । ७.१२.३१ या.ते.धामानि.हविषा.यजन्ति.इति.प्रवतीम्.प्रपाद्यमानाय.अन्वाह । (सोम सोम.क्रय) ७.१२.३२ आगन्.देव.ऋतुभिर्.वर्धतु.क्षयम्.इत्य्.आगतवत्या.ऋतुमत्या.परिदधाति । (सोम सोम.क्रय) ७.१२.३३ संवत्सरो.वै.सोमो.राजा.इति.ह.स्म.आह.कौषीतकिः । ७.१२.३४ सो.अभ्यागच्छन्न्.ऋतुभिर्.एव.सह.अभ्येति.इति । (सोम सोम.क्रय) ७.१२.३५ अभिरूपा.अन्वाह । ७.१२.३६ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम सोम.क्रय) ७.१२.३७ ता.वै.नव.अन्वाह । ७.१२.३८ तासाम्.उक्तम्.ब्राह्मणम् । ७.१२.३९ त्रिः.प्रथमया.त्रिर्.उत्तमया.त्रयोदश.सम्पद्यन्ते । (सोम सोम.क्रय) ७.१२.४० द्वादश.वै.मासाः.संवत्सरः । ७.१२.४१ संवत्सरस्य.एव.आप्त्यै । ७.१२.४२ अस्ति.त्रयोदशो.मासः । ७.१२.४३ उपचरो.विज्ञात.इव.तस्य.आप्त्यै.तस्य.आप्त्यै । (सोम सोम.क्रय) ८.१.१ आतिथ्येन.ह.वै.देवा.द्विपदश्.च.चतुष्पतश्.च.पशुना.आपुः । ८.१.२ तथो.एव.एतद्.यजमाय.आतिथ्येन.एव.द्विपदश्.च.चतुष्पदश्.च.पशुना.आप्नोति । (सोम अग्नि.मन्थन) ८.१.३ आसन्ने.हविष्य.आतिथ्ये.अग्निम्.मन्थन्ति । ८.१.४ शिरो.वा.एतद्.यज्ञस्य.यद्.आतिथ्यम् । (सोम अग्नि.मन्थन) ८.१.५ प्राणो.अग्निः । ८.१.६ शीर्षंस्.तत्.प्राणम्.दधाति । ८.१.७ द्वादश.अग्नि.मन्थनीया.अन्वाह । (सोम अग्नि.मन्थन) ८.१.८ द्वादश.वै.मासाः.संवत्सरः । ८.१.९ संवत्सरस्य.एव.आप्त्यै । ८.१.१० अभि.त्वा.देव.सवितर्.इति.सावित्रीम्.प्रथमाम्.अन्वाह । (सोम अग्नि.मन्थन) ८.१.११ सवितृ.प्रसूततायै । ८.१.१२ सवितृ.प्र्सूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम अग्नि.मन्थन) ८.१.१३ मही.द्यौः.पृथिवी.च.न.इति.द्यावा.पृथिवीयाम्.अन्वाह । ८.१.१४ प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । (सोम अग्नि.मन्थन) ८.१.१५ त्वाम्.अग्ने.पुष्कराद्.अधि.इति.मथितवन्तम्.तृचम्.मथ्यमानाय.अन्वाह । (सोम अग्नि.मन्थन) ८.१.१६ उत.ब्रुवन्तु.जन्तव.इति.जातवतीम्.जाताय । ८.१.१७ आ.यम्.हस्ते.न.खादिनम्.इति.हस्तवतीम्.हस्तेन.धार्यमाणाय । (सोम अग्नि.मन्थन) ८.१.१८ प्र.देवम्.देव.वीतय.इति.प्रवतीम्.प्रह्रियमाणाय । ८.१.१९ आ.जातम्.जात.वेदसि.इत्य्.आवतीम्.आहूयमानाय । (सोम अग्नि.मन्थन) ८.१.२० अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.इति.समिद्धवत्यौ.समिध्यमानाय । (सोम अग्नि.मन्थन) ८.१.२१ तम्.मर्जयन्त.सुक्रतुम्.इति.परिदधाति.स्वेषु.क्षयेषु.वाजिनम्.इत्य्.अन्तवत्या । (सोम अग्नि.मन्थन) ८.१.२२ अन्तो.वै.क्षयः । ८.१.२३ अन्तः.परिधानीया । ८.१.२४ अन्ते.अन्तम्.दधाति । (सोम अग्नि.मन्थन) ८.२.१ एतया.न्व्.अत्र.च.चातुर्मास्येषु.च । ८.२.२ त्रिः.प्रथमया.त्रिर्.उत्तमया.षोडश.सम्पद्यन्ते । (सोम अग्नि.मन्थन) ८.२.३ षोडल.कलम्.वा.इदम्.सर्वम् । ८.२.४ अस्य.एव.सर्वस्य.आप्त्यै । ८.२.५ अथ.यत्र.पशुर्.आलभ्यते । (सोम अग्नि.मन्थन) ८.२.६ तद्.एताम्.पराचीम्.अनूच्य.यज्ञेन.यज्ञम्.अयजन्त.देवा.इति.त्रिष्टुभा.परिदधाति । (सोम अग्नि.मन्थन) ८.२.७ त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै । ८.२.८ त्रिः.प्रथमया.त्रिर्.उत्तमया.सप्तदश.सम्पद्यन्ते । (सोम अग्नि.मन्थन) ८.२.९ सप्तदशो.वै.प्रजापतिः । ८.२.१० एतद्.वा.आर्ध्नुकम्.धर्म.यत्.प्रजापति.सम्मितम् । (सोम अग्नि.मन्थन) ८.२.१२ सप्तदश.सामिधेनीर्.अन्वाह । ८.२.१२ सप्तदशो.वै.प्रजापतिः । ८.२.१३ एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । (सोम अआतिथ्य.इष्टि) ८.२.१४ वार्त्रघ्नाव्.आज्य.भागौ.भवतः.पाप्मन.एव.वधाय । ८.२.१५ अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति । (सोम अआतिथ्य.इष्टि) ८.२.१६ अतिथिमन्तौ.ह.एके.कुर्वन्ति । ८.२.१७ वार्त्रघ्नौ.त्व्.एव.स्थितौ । ८.२.१८ ऋग्.याज्यौ.स्याताम्.इति.ह.एक.आहुः । (सोम अआतिथ्य.इष्टि) ८.२.१९ ऋग्.याज्या.वा.एता.देवता.उपसत्सु.भवन्ति.इति.वदन्तः । ८.२.२० जुषाण.याज्यौ.त्व्.एव.स्थितौ । (सोम अआतिथ्य.इष्टि) ८.२.२१ सोमम्.सन्तम्.विष्णुर्.इति.यजति । ८.२.२२ तद्.यद्.एव.इदम्.क्रीतो.विशति.इव । ८.२.२३ तद्.उ.ह.एव.अस्य.वैष्णवम्.रूपम् । ८.२.२४ यद्.व्.एव.सोमम्.सन्तम्.विष्णुर्.इति.यजति । (सोम अआतिथ्य.इष्टि) ८.२.२५ अत्ता.एव.एतेन.नाम्ना.यद्.विष्णुर्.इति । ८.२.२६ आद्यो.अमुना.यत्.सोम.इति । (सोम अआतिथ्य.इष्टि) ८.२.२७ तस्मात्.सोम.इति.वदन्तो.जुह्वत्य्.एवम्.भक्षयन्ति । ८.२.२८ त्रिष्टुभौ.हविषो.याज्या.पुरोनुवाक्ये । ८.२.२९ बलम्.वै.वीर्यम्.त्रिष्टुप् । ८.२.३० बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम अआतिथ्य.इष्टि) ८.३.१ होतारम्.चित्र.रथम्.अध्वरस्य.यस्.त्वा.स्वश्वः.सुहिरण्यो.अग्न.इति.सम्याज्ये.अतिथिमत्यौ.रथवत्यौ.त्रिष्टुभाव्.आग्नेय्यौ । (सोम अआतिथ्य.इष्टि) ८.३.२ तद्.यथा.चतुः.समृद्धम्.एवम्.त । ८.३.३ उपमानुक.उ.एव.एनम्.रथो.भवति.य.एते.कुरुते । (सोम अआतिथ्य.इष्टि) ८.३.४ इडा.अन्तम्.भवति । ८.३.५ अभिक्रान्त्यै.तद्.रूपम् । ८.३.६ तद्.यथा.उपप्रयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम अआतिथ्य.इष्टि) ८.३.७ उपांशु.हविषि.एता.इष्टयो.भवन्ति.दीक्षणीया.प्रायणीया.आतिथ्य्य.उपसदः । (सोम अआतिथ्य.इष्टि) ८.३.८ रेतः.सिक्तिर्.वा.एता.इष्टयः । ८.३.९ उपांशु.वै.रेतः.सिच्यते । ८.३.१० उत्सृजन्तः.कर्माणि.यन्ति । (सोम अआतिथ्य.इष्टि) ८.३.११ पत्नी.सम्याज.अन्ता.दीक्षणीया । ८.३.१२ शम्य्वन्ता.प्रायणीया । ८.३.१३ इडा.अन्ता.आतिथ्या । (सोम अआतिथ्य.इष्टि) ८.३.१४ देवता.उपसत्सु.प्रतियजति । ८.३.१५ उत्सर्गम्.वै.प्रजापतिर्.एतैर्.कर्मभिः.स्वर्गंल्.लोकम्.ऐत् । (सोम अआतिथ्य.इष्टि) ८.३.१६ तथो.एव.एतद्.यजमान.उत्सर्गम्.एव.एतैः.कर्मभिः.स्वर्गंल्.लोकम्.एति । (सोम अआतिथ्य.इष्टि) ८.४.१ शिरो.वा.एतद्.यज्ञस्य.यन्.महा.वीरः । ८.४.२ तन्.न.प्रथम.यज्ञे.प्रवृञ्ज्यात् । ८.४.३ उपनामुक.उ.एव.एनम्.उत्तरो.यज्ञो.भवति.यः.प्र्थम.यज्ञे.न.प्रवृणक्ति । (सोम प्रवर्ग्य) ८.४.४ कामम्.तु.यो.अनूचानः.श्रोत्रियः.स्यात्.तस्य.प्रवृञ्ज्यात् । ८.४.५ आत्मा.वै.स.यज्ञस्य । (सोम प्रवर्ग्य) ८.४.६ आत्मना.एव.तद्.यज्ञम्.समर्धयति । ८.४.७ तद्.असौ.वै.महा.वीरो.यो.असौ.तपति । (सोम प्रवर्ग्य) ८.४.८ एतम्.एव.तत्.प्रीणाति । ८.४.९ तम्.एक.शतेन.अभिष्टुयात् । ८.४.१० शत.योजने.ह.वा.एष.हितस्.तपति । (सोम प्रवर्ग्य) ८.४.११ स.शतेन.एव.एनम्.शत.योजनम्.अध्वानम्.समश्नुते । ८.४.१२ अथ.या.एक.शततमी.स.यजमान.लोकः । (सोम प्रवर्ग्य) ८.४.१३ तम्.एतम्.आत्मानम्.यजमा.नो.अभिसम्भवति । ८.४.१४ यम्.एतम्.आदित्ये.पुरुषम्.वेदयन्ते । (सोम प्रवर्ग्य) ८.४.१५ स.इन्द्रः.स.प्रजापतिस्.तद्.ब्रह्म । ८.४.१६ तद्.अत्र.एव.यजमानः.सर्वासाम्.देवतानाम्.सलोकताम्.सायुज्यम्.आप्नोति । (सोम प्रवर्ग्य) ८.५.१ अनवानम्.अभिष्टुयात्.प्राणानाम्.संतत्यै । ८.५.२ संतता.इव.हि.इमे.प्राणाः । ८.५.३ उच्चैर्.निरुक्तम्.अभिष्टुयात् । (सोम प्रवर्ग्य) ८.५.४ प्राणा.वै.स्तुभः । ८.५.५ निरुक्तो.ह्य्.एषः । ८.५.६ वाग्.देवत्यो.ह्य्.एषः । ८.५.७ सावित्रीः.प्रथमा.अभिष्टौति । (सोम प्रवर्ग्य) ८.५.८ सवितृ.प्रसूततायै । ८.५.९ सवितृ.प्रसूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम प्रवर्ग्य) ८.५.१० ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.इति । ८.५.११ अदो.वै.ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद् । (सोम प्रवर्ग्य) ८.५.१२ यत्र.असौ.तपति । ८.५.१३ तद्.एव.तद्.यजमानम्.दधाति । ८.५.१४ अञ्जन्ति.यम्.प्रथयन्तो.न.विप्राः.संसीदस्व.महान्.असि.इत्य्.अक्तवतीम्.च.सन्नवतीम्.च.अभिरूपे.अभिष्टौति । (सोम प्रवर्ग्य) ८.५.१५ भवा.नो.अग्ने.सुमना.उपेतौ.तपो.ष्व्.अग्ने.अन्तराम्.अमित्रान्.यो.नः.सनुत्यो.अभिदासद्.अग्न.इति.तिस्रस्.तपस्वतीर्.अभिरूपा.अभिष्टौति । (सोम प्रवर्ग्य) ८.५.१६ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ८.५.१७ कृणुष्व.पाजः.प्रसितिम्.न.पृथ्वीम्.इति.राक्षोघ्नीर्.अभिष्टौति.राक्षसाम्.अपहत्यै । (सोम प्रवर्ग्य) ८.५.१८ अग्निर्.वै.रक्षसाम्.अपहन्ता । ८.५.१९ ता.वै.पञ्च.भवन्ति.दिशाम्.रूपेण । (सोम प्रवर्ग्य) ८.५.२० दिग्भ्य.एव.एतानि.सन्निर्हन्ति । ८.५.२१ अथो.यान्.एव.अध्वर्युः.प्रादेशान्.अभिमिमीते.तान्.एव.एताभिर्.अनुवदति । (सोम प्रवर्ग्य) ८.५.२२ परि.त्वा.गिर्वणो.गिरो.अधि.द्वयोर्.अदधा.उक्थ्यम्.वच.इत्य्.ऐन्द्र्याव्.अभिरूपे.अभिष्टौति । (सोम प्रवर्ग्य) ८.५.२३ ऐन्द्रम्.एव.स्वाहा.कारम्.एताभ्याम्.अनुवदति । (सोम प्रवर्ग्य) ८.६.१ अथो.यान्.एव.अध्वर्युः.शकलान्.परिचिनोति.तान्.पूर्वया.अनुवदति । ८.६.२ यम्.उत्तमम्.अभि.निदधाति.तम्.उत्तरया । (सोम प्रवर्ग्य) ८.६.३ शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.अर्हन्.बिभर्ति.सायकानि.धन्वा.इति.पौष्णीम्.च.रौद्रीम्.च.अभिरूपे.अभिष्टौति । (सोम प्रवर्ग्य) ८.६.४ पौष्णम्.च.एव.रौद्रम्.च.स्वाहा.कारम्.एताभ्याम्.अनुवदति । ८.६.५ अथो.याव्.एव.अध्वर्युः.सुवर्ण.रजतौ.हिरण्य.शकलौ.करोति.ताव्.एव.एताभ्याम्.अनुवदति । (सोम प्रवर्ग्य) ८.६.६ पतङ्गम्.अक्तम्.असुरस्य.मायया.इति । ८.६.७ प्राणो.वै.पतङ्गः । ८.६.८ वायुर्.वै.प्राणः । ८.६.९ वायव्यम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति । (सोम प्रवर्ग्य) ८.६.१० अपश्यम्.त्वा.मनसा.चेकितानम्.इत्य्.एतद्.अस्य.आयतने.प्रजा.कामस्य.अहिष्टुयात् । ८.६.११ अथो.उभे.असम्पन्न.कारी । (सोम प्रवर्ग्य) ८.६.१२ स्रक्वे.द्रप्सस्य.धमतः.समस्वरन्न्.इति.सर्वम् । ८.६.१३ पवित्रम्.ते.विततम्.ब्रह्मणस्पत.इति.द्वे । ८.६.१४ वि.यत्.पवित्रम्.धिषणा.अतन्वत.इत्य्.एका । (सोम प्रवर्ग्य) ८.६.१५ ता.द्वादश.पावमान्यः । ८.६.१६ सौम्यम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति । ८.६.१७ अयम्.वेनश्.चोदयत्.पृश्नि.गर्भा.इति । (सोम प्रवर्ग्य) ८.६.१८ इन्द्रो.वै.वेनः । ८.६.१९ ऐन्द्रम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति । (सोम प्रवर्ग्य) ८.६.२० तस्य.एकाम्.उत्सृजति.नाके.सुपर्णम्.उप.यत्.पतन्तम्.इति । ८.६.२१ सो.अयम्.आत्मनो.अतीकाशः । (सोम प्रवर्ग्य) ८.६.२२ ताम्.उत्तरासु.करोति । ८.६.२३ तेन.उ.सा.आनन्तरिता.भवति । ८.६.२४ उभयतो.वेनम्.पाप.उक्तस्य.(?).पावमानीर्.अभिष्टुयात् । (सोम प्रवर्ग्य) ८.६.२५ आत्मा.वै.वेनः । ८.६.२६ पवित्रम्.पावमान्यः । ८.६.२७ पुनात्य्.एव.एनम्.तत् । (सोम प्रवर्ग्य) ८.७.१ गणानाम्.त्वा.गण.पतिम्.हवामह.इति.ब्राह्मणस्पत्या.अभिरूपा.अभिष्टौति । ८.७.२ शिरो.वा.एतत् । (सोम प्रवर्ग्य) ८.७.३ ब्रह्म.वै.ब्रह्मणस्पतिः । ८.७.४ ब्रह्मणा.एव.तत्.शिरः.समर्धयति । ८.७.५ स.यत्र.उपाधिगच्छेद्.बृहद्.वदेम.विदथे.सुवीरा.इति । (सोम प्रवर्ग्य) ८.७.६ तद्.वीर.कामायै.वीरम्.ध्यायात् । ८.७.७ लभते.ह.वीरम् । ८.७.८ का.राधद्द्.होत्रा.अश्विना.वाम्.इति.नव.अकुध्रीच्यः । (सोम प्रवर्ग्य) ८.७.९ गायत्रच्.छन्दस.इव.वा.अकूध्रीच्यः । ८.७.१० गायत्र.उ.वै.प्राणः । (सोम प्रवर्ग्य) ८.७.११ प्राणो.वै.अकूध्रीच्यः । ८.७.१२ आ.नो.विश्वाभिर्.ऊतिभिर्.इत्य्.आनुष्टुभम्.तृचम्.सा.वाक् । (सोम प्रवर्ग्य) ८.७.१३ विष्णुर्.योनिम्.कल्पयत्व्.इत्य्.एतद्.अस्य.आयतने.प्रजा.कामस्य.अभिष्टुयात् । (सोम प्रवर्ग्य) ८.७.१४ अथो.उभे.असम्पन्न.कारी । ८.७.१५ प्रातर्.यावाणा.प्रथमा.यजध्वम्.इति.पूर्व.अह्णे.सूक्तम् । (सोम प्रवर्ग्य) ८.७.१६ आ.भात्य्.अग्निर्.उषसाम्.अनीकम्.इत्य्.अपर.अह्णे । ८.७.१७ त्रैष्टुभे.पञ्चर्चे.तच्.चक्षुः । (सोम प्रवर्ग्य) ८.७.१८ इडे.द्यावा.पृथिवी.पूर्व.चित्तय.इति.जागतम्.पञ्चविंशम्.तत्.श्रोत्रम् । (सोम प्रवर्ग्य) ८.७.१९ शिरो.वा.एतत् । ८.७.२० तद्.वै.शिरः.समृद्धम्.यस्मिन्.प्राणो.वाक्.चक्षुः.श्रोत्रम्.इति । (सोम प्रवर्ग्य) ८.७.२१ तान्.एव.अस्मिंस्.तद्.दधाति । ८.७.२४ रुचितो.घर्म.इत्य्.उक्ते.अरूरुचद्.उषसः.पृश्निर्.अग्निय.इति.रुचितवतीम्.अभिरूपाम्.अभिष्टौति । (सोम प्रवर्ग्य) ८.७.२५ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ८.७.२६ ता.एक.शत.ऋचो.भवन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम प्रवर्ग्य) ८.८.१ त्रयस्.त्रिंशद्.उत्तराः । ८.८.२ त्रयस्.त्रिंशद्.वै.सर्वा.देवताः । ८.८.३ ता.एव.एतद्.उद्यन्तुम्.अर्हन्ति । (सोम प्रवर्ग्य) ८.८.४ ताभ्यो.वै.तत्.समुन्नीतम् । ८.८.५ अभिरूपा.दोहनीया.अभिष्टौति । ८.८.६ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम प्रवर्ग्य) ८.८.७ आ.सुते.सिञ्चत.श्रियम्.आ.नूनम्.अश्विनोर्.ऋषिर्.इत्य्.आसिक्तवत्याव्.अभिरूपे.अभिष्टौति । (सोम प्रवर्ग्य) ८.८.८ उद्.उ.ष्य.देवः.सविता.हिरण्यया.इत्य्.उद्यम्यमान.उद्यतवतीम्.अभिरूपाम्.अभिष्टौति । (सोम प्रवर्ग्य) ८.८.९ प्रैतु.ब्रह्मणस्पतिर्.इति.प्रव्रजत्सु.प्रवतीम्.ब्राह्मणस्पत्याम्.अभिरूपाम्.अभिष्टौति । (सोम प्रवर्ग्य) ८.८.१० नाके.सुपर्णम्.उप.यत्.पतन्तम्.इति.व्रजत्सु.पतन्तम्.इत्य्.अभिरूपाम्.अभिष्टौति । (सोम प्रवर्ग्य) ८.८.११ द्वाभ्याम्.यजेत् । ८.८.१२ द्वन्द्वम्.वै.वीर्यम्.सवीर्यतायै । ८.८.१३ त्रिष्टुब्वतीभ्याम्.पूर्व.अह्णे । (सोम प्रवर्ग्य) ८.८.१४ त्रैष्टुभो.ह्य्.एषः । ८.८.१५ त्रींल्.लोकाम्.स्तब्ध्वा.तिष्ठति । ८.८.१६ जगद्वतीभ्याम्.अपर.अह्णे । (सोम प्रवर्ग्य) ८.८.१७ जागतो.ह्य्.एषः । ८.८.१८ एतम्.उ.ह.विशन्तम्.जगद्.अनु.सर्वम्.विशति । (सोम प्रवर्ग्य) ८.८.१९ विपर्यस्य.दाशतयीभ्याम्.वषट्.कुर्याद्.इति.ह.एक.आहुः । (सोम प्रवर्ग्य) ८.८.२० यथा.आम्नातम्.इति.त्व्.एव.स्थितम् । ८.८.२१ अथ.उत्तरा.अभिरूपा.अभिष्टौति । (सोम प्रवर्ग्य) ८.८.२२ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ८.८.२३ हविर्.हविष्मो.महि.सद्म.दैव्यम्.इति.पुरा.आहुतेः.प्रापणात् । (सोम प्रवर्ग्य) ८.८.२४ पुनर्.हविषम्.एव.एनम्.तद्.अयात.यामानम्.करोति । ८.८.२५ सूयवसाद्.भगवती.हि.भूया.इत्य्.आशीर्वत्या.परिदधाति । (सोम प्रवर्ग्य) ८.८.२६ पशुभ्य.एव.तद्.आशिषम्.वदते । ८.८.२७ तथा.ह.यजमानात्पशवो.अनुत्क्रामुका.भवन्ति । (सोम प्रवर्ग्य) ८.८.२८ अथ.वै.सुते.प्रवर्ग्ये.इत्य्.आचक्षते.स्तुते.बहिष्.पवमाने । ८.८.२९ तद्.अश्विनौ.देवा.उपाह्वयन्त । (सोम प्रवर्ग्य) ८.८.३० एतस्मिन्.काले.आग्नीध्रिये.प्रवृञ्ज्युः । ८.८.३१ तद्.यथा.एव.अद.उपसत्सु । (सोम प्रवर्ग्य) ८.८.३२ एवम्.एव.अप्य्.अत्र.स्तुत्यायाम् । ८.८.३३ अनवानम्.एव.उपचारः । ८.८.३४ तद्.यदा.कर्म.अपवृज्येत । (सोम प्रवर्ग्य) ८.८.३५ अथ.पशु.कर्म.तायते । ८.८.३६ स.एष.महा.वीरो.मध्यंदिन.उत्सर्गः । (सोम प्रवर्ग्य) ८.८.३९ तद्.यद्.एतेन.मध्यंदिने.प्रचरन्ति । ८.८.३८ असौ.वै.महा.वीरो.यो.असौ.तपति । (सोम प्रवर्ग्य) ८.८.३९ एतम्.एव.तत्.प्रीणाति । ८.८.४० एतस्य.एव.तद्.रूपम्.क्रियते । (सोम प्रवर्ग्य) ८.९.१ उपसदः । ८.९.२ असुरा.एष.लोकेषु.पुरो.अकुर्वत । ८.९.३ अयस्मयीम्.अस्मिन् । (सोम उपसदह्) ८.९.४ रजताम्.अन्तरिक्ष.लोके । ८.९.५ हरिणीम्.हादो.दिवि.चक्रिरे । ८.९.६ ते.देवाः.परिश्रितेष्व्.एषु.लोकेष्व्.एतम्.पञ्चदशम्.वज्रम्.अपश्यन् । (सोम उपसदह्) ८.९.७ तिस्रः.सामिधेन्यः.समनूक्ता.नव.सम्पद्यन्ते । ८.९.८ षड्.याज्या.पुरोनुवाक्याः । (सोम उपसदह्) ८.९.९ ताः.पञ्चदश । ८.९.१० एतेन.वै.देवाः.पञ्चदशेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम उपसदह्) ८.९.११ तथो.एव.एतद्.यजमान.एतेन.एव.पञ्चदशेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम उपसदह्) ८.९.१२ उपसद्याय.मीढुषे.इत्य्.एतम्.तृचम्.पूर्व.अह्णे.अनुब्रूयात् । ८.९.१३ उपसदो.ह्य्.एताः । (सोम उपसदह्) ८.९.१४ तद्.वै.कर्म.समृद्धम्.यत्.प्रथमेन.अभिव्याह्रियते । ८.९.१५ उपसद्यम्.इव.वा.एतद्.अहर्.अमुना.आदित्येन.भवति.इति । (सोम उपसदह्) ८.९.१६ इमाम्.मे.अग्ने.समिधम्.इत्य्.अपर.अह्णे.तद्.रात्रे.रूपम् । ८.९.१७ समिद्धम्.इव.वा.इमम्.अग्निम्.सायम्.पर्यासत.इति । (सोम उपसदह्) ८.९.१९ अथ.द्वितीये.अहनि । ८.९.१९ इमाम्.मे.अग्ने.समिधम्.इति.पूर्व.अह्णे.तद्.अह्नो.रूपम् । ८.९.२० समिद्धम्.इव.वा.एतद्.अहर्.अमुना.आदित्येन.भवति.इति । (सोम उपसदह्) ८.९.२१ उपसद्याय.मीढुष.इत्य्.अपर.अह्णे.तद्.रात्रे.रूपम् । ८.९.२२ उपसद्यम्.इव.वा.इमम्.अग्निम्.सायम्.पर्यासत.इति । (सोम उपसदह्) ८.९.२३ ते.वा.उभे.एव.रूपे.यज्.ज्ञायेते । ८.९.२४ तस्माद्.अहर्.अहर्.विपर्यासम्.अनुब्रूयात् । (सोम उपसदह्) ८.९.२५ उभे.रूपे.कामा.उपाप्ताव्.असताम्.इति । (सोम उपसदह्) ८.१०.१ अनवानम्.अनुब्रूयात्.प्राणानाम्.संतत्यै । ८.१०.२ संतता.इव.हि.इमे.प्राणाः । (सोम उपसदह्) ८.१०.३ त्रिस्.त्रिर्.एक.एकाम्.अन्वाह । ८.१०.४ त्रयो.वा.इमे.लोकाः । ८.१०.५ इमान्.एव.तल्.लोकान्.आप्नोति । (सोम उपसदह्) ८.१०.६ ताः.समनूक्ता.नव.सम्पद्यन्ते । ८.१०.७ षड्.वा.ऋतवस्.त्रय.इमे.लोकाः । (सोम उपसदह्) ८.१०.८ एतद्.एव.तद्.अभिसम्पद्यन्ते । ८.१०.९ न.एतम्.निगदम्.ब्रूयाद्.य.एष.सामिधेनीषु । (सोम उपसदह्) ८.१०.१० उत्सृज्यन्ते.ह.निगदाः । ८.१०.११ जामि.ह.स्याद्.य.एतम्.निगदम्.ब्रूयात् । (सोम उपसदह्) ८.१०.१२ न.आवाहयेच्.चन.इति.ह.एक.आहुः । ८.१०.१३ किम्.उ.देवताम्.अन्वावाह्य.जयेद्.इति । (सोम उपसदह्) ८.१०.१४ ऋच.एव.आवाहयेत् । ८.१०.१५ अग्निम्.आवह.सोमम्.आवह.विष्णुम्.आवह.इति । (सोम उपसदह्) ८.१०.१६ ता.वै.तिस्रो.देवता.यजति । ८.१०.१७ त्रयो.वा.इमे.लोकाः । ८.१०.१८ इमान्.एव.तल्.लोकान्.ज्योतिष्मतः.करोति । (सोम उपसदह्) ८.११.१ गायत्र्याव्.आग्नेय्यौ । ८.११.२ गायत्रो.अयंल्.लोकः । ८.११.३ तद्.इमंल्.लोकम्.आप्नोति । (सोम उपसदह्) ८.११.४ त्रिष्टुभौ.सौम्यौ । ८.११.५ त्रैष्टुभो.अन्तरिक्ष.लोकः । ८.११.६ तद्.अन्तरिक्ष.लोकम्.आप्नोति । (सोम उपसदह्) ८.११.७ जगत्यौ.वैष्णव्यौ । ८.११.८ जागतो.असौ.लोकः । ८.११.९ तद्.अमुंल्.लोकम्.आप्नोति । (सोम उपसदह्) ८.११.१० ता.वै.विपर्यस्यति । ८.११.११ याः.पूर्व.अह्णे.पुरोनुवाक्यास्.ता.अपर.अह्णे.याज्याः.करोति । (सोम उपसदह्) ८.११.१२ या.याज्यास्.ताः.पुरोनुवाक्याः । ८.११.१३ अयात.यामतायै । ८.११.१४ वषट्.कारेण.ह.वा.ऋग्.यात.यामा.भवति.समाने.अहन् । (सोम उपसदह्) ८.११.१५ अयात.यामाभिर्.मे.वषट्कृतम्.असद्.इति । ८.११.१६ यद्.व्.एव.विपर्यस्यति.ग्रीवाणाम्.स्थेम्ने । ८.११.१७ तस्माद्द्.ह.आसाम्.ग्रीवाणाम्.व्यतिषक्तानि.इव.पर्वाणि.भवन्ति । (सोम उपसदह्) ८.११.१८ आज्य.हविषो.देवताः । ८.११.१९ पयो.व्रतो.यजमानः । ८.११.२० तत्.सलोम । ८.११.२१ ताः.परोवरीयसीर्.अभ्युपेयात्.त्रीन्.अग्रे.स्तनान्.अथ.द्वाव्.अथ.एकम् । (सोम उपसदह्) ८.११.२२ परस्पर.एव.तल्.लोकान्.वरीयसः.कुरुते । ८.११.२३ न.अभ्युन्नयेत । ८.११.२४ स्वर्गम्.ह.वा.एते.लोकम्.अभिप्रयन्ति.य.उपसद.उपयन्ति । (सोम उपसदह्) ८.१२.१ द्वादशो.ह.वा.अन्तर्.उष्यात्.स्वर्गो.लोकः । ८.१२.२ स.यः.सकृद्.अभ्युन्नयते । (सोम उपसदह्) ८.१२.३ यथा.एक.रात्रम्.सार्थान्.प्रोषितान्.अनुप्रेयाद्.एवम्.तत् । ८.१२.४ यो.द्वितीयम् । (सोम उपसदह्) ८.१२.५ यथा.द्वि.रात्रम्.एवम्.तत् । ८.१२.६ हीयते.तृतीयेन । ८.१२.७ स्वर्गांल्.लोकान्.न.अन्वश्नुते । ८.१२.८ अप्य्.अनुगच्छेद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम उपसदह्) ८.१२.९ न.त्व्.एव.अभ्युन्नयेत । ८.१२.१० यत्र.एव.कामयेत । ८.१२.११ तत्.पूर्वो.गत्वा.स्वर्गस्य.एव.लोकस्य.अवस्येद्.इति । (सोम उपसदह्) ८.१२.१२ समाप्तिः.श्रेयसी.इति.ह.स्म.आह.कषीतकिः । ८.१२.१३ संराजो.भक्षो.अस्मै.दध्य्.आनयेयुर्.न.व्रते । (सोम उपसदह्) ८.१२.१४ सोमो.वै.दधि । ८.१२.१५ अनन्तर्हितौ.ह.अस्य.भक्षो.भवति.समाप्नोति । (सोम उपसदह्) ८.१२.१६ उत.यदि.संक्रीणीयुः । ८.१२.१७ या.मध्यम.उपसत् । ८.१२.१८ तया.द्व्यहम्.अन्यतरे.चरेयुः । (सोम उपसदह्) ८.१२.१९ आवपनम्.हि.सा । ८.१२.२० इदम्.अन्तरिक्ष.लोक.आयतनेन । ८.१२.२१ अथ.असमरम्.अभ्युदैत्य्.अथ.असमरम्.अभ्युदैति । (सोम उपसदह्) ९.१.१ ब्रह्म.वै.अग्निः । ९.१.२ तद्.यद्.उपवसथे.अग्निम्.प्रणयति । ९.१.३ ब्रह्मणा.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम अग्नि.प्रणयन) ९.१.४ पुरस्ताद्.आहवनीयेन । ९.१.५ पश्चाद्.गार्हपत्येन । ९.१.६ उत्तरत.आग्नीध्रियेण । (सोम अग्नि.प्रणयन) ९.१.७ दक्षिणतो.मार्जालीयेन । ९.१.८ ये.अन्तः.सदसम्.तैर्.मध्यतः । ९.१.९ तस्माद्.उपवसथे.प्राञ्चम्.अग्निम्.प्रणयन्ति । (सोम अग्नि.प्रणयन) ९.१.१० वि.धिष्ण्यान्.हरन्ति । ९.१.११ यजमानस्य.एव.पाप्मनो.अपहत्यै । ९.१.१२ देवा.वै.दीक्षिष्यमाणा.वाचम्.अपासादयन्त । (सोम अग्नि.प्रणयन) ९.१.१५ बहु.त्वम्.उच्च.अवचम्.निगच्छसि । ९.१.१६ ताम्.देवास्.तत्र.न.अभाजन्त । (सोम अग्नि.प्रणयन) ९.१.१७ सा.प्रायणीये.ताम्.उ.तत्र.नो.भव । ९.१.१८ सा.क्रये.ताम्.उ.तत्र.नो.भव । (सोम अग्नि.प्रणयन) ९.१.१९ सा.आतिथ्ये.ताम्.उ.तर.नो.भव । ९.१.२० सो.वा.एतद्.उपसदो.नाचन.(?).आगच्छन्.निर्विद्य.एव । ९.१.२१ तस्माद्.उ.तत्र.उपांशु.चरेयुः । ९.१.२२ यथा.एव.एव.मिथः.संशृण्वीरन् । (सोम अग्नि.प्रणयन) ९.२.१ सो.वा.एतद्.उपवसथे.अग्नौ.प्रणीयमान.आगच्छत् । ९.२.२ ताम्.देवास्.तत्र.अभजन्त । ९.२.३ तस्माद्.उ.तत्र.प्रथमत.एव.उच्चैर्.अनुब्रूयात् । (सोम अग्नि.प्रणयन) ९.२.४ यथा.एनाम्.आगताम्.अनुबुध्येरन्.न.अभक्ताम्.यज्ञे । ९.२.५ प्र.देवम्.देव्या.धिया.इति.प्रवन्तम्.तृचम्.प्रह्रियमाणाय.अन्वाह । (सोम अग्नि.प्रणयन) ९.२.६ इडायास्.त्वा.पदे.वयम्.इति । ९.२.७ इयम्.वा.इडा । ९.२.८ अस्याम्.हि.इदम्.सर्वम्.ईट्टे । (सोम अग्नि.प्रणयन) ९.२.९ जातवेदो.निधीमहि.इति.निहितवता.अर्धर्चेन.निधीयमानम्.अनुस्तौति । (सोम अग्नि.प्रणयन) ९.२.१० अग्ने.विश्वेभिः.स्वनीक.देवैः.सीद.होतः.स्व.उ.लोके.चिकित्वान्.निहोता.होतृ.षदने.विदान.इति.सन्नवतीभिः.सन्नम्.अनुस्तौति । (सोम अग्नि.प्रणयन) ९.२.११ त्वम्.दूतस्.त्वम्.उ.नः.परस्पा.इति.दूतवत्या.परिदधाति । ९.२.१२ अभिरूपा.अन्वाह । (सोम अग्नि.प्रणयन) ९.२.१३ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ९.२.१४ ता.वा.अष्टौ.भवन्ति । ९.२.१५ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम अग्नि.प्रणयन) ९.२.१६ तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते । ९.२.१७ त्रिः.प्रथमया.त्रिर्.उत्तमया.द्वादश.सम्पद्यन्ते । (सोम अग्नि.प्रणयन) ९.२.१८ द्वादश.वै.मासाः.संवत्सरः । ९.२.१९ संवत्सरस्य.एव.आप्त्यै । (सोम अग्नि.प्रणयन) ९.२.२० ताः.समनूक्ता.अष्टादश.गायत्र्यः.सम्पद्यन्ते । ९.२.२१ आग्नेयम्.एव.छन्दोभिः । (सोम अग्नि.प्रणयन) ९.२.२२ यस्य.ह.कस्य.च.षट्.समानस्य.(?).छन्दसस्.ता.गायत्रीम्.अभिसम्पद्यन्ते । (सोम अग्नि.प्रणयन) ९.२.२३ यस्य.सप्त.ता.उष्णिहम् । ९.२.२४ यस्य.अष्टौ.ता.अनुष्टुभम् । ९.२.२५ यस्य.नव.ता.बृहतीम् । (सोम अग्नि.प्रणयन) ९.२.२६ यस्य.दश.ताः.पङ्क्तिम् । ९.२.२७ यस्य.एकादश.तास्.त्रिष्टुभम् । ९.२.२८ यस्य.द्वादश.ता.जगतीम् । (सोम अग्नि.प्रणयन) ९.३.१ वाक्.च.वै.मनश्.च.हविर्.धाने । ९.३.२ वाचि.च.वै.मनसि.च.इदम्.सर्वम्.हितम् । (सोम हविर्.धान.प्रवर्तन) ९.३.३ तद्.यद्द्.हविर्.धाने.प्रवर्तयन्ति । ९.३.४ सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम हविर्.धान.प्रवर्तन) ९.३.५ द्वे.हविर्.धाने.भवतः । ९.३.६ छदिस्.तृतीयम्.अभिनिदधति । ९.३.७ तैर्.यत्.किंच.त्रिविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति । ९.३.८ प्रेताम्.यज्ञस्य.शम्भुवा.इति.प्रवतीम्.प्रवर्त्यमानाभ्याम्.अन्वाह । (सोम हविर्.धान.प्रवर्तन) ९.३.९ द्यावा.नः.पृथिवी.इमम्.तयोर्.इद्.घृतवत्.पय.इति । ९.३.१० आशीर्वती.पूर्वा । (सोम हविर्.धान.प्रवर्तन) ९.३.११ अथो.द्विदेवत्या.द्वयोर्.हविर्.धानयोः । ९.३.१२ याम्.अध्वर्युर्.वर्त्मन्य्.आहुतिम्.जुहोति.ताम्.पूर्वया.अनुवदति । (सोम हविर्.धान.प्रवर्तन) ९.३.१३ यद्द्.हविर्धाने.प्रवर्तयन्ति.तद्.उत्तरया । ९.३.१४ यमे.इव.यतमाने.यदा.एतम्.इत्य्.अभिरूपया.हविर्.धाने.अनुस्तौति । (सोम हविर्.धान.प्रवर्तन) ९.३.१५ प्र.वाम्.भरन्.मानुषा.देवयन्त.इति । ९.३.१६ बहवो.ह्य्.एते.हरन्ति । ९.३.१७ अधि.द्वयोर्.अदधा.उक्थ्यम्.वचो.विश्वा.रूपाणि.प्रति.मुञ्चते.कविर्.इति । (सोम हविर्.धान.प्रवर्तन) ९.३.१८ यच्.छर्दिस्.तृतीयम्.अभिनिदधति.तत्.पूर्वया.अनुवदति । ९.३.१९ यद्द्.हविर्.धाने.परिश्रयन्ते.तद्.उत्तरया । (सोम हविर्.धान.प्रवर्तन) ९.३.२० अतो.रराट्याम्.एव.उत्तरयाण् । ९.३.२१ ते.यदा.मन्येत.अत्र.न.इङ्गयिष्यन्ति.इति । (सोम हविर्.धान.प्रवर्तन) ९.३.२२ यदा.एने.नभ्यस्थे.कुर्युः । ९.३.२३ अथा.वाम्.उपस्थम्.अद्रुहा.इति । ९.३.२४ यदा.वै.क्षेमो.अथ.उपस्थः । (सोम हविर्.धान.प्रवर्तन) ९.४.१ परि.त्वा.गिर्वणो.गिर.इति.परिवत्या.परिदधाति । ९.४.२ अभिरूपा.अन्वाह । (सोम हविर्.धान.प्रवर्तन) ९.४.३ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ९.४.४ ता.वा.अष्टौ.भवन्ति । (सोम हविर्.धान.प्रवर्तन) ९.४.५ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । ९.४.६ तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते । (सोम हविर्.धान.प्रवर्तन) ९.४.७ त्रिः.प्रथमया.त्रिर्.उत्तमया.द्वादश.सम्पद्यन्ते । ९.४.८ द्वादश.वै.मासाः.संवत्सरः । (सोम हविर्.धान.प्रवर्तन) ९.४.९ संवत्सरस्य.एव.आप्त्यै । ९.४.१० यद्.व्.एव.त्रिः.प्रथमाम्.त्रिर्.उत्तमाम् । ९.४.११ यज्ञस्य.एव.तद्.बर्सौ.नह्यति.स्थेम्ने.अविस्रंसाय । (सोम हविर्.धान.प्रवर्तन) ९.४.१२ तद्.उ.होतारम्.अभिभाषन्ते.यथा.होतर्.अभयम्.असत्.तथा.कुर्व्.इति । (सोम हविर्.धान.प्रवर्तन) ९.४.१३ सम्प्रेषितः.पुरर्चः.प्रतिपदनाद्.दक्षिणस्य.पादस्य.प्रपदेन.प्रत्यञ्चंल्.लोकम्.अपास्यति । (सोम हविर्.धान.प्रवर्तन) ९.४.१४ अपेतो.जन्यम्.(?).भयम्.अन्य.जन्यम्.च.वृत्रहन् । ९.४.१५ अप.चक्रा.अवृत्सत.इति । (सोम हविर्.धान.प्रवर्तन) ९.४.१६ अत.उ.ह.चक्राणाम्.अभ्याचारः । ९.४.१७ तत.उ.ह.तस्मा.अर्धाय.अभयम्.भवति । (सोम हविर्.धान.प्रवर्तन) ९.४.१८ स.प्रान्.यन्.दक्षिणस्य.हविर्.धानस्य.उत्तरम्.वर्त्म.उपनिश्रयीत । (सोम हविर्.धान.प्रवर्तन) ९.४.१९ अयम्.वै.लोको.दक्षिणम्.हविर्.धानम् । ९.४.२० प्रतिष्ठा.वा.अयंल्.लोकः । (सोम हविर्.धान.प्रवर्तन) ९.४.२१ प्रतिष्ठाया.अनुच्छिन्नो.अयानि.इति । ९.४.२२ यत्र.तिष्ठन्.परिदध्यात् । (सोम हविर्.धान.प्रवर्तन) ९.४.२६ च्योष्यत.इति.तथा.ह.स्यात् । ९.४.२७ तस्मात्.परिधाय.दक्षिणम्.बाहुम्.अन्वावृत्य.वाचम्.यमो.यथेतम्.(?).प्रत्येत्य । (सोम हविर्.धान.प्रवर्तन) ९.४.२८ यत्र.प्रथाअम्.तिष्ठन्न्.अन्ववोचत् । ९.४.२९ तत्.स्थित्वा.अत्र.च.अग्नि.प्रहरणे.च । ९.४.३० अथ.यथा.आवसथम्.अभ्युपेयात् । (सोम हविर्.धान.प्रवर्तन) ९.५.१ ब्रह्म.वा.अग्निः.क्षत्रम्.सोमः । ९.५.२ तद्.यद्.उपवसथे.अग्नीषोमौ.प्रणयन्ति । ९.५.३ ब्रह्म.क्षत्राभ्याम्.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम अग्नी.षोम.प्रणयन) ९.५.४ तद्.उ.वा.आहुर्.आसीन.एव.होता.एताम्.प्रथमाम्.अनुब्रूयात् । ९.५.५ सर्वाणि.ह.वै.भूतानि.सोमम्.राजानम्.प्रणीयमानम्.अनु.प्रच्यवन्ते । (सोम अग्नी.षोम.प्रणयन) ९.५.६ तद्.यद्.आसीनो.होता.एताम्.ऋचम्.अन्वाह । ९.५.७ तद्.एव.सर्वाणि.भूतानि.यथा.आयतनम्.नियच्छति.इति । (सोम अग्नी.षोम.प्रणयन) ९.५.८ सावीर्.(?).हि.देव.प्रथमाय.पित्र.इति.सावित्रीम्.प्रथमाम्.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.५.९ सवितृ.प्रसूततायै । ९.५.१० सवितृ.प्रसूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम अग्नी.षोम.प्रणयन) ९.५.११ उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.उत्थापयति.प्रैतु.ब्रह्मणस्पतिर्.इति.प्रणयति.ब्राह्मणस्पत्ये.अभिरूपे.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.५.१२ ब्रह्म.वै.ब्रह्मणस्पतिः । ९.५.१३ ब्रह्मणा.एव.तद्.ब्रह्म.समर्धयति । (सोम अग्नी.षोम.प्रणयन) ९.५.१४ होता.देवो.अमर्त्य.उप.त्वा.अग्ने.दिवे.दिव.इति.केवल.आग्नेयौ.तृचाव्.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.५.१५ अग्निम्.हि.पूर्वम्.हरन्ति । ९.५.१६ तौ.वा.इतवन्तौ.भवतः । ९.५.१७ ह्रियमाणम्.ह्य्.अग्निम्.स्तौति । (सोम अग्नी.षोम.प्रणयन) ९.५.१८ स.यत्र.उपाधिगच्छेद्.भूतानाम्.गर्भम्.आदध.इति । ९.५.१९ तद्.गर्भ.कामायै.गर्भम्.ध्यायात् । (सोम अग्नी.षोम.प्रणयन) ९.५.२० लभते.ह.गर्भम् । ९.५.२१ अथ.अग्नीध्रे.अग्निम्.निदधति । ९.५.२२ तद्.अध्वर्युर्.आहुतिम्.जुहोति । (सोम अग्नी.षोम.प्रणयन) ९.५.२३ ताम्.सम्प्रत्य्.एताम्.अनुब्रूयाद्.अग्ने.जुषस्व.पति.हर्य.तद्.वच.इति । ९.५.२४ तस्या.एव.एषा.याज्या.जुषस्व.प्रति.हर्या.इत्य्.अभिरूपा । (सोम अग्नी.षोम.प्रणयन) ९.६.१ अथ.केवलम्.सोमम्.प्राञ्चम्.हरन्ति । ९.६.२ तस्मात्.केवलीः.सौमीर्.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.६.३ सोमो.जिगाति.गातुविद्.इति.इतवत्.तृचम्.अनुब्रुवन्न्.अनुसमेति । ९.६.४ अथ.अध्वर्युर्.आहवनीये.पुनर्.आहुतिम्.जुहोति । (सोम अग्नी.षोम.प्रणयन) ९.६.५ ताम्.सम्प्रत्य्.एताम्.अनुब्रूयाद्.उप.प्रियम्.पनिप्नतम्.इति । ९.६.६ तस्या.एव.एषा.याज्या.आहुती.वृधम्.इत्य्.अभिरूपा । (सोम अग्नी.षोम.प्रणयन) ९.६.७ अथ.पूर्वया.द्वारा.राजानम्.प्रपादयन्ति । ९.६.८ तस्मिन्.प्रपाद्यमाने.तम्.अस्य.राजा.वरुणस्.तम्.अश्विना.इति । (सोम अग्नी.षोम.प्रणयन) ९.६.९ व्रजम्.च.विष्णुः.सखिवाम्.अपोर्णुत.इत्य्.अभिरूपाम्.प्रपाद्यमानाय.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.६.१० अन्तश्.च.प्रागा.अदितिर्.भवासि.इति.प्रपन्नवतीम्.प्रपन्नाय । ९.६.११ श्येनो.न.योनिम्.सदनम्.धिया.कृतम्.गणानाम्.त्वा.गण.पतिम्.हवामहे.अस्तभ्नाद्.द्याम्.असुरो.विश्व.देवा.इति.सन्नवतीभिः.सन्नम्.अनुस्तौति । (सोम अग्नी.षोम.प्रणयन) ९.६.१२ एवा.वन्दस्व.वरुणम्.बृहन्तम्.इत्य्.आशीर्वत्या.परिदधाति । ९.६.१३ अभिरूपा.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.६.१४ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । ९.६.१५ ता.वै.विंशतिम्.अन्वाह । (सोम अग्नी.षोम.प्रणयन) ९.६.१६ ता.विराजम्.अभिसम्पद्यन्ते । ९.६.१७ वैराजः.सोमः । ९.६.१८ अन्नम्.विराड्.अन्नम्.सोमः । (सोम अग्नी.षोम.प्रणयन) ९.६.१९ अन्नेन.तद्.अन्न.अद्यम्.समर्धयति । ९.६.२० त्रिः.प्रथमया.त्रिरु.उत्तमया.चतुर्विंशतिः.सम्पद्यन्ते । (सोम अग्नी.षोम.प्रणयन) ९.६.२१ चतुर्विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः । ९.६.२२ संवत्सरस्य.एव.आप्त्यै । (सोम अग्नी.षोम.प्रणयन) ९.६.२३ एवम्.नु.यदि.पूर्वया.द्वारा.राजानम्.प्रपादयेयुः । ९.६.२४ यद्य्.उ.वा.अपरया । (सोम अग्नी.षोम.प्रणयन) ९.६.२५ तेन.एव.होता.अनुसमियात् । ९.६.२६ आत्मा.वै.यज्ञस्य.होता । ९.६.२७ प्राणः.सोमः । (सोम अग्नी.षोम.प्रणयन) ९.६.२८ न.इत्.प्राणाद्.आत्मानम्.अपादधानि.इति । ९.६.२९ उत्तरतो.दक्षिणा.तिष्ठन्.परिदधाति । ९.६.३० यशो.वै.सोमो.राजा.अन्न.अद्यम् । ९.६.३१ अमुत.एव.तद्.अर्वाग्.आत्मन्.यशो.धत्ते.यशो.धत्ते । (सोम अग्नी.षोम.प्रणयन) १०.१.१ वज्रो.वा.एष.यद्.यूपः । १०.१.२ तद्.यद्.उपवसथे.यूपम्.उच्छ्रयन्ति । १०.१.३ वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (पशु यूप.मीमांसा) १०.१.४ स.न.अपनत.इव.स्यात् । १०.१.५ अशनायतो.वा.एतद्.रूपम् । १०.१.६ अभिनत.इव.उदरेण । (पशु यूप.मीमांसा) १०.१.७ अथ.आहवनीयम्.पुनर्.अभ्यावृत्तः । १०.१.८ तद्.वै.सुहितस्य.रूपम् । १०.१.९ अनशनायुका.ह.अस्य.भार्या.भवन्ति.य.एवम्.रूपम्.यूपम्.कुरुते । (पशु यूप.मीमांसा) १०.१.१० पालाशम्.ब्रह्म.वर्चस.कामः.कुर्वीत । १०.१.११ बैल्वम्.अन्न.अद्य.कामः । १०.१.१२ खादिरम्.स्वर्ग.कामः । १०.१.१३ त्र्य्.अरत्निः.स्याल्.लोकानाम्.रूपेण । (पशु यूप.मीमांसा) १०.१.१४ चतुर्.अरत्निः.पशूनाम्.रूपेण । १०.१.१५ पञ्च.अरत्निः.पङ्क्त्यै.रूपेण । १०.१.१६ षड्.अरत्निर्.ऋतूनाम्.(?).रूपेण । १०.१.१७ सप्त.अरत्निश्.छन्दसाम्.रूपेण । (पशु यूप.मीमांसा) १०.१.१८ अष्ट.अरत्निर्.गायत्र्यै.रूपेण । १०.१.१९ नव.अरत्निर्.बृहत्यै.रूपेन । १०.१.२० दश.अरत्निर्.विराजो.रूपेण । १०.१.२१ एकादश.अरत्निस्.त्रिष्टुभो.रूपेण । (पशु यूप.मीमांसा) १०.१.२२ द्वादश.अरत्निर्.जगत्यै.रूपेण । (पशु यूप.मीमांसा) १०.२.१ एता.मात्राः.सम्पदो.यूपस्य । १०.२.२ तासाम्.एकाम्.सम्पदम्.अभिसम्पाद्य.यूपम्.कुर्वीत । (पशु यूप.मीमांसा) १०.२.३ तद्.उ.वा.आहुर्.न.मिनेद्.यूपम् । १०.२.४ अपरिमित.एव.स्यात् । १०.२.५ मितम्.ह.वै.मितेन.जयति । (पशु यूप.मीमांसा) १०.२.६ अमितम्.अमितेन । १०.२.७ अपरिमितस्य.अवरुद्ध्यै । १०.२.८ यत्र.एव.मनसा.वेलाम्.मन्यते.तत्.कुर्वीत । (पशु यूप.मीमांसा) १०.२.९ तद्.यूपस्य.च.वेदेश्.च.इति.ह.स्म.आह । १०.२.१० प्रजापतिर्.वै.मनः । १०.२.११ यज्ञ.उ.वै.प्रजापतिः । (पशु यूप.मीमांसा) १०.२.१२ स्वयम्.वै.तद्.यज्ञो.यज्ञस्य.जुषते । १०.२.१३ यन्.मनो.मनसः । १०.२.१४ वाजपेय.यूप.एव.अवधृतः.सप्तदश.अरत्निः । १०.२.१५ सो.अष्ट.अश्रिर्.निष्ठितो.भवति । १०.२.१६ सर्वेषाम्.एव.कामानाम्.अष्ट्यै । १०.२.१७ अथ.एनम्.प्रणेनिजति । (पशु यूप.संस्कार) १०.२.१८ तद्.यद्.एव.इदम्.परशुना.क्रूरी.कृत.इव.तष्ट.इव.भवति । १०.२.१९ तद्.एव.अस्य.एतद्.आप्याययति.तद्.भिषज्यति । १०.२.२० अथ.एनम्.अभ्यञ्जति । (पशु यूप.संस्कार) १०.२.२१ तद्.या.एव.इमाः.पुरुषः.आपः । १०.२.२२ ता.एव.अस्मिंस्.तद्.दधाति । १०.२.२३ स्वभ्यक्तम्.स्वयम्.एव.यजमानः.कुर्वीत । १०.२.२४ तथा.ह.यजमानो.अरूक्ष.इव.भवति । (पशु यूप.संस्कार) १०.३.१ अञ्जन्ति.त्वाम्.अध्वरे.देवयन्त.इत्य्.अक्तवतीम्.अभिरूपाम्.अज्यमानाय.अन्वाह । १०.३.२ उच्छ्रयस्व.वनस्पते.समिद्धस्य.श्रयमाणः.पुरस्ताज्.जातो.जायते.सुदिनत्वे.अह्नाम्.ऊर्ध्व.ऊ.षु.ण.ऊतय.ऊर्ध्वो.नः.पाह्य्.अंहसो.केतुना.इत्य्.उच्छ्रितवतीश्.च.उद्वतीश्.च.उच्छ्रीयमाणाय.अन्वाह । (पशु यूप.संस्कार) १०.३.३ युवा.सुवासाः.परिवीत.आगाद्.इति.परिवीतवत्या.परिदधाति । १०.३.४ अभिरूपा.अन्वाअह । (पशु यूप.संस्कार) १०.३.५ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । १०.३.६ ता.वै.सप्त.अन्वाह । (पशु यूप.संस्कार) १०.३.७ सप्त.वै.छन्दांसि । १०.३.८ सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । १०.३.९ त्रिः.प्रथमया.त्रिर्.उत्तमया.एकादश.सम्पद्यन्ते । (पशु यूप.संस्कार) १०.३.१० एकादश.अक्षरा.त्रिष्टुप् । १०.३.११ त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै । १०.३.१२ इति.न्व्.एक.यूप.एक.पशौ.च । (पशु यूप.संस्कार) १०.३.१३ अथ.यद्य्.एक.यूप.एकादशिनीम्.आलभेरन् । १०.३.१४ पशौ.पशाव्.एव.अध्वर्युः.सम्प्रेष्यति । (पशु यूप.संस्कार) १०.३.१५ पशौ.पशाव्.एव.युवा.सुवासाः.परिवीत.आगाद्.इति.सा.एव.परिधानीया.सा.परिवीयमाणाय । (पशु यूप.संस्कार) १०.३.१६ इति.न्व्.एक.यूपे । १०.३.१७ अथ.कथम्.यूप.एकादशिन्याम्.इति । १०.३.१८ एता.एव.सप्त.सप्तादशभ्यो.अनुब्रूयात् । (पशु यूप.संस्कार) १०.३.१९ अथ.यम्.उत्तमम्.सम्मिन्वन्ति । १०.३.२० तस्मिन्.यत्.सूक्तस्य.परिशिष्येत.तद्.अनुवर्तयेत् । (पशु यूप.संस्कार) १०.३.२१ प्रगातह्स्य.उपरिष्टात्.तत् । १०.३.२२ शृङ्गाणि.इव.इत्.शृङ्गिणाम्.सम्.ददृश्र.इति.सर्वान्.एव.अभिवदति । (पशु यूप.संस्कार) १०.३.२३ युवा.सुवासाः.परिवीत.आगाद्.इति.सा.एव.परिधानीया.सा.परिवीयमाणाय । (पशु यूप.संस्कार) १०.४.१ तम्.आहुर्.अनुप्रहरेत् । १०.४.२ यजमानो.वा.एष.यद्.यूपः । १०.४.३ स्वर्लो.लोक.आहवनीयः । (पशु यूप.संस्कार) १०.४.४ तद्.एव.एनम्.स्वर्गंल्.लोकम्.गमयति । १०.४.५ तत्.स्वर्ग्यम्.इति । १०.४.६ तद्.उ.वा.आहुस्.तिष्ठेद्.एव । (पशु यूप.संस्कार) १०.४.७ यद्.इदम्.आस्थानम्.स्वरोस्तत.ईश्वरा.यदि.न.असुर.रक्षसान्य्.अन्ववपातोः । (पशु यूप.संस्कार) १०.४.८ तस्माद्.एष.वज्र.उद्यतो.यज्ञ.वास्तौ.तिष्ठेद्.एव.असुर.रक्षसान्य्.अपघ्नन्न्.अपबाधमानो.यज्ञम्.चैव.यजमानम्.च.अभिगोपायन्न्.इति । (पशु यूप.संस्कार) १०.४.९ अथ.यूप्य.केओ.द्रव्य.एको.गत्य.एकः । १०.४.१० यो.अवाचीन.वकलः.स.गर्त्यः । (पशु यूप.संस्कार) १०.४.११ तस्य.आशाम्.न.इयात् । १०.४.१२ अथ.य.ऊर्ध्व.वकलो.द्रव्यः.स.मानुषः । (पशु यूप.संस्कार) १०.४.१३ कामम्.तस्य.अपि.कुर्वीत । १०.४.१४ अथ.यस्य.प्रसव्य्.आदित्यस्य.आवृतम्.अन्वावृत्ता.वकलाः । (पशु यूप.संस्कार) १०.४.१५ स.यूप्यः.स.स्वर्ग्यम्.एकस्थो.भ्रातृव्यः । १०.४.१६ यो.वा.अनुवृतः.पलाशैर्.आमूलात्.स्यात् । १०.४.१७ सो.अनग्नः.स.पशव्यः । १०.४.१८ तम्.पशु.कामः.कुर्वीत । (पशु यूप.संस्कार) १०.५.१ अग्नीषोमयोर्.वा.एष.आस्यम्.आपद्यते.यो.दीक्षते । १०.५.२ तद्.यद्.उपवसथे.अग्नीषोमीयम्.पशुम्.आलभते । (पशु Zएष.भक्ष.विचार) १०.५.३ आत्म.निष्क्रियणो.ह.एव.अस्य.एष.तेन.आत्मानम्.निष्क्रीणीय.अनृणो.भूत्वा.अथ.यजते । (पशु Zएष.भक्ष.विचार) १०.५.४ तस्माद्.उ.तस्य.न.अश्नीयात् । १०.५.५ पुरुषो.हि.स.प्रतिमया । (पशु Zएष.भक्ष.विचार) १०.५.६ तद्.उ.वा.आहुर्.हविर्.हविर्.वा.आत्म.निष्क्रयणम् । १०.५.७ हविषो.हविषि.एव.स.तर्हि.न.अश्नीयात् । (पशु Zएष.भक्ष.विचार) १०.५.८ य.आत्म.निष्क्रयणम्.इति.न.अश्नीयात् । १०.५.९ तस्माद्.उ.काम.एव.अशितव्यम् । (पशु Zएष.भक्ष.विचार) १०.५.१० अहोरात्रे.वा.अग्नीषोमौ । १०.५.११ तद्.यद्.दिवा.वपया.चरन्ति । १०.५.१२ तेन.अहः.प्रीतम्.आग्नेयम् । (पशु Zएष.भक्ष.विचार) १०.५.१३ रात्रिम्.अनु.संतिष्ठते । १०.५.१४ तेन.रात्रिः.सौमी.प्रीता । १०.५.१५ सा.एषा.अहो.रात्रयोर्.अतिमुक्तिः । १०.५.१६ अत्यहोरात्रे.यज्ञेन.मुच्यत् (पशु Zएष.भक्ष.विचार) १०.५.१७ न.एनम्.ते.आप्नुतः । १०.५.१८ य.एवम्.विद्वान्.एतम्.पशुम्.आल्भते । (पशु Zएष.भक्ष.विचार) १०.६.१ तम्.आहुर्.द्विरूपः.स्यात्.शुक्लम्.च.कृष्णम्.च.अहो.रात्रयो.रूपेण.इति । १०.६.२ शुक्लम्.वा.च.लोहितम्.च्.अग्नीषोमयो.रूपेण.इति । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.३ तस्य.एकादश.प्रयाजा.एकादश.अनुयाजा.एकादश.उपयजः.(उपयाजह्?) । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.४ तानि.त्रयस्.त्रिंशत् । १०.६.५ त्रयस्.त्रिंशद्.वै.सर्वे.देवाः । १०.६.६ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.७ प्राणा.वै.प्रयाजा.अपाना.अनुयाजाः । १०.६.८ तस्मात्.समा.भवन्ति । १०.६.९ समाना.हि.इमे.प्राण.अपानाः । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.१० तद्.आहुः.कस्माद्.ऋचा.प्रयाजेषु.यजति.प्रतीकैर्.अनुयाजेष्व्.इति । १०.६.११ रेतः.सिक्तिर्.वै.प्रयाजाः । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.१२ रेतोधेयम्.अनुयाजाः । १०.६.१३ तस्माद्.ऋचा.प्रयाजेषु.यजति.प्रतीकैर्.अनुयाजेष्व्.इति । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.१४ अथ.यत्.सर्वम्.उत्तमम्.आह । १०.६.१५ स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.१६ आप्रीभिर्.आप्रीणाति । १०.६.१७ सर्वेण.ह.वा.एष.आत्मना.सर्वेण.मनसा.यज्ञम्.सम्भरते.यो.यजते । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.१८ तस्य.रिरिचान.इव.आत्मा.भवति । १०.६.१९ तम्.अस्य.एताभिर्.आप्रीभिर्.आप्रीणाति । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.६.२० तद्.यद्.आप्रीणाति । १०.६.२१ तस्माद्.आप्र्यो.नाम । (पशु पशौ.प्रयाज.अनुयाजाह्) १०.७.१ पर्यग्निम्.पशुम्.करोति.रक्षसाम्.अपहत्यै । १०.७.२ अग्निर्.वै.रक्षसाम्.अपहन्ता । (पशु पर्यग्नि.करण) १०.७.३ त्रिः.प्रसवि.पर्यग्नि.करोति । १०.७.४ तद्.यथा.तिस्रो.अग्नि.पुरः.कुर्याद्.एवम्.तत् । (पशु पर्यग्नि.करण) १०.७.५ तस्मात्.पुनः.परीहि.इत्य्.अग्निधम्.ब्रूयात् । १०.७.६ यम्.इच्छेन्.न.प्रच्यवेत.इति । (पशु पर्यग्नि.करण) १०.७.७ दैव्याः.शमितार.उत.च.मनुष्या.आरभध्वम्.उपनयत.मेध्या.दुर.आशासाना.मेधपतिभ्याम्.मेधम्.इति । (पशु अध्रिगु.प्रैष) १०.७.८ तद्द्.ह.एक.आहुः । १०.७.९ यजमानो.वै.मेध.पतिर्.इति । १०.७.१० को.मनुष्य.इति.ब्रूयात् । (पशु अध्रिगु.प्रैष) १०.७.११ देवता.एव.मेध.पतिर्.इति । १०.७.१२ षड्विंशतिर्.अस्य.वङ्क्रय.इति । १०.७.१३ पर्शव.उ.ह.वै.वङ्क्रयः । १०.७.१४ उभयतो.असृक्.पर्यवान्.इति । (पशु अध्रिगु.प्रैष) १०.७.१५ असृग्.भाजनानि.ह.वै.रक्षांसि.भवन्ति । १०.७.१६ न.इद्.रक्षसाम्.भागेन.दैवम्.भागम्.प्रसजानि.इति । (पशु अध्रिगु.प्रैष) १०.७.१७ स.एषो.अध्रिगुः.संशासनम्.एव । १०.७.१८ अङ्गानि.मा.परिकर्तोर्.इति । १०.७.१९ यद्द्.ह.वा.अदुष्टम्.तद्.देवानाम्.हविः । (पशु अध्रिगु.प्रैष) १०.७.२० न.वै.ते.दुष्टम्.हविर्.अदन्ति । १०.७.२१ नवकृत्वो.अध्रिगाव्.अवान्.इति । १०.७.२२ नव.इमे.प्राणाः । (पशु अध्रिगु.प्रैष) १०.७.२३ प्राणान्.एव.तद्.यजमाने.दधाति । १०.७.२४ सर्वायुत्वाय.अस्मिंल्.लोके । (पशु अध्रिगु.प्रैष) १०.७.२५ अमृतत्वाय.अमुष्मिन् । १०.७.२६ त्रिः.परिदधात्य्.अपर.अक्त्वाय । १०.७.२७ सकृत्.पुरस्ताद्.आह । (पशु अध्रिगु.प्रैष) १०.७.२८ सकृद्.इव.वै.पितरः । १०.७.२९ पितृ.देवत्य.इव.वै.पशुर्.आलभ्यमानो.भवति । (पशु अध्रिगु.प्रैष) १०.७.३० अथ.यत्.त्रिर्.उपरिष्टाद्.आह । १०.७.३१ त्रिर्.वै.देवत्याः । १०.७.३२ देव.देवत्यम्.एव.एनम्.तद्.अयात.यामानम्.करोति । (पशु अध्रिगु.प्रैष) १०.८.१ परिधाय.उपांशु.जपत्य्.उभाव्.अपापश्.च.इति । १०.८.२ अपापो.ह.वै.देवानाम्.शमिता । (पशु अध्रिगु.प्रैष) १०.८.३ तस्मा.एव.एनम्.तत्.सम्प्रयच्छति । १०.८.४ स.हि.देवान्.अनुवेद । (पशु अध्रिगु.प्रैष) १०.८.५ अथ.स्तोकीया.अन्वाह । १०.८.६ स्तोकान्.एव.एताभिर्.अग्नये.स्वदयति । १०.८.७ एता.ह.वा.उ.तेषाम्.पुरोनुवाक्या.एता.याज्याः । (पशु स्तोक.अनुवचन) १०.८.८ तस्माद्.अभिरूपा.भवन्ति । (पशु स्तोक.अनुवचन) १०.८.९ स्वाहा.कृतिभिर्श्.चरित्वा.वपया.चरन्ति । १०.८.१० प्रयाजान्.एव.तत्.पशु.भाजः.कुर्वन्ति । १०.८.११ न.स्वाहा.कृतीश्.च.वपाम्.च.अन्तरेण.वाचम्.विसृजेत । (पशु वपा.याग) १०.८.१२ प्राणा.वै.स्वाहा.कृतयः । १०.८.१३ आत्मा.वपा । १०.८.१४ न.इत्.प्राणांश्.च.आत्मानम्.च.अन्येन.अन्तर्.दधाति.इति । (पशु वपा.याग) १०.८.१५ अथ.यद्.अनुष्टुभो.अग्नीषोमीयस्य.पशोः.पुरोनुवाक्या.भवन्ति । १०.८.१६ गायत्री.वै.सा.या.अनुष्टुप् । (पशु वपा.याग) १०.८.१७ गायत्रम्.अग्नेश्.छन्दः । १०.८.१८ अथ.यत्.त्रिष्टुभो.याज्याः । १०.८.१९ क्षत्रस्य.एतच्.छन्दो.यत्.त्रिष्टुप् । १०.८.२० क्षत्रम्.सोमः । १०.८.२१ तद्.यथा.छन्दसम्.देवते.प्रीणाति । (पशु वपा.याग) १०.८.२२ अथ.वै.पशुम्.आलभ्यमानम्.पुरोडाशो.अनुनिरुप्यते । १०.८.२५ अथ.यत्र.पुरोडाशो.निरुप्यते । (पशु पशु.पुरोडाश) १०.८.२६ तत्.पुरोडाश.स्विष्टकृद्.अच्युतः । १०.८.२७ अग्निर्.वै.स्विष्टकृत् । १०.८.२८ तस्माद्.अच्युतो.भवति । (पशु पशु.पुरोडाश) १०.८.२६ वैश्वामित्रीम्.पुरोडाश.स्विष्टकृद्.अच्युतः । १०.८.२९ पुरोनुवाक्याम्.अनूच्य.वैश्वामित्र्या.यजति । १०.८.३० ततिर्.वै.यज्ञस्य.पुरोडाशः । (पशु पशु.पुरोडाश) १०.८.३१ वाग्.वै.विश्वामित्रः । १०.८.३२ वाचा.यज्ञस्.तायते । (पशु पशु.पुरोडाश) १०.९.१ अथ.मनोताम्.अन्वाह । १०.९.२ सर्वा.ह.वै.देवताः.पशुम्.आलभ्यमानम्.उपसंगच्छन्ते.मम.नाम.ग्रहीष्यति.मम.नाम.ग्रहीष्यति.इति । (पशु मनोता.अनुवचन) १०.९.३ तासाम्.सर्वासाम्.पशाव्.एव.मनांस्य्.ओतानि.भवन्ति । १०.९.४ ता.अत्र.प्रीणाति । (पशु मनोता.अनुवचन) १०.९.५ तथा.ह.आसाम्.सर्वासाम्.अमोघाय.एव.उपसमेतम्.भवति । १०.९.६ तद्.आहुर्.यन्.नाना.देवताः.पशव.आलभ्यन्ते.अथ.कस्माद्.आग्नेयम्.एव.अन्वाह.इति । (पशु मनोता.अनुवचन) १०.९.७ तिस्रो.वै.देवानाम्.मनोताः । १०.९.८ अग्निर्.वै.देवानाम्.मनोता । १०.९.९ तस्मिन्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु मनोता.अनुवचन) १०.९.१० अथो.वाग्.वै.देवानाम्.मनोता । १०.९.११ तस्याम्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु मनोता.अनुवचन) १०.९.१२ अथो.गौर्.वै.देवानाम्.मनोता । १०.९.१३ तस्याम्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु मनोता.अनुवचन) १०.९.१४ अग्निर्.सर्वा.मनोताः । १०.९.१५ अग्नौ.मनोताः.संगच्छन्ते । १०.९.१६ तस्माद्.आग्नेयम्.एव.अन्वाह.इति । (पशु मनोता.अनुवचन) १०.९.१७ ता.वै.त्रयोदश.भवन्ति । १०.९.१८ त्रयोदश.वै.पशोर्.अवदानानि.भवन्ति । (पशु पशोर्.अवदानानि) १०.९.१९ त्रिः.प्रथमया.त्रिर्.उत्तमया.सप्तदश.सम्पद्यन्ते । १०.९.२० सप्तदशो.वै.प्रजापतिः । (पशु पशोर्.अवदानानि) १०.९.२१ एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । १०.९.२२ सप्तदश.सामिधेनीर्.अन्वाह । (पशु पशोर्.अवदानानि) १०.९.२३ सप्तदशो.वै.प्रजापतिः । १०.९.२४ एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । (पशु पशोर्.अवदानानि) १०.९.२५ अथ.यत्र.पशुर्.आलभ्यते । १०.९.२६ तद्.वनस्पतिर्.अच्युतः । १०.९.२७ अग्निर्.वै.वनस्पतिः । १०.९.२८ स.वै.देवभ्यो.हविः.श्रपयति । (पशु वनस्पति.याग) १०.१०.१ तस्माद्.अच्युतो.भवति । १०.१०.२ स.उ.वै.पयो.भाजनः । १०.१०.३ अत्र.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (पशु वनस्पति.याग) १०.१०.४ तद्.आहुर्.यद्.धाम.भाजो.देवा.अथ.कस्मात्.पाथो.भाग्.वनस्पतिर्.इति । (पशु वनस्पति.याग) १०.१०.५ धाम.वै.देवा.यज्ञस्य.अभजन्त । १०.१०.६ पाथः.पितरः । १०.१०.७ पितृ.देवत्य.इव.वै.पशुः । १०.१०.८ पितृ.देवत्यम्.पयः । १०.१०.९ तस्माद्.इति.ब्रूयात् । (पशु वनस्पति.याग) १०.१०.१० तद्.आहुः.कस्मात्.सौम्य.एव.अध्वरे.प्रवृत.आहुती.जुह्वति.न.हविर्.यज्ञ.इति । (पशु प्रवृत.आहुति) १०.१०.११ अकृत्स्ना.एव.वा.एषा.देव.यज्या.यद्द्.हविर्.यज्ञः । १०.१०.१२ अथ.एषा.एव.कृत्स्ना.देव.यज्ञा.यत्.सौम्यो.अध्वरः । (पशु प्रवृत.आहुति) १०.१०.१३ तस्मात्.सौम्य.एव.अध्वरे.प्रवृत.आहुती.जुह्वति.न.हविर्.यज्ञ.इति । (पशु प्रवृत.आहुति) १०.१०.१४ जुष्टो.वाचो.भूयासम्.जुष्टो.वाचस्पतेर्.देवि.वाक् । १०.१०.१५ यत्.ते.वाचो.मधुमत्तमम्.तस्मिन्.नो.अद्य.धाः.स्वाहा.सरस्वत्या.इति.पुरस्तात्.स्वाहा.कारेण.जुहोति । (पशु प्रवृत.आहुति) १०.१०.१६ वाचम्.तद्.उत्सृजते । १०.१०.१७ तस्माद्.वाग्.अत.ऊर्ध्व.उत्सृष्टा.यज्ञम्.वहति । (पशु प्रवृत.आहुति) १०.१०.१८ मनसा.उत्तराम् । १०.१०.१९ मनहा.हि.मनः.प्रीतम्.मनः.प्रीतम् । (पशु प्रवृत.आहुति) ११.१.१ अथ.अतः.प्रातर्.अनुवाकः । ११.१.२ यद्.एव.एनम्.प्रातर्.अन्वाह । ११.१.३ तत्.प्रातर्.अनुवाकस्य.प्रातर्.अनुवाकत्वम् । (सोम प्रातर्.अनुवाक) ११.१.४ अथ.यत्.प्रपदो.जपति.यद्.आहुतीर्.जुहोति । ११.१.५ स्वस्त्ययनम्.एव.तत्.कुरुते । (सोम प्रातर्.अनुवाक) ११.१.६ हिंकृत्य.प्रातर्.अनुवाकम्.अन्वाह । ११.१.७ वज्रो.वै.हिंकारः । ११.१.८ वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति । (सोम प्रातर्.अनुवाक) ११.१.९ उच्चैर्.निरुक्तम्.अनुब्रूयात् । ११.१.१० एतद्द्.ह.वा.एकम्.वाचो.अनन्ववसितम्.पाप्मना.यन्.निरुक्तम् । (सोम प्रातर्.अनुवाक) ११.१.११ तस्मान्.निरुक्तम्.अनुब्रूयात् । ११.१.१२ यजमानस्य.एव.पाप्मनो.अपहत्यै । (सोम प्रातर्.अनुवाक) ११.१.१३ अर्धर्चशो.अनुब्रूयात् । ११.१.१४ ऋक्.सम्मिता.वा.इमे.लोकाः । ११.१.१५ अयंल्.लोकः.पूर्वो.अर्धर्चः । (सोम प्रातर्.अनुवाक) ११.१.१६ असौ.लोक.उत्तरः । ११.१.१७ अथ.यद्.अर्धर्चाव्.अन्तरेण.तद्.इदम्.अन्तरिक्षम् । (सोम प्रातर्.अनुवाक) ११.१.१८ तद्.यद्.अर्धर्चशो.अन्वाह । ११.१.१९ एभिर्.एव.तल्.लोकैर्.यजमानम्.समर्धयति । (सोम प्रातर्.अनुवाक) ११.१.२० एष्व्.एव.तल्.लोकेषु.यजमानम्.दधाति । (सोम प्रातर्.अनुवाक) ११.२.१ अथ.वै.पङ्क्तेः.पञ्च.पदानि.कथम्.सार्धर्चशो.अनुक्ता.भवति.इति । ११.२.२ प्रणव.उत्तरयोस्.तृतीयः । (सोम प्रातर्.अनुवाक) ११.२.३ तथा.सार्धर्चशो.अनुक्ता.भवति । ११.२.४ आग्नेयम्.क्रतुम्.अन्वाह । ११.२.५ तद्.इमंल्.लोकम्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.२.६ उषस्यम्.अन्वाह । ११.२.७ तद्.अन्तरिक्ष.लोकम्.आप्नोति । ११.२.८ आश्विनम्.अन्वाह । ११.२.९ तद्.अमुंल्.लोकम्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.२.१० गायत्रीम्.अन्वाह । ११.२.११ मुखम्.एव.गायत्री । ११.२.१२ अनुष्टुभम्.अन्वाह । (सोम प्रातर्.अनुवाक) ११.२.१३ वाग्.अनुष्टुप् । ११.२.१४ मुखे.तद्.वाचम्.दधाति । ११.२.१५ मुखेन.वै.वाचम्.वदति । (सोम प्रातर्.अनुवाक) ११.२.१६ त्रिष्टुभम्.अन्वाह । ११.२.१७ बलम्.वै.वीर्यम्.त्रिष्टुप् । ११.२.१८ बृहतीम्.अन्वाह । ११.२.१९ गो.अश्वम्.एव.बृहती । (सोम प्रातर्.अनुवाक) ११.२.२० उष्णिहम्.अन्वाह । ११.२.२१ अज.अविकम्.एव.उष्णिक् । ११.२.२२ जगतीम्.अन्वाह । ११.२.२३ बलम्.वै.वीर्यम्.जगती । (सोम प्रातर्.अनुवाक) ११.२.२४ बलम्.वीर्यम्.पुरस्तात्.त्रिष्टुप् । ११.२.२५ बलम्.वीर्यम्.उपरिष्टाज्.जगती । ११.२.२६ मध्ये.बार्हताश्.च.औष्णुहाश्.च.पशवः । (सोम प्रातर्.अनुवाक) ११.२.२७ बलेन.एव.तद्.वीर्येण.उभयतः.पशून्.परिगृह्य.यजमाने.दधाति । ११.२.२८ तथा.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति । (सोम प्रातर्.अनुवाक) ११.२.२९ तद्.यथा.ह.वा.अस्मिंल्.लोके.मनुष्याः.पशून्.अश्नन्ति । ११.२.३० यथा.एभिर्.भुञ्जते । (सोम प्रातर्.अनुवाक) ११.२.३१ एवम्.एव.अमुष्मिंल्.लोके.पशवो.मनुष्यान्.अश्नन्ति । ११.२.३२ एवम्.एभिर्.भुञ्जते । (सोम प्रातर्.अनुवाक) ११.२.३३ स.य.एनान्.इह.प्रातर्.अनुवाकेन.अवरुन्धे । ११.२.३४ तम्.इह.अवरुद्धा.अमुष्मिंल्.लोके.न.अश्नन्ति । (सोम प्रातर्.अनुवाक) ११.२.३५ न.एनेन.प्रतिभुञ्जते । ११.२.३६ यथा.एव.एनान्.अस्मिंल्.लोके.अश्नाति । ११.२.३७ यथा.एभिर्.भुङ्क्ते । (सोम प्रातर्.अनुवाक) ११.२.३८ एवम्.एव.एनान्.अमुष्मिंल्.लोके.अश्नाति । ११.२.३६ यथा.एव.एनान्.अस्मिंल्.लोके.अश्नाति । ११.२.३७ यथा.एभिर्.भुङ्क्ते । (सोम प्रातर्.अनुवाक) ११.२.३८ एवम्.एव.एनान्.अमुष्मिंल्.लोके.अश्नाति । ११.२.३९ एवम्.एभिर्.भुङ्क्ते । ११.२.४० पङ्क्तिम्.अन्वाह । (प्रातर्.अनुवाक) ११.२.४१ प्रतिष्ठा.वै.पङ्क्तिः । ११.२.४२ सर्वेष्व्.एव.तद्.भूतेषु.यजमानम्.प्रतिष्ठापयति । (सोम प्रातर्.अनुवाक) ११.३.१ अथ.सर्वा.ह.वै.देवता.होतारम्.प्रातर्.अनुवाकम्.अनुवक्ष्यन्तम्.आशंसमानाः.प्रत्युपतिष्ठन्ते.मया.प्रतिपत्स्यते.मया.प्रतिपत्स्यत.इति । (सोम प्रातर्.अनुवाक) ११.३.२ स.य.एकाम्.देवताम्.आदिश्य.प्रतिपद्येत । ११.३.३ अथ.इतराभ्यो.देवताभ्यो.वृश्च्येत । (सोम प्रातर्.अनुवाक) ११.३.४ अनिरुक्तया.प्रतिपद्यते । ११.३.५ तेन.उ.न.कस्यै.चन.देवताया.आवृश्च्यते । (सोम प्रातर्.अनुवाक) ११.३.६ आपो.रेवतीः.क्षयथा.हि.वस्व.इति.प्रतिपद्यते । ११.३.७ आपो.वै.सर्वा.देवताः । (सोम प्रातर्.अनुवाक) ११.३.८ सर्वाभिर्.एव.तद्.देवताभिः.प्रतिपद्यते । ११.३.९ उपरयन्तो.अध्वरम्.इत्य्.उपसंदधाति । (सोम प्रातर्.अनुवाक) ११.३.१० उप.इति.तद्.अस्य.लोकस्य.रूपम् । ११.३.११ प्रयन्त.इत्.तद्.अमुष्य । ११.३.१२ उप.इति.तद्.अग्ने.रूपम् । (सोम प्रातर्.अनुवाक) ११.३.१३ प्रयन्त.इति.तद्.अमुष्य.आदित्यस्य । ११.३.१४ एवम्.एव.सर्वासु.प्रतिपत्सु.सर्वेषु.ऋतुषु । (सोम प्रातर्.अनुवाक) ११.४.१ आग्नेय.उषस्य.आश्विने.पूर्वा.पूर्वा.एव.व्याहृतिर्.अग्ने.रूपम् । ११.४.२ उत्तरा.अमुष्य.आदित्यस्य । (सोम प्रातर्.अनुवाक) ११.४.३ अथ.एतद्.द्वे.नाना.छन्दांस्य्.अन्तरेण.कर्ता.इव । ११.४.४ अथ.एते.बलिष्ठे.अरिष्टे.अनार्ते.देवते । (सोम प्रातर्.अनुवाक) ११.४.५ ताभ्याम्.प्रतिपद्यते । ११.४.६ समानेन.सूक्तेन.समारोहेत् । ११.४.७ तद्.अकर्तस्कद्यंल्.(?).लोहस्य.रूपम्.स्वर्ग्यम् । (सोम प्रातर्.अनुवाक) ११.४.८ यत्र.वा.समानस्य.ऋषे.स्यात् । ११.४.९ तद्.अनवानम्.संक्रामेत् । ११.४.१० अमृतम्.वै.प्राणः । (सोम प्रातर्.अनुवाक) ११.४.११ अमृतेन.तन्.मृत्युम्.तरति । ११.४.१२ तद्.यथा.वंशेन.वा.मत्येन.(मत्स्येन?)वा.कर्तम्.संक्रामेद्.एवम्.तत् । (सोम प्रातर्.अनुवाक) ११.४.१३ प्रणवेन.संक्रामति । ११.४.१४ ब्रह्म.वै.प्रणवः । ११.४.१५ ब्रह्मणा.एव.तद्.ब्रह्म.उपसंतनोति । (सोम प्रातर्.अनुवाक) ११.५.१ शुद्धः.प्रणवः.स्यात्.प्रजा.कामानाम् । ११.५.२ मकार.अन्तः.प्रतिष्ठा.कामानाम् । (सोम प्रातर्.अनुवाक) ११.५.३ मकार.अन्तः.प्रणवः.स्याद्.इति.ह.एक.आहुः । ११.५.४ शुद्ध.इति.त्व्.एव.स्थितः । (सोम प्रातर्.अनुवाक) ११.५.५ मीमांसितः.प्रणवः । ११.५.६ अथ.अत.इह.शुद्ध.इह.पूर्ण.इति । ११.५.७ शुद्ध.एव.प्रणवः.स्यात्.शस्त्र.अनुवचनयोर्.मध्य.इति.ह.स्म.आह.कौषीतकिः । (सोम प्रातर्.अनुवाक) ११.५.८ तथा.संहितम्.भवति । ११.५.९ मकार.अन्तो.अवसान.अर्थे । ११.५.१० प्रतिष्ठा.वा.अवसानम्.प्रतिष्ठित्या.एव । (सोम प्रातर्.अनुवाक) ११.५.११ अथो.उभयोः.कामयोर्.आप्त्यै । ११.५.१२ एत.उ.ह.वै.छन्दः.प्रवाहा.अवरम्.छन्दः.परम्.छन्दो.अतिप्रवहन्ति । ११.५.१३ तस्य.आर्तिर्.न.अस्ति.छन्दसा.छन्दो.अतिप्रोढस्य । (सोम प्रातर्.अनुवाक) ११.५.१४ अतियन्न्.एव.यम्.द्विष्यात् । ११.५.१५ तम्.मनसा.प्र.इव.विध्येत्.छन्दसाम्.कृन्तत्रेषु । (सोम प्रातर्.अनुवाक) ११.५.१६ द्रवति.वा.सम्.वा.शीर्यत.इति.ह.स्म.आह । ११.५.१७ समानोदर्काण्य्.उत्तमानि.क्रतूनाम्.पाङ्क्तान्य्.अन्वाह । (सोम प्रातर्.अनुवाक) ११.५.१८ रसो.वा.उदर्कः । ११.५.१९ पशवश्.छन्दांसि । ११.५.२० रसम्.एव.तत्.छन्दांस्य्.अभ्युपनिवर्तन्ते । (सोम प्रातर्.अनुवाक) ११.५.२१ उपनिवर्तम्.इव.वै.पशवः । (सोम प्रातर्.अनुवाक) ११.६.१ सौयवसे.रमन्ते । ११.६.२ सा.एकोना.विराड्.द्विर्.अनुक्तया । ११.६.३ सम्प्रति.विराट्.त्रिर्.अनूक्तया । (सोम प्रातर्.अनुवाक) ११.६.४ एका.विराजम्.अत्येति । ११.६.५ त्रयो.वै.यज्ञे.कामाः । ११.६.६ यः.सम्पन्ने.यो.न्यूने.यो.अतिरिक्ते । (सोम प्रातर्.अनुवाक) ११.६.७ यद्.वै.यज्ञस्य.सम्पन्नम्.तत्.स्वर्ग्यम्। ११.६.८ यन्.न्यूनम्.तद्.अन्न.अद्यम् । (सोम प्रातर्.अनुवाक) ११.६.९ यद्.अतिरिक्तम्.तत्.प्राजात्यै । ११.६.१० तद्.अत्र.एव.यजमानः.सर्वान्.कामान्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.६.११ अभूद्.एषा.रुशत्.पशुर्.इत्य्.आशीर्वत्या.परिदधाति । ११.६.१२ पशुभ्य.एव.तद्.आशिषम्.वदते । (सोम प्रातर्.अनुवाक) ११.६.१३ तथा.ह.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति । ११.६.१४ तस्याम्.वाचम्.उत्सृजते । ११.६.१५ तद्.एनम्.अजनीति.देवेभ्यो.निवेदयति । (सोम प्रातर्.अनुवाक) ११.६.१६ अत्र.हि.जायते । ११.६.१७ अया.वाजम्.देव.हितम्.सनेम.इति.द्विपदाम्.अभ्यस्यति । (सोम प्रातर्.अनुवाक) ११.६.१८ पशवो.वा.एतानि.चतुर्.उत्तराणि.छन्दांसि । ११.६.१९ यजमान.छन्दसम्.द्विपदा । (सोम प्रातर्.अनुवाक) ११.६.२० अधिष्ठायाम्.एव.तत्.पशूनाम्.यजमानम्.दधाति । ११.६.२१ अधि.इव.वै.पशून्.पुरुषस्.तिष्ठति । ११.७.१ त्रिः.सप्तानि.क्रतूनाम्.छन्दांस्य्.अन्वाह । ११.७.२ तद्.एकविंशतिः । ११.७.३ एकविंशो.वै.चतुष्टोमः.स्तोमानाम्.परमः । (सोम प्रातर्.अनुवाक) ११.७.४ तत्.परमम्.स्तोमम्.आप्नोति । ११.७.५ यद्.उ.एव.एकविंशतिः । (सोम प्रातर्.अनुवाक) ११.७.६ द्वादश.मासाः.पञ्च.ऋतवस्.त्रय.इमे.लोकाः । ११.७.७ असाव्.आदित्य.एवविंशः । (सोम प्रातर्.अनुवाक) ११.७.८ तेन.एव.तस्.सलोकतायाम्.यजमानम्.अध्यूहति । ११.७.९ तद्.आहुर्.यद्.इमा.हविर्.यज्ञस्य.वा.पशोर्.वा.सामिधेन्यो.अथ.काः.सौम्यस्य.अध्वरस्य.इति । (सोम प्रातर्.अनुवाक) ११.७.१० प्रातर्.अनुवाक.इति.ब्रूयात् । ११.७.११ अक्षरैर्.ह.वा.इतरासाम्.संवत्सरम्.उपेप्सति । (सोम प्रातर्.अनुवाक) ११.७.१२ ऋभिर्.इह । ११.७.१३ शत.मात्रम्.अनुब्रूयात् । ११.७.१४ शत.आयुर्.वै.पुरुषः । ११.७.१५ आयुर्.एव.अस्मिंस्.तद्.दधाति । (सोम प्रातर्.अनुवाक) ११.७.१६ विंशति.शतम्.अनुब्रूयात् । ११.७.१७ विंशति.शतम्.वा.ऋतोर्.अहानि । ११.७.१८ तद्.ऋतुम्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.७.१९ ऋतुना.संवत्सरम् । ११.७.२० ये.च.संवत्सरे.कामाः । ११.७.२१ त्रीणि.षष्टि.शतान्य्.अनुब्रूयात् । (सोम प्रातर्.अनुवाक) ११.७.२२ त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् । ११.७.२३ तत्.संवत्सरस्य.अहान्य्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.७.२४ सप्तविंशति.शतान्य्.अनुब्रूयात् । ११.७.२५ सप्त.वै.विशंति.शतानि.संवत्सरस्य.अहो.रात्राणाम् । (सोम प्रातर्.अनुवाक) ११.७.२६ तत्.संवत्सरस्य.अहो.रात्रान्.आप्नोति । (सोम प्रातर्.अनुवाक) ११.८.१ सहस्रम्.अनुब्रूयात् । ११.८.२ सर्वम्.वै.तद्.यत्.सहस्रम् । ११.८.३ सर्वम्.प्रातर्.अनुवाकः । (सोम प्रातर्.अनुवाक) ११.८.४ तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद । ११.८.५ तद्.उ.ह.स्म.आह.कौषीतकिः । ११.८.६ प्रजापतिर्.वै.प्रातर्.अनुवाकः । ११.८.७ अपरिमित.उ.वै.प्रजापतिः । ११.८.८ कस्.तम्.मातुम्.अर्हेद्.इति । (सोम प्रातर्.अनुवाक) ११.८.९ एषा.ह.एव.स्थितिः । ११.८.१० तद्.आहुर्.यत्.सदस्य्.उक्थानि.शस्यन्ते.अथ.कस्माद्द्.हविर्.धानयोः.प्रातर्.अनुवाकम्.अन्वाह.इति । (सोम प्रातर्.अनुवाक) ११.८.११ शिरो.वै.यज्ञस्य.यद्द्.हविर्.धाने । ११.८.१२ वाक्.प्रातर्.अनुवाकः । ११.८.१३ वाचा.एव.तत्.शिरः.समर्धयति । (सोम प्रातर्.अनुवाक) ११.८.१४ उदरम्.वै.सदः । ११.८.१५ अन्नम्.उक्थानि । ११.८.१६ उदर.सचेयम्.उ.वा.अन्न.अद्यम् । (सोम प्रातर्.अनुवाक) ११.८.१७ तद्.यथा.ह.वा.अन.एवम्.यज्ञः.प्रतिमया । ११.८.१८ यथा.धान्यम्.एवम्.प्रातर्.अनुवाकः । (सोम प्रातर्.अनुवाक) ११.८.१९ यथा.पात्राण्य्.एवम्.उक्थानि । ११.८.२० स.यो.अल्पकम्.अन्वाह । (सोम प्रातर्.अनुवाक) ११.८.२१ यथा.अल्प.धान्ये.पात्राणि.समृच्छेरन् । ११.८.२२ एवम्.तस्य.उक्थाइ.समृच्छन्ते । (सोम प्रातर्.अनुवाक) ११.८.२३ उखानाम्.अनु.समरम्.ईश्वरो.यजमानम्.भ्रेषोन्वेतोः । ११.८.२४ तद्.उ.वा.आहुर्.बहुम्.एव.अनुब्रूयात् । (सोम प्रातर्.अनुवाक) ११.८.२५ उक्थानि.तत्.परिवृंहति.(परिबृन्हति) । ११.८.२६ या.यज्ञस्य.समृद्धस्य.आशीः.सा.मे.समृध्यताम्.इति । ११.८.२७ या.वै.यज्ञस्य.समृद्धस्य.आशीः.सा.यजमानस्य । (सोम प्रातर्.अनुवाक) ११.९.१ अथो.त्रीणि.वा.एतानि.साहस्राण्य्.अधियज्ञम् । ११.९.२ प्रातर्.अनुवाक.आश्विनम्.महा.व्रतम्.इति । ११.९.३ एतद्.उक्थम्.महा.रात्र.उपाकुर्यात्.पुरा.वाचो.विसर्गात् । (सोम प्रातर्.अनुवाक) ११.९.४ यत्र.एतत्.पशवो.मनुष्या.वयांसि.इति.वाचम्.व्यालभन्ते.पुरा.ततः । (सोम प्रातर्.अनुवाक) ११.९.६ आपीनाम्.वाचम्.अव्यासिक्ताम्.प्रथमत.ऋध्नवानि.इति । ११.९.७ न.प्रातर्.अनुवाकम्.च.उपांश्व्.अन्तर्यामौ.च.अन्तरेण.वाचम्.विसृजते । (सोम प्रातर्.अनुवाक) ११.९.८ प्राण.अपानौ.वा.उपांश्व्.अन्तर्यामौ । ११.९.९ वाक्.प्रातर्.अनुवाकः । ११.९.१० न.इत्.प्राण.अपानौ.च.वाचम्.च.अन्येन.अन्तर्.दधाति.इति । (सोम प्रातर्.अनुवाक) ११.९.११ तद्द्.ह.एके.कश्.छन्दसाम्.योगम्.आवेद.धीर.इति.जपित्वा.अथ.आपो.रेवतीः.क्षयथा.हि.वस्व.इति.प्रतिपद्यन्ते । (सोम प्रातर्.अनुवाक) ११.९.१२ न.आपो.रेवत्यै.पुरस्तात्.किंचन.परिहरेद्.इति । ११.९.१३ तद्.इह.स्थितम्.अनाव्रस्काय.तद्.इह.स्थितम्.अनाव्रस्काय । (सोम प्रातर्.अनुवाक) १२.१.१ यज्ञो.वा.आपः । १२.१.२ तद्.यद्.अपो.अच्छ.यन्ति । १२.१.३ यज्ञम्.एव.तद्.अच्छ.यन्ति । १२.१.४ अथो.ऊर्ग्.वा.आपो.रसः । १२.१.५ और्जेन.एव.तद्.रसेन.हविः.संसृजन्ति । १२.१.६ अथो.अमृतत्वम्.वा.आपः । (सोम अप्Oणापूटृईय़ा) १२.१.७ अमृतत्वम्.एव.तद्.आत्मन्.धत्ते । १२.१.८ तद्द्.ह.स्म.वै.पुरा.यज्ञ.मुहो.रक्षांसि.तीर्थेष्व्.अपो.गोपायन्ति । (सोम अप्Oणापूटृईय़ा) १२.१.९ तद्.ये.के.च.आपो.अच्छ.जग्मुः । १२.१.१० तद्.एव.तान्त्.सर्वान्.जघ्नुः । १२.१.११ तत्.एतत्.कवषः.सूक्तम्.अपश्यत्.पञ्चदशर्चम्.प्र.देवत्रा.ब्रह्मणे.गातुर्.एत्व्.इति । (सोम अप्Oणापूटृईय़ा) १२.१.१२ तद्.अन्वब्रवीत् । १२.१.१३ तेन.यज्ञ.मुहो.रक्षांसि.तीर्थेब्यो.अपाहन् । (सोम अप्Oणापूटृईय़ा) १२.१.१४ तत.उ.ह.एतद्.अर्वाक्.स्वस्त्य्.अरिष्ट्याः.पुनः.प्रत्यायन्ति । १२.१.१५ अथ.अदो.अमुत्र.अप्स्व्.अध्वर्युर्.आहुतिम्.जुहोति । १२.१.१६ ताम्.सम्प्रत्य्.एताम्.अनुब्रूयात् । (सोम अप्Oणापूटृईय़ा) १२.२.१ हिनोता.नो.अध्वरम्.देव.यज्या.इति । १२.२.२ तस्या.एव.एषा.याज्या.देव.यज्या.इत्य्.अभिरूपा । (सोम अप्Oणापूटृईय़ा) १२.२.३ आवर्वृततीर्.अध.नु.द्विधारा.इत्य्.आवृत्तासु । १२.२.४ प्रति.यद्.आपो.अदृश्रमायतीर्.इति.प्रतिख्यातासु । (सोम अप्Oणापूटृईय़ा) १२.२.५ समन्या.यन्त्य्.उप.यन्त्य्.अन्या.इति.समायतीषु । १२.२.६ आपो.न.देवीर्.उप.यन्ति.होत्रियम्.इति.होतृ.चमसे.अवनीयमानासु । (सोम अप्Oणापूटृईय़ा) १२.२.७ आधेनवः.पयसा.तूर्ण्य्.अर्था.इति । (सोम अप्Oणापूटृईय़ा) १२.२.८ आपो.वै.धेनवः । १२.२.९ आपो.हि.इदम्.सर्वम्.धिन्वन्ति । १२.२.१० अथ.अध्वर्युर्.होतारम्.अभ्यावृत्य.तिष्ठति । (सोम अप्Oणापूटृईय़ा) १२.२.११ तम्.होता.पृच्छत्य्.अध्वर्यव्.ऐषीर्.अप.इति । १२.२.१२ ऐषीर्.यज्ञम्.इत्य्.एव.एनम्.तद्.आह । (सोम अप्Oणापूटृईय़ा) १२.२.१३ उतेमनन्नमुर्.(?).इति.प्रत्याह । १२.२.१४ अविदाम.तद्.यद्.आस्य.ऐषीष्म.अनंसत.तस्मा.इत्य्.एव.एनम्.तद्.आह । (सोम अप्Oणापूटृईय़ा) १२.२.१५ प्रत्युक्तो.होता.एतम्.निगदम्.प्रतिपद्यते । १२.२.१६ ऊर्ग्.वै.रसो.निगदः । (सोम अप्Oणापूटृईय़ा) १२.२.१७ और्जम्.एव.तद्.रसम्.निगदेन.हविषि.दधाति । १२.२.१८ अम्बयो.यन्त्य्.अध्वभिर्.इति । (सोम अप्Oणापूटृईय़ा) १२.२.१९ आपो.वा.अम्बयः । १२.२.२० अपो.हि.यतीः.स्तौति । १२.२.२१ एमा.अग्मन्.रेवतीर्.जीव.धन्या.इत्य्.आगतासु । (सोम अप्Oणापूटृईय़ा) १२.२.२२ आग्मन्न्.आप.उशतीर्.बर्हिर्.एदम्.इत्य्.आगतवत्या.परिदधाति । १२.२.२३ अभिरूपा.अन्वाह । (सोम अप्Oणापूटृईय़ा) १२.२.२४ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम अप्Oणापूटृईय़ा) १२.३.१ अनूक्तः.प्रातर्.अनुवाक.आसीत् । १२.३.२ अप्राप्तान्य्.उक्थान्य्.आसन् । १२.३.३ तान्.एतस्मिन्त्.संधाव्.असुरा.उपायन् । १२.३.४ ते.देवाः.प्रतिबुध्य.बिभ्यत.एतम्.त्रिह्समृद्धम्.वज्रम्.अपश्यन् । (सोम अप्Oणापूटृईय़ा) १२.३.५ आप.इति.तत्.प्रथमम्.वज्र.रूपम् । १२.३.६ सरस्वती.इति.तद्.द्वितीयम्.वज्र.रूपम् । (सोम अप्Oणापूटृईय़ा) १२.३.७ पञ्चदशर्चम्.भवति । १२.३.८ तत्.तृतीयम्.वज्र.रूपम् । १२.३.९ एतेन.वै.देवास्.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम अप्Oणापूटृईय़ा) १२.३.१० तथो.एव.एतद्.यजमान.एतेन.एव.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम अप्Oणापूटृईय़ा) १२.३.११ माध्यमाः.सरस्वत्याम्.सत्रम्.आसत । १२.३.१२ तद्द्.ह.अपि.कवषो.मध्ये.निषसाद । (सोम अप्Oणापूटृईय़ा) १२.३.१३ तम्.ह.इम.उपोदुः । १२.३.१४ दास्या.वै.त्वम्.पुत्रो.असि.न.वयम्.त्वया.सह.भक्षयिष्याम.इति । (सोम अप्Oणापूटृईय़ा) १२.३.१५ स.ह.क्रुद्धः.प्रद्रवन्त्.सरस्वतीम्.एतेन.सूक्तेन.तुष्टाव । १२.३.१६ तम्.ह.इयम्.अन्वियाय । (सोम अप्Oणापूटृईय़ा) १२.३.१७ तत.उ.ह.इमे.निरागा.इव.मेनिरे । १२.३.१८ तम्.ह.अन्वाद्रुत्य.ऊचुः । १२.३.१९ ऋचे.नमस्.ते.अस्तु.मा.नो.हासीः । (सोम अप्Oणापूटृईय़ा) १२.३.२० त्वम्.वै.नः.श्रेष्ठो.असि । १२.३.२१ यम्.त्वा.इयम्.अन्वेति.इति । १२.३.२२ तम्.ह.ज्ञपयाम्.चक्रुः । (सोम अप्Oणापूटृईय़ा) १२.३.२३ तस्य.ह.क्रोधम्.विनिन्युः । १२.३.२४ स.एष.कवषस्य.एव.महिमा.सूक्तस्य.च.अनुवेदिता । (सोम अप्Oणापूटृईय़ा) १२.४.१ अथ.यत्.सह.पत्नीभिर्.यन्ति । १२.४.२ गन्धर्वा.ह.वा.इन्द्रस्य.सोमम्.अप्सु.प्रत्याहिता.गोपायन्ति । १२.४.३ त.उ.ह.स्त्री.कामाः । (सोम अप्Oणापूटृईय़ा) १२.४.४ ते.ह.आसु.मनांसि.कुर्वते । १२.४.५ तद्.यथा.प्रमत्तानाम्.यज्ञम्.आहरेद्.एवम्.तत् । (सोम अप्Oणापूटृईय़ा) १२.४.६ उपनामुक.उ.एव.एनम्.यज्ञो.भवति । १२.४.७ ता.वै.विंशतिम्.अन्वाह । १२.४.८ ता.विराजम्.अभिसम्पद्यन्ते । (सोम अप्Oणापूटृईय़ा) १२.४.९ वैराजीर्.वा.आपः । १२.४.१० अन्नम्.विराड्.अन्नम्.आपः । १२.४.११ अन्नेन.तद्.अन्न.अद्यम्.समर्धयति । १२.४.१२ त्रिः.प्रथमया.त्रिर्.उत्तमया.चतुर्विंशतिः.सम्पद्यन्ते । (सोम अप्Oणापूटृईय़ा) १२.४.१३ चतुर्विंशत्य्.अक्षरा.गायत्री । १२.४.१४ गायत्री.प्रातः.सवनम्.वहति । १२.४.१५ तद्.उ.ह.प्रातः.सवन.रूपान्.न.अपैति । १२.४.१६ इति.न्व्.आपोनप्त्रीयस्य । (सोम अप्Oणापूटृईय़ा) १२.५.१ अथ.वा.उपांशुः.प्राण.एव । १२.५.२ तम्.हूयमानम्.अनुप्राण्यात्.प्राणम्.मे.पाहि.प्राणम्.मे.जिन्व.स्वाहा.त्वा.सुभव.सूर्याय.इति । (सोम एकादशिनी) १२.५.३ स.एव.तस्य.वषट्.कारः.स.स्वाहा.कारः । १२.५.४ न.ह.वै.ता.आहुतयो.देवान्.गच्छन्ति.या.अवषट्.कृता.वा.अस्वाहा.कृता.वा.भवन्ति । (सोम एकादशिनी) १२.५.५ अन्तर्यामो.अपान.एव । १२.५.६ तम्.हूयमानम्.अन्ववान्याद्.अपानम्.मे.पाह्य्.अपानम्.मे.जिन्व.स्वाहा.इत्वा.सुभव.सूर्याय.इति । (सोम एकादशिनी) १२.५.७ स.एव.तस्य.वषट्.कारः.स.स्वाहा.कारः । १२.५.८ न.ह.वै.ता.आहुतयो.देवान्.गच्छन्ति.या.अवषट्.कृता.वा.अस्वाहा.कृता.वा.भवन्ति । (सोम एकादशिनी) १२.५.९ तौ.वा.एतौ.प्राण.अपानाव्.एव.यद्.उपांश्व्.अन्तर्यामौ । १२.५.१० तयोर्.वा.उदिते.अन्यम्.अनुदिते.अन्यम्.जुह्वति । (सोम एकादशिनी) १२.५.११ इमाव्.एव.तत्.प्राण.अपानौ.वितारयति । १२.५.१२ तस्माद्द्.हि.इमौ.प्राण.अपानौ.सह.सन्तौ.नाना.इव । (सोम एकादशिनी) १२.५.१३ यद्.व्.एव.उदिते.अन्यम्.अनुदिते.अन्यम्.जुह्वति । १२.५.१४ अहो.रात्राभ्याम्.एव.तद्.असुरान्.अन्तरयन्ति । (सोम एकादशिनी) १२.५.१५ उभयतो.ह्य्.अमुम्.आदित्यम्.अहो.रात्रे.पाप्मानम्.वा.यजमान.इति.ह.स्म.आः । (सोम एकादशिनी) १२.५.१६ अथ.यस्य.एता.उभा.उदिते.जुह्वत्य्.उभौ.वा.अनुदिते । १२.५.१७ उदक.याजी.स.न.सोम.याजी । (सोम एकादशिनी) १२.५.१८ यस्य.एव.एतौ.यथा.यथम्.हूयेते.स.सोम.याजी । १२.५.१९ इति.न्व्.आउपांश्व्.अन्तर्यामयोः । (सोम एकादशिनी) १२.६.१ अनूत्थेयः.पवमानो.न.इति । १२.६.२ न.अनूत्थेय.इत्य्.आहुः । १२.६.३ ऋच.एतद्.आयतनम्.यत्र.एतद्द्.ह.उत.आस्ते । (सोम एकादशिनी) १२.६.४ अथ.अदः.साम्नो.यत्र.अमी.साम.गायन्ति । १२.६.५ स.यो.अनूत्तिष्ठति । (सोम एकादशिनी) १२.६.६ ऋचम्.स.स्वाद.आयतनाच्.च्यवयति । १२.६.७ ऋचम्.स.साम्नो.अनुवर्त्मानम्.करोति । (सोम एकादशिनी) १२.६.८ तस्माद्.उ.न.अनूत्तिष्ठेत् । १२.६.९ न.इद्.ऋचम्.स्वाद.आयतनाच्.च्यवयानि.इति । (सोम एकादशिनी) १२.६.१० न.इद्.ऋचम्.साम्नो.अनुवर्त्मानम्.करवाणि.इति । १२.६.११ यदि.तु.स्वयम्.होता.स्यात् । (सोम एकादशिनी) १२.६.१२ अनूत्तिष्ठेत् । १२.६.१३ औपगात्रम्.ह्य्.अस्य.भवति । १२.६.१४ स्वर्गो.वै.लोकः.स्वरः.साम । (सोम एकादशिनी) १२.६.१५ स्वर्गे.लोके.स्वरे.सामन्य्.आत्मानम्.अतिसृजा.इति । १२.६.१६ अथ.पवमाने.ह.वा.उ.प्रातः.सर्वा.देवताः.संतृप्यन्ति । १२.६.१७ कथम्.तत्र.अपरिभक्षितो.भवति.इति । (सोम एकादशिनी) १२.७.१ स.स्तुते.पवमान.एतम्.जपम्.जपेत् । १२.७.२ उपहूता.देवा.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्ष.उप.माम्.देवा.ह्वयन्ताम्.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्षे.मनसा.त्वा.भक्षयामि.वाचा.त्वा.भक्षयामि.प्राणेन.त्वा.भक्षयामि.चक्षुषा.त्वा.भक्षयामि.श्रोत्रेण.त्वा.भक्षयामि.इति । (सोम एकादशिनी) १२.७.३ स.एष.देवैः.समुपहवः । १२.७.४ तथा.ह.अस्य.असौ.सोमो.राजा.विचक्षणश्.चन्द्रमा.भक्षो.भक्षितो.भवति । (सोम एकादशिनी) १२.७.५ यम्.अमुम्.देवा.भक्षम्.भक्षयन्ति । १२.७.६ अथ.पशुः । १२.७.७ सोम.एव.एष.प्रत्यक्षम्.यत्.पशुः । (सोम एकादशिनी) १२.७.८ उदक.पेयम्.इव.हि.स्याद्.यद्.एष.न.आलभ्येत । १२.७.९ सवनान्य्.एतेन.तीव्री.करोति । (सोम एकादशिनी) १२.७.१० तद्.यद्.वपया.चरन्ति । १२.७.११ तेन.प्रातः.सवनम्.तीव्री.कृतम् । (सोम एकादशिनी) १२.७.१२ यत्.श्रपयन्ति.यत्.पशु.पुरोडाशेन.चरन्ति । १२.७.१३ तेन.माध्यंदिनम्.सवनम्.तीव्री.कृतम् । (सोम एकादशिनी) १२.७.१४ अथ.यद्.एनेन.तृतीय.सवने.प्रचरन्ति । १२.७.१५ तेन.तृतीय.सवनम्.तीवृई.कृतम् । (सोम एकादशिनी) १२.७.१६ स.एष.सवनानाम्.एव.तीव्री.कारः । १२.७.१७ याश्.च.सोमपा.देवताः । (सोम एकादशिनी) १२.७.१८ याश्.च.पशु.भाजनाः । १२.७.१९ त्रयस्.त्रिंशद्.वै.सोमपा.देवताः । (सोम एकादशिनी) १२.७.२० याः.सोम.आहुतीर्.अन्वायत्ताः । १२.७.२१ अष्टौ.वसव.एकादश.रुद्रा.द्वादश.आदित्या.इन्द्रो.द्वात्रिंशः । (सोम एकादशिनी) १२.७.२२ प्रजापतिस्.त्रयस्.त्रिंशः । १२.७.२३ त्रयस्.त्रिंशत्.पशु.भाजनाः । १२.७.२४ ता.उभय्यः.प्रीता.भवन्ति.यद्.एष.आलभ्यते । (सोम एकादशिनी) १२.८.१ तम्.एतम्.ऐन्द्राग्नः.स्याद्.इति.ह.एक.आहुः । १२.८.२ इन्द्राग्नी.वै.सर्वे.देवाः । (सोम एकादशिनी) १२.८.३ तद्.एनेन.सर्वान्.देवान्.प्रीणाति.इति.वदन्तः । १२.८.४ तद्.उ.वा.आहुर्.अति.तद्.इन्द्रम्.भाजयन्ति । (सोम एकादशिनी) १२.८.८ अग्नेर्.वै.प्रातः.सवनम् । १२.८.९ प्रातः.सवन.एष.आलभ्यते । १२.८.१० अग्नेर्.वा.एतम्.सन्तम्.अन्यस्मै.हरन्ति.ये.अन्य.देवत्यम्.कुर्वन्ति । (सोम एकादशिनी) १२.८.११ तद्.यथा.अन्यस्य.सन्तम्.अन्यस्मै.हरेद्.एवम्.तत् । १२.८.१२ अपि.केवलम्.संवत्सरम्.संवत्सर.सदाम्.आग्नेय.एव.न.च्यवेत.इति । (सोम एकादशिनी) १२.८.१३ तद्विहा.एक.आहुः । १२.८.१४ शिक्षायाम्.एव.अवधृत.आग्नेयः । १२.८.१५ तस्य.भुवो.यज्ञस्य.रजसश्.च.नेता.इति.वपायै.याज्या । (सोम एकादशिनी) १२.८.१६ प्र.वः.शुक्राय.भानवे.भरध्वम्.इति.शुक्रवती.पुरोडाशस्य । १२.८.१७ प्र.कारवो.मनना.वच्यमाना.इति.हविष्मती.हविषः । (सोम एकादशिनी) १२.८.१८ एकादशिनीस्.त्व्.एव.अन्वायातयेयुर्.इति.सा.स्थितिः । १२.८.१९ यदि.पृष्ठ.उपायम्.भवति । (सोम एकादशिनी) १२.९.१ अथ.आवाहने । १२.९.२ आवह.देवान्.यजमानाय । १२.९.३ अग्निम्.अग्न.आवह.वनस्पतिम्.आवह.इन्द्रम्.वसुमन्तम्.आवह.इति । (सोम एकादशिनी) १२.९.४ तत्.प्रातः.सवनम्.आवाहयति । १२.९.५ इन्द्रम्.रुद्रवन्तम्.आवह.इति । (सोम एकादशिनी) १२.९.६ तन्.माध्यंदिनम्.सवनम्.आवाहयति । १२.९.७ इन्द्रम्.आदित्यवन्तम्.ऋभुमन्तम्.विभुमन्तम्.वाजवन्तम्.बृहस्पतिवन्तम्.विश्व.देव्या.वन्तम्.आवह.इति । (सोम एकादशिनी) १२.९.८ तत्.तृतीय.सवनम्.आवाहयति । १२.९.९ अत.उ.ह.एके.वनस्पतिम्.आवाहयन्ति। (सोम एकादशिनी) १२.९.१० अन्तत.आवाह्यः । १२.९.११ तृतीय.सवने.ह्य्.एनम्.यजन्ति.इति.वदन्तः । १२.९.१२ तद्.उ.वा.आहुर्.आत्मा.वै.पशुः । (सोम एकादशिनी) १२.९.१३ प्राणो.वनस्पतिः । १२.९.१४ यस्.तम्.तत्र.ब्रूयात् । १२.९.१५ प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.स्यात् । १२.९.१६ तस्मात्.पशुम्.एव.उपसंधाय.वनस्पतिर्.आवाह्यः । १२.९.१७ मीमांसितः.पशुः । १२.९.१८ प्रजापतिः.प्रजा.सृष्ट्वा.रिरिचान.इव.अमन्यत । (सोम एकादशिनी) १२.९.१९ स.ह.ऐक्षत । १२.९.२० कथम्.नु.तेन.यज्ञ.क्रतुना.यजेय.येन.इष्ट्वा.उप.कामान्.आप्नुयाम्.अव.अन्न.अद्यम्.रुन्धीय.इति । (सोम एकादशिनी) १२.९.२१ स.ताम्.एकादशिनीम्.अपश्यत् । १२.९.२२ ताम्.आहरत्.तया.अयजत । (सोम एकादशिनी) १२.९.२३ तया.इष्ट्वा.उप.कामान्.आप्नोद्.अव.अन्न.अद्यम्.अरुन्धत । १२.९.२४ तथो.एवैतद्.यजमान.एतया.एव.एकादशिन्या.इष्ट्वा.उप.कामान्.आप्नोत्य्.अव.अन्न.अद्यम्.रुन्धे । (सोम एकादशिनी) १२.१०.१ तस्यै.वा.एतस्या.एकादशिन्यै.याज्या.पुरोनुवाक्याश्.चैव.नाना । (सोम एकादशिनी) १२.१०.२ मनोतायै.च.हविषः । १२.१०.३ अथ.इतरत्.समानम् । १२.१०.४ आग्नेयः.प्रथमः । (सोम एकादशिनी) १२.१०.५ ब्रह्म.वा.अग्निः । १२.१०.६ ब्रह्म.यशसस्य.अवरुद्ध्यै । १२.१०.७ सारस्वतो.द्वितीयः । (सोम एकादशिनी) १२.१०.८ वाग्.वै.सरस्वती । १२.१०.९ वाचा.वा.इदम्.स्वदितम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै । (सोम एकादशिनी) १२.१०.१० सौम्यस्.तृतीयः । १२.१०.११ क्षत्रम्.वै.सोमः । (सोम एकादशिनी) १२.१०.१२ क्षत्र.यशसस्य.अवरुद्ध्यै । १२.१०.१३ पौष्णश्.चतुर्थः । १२.१०.१४ अन्नम्.वै.पूषा । (सोम एकादशिनी) १२.१०.१५ अन्न.अद्यस्य.उपाप्त्यै । १२.१०.१६ बार्हस्पत्यः.पञ्चमः । १२.१०.१७ ब्रह्म.वै.बृहस्पतिः । (सोम एकादशिनी) १२.१०.१८ ब्रह्म.यशसस्य.अवरुद्ध्यै । १२.१०.१९ वैश्वदेवः.षष्ठः । १२.१०.२० विश्व.रूपम्.वा.इदम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै । (सोम एकादशिनी) १२.१०.२१ ऐन्द्रः.सप्तमः । १२.१०.२२ क्षत्रम्.वा.इन्द्रः । १२.१०.२३ क्षत्र.यशसस्य.अवरुद्ध्यै । (सोम एकादशिनी) १२.१०.२४ मारुतो.अष्टमः । १२.१०.२५ आपो.वै.मरुतः । १२.१०.२९ ब्रह्म.क्षत्रे.वा.इन्द्राग्नी । (सोम एकादशिनी) १२.१०.३० ब्रह्म.यशसस्य.च.क्षत्र.यशसस्य.च.अवरुद्ध्यै । १२.१०.३१ सावित्रो.दशमः । (सोम एकादशिनी) १२.१०.३२ सवितृ.प्रसूतम्.वा.इदम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै । १२.१०.३३ वारुण.एकादशः । (सोम एकादशिनी) १२.१०.३४ क्षत्रम्.वै.वरुणः । १२.१०.३५ क्षत्र.यशसस्य.अवरुद्ध्यै । १२.१०.३६ एवम्.वै.प्रजापतिर्.ब्रह्मणा.च.क्षत्रेण.च.क्षत्रेण.च.ब्रह्मणा.च.उभयतो.अन्न.अद्यम्.परिहृह्णानो.अवरुन्धान.ऐत् । (सोम एकादशिनी) १२.१०.३७ तथो.एव.एतद्.यजमान.एवम्.एव.ब्रह्मणा.च.क्षत्रेण.च.क्षत्रेण.च.ब्रह्मणा.च.उभयतो.अन्न.अद्यम्.परिगृह्णानो.अवरुन्धान.एत्य्.अवरुन्धान.एति । (सोम एकादशिनी) १३.१.१ प्रजापतिर्.वै.यज्ञः । १३.१.२ तस्मिन्त्.सर्वे.कामाः.सर्वम्.अमृतत्वम् । १३.१.३ तस्य.एते.गोप्तारो.यद्.धिष्ण्याः । (सोम सदः.प्रसर्पण) १३.१.४ तान्त्.सदः.पस्रप्स्यन्.नमस्यति.नमो.नम.इति । १३.१.५ न.हि.नमस्.कारम्.अति.देवाः । १३.१.६ ते.नमसिता.होतारम्.अतिसृजन्ते । १३.१.७ स.एतम्.प्रजापतिम्.यज्ञम्.प्रपद्यते । (सोम सदः.प्रसर्पण) १३.१.८ तद्.अत्र.एव.यजमानः.सर्वान्.कामान्.आप्नोति.सर्वम्.अमृतत्वम् । (सोम सदः.प्रसर्पण) १३.१.९ अथ.हविष्.पङ्क्त्या.चरन्ति । १३.१.१० पशवो.वै.हविष्.पङ्क्तिः । १३.१.११ पशूनाम्.एव.आप्त्यै । १३.१.१२ तानि.वै.पञ्च.हवींषि.भवन्ति । (सोम हविष्.पङ्क्ति.याग) १३.१.१३ दधि.धानाः.सक्तवः.पुरोडाशः.पयस्य.इति । १३.१.१४ पञ्चपदा.पक्तिः । १३.१.१५ पाङ्क्तो.यज्ञः । १३.१.१६ पाङ्क्ताः.पशवः । १३.१.१७ पाङ्क्तः.पुरुषः । १३.१.१८ यज्ञस्य.च.पशूनाम्.च.आप्त्यै । (सोम हविष्.पङ्क्ति.याग) १३.१.१९ सा.इयम्.निरुप्यते.पशूनाम्.एव.परिग्रहाय । १३.१.२० अथो.सवनानाम्.एव.तीव्री.काराय । (सोम हविष्.पङ्क्ति.याग) १३.१.२१ अथ.वै.हविष्.पङ्क्तिः.प्राण.एव । १३.१.२२ तस्माद्.येन.एव.मैत्रावरुणः.प्रेष्यति.तेन.होता.यजति । (सोम हविष्.पङ्क्ति.याग) १३.१.२३ समानो.ह्य्.अयम्.प्राणः । (सोम हविष्.पङ्क्ति.याग) १३.२.१ तद्.आहुर्.यया.वै.प्रातर्.यजत्य्.ऋक्.सा.तद्.अहर्.यात.यामा.भवत्य्.अथ.कस्माद्.एषा.सर्वेषु.सवनेष्व्.अयात.यामा.इति । (सोम हविष्.पङ्क्ति.याग) १३.२.२ यद्.एव.सवनैर्.वितारयन्न्.एति । १३.२.५ प्रातः.प्रातः.सावस्य.इति.तृतीय.सवने । (सोम हविष्.पङ्क्ति.याग) १३.२.६ तेन.अयात.यामा । १३.२.७ तद्.आहुः.कस्मात्.प्रातर्.एव.पयस्या.न.माध्यंदिने.न.तृतीय.सवन.इति । (सोम हविष्.पङ्क्ति.याग) १३.२.८ यज्ञो.वै.मैत्रावरुणः । १३.२.९ एतद्.वै.यज्ञो.जायते.यत्.प्रातः.सवने । (सोम हविष्.पङ्क्ति.याग) १३.२.१० पयो.भाजनो.वै.तरुणः.कुमारः । १३.२.११ तद्.यथा.जाताय.स्तनम्.उपदध्याद्.एवम्.तत् । (सोम हविष्.पङ्क्ति.याग) १३.२.१२ वृद्धो.वा.उत्तरयोः.सवनयोः । १३.२.१३ यदा.वै.वर्धते । १३.२.१४ अतिस्तनो.वै.तदा । (सोम हविष्.पङ्क्ति.याग) १३.२.१५ तस्मात्.प्रातर्.एव.पयस्या.न.माध्यंदिने.न.तृतीय.सवन.इति । (सोम हविष्.पङ्क्ति.याग) १३.३.१ हविर्.अग्रे.वीहि.इत्य्.अनुसवनम्.पुरोडाश.स्विष्टकृतो.यजति । १३.३.२ अवत्सारोह.प्राश्रवणो.देवानाम्.होता.आस । (सोम हविष्.पङ्क्ति.याग) १३.३.३ तम्.एतस्मिन्.द्युम्ने.मृत्युः.प्रत्यालिल्ये । १३.३.४ अग्निर्.वै.मृत्युः । १३.३.५ स.हविर्.अग्ने.वीहि.इति.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुमुचे । (सोम हविष्.पङ्क्ति.याग) १३.३.६ तथो.एव.एवम्.विद्वान्.होता.हविर्.अग्ने.वीहि.इत्य्.एव.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुच्यते । (सोम हविष्.पङ्क्ति.याग) १३.३.७ एतैर्.ह.वा.अन्तर्.आकाशैर्.देवाः.स्वर्गंल्.लोकम्.जग्मुः । १३.३.८ तान्.एतस्मिन्.द्युम्ने.मृत्युः.प्रत्यालिल्ये । (सोम हविष्.पङ्क्ति.याग) १३.३.९ अग्निर्.वै.मृत्युः । १३.३.१० ते.हविर्.अग्ने.वीहि.इति.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुमुचिरे । (सोम हविष्.पङ्क्ति.याग) १३.३.११ तथो.एव.एवम्.विद्वान्.होता.हविर्.अग्ने.वीहि.इत्य्.एव.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुच्यते । (सोम हविष्.पङ्क्ति.याग) १३.३.१२ तानि.वा.एतानि.षड्.अक्षराणि.हविर्.अग्ने.वीहि.इति । १३.३.१३ षड्.अङ्गो.अयम्.आत्मा.षड्विधः । (सोम हविष्.पङ्क्ति.याग) १३.३.१४ तद्.आत्मना.एव.आत्मानम्.निष्क्रीय.अनृणो.भूत्वा.अथ.यजते । (सोम हविष्.पङ्क्ति.याग) १३.३.१५ स.एषो.अवत्सारस्य.प्राश्रवणस्य.मन्त्रः । १३.३.१६ स.न.मन्येत.केन.वा.नु.केन.वा.यजामि.इति । १३.३.१७ ऋषि.कृतेन.मन्त्रेण.ऋचा.यजामि.इत्य्.एव.विद्यात् । (सोम हविष्.पङ्क्ति.याग) १३.३.१८ अथ.सोम.इति.वै.पशुम्.अवोचाम । १३.३.१९ एवम्.पुरोडाशान् । (सोम हविष्.पङ्क्ति.याग)(त्त्त्) १३.४.१ दश.त्वा.एते.सोम.अंशवः । १३.४.२ प्रत्नो.अंशुर्.यम्.एतम्.अभिषुण्वन्ति । १३.४.३ तृप्तो.अंशुर्.आपः । (सोम सोम.भेद.विचार) १३.४.४ रसो.अंशुर्.व्रीहिः । १३.४.५ वृषो.अंशुर्.यवः । १३.४.६ शुक्रो.अंशुः.पयः । १३.४.७ जीवो.अंशुः.पशुः । (सोम सोम.भेद.विचार) १३.४.८ अमृतो.अंशुर्.हिरण्यम् । (सोम सोम.भेद.विचार) १३.४.९ ऋग्.अंशुर्.यजुर्.अंशुः.साम.अंशुर्.इति । १३.४.१० एत.वा.उ.दश.सोम.अंशवः । (सोम सोम.भेद.विचार) १३.४.११ यदा.वा.एते.सर्वे.संगच्छन्ते । १३.४.१२ अतः.सोमो.अतः.सुतः । १३.४.१३ पुरोडाशैर्.चरित्वा.द्विदेवत्यश्.चरन्ति । १३.४.१४ आत्मा.वै.यजमानस्य.पुरोडाशाः । (सोम सोम.भेद.विचार) १३.४.१५ प्राणा.द्विदेवत्याः । १३.४.१६ तद्.यत्.पुरोडाशैश्.चरित्वा.द्विदेवत्यैश्.चरन्ति । १३.४.१७ तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम सोम.भेद.विचार) १३.४.१८ ते.वा.एते.प्राणा.एव.यद्.द्विदेवत्याः । १३.४.१९ वाग्.एव.इन्द्रः । १३.४.२० प्राणो.वायुः । १३.४.२१ चक्षुर्.मैत्रावरुणः । १३.४.२२ श्रोत्रम्.आश्विनः । (सोम सोम.भेद.विचार) १३.५.१ तस्माद्.अनवानम्.यजति.प्राणानाम्.संतत्यै । १३.५.२ संतता.इव.हि.इमे.प्राणाः । (सोम सोम.भेद.विचार) १३.५.३ न.अनुवषट्.करोति । १३.५.४ प्राणा.वै.द्विदेवत्याः । १३.५.५ संस्था.अनुवषट्.कारः । (सोम सोम.भेद.विचार) १३.५.६ न.इत्.पुरा.कालात्.प्राणान्त्.संस्थापयानि.इति । १३.५.७ यक्ता.(.युक्ता.?).इव.हि.इमे.प्राणाः । (सोम सोम.भेद.विचार) १३.५.८ ऐन्द्रावायवम्.पूर्व.अर्धम्.सादयति । १३.५.९ पूर्व.अर्ध्यो.ह्य्.एष.एषाम्.प्राणाम्.अभिधानतम.इव । (सोम सोम.भेद.विचार) १३.५.१० अभित.इतरौ.पश्चाद्.उपनिदधाति । १३.५.११ अभित.इव.हि.इदम्.चक्शुश्.च.श्रोत्रम्.च । (सोम सोम.भेद.विचार) १३.५.१२ तान्.अवगृह्य.आस्ते । १३.५.१३ न.इत्.प्रवृत्त.अन्ता.इति । १३.५.१४ न.अपिदधाति । १३.५.१५ प्राणा.वै.द्विदेवत्याः । (सोम सोम.भेद.विचार) १३.५.१६ न.इत्.प्राणान्.अपिदधानि.इति । १३.५.१७ इदम्.ते.सोम्यम्.मध्व्.इति.प्रस्थितानाम्.याज्या.मधु.श्चुताम्.मधुमती । १३.५.१८ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम सोम.भेद.विचार) १३.५.१९ आहुतीनाम्.प्रतिष्ठित्यै । १३.५.२० अथ.होत्राः.सम्यजन्ति । १३.५.२१ यजमानम्.एव.तद्.अनृणतायै.सम्प्रमुञ्चन्ति । (सोम सोम.भेद.विचार) १३.५.२२ द्विदेवत्यानाम्.प्रथमो.भक्षः । १३.५.२३ अथ.इडा.अथ.होतृ.चमस्ह । (सोम सोम.भेद.विचार) १३.५.२४ आत्मा.वै.यजमानस्य.पुरोडाशाः । १३.५.२५ प्राणा.द्विदेवत्याः । १३.५.२६ अन्नम्.पशव.इडा । (सोम सोम.भेद.विचार) १३.५.२७ अन्नेन.वै.प्राणाश्.च.आत्मा.च.संहितः । १३.५.२८ तस्माद्.द्विदेवत्यानाम्.प्रथमो.भक्षः । (सोम सोम.भेद.विचार) १३.५.२९ अथ.इडा.अथ.होतृ.चमसः । १३.५.३० तान्.अध्वर्यवे.प्रयच्छति । १३.५.३१ न.अनुसृजत्या.शेषस्य.अवनयनात् । (सोम सोम.भेद.विचार) १३.५.३२ प्राणा.वै.द्विदेवत्याः । १३.५.३३ न.इत्.प्राणान्.अनुसृजानि.इति । १३.५.३४ द्विर्.ऐन्द्रवायवस्य.भक्षयति । (सोम सोम.भेद.विचार) १३.५.३५ द्विर्.हि.तस्य.वष्टक्.करोति । १३.५.३६ सकृन्.मैत्रावरुणस्य । १३.५.३७ सकृद्.आश्विनस्य । १३.५.३८ सर्वतः.परिहारम्.आश्विनस्य.भक्षयति । १३.५.३९ सर्वतो.ह्य्.अनेन.श्रोत्रेण.शृणोति । (सोम सोम.भेद.विचार) १३.६.१ संस्रवान्.होतृ.चमसे.अवनयति । १३.६.२ इडा.भाज.एव.एनांस्.तत्.करोति । (सोम सोम.भेद.विचार) १३.६.३ अथ.इडाम्.उपह्वयते । १३.६.४ उपोद्यच्छन्ति.चमसान् । १३.६.५ होतृ.चमसम्.अन्वारभते । (सोम सोम.भेद.विचार) १३.६.६ असंस्पर्शन्न्.उपह्वयत.इडाम् । १३.६.७ वज्रो.वा.आज्यम् । १३.६.८ रेतः.सोमः । १३.६.९ न.इद्.वज्रेण.रेतो.हिनसानि.इति । (सोम सोम.भेद.विचार) १३.६.१० तस्याम्.न.सुन्वद्.आह । १३.६.११ न.आशिषो.निराह । १३.६.१२ उपहूय.इडाम्.अवघ्राय.अवस्यति । (सोम सोम.भेद.विचार) १३.६.१३ प्राश्नात्य्.उत्तरा.इडाम् । १३.६.१४ अथ.अप.आचम्य.होतृ.चमसम्.भक्षयति । (सोम सोम.भेद.विचार) १३.६.१५ एतद्.वै.परमम्.अन्न.अद्यम्.यत्.सोमः । १३.६.१६ परमम्.एव.एतद्.अन्न.अद्यम्.सर्वे.समुपहूय.भक्षयन्ति । (सोम सोम.भेद.विचार) १३.६.१७ अथ.वै.प्रत्युपहवो.अच्छावाकस्य । १३.६.२० प्रत्येता.वामा.सूक्तायम्.(?).सुन्वन्.यजमानो.अग्रभीत् । (सोम सोम.भेद.विचार) १३.६.१९ उत.पतिष्ठा.उत.उपवक्तर्.उत.नो.गाव.उपहूता.इति । १३.६.२० यदि.न.उपजुहूषति । १३.६.२१ उत.उपहूत.इत्य्.अभ्यस्यति.यद्य्.उपजुहूषते । १३.६.२२ प्रत्युपहूतो.अच्छावाको.निवर्तध्वम्.मा.अनुगाता.इत्य्.एतस्य.सूक्तस्य.यावतीः.पर्याप्नुयात्.तावतीर्.अनुद्रवेत् । (सोम सोम.भेद.विचार) १३.६.२३ होता.वा.अच्छावाकम्.अप्रतिकामिनम् । १३.६.२४ सो.तत्र.प्रायश्.चित्तिः । (सोम सोम.भेद.विचार) १३.७.१ प्राणा.वै.ऋतु.याजाः । १३.७.२ तद्.यद्.ऋतु.याजैश्.चरन्ति । १३.७.३ प्राणान्.एव.तद्.यजमाने.दधति । १३.७.४ स.वा.अयम्.त्रेधा.विहितः.प्राणः.प्राणो.अपानो.व्यान.इति । (सोम सोम.भेद.विचार) १३.७.५ षड्.ऋतुना.इति.यजन्ति । (सोम सोम.भेद.विचार) १३.७.६ प्राणम्.एव.तद्.यजमाने.दधति । १३.७.७ चत्वार.ऋतुभिर्.इति.यजन्ति । (सोम सोम.भेद.विचार) १३.७.८ अपानम्.एव.तद्.यजमाने.दधति । १३.७.९ द्विर्.ऋतुना.इत्य्.उपरिष्टात् । १३.७.१० व्यानम्.एव.तद्.यजमाने.दधाति । (सोम सोम.भेद.विचार) १३.७.११ तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम सोम.भेद.विचार) १३.७.१२ ते.वा.एते.प्राणा.एव.यद्.ऋतु.याजाः । १३.७.१३ तस्माद्.अनवानम्.यजन्ति.प्राणानाम्.संतत्यै । १३.७.१४ संतता.इव.हि.इमे.प्राणाः । (सोम सोम.भेद.विचार) १३.७.१५ न.अनुवषट्.कुर्वन्ति । १३.७.१६ प्राणा.वा.ऋतु.याजाः । १३.७.१७ संस्था.अनुवषट्.कारः । (सोम सोम.भेद.विचार) १३.७.१८ न.इत्.पुरा.कालात्.प्राणान्त्.संस्थापयाम.इति । १३.७.१९ युक्ता.इव.हि.इमे.प्राणाः । (सोम सोम.भेद.विचार) १३.७.२० तद्.आहुः.कस्माद्द्.होता.यक्षद्द्.होता.यक्षद्.इत्य्.एव.सर्वेभ्यः.प्रेष्यति.इति । (सोम सोम.भेद.विचार) १३.७.२१ वाग्.वै.होता । १३.७.२२ वाग्.यक्षद्.वाग्.यक्षद्.इत्य्.एव.तद्.आह । १३.७.२३ अथो.सर्वे.वा.एते.सप्त.होतारः । (सोम सोम.भेद.विचार) १३.७.२४ अपि.वा.ऋचा.अभ्युदितम् । १३.७.२५ सप्त.होतार.ऋतुषो.यजन्ति.इति । १३.७.२६ अथ.यद्.द्विर्.उपरिष्टाद्.व्यादिशत्य्.अजामितायै । (सोम सोम.भेद.विचार) १३.७.२७ ते.वै.द्वादश.भवन्ति । १३.७.२८ द्वादश.वै.मासाः.संवत्सरः । १३.७.२९ संवत्सरस्य.एव.आप्त्यै । (सोम सोम.भेद.विचार) १३.७.३० स.यो.अत्र.भक्षयेत् । १३.७.३१ यस्.तम्.तत्र.ब्रूयात् । १३.७.३२ अशान्तो.भक्षो.अननुवषट्.कृतः । (सोम सोम.भेद.विचार) १३.७.३३ प्राणान्.अस्य.व्यगान्.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम सोम.भेद.विचार) १३.७.३४ य.उ.वै.न.भक्षयेत् । १३.७.३५ यस्.तम्.तर.ब्रूयात् । १३.७.३६ प्राणो.भक्षः । १३.७.३७ प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.एव.स्यात् । (सोम सोम.भेद.विचार) १३.७.३८ लिम्पेद्.इव.एव.अव.इव.जिघ्रेद्.अत्र.च.द्विदेवत्येषु.चैति । १३.७.३९ तद्.उ.तत्र.शासनम्.वेदयन्ते । १३.७.४० अथ.यद्.अमू.व्यतिचरतः । १३.७.४१ न.अन्योन्यम्.अनुप्रपद्येते.अध्वर्यू । (सोम सोम.भेद.विचार) १३.७.४२ तस्माद्.ऋतुर्.ऋतुम्.न.अनुप्रपद्यत.ऋतुर्.ऋतुम्.न.अनुप्रपद्यते । (सोम सोम.भेद.विचार) १४.१.१ अथ.अत.आज्यम् । १४.१.२ आज्येन.वै.देवाः.सर्वान्.कामान्.आजयन्त्.सर्वम्.अमृतत्वम् । (सोम प्रातः.सवन) १४.१.३ तथो.एव.एतद्.यजमान.आज्येन.एव.सर्वान्.कामान्.आजयति.सर्वम्.अमृतत्वम् । (सोम प्रातः.सवन) १४.१.४ तद्.वा.इदम्.षड्विधम्.आज्यम् । १४.१.५ तूष्णीम्.जपस्.तूष्णीम्.शंसः.पुरोरुक्.सूक्तम्.उक्थ.वीर्यम्.याज्या.इति । (सोम प्रातः.सवन) १४.१.६ षड्.ऋतुः.संवत्सरः.षड्विधः । १४.१.७ एतेन.वै.देवाः.षड्विधेन.आज्येन.षड्.ऋतुम्.संवत्सरम्.आप्नुवन्.षड्विधम् । (सोम प्रातः.सवन) १४.१.८ संवत्सरेण.सर्वान्.कामान्त्.सर्वम्.अमृतत्वम् । १४.१.९ तथो.एव.एतद्.यजमान.एतेन.एव.षड्विधेन.आज्येन.षड्.ऋतुम्.संवत्सरम्.आप्नोति.षड्विधम् । (सोम प्रातः.सवन) १४.१.१० संवत्सरेण.सर्वान्.कामान्त्.सर्वम्.अमृतत्वम् । १४.१.११ अथ.यत्.पुरस्तात्.तूष्णीम्.जपम्.जपति । १४.१.१२ स्वर्गो.वै.लोको.यज्ञः । (सोम प्रातः.सवन) १४.१.१३ तद्.यत्.पुरस्तात्.तूष्णीम्.जपम्.जपति । १४.१.१४ स्वस्त्ययनम्.एव.तत्.कुरुते.स्वर्गस्य.लोकस्य.समष्ट्यै । (सोम प्रातः.सवन) १४.१.१५ अथ.एतम्.तूष्णीम्.शंसम्.उपांशु.संशति । १४.१.१६ सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम प्रातः.सवन) १४.१.१७ अग्निर्.ज्योतिर्.ज्योतिर्.अग्निर्.इति । १४.१.१८ तद्.इमंल्.लोकंल्.लोकानाम्.आप्नोति । (सोम प्रातः.सवन) १४.१.१९ प्रातः.सवनम्.यज्ञस्य । १४.१.२० इन्द्रो.ज्योतिर्.ज्योतिर्.इन्द्र.इति । १४.१.२१ तद्.अन्तरिक्ष.लोकंल्.लोकानाम्.आप्नोति । (सोम प्रातः.सवन) १४.१.२२ माध्यंदिनम्.सवनम्.यज्ञस्य । १४.१.२३ सूर्यो.ज्योतिर्.ज्योतिः.सूर्य.इति । (सोम प्रातः.सवन) १४.१.२४ तद्.अमुंल्.लोकंल्.लोकानाम्.आप्नोति । १४.१.२५ तृतीय.सवनम्.यज्ञस्य । १४.१.२६ अथ.वै.निविद्.असाव्.एव.यो.असौ.तपति । १४.२.१ एष.हि.इदम्.सर्वम्.निवेदयन्न्.एति । १४.२.२ सा.पुरस्तात्.सूक्तस्य.प्रातः.सवने.धीयते । (सोम प्रातः.सवन) १४.२.३ पुरस्ताद्द्.ह्य्.एष.तदा.भवति । १४.२.४ मध्ये.सूक्तस्य.माध्यंदिने.सवने । (सोम प्रातः.सवन) १४.२.५ मध्ये.ह्य्.एष.तदा.भवति । १४.२.६ उत्तमाः.परिशिष्य.तृतीय.सवने । १४.२.७ पश्चाद्द्.ह्य्.एष.तर्हि.परिक्रान्तो.भवति । (सोम प्रातः.सवन) १४.२.८ तद्.एतस्य.एव.रूपेण.निविदम्.दधद्.एति । १४.२.९ तद्.उ.वा.आहुर्.अञ्जयो.वै.प्रातः.सवनम्.वहन्ति । (सोम प्रातः.सवन) १४.२.१० शिति.पृष्ठा.माध्यंदिनम्.सवनम् । १४.२.११ श्वेत.अनुकाशास्.(.अनूकाशास्.).तृतीय.सवनम्.इत्य्.आदित्येन.एव । (सोम प्रातः.सवन) १४.२.१२ द्वादश.पदाम्.पुरोरुचम्.उपसंशंसति । १४.२.१३ द्वादश.वै.मासाः.संवत्सरः । (सोम प्रातः.सवन) १४.२.१४ संवत्सरस्य.एव.आप्त्यै । १४.२.१५ अथ.सप्तर्चम्.आज्यम्.शंसति । १४.२.१६ सप्त.वै.छन्दांसि । (सोम प्रातः.सवन) १४.२.१७ सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । १४.२.१८ तद्.वा.आनुष्टुभम्.भवति । १४.२.१९ वाग्.अनुष्टुप् । (सोम प्रातः.सवन) १४.२.२० तद्.यत्.किंच.वाचा.अनुष्टुभा.व्यनूक्तम्.तत्.सर्वम्.आप्नोति । १४.२.२१ पदे.विगृह्णाति । १४.२.२२ तत्.प्रजात्यै.रूपम् । (सोम प्रातः.सवन) १४.२.२३ वि.इव.वै.स्त्रियै.पुमान्.गृह्णाति । १४.२.२४ यद्.व्.एव.विगृह्णाति । १४.२.२५ प्रतिष्ठयोस्.तद्.रूपम् । (सोम प्रातः.सवन) १४.२.२६ अथो.एतद्द्.ह.वै.मृत्योर्.आस्यम्.यद्.एते.पदे.अन्तरेण । १४.२.२७ स.यो.अत्र.अव.अनन्तम्.ब्रूयात् । (सोम प्रातः.सवन) १४.२.२८ मृत्योर्.आस्यम्.आपाति.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम प्रातः.सवन) १४.३.१ तस्माद्.अनवानम्.संक्रामेत् । १४.३.२ अमृतम्.वै.प्राणः । १४.३.३ अमृतेन.तन्.मृत्युम्.तरति । १४.३.४ समस्तेन.उत्तरेण.अर्धर्चेन.प्रणौति । १४.३.५ वज्रम्.एव.तत्.पाप्मने.भ्रातृव्याय.प्रहरति । (सोम प्रातः.सवन) १४.३.६ ता.दश.गायत्र्यः.सम्पद्यन्ते । १४.३.७ अष्ट.अक्षरम्.हि.दशमम्.पदम् । १४.३.८ गायत्री.वै.सा.या.अनुष्टुप् । (सोम प्रातः.सवन) १४.३.९ गायत्रम्.अग्नेश्.छन्दः । १४.३.१० दश.प्रातः.सवने.अध्वर्युर्.ग्रहान्.गृह्णाति । १४.३.११ नवसु.बहिष्.पवमानेन.स्तुवते । (सोम प्रातः.सवन) १४.३.१२ हिंकारो.दशमः । १४.३.१३ दश.इमाः । १४.३.१४ ते.नाना.कुर्वन्तो.विराजम्.अभिषम्पादयन्ति । (सोम प्रातः.सवन) १४.३.१५ एतद्.वै.कृत्स्नम्.अन्न.अद्यम्.यद्.विराड्.एव । १४.३.१६ तत्.सम्पाद्य.यजमाने.प्रतिदधाति । (सोम प्रातः.सवन) १४.३.१७ त्रिः.प्रथमया.त्रिर्.उत्तमया.एकादश.सम्पद्यन्ते । १४.३.१८ याज्या.द्वादशी । १४.३.१९ द्वादश.वै.मासाः.संवत्सरः । (सोम प्रातः.सवन) १४.३.२० संवत्सरस्य.एव.आप्त्यै । १४.३.२१ ताः.संशस्ताः.षोडश.गायत्र्यः.सम्पद्यन्ते । (सोम प्रातः.सवन) १४.३.२२ तद्.गायत्रीम्.आज्यम्.अभिसम्पद्यते । १४.३.२३ आग्नेन्द्र्या.यजति । १४.३.२४ इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति । (सोम प्रातः.सवन) १४.३.२५ तस्याम्.देवता.अन्वाभजत.इति.ह.स्म.आह.कौषीतकिः । १४.३.२६ त्रयस्.त्रिंशद्.अक्षरा.वै.विराट् । (सोम प्रातः.सवन) १४.३.२७ त्रयस्.त्रिंशद्.देवताः । १४.३.२८ अक्षर.भाजो.देवताः.करोति । १४.३.२९ अग्न.इन्द्रश्.च.दाशुषो.दुरोण.इति.पदम्.परिशिष्य.विराजो.अर्धर्चे.अवान्.इति । १४.३.३० श्रीर्.विराड्.अन्न.अद्यम् । (सोम प्रातः.सवन) १४.३.३१ श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति । १४.३.३२ उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति । १४.३.३३ स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । १४.३.३४ अनुवषट्.करोत्य्.आह्तीनाम्.एव.शान्त्यै । १४.३.३५ आहुतीनाम्.प्रतिष्ठित्यै । (सोम प्रातः.सवन) १४.४.१ शोंसावो.इति.प्रातः.सवन.आह्वयते । १४.४.२ शोंसामो.दैव.इत्य्.अध्वर्युः । १४.४.३ तान्य्.अष्टाव्.अक्षराणि । (सोम प्रातः.सवन) १४.४.४ उक्थम्.अवाचि.इति.प्रातः.सवन.उपांशु.होता.ब्रूयात् । १४.४.५ उक्थशा.इत्य्.अध्वर्युः । (सोम प्रातः.सवन) १४.४.६ तान्य्.अष्टौ । १४.४.७ गायत्र्या.सवनम्.प्रतिपद्य.गायत्र्याम्.प्रत्यष्ठताम् । (सोम प्रातः.सवन) १४.४.८ अध्वर्यो.शोंसावो.इति.माध्यंदिने.सवने.आह्वयते । १४.४.९ शोंसामो.दैव.इत्य्.अध्वर्युः । (सोम प्रातः.सवन) १४.४.१० तान्य्.एकादश.अक्षराणि । १४.४.११ उक्थम्.अवाचि.इन्द्राय.इति.माध्यंदिने.सवने.उपांशु.होता.ब्रूयात् । (सोम प्रातः.सवन) १४.४.१२ उक्थशा.इत्य्.अध्वर्युः । १४.४.१३ तान्य्.एकादश । १४.४.१४ त्रिष्टुभा.सवनम्.परिपद्य.त्रिष्टुभि.प्रत्यष्ठाताम् । १४.४.१५ अध्वर्यो.शो.शोंसावो.इति.तृतीय.सवने.अभ्यासम्.आह्वयते । (सोम प्रातः.सवन) १४.४.१६ शो.शोंसामो.दैव.इत्य्.अध्वर्युः.प्रत्यभ्यस्यति । १४.४.१७ तानि.द्वादश.अक्षराणि । (सोम प्रातः.सवन) १४.४.१८ लोमशेन.त्रयोदश । १४.४.१९ वाचि.इन्द्राय.उक्थम्.देवेभ्य.इति.तृतीय.सवने.उपांशु.होता.ब्रूयात् । (सोम प्रातः.सवन) १४.४.२० उखशा.इत्य्.अध्वर्युः । १४.४.२१ तानि.द्वादश । १४.४.२२ सम्प्रति.जगत्या.सवनम्.प्रतिपद्य.जगत्याम्.प्रत्यष्ठाताम् । (सोम प्रातः.सवन) १४.४.२३ एतद्.वै.तद्.यन्.मध्य.ओप्यते । १४.४.२४ स.यदि.ह.वा.अपि.व्यूढच्.छन्दा.भवति । (सोम प्रातः.सवन) १४.४.२५ क्लृप्तान्य्.एव.एवम्.विदुषश्.छन्दांसि.यज्ञम्.वहन्ति । १४.४.२६ अथो.एतद्.एष.ऋग्.अभ्यनूक्ता.इति.ह.स्म.आह । (सोम प्रातः.सवन) १४.४.२७ यद्.गायत्रे.अधि.गायत्रम्.आहितम्.त्रैष्टुभाद्.वा.त्रैष्टुभम्.निरतक्षत । (सोम प्रातः.सवन) १४.४.२८ यद्.वा.जगज्.जगत्य्.आहितम्.पदम्.य.इत्.तद्.विदुस्.ते.अमृतत्वम्.आनशुर्.इति । (सोम प्रातः.सवन) १४.४.२९ अथो.यद्.इमा.देवता.एषु.लोकेष्व्.अध्यूढाः । १४.४.३० गायत्रे.अस्मिंल्.लोके.गायत्रो.अयम्.अग्निर्.अध्यूढः । (सोम प्रातः.सवन) १४.४.३१ त्रैष्टुभे.अन्तरिक्ष.लोके.त्रैष्टुभो.वायुर्.अध्यूढः । १४.४.३२ जागते.अमुष्मिंल्.लोके.जागतो.असाव्.आदित्यो.अध्यूढः । (सोम प्रातः.सवन) १४.५.१ आज्यम्.शस्त्वा.प्रौगम्.शंसति । १४.५.२ आत्मा.वै.यजमानस्य.आज्यम् । १४.५.३ प्राणाः.प्रौगम् । १४.५.४ तद्.यद्.आज्यम्.शस्त्वा.प्रौगम्.शंसति । (सोम प्रातः.सवन) १४.५.५ .तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम प्रातः.सवन) १४.५.६ पवमाने.स्तुत.आज्यम्.शंसति । १४.५.७ आज्ये.स्तुते.प्रौगम् । १४.५.८ तद्.एतत्.पवमान.उक्थम्.एव.यत्.प्रौगम् । (सोम प्रातः.सवन) १४.५.९ आज्यम्.एव.आज्यस्य.उक्थम् । १४.५.१० ते.एतद्.विहरति । १४.५.११ यथा.रथस्य.अन्तरौ.रश्मी.व्यतिषजेद्.एवम्.तत् । (सोम प्रातः.सवन) १४.५.१२ ग्रहान्.अनु.शंसति.इति.ह.स्म.आह.कौषीतकिः । १४.५.१३ यो.असौ.वायोर्.इन्द्र.वाय्वोर्.ग्रहः । (सोम प्रातः.सवन) १४.५.१४ तम्.वायव्येन.च.ऐन्द्रवायवेन.च । १४.५.१५ मैत्रावरुणम्.मैत्रावरुणेन । (सोम प्रातः.सवन) १४.५.१६ आश्विनम्.आश्विनेन । १४.५.१७ यत्.प्रस्थितानाम्.यजति.तद्.ऐन्द्रेण । १४.५.१८ यद्द्.होत्राः.सम्यजन्ति.तद्.वैश्वदेवेन । १४.५.१९ वाग्.एव.सरस्वती.सर्वेषु.सवनेषु । (सोम प्रातः.सवन) १४.५.२० अथ.वै.पुरोरुग्.असाव्.एव.यो.असौ.तपति । १४.५.२१ एष.हि.पुरस्ताद्.रोचते । (सोम प्रातः.सवन) १४.५.२२ अथ.वै.प्रुरुक्.प्राण.एव.आत्मा.सूक्तम् । १४.५.२३ अथ.वै.पुरोरुग्.आत्मा.एव । १४.५.२४ प्रजा.पशवः.सूक्तम्। (सोम प्रातः.सवन) १४.५.२५ तस्मान्.न.पुरोरुचम्.च.सूक्तम्.च.अन्तरेण.व्याह्वयते । १४.५.२६ संशस्य.पुरोरुचा.सूक्तम् । (सोम प्रातः.सवन) १४.५.२७ पुरोरुचे.पुरोरुच.एव.आह्वयते । १४.५.२८ वायुर्.अग्रेगास्.तत्.प्राण.रूपम् । १४.५.२९ वायवा.तद्.अपानस्य.रूपम् । (सोम प्रातः.सवन) १४.६.१ गायत्रम्.प्रौगम्.शंसति । १४.६.२ तेन.प्रातः.सवनम्.आप्तम् । १४.६.३ ऐन्द्रम्.शंसति । (सोम प्रातः.सवन) १४.६.४ तेन.माध्यंदिनम्.सवनम्.आप्तम् । १४.६.५ वैश्वदेवम्.शंसति । १४.६.६ तेन.तृतीय.सवनम्.आप्तम् । १४.६.७ अथ.वैश्वदेवीम्.पुरोरुचम्.शंसति । (सोम प्रातः.सवन) १४.६.८ सा.षट्.पदा.भवति । १४.६.९ ताम्.ताम्.ऋतव.इत्य्.आहुः । १४.६.१० षड्.ढ्य्.ऋतवः । १४.६.११ तस्यै.द्वे.द्वे.पदे.अवग्राहम्.शंसति । १४.६.१२ तस्माद्.द्वन्द्वम्.समस्ता.ऋतव.आख्यायन्ते.ग्रीष्मो.वर्षा.हेमन्त.इति । (सोम प्रातः.सवन) १४.६.१३ अत्र.ह.एके.सारस्वतीम्.पुरोरुचम्.शंसन्ति । १४.६.१४ न.तथा.कुर्यात् । १४.६.१५ अतिरिक्तम्.तत् । १४.६.१६ रुचिता.वै.वाक् । (सोम प्रातः.सवन) १४.६.१७ स्वयम्.पुरोरुग्.वै.वाक् । १४.६.१८ वायव्.आ.याहि.दर्शत.अश्विना.यज्वरीर्.इष.इत्य्.एते.उभे.तत्.प्रौगम्.नवर्चम्.च.द्वादशर्चम्.च । (सोम प्रातः.सवन) १४.६.१९ तद्.एकविंशतिः । १४.६.२० एकविंशो.वै.चतुष्टोमः.स्तोमानाम्.परमः । १४.६.२१ तत्.परमम्.स्तोमम्.आप्नोति । (सोम प्रातः.सवन) १४.६.२२ यद्.व्.एव.एकविंशतिः । १४.६.२३ द्वादश.मासाः.पञ्चर्तवस्.त्रय.इमे.लोकाः । (सोम प्रातः.सवन) १४.६.२४ असाव्.आदित्य.एकविंशः । १४.६.२५ तेन.एव.तत्.सलोकतायाम्.यजमानम्.अध्यूहति । (सोम प्रातः.सवन) १४.७.१ तानि.वै.सप्त.तृचानि.भवन्ति । १४.७.२ सप्त.वै.छन्दांसि । १४.७.३ सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (सोम प्रातः.सवन) १४.७.४ अथो.एतैर्.वै.देवा.असुराणाम्.सप्त.साप्तान्य्.अवृञ्जत । १४.७.५ तथो.एव.एतद्.यजमान.एतैर्.एव.द्विषतो.भ्रातृव्यस्य.सप्त.साप्तानि.वृङ्क्ते । १४.७.६ अग्नेर्.अग्रे.प्रातः.सवनम्.आसीत् । (सोम प्रातः.सवन) १४.७.७ इन्द्रस्य.माध्यंदिनम्.सवनम् । १४.७.८ विश्वेषाम्.देवानाम्.तृतीय.सवनम् । (सोम प्रातः.सवन) १४.७.९ सो.अग्निर्.अकामयत । १४.७.१० स्यान्.मे.माध्यंदिने.सवने.अथो.तृतीय.सवन.इति । (सोम प्रातः.सवन) १४.७.११ इन्द्रो.अकामयत । १४.७.१२ स्यान्.मे.प्रातः.सवने.अथो.तृतीय.सवन.इति । १४.७.१३ विश्वे.देवा.अकामयन्त । १४.७.१४ स्यान्.नो.माध्यंदिने.सवने.अथो.प्रातः.सवन.इति । १४.७.१५ ता.अमुतो.अर्वाच्यो.देवतास्.तृतीय.सवनात्.प्रातः.सवनम्.अभिप्रायुञ्जत । (सोम प्रातः.सवन) १४.७.१६ तद्.यद्.अभिप्रायुञ्जत । १४.७.१७ तत्.प्रौगस्य.प्रौगत्वम् । १४.७.१८ तस्माद्.बह्व्यो.देवताः.प्रौगे.शस्यन्ते । १४.७.१९ तस्मात्.सर्वाणि.सवनानि.सर्व.देवत्यानि.भवन्ति । (सोम प्रातः.सवन) १४.७.२० वैश्वेभिः.सोम्यम्.मध्व्.इत्य्.उक्थम्.शस्त्वा.यजति.वैश्वदेव्याः । १४.७.२१ वैश्वदेवम्.ह्य्.एतद्.उक्थम् । १४.७.२२ गायत्र्या.गायत्रम्.प्रातः.सवनम् । १४.७.२३ अन्व्.इद्.उ.वषट्.करवद्.अन्विद्.उ.वषट्.करवत् । (सोम प्रातः.सवन) १५.१.१ देवा.वा.अर्बुदेन.च.पावमानीभिश्.च.ग्राव्णो.अभिष्टुत्या.आप्नुवन्न्.अमृतत्वम् । (सोम माध्यंदिन.सवन) १५.१.२ आप्नुवन्त्.सत्यम्.संकल्पम् । १५.१.३ तथो.एव.एतद्.यजमानो.यद्.अर्बुदेन.च.पावमानीभिश्.च.ग्राह्णो.अभिष्टौत्य्.आप्नोत्य्.अमृतत्वम् । (सोम माध्यंदिन.सवन) १५.१.४ आप्नोति.सत्यम्.संकल्पम् । १५.१.५ अथ.स्तुते.पवमाने.दधि.घर्मेण.चरन्ति । १५.१.६ अत्र.कालो.हि.भवति । (सोम माध्यंदिन.सवन) १५.१.७ अथो.सवनस्य.एव.सरसतायै । १५.१.८ अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् । १५.१.९ भारद्वाज्या.मध्यंदिने.प्रस्थितानाम्.यजति । १५.१.१० भरद्वाजो.ह.मध्यंदिन.इन्द्राय.सोमम्.प्रददौ । १५.१.११ सा.वा.ऐन्द्री.त्रिष्टुब्.भवति । (सोम माध्यंदिन.सवन) १५.१.१४ आहुतीनाम्.प्रतिष्ठित्यै । १५.१.१५ अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम माध्यंदिन.सवन) १५.१.१६ अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । १५.१.१७ हुतेषु.दाक्षिणेषु.दक्षिणा.नीयन्ते । (सोम माध्यंदिन.सवन) १५.१.२० अथो.दक्षिणाभिर्.वै.यज्ञम्.दक्षयति । १५.१.२१ तद्.यद्.दक्षिणाभिर्.वै.यज्ञम्.दक्षयति । (सोम माध्यंदिन.सवन) १५.१.२२ तस्माद्.दक्षिणा.नाम । १५.१.२३ आत्म.दक्षिणम्.वै.सत्रम् । १५.१.२४ तस्माद्.अहर्.अहर्.जपेयुः । (सोम माध्यंदिन.सवन) १५.१.२६ इदम्.अहम्.माम्.कल्याण्यै.कीर्त्यै.स्वर्गाय.लोकाय.अमृतत्वाय.दक्षिणाम्.नयन्ति । (सोम माध्यंदिन.सवन) १५.१.२७ वैश्वामित्रीम्.मरुत्वतीय.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.वैश्वामित्र्या.यजति । (सोम माध्यंदिन.सवन) १५.१.२८ सवन.ततिर्.वै.मरुत्वतीय.ग्रहः । १५.१.२९ वाग्.वै.विश्वामित्रः । १५.१.३० वाचा.यज्ञस्.तायते । (सोम माध्यंदिन.सवन) १५.१.३१ ते.वा.ऐन्द्र्यौ.त्रिष्टुभौ.भवतः । १५.१.३२ ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम माध्यंदिन.सवन) १५.१.३३ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । १५.१.३४ आहुतीनाम्.प्रतिष्ठित्यै । (सोम माध्यंदिन.सवन) १५.२.१ अथ.षड्विधम्.मरुत्वतीयम्.शंसति । १५.२.२ षड्.वा.ऋतवः.संवत्सरः । (माध्यंदिन.सवन) १५.२.३ संवत्सरस्य.एव.आप्त्यै । १५.२.४ अनुष्टुभम्.गायत्रीम्.बृहतीम्.उष्णिहम्.त्रिष्टुभम्.जगतीम्.इति.षट्.छन्दांसि.शंसति । (सोम माध्यंदिन.सवन) १५.२.५ तस्मात्.षड्विधम्.भवति । १५.२.६ आ.त्वा.रथम्.यथा.ऊतय.इत्य्.अनुष्टुभा.मरुत्वतीयम्.प्रतिपद्यते । (सोम माध्यंदिन.सवन) १५.२.७ पवमान.उक्थम्.वा.एतद्.यन्.मरुत्वतीयम् । १५.२.८ अनुष्टुप्.सोमस्य.छन्दः । (सोम माध्यंदिन.सवन) १५.२.९ उक्तम्.पद.विग्रहणस्य.ब्राह्मणम् । १५.२.१० गायत्रीः.शंसति । १५.२.११ प्राणो.वै.गायत्र्यः । (सोम माध्यंदिन.सवन) १५.२.१२ प्राणम्.एव.तद्.आत्मन्.धत्ते । १५.२.१३ इदम्.वसो.सुतम्.अन्ध.इत्य्.अनुचरः.सुतवान्.पीतवान् । (सोम माध्यंदिन.सवन) १५.२.१४ पवमान.उक्थम्.ह्य्.एतत् । १५.२.१५ इन्द्र.नेदीय.एद्.इहि.इति.इन्द्र.निहवः.प्रगाथ । (सोम माध्यंदिन.सवन) १५.२.१६ नेदीय.उपनिष्क्राम.इति.ह.एनम्.मरुत.ऊचुः.प्रधर्षयन्तः । (सोम माध्यंदिन.सवन) १५.२.१७ सो.अब्रवीद्द्.हत्वा.वृत्रम्.विजित्य.युष्माभिर्.मे.अयम्.सह.सोम.पीथ.इति । (सोम माध्यंदिन.सवन) १५.२.१८ तैर्.एव.अस्य.एष.सह.सोम.पीथः । १५.२.१९ प्र.नूनम्.ब्रह्मणस्पतिर्.इति.ब्राह्मणस्पत्यः.प्रगाथः । (सोम माध्यंदिन.सवन) १५.२.२० प्रहर.इत्.ह.एनम्.ब्रह्मा.उवाच.प्रधर्षयन् । १५.२.२१ सो.अब्रवीद्द्.हत्वा.वृत्रम्.विजित्य.त्वया.मे.अयम्.सह.सोम.पीथ.इति । (सोम माध्यंदिन.सवन) १५.२.२२ स.एष.ब्रह्मण.एव.सोम.पीथः । १५.२.२३ तस्मिन्.देवता.अन्वाभजत.इति.ह.स्म.आह.कौषीतकिः । (सोम माध्यंदिन.सवन) १५.२.२४ यस्मिन्न्.इन्द्रो.वरुणो.मित्रो.अरुयमा.देवा.ओकांसि.चक्रिर.इति । १५.२.२५ अत्र.देवता.अन्वाभक्ताः । (सोम माध्यंदिन.सवन) १५.३.१ तद्.आहुर्.यन्न्.एव.स्तोत्रियो.न.अनुरूप.इन्द्र.निहवश्.च.ब्राह्मणस्पत्यश्.च.प्रगाथाव्.अथ.कस्मात्.पुनर्.आदायम्.ककुप्.कारम्.शस्येते.इति । (सोम माध्यंदिन.सवन) १५.३.२ पुरर्.आदायम्.वै.सामगाः.पवमाने.स्तुवते । १५.३.३ तस्य.एव.एतद्.रूपम्.क्रियते । (सोम माध्यंदिन.सवन) १५.३.४ अग्निर्.नेता.भग.इव.क्षितीणाम्.त्वम्.सोम.ऋतुभिः.सुक्रतुर्.भूर्.इत्य्.अग्नीषोमीये । १५.३.५ अग्नीइषोमौ.वा.अन्तर्.वृत्र.आस्ताम् । १५.३.६ ताव्.इन्द्रो.न.अशक्नोद्.अभि.वज्रम्.प्रहर्तुम् । १५.३.७ ताव्.एतम्.भागम्.उपनिचक्रामताम् । (सोम माध्यंदिन.सवन) १५.३.८ यश्.च.एनयोर्.असौ.पौर्णमासे । १५.३.९ तद्.एतद्.वार्त्रघ्नम्.एव.उक्थम्.यन्.मरुत्वतीयम् । (सोम माध्यंदिन.सवन) १५.३.१० एतेन.हि.इन्द्रो.वृत्रम्.अहन् । १५.३.११ पिन्वन्त्य्.अपो.मरुतः.सुदानव.इति.पिन्वन्त्य्.अपीया । (सोम माध्यंदिन.सवन) १५.३.१२ आपो.वै.पिन्वन्त्य्.अपीया । १५.३.१३ तद्.यद्.एव.वृत्रम्.हतम्.आपो.व्यायन् । १५.३.१४ यत्.प्रापिन्वंस्.तस्मात्.पिन्वन्त्य्.अपीया । (सोम माध्यंदिन.सवन) १५.३.१५ सा.वै.जगती । १५.३.१६ तया.सर्वाणि.सवनानि.जगद्वन्ति.भवन्ति । १५.३.१७ जनिष्ठा.उग्रः.सहसे.तुरीय.इति.जातवन्.मरुत्वतीयम् । (सोम माध्यंदिन.सवन) १५.३.१८ एतद्.वा.इन्द्रो.जायते.यद्.वृत्रम्.अहन् । १५.३.१९ एतद्.उ.वा.एष.जायते.यो.यजते । १५.३.२० तस्य.प्रथमायाम्.अध्वर्युः.सकृन्.मद्वत्.प्रत्यागृणाति । १५.३.२१ अत्र.हि.इन्द्रः.प्रथमम्.अमाद्यत् । (सोम माध्यंदिन.सवन) १५.४.१ तद्.एतत्.पृतनाजि.देव.सूक्तम्.यन्.मरुत्वतीयम् । १५.४.२ एतेन.हि.इन्द्रः.पृतना.अजयत् । १५.४.३ तस्य.मध्ये.निविदम्.दधाति । (सोम माध्यंदिन.सवन) १५.४.४ मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते । १५.४.५ अथ.निविदः.शंसति । १५.४.६ प्राणा.वै.निविदः । (सोम माध्यंदिन.सवन) १५.४.७ प्राणान्.एव.तद्.आत्मन्.धत्ते । १५.४.८ तासाम्.एक.एकम्.पदम्.अवग्राहम्.शंसति । (सोम माध्यंदिन.सवन) १५.४.९ एक.एकम्.एव.तत्.प्राणम्.आत्मन्.धत्ते । १५.४.१० उत्तमेन.प्रणौति । १५.४.११ इमम्.एव.तत्.प्राणम्.उत्सृजते । (सोम माध्यंदिन.सवन) १५.४.१२ तस्माद्द्.हि.इमम्.प्राणम्.सर्वे.प्राणा.अनुप्राणन्ति । १५.४.१३ अथो.अन्नम्.निविद.इत्य्.अप्य्.आहुः । १५.४.१४ तस्माद्.एना.आरतम्.शंसेत् । (सोम माध्यंदिन.सवन) १५.४.१५ अत्वरमाण.इव.हि.प्रतिकामिनम्.अन्न.अद्यम्.अत्ति । १५.४.१६ ये.त्व्.आहिहत्ये.मघवन्न्.अवर्धन्न्.इत्य्.उक्थम्.शस्त्वा.यजति । (सोम माध्यंदिन.सवन) १५.४.१७ ये.शाम्बरे.हरिवो.ये.गविष्ठाव्.इति । १५.४.१८ एतैर्.वा.एष.एतानि.सह.वीर्याण्य्.अकरोत् । (सोम माध्यंदिन.सवन) १५.४.१९ तैर्.एव.अस्य.एष.सह.सोम.पीथः । १५.४.२० सा.वा.ऐन्द्री.त्रिष्टुब्.भवति । १५.४.२१ ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम माध्यंदिन.सवन) १५.४.२२ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम माध्यंदिन.सवन) १५.४.२३ आहुतीनाम्.प्रतिष्ठित्यै । १५.४.२४ वाग्.एव.असौ.प्रथमा.अनुष्टुप् । (सोम माध्यंदिन.सवन) १५.४.२५ ताम्.पञ्च.गायत्र्यो.अनुवर्तन्ते । १५.४.२६ मन.इन्द्र.निहवः.श्रोत्रम्.ब्राह्मणस्पत्यः । (सोम माध्यंदिन.सवन) १५.४.२७ प्राणो.अपानो.व्यान.इति.तिस्र.एक.पातिन्यः । १५.४.२८ आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् । (सोम माध्यंदिन.सवन) १५.४.२९ प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम माध्यंदिन.सवन) १५.५.१ अथ.निष्केवल्यम् । १५.५.२ बह्व्यो.देवताः.प्राच्यः.शस्यन्ते.बह्व्य.ऊर्ध्वाः । (सोम माध्यंदिन.सवन) १५.५.३ अथ.एतद्.इन्द्रस्य.एव.निष्केवल्यम् । १५.५.४ तन्.निष्केवल्यस्य.निष्केवल्यत्वम् । (सोम माध्यंदिन.सवन) १५.५.५ अथ.यद्.बृहत्या.प्रतिपद्यते । १५.५.६ बार्हतो.वा.एष.य.एष.तपति । १५.५.७ तद्.एनम्.स्वेन.रूपेण.समर्धयति । (सोम माध्यंदिन.सवन) १५.५.८ द्वे.तिस्रः.करोति.पुनर्.आदायम् । १५.५.९ तत्.प्रजात्यै.रूपम् । १५.५.१० द्वाव्.इव.वा.अग्रे.भवतः । (सोम माध्यंदिन.सवन) १५.५.११ तत.उपप्रजायते । १५.५.१४ प्रतिरूपम्.अनुरूपम्.कुर्वीत । १५.५.१५ प्रतिरूपो.ह.एव.अस्य.प्रयाजाम्.आजायते.न.अप्रतिरूपः । (सोम माध्यंदिन.सवन) १५.५.१६ धाय्याम्.शंसति । १५.५.१७ प्राणो.वै.धाय्याः । १५.५.१८ प्राणम्.एव.तद्.आत्मन्.धत्ते । (सोम माध्यंदिन.सवन) १५.५.१९ प्रगाथम्.शंसति । १५.५.२० पशवो.वै.प्रगाथः । १५.५.२१ पशूनाम्.एव.आप्त्यै । (सोम माध्यंदिन.सवन) १५.५.२२ अथो.प्राण.अपानौ.वै.बार्हतः.प्रगाथः । १५.५.२३ प्राण.अपानाव्.एव.तद्.आत्मन्.धत्ते । (सोम माध्यंदिन.सवन) १५.५.२४ इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.पञ्चदशर्चम्.निष्केवल्यम् । १५.५.२५ पञ्चदशो.वै.वज्रः । (सोम माध्यंदिन.सवन) १५.५.२६ वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति । १५.५.२७ तस्य.मध्ये.निविदम्.दधाति । १५.५.२८ मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते । (सोम माध्यंदिन.सवन) १५.५.२९ अथ.निविदः.शंसति । १५.५.३० प्राणा.वै.निविदः । १५.५.३१ प्राणान्.एव.तद्.आत्मन्.धत्ते । १५.५.३२ तासाम्.एक.एकम्.पदम्.अवग्राहम्.शंसति । (सोम माध्यंदिन.सवन) १५.५.३३ एक.एकम्.एव.तत्.प्राणम्.आत्मन्.धत्ते । १५.५.३४ उत्तमेन.प्रणौति । १५.५.३५ इदम्.एव.तत्.प्राणम्.उत्सृजते । (सोम माध्यंदिन.सवन) १५.५.३६ तस्माद्द्.हि.इमम्.प्राणम्.सर्वे.प्राणा.अनुप्राणन्ति । १५.५.३७ अथो.अन्नम्.निविद.इत्य्.अप्य्.आहुः । (सोम माध्यंदिन.सवन) १५.५.३८ तस्माद्.एना.आरतम्.शंसेत् । १५.५.३९ अत्वरमाण.इव.हि.प्रतिकामिनम्.अन्न.अद्यम्.अत्ति । (सोम माध्यंदिन.सवन) १५.६.१ नितराम्.परिधानीयाम्.शंसेत् । १५.६.२ तथा.ह.पत्न्य्.अप्रच्यावुका.भवति । १५.६.३ अनुदायिततराम् । १५.६.४ तथा.ह.पत्न्य्.अनुद्धत.मना.इव.भवति । (सोम माध्यंदिन.सवन) १५.६.५ आत्मा.वै.स्तोत्रियः.प्रजा.अनुरूपः । १५.६.६ महिषी.धाय्या.प्रगाथः.पशवः । (सोम माध्यंदिन.सवन) १५.६.७ आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् । १५.६.८ प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम माध्यंदिन.सवन) १५.६.९ पवमाने.स्तूयमाने.होतारम्.मृत्युः.प्रत्यालीयत । १५.६.१० तम्.आज्येन.न्यकरोद्.अन्यत्र.स्तोत्रियात् । (सोम माध्यंदिन.सवन) १५.६.११ आद्ये.साम.आज्ये.प्रत्यलीयत । १५.६.१२ तम्.प्रौगेण.न्यकरोद्.अन्यत्र.स्तोत्रियात् । (सोम माध्यंदिन.सवन) १५.६.१३ तम्.माध्यंदिने.पवमाने.प्रत्यालीयते । १५.६.१४ तम्.मरुत्वतीयेन.न्यकरोद्.अन्यत्रे.एव.स्तोत्रियात् । (सोम माध्यंदिन.सवन) १५.६.१५ अथ.वै.निष्केवल्यम्.स्तोत्रियेण.एव.प्रतिपद्यते । १५.६.१६ तद्.यथा.अभये.अतिमुच्य.मृत्युम्.यथा.अतिमुमुचान.एवम् । (सोम माध्यंदिन.सवन) १५.६.१७ तद्.आहुर्.निष्केवल्यम्.एव.इदम्.निष्केवल्यम्.अदो.महा.व्रते.शस्यन्ते.वा.अमुत्र.चतुर्.उत्तराणि.कथम्.इह.उपाप्यन्त.इति । (सोम माध्यंदिन.सवन) १५.६.१८ तानि.वा.इह.उपाप्ततराणि.भवन्ति । १५.६.१९ स्तोत्रिय.अनुरूपौ.संशस्तौ.सप्त.चतुर्.उत्तराणि.सम्पद्यते । (सोम माध्यंदिन.सवन) १५.६.२० चतुर्.अक्षरम्.च.पदम्.उदैति । १५.६.१९ स्तोत्रिय.अनुरूपौ.संशस्तौ.सप्त.चतुर्.उत्तराणि.सम्पद्यन्ते । (सोम माध्यंदिन.सवन) १५.६.२० चतुर्.अक्षरम्.च.पदम्.उदैति । १५.६.२१ ते.पशवः । १५.६.२२ तान्.पशून्.यजमाने.दधाति । १५.६.२३ विराड्.वा.अग्निष्टोमः । (सोम माध्यंदिन.सवन) १५.६.२४ नवति.शतम्.स्तोत्रियाः.सम्पद्यन्ते । १५.६.२५ प्रत्यक्षम्.एव.एतद्.अग्निष्टोमस्य.रूपम्.उपैति.यद्.विराजा.यजति । (सोम माध्यंदिन.सवन) १५.६.२६ पिबा.सोमम्.इन्द्र.मन्दतु.त्वा.इति.पदम्.परिशिष्य.विराजो.अर्धर्चे.अवान्.इति । (सोम माध्यंदिन.सवन) १५.६.२७ श्रीर्.विराड्.अन्न.अद्यम् । १५.६.२८ श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति । १५.६.२९ उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति । (सोम माध्यंदिन.सवन) १५.६.३० स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । १५.६.३१ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम माध्यंदिन.सवन) १५.६.३२ आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम माध्यंदिन.सवन) १६.१.१ वसूनाम्.वै.प्रातः.सवनम् । १६.१.२ रुद्राणाम्.माध्यंदिनम्.सवनम् । १६.१.३ आदित्यानाम्.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.१.४ तद्.यद्.आदित्य.ग्रहेण.तृतीय.सवनम्.प्रतिपद्यते । १६.१.५ स्वया.एव.तद्.देवतया.प्रतिपद्यते । (सोम तृतीय.सवन) १६.१.६ अथो.धीर.रसम्.वा.एतत्.सवनम्.यत्.तृतीय.सवनम् । १६.१.७ अथ.एष.सरसो.ग्रहो.यद्.आदित्य.ग्रहः । (सोम तृतीय.सवन) १६.१.८ तेन.एव.तत्.तृतीय.सवनम्.सरसम्.करोति । १६.१.९ त्रिष्टुभम्.आदित्य.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.त्रिष्टुभा.यजति । (सोम तृतीय.सवन) १६.१.१० बलम्.वै.वीर्यम्.त्रिष्टुप् । १६.१.११ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम तृतीय.सवन) १६.१.१२ तस्य.न.अनुवषट्.करोति । १६.१.१३ सवन.ततिर्.वा.आदित्य.ग्रहः.संस्था.अनुवषट्.कारः । (सोम तृतीय.सवन) १६.१.१४ न.इत्.पुरा.कालात्.सवनम्.संस्था.अपयानि.इति । १६.१.१५ मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.१.१६ अथ.स्तुते.पवमाने.पशुना.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् । १६.१.१७ अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् । (सोम तृतीय.सवन) १६.२.१ ऐन्द्रार्भवीस्.तृतीय.सवन.उन्नीयमानेभ्यो.अन्वाह । १६.२.२ यत्र.ह.तद्.ऋभवः.प्रजापतेः.प्रेमाणम्.प्रापुः । (सोम तृतीय.सवन) १६.२.३ तद्.एनान्.इन्द्रः.सोम.पीथे.अन्वाभेजे । १६.२.४ तस्मान्.न.आर्भवीषु.स्तुवते । (सोम तृतीय.सवन) १६.२.५ अथ.आर्भवः.पवमान.इत्य्.आचक्षते । १६.२.६ ऐन्द्रार्भव्या.तृतीय.सवने.प्रस्थितानाम्.यजति । (सोम तृतीय.सवन) १६.२.७ इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति । १६.२.८ जगत्या.जागतम्.हि.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.२.९ मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् । १६.२.१० अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम तृतीय.सवन) १६.२.११ आहुतीनाम्.प्रतिष्ठित्यै । १६.२.१२ अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् । १६.२.१३ अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम तृतीय.सवन) १६.२.१४ औपासनांस्.तृतीय.सवन.उपास्यन्ति । १६.२.१५ पितॄन्.एव.तत्.प्रीणन्ति । १६.२.१६ अथ.सावित्र.ग्रहेण.चरन्ति । (सोम तृतीय.सवन) १६.२.१७ प्रातः.सवन.एतम्.अग्रे.अयजन् । १६.२.१८ ताः.प्रजा.न.प्राजायन्त । १६.२.१९ तम्.माध्यंदिने.सवने । (सोम तृतीय.सवन) १६.२.२० ता.उ.तर.नो.एव । १६.२.२१ तम्.अत्र.तृतीय.सवने.अयजन् । १६.२.२२ ततः.प्रजाः.प्राजायन्त । (सोम तृतीय.सवन) १६.२.२३ तस्मात्.तृतीय.सवने.अवधृतः.सविता । १६.२.२४ अथो.आदित्यानाम्.वा.एकः.सविता । (सोम तृतीय.सवन) १६.२.२५ आदित्यानाम्.तृतीय.सवनम् । १६.२.२६ तस्माद्.एनम्.तृतीय.सवने.यजन्ति । (सोम तृतीय.सवन) १६.२.२७ त्रिष्पुभम्.सावित्र.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.जगत्या.यजति । (सोम तृतीय.सवन) १६.२.२८ बलम्.वै.वीर्यम्.त्रिष्टुप् । १६.२.२९ पशवो.जगती । १६.२.३० बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठति । (सोम तृतीय.सवन) १६.२.३१ तस्य.न.अनुवषट्.करोति । १६.२.३२ प्राणो.वै.सावित्र.ग्रहः.संस्था.अनुवषट्.कारः । (सोम तृतीय.सवन) १६.२.३३ न.इत्.पुरा.कालात्.प्राणम्.संस्था.अपयानि.इति । १६.२.३४ युक्त.इव.ह्य्.अयम्.प्राणः । १६.२.३५ मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.३.१ सविता.वैश्वदेवम्.प्रतिपद्यते । १६.३.२ सवितृ.प्रसूता.वै.देवास्.तृतीय.सवनम्.समभरन् । (सोम तृतीय.सवन) १६.३.३ तस्मात्.प्रतिपद्.अनुचरौ.सूक्तम्.इति.सावित्राणि.भवन्ति । १६.३.४ तत्.सवितुर्.वृणीमह.इत्य्.अनुष्टुभा.वैश्वदेवम्.प्रतिपद्यते । (सोम तृतीय.सवन) १६.३.५ पवमान.उक्थम्.वा.एतद्.यद्.वैश्वदेवम् । १६.३.६ अनुष्टुप्.सोमस्य.छन्दः । (सोम तृतीय.सवन) १६.३.७ उक्तम्.पद.विग्रहणस्य.ब्राह्मणम् । १६.३.८ गायत्रीः.शंसति । १६.३.९ प्राणो.वै.गायत्र्यः । (सोम तृतीय.सवन) १६.३.१० प्राणम्.एव.तद्.आत्मन्.धत्ते । १६.३.११ सावित्रम्.शंसति । १६.३.१२ सावित्रो.हि.ग्रहो.गृहीतो.भवति । १६.३.१३ तम्.एव.एतेन.अनुशंसति । (सोम तृतीय.सवन) १६.३.१४ वायव्याम्.शंसति । १६.३.१५ प्राणो.वै.वायव्या । १६.३.१६ प्राणम्.एव.तद्.आत्मन्.धत्ते । १६.३.१७ तस्यै.शस्त्रे.द्विदेवत्यान्.विमुञ्चन्ति । १६.३.१८ वायौ.प्राणे.प्राणान् । (सोम तृतीय.सवन) १६.३.१९ द्यावा.पृथिवीयम्.शंसति । १६.३.२० प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । १६.३.२१ तस्मिन्न्.अध्वर्युर्.मद्वत्.प्रत्यागृणाति । (सोम तृतीय.सवन) १६.३.२२ मद्वद्द्.हि.तृतीय.सवनम् । १६.३.२३ सुरूप.कृत्नुम्.शंसति । (सोम तृतीय.सवन) १६.३.२४ अन्नम्.वै.सुरूपम् । १६.३.२५ अन्नम्.एव.तद्.आत्मन्.धत्ते । १६.३.२६ अथो.रूपाणाम्.एव.एष.सोम.पीथः । १६.३.२७ रूपम्.एव.तद्.आत्मन्.धत्ते । (सोम तृतीय.सवन) १६.३.२८ आर्भवम्.शंसति । १६.३.२९ अत्र.ह्य्.एभ्यः.प्रजापतिर्.अवाकल्पयत् । १६.३.३० तस्माद्.अत्र.आर्भवम्.शस्यते । (सोम तृतीय.सवन) १६.३.३१ अथ.वेनाम्.आदित्याम्.बार्हस्पत्याम्.इति.शंसति । १६.३.३२ शुक्रा.मन्थिनाव्.आग्रयणम्.इत्य्.एव.एताभिर्.अनुशंसति । (सोम तृतीय.सवन) १६.३.३३ अथो.वैश्वदेवम्.वै.शस्त्रम् । १६.३.३४ देवतानाम्.अपरिहाणाय.वैश्वदेवम्.शंसति । १६.३.३५ वैश्वदेवो.हि.ग्रहो.गृहीतो.भवति । १६.३.३६ तम्.एव.एतेन.अनुशंसति । (सोम तृतीय.सवन) १६.३.३७ तस्य.द्विः.पच्छः.परिधानीयाम्.शंसति । १६.३.३८ अर्धर्चशस्.तृतीयम् । (सोम तृतीय.सवन) १६.३.३९ सा.विराजम्.अभिसम्पद्यते । १६.३.४० श्रीर्.विराड्.अन्न.अद्यम् । १६.३.४१ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम तृतीय.सवन) १६.४.१ चत्वारि.सूक्तानि.वैश्वदेवे.शंसति । १६.४.२ पशवो.वै.वैश्वदेवम् । १६.४.३ चतुष्टया.वै.पशवः । १६.४.४ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम तृतीय.सवन) १६.४.५ तस्माद्.एनद्.आरतम्.शंसेत् । १६.४.६ रमन्ते.ह.अस्मिन्.पशवः । १६.४.७ षोडश.आहावम्.वैश्वदेवम्.शंसति । (सोम तृतीय.सवन) १६.४.८ षोडश.कलम्.वा.इदम्.सर्वम् । १६.४.९ अस्य.एव.सर्वस्य.आप्त्यै । १६.४.१० तत्.सप्तदशविधम्.भवति । (सोम तृतीय.सवन) १६.४.११ एकादश.देवताश्.चतस्रो.निविद.उक्थ.वीर्यम्.याज्या.इति । (सोम तृतीय.सवन) १६.४.१२ सप्तदशो.वै.प्रजापतिः । १६.४.१३ एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । १६.४.१४ विश्वे.देवाः.शृणुत.इमम्.हवम्.म.इत्य्.उक्थम्.शस्त्वा.यजति.वैश्वदेव्या । (सोम तृतीय.सवन) १६.४.१५ वैश्वदेवम्.ह्य्.एतद्.उक्थम् । १६.४.१६ त्रिष्टुभा.बलम्.वै.वीर्यम्.त्रिष्टुप् । १६.४.१७ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम तृतीय.सवन) १६.४.१८ मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् । १६.४.१९ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । १६.४.२० आहुतीनाम्.प्रतिष्ठित्यै । (सोम तृतीय.सवन) १६.४.२१ वाग्.एव.असौ.प्रथमा.अनुष्टुप् । १६.४.२२ ताम्.पञ्च.गायत्र्यो.अनुवर्तन्ते । (सोम तृतीय.सवन) १६.४.२३ मनः.सावित्रम् । १६.४.२४ प्राणो.वायव्या । १६.४.२५ चक्षुषी.द्यावा.पृथिवीयम् । १६.४.२६ यो.अयम्.अनिरुक्तः.प्राणः.स.सुरूप.कृत्नुः । (सोम तृतीय.सवन) १६.४.२७ श्रोत्रम्.आर्भवम् । १६.४.२८ प्राणो.अपानो.व्यान.इति.तिस्र.एक.पातिन्यः । (सोम तृतीय.सवन) १६.४.२९ आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् । १६.४.३० प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम तृतीय.सवन) १६.५.१ तद्.आहुः.कस्माद्.ब्रह्म.क्षत्रे.एव.प्रच्यावुके.विड्.अच्युत.इति । १६.५.२ ब्रह्म.वै.प्रातः.सवनम् । १६.५.३ क्षत्रम्.माध्यंदिनम्.सवनम् । १६.५.४ विट्.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.५.५ तद्.यद्.यथा.उपपादम्.एव.प्रातः.सवन.मध्यंदिनयोः.परिदधति । १६.५.६ तस्माद्.ब्राह्मण्यः.प्रजा.अनवधृतम्.क्षियन्ति । (सोम तृतीय.सवन) १६.५.७ अनवधृतम्.क्षत्रियाः । १६.५.८ अथ.यत्.तृतीयस्य.सवनस्य.परिधानीया.अच्युता । (सोम तृतीय.सवन) १६.५.९ तस्माद्.विड्.अच्युता.इति । १६.५.१० घृतस्य.यज.सौम्यस्य.यज.इत्य्.आह । १६.५.११ एताभ्याम्.वै.यज्ञस्.तायते.यद्.घृतेन.च.सोमेन.च । (सोम तृतीय.सवन) १६.५.१२ ते.अत्र.प्रीणाति । १६.५.१३ प्रीते.यज्ञम्.वहात.इति । १६.५.१४ उपांशु.घृतस्य.यजति । १६.५.१५ रेतः.सिक्तिर्.वै.घृतम् । (सोम तृतीय.सवन) १६.५.१६ उपांशु.वै.रेतः.सिच्यते । १६.५.१७ अथ.यद्.उच्चैः.सौम्यस्य.यजति । १६.५.१८ चन्द्रमा.वै.सोमः । १६.५.१९ निरुक्त.उ.वै.चन्द्रमाः । (सोम तृतीय.सवन) १६.५.२० तस्य.न.परस्तात्.परियजेद्.इत्य्.आहुः । १६.५.२१ तथा.अमी.अमुत.इदम्.अर्वाञ्चः.पश्यन्ति.इति । (सोम तृतीय.सवन) १६.५.२२ परियजेद्.इति.त्व्.एव.स्थितम् । १६.५.२३ देव.लोको.वा.आज्यम् । १६.५.२४ पितृ.लोकः.सोमः । १६.५.२५ देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति । (सोम तृतीय.सवन) १६.५.२६ अथो.पितॄन्.एव.तत्.प्रीणन्ति.यत्.सौम्येन.चरन्ति । १६.५.२७ अथो.एतद्.उपसद.उत्सृज्यन्त.इत्य्.आहुः । १६.५.२८ अग्निम्.सोमम्.विष्णुम्.इति.वा.उपसत्सु.प्रतियजति । (सोम तृतीय.सवन) १६.५.२९ अग्निम्.सोमम्.विष्णुम्.इति.इदम् । १६.५.३० हरन्त्य्.एतम्.सौम्यम्.सदः । १६.५.३१ तम्.होता.प्रतिगृह्य.उपनिधत्ते । १६.५.३२ अथ.अस्य.सर्पिष्य्.आत्मानम्.पर्यवेक्ष्य.अङ्गुलिभ्याम्.सर्पिर्.उपस्पृशति । (सोम तृतीय.सवन) १६.५.३३ चक्षुष्पा.असि.चक्षुर्.मे.पाहि.इति.चक्षुषी.विमृजीत । १६.५.३४ चक्षुर्.एव.अस्य.तद्.गोपायति । १६.५.३५ तद्.उद्गातृभ्यः.प्रयच्छति । (सोम तृतीय.सवन) १६.६.१ अथ.पत्नीवत.ग्रहेन.चरन्ति । १६.६.२ पत्नीर्.एव.तद्.आहवनीय.भाजः.कुर्वन्ति । (सोम तृतीय.सवन) १६.६.३ तस्य.न.अनुवषट्.करोति । १६.६.४ आज्य.संसृष्टो.हि.भवति । १६.६.५ अननुवषट्.कार.भाग्.आज्यम् । (सोम तृतीय.सवन) १६.६.६ उपांशु.यजति । १६.६.७ रेतः.सिक्तिर्.वै.पत्नीवत.ग्रह.उपांशु.वै.रेतः.सिच्यते । (सोम तृतीय.सवन) १६.६.८ न.अनुवषट्.करोति । १६.६.९ रेतः.सिक्तिर्.वै.पत्नीवत.ग्रहः.संस्था.अन्वषट्.कारः । (सोम तृतीय.सवन) १६.६.१० न.इद्.रेतः.सिक्तम्.पुरा.कालात्.संस्था.अपयानि.इति । १६.६.११ तद्.आहुर्.यद्.एषा.नेष्टुर्.याज्या.अथ.कस्माद्.एनया.अग्नीध्रो.यजति.इति । (सोम तृतीय.सवन) १६.६.१२ आग्नेयी.वा.एषा.याज्या । १६.६.१३ आग्नेय.आग्नीध्रः । १६.६.१४ तस्माद्.एनया.अग्नीध्रो.यजति । १६.६.१५ अथो.एवम्.समा.अनुक्थानाम्.वषट्.कारा.भवन्ति.इति । (सोम तृतीय.सवन) १६.७.१ एकविंशत्य्.आहावम्.आग्मिमारुतम्.शंसति । १६.७.२ एकविंशो.वै.स्तोमः.स्तोमानाम्.परमः.प्रतिष्ठानीयः । (सोम तृतीय.सवन) १६.७.३ प्रतिष्ठित्या.एव । १६.७.४ तच्.चतुर्विंशतिविधम्.भवति । १६.७.५ विंशतिः.पर्वाणि । (सोम तृतीय.सवन) १६.७.६ तानि.चतुश्.चत्वारिंशति । १६.७.७ चतुश्.चत्वारिंशद्.अक्षरा.त्रिष्टुप् । १६.७.८ बलम्.वै.वीर्यम्.त्रिष्टुप् । १६.७.९ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम तृतीय.सवन) १६.७.१० वैश्वानरीयम्.शंसति । १६.७.११ वैश्वानरीयो.हि.ग्रहो.गृहीतो.भवति । १६.७.१२ तम्.एव.एतेन.अनुशंसति । १६.७.१३ रौद्रीम्.शंसति । १६.७.१४ घोरो.वै.रुद्रः । (सोम तृतीय.सवन) १६.७.१५ भैषज्यम्.एव.तत्.कुरुते । १६.७.१६ अथो.अन्त.भाग्.वा.वा.एषः । १६.७.१७ तस्माद्.एनाम्.अन्त्ये.शस्त्रे.शंसति । (सोम तृतीय.सवन) १६.७.१८ मारुतम्.शंसति । १६.७.१९ एतत्.पूरो.वै.रुद्रः । १६.७.२० तद्.एनम्.स्वेन.पूगेन.समर्धयति । (सोम तृतीय.सवन) १६.७.२३ अथ.यज्ञायज्ञियस्य.स्तोत्रिया.अनुरूपौ । १६.७.२४ जातवेदसीयम्.शंसति । १६.७.२५ तेन.अग्निमारुतम्.इत्य्.आख्यायते । (सोम तृतीय.सवन) १६.७.२६ तस्माद्.एनद्.अभ्यग्रम्.शंसेत् । १६.७.२७ यथा.अग्निम्.प्रदाव्यम्.अतिमोक्ष्यमाण.एवम् । (सोम तृतीय.सवन) १६.८.१ आपो.देवत्याः.शंसति । १६.८.२ शान्तिर्.वै.भेषजम्.आपः । १६.८.३ शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते । (सोम तृतीय.सवन) १६.८.४ तस्माद्.एना.आरतम्.शंसेत् । १६.८.५ यथा.अप्सु.न्युन्दान्.एवम् । (सोम तृतीय.सवन) १६.८.६ अहिम्.बुध्न्यम्.शंसति । १६.८.७ अग्निर्.वा.अहिर्.बुध्न्यः । १६.८.८ तम्.एतया.उज्ज्वलयति । १६.८.९ अथो.धिष्ण्यान्.एव.एतया.अनुशंसति । १६.८.१० देवानाम्.च.पत्नी.राकाम्.च.शंसति । (सोम तृतीय.सवन) १६.८.११ पत्नीवत.ग्रहम्.एव.एताभिर्.अनुशंसति । १६.८.१२ अथो.अन्त.भाजो.वै.पत्न्यः । १६.८.१३ तस्माद्.एना.अन्त्ये.शस्त्रे.शंसति । (सोम तृतीय.सवन) १६.८.१४ अक्षर.पङ्क्तयः.शंसति । १६.८.१५ पशवो.वा.अक्षर.पङ्क्तयः । १६.८.१६ पशूनाम्.एव.आप्त्यै । (सोम तृतीय.सवन) १६.८.१७ अथो.प्राण.अपानौ.वा.अक्षर.पङ्क्तयः । १६.८.१८ प्राण.अपानाव्.एव.तद्.आत्मन्.धत्ते । (सोम तृतीय.सवन) १६.८.१९ अथो.शस्त्रस्य.एव.स.इन्द्रतायै । १६.८.२० पैत्रीश्.च.यामीश्.च.शंसति । १६.८.२१ नाराशंसान्.एव.एताभिर्.अनुशंसति । (सोम तृतीय.सवन) १६.८.२२ अथो.अन्त.भाजो.वै.पितरः । १६.८.२३ तस्माद्.एनान्.अन्त्ये.शस्त्रे.शंसति । (सोम तृतीय.सवन) १६.८.२४ स्वादुष्किलीयाः.शंसति । १६.८.२५ सोमम्.एव.एताभिर्.इन्द्राय.स्वदयति । १६.८.२६ अथो.देव.लोको.वा.इन्द्रः । (सोम तृतीय.सवन) १६.८.२७ पितृ.लोको.यमः । १६.८.२८ देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति । १६.८.२९ तास्व्.अध्वर्युर्.मद्वत्.प्रत्यागृणाति । (सोम तृतीय.सवन) १६.८.३० मद्वद्द्.हि.तृतीय.सवनम् । १६.८.३१ वैष्णुवारुणीम्.शंसति । १६.८.३२ यज्ञो.वै.वैष्णुवारुणः । १६.८.३३ यद्.वै.यज्ञस्य.स्खलितम्.वा.उल्बणम्.वा.भवति । (सोम तृतीय.सवन) १६.८.३४ तद्.एतया.भिषज्यति । १६.८.३५ भैषज्यम्.एव.एषा । १६.८.३६ वैष्णवीम्.च.आग्नेयीम्.च.शंसति । (सोम तृतीय.सवन) १६.८.३७ अग्नाविष्णू.वै.देवानाम्.अन्त.भाजौ । १६.८.३८ तस्माद्.एनाव्.अन्त्ये.शस्त्रे.शंसति । १६.८.३९ ऐन्द्र्या.परिदधाति । १६.८.४० इन्द्रस्य.ह्य्.एषः । (सोम तृतीय.सवन) १६.८.४१ तम्.इन्द्र.एव.अन्ततः.प्रतिष्ठापयति । (सोम तृतीय.सवन) १६.९.१ किम्.देवत्यः.सोम.इति.मधुको.गौश्रवम्.पप्रच्छ । १६.९.२ स.ह.सोमः.पवत.इत्य्.अनुद्रुत्य । (सोम तृतीय.सवन) १६.९.३ एतस्य.वा.अन्ये.स्युर्.इति.प्र्त्युवाच । १६.९.४ बह्वृचवद्.एव । १६.९.५ ऐन्द्र.इति.त्व्.एव.पैङ्ग्यस्य.स्थितिर्.आस । (सोम तृतीय.सवन) १६.९.६ ऐन्द्राग्न.इति.कौषीतकेः । १६.९.७ अग्निना.वै.प्रतिपद्यते.यद्.आज्येन । (सोम तृतीय.सवन) १६.९.८ इन्द्रम्.अनु.संतिष्ठत.एताम्.परिधानीयाम् । १६.९.९ तस्माद्.ऐन्द्राग्न.इति । (सोम तृतीय.सवन) १६.९.१० एष.वा.अग्निष्टोमः । १६.९.११ एष.वा.उ.कामाय.कामाय.आह्रियते । १६.९.१२ यो.ह.वा.एतेन.अनिष्ट्वा.अथ.अन्येन.यजते । (सोम तृतीय.सवन) १६.९.१३ कर्तपत्यम्.एव.तज्.जीयते.प्र.वा.मीयत.इति.ह.स्म.आह । १६.९.१४ स.वा.एषो.अग्निष्टोम.आज्य.प्रभृत्या.अग्नि.मारुत.अन्तः । १६.९.१५ यत्.शस्यंस्.त्रीणि.षष्टि.शतान्य्.ऋचाम्.सम्पद्यन्ते । (सोम तृतीय.सवन) १६.९.१६ त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् । १६.९.१७ तत्.संवत्सरस्य.अहान्य्.आप्नोति । १६.९.१८ अग्ने.मरुद्भिः.शुभयद्भिर्.ऋक्वभिर्.इत्य्.उक्थम्.शस्त्वा.यजत्य्.आग्निमारुत्या । (सोम तृतीय.सवन) १६.९.१९ आग्मिमारुतम्.ह्य्.एतद्.उक्थम् । १६.९.२० जगत्या.जागतम्.हि.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.९.२१ मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् । १६.९.२२ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । १६.९.२३ आहुतीनाम्.प्रतिष्ठित्यै । (सोम तृतीय.सवन) १६.१०.१ ऐन्द्राग्नान्य्.उक्थ्य.उक्थानि.भवन्ति । १६.१०.२ इन्द्राग्नी.वै.सर्वे.देवाः । (सोम तृतीय.सवन) १६.१०.३ वैश्वदेवम्.तृतीय.सवनम् । १६.१०.४ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । १६.१०.५ आग्नेयीषु.मैत्रावरुणाय.प्रणयन्त्य्.ऐन्द्रीष्व्.इतरयोः । (सोम तृतीय.सवन) १६.१०.६ तेन.तान्य्.ऐन्द्राग्नानि.भवन्ति । १६.१०.७ चत्वारि.चत्वारि.सूक्तानि.शंसन्ति । (सोम तृतीय.सवन) १६.१०.८ पशवो.वा.उक्थानि । १६.१०.९ चतुष्टया.वै.पशवः । १६.१०.१० अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । १६.१०.११ तानि.द्वादश.सम्पद्यन्ते । १६.१०.१२ द्वादश.वै.मासाः.संवत्सरः । १६.१०.१३ संवत्सरस्य.एव.आप्त्यै । (सोम तृतीय.सवन) १६.१०.१४ चतुर्.आहावानि.शस्त्राणि । १६.१०.१५ पशवो.वा.उक्थानि । १६.१०.१६ चतुष्टया.वै.पशवः । १६.१०.१७ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम तृतीय.सवन) १६.१०.१८ द्विदेवत्या.उक्थ.याज्याः । १६.१०.१९ द्विपाद्.यजमानः । १६.१०.२० प्रतिष्ठित्यै । १६.१०.२१ तानि.चत्वारि.सम्पद्यन्ते । १६.१०.२२ पशवो.वा.उक्थानि । (सोम तृतीय.सवन) १६.१०.२३ चतुष्टया.वै.पशवः । १६.१०.२४ अथो.चतुष्पादाः.पशूनाम्.एव.अपाप्त्यै । १६.१०.२५ ऐन्द्रावरुणी.मैत्रावरुणस्य । (सोम तृतीय.सवन) १६.१०.२६ ऐन्द्रावरुणम्.ह्य्.अस्य.उक्थम्.भवति । १६.१०.२७ ऐन्द्राबार्हस्पत्या.ब्राह्मण.आच्छंसिनः । (सोम तृतीय.सवन) १६.१०.३० ऐन्द्रावैष्णवम्.ह्य्.अस्य.उक्थम्.भवति । १६.१०.३१ प्रथम.उत्तमे.मद्वत्यौ । १६.१०.३२ मद्वद्द्.हि.तृतीय.सवनम् । (सोम तृतीय.सवन) १६.१०.३३ ता.वै.त्रिष्टुभो.भवन्ति । १६.१०.३४ बलम्.वै.वीर्यम्.त्रिष्टुप् । १६.१०.३५ बलम्.एव.तद्.वीर्यम्.यजमाने.दधति । (सोम तृतीय.सवन) १६.१०.३६ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । १६.१०.३७ आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम तृतीय.सवन) १७.१.१ आनुष्टुभो.वा.एष.वज्रो.यत्.षोडशी । १७.१.२ तद्.यत्.षोडशिनम्.उपयन्ति । १७.१.३ आनुष्टुभेन.एव.तद्.वज्रेण.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम सोदशिन् । अतिरत्र) १७.१.४ स.वै.हरिवान्.भवति । १७.१.५ प्राणो.वै.हरिः । १७.१.६ स.हि.हरति । १७.१.७ तस्माद्द्.हरिवान्.भवति । (सोम सोदशिन् । अतिरत्र) १७.१.८ तद्.असौ.वै.षोडशी.यो.असौ.तपति । १७.१.९ एतम्.एव.तत्.प्रीणाति । १७.१.१० अथो.षोडशम्.वा.एतत्.स्तोत्रम्.षोडशम्.शस्त्रम् । (सोम सोदशिन् । अतिरत्र) १७.१.११ तस्मात्.षोडशी.इत्य्.आख्यायते । १७.१.१२ तद्.यत्.षोडशिनम्.उपयन्ति । १७.१.१३ षोडश.कलम्.वा.इदम्.सर्वम् । (सोम सोदशिन् । अतिरत्र) १७.१.१४ अस्य.एव.सर्वस्य.आप्त्यै । १७.१.१५ अथो.इन्द्रो.वै.षोडशी । १७.१.१६ तस्माद्द्.हरिवान्.भवति । (सोम सोदशिन् । अतिरत्र) १७.१.१७ हरि.स्तवो.हि.इन्द्रः । १७.१.१८ इन्द्र.जुषस्व.प्र.वहा.याहि.शूर.हरी.इह.इति । (सोम सोदशिन् । अतिरत्र) १७.१.१९ ताः.पञ्चविंशत्य्.अक्षराः । १७.१.२० एक.एका.नवभिर्.नबव्हिर्.अक्षरैर्.उपसृष्टाः । १७.१.२१ आत्मा.वै.पञ्चविंशः । १७.१.२२ प्रजा.पशव.उपसर्गः । (सोम सोदशिन् । अतिरत्र) १७.१.२३ प्रजया.एव.तत्.पशुभिः.प्रेष्यैर्.अन्न.अद्येन.इत्य्.आत्मानम्.उपसृजते । (सोम सोदशिन् । अतिरत्र) १७.१.२४ ताश्.चतुस्त्रिंशद्.अक्षराः.सम्पद्यन्ते । १७.१.२५ स्वराड्.वै.तच्.छन्दः । १७.१.२६ यत्.किंच.चतुस्त्रिंशद्.अक्षरम्.स्वाराज्यम्.अनेन.आप्नोति । (सोम सोदशिन् । अतिरत्र) १७.१.२७ ताः.संशस्ताः.पञ्च.अन्बुष्टुभः.सम्पद्यन्ते । १७.१.२८ दश.अक्षरम्.च.पदम्.उदैति । १७.१.२९ एक.एकस्यै.द्वे.द्वे । (सोम सोदशिन् । अतिरत्र) १७.२.१ त्वावतः.पुरूवसो.इति.गायत्रीम्.उपसंशंसति । १७.२.२ एतेषाम्.एव.अक्षराणाम्.सम्पदे । १७.२.३ अथो.एतया.सह.स्तोत्रियः.षड्.अनुष्टुभः.सम्पद्यन्ते । १७.२.४ तस्माद्.एताम्.शंसति.सम्पदे । (सोम सोदशिन् । अतिरत्र) १७.२.५ एतत्.प्रतिरूपम्.उ.ह.एके.अनुरूपम्.कुर्वन्ति । १७.२.६ तद्.उ.वा.आहुर्.असौ.वै.षोडशी.यो.असौ.तपति । (सोम सोदशिन् । अतिरत्र) १७.२.७ न.वा.एतस्य.अन्यो.अनुरूपो.अस्ति । १७.२.८ स.यो.अत्र.अनुरूपम्.कुर्वन्तम्.ब्रूयात् । (सोम सोदशिन् । अतिरत्र) १७.२.११ अथ.अतः.ऊर्ध्वानि.छन्दांसि.विहरति । १७.२.१२ प्राणा.वै.छन्दांसि । १७.२.१३ प्राणान्.एव.तद्.आत्मन्.व्यतिषजत्य्.अविवर्हाय । (सोम सोदशिन् । अतिरत्र) १७.२.१४ तस्माद्द्.हि.इमे.प्राणा.विष्वञ्चो.वा.अन्तो.न.निर्वान्ति । १७.२.१५ अथो.आनुष्टुभो.वै.षोडशी । (सोम सोदशिन् । अतिरत्र) १७.२.१६ सर्वाण्य्.एव.एतत्.छन्दांस्य्.अनुष्टुभम्.अभिषम्पादयति । १७.२.१७ गायत्रीश्.च.पङ्क्तीश्.च.विहरति । (सोम सोदशिन् । अतिरत्र) १७.२.१८ यजमानच्.छन्दसम्.पङ्क्तिः । १७.२.१९ तेजो.ब्रह्म.वर्चसम्.गायत्री । १७.२.२० तेज.एव.तद्.ब्रह्म.वर्चसम्.यजमाने.दधाति । (सोम सोदशिन् । अतिरत्र) १७.२.२१ उष्णिहश्.च.बृहतीश्.च.विहरति । १७.२.२२ यजमानच्.छन्दसम्.एव.उष्णिक् । १७.२.२३ पशवो.बृहती । १७.२.२४ बार्हतान्.एव.तत्.पशून्.यजमाने.दधाति । (सोम सोदशिन् । अतिरत्र) १७.२.२५ द्विपदाम्.च.विंशत्य्.अक्षराम्.त्रिष्टुभम्.च.विहरति । १७.२.२६ यजमानच्.छन्दसम्.एव.द्विपदा । (सोम सोदशिन् । अतिरत्र) १७.२.२७ बलम्.वै.वीर्यम्.त्रिष्टुप् । १७.२.२८ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम सोदशिन् । अतिरत्र) १७.२.२९ द्विपदाश्.च.षोडश.अक्षरा.जगतीश्.च.विहरति । १७.२.३० यजमानच्.छन्दसम्.एव.द्विपताः । (सोम सोदशिन् । अतिरत्र) १७.२.३१ पशवो.जगती । १७.२.३२ जागतान्.एव.तत्.पशून्.यजमाने.दधाति । (सोम सोदशिन् । अतिरत्र) १७.३.१ गायत्रीः.शंसति । १७.३.२ प्राणो.वै.गायत्र्यः । १७.३.३ प्राणम्.एव.तद्.आत्मन्.धत्ते । १७.३.४ सप्त.पदाम्.शंसति । (सोम सोदशिन् । अतिरत्र) १७.३.५ सप्त.वै.छन्दांसि । १७.३.६ सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । १७.३.७ अथो.एतया.सह.गायत्र्यश्.चतस्रो.अनुष्टुभः.सम्पद्यन्ते । (सोम सोदशिन् । अतिरत्र) १७.३.८ तस्माद्.एताम्.शंसति.सम्पदे । १७.३.९ अथ.नित्या.अनुष्टुभः.शंसति । १७.३.१० आनुष्टुभो.वै.षोडशी । (सोम सोदशिन् । अतिरत्र) १७.३.११ तद्.एनत्.स्वेन.छन्दसा.समर्धयति । १७.३.१२ ता.वा.अष्टौ.भवन्ति । १७.३.१३ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम सोदशिन् । अतिरत्र) १७.३.१४ तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते । १७.३.१५ त्रिः.शस्तया.परिधानीयया.दश.सम्पद्यन्ते । (सोम सोदशिन् । अतिरत्र) १७.३.१६ दश.दशिनी.विराट् । १७.३.१७ श्रीर्.विराड्.अन्न.अद्यम् । १७.३.१८ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम सोदशिन् । अतिरत्र) १७.३.१९ उद्यद्.ब्रध्नस्य.विष्टपम्.इति.परिदधाति । १७.३.२० अदो.वै.ब्रध्नस्य.विष्टपम्.यत्र.असौ.तपति । (सोम सोदशिन् । अतिरत्र) १७.३.२३ तद्.एव.तद्.यजमानम्.दधाति । १७.३.२४ त्रिवृता.एव.तद्.वज्रेण.यजमानस्य.पाप्मानम्.हन्ति । (सोम सोदशिन् । अतिरत्र) १७.३.२५ त.एते.श्लोका.घोषा.वीर्याणि.इत्य्.उक्थानाम् । १७.३.२६ श्लोकी.घोषी.वीर्यवान्.कीर्तिमान्.भवति.य.एवम्.वेद.उक्थानाम्.वीर्याणि । (सोम सोदशिन् । अतिरत्र) १७.३.२७ ताः.संशस्ताश्.चत्वारिंशद्.अनुष्टुभः.सम्पद्यन्ते । १७.३.२८ चत्वारिंशद्.अक्षरा.पङ्क्तिः । (सोम सोदशिन् । अतिरत्र) १७.३.२९ प्रतिष्ठा.वै.पङ्क्तिः । १७.३.३० सर्वेष्व्.एव.तद्.भूतेषु.यजमानम्.प्रतिष्ठापयति । (सोम सोदशिन् । अतिरत्र) १७.३.३१ विहृतया.त्रिष्टुभा.यजेद्.इति.ह.एक.आहुः । १७.३.३२ एवा.हि.वाज्यपाः.पूर्वेषाम्.हरिवः.सुतानाम्.वाजो.हि.वाज्य्.अथो.इदम्.सवनम्.केवलम्.ते । (सोम सोदशिन् । अतिरत्र) १७.३.३३ वोढा.हि.वाजी.ममद्द्.हि.सोमम्.मधुमन्तम्.इन्द्र.जिष्णुर्.हि.वाजी.सत्रा.वृषन्.जठर.आवृषस्व.इति । (सोम सोदशिन् । अतिरत्र) १७.४.१ अविहृतया.इत्.त्व्.एव.स्थितम् । १७.४.२ संसिद्धानि.वा.एतानि.देव.पात्राणि.यद्.याज्याः । (सोम सोदशिन् । अतिरत्र) १७.४.३ संसिद्धेन.एव.तद्.देव.पात्रेण.देवेभ्यो.हविः.प्रयच्छति । १७.४.४ तन्.न.रात्र्याम्.उपेयात् । (सोम सोदशिन् । अतिरत्र) १७.४.५ इन्द्रो.वै.षोडशी । १७.४.६ न.वा.इन्द्राद्.अन्यद्.उत्तरम्.अस्ति । १७.४.७ बहु.रात्र्याम्.उपाह्वयते । (सोम सोदशिन् । अतिरत्र) १७.४.८ पर्याया.इव.त्वद्.आश्विनम् । १७.४.९ तत.एव.एनम्.चतुर्थे.अहन्य्.उपेयात् । (सोम सोदशिन् । अतिरत्र) १७.४.१० तद्.वै.षोडशिन.आयतनम् । १७.४.११ तद्.वै.तद्.अहः.षोडश्य्.अन्तम्.संतिष्ठते । (सोम सोदशिन् । अतिरत्र) १७.४.१२ तद्.उ.वा.आहुर्.उपेयाद्.एव.एतत् । १७.४.१३ कृत्स्नो.वा.अहोरात्रे.यत्.षोडशी । (सोम सोदशिन् । अतिरत्र) १७.४.१४ तद्.यद्.षोडशिनम्.उपयन्ति । १७.४.१५ अहोरात्रयोर्.एव.कृत्स्नतायै । १७.४.१६ अथ.यद्.अतिरात्रम्.उपयान्ति । (सोम सोदशिन् । अतिरत्र) १७.४.१७ एतावान्.वै.संवत्सरो.यद्.अहोरात्रे । १७.४.१८ तद्.यद्.अतिरात्रम्.उपयन्ति । १७.४.१९ संवत्सरस्य.एव.आप्त्यै । (सोम सोदशिन् । अतिरत्र) १७.४.२० अथो.द्वयम्.वा.इदम्.सर्वम्.स्नेहश्.चैव.तेजश्.च । १७.४.२१ तद्.उभयम्.अहोरात्राभ्याम्.आप्तम् । १७.४.२२ तद्.यद्.अतिरात्रम्.उपयन्ति । १७.४.२३ स्नेह.तेजसोर्.एव.आप्त्यै । (सोम सोदशिन् । अतिरत्र) १७.५.१ गायत्रान्त्.स्तोत्रिय.अनुरूपान्.शंसन्ति । १७.५.२ ज्योतिर्.वै.गायत्री । १७.५.३ तमः.पाप्मा.रात्रिः । (सोम सोदशिन् । अतिरत्र) १७.५.४ तेन.तज्.ज्योतिषा.तमः.पाप्मानम्.तरन्ति । १७.५.५ पुनर्.आदायम्.शंसन्ति । (सोम सोदशिन् । अतिरत्र) १७.५.६ एवम्.हि.सामगाः.स्तुवते । १७.५.७ यथा.स्तुतम्.व्.अनुशस्तम्.भवति.इति । १७.५.८ तद्.आहुर्.अतः.कस्माद्.उत्तमात्.प्रतीहाराद्.ऊर्ध्वम्.आहूय.साम्ना.शस्त्रम्.उपसंतन्वन्ति.इति । (सोम सोदशिन् । अतिरत्र) १७.५.९ पुरुषो.वै.यज्ञः । १७.५.१० तस्य.शिर.एव.हविर्.धाने.मुखम्.आहवनीय.उदरम्.सदो.अन्नम्.उक्थानि । १७.५.११ बाहू.मार्जालीयश्.च.अग्नीध्रियश्.च । (सोम सोदशिन् । अतिरत्र) १७.५.१२ या.इमा.अन्तर्.देवतास्.ते.अन्तः.सदनम्.धिष्ण्याः । १७.५.१३ प्रतिष्ठा.गार्हपत्य.व्रत.श्रपणाव्.इति । (सोम सोदशिन् । अतिरत्र) १७.५.१४ अथ.अपरम् । १७.५.१५ तस्य.मन.एव.ब्रह्मा.प्राण.उद्गाता.अपानः.प्रस्तोता.व्यानः.प्रतिहर्ता.वाग्.घोता.(.होता.).चक्षुर्.अध्वर्युः.प्रजातिः.सदस्य.आत्मा.यजमानः । (सोम सोदशिन् । अतिरत्र) १७.५.१६ अङ्गानि.होत्राशंसिनः । १७.५.१६ तद्.यद्.अध्वर्युः.स्तोत्रम्.उपाकरोति । १७.५.१८ चक्षुर्.एव.तत्.प्राणैः.संदधाति । १७.५.१९ अथ.यत्.प्रस्तोता.ब्राह्मणम्.आमन्त्रयते.ब्रह्मन्त्.स्तोष्याम.इति । (सोम सोदशिन् । अतिरत्र) १७.५.२० मनो.वा.अग्रणीर्.भवत्य्.एषाम्.प्राणानाम् । १७.५.२१ मनसा.एव.प्रसूताः.स्तोमेन.स्तुयाम.इति । १७.५.२२ अथो.अपानम्.एव.तन्.मनसा.संतनोति । (सोम सोदशिन् । अतिरत्र) ण्ण्ण् १७.६.१ अथ.यद्.ब्रह्मा.स्तोत्रम्.अनुमन्यते । १७.६.२ मन.एव.तत्.प्राणैः.संदधाति । १७.६.३ अथ.यत्.प्रस्तोता.प्रस्तौति । (सोम सोदशिन् । अतिरत्र) १७.६.४ अपानम्.एव.तत्.प्राणैः.संदधाति । १७.६.५ अथ.यत्.प्रतिहर्ता.प्रतिहरति । १७.६.६ व्यानम्.एव.तत्.प्राणैः.संदधाति । (सोम सोदशिन् । अतिरत्र) १७.६.७ अथ.यद्.उद्गाता.उद्गायति । १७.६.८ प्राणम्.एव.तद्.व्याने.दधाति । १७.६.९ ता.वा.एताः.सर्वा.देवताः.प्राण.एव.प्रतिष्ठिताः । (सोम सोदशिन् । अतिरत्र) १७.६.१० अथ.यद्द्.होता.साम्ना.शस्त्रम्.उपसंतनोति । १७.६.११ वाग्.वै.होता । १७.६.१२ वाचम्.एव.तत्.प्रणैः.संदधाति । (सोम सोदशिन् । अतिरत्र) १७.६.१३ अथ.यद्द्.होत्राशंसिनः.साम.संततिम्.कुर्वन्ति । १७.६.१४ अङ्गान्य्.एव.तत्.प्राणैः.संदधाति । (सोम सोदशिन् । अतिरत्र) १७.६.१५ अथ.यद्.यजमानः.स्त्रोत्रम्.उपगाति । १७.६.१६ प्राणा.वा.उद्गातारः । १७.६.१७ प्राणान्.एव.तद्.आत्मन्.धत्ते । (सोम सोदशिन् । अतिरत्र) १७.६.१८ तस्मान्.न.एनम्.बहिर्.वेद्यभ्यस्.तम्.इयात् । १७.६.१९ न.अभ्युदियान्.न.अभ्याश्रावयेत् । (सोम सोदशिन् । अतिरत्र) १७.६.२० न.स्तोत्रम्.उपाकुर्वन्ति । १७.६.२१ न.अधिष्ण्ये.प्रतपेत् । १७.६.२२ न.इत्.प्राणेभ्य.आत्मानम्.अपादधानि.इति । १७.६.२३ अथ.यत्.प्रथमेषु.पर्यायेषु.प्रथमेषु.पदेषु.निनर्तयन्ति । (सोम सोदशिन् । अतिरत्र) १७.६.२४ प्रथम.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति । १७.६.२५ अथ.यन्.मध्यमेषु.पर्यायेषु.मध्यमेषु.पदेषु.निनर्तयन्ति । (सोदशिन् । अतिरत्र) १७.६.२६ मध्य.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति । १७.६.२७ अथ.यद्.उत्तमेषु.पर्यायेषु.उत्तमेषु.पदेषु.निनर्तयन्ति । (सोम सोदशिन् । अतिरत्र) १७.६.२८ उत्तम.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति । १७.६.२९ तद्.यथा.अभ्यागारम्.अभिनिनर्तम्.पुनः.पुनः.पाप्मनम्.निर्हण्यात् । (सोम सोदशिन् । अतिरत्र) १७.६.३० एवम्.एव.एतत्.स्तोत्रिय.अनुरूपैर्.अहोरात्राभ्याम्.असुरान्.निर्घ्नन्ति । १७.६.३१ यथा.अस्तुतंव्.अनुशस्तम्.भवति.इति । (सोम सोदशिन् । अतिरत्र) १७.७.१ गायत्राण्य्.उक्थ.मुखनै.शंसन्ति । १७.७.२ तेजो.ब्रह्म.वर्चसम्.गायत्री । १७.७.३ तेज.एव.तद्.ब्रह्म.वर्चसम्.यजमाने.दधति । (सोम सोदशिन् । अतिरत्र) १७.७.४ गायत्रीः.शस्त्वा.जगतीः.शंसन्ति । १७.७.५ व्याह्वयन्ते.गायत्रीश्.च.जगतीश्.च.अन्तरे. (सोम सोदशिन् । अतिरत्र) १७.७.६ छन्दांस्य्.एव.एतन्.नाना.वीर्याणि.कुर्वन्ति । १७.७.७ जगतीः.शस्त्वा.त्रिष्टुब्भिः.परिदधति । (सोम सोदशिन् । अतिरत्र) १७.७.८ बलम्.वै.वीर्यम्.त्रिष्टुप् । १७.७.९ पशवो.जगती । १७.७.१० बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठन्ति । (सोम सोदशिन् । अतिरत्र) १७.७.११ अन्धस्वत्यो.मद्वत्यः.पीतवत्यस्.त्रिष्टुभो.याज्याः.समृद्धस्.त्रिलक्षणाः । १७.७.१२ एतद्.वै.रात्रे.रूपम् । (सोम सोदशिन् । अतिरत्र) १७.७.१३ जागृयू.रात्रिम् । १७.७.१४ ज्योतिर्.वै.जागरितम् । १७.७.१५ तमः.पाप्मा.रात्रिः । (सोम सोदशिन् । अतिरत्र) १७.७.१६ तेन.तज्.ज्योतिषा.तमः.पाप्मानम्.तरन्ति । १७.७.१७ यावद्.उ.ह.वै.न.वा.स्तूयते.न.वा.शस्यते । (सोम सोदशिन् । अतिरत्र) १७.७.१८ तावद्.ईश्वरा.यदि.न.असुर.रक्षसान्य्.अन्ववपातोः । १७.७.१९ तस्माद्.आहवनीयम्.समीद्ध्वम्.आग्नीध्रियम्.गार्हपत्यम्.धिष्ण्यान्त्.समुज्ज्वलयत.इति.भाषेरन् । (सोम सोदशिन् । अतिरत्र) १७.७.२० ज्वलयेयुः.प्रकाशम्.इव.एव.स्यात् । १७.७.२१ आलेभन्तः.शयीरन् । १७.७.२२ तान्.ह.तच्.चेष्टन्ति.न्व्.आ.इति । (सोम सोदशिन् । अतिरत्र) १७.७.२३ पाप्मा.न.अपधृष्णोति । १७.७.२४ ते.पाप्मानम्.अपघ्नते.ते.पाप्मानम्.अपघ्नते । (सोम सोदशिन् । अतिरत्र) १८.१.१ अतिरिक्त.सोमो.व.एष.यद्.आश्विनम् । १८.१.२ यद्.वै.यज्ञस्य.अतिरिच्यते । १८.१.३ भ्रातृव्यस्.तेन.यजमानस्य.प्रत्युद्यमी.भवति । (सोम अआश्विन.शस्त्र) १८.१.४ अथ.यत्.परस्ताद्.आश्विनौ.यजति । १८.१.५ अश्विनौ.वै.देवानाम्.भिषजौ । (सोम अआश्विन.शस्त्र) १८.१.६ भैषज्यम्.एव.तत्.कुरुते । १८.१.७ अथ.यत्र.ह.तत्.सविता.सूर्याम्.प्रायच्छत्.सोमाय.राज्ञे । १८.१.८ यदि.वा.प्रजापतेः । (सोम अआश्विन.शस्त्र) १८.१.९ तत्.सहस्रम्.अन्वाकरोद्.दुहित्र.ऊह्यमानायै । १८.१.१० तद्.आसाम्.देवतानाम्.आसीत् । १८.१.११ ता.अब्रुवन्न्.आजिम्.आयाम.अस्मिन्त्.सहस्र.इति । १८.१.१२ ता.आजिम्.आयन् । १८.१.१३ तद्.अश्विना.उदजयताम्.रासभेन । १८.१.१४ तस्माद्.बह्व्यो.देवताः.शस्यन्ते । १८.१.१५ अथ.आश्विनम्.इत्य्.आख्यायते । १८.१.१६ तत.उ.ह.एतद्.उत.रासभो.न.सर्वम्.इव.जवम्.धावति । १८.१.१७ सुतम्.मया.इति.हतम्.मन्यमानः.सहस्रम्.शंसेत् । १८.१.१८ सहस्रम्.ह्य्.उदजयताम् । १८.१.१९ तद्.आहुर्.यद्.बृहत्या.आयतनानि.पृष्ठानि.भवन्त्य्.अथ.कस्मात्.त्रिष्टुभा.प्रतिपद्यत.इति । १८.१.२० त्रिः.शस्ता.एषा.तिस्रश्.च.बृहत्यः.सम्पद्यन्त.एका.च.गायत्री । १८.१.२१ इदम्.उ.ह.संधे.रूपम्.यत्.तिस्रो.बृहत्यः । १८.१.२२ पथम.रूपम्.गायत्री । १८.१.२३ अथ.यद्.बृहतीम्.अभिसम्पादयति । १८.१.२४ बृहती.ह्य्.अभिवृतम्.सम्पद्यते । १८.१.२५ अथ.यद्.बार्हतीनाम्.प्रतिपदाम्.प्रथमम्.प्रथमम्.प्रगाथम्.पुनर्.आदायम्.ककुप्.कारम्.शंसति । १८.१.२६ पुनर्.आदायम्.वै.सामगाः.स्तुवते । १८.१.२७ तस्य.एव.एतद्.रूपम्.क्रियते । १८.२.१ आग्नेयम्.क्रतुम्.शंसति । १८.२.२ तद्.इमंल्.लोकम्.आप्नोति । १८.२.३ उषस्यम्.शंसति । (सोम अआश्विन.शस्त्र) १८.२.४ तद्.अन्तरिक्ष.लोकम्.आप्नोति । १८.२.५ आश्विनम्.शंसति । १८.२.६ तद्.अमुंल्.लोकम्.आप्नोति । (सोम अआश्विन.शस्त्र) १८.२.७ सौर्यम्.क्रतुम्.शंसति । १८.२.८ अस्ति.वै.चतुर्थो.देव.लोक.आपः । १८.२.९ तम्.एव.अस्य.तेन.आप्नोति । १८.२.१० प्रगाथम्.शंसति । (सोम अआश्विन.शस्त्र) १८.२.११ पशवो.वै.प्रगाथ । १८.२.१२ पशूनाम्.एव.आप्त्यै । १८.२.१३ अथो.प्राण.अपानौ.वै.बार्हतः.प्रगाथः । (सोम अआश्विन.शस्त्र) १८.२.१६ द्यावा.पृथिवीयम्.शंसति । १८.२.१७ प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । १८.२.१८ द्विपदाम्.शंसति । १८.२.१९ प्रतिष्ठानीयम्.वै.छन्दो.द्विपदा.प्रतिष्हित्या.एव । (सोम अआश्विन.शस्त्र) १८.२.२० बार्हस्पत्यया.परिदधाति । १८.२.२१ ब्रह्म.वै.बृहस्पतिः । १८.२.२२ ब्रह्मण्य्.एव.तद्.अन्ततः.प्रतितिष्ठति । (सोम अआश्विन.शस्त्र) १८.२.२३ अथ.एषा.सम्पद्.भवति । १८.२.२४ त्रीणि.गायत्री.शतानि.ते.द्वे.बृहती.शते । (सोम अआश्विन.शस्त्र) १८.२.२५ सप्ततिम्.अनुष्टुभः.सप्ततिम्.पङ्क्तयश्.चत्वारिंशत्.शतम्.बृहतीनाम् । (सोम अआश्विन.शस्त्र) १८.२.२६ त्रयाणाम्.त्रिष्टुप्.शतानाम्.गायत्री.शतम्.उद्धृत्य.तानि.त्रीणि.बृहती.शतानि । (सोम अआश्विन.शस्त्र) १८.२.२७ तच्.च.गायत्री.शतम्.जगती.शतम्.च.ते.द्वे.बृहती.शते । १८.२.२८ पञ्चाशत्.त्रिष्टुभः.पञ्चाशद्.उष्णिहः.शतम्.बृहत्यः.सम्पद्यन्ते । (सोम अआश्विन.शस्त्र) १८.२.२९ अथ.याः.सप्त.पञ्चाशतम्.बृहत्यो.अत्र.एव.ताः.सम्पन्नात्ः । १८.२.३० अथ.ये.द्वापञ्चाश्यौ.त्रिष्टुभौ.द्विपदा.च.तास्.तिरो.बृहत्यः.सम्पद्यन्ते । (सोम अआश्विन.शस्त्र) १८.२.३१ तन्.नानाच्.छन्दस्यानाम्.सहस्रम्.सत्.सहस्रम्.बृहत्यः.सम्पद्यन्ते । १८.२.३२ न.सहस्रम्.अतिशंसेन्.न.अर्वाक्.सहस्राद्.इत्य्.एषा.ह.एव.स्थितिः । (सोम अआश्विन.शस्त्र) १८.३.१ प्रो.त्व्.एव.आश्विनस्य.विभूतिर्.इति.दिश्यते । १८.३.२ एष.आग्नेयः.क्रतुः । १८.३.३ आग्नेयाद्.एव.ऋतोर्.न.निश्च्यवेत । (सोम अआश्विन.शस्त्र) १८.३.४ अथ.यद्य्.आग्नेयम्.क्रतुम्.पुरा.कालात्.समतीयात् । १८.३.५ आश्विनम्.अनु.यत्.किंच.द्विदेवत्यम्.ऋक्षु.तद्.अनुवर्तयेत् । (सोम अआश्विन.शस्त्र) १८.३.६ सौर्ये.क्रतौ.पावमानीर्.यथाच्.छन्दसम् । १८.३.७ गायत्रीर्.गायत्रे.त्रिष्टुभस्.त्रैष्टुभे.जगतीर्.जागते । (सोम अआश्विन.शस्त्र) १८.३.८ सर्वम्.सूर्य.न्यङ्गम्.सौर्यस्य.आयतने । १८.३.९ सर्वान्.ऐन्द्रान्.प्रगाथान्.प्रगाथस्य.आयतने । (सोम अआश्विन.शस्त्र) १८.३.१० सर्वम्.द्यावा.पृथिवीयम्.द्यावा.पृथिवीयस्य.आयतने । १८.३.११ सर्वा.द्विपदा.द्विपदाया.आयतने । (सोम अआश्विन.शस्त्र) १८.३.१२ सर्वम्.बार्हस्पत्यम्.पुरस्तात्.परिधानीयायै । १८.३.१३ एतद्.वै.किंचिद्.इव.ऋचाम्.न.प्रदिश्यते । १८.३.१४ अथ.वै.चक्रीवद्.आश्विनम् । (सोम अआश्विन.शस्त्र) १८.३.१५ आलम्बधे.चक्रे.अकूध्रीच्यो.अक्षः । (सोम अआश्विन.शस्त्र) १८.३.१६ आ.वाम्.रथो.अश्विना.श्येनपत्वा.इति.स.उद्धिः । १८.३.१७ अथ.चत्वार्य्.आगस्त्यानि.युक्तानि । (सोम अआश्विन.शस्त्र) १८.३.१८ स.एष.देव.रथः । १८.३.१९ स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । १८.३.२० ससुपर्णम्.स्यात् । १८.३.२१ वयो.वै.सुपर्णः । १८.३.२२ तद्.यथा.पक्षि.वयो.भूत्वा.एवम्.तत्.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । १८.३.२३ द्विर्.एव.आश्विनाय.आह्वयेते.प्रतिपदे.च.एव.परिधानीयायै.च । (सोम अआश्विन.शस्त्र) १८.३.२४ तद्.यथा.प्रतिघातेन.अनिवेष्ट्यमानो.धावयेद्.एवम्.तत् । (सोम अआश्विन.शस्त्र) १८.४.१ अथ.अतः.परिधानस्य.एव.मीमांसा । १८.४.२ यद्.आदित्यो.रराट्याम्.अतिसर्पेत् । १८.४.३ यदा.एनम्.स्वयम्.होता.निर्जानीयात् । १८.४.४ यद्.आस्य.लोहितम्.आवीयात् । १८.४.५ यद्.एव.एनम्.सर्वे.रश्मयः.प्रत्युप्येरन् । (सोम अआश्विन.शस्त्र) १८.४.६ स.कालः.परिधानस्य । १८.४.७ एतस्मिन्.ह.वा.एष.काले.अपहत.पाप्मा.विविक्त.पाप्मा.भवति । १८.४.८ अपहते.पाप्मानम्.विविच्यते.पाप्मना.य.एतस्मिन्.काले.परिदधाति । (सोम अआश्विन.शस्त्र) १८.४.९ अथ.यद्य्.अभ्रम्.स्यात् । १८.४.१० एतद्.वा.अस्य.तद्.रूपम्.येन.प्रजा.बिभर्ति । (सोम अआश्विन.शस्त्र) १८.४.११ इदम्.एकम्.यद्.अयम्.प्राणो.अध्यात्मम् । १८.४.१२ अतिरोहितो.मद्.इत्य्.एव.तम्.मन्यमानः.परिदध्यात् । (सोम अआश्विन.शस्त्र) १८.४.१३ विभ्राज.आहुतिम्.जुहुयाद्.अनिर्ज्ञायमान.आदित्ये । १८.४.१४ यो.अनुपयुक्तः.स्यात् । १८.४.१५ आविर्.एभ्यो.भवति । १८.४.१६ द्वाभ्याम्.यजेत् । (सोम अआश्विन.शस्त्र) १८.४.१७ द्वाभ्याम्.ह्य्.आश्विनम्.इत्य्.आख्यायते । १८.४.१८ अनवानम्.गायत्रीम्.उक्त्वा.विराजो.अर्धर्चे.अवान्.इति । (सोम अआश्विन.शस्त्र) १८.४.१९ श्रीर्.विराड्.अन्न.अद्यम् । १८.४.२० श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति । (सोम अआश्विन.शस्त्र) १८.४.२१ उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति । १८.४.२२ स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (सोम अआश्विन.शस्त्र) १८.४.२३ विराजा.एव.यजेद्.इति.ह.स्म.आह.कौषीतकिः । १८.४.२४ त्रयस्.त्रिंशद्.अक्षरा.वै.विराट् । १८.४.२५ त्रयस्.त्रिंशद्.देवताः । १८.४.२६ अक्षर.भाजो.देवताः.करोति । (सोम अआश्विन.शस्त्र) १८.४.२७ अश्विना.वायुना.युवम्.सुदक्ष.इति.त्व्.एव.स्थिता.आश्विनी.त्रिष्टुप्.तिरो.अह्न्यवती । (सोम अआश्विन.शस्त्र) १८.४.२८ तिरो.अह्न्या.हि.सोमा.भवन्ति । १८.४.२९ अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् । (सोम अआश्विन.शस्त्र) १८.४.३० बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । १८.४.३१ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम अआश्विन.शस्त्र) १८.४.३२ आहुतीनाम्.प्रतिष्ठित्यै । १८.४.३३ संसन्नेषु.छन्दोगेषु.प्रवृत.होमीये.आहुती.जुहोति । १८.४.३४ महत्.शस्त्रम्.वाक्.च.मनश्.च.प्रीते.उद्यच्छातम्.इति । (सोम अआश्विन.शस्त्र) १८.५.१ अथ.हारि.योजनेन.चरन्ति । १८.५.२ हरी.एव.तत्.प्रीणन्ति । १८.५.३ अत्र.देवाः.स.अश्वाः.प्रीता.भवन्ति । १८.५.४ त्रिष्टुभम्.हारि.योजनस्य.पुरोनुवाक्याम्.अनूच्य.जगत्या.यजति । १८.५.५ बलम्.वै.वीर्यम्.त्रिष्टुप् । (सोम अआश्विन.शस्त्र) १८.५.६ पशवो.जगती । १८.५.७ बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठति । (सोम अआश्विन.शस्त्र) १८.५.८ मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् । १८.५.९ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम अआश्विन.शस्त्र) १८.५.१० आहुतीनाम्.प्रतिष्ठित्यै । १८.५.११ तासाम्.भूयिष्ठा.धानानाम्.आददीत । (सोम अआश्विन.शस्त्र) १८.५.१२ पशवो.वै.धानाः । १८.५.१३ भूमानम्.एव.तत्.पशूनाम्.आत्मन्.धत्ते । १८.५.१४ अथ.यद्.ऋचम्.जपन्ति.स्वस्त्ययनम्.एव.तत्.कुर्वते । १८.५.१५ ता.आहवनीयस्य.भस्म.अन्ते.निवपन्ति । (सोम अआश्विन.शस्त्र) १८.५.१६ योनिर्.वै.पशूनाम्.आहवनीयः । १८.५.१७ स्व.एव.एनांस्.तद्.गोष्ठे.अनपक्रमे.दधति । १८.५.१८ अथ.शाकलान्.जुह्वति । (सोम अआश्विन.शस्त्र) १८.५.१९ तद्.यथा.अहिर्.जीर्णायै.त्वचो.निर्मुच्येत । १८.५.२० इषीका.वा.मुञ्जात् । (सोम अआश्विन.शस्त्र) १८.५.२१ एवम्.एव.एते.सर्वस्मात्.पाप्मनः.सम्प्रमुच्यन्ते । १८.५.२२ अथ.सव्यावृतो.अप्सु.सोमान्.उपपरायन्ति । १८.५.२३ तान्.इह.अन्तर्.वेद्य्.आसादयन्ति । (सोम अआश्विन.शस्त्र) १८.५.२४ तद्द्.हि.सोमस्य.आयतनम् । १८.५.२५ व्यपदधति.दर्भ.प्ञ्जूलानि । १८.५.२६ यदा.वा.आपश्.च.औषधयश्.च.संगच्छन्ते । (सोम अआश्विन.शस्त्र) १८.५.२७ अथ.कृत्स्नः.सोमः । १८.५.२८ ता.वैष्णव्या.ऋचा.निनयन्ति । १८.५.२९ यज्ञो.वै.विष्णुः । १८.५.३० यज्ञ.एव.एनांस्.तद्.अन्ततः.प्रतिष्ठापयन्ति । (सोम अआश्विन.शस्त्र) १८.६.१ अथ.प्राणान्त्.सम्मृशन्ते । १८.६.२ तद्.यद्.एव.अत्र.प्राणानाम्.क्रूरी.कृतम्.यद्.विलिष्टम्.तद्.एव.एतद्.आप्याययन्ति.तद्.भिषज्यन्ति । (सोम अआश्विन.शस्त्र) १८.६.३ भक्ष.परिधीन्.कुर्वते । १८.६.४ मानुषेण.एव.तद्.भक्षेण.दैवम्.भक्षम्.अन्तर्.दधते । (सोम अआश्विन.शस्त्र) १८.६.५ अवभृथः । १८.६.६ अमुम्.एव.एतत्.सवनैर्.ईप्सन्ति.यो.असौ.तपति । १८.६.७ उद्यन्तम्.प्रातः.सवनेन । (सोम अवभृथ) १८.६.८ मध्ये.सन्तम्.माध्यंदिनेन.सवनेन । १८.६.९ अस्तम्.यन्तम्.तृतीय.सवनेन । १८.६.१० स.वा.एषो.अपः.प्रविश्य.वरुणो.भवति । (सोम अवभृथ) १८.७.१ तस्माद्.वारुणम्.एक.कपालम्.पुरोडाशम्.निर्वपन्ति । १८.७.२ एकस्था.वै.श्रीः । १८.७.३ श्रीर्.वै.वरुणः । १८.७.४ श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठन्ति । (सोम अवभृथ) १८.७.५ ते.अन्तरेण.चात्वाल.उत्करा.उपनिष्क्रामन्ति । १८.७.६ तद्द्.हि.यज्ञस्य.तीर्थम्.आप्नानम्.नाम । १८.७.७ तद्.एतद्.ऋचा.अभ्युदितम् । (सोम अवभृथ) १८.७.८ आप्नानम्.तीर्थम्.किम्.इह.प्र.वोचद्.इति । १८.७.९ एतेन.वै.देवास्.तीर्थेन.यज्ञम्.प्रपद्य.सर्वान्.कामान्.आपुः । १८.७.१० तथो.एव.एतद्.यजमान.एतेन.एव.तीर्थेन.यज्ञम्.प्रपद्यते । १८.७.११ सर्वान्.कामान्.आप्नोति । (सोम अवभृथ) १८.७.१२ ते.यस्याम्.दिश्य्.आपो.भवन्ति.ताम्.दिशम्.अभ्यावृत्य.चरन्ति । १८.७.१३ सा.वै.प्राची.दिग्.यस्याम्.देवताः । (सोम अवभृथ) १८.७.१४ चतुरः.प्रयाजान्.यजत्य्.ऋते.बर्हिष्कम् । (सोम अवभृथ) १८.७.१५ बर्हिष्मन्तम्.उत्सृजति । १८.७.१६ न.ह्य्.अत्र.बर्हिः.स्तीर्यते । १८.७.१७ वार्त्रघ्नाव्.आज्य.भागौ.भवतः.पाप्मन.एव.वधाय । (सोम अवभृथ) १८.७.१८ अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति । १८.७.१९ अप्सुमन्तौ.ह.एके.कुर्वन्ति । (सोम अवभृथ) १८.७.२० वार्त्रघ्नौ.त्व्.एव.स्थितौ । १८.७.२१ अथ.यद्.अप्सु.वरुणम्.यजति । १८.७.२२ स्व.एव.एनम्.तद्.आयतने.प्रीणाति । (सोम अवभृथ) १८.७.२३ अथ.यद्.अग्नीवरुणौ.यजति । १८.७.२४ अत्र.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (सोम अवभृथ) १८.७.२५ द्वाव्.अनुयाजौ.यजत्य्.ऋते.बर्हिष्कम् । १८.७.२६ बर्हिष्मन्तम्.उत्सृजति । १८.७.२१ प्रजा.वै.बर्हिः । १८.७.२८ न.इत्.प्रजाम्.अप्सु.प्रवृणजानि.इति । (सोम अवभृथ) १८.८.१ त.एक.शतम्.प्रयाज.अनुयाजा.भवन्ति । १८.८.२ शत.आयुर्.वै.पुरुषः.शत.वीर्यः.शत.इन्द्रियः । (सोम अवभृथ) १८.८.३ उप.य.एक.शततमः.स.आत्मा । १८.८.४ तद्.एतद्.अङ्गिरसाम्.अयनम् । १८.८.५ स.एतेन.अयनेन.प्रतिपद्य.अङ्गिरसाम्.सलोकताम्.सायुज्यम्.आप्नोति । (सोम अवभृथ) १८.८.६ अथ.याः.षड्.वा.अष्टौ.वा.वषट्.कृतयः । १८.८.७ तद्.आदित्यानाम्.अयनम् । (सोम अवभृथ) १८.८.८ स.एतेन.अयनेन.प्रतिपद्य.आदित्यानाम्.सलोकताम्.सायुज्यम्.आप्नोति । १८.८.९ अनूबन्ध्या । (सोम अवभृथ) १८.८.१० चतुर्थम्.एव.एतत्.सवनम्.यद्.अनूबन्ध्या । १८.८.११ तस्माद्.अच्युता.भवति । १८.८.१२ चतुर्थम्.ह्य्.एव.एतत्.सवनानाम् । (सोम अवभृथ) १८.८.१३ सा.वै.मैत्रावरुणी.भवति । १८.८.१४ अग्नीषोमीयो.हि.पुरस्तात्.कृतो.भवति । (सोम अवभृथ) १८.८.१५ तस्मान्.मैत्रावरुणी.भवति । १८.८.१६ यज्ञस्य.एव.सभारतायै । १८.८.१७ अथ.यद्.अप्सु.वरुणम्.यजति । १८.८.१८ अत्र.मित्रो.हीनो.भवति । (सोम अवभृथ) १८.८.१९ तस्मान्.मैत्रावरुणी.भवति । १८.८.२० मित्रस्य.एव.अनुलब्ध्यै । १८.८.२१ अथ.यदि.पशुर्.आवीतो.अनुपाकृतो.ंरियेत । (सोम अवभृथ) १८.८.२२ ऋत्विग्भ्यस्.तम्.कारयेत् । १८.८.२३ अथ.अन्यम्.तद्.रूपम्.तद्.वर्णम्.आलभेरन् । १८.८.२४ तम्.आप्रीतम्.पर्यग्नि.कृतम्.उदञ्चम्.नयेयुः । (सोम अवभृथ) १८.८.२५ तस्य.अनु.न्यायम्.इतरम्.कर्षयेयुः । १८.८.२६ तयोर्.नाना.वपे.उत्खिद्य.नाना.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुहुयुः । (सोम अवभृथ) १८.८.२७ तयोर्.नाना.एव.पशु.पुरोडाशौ.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुहुयुः । (सोम अवभृथ) १८.८.२८ तयोर्.नाना.एव.हविषी.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुयुहुः । (सोम अवभृथ) १८.८.२९ एवम्.तृतीय.गुदाव्.एवम्.जाघन्यौ । १८.८.३० यदि.त्व्.अप्य्.एकया.एव.आप्रिय.आप्रीतः.स्यात् । १८.८.३१ तेन.एव.प्रचुरेयुर्.इति.सा.स्थितिः । (सोम अवभृथ) १८.८.३२ प्राणा.वै.आप्र्यः । १८.८.३३ प्राणान्.एव.अस्मिंस्.तद्.दधाति । (सोम अवभृथ) १८.९.१ अथ.यद्य्.अष्टापदी.स्यात्.कथम्.स्याद्.इति । १८.९.२ गर्भस्य.त्वचो.वपा.रूपम्.फाली.करणान्.गर्भम्.इति.शामित्रे.श्रपयित्वा.इतरस्य.वषट्.कारेषु.शामित्र.एव.जुहुयुः । (सोम अवभृथ) १८.९.३ रक्षांसि.ह.वा.एतद्.यज्ञम्.गच्छन्ति.यद्.अत्र.एतादृग्.भवति । १८.९.४ तानि.तेन.अपहन्ति । (सोम अवभृथ) १८.९.५ तद्.अरक्षो.हतम् । १८.९.६ एवम्.नु.यदि.पशुर्.अनूबन्ध्या.भवति । १८.९.७ यद्य्.उ.वै.पयस्या । (सोम अवभृथ) १८.९.१० अथ.यदि.गो.पशुर्.भवति । १८.९.११ गो.संस्तवौ.वै.मित्रावरुणौ । १८.९.१२ तस्माद्.गो.पशुर्.भवति । (सोम अवभृथ) १८.९.१३ अथ.यत्.त्रिष्टुभो.याज्या.भवन्ति । १८.९.१४ बलम्.वै.वीर्यम्.त्रिष्टुप् । १८.९.१५ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम अवभृथ) १८.९.१६ युवम्.वस्त्राणि.पीवसा.वसाथे.इति.वपायै.याज्या । १८.९.१७ पीवसा.इत्.तद्.वपायै.मेदसो.रूपम् । (सोम अवभृथ) १८.९.१८ यद्.बंहिष्ठम्.(.बन्हिष्ठम्.).न.अतिविधे.सुदानू.इति.पुरोडाशस्य । १८.९.१९ बंहिष्ठम्.इति.बहुल.इव.हि.पुरोडाशः । (सोम अवभृथ) १८.९.२० प्र.बाहवा.सिसृतम्.जीवसे.न.इति.हविषः । १८.९.२१ बाहव.इति.तद्द्.हविषो.अङ्गानाम्.रूपम् । (सोम अवभृथ) १८.९.२२ उदन्न्.उदवसति । १८.९.२३ उदन्.हि.जीव.लोकः । १८.९.२४ उदन्न्.उदवसाय.वैष्णव्या.ऋचा.पूर्ण.आहुतिम्.जुहोति । १८.९.२५ यज्ञो.वै.विष्णुः । (सोम अवभृथ) १८.९.२६ यज्ञम्.एव.तद्.आरभते । १८.९.२७ पञ्च.कपालः.पुरोडाशो.भवति । १८.९.२८ पञ्च.पदा.पङ्क्तिः । १८.९.२९ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (सोम अवभृथ) १८.९.३० यद्य्.उ.वा.अष्टा.कपालः.पौर्णमासम्.एव.तन्त्रम्.भवति । १८.९.३१ प्रतिष्ठा.वै.पौर्णमासम्.प्रतिष्ठित्या.एव । (सोम अवभृथ) १८.९.३२ इदम्.त्व्.एव.प्रत्यक्षम्.पुनर्.आधेयस्य.रूपम्.यत्.पद.पङ्क्तयो.याज्या.पुरोनुवाक्याः । (अवभृथ) १८.९.३३ तथा.एव.व्यतिषक्ताः । १८.९.३४ तस्याम्.संस्थितायाम्.यजमानो.अग्निहोत्रम्.जुहोति । (सोम अवभृथ) १८.९.३५ संस्थिते.ह्य्.अग्न्य्.आधेये.अग्निहोत्रम्.हूयते । १८.९.३६ तस्मात्.तस्याम्.संस्थितायाम्.यजमानो.अग्निहोत्रम्.जुहुयाद्.इति.यजमानो.अग्निहोत्रम्.जुहुयाद्.इति । (सोम अवभृथ) १९.१.१ ते.वै.दीक्षिष्यमाणा.अग्नीन्त्.सन्निवपन्ते । १९.१.२ एकधा.एव.तद्.बलम्.वीर्यम्.यजमाना.आत्मन्.दधते । (सोम गवामयन) १९.१.३ अथ.एताम्.सन्निवपनीयाम्.इष्टिम्.तन्वते । (सोम गवामयन) १९.१.४ ते.अग्नये.ब्रह्मण्वते.अष्टा.कपालम्.पुरोडाशम्.निर्वपन्ति । १९.१.५ अग्नये.क्षत्रवत.एकादश.कपालम् । (सोम गवामयन) १९.१.६ अग्नये.क्षत्र.भूते.द्वादश.कपालम् । १९.१.७ ब्रह्म.क्षत्रे.एव.तद्.यजमानाः.समारोहन्ति । १९.१.८ ताभ्याम्.एव.एतत्.स्वस्ति.संवत्सरम्.तरन्ति । (सोम गवामयन) १९.१.९ त.एतेन.प्राजापत्येन.पशुना.यजन्ते । १९.१.१० प्रजापति.प्रसूताः.स्वस्ति.इमम्.संवत्सरम्.समश्नवामहा.इति । (सोम गवामयन) १९.१.११ तम्.ह.एके.वायव्यम्.कुर्वन्ति । १९.१.१२ एतद्.वै.प्रजापतेः.प्रत्यक्षम्.रूपम्.यद्.वायुरि.इति । (सोम गवामयन) १९.१.१३ अग्नय.उ.ह.एके.कामाय.कुर्वन्ति । १९.१.१४ अग्निर्.वै.कामो.देवानाम्.ईश्वरः । १९.१.१५ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । १९.१.१४ तस्य.ह.एके.वैश्वानरीयम्.पशु.पुरोडाशम्.कुर्वन्ति । (सोम गवामयन) १९.१.१५ सर्वेषाम्.एव.देवानाम्.प्रीत्यै । १९.१.१६ तस्य.ह.एके.वैश्वानरीयम्.पशु.पुरोडाशम्.कुर्वन्ति । १९.१.१७ असौ.वै.वैश्वानरो.यो.असौ.तपति । (सोम गवामयन) १९.१.१८ एतम्.एव.तत्.प्रीणन्ति । १९.१.१९ अथ.या.बहूनाम्.सन्निवपनीय.उखा.सम्भरणीया.सा.एकस्य.दीक्षिष्यमाणस्य.भवति । (सोम गवामयन) १९.१.२० ते.पुरस्ताद्.एव.दीक्षा.प्रसवान्.कल्पयन्ते । १९.१.२१ तैषस्य.अमावास्याया.एक.अह.उपरिष्टाद्.दीक्षेरन् । १९.१.२२ माघस्य.वा.इत्य्.आहुः । (सोम गवामयन) १९.१.२३ तद्.उभयम्.व्युदिताम् । १९.१.२४ तैषस्य.त्वा.इव.उदिततरम्.इव । १९.१.२५ त.एतम्.त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति । (सोम गवामयन) १९.१.२६ एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः । १९.१.२७ तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति । (सोम गवामयन) १९.१.२८ स.वै.माघस्य.अमावास्यायाम्.उपवसत्य्.उदन्न्.आवर्त्स्यन् । १९.१.२९ उप.इमे.वसन्ति । (सोम गवामयन) १९.२.१ प्रायणीयेन.अतिरात्रेण.यक्ष्यमाणाः । १९.२.२ तद्.एनम्.प्रथमम्.आप्नुवन्ति । १९.२.३ तम्.चतुर्विंशेन.आरभन्ते । (सोम गवामयन) १९.२.४ तद्.आरम्भणीयस्य.आरम्भणीयत्वम् । १९.२.५ स.षण्.मासान्.उदन्न्.एति । १९.२.६ तम्.ऊर्ध्वैः.षडहैर्.अनुयन्ति । (सोम गवामयन) १९.२.७ स.षण्.मासान्.उदन्नित्वा.तिष्ठते.दक्षिणा.आवर्त्स्यन् । १९.२.८ उप.इमे.वसन्ति.वैषुवतीयेन.अह्ना.यक्ष्यमाणाः । (सोम गवामयन) १९.२.९ तद्.एनम्.द्वितीयम्.आप्नुवन्ति । १९.२.१० स.षण्.मासान्.दक्षिणा.एति । १९.२.११ तम्.आवृत्तैः.षडहैर्.अनुयन्ति । (सोम गवामयन) १९.२.१२ स.षण्.मासान्.दक्षिणेत्वा.तिष्ठत.उदन्न्.आवर्त्स्यन् । १९.२.१३ उप.इमे.वसन्ति.माहाव्रतीयेन.अह्ना.यक्ष्यमाणाः । १९.२.१४ तद्.एनम्.तृतीयम्.आप्नुवन्ति । (सोम गवामयन) १९.२.१५ तम्.यत्.त्रिर्.आप्नुवन्ति । १९.२.१६ त्रेधा.विहितो.वै.संवत्सरः । १९.२.१७ संवत्सरस्य.एव.आप्त्यै । (सोम गवामयन) १९.२.१८ तद्.उत.एषा.अभिगीयते । १९.२.१९ अहोरात्राणि.विदधद्.ऊर्णाका.इव.धीर्यः । १९.२.२० षण्.मासो.दक्षिणा.आदित्यः.षड्.उदन्न्.एति.सूर्य.इति । १९.२.२१ षड्ड्.ह्य्.एष.मासान्.उदन्न्.एति । (सोम गवामयन) १९.२.२२ षड्.दक्षिणा । १९.२.२३ अथ.एताम्.अग्नि.चित्यायाम्.पञ्च.हविषम्.दीक्षणीयाम्.इष्टिम्.एके.तन्वते । (सोम गवामयन) १९.२.२४ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । १९.२.२५ अथ.एताम्.आतिथ्याम्.पञ्च.हविषम्.एव.इष्टिम्.एके.तन्वते । १९.२.२६ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (सोम गवामयन) १९.२.२७ अथ.एता.बह्व्.अग्नीर्.अन्वाह । १९.२.२८ बहून्.ह्य्.अग्नीन्.प्रणयन्ति । १९.२.२९ तस्माद्.बह्व्.अग्नीर्.अन्वाह । (सोम गवामयन) १९.२.३० ता.वै.चतस्रो.भवन्ति । १९.२.३१ चतुष्टयम्.वा.इदम्.सर्वम् । १९.२.३२ अस्य.एव.सर्वस्य.आप्त्यै । १९.२.३३ त्रिः.प्रथमया.त्रिर्.उत्तमया.अष्टौ.सम्पद्यन्ते । (सोम गवामयन) १९.२.३४ अष्ट.अक्षरा.गायत्री । १९.२.३५ गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । १९.२.३६ स्वेन.एव.तच्.छन्दसा.अग्नीन्.प्रणयन्ति । (सोम गवामयन) १९.२.३७ ता.वा.उपांशु.भवन्ति । १९.२.३८ रेतः.सिक्तिर्.वा.अग्नि.चित्या । १९.२.३९ उपांशु.वै.रेतः.सिच्यते । (सोम गवामयन) १९.२.४० अभिरूपा.भवन्ति । १९.२.४१ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । १९.२.४२ अथ.एनम्.चिन्वन्ति.यावद्.अहम्.कामयन्ते । (सोम गवामयन) १९.२.४३ अथ.एनम्.संचितम्.सामभिः.परिष्टुवन्ति । (सोम गवामयन) १९.३.१ अथ.होतारम्.आहुर्.अग्न्य्.उक्थम्.अनुशंस.इति । १९.३.२ रुद्रो.ह.वा.एष.देवानाम्.अशान्तः.संचितो.भवति । (सोम गवामयन) १९.३.३ तम्.एव.एतत्.शमयन्ति । १९.३.४ निरुक्तम्.वैश्वानरम्.यजति । १९.३.५ निरुक्तो.ह्य्.एष.तदा.भवति.यदा.अग्नीन्.प्रणयन्ति । (सोम गवामयन) १९.३.६ अथ.अत.ऊर्ध्वम्.ऐकाहिकम्.कर्म । १९.३.७ हविर्.धानयोः.प्रवर्तनम्.अग्नीषोमयोः.प्रणयनम्.अग्नीषोमीयः.पशुस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम गवामयन) १९.३.८ अथ.अग्नीषोमीयस्य.पशु.पुरोडाशम्.अन्वञ्चि.देवसूभ्यो.हवींषि.निर्पवन्ति । (सोम गवामयन) १९.३.९ एता.ह.वै.देवताः.सवानाम्.ईशते । १९.३.१० ता.अत्र.प्रीणन्ति । (सोम गवामयन) १९.३.११ ता.एभ्यः.प्रीताः.सवान्.प्रस्वन्ति । १९.३.१२ तस्माद्.देव.स्वः । १९.३.१३ ता.वा.अष्टौ.भवन्ति । (सोम गवामयन) १९.३.१४ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । १९.३.१५ तथो.एव.एतद्.यजमाना.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुवते । (सोम गवामयन) १९.३.१६ अत्र.ह.एके.सर्व.पृष्ठायै.हवींषि.निर्वपन्ति । १९.३.१७ सर्वम्.वा.अग्नि.चित्या । (सोम गवामयन) १९.३.१८ सर्वेण.सर्वम्.आप्नवाम.इति । १९.३.१९ तानि.वै.दश.हवींषि.भवन्ति । १९.३.२० दश.दशिनी.विराट् । (सोम गवामयन) १९.३.२१ श्रीर्.विराड्.अन्न.अद्यम् । १९.३.२२ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । १९.३.२३ अथ.सुन्वन्ति.यावद्.अहम्.कामयन्ते । (सोम गवामयन) १९.३.२४ अथ.अनूबन्ध्यस्य.वपायाम्.संस्थितायाम्.त्वाष्ट्रेण.पशुना.चरन्ति । (सोम गवामयन) १९.३.२५ रेतः.सिक्तिर्.वै.त्वाष्ट्रः । १९.३.२६ पत्नी.शाले.चरन्ति । १९.३.२७ पत्नीषु.वै.रेतः.सिच्यते । (सोम गवामयन) १९.३.२८ उपांशु.चरन्ति । १९.३.२९ रेतः.सिक्तिर्.वै.त्वाष्ट्रः । १९.३.३० उपांशु.वै.रेतः.सिच्यते । १९.३.३१ पर्यग्निकृतम्.उत्सृजन्ति.न.संस्थापयन्ति । (सोम गवामयन) १९.३.३२ रेतः.सिक्तिर्.वै.त्वाष्ट्रः । १९.३.३३ न.इद्.रेतः.सिक्तम्.पुरा.कालात्.संस्थापयाम.इति । (सोम गवामयन) १९.४.१ तद्.आहुर्.यद्.एते.देवते.आवाहयति.त्वष्टारम्.च.वनस्पतिम्.च.क्व.अस्य.एते.इष्टे.भवत.इति । १९.४.२ प्रयाजेषु.वा.एते.देवते.यजति । १९.४.३ अत्र.एव.अस्य.एते.इष्टे.भवत.इति । १९.४.४ अथ.अनूबन्ध्यस्य.पशु.पुरोडाशम्.अन्वञ्चि.देविकाभ्यो.हवींषि.निर्वपन्ति । (सोम गवामयन) १९.४.५ यात.यामानि.ह.वा.एतस्य.छन्दांसि.भवन्ति.यः.सोमेन.यजते । १९.४.६ छन्दांसि.वै.देविकाः । (सोम गवामयन) १९.४.७ तद्.यद्.देविकाभ्यो.हवींषि.निर्वपन्ति । १९.४.८ तेन.ह.अस्य.अयात.यामानि.पुनर्.यामानि.भवन्ति । १९.४.९ अथो.धिर.रसानि.ह.वा.एतस्य.छन्दांसि.भवन्ति.यः.सोमेन.यजन्ते । १९.४.१० छन्दांसि.वै.देविकाः । १९.४.११ तद्.यद्.देविकाभ्यो.हवींषि.निर्वपन्ति । (सोम गवामयन) १९.४.१२ छन्दसाम्.एव.सरसतायै । १९.४.१३ ता.वा.एता.देव्यः । १९.४.१४ अथ.एष.कः.प्रजापतिः । (सोम गवामयन) १९.४.१५ तस्माद्.देविकाः । १९.४.१६ तानि.वै.पञ्च.हवींषि.भवन्ति । १९.४.१७ पञ्च.पदा.पङ्क्तिः । (ङवामयन) १९.४.१८ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । १९.४.१९ अत्र.ह.एके.देवीभ्यो.हवींषि.निर्वपन्ति । १९.४.२० सर्वम्.वा.अग्नि.चित्या । (सोम गवामयन) १९.४.२१ सर्वेण.सर्वम्.आप्नवाम.इति । १९.४.२२ तानि.वै.दश.हवींषि.भवन्ति । १९.४.२३ दश.दशिनी.विराट् । (सोम गवामयन) १९.४.२४ श्रीर्.विराड्.अन्न.अद्यम् । १९.४.२५ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । १९.४.२६ अत्र.ह.एके.दिशाम्.अवेष्टीः.कुर्वन्ति । १९.४.२७ सर्वम्.वा.अग्नि.चित्या । (सोम गवामयन) १९.४.२८ सर्वेण.सर्वम्.आप्नवाम.इति । १९.४.२९ तानि.वै.षड्ड्.हवींषि.भवन्ति । (सोम गवामयन) १९.४.३० षड्.वा.ऋतवः.संवत्सरः । १९.४.३१ संवत्सरस्य.एव.आप्त्यै । १९.४.३२ अथ.उदवसानीयायाम्.संस्थितायाम्.मैत्रावरुण्या.पयस्यया.यजेत.तस्या.उक्तम्.ब्राह्मणम् । (सोम गवामयन) १९.४.३३ न.एतया.अनिष्ट्वा.अग्निचिन्.मैथुनम्.चरेद्.इति । (सोम गवामयन) १९.५.१ मुखम्.वा.एतत्.संवत्सरस्य.यच्.चतुर्विंशः । १९.५.२ तस्माद्.अग्निष्टोमो.भवति । १९.५.३ अग्निष्टोमो.हि.यज्ञानाम्.मुखम् । (सोम गवामयन) १९.५.४ मुखत.एव.तत्.संवत्सरम्.प्रीणन्ति । १९.५.५ तद्द्.ह.एक.उक्थ्यम्.कुर्वन्ति । १९.५.६ यज्ञस्य.एव.सभारतायै । (सोम गवामयन) १९.५.७ तस्य.चतुर्विंशः.स्तोमो.भवति । १९.५.८ चतुर्विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः । (सोम गवामयन) १९.५.९ संवत्सरस्य.एव.आप्त्यै । १९.५.१० तस्य.वै.त्रीणि.षष्टि.शतानि.स्तोत्रियाणाम्.भवन्ति । (सोम गवामयन) १९.५.११ त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् । १९.५.१२ तत्.संवत्सरस्य.अहान्य्.आप्नुवन्ति । (सोम गवामयन) १९.५.१३ तस्य.बृहत्.पृष्ठम्.भवति । १९.५.१४ द्वितीयम्.वा.एतद्.अह्नाम्.द्वितीयम्.बृहत्.पृष्ठानाम् । (सोम गवामयन) १९.५.१५ तस्माद्.अस्य.बृहत्.पृष्ठम्.भवति । १९.५.१६ अथ.यत्र.चतुर्विंश.स्तोमम्.उपयन्ति । १९.५.१७ अवधृतम्.वा.उ.तत्र.महा.व्रतम् । (सोम गवामयन) १९.५.१८ बृहद्.उ.वा.आयतनेन.महा.व्रतस्य.पृष्ठम्.भवति । १९.५.१९ तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति । (सोम गवामयन) १९.५.२० तस्य.संवत्.संवत्सरम्.अभि.पर्युदितानि.छन्दो.रूपाणि । १९.५.२१ होता.अजनिष्ट.चेतन.इत्य्.अष्टर्चम्.आज्यम्.गायत्री.मात्रम् । (सोम गवामयन) १९.५.२२ गायत्री.मात्रो.वै.स्तोमः । १९.५.२३ तद्.वै.शस्त्रम्.समृद्धम्.यस्.स्तोमेन.सम्पद्यते । (सोम गवामयन) १९.५.२४ माधुच्.छन्दसः.प्रौगः.स.वै.समृद्धः । १९.५.२५ तस्य.रूपेण.अन्ये.प्रौगाः.कल्पन्ते । १९.५.२६ समृद्धम्.मे.प्रथमतः.कर्म.कृतम्.असद्.इति । (सोम गवामयन) १९.५.२७ आ.त्वा.रथम्.यथा.ऊतय.इति.मरुत्वतीयस्य.प्रतिपत् । १९.५.२८ इदम्.वसो.सुतम्.अन्ध.इत्य्.अनुचरः । (सोम गवामयन) १९.५.२९ एष.एव.नित्य.एकाह.आतानस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम गवामयन) १९.६.१ कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् । १९.६.२ तस्य.अनुत्तमा.ते.मघवन्.नकिर्न्व्.इति.नवमी । १९.६.३ तया.परिदधात्य्.उत्तराः.पूर्वाः.शस्त्वा । (सोम गवामयन) १९.६.४ मारुत्यो.हि.ता.भवन्ति । १९.६.५ अथ.एषा.निष्केवल्या । १९.६.६ तस्माद्.एतया.परिदधाति । (सोम गवामयन) १९.६.७ तस्मिन्.वा.अस्ति.समान्या.मरुतः.सम्.मिमिक्षुर्.इति । १९.६.८ संवत्.तत्.संवत्सरम्.अभिवदति । (सोम गवामयन) १९.६.९ तद्.एतस्य.अह्नो.रूपम् । १९.६.१० तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.बृहद्दिवो.निष्केवल्यम् । (सोम गवामयन) १९.६.११ बृहद्.दिवेन.अत्र.होता.रेतः.सिञ्चति । १९.६.१२ तद्.अदो.महा.व्रतीयेन.अह्ना.प्रजनयति.संवत्सरे । १९.६.१३ संवत्सरे.वै.रेतः.सिक्तम्.जायते । (सोम गवामयन) १९.६.१४ तस्मिन्.वा.अस्ति.सम्.ते.नवन्त.प्रभृता.मदेष्व्.इति । १९.६.१५ संवत्.तत्.संवत्सरम्.अभिवदति । (सोम गवामयन) १९.६.१६ तद्.एतस्य.अह्नो.रूपम् । १९.६.१७ तत्.सवितुर्.वृणीमहे.अद्या.नो.देव.सवितर्.इति.नित्या.एव.वैश्वदेवस्य.प्रतिपच्.च.अनुचरश्.च.तयोर्.उक्तम्.ब्राह्मणम् । (सोम गवामयन) १९.६.१८ तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् । १९.६.१९ तस्मिन्.वा.अस्ति.प्रजावन्तम्.रयिम्.अस्मे.समिन्वत्व्.इति । १९.६.२० संवत्.तत्.संवत्सरम्.अभिवदति । (सोम गवामयन) १९.६.२१ तद्.एतस्य.अह्नो.रूपम् । १९.६.२२ ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम् । १९.६.२३ तस्मिन्.वा.अस्ति.पनाय्यम्.ओजो.अस्मे.समिन्वतम्.इति । (सोम गवामयन) १९.६.२४ संवत्.तत्.संवत्सरम्.अभिवदति । १९.६.२५ तद्.एतस्य.अह्ने.रूपम् । १९.६.२६ किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भम् । १९.६.२७ तस्मिन्.वा.अस्ति.संवत्सर.इदम्.अद्या.व्याख्यत.इति । (सोम गवामयन) १९.६.२८ तत्.प्रत्यक्षम्.संवत्सरम्.अभिवदति । १९.६.२९ तद्.एतस्य.अह्नो.रुपम् । (सोम गवामयन) १९.६.३० यज्ञस्य.वो.रथ्यम्.विश्पतिम्.विशाम्.इति.शार्यातम्.वैश्वदेवम् । (सोम गवामयन) १९.६.३१ तस्मिन्.वा.अस्ति.इन्द्रो.मित्रो.वरुणः.सम्.चिकित्रिर.इति । १९.६.३२ संवत्.तत्.संवत्सरम्.अभिवदति । (सोम गवामयन) १९.६.३३ तद्.एतस्य.अह्नो.रूपम् । १९.६.३४ वैश्वानराय.धिषणाम्.ऋतावृध.इति.वैश्वानरीयम् । १९.६.३५ तस्मिन्.वा.अस्ति.धिया.रथम्.न.कुलिशः.समृण्वति.इति । (सोम गवामयन) १९.६.३६ संवत्.तत्.संवत्सरम्.अभिवदति । १९.६.३७ तद्.एतस्य.अह्नो.रूपम् । १९.६.३८ वृष्णे.शर्धाय.सुमखाय.वेधस.इति.मारुतम् । १९.६.३९ तस्मिन्.वा.अस्ति.गिरः.समञ्जे.विदथेष्व्.आभुव.इति । (सोम गवामयन) १९.६.४० संवत्.तत्.संवत्सरम्.अभिवदति । १९.६.४१ तद्.एतस्य.अह्नो.रूपम् । १९.६.४२ यज्ञेन.वर्धत.जात.वेदसम्.इति.जात.वेदसीयम् । (सोम गवामयन) १९.६.४३ तस्मिन्.वा.अस्ति.संददस्वान्.रयिम्.अस्मासु.दीदिहि.इति । १९.६.४४ संवत्.तत्.संवत्सरम्.अभिवदति । १९.६.४५ तद्.एतस्य.अह्नो.रूपम् । (सोम गवामयन) १९.७.१ तद्द्.ह.एतद्.अहर्.एके.छन्दोगाः.सर्व.स्तोमम्.कुर्वन्ति । १९.७.२ अनेन.अह्ना.षड्.अहम्.आप्नुमः । (सोम गवामयन) १९.७.३ षड्.अहेन.संवत्सरम् । १९.७.४ ये.च.संवत्सरे.कामाः । १९.७.५ षड्.अहो.वा.उ.सर्वः.संवत्सर.इति.वदन्तः । (सोम गवामयन) १९.७.६ ते.यदि.तथा.कुर्युः । १९.७.७ षड्.अह.क्लृप्तम्.शस्त्रम्.कल्पयीत । १९.७.८ यत्.प्रथमस्य.अह्न.आज्यम्.तद्.आज्यम् । (सोम गवामयन) १९.७.११ यच्.चतुर्थस्य.अह्नो.निष्केवल्यम्.तन्.निष्केवल्यम् । १९.७.१२ यत्.पञ्चमस्य.अह्नो.वैश्वदेवम्.तद्.वैश्वदेवम् । (सोम गवामयन) १९.७.१३ यत्.षष्ठस्य.अह्न.आग्निमारुतम्.तद्.आग्निमारुतम् । १९.७.१४ तत्र.पृष्ठ्य.स्तोत्रियान्त्.सर्वान्त्.समाहृत्य.उपरिष्टात्.प्रगाथस्य.प्रगाथी.कृत्य.शंसेत्.षड्.अहस्य.आप्त्यै । (सोम गवामयन) १९.७.१५ तद्.यथा.एव.एतेन.अह्ना.छन्दोगाः.षड्.अहम्.आप्नुवन्ति.षड्.अहेन.संवत्सरम् । (सोम गवामयन) १९.७.१६ ये.च.संवत्सरे.कामाः । १९.७.१७ एवम्.एव.एतेन.अह्ना.होता.षड्.अहम्.आप्नोति.षड्.अहेन.संवत्सरम् । १९.७.१८ ये.च.संवत्सरे.कामाः । (सोम गवामयन) १९.७.१९ तद्द्.ह.स्म.एतत्.प्रदिश्य.आह.सा.एषा.मुग्धिर्.एव.इति । १९.७.२० यम्.कम्.च.छन्दोगाः.स्तोमम्.उपापद्येर । (सोम गवामयन) १९.७.२१ न.तद्.आद्रियेत । १९.७.२२ यद्.एव.इदम्.शस्त्रम्.प्र्रवोचाम । १९.७.२३ तत.एव.नेयात् । (सोम गवामयन) १९.७.२४ एते.वा.उ.स्तोम.साहे.सूक्ते.यत्.कयाशुभीय.तदिदासीये । १९.७.२५ ताभ्याम्.एव.न.निश्च्यवेत.इति.न.निश्च्यवेत.इति । (सोम गवामयन) २०.१.१ देव.चक्रम्.वा.एतत्.परिप्लवम्.यत्.संवत्सरः । २०.१.२ तद्.अमृतम् । २०.१.३ तस्मिन्न्.एतत्.षट्.तयम्.अन्न.अद्यम् । (सोम अभिप्लव.सदह) २०.१.४ ग्राम्याश्.च.पशव.आरण्याश्.च.ओषधयश्.च.वनस्पतयश्.च.अप्सु.चरम्.च.परिप्लवम्.च । (सोम अभिप्लव.सदह) २०.१.५ तद्.देवाः.समारुह्य.सर्वांल्.लोकान्.अनु.परिप्लवन्ते । २०.१.६ देव.लोकम्.पितृ.लोकम्.जीव.लोकम् । २०.१.७ इमम्.उप.उदकम्.अग्नि.लोकम् । २०.१.८ ऋत.धामानम्.वायु.लोकम् । २०.१.९ अपराजितम्.इन्द्र.लोकम् । २०.१.१० अधिदिवम्.वरुण.लोकम् । २०.१.११ प्रतिदिवम्.मृत्यु.लोकम् । (सोम अभिप्लव.सदह) २०.१.१२ रोचनम्.ब्रह्मणो.लोकम् । २०.१.१३ नाकम्.सत्तमंल्.लोकानाम् । २०.१.१४ तद्.यद्.अभिप्लवम्.उपयन्ति । (सोम अभिप्लव.सदह) २०.१.१५ संवत्सरम्.एव.त.यजमानाः.समारोहन्ति । २०.१.१६ तस्मिन्न्.एतत्.षट्तयम्.अन्न.अद्यम्.आप्नुवन्ति.ग्राम्यांश्.च.पशून्.आरण्यांश्.च.ओषधीश्.च.वनस्पतींश्.च.अप्सु.चरम्.च.परिप्लवम्.च । (सोम अभिप्लव.सदह) २०.१.१७ द्विर्.ज्योतिउ.उपयन्ति । २०.१.१८ तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्ति.ग्राम्यांश्.च.पशून्.आरण्यांश्.च । (सोम अभिप्लव.सदह) २०.१.१९ द्विर्.गाम्.उपयन्ति । २०.१.२० तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्त्य्.ओषधीश्.च.वनस्पतींश्.च । (सोम अभिप्लव.सदह) २०.१.२१ द्विर्.आयुर्.उपयन्ति । २०.१.२२ तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्त्य्.अप्सु.चरम्.च.परिप्लवम्.च । (सोम अभिप्लव.सदह) २०.२.१ ज्योतिः.प्रथमम्.अहरु.उपयन्ति । २०.२.२ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.प्रथमस्य.अह्नः । (सोम अभिप्लव.सदह) २०.२.३ प्र.वो.देवाय.अग्नय.इत्य्.आज्यम्.प्रवत् । २०.२.४ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २०.२.५ माधुच्.छन्दसः.प्रौगः । २०.२.६ रथन्तरम्.वै.साम.सृज्यमानम्.माधुच्.छन्दस.प्रौगो.अन्वसृज्यत । (सोम अभिप्लव.सदह) २०.२.६ तद्.रूपेण.कर्म.समर्धयति । २०.२.८ एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम अभिप्लव.सदह) २०.२.९ इन्द्रो.रथाय.प्रवतम्.कृणोति.इति.मरुत्वतीयम्.प्रवत् । २०.२.१० प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । २०.२.११ आ.याह्य्.अर्वान्.उपवन्धुरा.इष्टा.इति.निष्केवल्यम्.आवत् । (सोम अभिप्लव.सदह) २०.२.१२ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । २०.२.१३ युञ्जते.मन.उत.युञ्जते.धिय.इति.सावित्रम्.युक्तवत् । (सोम अभिप्लव.सदह) २०.२.१४ युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् । २०.२.१५ प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.इति.द्यावा.पृथिवीयम्.प्रवत् । (सोम अभिप्लव.सदह) २०.२.१८ उशिजो.जग्मुर्.अभि.तानि.वेदसा.इत्य्.अभिवत् । २०.२.१९ तद्.राथन्तरम्.रूपम् । २०.२.२० कथा.देवानाम्.कतमस्य.यामनी.इति.वैश्वदेवम् । (सोम अभिप्लव.सदह) २०.२.२१ कतम.ऊती.अभ्या.ववर्तति.इत्य्.अभिवत् । २०.२.२२ तद्.राथन्तरम्.रूपम् । २०.२.२३ वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् । (सोम अभिप्लव.सदह) २०.२.२४ तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् । २०.२.२५ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २०.२.२६ प्रत्यक्षसः.प्रतवसो.विरप्शिन.इति.मारुतम्.प्रवत् । २०.२.२७ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २०.२.२८ एहि.प्र.होता.व्रतम्.अस्य.मायया.इति.जातवेदसीयम्.प्रवत् । (सोम अभिप्लव.सदह) २०.२.२९ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । २०.२.३० इमंल्.लोकम्.प्रथमेन.अह्ना.आप्नुवन्ति । २०.२.३१ अग्निम्.देवम्.देवतानाम् । २०.२.३२ नाम.अधिभूतम्.वाचम्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २०.३.१ गाम्.द्वितीयम्.अहर्.उपयन्ति । २०.३.२ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.द्वितीयस्य.अह्नः । (सोम अभिप्लव.सदह) २०.३.३ त्वम्.हि.क्षैतवद्.यश.इत्य्.आज्यम् । २०.३.४ त्वम्.विचक्षणे.श्रव.इति.विवत् । २०.३.५ तद्.अस्य.अन्तरिक्षस्य.रूपम् । (सोम अभिप्लव.सदह) २०.३.६ विवृतम्.इव.हि.इदम्.अन्तरिक्षम् । २०.३.७ गार्त्समदः.प्रुगः । २०.३.८ बृहद्.वै.साम.सृज्यमानम्.गार्त्समदः.प्रौगो.अन्वसृज्यत । (सोम अभिप्लव.सदह) २०.३.९ तद्.रूपेण.कर्म.समर्धयति । २०.३.१० एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । २०.३.११ विश्वानरस्य.वस्पतिम्.इति.मरुत्वतीयस्य.प्रतिपद्.विवती.तस्या.उक्तम्.ब्राह्मणम् । २०.३.१२ इन्द्र.इत्.सोमपा.एक.इत्य्.अनुचरः । (अभिप्लव.सदह) २०.३.१३ इन्द्रः.सुतपा.विश्व.आयुर्.इति.विवांस्.तस्य.उक्तम्.ब्राह्मणम् । २०.३.१४ उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.उद्वान्.ब्राह्मणस्पत्यः । (सोम अभिप्लव.सदह) २०.३.१५ उत्तिष्ठ.इत्य्.उद्वत् । २०.३.१६ उद्वद्.वै.द्वितीयम्.अहः । २०.३.१७ इमा.उ.त्वा.पुरुतमस्य.कारोर्.इति.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.३.१८ सुत.इत्.त्वम्.निमिश्ल.इन्द्र.सोम.इति.निष्केवल्यम् । २०.३.१९ स्तोमे.ब्रह्मणि.शस्यमान.उक्थ.इत्य्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । २०.३.२० विश्वो.देवस्य.नेतुर्.इति.वैश्वदेवस्य.प्रतिपद्.विवती.तस्या.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.३.२१ आ.विश्वदेवम्.सत्पतिम्.इत्य्.अनुचरो.विवांस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.३.२२ द्वे.वैश्वदेवानाम्.प्रतिपदौ । २०.३.२३ द्वाव्.अनुचरौ । (सोम अभिप्लव.सदह) २०.३.२४ द्वे.अहोरात्रे । २०.३.२५ षड्.ऋतुः.संवत्सरः.षड्विधः । २०.३.२६ अनु.द्वे.द्यावा.पृथिवी.द्वे.इमे.प्रतिष्ठे । (सोम अभिप्लव.सदह) २०.३.२७ षड्.अङ्गो.अयम्.आत्मा.षड्विधः । २०.३.२८ अनु.द्वाव्.इमौ.प्राण.अपानौ । २०.३.२९ .षड्.इमे.प्राणाः । (सोम अभिप्लव.सदह) २०.३.३० अनु.तन्.न.संवत्सर.सम्पदो.यन्ति । २०.३.३१ न.आत्म.संस्कृतेर्.न.प्राण.संस्कृतेः । (सोम अभिप्लव.सदह) २०.४.१ अभूद्.देवः.सविता.वन्द्यो.नु.न.इति.सावित्रम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । २०.४.२ ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.विवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.४.३ ततम्.मे.अपस्.तद्.उ.तायते.पुनर्.इत्य्.आर्भवम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । २०.४.४ देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.वैश्वदेवम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.४.५ पृक्षस्य.वृष्णो.अरुषस्य.नू.सह.इति.वैश्वानरीयम्.वृषण्वत् । २०.४.६ वृषा.वा.इन्द्रः । (सोम अभिप्लव.सदह) २०.४.७ वृषा.त्रिष्टुप् । २०.४.८ तस्माद्.वृषण्वत् । (सोम अभिप्लव.सदह) २०.४.९ वृष्णे.शर्धाय.सुमखाय.वेधस.इति.मारुतम्.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.४.१० यज्ञेन.वर्धत.जातवेदसम्.इति.जातवेदसीयम् । २०.४.११ समिधानम्.सुप्रयसम्.स्वर्णरम्.इत्य्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । २०.४.१२ अन्तरिक्ष.लोकम्.द्वितीयेन.आह्ना.आप्नुवन्ति । २०.४.१३ वायुम्.देवम्.देवतानाम् । २०.४.१४ आयुर्.अधिभूतम्.प्राणम्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २०.५.१ आयुस्.तृतीयम्.अहर्.उपयन्ति । २०.५.२ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.तृतीयस्य.अह्नः । (सोम अभिप्लव.सदह) २०.५.३ त्वम्.अग्ने.वसूंर्.इह.इत्य्.आज्यम् । २०.५.४ स्वयम्.सम्भृतम्.वा.एतच्.छन्दो.यद्.अह्नो.रूपेण.सम्पद्यते । (सोम अभिप्लव.सदह) २०.५.५ तान्.रोहिद्.अश्व.गिर्वणस्.त्रयस्.त्रिंशतम्.आ.वह.इति । २०.५.६ तत्.तृतीयस्य.अह्नो.रूपम् । २०.५.७ औष्णिहो.वैश्वमनस.प्रौगः । २०.५.८ रथन्तरम्.वै.साम.सृज्यमानम्.औष्णिहो.वैश्वमनसः.प्रौगो.अन्वसृज्यत । २०.५.९ तद्.रूपेण.कर्म.समर्धयति । (सोम अभिप्लव.सदह) २०.५.१० एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । २०.५.११ तंतम्.इद्.राधसे.मह.इति.मरुत्वतीयस्य.प्रतिपत् । २०.५.१२ तंतम्.इति.निनर्तिः । (सोम अभिप्लव.सदह) २०.५.१३ अन्तस्.तृतीयम्.अहः । २०.५.१४ नीव.वा.अन्तम्.गत्वा.नृत्यति । २०.५.१५ कद्र्यन्.हि.तत.इयात् । २०.५.१८ प्रैतु.ब्रह्मणस्पतिर्.इति.प्रवान्.ब्राह्मणस्पत्यः । (सोम अभिप्लव.सदह) २०.५.१७ त्रय.इति.तत्.तृतीयस्य.अह्नो.रूपम् । २०.५.१८ प्रैतु.ब्रह्मणस्पतिर्.इति.प्रवान्.ब्राह्मणस्पत्यः । (सोम अभिप्लव.सदह) २०.५.१९ प्र.देव्य्.एतु.सूनृता.इति.निनर्तिः । २०.५.२० अन्तस्.तृतीयम्.अहः । २०.५.२१ नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम अभिप्लव.सदह) २०.५.२२ कद्र्यन्.हि.तत.इयात् । २०.५.२३ तिस्रो.मरुत्वतीयानाम्.प्रतिपदस्.त्रयो.अनुचरास्.त्रयो.ब्राह्मणस्पत्याः । (सोम अभिप्लव.सदह) २०.५.२४ त्रयो.वा.इमे.लोकाः । २०.५.२५ इमान्.एव.तल्.लोकान्.आप्नुवन्ति । (सोम अभिप्लव.सदह) २०.५.२६ तिष्ठा.हरी.रथ.आ.युज्यमाना.इति.मरुत्वतीयम् । २०.५.२७ तिष्ठ.इति.स्थितवत् । (सोम अभिप्लव.सदह) २०.५.२८ तद्.अन्त.रूपम् । २०.५.२९ अन्तस्.तृतीयम्.अहः । २०.५.३० तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम अभिप्लव.सदह) २०.५.३१ कद्र्यन्.हि.तत.इयात् । २०.५.३२ इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.निष्केवल्यम् । (सोम अभिप्लव.सदह) २०.५.३३ तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवाद्य्.अहन्न्.अहिम्.अन्वपस्.ततर्द.इति । २०.५.३४ यद्.एतद्.भूतम्.इव.अभि । (सोम अभिप्लव.सदह) २०.६.१ उद्.उ.ष्य.देवः.सविता.हिरण्यया.इति.सावित्रम् । २०.६.२ घृतेन.पाणी.अभि.प्रुष्णुते.मख.इति.घृतवत् । (सोम अभिप्लव.सदह) २०.६.३ बहु.देवत्यम्.वै.घृतम् । २०.६.४ बहुदेवत्यम्.तृतीयम्.अहः । (सोम अभिप्लव.सदह) २०.६.५ तस्माद्.घृतवत् । २०.६.६ घृतेन.द्यावा.पृथिवी.अभीवृते..इति.द्यावा.पृथिवीयम्.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.६.७ तक्षन्.रथम्.सुवृतम्.विद्मना.अपस.इत्य्.आर्भवम् । २०.६.८ तक्षन्.हरी.इन्द्र.वाहा.वृषण्.वसू.इति.निनर्तिः । (सोम अभिप्लव.सदह) २०.६.९ अन्तस्.तृतीयम्.अहः । २०.६.१० नीव.वा.अन्तम्.गत्वा.नृत्यति । २०.६.११ कद्र्यन्.हि.तत.इयात् । २०.६.१२ आ.नो.भद्राः.क्रतवो.यन्तु.विश्वत.इति.वैश्वदेवम् । (सोम अभिप्लव.सदह) २०.६.१३ अप्रायुवो.रक्षितारो.दिवेद्.इव.इति.निनर्तिः । २०.६.१४ अन्तस्.तृतीयम्.अहः । (सोम अभिप्लव.सदह) २०.६.१५ नीव.वा.अन्तम्.गत्वा.नृत्यति । २०.६.१६ कद्र्यन्.हि.तत.इयात् । २०.६.१७ वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् । २०.६.१८ घृतम्.न.पूतम्.अग्नये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २०.६.१९ आ.रुद्रास.इन्द्रवन्तः.सजोषस.इति.मारुतम् । २०.६.२० तृष्णजे.न.दिव.उत्सा.उदन्यव.इति । (सोम अभिप्लव.सदह) २०.६.२१ दिव.इति.तद्.अमुष्य.लोकस्य.रूपम् । २०.६.२२ त्वाम्.अग्न.ऋतायवः.समीधिर.इति.जातवेदसीयम् । (अभिप्लव.सदह) २०.६.२३ त्वाम्.त्वाम्.इति.सप्रभृति । २०.६.२४ यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम अभिप्लव.सदह) २०.६.२५ अमुंल्.लोकम्.तृतीयेन.अह्ना.आप्नुवन्ति । २०.६.२६ आदित्यम्.देवम्.देवतानाम् । (सोम अभिप्लव.सदह) २०.६.२७ रूपम्.अधिभूतम्.चक्षुर्.आत्मन्.दधते.चक्षुर्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.१.१ देवा.वै.मृत्युम्.पाप्मानम्.अपजिघांसमाना.ब्रह्मणः.सलोकताम्.सायुज्यम्.ईप्सन्त.एतम्.अभिप्लवम्.षडहम्.अपश्यन् । (सोम अभिप्लव.सदह) २१.१.२ त.एतेन.अभिप्लवेन.अभिप्लुत्य.मृत्युम्.पाप्मानम्.अपहत्य.ब्रह्मणः.सलोकताम्.सायुज्यम्.आपुः । (सोम अभिप्लव.सदह) २१.१.३ तथो.एव.एतद्.यजमाना.एतेन.एव.अभिप्लवेन.अभिप्लुत्य.मृत्युम्.पाप्मानम्.अपहत्य.ब्रह्मणः.सलोकताम्.सायुज्यम्.आप्नुवन्ति । (सोम अभिप्लव.सदह) २१.१.४ त.एतेन.पूर्वेण.त्र्यहेण.अभिप्लुत्य.गवा.चतुर्थे.अहन्न्.अयतन्त.गमनाय.एव । (सोम अभिप्लव.सदह) २१.१.५ आप्युः.पञ्चमम्.अहर्.उपायन्त्.सर्व.आयुत्वाय । २१.१.६ ज्योतिः.षष्ठम्.अहः.पुनः.परस्तात्.पर्यास्यन्.मृत्योर्.एव.पाप्मनो.न.अन्ववायनाय । २१.१.७ गाम्.चतुर्थम्.अहर्.उपयन्ति । (सोम अभिप्लव.सदह) २१.१.८ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.चतुर्थस्य.अह्नः । २१.१.९ होता.अजनिष्ट.चेतन.इत्य्.आज्यम्.जातवत् । २१.१.१० जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २१.१.११ मैधातिथः.प्रौगः । २१.१.१२ बृहद्.वै.साम.सृज्यमानम्.मैधातिथः.प्रौगो.अन्वसृज्यत । (सोम अभिप्लव.सदह) २१.१.१३ तद्.रूपेण.कर्म.समर्धयति । २१.१.१४ एतद्.वा.आर्ध्निकम्.कर्म.यद्.रूप.समृद्धम् । (सोम अभिप्लव.सदह) २१.१.१५ जनिष्ठा.उग्रः.सहसे.तुराय.इति.मरुत्वतीयम्.जातवद् । २१.१.१६ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २१.१.१७ उग्रो.जज्ञे.वीर्याय.स्वधावान्.इति.निष्केवल्यम्.जातवत् । (सोम अभिप्लव.सदह) २१.१.१८ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २१.२.१ तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् । २१.२.२ अजीजनत्.सविता.सुंरम्.उक्थ्यम्.इति.जातवत् । २१.२.३ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २१.२.४ ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम् । २१.२.५ सुजन्मनी.धिषणे.अन्तरीयत.इति.जातवत् । (सोम अभिप्लव.सदह) २१.२.६ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २१.२.७ अनश्वो.जातो.अनभीशुर्.उक्थ्य.इत्य्.आर्भवम्.जातवत् । (सोम अभिप्लव.सदह) २१.२.८ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २१.२.९ अग्निर्.इन्द्रो.वरुणो.मित्रो.अर्यमा.इति.वैश्वदेवम् । (सोम अभिप्लव.सदह) २१.२.१० यज्ञम्.जनित्वी.तन्वी.नि.मामृजुर्.इति.जातवत् । २१.२.११ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम अभिप्लव.सदह) २१.२.१२ वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् । २१.२.१३ तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् । (सोम अभिप्लव.सदह) २१.२.१४ आवद्.वै.चतुर्थस्य.अह्नः.प्रायणीय.रूपम् । (सोम अभिप्लव.सदह) २१.२.१५ पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः । २१.२.१६ जात.आपृणो.भुवनानि.रोदसी.इति.जातवत् । (सोम अभिप्लव.सदह) २१.२.१७ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २१.२.१८ प्र.ये.शुम्भन्ते.जनयो.न.सप्तय.इति.मारुतम्.जातवत् । (सोम अभिप्लव.सदह) २१.२.१९ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २१.२.२० जनस्य.गोपा.अजनिष्ट.जागृविर्.इति.जातवेदसीयम्.जातवत् । (सोम अभिप्लव.सदह) २१.२.२१ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २१.२.२२ अन्नम्.चतुर्थेन.अह्ना.आप्नुवन्ति । (सोम अभिप्लव.सदह) २१.२.२३ चन्द्रमसम्.देवम्.देवतानाम् । २१.२.२४ दिशो.अधिभूतम्.श्रोत्रम्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.३.१ आयुः.पञ्चमम्.अहर्.उपयन्ति । २१.३.२ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.पञ्चमस्य.अह्नः । २१.३.३ अग्न.ओजिष्ठम्.आ.भर.इत्य्.आज्यम् । (सोम अभिप्लव.सदह) २१.३.४ प्र.नो.राया.परीणसा.इति.राया.इत्.रयिमत् । २१.३.५ रयिमद्.इति.वा.अस्य.रूपम् । (सोम अभिप्लव.सदह) २१.३.६ अध्यासवत्.तत्.पङ्क्ते.रूपम् । २१.३.७ संहार्यः.प्रौगः । २१.३.८ रथन्तरम्.वै.साम.सृज्यमानम्.संहार्यः.प्रौगो.अन्वसृज्यत । (सोम अभिप्लव.सदह) २१.३.९ तद्.रूपेण.कर्म.समर्धयति । २१.३.१० एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम अभिप्लव.सदह) २१.३.११ क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.मरुत्वतीयम् । २१.३.१२ यो.राया.वज्री.सुत.सोमम्.इच्छन्न्.इति.रया.इति.रयिमत् । (सोम अभिप्लव.सदह) २१.३.१३ रयिमद्.इति.वा.अस्य.रूपम् । २१.३.१४ एतायाम्.आ.उप.गवुअंत.इन्द्रम्.इति.निष्केवल्यम् । (अभिप्लव.सदह) २१.३.१५ गव्यन्त.इति.पशुमत् । २१.३.१६ पशुमद्.इति.वा.अस्य.रूपम् । २१.३.१७ उद्.उ.ष्य.देवः.सविता.हिरण्यया.इति.सावित्रम् । (सोम अभिप्लव.सदह) २१.३.१८ घृतेन.पाणी.अभि.प्रुष्णुते.मख.इति.घृतेन.इति.पशुमत् । २१.३.१९ पशुमद्.इति.वा.अस्य.रूपम् । (सोम अभिप्लव.सदह) २१.३.२० घृतवती.भुवनानाम्.अभिश्रिया.इति.द्यावा.पृथिवीयम्.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २१.३.२१ ततम्.मे.अपस्.तद्.उ.तायते.पुनर्.इत्य्.आर्भवम् । २१.३.२२ स्रुचा.इव.घृतम्.जुहवाम.विद्मना.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २१.३.२३ कथा.देवानाम्.कतमस्य.यामनी.इति.वैश्वदेवम् । २१.३.२४ सहस्रसा.मेधसाताव्.इव.त्मना.इति.सहस्रसा.इति.पशुमत् । (सोम अभिप्लव.सदह) २१.३.२५ पशुमद्.इति.वा.अस्य.रूपम् । २१.३.२६ पृक्षस्य.वृष्णो.अरुषस्य.नू.सह.इति.वैश्वानरीयम् । २१.३.२७ अपाम्.उपस्थे.महिषा.अगृभ्णत.इति.महिषा.इति.पशुमत् । (सोम अभिप्लव.सदह) २१.३.२८ पशुमद्.इति.वा.अस्य.रूपम् । २१.३.२९ प्रवः.स्पडक्रन्त्.सुविताय.दावन.इति.मारुतम् । (सोम अभिप्लव.सदह) (स्पडक्रन्त्???) २१.३.३० गवाम्.इव.श्रियसे.शृङ्गम्.उत्तमम्.इति.गवाम्.इव.इति.पशुमत् । २१.३.३१ पशुमद्.इति.वा.अस्य.रूपम् । २१.३.३२ चित्र.इत्.शिशोस्.तरुणस्य.वक्षथ.इति.जातवेदसीयम् । २१.३.३३ वाजिन्तमाय.सह्यसे.सुपित्र्या.इति.वाजिन्न्.इति.पशुमत् । (सोम अभिप्लव.सदह) २१.३.३४ पशुमद्.इति.वा.अस्य.रूपम् । २१.३.३५ अध्यासवत्.तत्.पङ्क्ते.रूपम् । (सोम अभिप्लव.सदह) २१.३.३६ पशून्.पञ्चमेन.अह्ना.आप्नुवन्ति । २१.३.३७ रुद्रम्.देवम्.देवतानाम् । २१.३.३८ यशो.अधिभूतम्.वीर्यम्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.४.१ ज्योतिः.षष्ठम्.अहर्.उपयन्ति । २१.४.२ तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.षष्ठस्य.अह्नः । २१.४.३ सखायः.सम्.वः.सम्यञ्चम्.इत्य्.आज्यम् । (सोम अभिप्लव.सदह) २१.४.४ सखाय.इति.सर्व.रूपम् । २१.४.५ सर्व.रूपम्.वै.षष्ठम्.अहः । २१.४.६ तस्मात्.सखाय.इति.सर्वान्.एव.अभिवदति । (सोम अभिप्लव.सदह) २१.४.७ संहार्यः.प्रौगः । २१.४.८ बृहद्.वै.साम.सृज्यमानम्.संहार्यः.प्रौगो.अन्वसृज्यत । (सोम अभिप्लव.सदह) २१.४.९ तद्.रूपेण.कर्म.समर्धयति । २१.४.१० एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम अभिप्लव.सदह) २१.४.११ महान्.इन्द्रो.नृवदा.चर्षणिप्रा.इति.मरुत्वतीयम् । २१.४.१२ उरुः.पृथुः.सुकृतः.कर्तृभिर्.भूद्.इति.निनर्तिः । (सोम अभिप्लव.सदह) २१.४.१३ अन्तः.षष्ठम्.अहः । २१.४.१४ नीव.वा.अन्तम्.गत्वा.नृत्यति । २१.४.१५ कद्र्यन्.हि.तत.इयात् । (सोम अभिप्लव.सदह) २१.४.१६ यो.जात.एव.प्रथमो.मनस्वान्.इति.निष्केवल्यम् । २१.४.१७ तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.यो.दासम्.वर्णम्.अधरम्.गुहाकरि.इति । (अभिप्लव.सदह) २१.४.१८ यद्.एतद्.भूतम्.इव.अभि । २१.४.१९ सोदर्कम्.भवति.तद्.द्वितीयम्.अन्त.रूपम् । (सोम अभिप्लव.सदह) २१.५.१ तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् । २१.५.२ दिवो.धर्ता.भुवनस्य.प्रजापतिर्.इति । २१.५.३ दिव.इति.तद्.अमुष्य.लोकस्य.रूपम् । २१.५.४ घृतेन.द्यावा.पृथिवी.अभिवृते.इति.द्यावा.पृथिवीयम्.घृतवत् । (सोम अभिप्लव.सदह) २१.५.५ सर्व.देवत्यम्.वै.घृतम् । २१.५.६ सर्व.देवत्यम्.षष्ठम्.अहः । २१.५.७ तस्माद्.घृतवत् । (सोम अभिप्लव.सदह) २१.५.८ किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् । २१.५.९ श्रेष्ठो.यविष्ठ.इति.निनर्तिः । २१.५.१० अन्तः.षष्ठम्.अहः । (सोम अभिप्लव.सदह) २१.५.११ नीव.वा.अन्तम्.गत्वा.नृत्यति । २१.५.१२ कद्र्यन्.हि.तत.इयात् । २१.५.१३ अबुध्रम्.उ.त्य.इन्द्रवन्तो.अग्नय.इति.वैश्वदेवम् । (सोम अभिप्लव.सदह) २१.५.१४ तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् । २१.५.१५ वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् । २१.५.१६ घृतम्.न.पूतम्.अग्नये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम अभिप्लव.सदह) २१.५.१७ धारावरा.मरुतो.धृष्ण्व्.ओजस.इति.मारुतम् । २१.५.१८ धारावरा.इति.निनर्तिः । २१.५.१९ अन्तः.षष्ठम्.अहः । २१.५.२० नीव.वा.अन्तम्.गत्वा.नृत्यति । २१.५.२१ कर्द्यन्.हि.तत.इयात् । (सोम अभिप्लव.सदह) २१.५.२२ त्वम्.अग्ने.द्युभिस्.त्वम्.आशुशुक्षणिर्.इति.जातवेदसीयम् । २१.५.२३ त्वम्.त्वम्.इति.सप्रभृति । (सोम अभिप्लव.सदह) २१.५.२४ यथा.वै.सोदर्कम्.एवम्.सप्रहृत्य्.अन्त.रूपम् । २१.५.२५ अपः.षष्ठेन.अह्ना.आप्नुवन्ति । (सोम अभिप्लव.सदह) २१.५.२६ प्रजापतिम्.देवम्.देवतानाम् । २१.५.२७ तेजो.अधिभूतम्.अमृतम्.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.६.१ तद्.आहुः.कस्माद्.वैश्वदेवान्य्.एव.अन्वायात्य्.अन्ते.न.एक.देवत्याइ.न.द्वि.देवत्यानि.इति । (सोम अभिप्लव.सदह) २१.६.२ न.एक.देवत्येन.यात.यामम्.भवति । २१.६.३ न.द्वि.देवत्येन । (सोम अभिप्लव.सदह) २१.६.४ वैश्व.देवेन.एव.यात.यामम्.भवति । २१.६.५ तस्माद्.वैश्वदेवान्य्.एव.अन्वायात्य्.अन्ते । (सोम अभिप्लव.सदह) २१.६.६ एतेषाम्.एव.अह्नाम्.सबलतायै । २१.६.७ एतेषाम्.अभिप्लवानाम्.असम.वीर्यताया.इति । (सोम अभिप्लव.सदह) २१.६.८ ज्योतिः.प्रथमम्.अहर्.उपयन्ति । २१.६.९ तस्य.एव.एक.अहस्य.रूपेण । (सोम अभिप्लव.सदह) २१.६.१० अयम्.ह्य्.एकाह.उत्तरेषाम्.अह्नाम्.ज्योतिः । २१.६.११ गाम्.द्वितीयम् । २१.६.१२ गच्छन्ति.ह्य्.अनेन । (सोम अभिप्लव.सदह) २१.६.१३ आयुस्.तृतीयम् । २१.६.१४ यन्ति.ह्य्.अनेन । (अभिप्लव.सदह) २१.६.१५ अग्निष्टोमौ.प्रथम.उत्तमे.अहनी । २१.६.१६ चत्वार्य्.उक्थ्यानि.मध्ये । (सोम अभिप्लव.सदह) २१.६.१७ ब्रह्म.वा.अग्निष्टोमः । २१.६.१८ पशव.उक्थ्यानि । (सोम अभिप्लव.सदह) २१.६.१९ ब्रह्मणा.एव.तत्.पशून्.उभयतः.परिगृह्य.आत्मन्.दधते । २१.६.२० तेषाम्.वा.एतेषाम्.चतुर्णाम्.उक्थ्यानाम्.सहस्रम्.स्तोत्रियाः । (सोम अभिप्लव.सदह) २१.६.२१ साहस्राः.पशवः । २१.६.२२ प्र.साहस्रम्.पोषम्.आप्नोति.य.एवम्.वेद । (सोम अभिप्लव.सदह) २१.६.२३ पृष्ठ्या.अन्तान्.वा.इतश्.चतुरश्.चतुरो.अभिप्लवान्.उपयन्ति । २१.६.२४ पशवो.वा.अभिप्लवाः.श्रीः.पृष्ठ्यानि । (सोम अभिप्लव.सदह) २१.६.२५ पशुभिर्.एव.तत्.श्रियम्.उभयतः.परिगृह्य.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.६.२६ पृष्ठ्या.आरम्भणान्.वा.ऊर्ध्वम्.विषुवतश्.चतुरश्.चतुरो.अभिप्लवान्.उपयन्ति । २१.६.२७ पशवो.वा.अभिप्लवाः.श्रीः.पृष्ठ्यानि । २१.६.२८ श्रिया.एव.तत्.पशून्.उभयतः.परिगृह्य.आत्मन्.दधते । (सोम अभिप्लव.सदह) २१.६.२९ क्लृप्तो.वा.अभिप्लवः.क्लृप्तच्.छन्दाः । २१.६.३० यो.वै.यज्ञ.क्रतुः.क्लृप्तच्.छन्दा.भवति । (सोम अभिप्लव.सदह) २१.७.१ सर्व.जागतानि.ह.वै.तस्य.निविद्धानानि.भवन्ति.तृतीय.सवने । २१.७.२ तथा.यथा.यथम्.निविदो.धीयन्ते । (सोम अभिप्लव.सदह) २१.७.३ ता.एनान्.यथा.यथम्.धीयमानाः.सर्वेषु.च.लोकेषु.सर्वेषु.च.कामेषु.यथा.यथम्.दधति । (सोम अभिप्लव.सदह) २१.७.४ तद्.यत्.सर्व.जागतानि.तस्य.निविद्धानानि.भवन्ति.तृतीय.सवने । २१.७.५ तेनो.यः.सर्व.जागते.तृतीय.सवने.कामः.स.उपाप्तः । (सोम अभिप्लव.सदह) २१.७.६ यद्.व्.एव.एतास्.तन्त्र्यास्.त्रिष्टुभ.उक्थ.प्रतिपदो.अहर्.अहः.शस्यन्ते । २१.७.७ तेनो.यः.सर्व.त्रैष्टुभे.तृतीय.सवने.कामः.स.उपाप्तः । (सोम अभिप्लव.सदह) २१.७.८ यद्.व्.एव.एषा.तन्त्र्या.गायत्र्य्.अहर्.अहः.सुरूप.कृत्नुः.शस्यते । (सोम अभिप्लव.सदह) २१.७.९ तेनो.यः.सर्व.गायत्रे.तृतीय.सवने.कामः.स.उपाप्तः । २१.७.१० यद्.व्.एव.एष.षड्.अहः.पुनः.पुनः.अभिप्लवते । (सोम अभिप्लव.सदह) २१.७.११ तस्माद्.अभिप्लवो.नाम । २१.७.१२ अभिप्लवन्ते.ह्य्.अनेन.स्वर्गाय.लोकाय.यजमानाः.स्वर्गाय.लोकाय.यजमानाः । (सोम अभिप्लव.सदह) २२.१.१ प्रथमम्.अहर्.अयम्.एव.लोक.आयतनेन । २२.१.२ अग्निर्.गायत्री.त्रिवृत्.स्तोमो.रथन्तरम्.साम । २२.१.३ तन्.न्व्.अस्य.निदानम् । २२.१.४ तस्य.एता.छन्दो.रूपाणि । २२.१.५ करिष्यन्.प्रथमे.पदे.सद्.एवम् । २२.१.६ यद्.वै.भविष्यत्.तत्.करिष्यत् । (सोम पृष्ठ्य.सदह) २२.१.६ यद्.वै.भविष्यत्.तत्.करिष्यत् । २२.१.७ आवत्.प्रवद्.एषवद्.अर्षवद्.अद्यवद्.युक्तवद्.युञ्जानवज्.ज्योतिष्मद्.इति । २२.१.८ उपप्रयन्तो.अध्वरम्.इत्य्.आज्यम्.प्रवत् । (सोम पृष्ठ्य.सदह) २२.१.९ प्रवद्.वै.प्रथमस्य.अह्ने.रूपम् । २२.१.१० गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः । २२.१.११ इति.नु.व्यूढे । (सोम पृष्ठ्य.सदह) २२.१.१२ उद्धृत्य.एतत्.प्र.वो.देवाय.अग्नय.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.१.१३ माधुच्छन्दस.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । २२.१.१४ आ.यात्व्.इन्द्रो.अवस.उप.न.इति.मरुत्वतीयम्.आवत् । (सोम पृष्ठ्य.सदह) २२.१.१५ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । २२.१.१६ स्वर्णराद्.अवसे.नो.मरुत्वान्.इति.स.एव.अस्मिन्.मरुन्.न्यङ्गः । (सोम पृष्ठ्य.सदह) २२.१.१७ आ.न.इन्द्रो.दूराद्.आ.न.आसाद्.इति.निष्केवल्यम्.आवत् । २२.१.१८ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (पृष्ठ्य.सदह) २२.१.१९ सम्पातौ.निष्केवल्य.मरुत्वतीये.भवतः.प्रथमे.अहन् । २२.१.२० सम्पातैर्.वै.देवाः.स्वर्गंल्.लोकम्.समपतन् । (सोम पृष्ठ्य.सदह) २२.१.२१ तस्माद्.अत्र.प्रथमौ.शस्येते.स्वर्ग्यौ । २२.१.२२ तद्.यत्.सम्पातौ.निष्केवल्य.मरुत्वतीये.भवतः.प्रथमे.अहन् । (सोम पृष्ठ्य.सदह) २२.१.२३ स्वर्गस्य.एव.लोकस्य.समष्ठ्या.इति । (सोम पृष्ठ्य.सदह) २२.२.१ युञ्जते.मन.उत.युज्ञते.धियः.प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.इह.इह.वो.मनसा.बन्धुता.नर.इत्य्.आर्भवम् । २२.२.२ तेन.नियच्छति । (सोम पृष्ठ्य.सदह) २२.२.३ युक्तवन्ति.च.वै.प्रवन्ति.च.प्रथमे.अहन्त्.सूक्तानि.शस्यन्ते । २२.२.४ तद्.यद्.इह.इह.व.इत्य्.आर्भवम्.करोति । (सोम पृष्ठ्य.सदह) २२.२.५ तन्.नियत्या.अप्रच्युत्यै.रूपम् । २२.२.६ हयो.न.विद्वान्.अयुजि.स्वयम्.धुरि.इति.वैश्वदेवम्.युक्तवत् । २२.२.७ युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.२.८ तस्य.द्वे.उत्तमे.उत्सृजति । २२.२.९ कुविद्.एते.अवधृते.आग्निमारुते.शस्येते.इति । (सोम पृष्ठ्य.सदह) २२.२.१० तद्.उ.ह.स्म.आह.कौषीतकिः । २२.२.११ शंसेद्.एव.सूक्तस्य.अव्यवच्छेदाय.इति । २२.२.१२ न.ह.वा.ऋक्.शस्त्रेण.यात.यामा.भवति । २२.२.१३ न.अनुवचनेन । (सोम पृष्ठ्य.सदह) २२.२.१४ वषट्.कारेण.ह.वै.सा.यात.यामा.भवति.समाने.अहन् । २२.२.१५ वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् । (पृष्ठ्य.सदह) २२.२.१६ तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् । २२.२.१७ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.२.१८ प्र.शर्धाय.मारुताय.स्व.भानव.इति.मारुतम्.प्रवत् । (सोम पृष्ठ्य.सदह) २२.२.१९ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । २२.२.२० प्र.तव्यसीम्.नव्यसीम्.धीतिम्.अग्नय.इति.जातवेदसीयम्.प्रवत् । २२.२.२१ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.२.२२ इमंल्.लोकम्.प्रथमेन.अह्ना.आप्नुवन्ति । २२.२.२३ गायत्रीम्.छन्दस्.त्रिवृतम्.स्तोमम्.रथन्तरम्.साम । २२.२.२४ प्राचीम्.दिशम्.वसन्तम्.ऋतूनाम् । (सोम पृष्ठ्य.सदह) २२.२.२५ वसून्.देवान्.देव.जातम्.अग्निम्.अधिपतिम् । (सोम पृष्ठ्य.सदह) २२.३.१ द्वितीयम्.अहर्.अन्तरिक्ष.लोक.आयतनेन । २२.३.२ इन्द्रस्.त्रिष्टुप्.पञ्चदशः.स्तोम । २२.३.३ तन्.न्व्.अस्य.निदानम् । २२.३.४ तस्य.एतानि.छन्दो.रूपाणि । २२.३.५ कुर्वन्.मध्ये.पदे.सदेवम् । २२.३.६ यद्.वै.प्रत्यक्षम्.आस्प्रक्षंस्.तत्.कुर्वत् । (सोम पृष्ठ्य.सदह) २२.३.७ हतवद्.वज्रवद्.वृत्रहवद्.वृषण्वद्.उद्वद्.विवत्.स्थितम्.तन्वाम्.इति । (सोम पृष्ठ्य.सदह) २२.३.८ अग्निम्.दूतम्.वृणीमह.इत्य्.आज्यम् । २२.३.९ होतारम्.विश्ववेदसम्.इति.विवत्.तस्य.उक्तम्.ब्राह्मणम् । २२.३.१० गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २२.३.११ इति.नु.व्यूढे । २२.३.१२ उद्धृत्य.एतत्.त्वम्.हि.क्षैतवद्.यश.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् । २२.३.१३ आर्त्समदः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.३.१६ तद्.एतस्य.अह्नो.रूपम् । २२.३.१७ या.त.ऊतिर्.अवमा.या.परमा.इति.निष्केवल्यम् । (सोम पृष्ठ्य.सदह) २२.३.१८ ताभिर्.ऊ.षु.वृत्रहत्ये.अवीर्.न.इति.वृत्रहवत् । २२.३.१९ तद्.एतस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.३.२० विश्वो.देवस्य.नेतुर्.आ.विश्व.देवम्.सत्पतिम्.इति.प्रतिपद्.अनुचरौ.तयोर्.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.४.१ तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् । २२.४.२ त्रिर्.अन्तरिक्षम्.सविता.महित्वना.इति । २२.४.३ तत्.प्रत्यक्षम्.अन्तरिक्षम्.अभिवदति । २२.४.४ तद्.एतस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.४.५ ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.विवत्.तस्य.उक्तम्.ब्राह्मणम् । २२.४.६ तक्षन्.रथम्.सुवृतम्.विद्मना.अपस.इत्य्.आर्भवम् । (सोम पृष्ठ्य.सदह) २२.४.७ तक्षन्.हरी.इन्द्र.वाहा.वृषण्वसू.इति.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.४.८ यज्ञस्य.वो.रथ्यम्.विश्पतिम्.विशाम्.इति.शार्यातम्.वैश्वदेवम् । २२.४.९ वृषा.केतुर्.यजतो.द्याम्.अशायत.इति.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.४.१० पृष्कस्य.वृष्णो.वृष्णे.शर्धाय.इति.वृषण्वती.तयोर्.उक्तम्.ब्राह्मणम् । २२.४.११ नू.चित्.सहोता.अमृतो.नि.तुन्दत.इति.जातवेदसीयम् । (सोम पृष्ठ्य.सदह) २२.४.१२ होता.यद्.दूतो.अभवद्.विवस्वत.इति.विवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.४.१३ तस्य.प्रातर्.मक्षू.धियावसुर्.जगम्याद्.इत्य्.उत्तमा । २२.४.१४ परम्.एव.एतद्.अहर्.अभिवदति । (सोम पृष्ठ्य.सदह) २२.४.१५ परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः । २२.४.१६ अन्तरिक्ष.लोकम्.द्वितीयेन.अह्ना.आप्नुवन्ति । २२.४.१७ त्रिष्टुभम्.छन्दः.पञ्चदशम्.स्तोमम्.बृहत्.साम । (सोम पृष्ठ्य.सदह) २२.४.१८ दक्षिणाम्.दिशम्.ग्रीष्मम्.ऋतूनाम् । २२.४.१९ रुद्रान्.देवान्.देव.जातम्.इन्द्रम्.अधिपतिम् । (सोम पृष्ठ्य.सदह) २२.५.१ तृतीयम्.अहर्.असाव्.एव.लोक.आयतनेन । २२.५.२ वरुणो.जगती.सप्तदश.स्तोमो.वैरूपम्.साम । २२.५.३ तन्.न्व्.अस्य.निदानम् । २२.५.४ तस्य.एतानि.छन्दो.रूपाणि । (सोम पृष्ठ्य.सदह) २२.५.५ चकृवद्.उत्तमे.पदे.सद्.एवम् । २२.५.६ यद्.वै.भूत.अनुवादि.तच्.चकृवत् । (सोम पृष्ठ्य.सदह) २२.५.७ अश्वावद्.गोमद्.रथवद्.गतवत्.स्थितवद्.अन्तवत्.सोदर्कम्.अनिरुक्तम्.सप्रभृति.इति । (सोम पृष्ठ्य.सदह) २२.५.८ युक्ष्वा.हि.देव.हूतमान्.इत्य्.आज्यम् । २२.५.९ तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माद्.युक्तवद्.आज्यम्.इति । (सोम पृष्ठ्य.सदह) २२.५.१० एतेन.वा.अह्ना.देवाः.स्वर्गंल्.लोकम्.आयन् । २२.५.११ युक्ता.वै.तद्.आयन् । (सोम पृष्ठ्य.सदह) २२.५.१२ तस्माद्.इति.ब्रूयात् । २२.५.१३ अश्वान्.अग्ने.रथीरि.इव.इति.रतह्वत् । २२.५.१४ तद्.एतस्य.अह्नो.रूपम् । (सोम पृष्ठ्य.सदह) २२.५.१५ गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः । २२.५.१६ इति.नु.व्यूढे । २२.५.१७ उद्धृत्य.एतत्.त्वम्.अग्ने.वसूंर्.इह.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.५.१८ औष्णिह.आत्रेयः.प्रौगः । २२.५.१९ जागतम्.वै.तृतीयम्.अहः । २२.५.२० तद्.यद्.औष्णिह.आत्रेयस्.तृतीयस्य.अह्नः.प्रौगः । (सोम पृष्ठ्य.सदह) २२.५.२१ तत्.प्रातः.सवनम्.जगती.भजते । २२.५.२२ त्र्यर्यमा.मनुषी.देवताताअ.इति.मरुत्वतीयम् । (सोम पृष्ठ्य.सदह) २२.५.२३ त्रि.इति.तत्.तृतीयस्य.अह्नो.रूपम् । २२.५.२४ यद्.द्वाय.इन्द्र.ते.शतम्.इति.वैरूपस्य.स्तोत्रियः । २२.५.२५ शतम्.भूमीर्.उत.स्युर्.इति.निनर्तिः । (सोम पृष्ठ्य.सदह) २२.५.२६ अन्तस्.तृतीयम्.अहः । २२.५.३२ नीव.वा.अन्तम्.गत्वा.नृत्यति । २२.५.३३ कद्र्यन्.हि.तत.इयात् । २२.५.३४ इन्द्र.त्रि.धातु.शरणम्.इति.त्रिवान्.प्रगाथः । (सोम पृष्ठ्य.सदह) २२.५.३५ त्रि.धात्व्.इति.तत्.तृतीयस्य.अह्नो.रूपम् । २२.५.३६ अहम्.भुवम्.वसुनः.पूर्व्यस्.पतिर्.इति.इन्द्र.सूक्तम् । (सोम पृष्ठ्य.सदह) २२.५.३७ अहम्.अहम्.इति.सप्रभृति । २२.५.३८ यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम्.जागतम् । (सोम पृष्ठ्य.सदह) २२.५.३९ जागतम्.वै.तृतीयम्.अहः । २२.५.४० तद्.एनत्.स्वेन.छन्दसा.समर्धयति । २२.५.४१ यो.जात.एव.प्रथमो.मनस्वान्.इत्य्.एतस्मिंस्.त्रैष्टुभे.निविदम्.दधाति । २२.५.४२ तद्.एतद्.इन्द्र.तनू.सूक्तम् । (सोम पृष्ठ्य.सदह) २२.५.४३ एतस्मिन्.ह.गृत्समदो.बाभ्रवो.निविदम्.दधद्.इन्द्रस्य.प्रियम्.धाम.उपजगाम । (सोम पृष्ठ्य.सदह) २२.५.४४ उप.ह.वा.इन्द्रस्य.प्रियम्.धाम.गच्छति.जयति.परम्.लोकम्.य.एतस्मिन्त्.सूक्ते.निविदम्.दधाति । (सोम पृष्ठ्य.सदह) २२.५.४५ तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.यो.दासम्.वर्णम्.अधरम्.गुहाकरि.इति । २२.५.४६ यद्.एतद्.भूतम्.इव.अभि । (सोम पृष्ठ्य.सदह) २२.५.४७ सोदर्कम्.भवति.तद्.द्वितीयम्.अन्त.रूपम् । (सोम पृष्ठ्य.सदह) २२.६.१ अभि.त्वा.देव.सवितर्.इत्य्.अभिवान्.अनुचरः । २२.६.२ पृष्ठानाम्.एव.नानात्वाय । २२.६.३ तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माद्.अभिवान्.अनुचर.इति । (सोम पृष्ठ्य.सदह) २२.६.४ एतेन.वा.अह्ना.देवाः.स्वर्गंल्.लोकम्.आयन् । २२.६.५ अभिप्रेप्सन्तो.वै.तद्.आयन् । (सोम पृष्ठ्य.सदह) २२.६.६ तस्माद्.इति.ब्रूयात् । २२.६.७ उद्.उ.ष्य.देवः.सविता.हिरण्यया.घृतवती.भुवनानाम्.अभिश्रिया.इति.घृतवती.तयोर्.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २२.६.८ अनश्वो.जातो.अनभीशुर्.उक्थ्य.इत्य्.आर्भवम् । २२.६.९ रथस्.तिचक्रः.परि.वर्तते.रज.इति । (सोम पृष्ठ्य.सदह) २२.६.१० त्रिचक्र.इति.तत्.तृतीयस्य.अह्नो.रूपम् । २२.६.११ परावतो.ये.दिधिषन्त.आप्यम्.इति.वैश्वदेवम् । (सोम पृष्ठ्य.सदह) २२.६.१८ अर्ध.पद.उदर्काण्य्.एकानि । २२.६.१९ अथ.एतत्.तृतीय.पद.उदर्कम् । २२.६.२० तत्.तृतीयस्य.अह्नो.रूपम् । २२.६.२१ वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् । (सोम पृष्ठ्य.सदह) २२.६.२२ घृतम्.न.पूतम्.अग्रन्ये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । २२.६.२३ धारा.वरा.मरुतो.धृषण्व्.ओजस.इति.मारुतम् । (सोम पृष्ठ्य.सदह) २२.६.२४ धारावरा.इति.निनर्तिः । २२.६.२५ अन्तस्.तृतीयम्.अहः । २२.६.२६ नीव.वा.अन्तम्.गत्वा.नृत्यति । २२.६.२७ कद्र्यन्.हि.तत.इयात् । (सोम पृष्ठ्य.सदह) २२.६.२८ त्वम्.अग्ने.प्रथमो.अङ्गिरा.ऋषिर्.इति.जातवेदसीयम् । २२.६.२९ त्वम्.त्वम्.इति.सप्रभृति । (सोम पृष्ठ्य.सदह) २२.६.३० यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । २२.६.३१ अमुंल्.लोकम्.तृतीयेन.अह्ना.आप्नुवन्ति । (सोम पृष्ठ्य.सदह) २२.६.३२ जगतीम्.छन्दः.सप्तदशम्.स्तोमम्.वैरूपम्.साम । २२.६.३३ प्रतीचीम्.दिशम्.वर्षा.ऋतूनाम् । (सोम पृष्ठ्य.सदह) २२.६.३४ आदित्यान्.देवान्.देव.जातम् । २२.६.३५ वरुणम्.अधिपतिम्.वरुणम्.अधिपतिम् । (सोम पृष्ठ्य.सदह) २३.१.१ अन्तस्.तृतीयम्.अहः । २३.१.२ ते.देवा.अन्तम्.गत्वा.चतुर्थम्.अहर्.ऐच्छन् । २३.१.३ तस्माद्.इच्छद्वत् । (सोम पृष्ठ्य.सदह) २३.१.४ तद्.इष्ट्वा.अविन्दन् । २३.१.५ तस्माद्.वित्तवत् । २३.१.६ तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माच्.चतुर्थे.अहन्.न्यूङ्खयति.इति । (सोम पृष्ठ्य.सदह) २३.१.७ वाच.एव.तद्.आयतनम्.विराजो.यच्.चतुर्थम्.अहः । २३.१.१० अन्नम्.विराड्.अन्नम्.वाक् । २३.१.११ ताम्.एव.एतच्.चतुर्थे.अहन्.विभावयति । (सोम पृष्ठ्य.सदह) २३.१.१२ यथा.अयस्.तप्तम्.विनयेद्.एवम्.तत् । २३.१.१३ वाचो.विभूत्यै । २३.१.१४ तस्य.एतानि.छन्दो.रूपाणि । (सोम पृष्ठ्य.सदह) २३.१.१५ संराड्वद्.विराड्वत्.स्वराड्वज्.जातवद्.ऊतिमद्.वीतिमत्.परिवद्.अभिवद्.उपवद्.इति । (सोम पृष्ठ्य.सदह) २३.१.१६ आग्निम्.न.स्व.वृक्तिभिर्.इति.वैमदम्.आज्यम् । २३.१.१७ विमदेन.वै.देवा.असुरान्.व्यमदन् । २३.१.१८ तद्.यच्.चतुर्थे.अहन्.विमदः.शस्यते.मध्यतश्.च.होत्रासु.च । २३.१.१९ अङ्गाद्.अङ्गाद्.एव.तद्.यजमानाः.पाप्मानम्.विमदन्ति । २३.१.२० अग्निर्.जातो.अथर्वणा.इति.जातवत् । (सोम पृष्ठ्य.सदह) आग्निम्(पृष्ठ्य.सदह) २३.१.२१ तद्.एतस्य.अह्नो.रूपम् । २३.१.२२ ताः.संशस्ता.दश.जगत्यः.सम्पद्यन्ते । २३.१.२३ जगत्.प्रातः.सवनो.ह्य्.एष.त्र्यहः । २३.१.२४ विंशतिर्.गायत्रीः । २३.१.२५ गायत्री.प्रातः.सवनम्.वहति । (सोम पृष्ठ्य.सदह) २३.१.२६ तद्.उ.ह.प्रातः.सवन.रूपान्.न.अपैति । २३.१.२७ इति.नु.व्यूढे । २३.१.२८ उद्धृत्य.एतद्.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.समूढे.वैराजम्.आज्यम् । (सोम पृष्ठ्य.सदह) २३.१.२९ वैराजम्.पृष्ठम्.तत्.सलोम । २३.१.३० वासिष्ठम्.आज्यम् । २३.१.३१ वासिष्ठम्.पृष्ठम्.तत्.सलोम । २३.१.३२ हस्त.च्युती.जनयन्त.प्रशस्तम्.इति.जातवत् । (सोम पृष्ठ्य.सदह) २३.१.३३ तद्.एतस्य.अह्नो.रूपम् । २३.१.३४ आनुष्टुभः.प्रौगः । २३.१.३५ आनुष्टुभम्.वै.चतुर्थम्.अहः । २३.१.३६ तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम पृष्ठ्य.सदह) २३.२.१ तम्.त्वा.यज्ञेभिर्.ईमह.इति.यज्ञवत्या.मरुत्वतीयम्.प्रतिपद्यते । २३.२.२ पुनर्.आरम्भ्यो.वै.चतुर्थे.अहन्.यज्ञः । २३.२.३ यज्ञम्.एव.तद्.आरभते । (सोम पृष्ठ्य.सदह) २३.२.४ श्रुधी.हवम्.इन्द्र.मा.रिषण्य.इति.मरुत्वतीयम् । २३.२.५ ता.वा.एतास्.त्रिष्टुभो.विराड्.वर्णाः । (सोम पृष्ठ्य.सदह) २३.२.६ ता.अत्र.क्रियन्ते । २३.२.७ एता.ह्य्.अह्नो.रूपेण.सम्पन्नाः । २३.२.८ इन्द्र.मरुत्व.इह.पाहि.सोमम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम् । (सोम पृष्ठ्य.सदह) २३.२.९ त्रैष्टुभो.वा.इन्द्रः । २३.२.१० मध्यंदिन.आयतनो.वा.इन्द्रः । २३.२.११ तानि.वा.एतानि.विज्ञात.त्रैष्टुभानि.सवन.धरणान्य्.अपि.व्यूढच्.छन्दसो.मध्यंदिनान्.न.च्यवन्ते । (सोम पृष्ठ्य.सदह) २३.२.१२ त्रैष्टुभ.इन्द्रः । २३.२.१३ न.इद्.इन्द्रम्.स्वाद्.आयतनाच्.च्यवयाम.इति । २३.२.१४ जातम्.यत्.त्वा.परि.देवा.अभूषन्न्.इति.जातवत् । (सोम पृष्ठ्य.सदह) २३.२.१५ जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । २३.२.१६ इमम्.नु.मायिनम्.हुव.इति.मरुत्वतीयम्.गायत्रम् । (सोम पृष्ठ्य.सदह) २३.२.१७ गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । २३.२.१८ अथ.अत.इह.न्यूङ्खयेद्.इह.इति । (सोम पृष्ठ्य.सदह) २३.२.१९ स्तोत्रिय.अनुरूपयोश्.च.एव.उक्थ.मुखीययोश्.च.न्यूङ्खः । २३.२.२० अथ.न.आद्रियेत । (सोम पृष्ठ्य.सदह) २३.२.२१ आत्मा.वै.स्तोत्रियः.प्रजा.अनुरूपः । २३.२.२२ अन्नम्.न्यूङ्खः । २३.२.२३ अन्नम्.एव.तद्.आत्मनि.च.प्रजानाम्.च.दधाति । (सोम पृष्ठ्य.सदह) २३.२.२४ आनुष्टुभम्.न्यूङ्खम्.न्यूङ्खयेद्.इति.ह.एक.आहुः । २३.२.२५ आनुष्टुभम्.वै.चतुर्थम्.अहः । (सोम पृष्ठ्य.सदह) २३.२.२६ तद्.एतत्.स्वेन.छन्दसा.समर्धयति । २३.२.२७ वैराजम्.न्यूङ्खम्.न्यूङ्खयेद्.इति.सा.स्थितिः । (सोम पृष्ठ्य.सदह) २३.२.२८ अन्नम्.विराड्.अन्नम्.न्यूङ्खः । २३.२.२९ अन्नम्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम पृष्ठ्य.सदह) २३.२.३० मध्यमे.पदे.न्यूङ्खयेत् । २३.२.३१ आत्मा.वै.पूर्वम्.पदम्.प्रजा.उत्तमम् । (सोम पृष्ठ्य.सदह) २३.२.३२ मध्यम्.मध्यम्.पदम् । २३.२.३३ मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते । २३.२.३४ तद्.यथा.अभिग्रासम्.अन्नम्.अद्याद्.एवम्.तत् । (सोम पृष्ठ्य.सदह) २३.२.३५ इन्द्रम्.इद्.देवतातय.इत्य्.अष्ट.इन्द्रः.प्रगाथः । २३.२.३६ एतेन.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । २३.२.३७ तथो.एव.एतद्.यजमाना.एतेन.एव.सर्वा.अष्टीर्.अश्नुवते । (सोम पृष्ठ्य.सदह) २३.२.३८ कुह.श्रुत.इति.कुह.श्रुतीयाः । २३.२.३९ ता.वै.विराजो.अनुष्टुभो.वा.भवन्ति । २३.२.४० ता.अत्र.क्रियन्ते । (सोम पृष्ठ्य.सदह) २३.२.४१ एता.ह्य्.अह्नो.रूपेण.सम्पन्नाः । २३.२.४२ युध्मस्य.ते.वृषभस्य.स्व.राज.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.२.४३ स्व.राज.इति.स्व.राड्वत् । २३.२.४४ स्व.राड्वद्.इति.वा.अस्य.रूपम् । २३.२.४५ त्यम्.उ.वः.सत्रासाहम्.इति.निष्केवल्यम् । (सोम पृष्ठ्य.सदह) २३.२.४६ आ.च्यावयस्य्.ऊतय.इत्य्.ऊतिमत् । २३.२.४७ ऊतिमद्.इति.वा.अस्य.रूपम् । २३.२.४८ गायत्रम्.गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २३.३.१ हिरण्य.पाणिम्.ऊतय.इत्य्.ऊतिमान्.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् । २३.३.२ ऊतय.इत्य्.ऊतिमत् । (सोम पृष्ठ्य.सदह) २३.३.३ ऊतिमद्.इति.वा.अस्य.रूपम् । २३.३.४ आ.देवो.यातु.सविता.सुरत्नः.प्र.द्यावा.यज्ञैः.पृथिवी.नमोभिः.प्र.ऋभुभ्यो.दूतम्.इव.वाचम्.इष्ये.प्र.शुक्र.एतु.देवी.मनीषा.इति । (सोम पृष्ठ्य.सदह) २३.३.५ आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् । २३.३.६ तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम पृष्ठ्य.सदह) २३.३.७ पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः । २३.३.८ द्विपदाः.शस्यन्ते । २३.३.९ द्विपाद्.वा.अभिक्रमितुम्.अर्हति । (सोम पृष्ठ्य.सदह) २३.३.१० अभिक्रान्त्यै.तद्.रूपम् । २३.३.११ तद्.यथा.उपरयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम पृष्ठ्य.सदह) २३.३.१२ प्र.संराजो.असुरस्य.प्रशस्तिम्.इति.वैश्वानरीयम् । २३.३.१३ संराज.इति.संराड्वत् । (सोम पृष्ठ्य.सदह) २३.३.१४ संराड्वद्.इति.वा.अस्य.रूपम् । २३.३.१५ क.ईम्.व्यक्ता.नरः.सनीडा.इति.मारुतम् । २३.३.१६ तस्य.तद्.ब्राह्मणम्.यत्.प्रशुक्रीयस्य । (सोम पृष्ठ्य.सदह) २३.३.१७ प्र.यन्तु.वाजास्.तविषीभिर्.अग्नय.इति.तिस्रो.अधिकाः.समूढे । २३.३.१८ आ.त्व्.एषम्.उग्रम्.अव.ईमहे.वयम्.इति । (सोम पृष्ठ्य.सदह) २३.३.१९ आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् । २३.३.२० तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम पृष्ठ्य.सदह) २३.३.२१ पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः । २३.३.२२ हुवे.वः.सुद्योत्मानम्.सुवृक्तिम्.इति.जातवेदसीयम् । (सोम पृष्ठ्य.सदह) २३.३.२३ तस्य.तद्.ब्राह्मणम्.यन्.मरुत्वतीयस्य । २३.३.२४ वसुम्.न.चित्र.महसम्.गृणीष.इति.समूढे । २३.३.२५ घृत.निर्णिग्.ब्रह्मणे.गातुम्.एरय.इति । (सोम पृष्ठ्य.सदह) २३.३.२६ आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् । २३.३.२७ तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम पृष्ठ्य.सदह) २३.३.२८ पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः । २३.३.२९ अथ.उक्थ्यान्य्.उपेत्य.सृप्त्वा.षोडशिनम्.उपयन्ति । २३.३.३० षोडश.कलम्.वा.इदम्.सर्वम् । (सोम पृष्ठ्य.सदह) २३.३.३१ अस्य.एव.सर्वस्य.आप्त्यै । २३.३.३२ अन्नम्.चतुर्थेन.अह्ना.आप्नुवन्ति । (सोम पृष्ठ्य.सदह) २३.३.३३ अनुष्टुभम्.छन्द.एकविंशम्.स्तोमम्.वैराजम्.साम । २३.३.३४ उदीचीम्.दिशम्.शरदम्.ऋतूनाम् । २३.३.३५ साध्यांश्.च.आप्त्यांश्.च.देवान्.देव.जाते । (सोम पृष्ठ्य.सदह) २३.३.३६ बृहस्पतिम्.च.चन्द्रमसम्.च.अधिपती । (सोम पृष्ठ्य.सदह) २३.४.१ पशवः.पञ्चमम्.अहः.पङ्क्तिर्.वै । २३.४.२ तन्.न्व्.अस्य.निदानम् । २३.४.३ पशवः.पङ्क्तिर्.इति । (सोम पृष्ठ्य.सदह) २३.४.४ तस्य.एतानि.छन्दो.रूपाणि । २३.४.५ वृषभवद्.धेनुमद्.दुग्धवद्.घृतवन्.मद्वद्.रयिमद्.वाजवद्.अध्यासवद्.इति । (सोम पृष्ठ्य.सदह) २३.४.६ इमम्.ऊ.षु.वो.अतिथिम्.उषर्.बुधम्.इत्य्.आज्यम् । २३.४.७ रायः.सूनो.सहसो.मर्त्येष्व्.एति.राय.इति.रयिमत् । (सोम पृष्ठ्य.सदह) २३.४.८ रयिमद्.इति.वा.अस्य.रूपम् । २३.४.९ अध्यासवत्.तत्.पङ्क्ते.रूपम् । २३.४.१० जागतम्.जगत्.प्रातः.सवनो.ह्य्.एष.त्र्यहः । २३.४.११ इति.नु.व्यूढे । (सोम पृष्ठ्य.सदह) २३.४.१२ उद्धृत्य.एतद्.अग्निम्.तम्.मन्ये.यो.वसुर्.इति.समूढे.पाङ्क्तम् । (सोम पृष्ठ्य.सदह) २३.४.१३ पङ्क्तिर्.वै.पञ्चमम्.अहः । २३.४.१४ यद्.एतद्.अहस्.तद्.एताः । (पृष्ठ्य.सदह) २३.४.१५ अस्तम्.यम्.यन्ति.धेनव.इति । २३.४.१६ धेनुमद्.इति.वा.अस्य.रूपम् । २३.४.१७ बार्हतः.प्रौगः । (सोम पृष्ठ्य.सदह) २३.४.१८ पशवः.पञ्चमम्.अहः । २३.४.१९ बार्हताः.पशवः.पशूनाम्.एव.आप्त्यै । २३.४.२० यत्.पाञ्चजन्यया.विश.इति.मरुत्वतीयस्य.प्रतिपत् । (सोम पृष्ठ्य.सदह) २३.४.२१ पाञ्चजन्यया.इत्.तत्.पञ्चमस्य.अह्नो.रूपम् । २३.४.२२ इत्था.हि.सोम.इन्.मद.इति.मद्वत्.पाङ्क्तम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.४.२३ अवितासि.सुन्वतो.वृक्त.बर्हिष.इति.षट्.पदाः । २३.४.२४ षड्.वा.ऋतवः.संवत्सरः । (सोम पृष्ठ्य.सदह) २३.४.२५ संवत्सरस्य.एव.आप्त्यै । २३.४.२६ तासाम्.गायत्री.शंसम्.शस्त्रम्.इति.ह.स्म.आह.कौषीतकिः । (सोम पृष्ठ्य.सदह) २३.४.२७ तद्.वा.अत्र.समृद्धम्.यद्.गायत्री.शंसम् । २३.४.२८ तद्.यद्.अष्टाभिर्.अष्टाभिर्.अक्षरैः.प्रणौति । (सोम पृष्ठ्य.सदह) २३.४.२९ तद्.गायत्र्यै.रूपम् । २३.४.३० मरुत्वान्.इन्द्र.वृषभो.रणाय.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.४.३१ वृषभो.रणाय.इति.वृषभवत् । २३.४.३२ तद्.एतस्य.अह्नो.रूपम् । २३.४.३३ अयम्.ह.येन.वा.इदम्.इति.मरुत्वतीयम्.गायत्र । (सोम पृष्ठ्य.सदह) २३.४.३४ गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २३.५.१ महानाम्न्यः.पृष्ठम्.भवन्ति । २३.५.२ महानाम्नीभिर्.वा.इन्द्रो.वृत्रम्.अहन् । (सोम पृष्ठ्य.सदह) २३.५.३ तम्.वृत्रम्.हत्वा.यन्तम्.देवताः.प्रत्युपातिष्ठन्त । (सोम पृष्ठ्य.सदह) २३.५.४ पराच्यो.ह.अस्माद्.अग्रे.अपक्रान्ता.बिभ्यत्य्.अस्तस्थुः । २३.५.५ तम्.प्रजापतिः.पप्रच्छ.अशको.हन्तुम्.इति । (सोम पृष्ठ्य.सदह) २३.५.६ एवा.ह्य्.एव.इति.प्रत्युवाच.अनिरुक्तम् । २३.५.७ अनिरुक्त.उ.वै.प्रजापतिः । (सोम पृष्ठ्य.सदह) २३.५.८ तत्.प्राजापत्यम्.रूपम् । २३.५.९ तम्.अग्निः.पप्रच्छ.अशको.हन्तुम्.इति । २३.५.१० एवा.ह्य्.अग्न.इति.प्र्त्युवाच । २३.५.११ तम्.स्वो.महिमा.पप्रच्छ.अशको.हन्तुम्.इति । (सोम पृष्ठ्य.सदह) २३.५.१२ स.ह.अस्माद्.अग्रे.अपक्रान्तो.बिभ्यत्.तस्थौ । २३.५.१३ एवा.हि.इन्द्र.इति.प्रत्युवाच । (सोम पृष्ठ्य.सदह) २३.५.१४ तम्.पूषा.पप्रच्छ.अशको.हन्तुम्.इति । २३.५.१५ एवा.हि.पूषन्न्.इति.प्रत्युवाच । २३.५.१६ तम्.देवाः.पप्रच्छुर्.अशको.हन्तुम्.इति । (सोम पृष्ठ्य.सदह) २३.५.१७ एवा.हि.देवा.इति.प्रत्युवाच । (सोम पृष्ठ्य.सदह) २३.५.१८ तानि.वा.एतानि.पञ्च.पदानि.पुरीषम्.इति.शस्यन्ते । २३.५.१९ सो.ऋच.एव.वेला । २३.५.२० ता.वा.एताः.शक्वर्यः । २३.५.२१ एताभिर्.वा.इन्द्रो.वृत्रम्.अशकद्द्.हन्तुम् । २३.५.२२ तद्.यद्.आभिर्.वृत्रम्.अशकद्द्.हन्तुम् । २३.५.२३ तस्मात्.शक्वर्यः.शक्तयो.हि । (सोम पृष्ठ्य.सदह) २३.५.२४ प्रत्यस्मै.पिपीषते.यो.रयिवो.रयिंतमस्.त्यम्.उ.वो.अप्रहणम्.इति.त्रयस्.तृचाः । २३.५.२५ अस्मा.अस्मा.इदन्धस.इति.बृहतीम्.दशमीम्.करोति । (सोम पृष्ठ्य.सदह) २३.५.२६ एवा.ह्य्.असि.वीरयुर्.इति.त्व्.एव.स्थिता.पुरीषस्य.समान.अभिव्याहारा । २३.५.२७ तथा.स.स्तोत्रियेण.समो.वा.अतिशयो.वा.सम्पद्यते । (सोम पृष्ठ्य.सदह) २३.५.२८ यद्.इन्द्र.नाहुषीष्व्.एति.साम्नः.प्रगाथः । (सोम पृष्ठ्य.सदह) २३.५.२९ यद्.वा.पञ्च.क्षितीनाम्.इति.पञ्च.इति.तत्.पञ्चमस्य.अह्नो.रूपम् । २३.५.३० इन्द्रो.मदाय.वावृध.इति.मद्वत्.पाङ्क्तम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.५.३१ प्र.इदम्.ब्रह्म.वृत्र.तूर्येष्व्.आविथा.इति.षट्.पदाः । २३.५.३२ तासाम्.उक्तम्.ब्राह्मणम् । २३.५.३३ अभूर्.एको.रयि.पते.रयीणाम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.५.३४ रयि.पते.रयीणाम्.इति.रयिमत् । २३.५.३५ रयिमद्.इति.वा.अस्य.रूपम् । २३.५.३६ अध्यासवत्.तत्.पङ्क्ते.रूपम् । (सोम पृष्ठ्य.सदह) २३.५.३७ तम्.इन्द्रम्.वाजयामसि.इति.निष्केवल्यम् । २३.५.३८ स.वृषा.वृषभो.भुवद्.इति.वृषभवत् । २३.५.३९ तद्.एतस्य.अह्नो.रूपम् । २३.५.४० गायत्र.माध्यन्दिनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २३.६.१ तत्.सवितुर्.वरेण्यम्.इति.वैश्वामित्रो.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् । २३.६.२ वाजयन्तः.पुरंध्या.इति.वाजवत् । २३.६.३ तद्.एतस्य.अह्नो.रूपम् । २३.६.४ उद्.उ.ष्य.देव.सविता.दमूना.इति.सावित्रम् । (सोम पृष्ठ्य.सदह) २३.६.५ वामम्.अद्य.सवितर्.वामसु.श्व.इति.वामम्.इति.पशुमत् । २३.६.६ पशुमद्.इति.वा.अस्य.रूपम् । (सोम पृष्ठ्य.सदह) २३.६.७ मही.द्यावा.पृथिवी.इह.ज्येष्ठे.इति.द्यावा.पृथिवीयम् । २३.६.८ रुवद्द्.ह.उक्षा.पप्रथानेभिर्.एवैर्.इत्य्.उक्षा.इति.पशुमत् । २३.६.९ पशुमद्.इति.वा.अस्य.रूपम् । २३.६.१० ऋभुर्.विभ्वा.वाज.इन्द्रो.नो.अच्छ.इत्य्.आर्भवम् । (सोम पृष्ठ्य.सदह) २३.६.११ ये.गोमन्तम्.वाजयन्तम्.सुवीरम्.इति.गोमन्तम्.इति.पशुमत् । २३.६.१२ पशुमद्.इति.वा.अस्य.रूपम् । (सोम पृष्ठ्य.सदह) २३.६.१३ को.नु.वाम्.मित्रावरुणाव्.ऋतायन्न्.इति.वैश्वदेवम् । २३.६.१४ यज्ञायते.व.पशुषो.न.वाजान्.इति.पशुष.इति.पशुमत् । (सोम पृष्ठ्य.सदह) २३.६.१५ पशुमद्.इति.वा.अस्य.रूपम् । २३.६.१६ अध्यासवत्.तत्.पङ्क्ते.रूपम् । २३.६.१७ हविष्.पान्तम्.अजरम्.स्वर्विदि.इति.वैश्वानरीयम् । (सोम पृष्ठ्य.सदह) २३.६.१८ पान्तम्.इति.तत्.पञ्चमस्य.अह्नो.रूपम् । २३.६.१९ वपुर्.नु.तच्.चिकितुषे.चिद्.अस्त्व्.इति.मारुतम् । (सोम पृष्ठ्य.सदह) २३.६.२० समानम्.नाम.धेनुपत्यमानम्.इति.धेन्व्.इति.पशुमत् । २३.६.२१ पशुमद्.इति.वा.अस्य.रूपम् । २३.६.२२ अग्निर्.होता.गृहपतिः.स.राजा.इति.जातवेदसीयम् । (सोम पृष्ठ्य.सदह) २३.६.२३ अवा.नो.मघवन्.वाजसाताव्.इति.वाजवत् । २३.६.२४ तद्.एतस्य.अह्नो.रूपम् । २३.६.२५ अध्यासवत्.तत्.पङ्क्ते.रूपम् । २३.६.२६ इति.नु.व्यूढे । २३.६.२७ अथ.समूढे । (सोम पृष्ठ्य.सदह) २३.६.२८ मूर्धानम्.दिवो.अरतिम्.पृथिव्या.इति.वैश्वानरीयम् । २३.६.२९ नाभिम्.यज्ञानाम्.सदनम्.रयीणाम्.इति.रयिमत् । २३.६.३० रयिमद्.इति.वा.अस्य.रूपम् । (सोम पृष्ठ्य.सदह) २३.६.३१ आ.रुद्रास.इन्द्रवन्तः.सजोषस.इति.मारुतम् । २३.६.३२ गोमद्.अश्वावद्.रथवत्.सुवीरम्.इति.गोमद्.इति.पशुमत् । (सोम पृष्ठ्य.सदह) २३.६.३३ पशुमद्.इति.वा.अस्य.रूपम् । २३.६.३४ इमम्.ऊ.षु.वो.अतिथिम्.उषर्बुधम्.इति.जातवेदसीयम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम पृष्ठ्य.सदह) २३.६.३५ अध्यासवत्.तत्.पङ्क्ते.रूपम् । २३.६.३६ पशून्.पञ्चमेन.अह्ना.आप्नुवन्ति । २३.६.३७ पङ्क्तिम्.छन्दस्.त्रिणवम्.स्तोमम्.शाक्वरम्.साम । (पृष्ठ्य.सदह) २३.६.३८ ऊर्ध्वाम्.दिशम्.हेमन्तम्.ऋतूनाम् । २३.६.३९ मरुतो.देवान्.देव.जातम्.रुद्रम्.अधिपतिम् । (सोम पृष्ठ्य.सदह) २३.७.१ पशवः.पञ्चमम्.अहर्.अथ.पुरुष.एव.षष्ठम्.अहः । २३.७.२ स.वै.पुरुषः.प्रजापतिः.पूर्वो.अस्य.सर्वस्य । (सोम पृष्ठ्य.सदह) २३.७.३ अतिच्छन्दा.वै.प्रजापतिः । २३.७.४ तत्.प्राजापत्यम्.रूपम् । २३.७.५ असुरि.इन्द्रम्.प्रत्यक्रमत.पर्वन्.पर्वन्.मुष्कान्.कृत्वा । २३.७.६ ताम्.इन्द्रः.प्रतिजिगीषन्.पर्वन्.पर्वन्.शेपांस्य्.अकुरुत । (सोम पृष्ठ्य.सदह) २३.७.७ इन्द्रो.वै.परुच्छेपः । २३.७.८ सर्वम्.वा.इन्द्रेण.जिगीषितम् । २३.७.९ ताम्.समभवत् । (सोम पृष्ठ्य.सदह) २३.७.१० तम्.अगृह्णाद्.असुर.मायया । २३.७.११ स.एताः.पुनः.पदा.अपश्यत् । २३.७.१२ ताभिर्.अङ्गाद्.अङ्गात्.पर्वणः.पर्वणः.सर्वस्मात्.पाप्मनः.प्रामुच्यते । (सोम पृष्ठ्य.सदह) २३.७.१३ तद्.यत्.षष्ठे.अहन्.परुच्छेपः.शस्यते.मध्यतश्.च.होत्रासु.च । २३.७.१४ अङ्गाद्.अङ्गाद्.एव.तद्.यजमानाः.पर्वणः.पर्वणः.सर्वस्मात्.पाप्मनः.सम्प्रमुच्यन्ते । (सोम पृष्ठ्य.सदह) २३.७.१५ नित्याः.पूर्वा.याज्याः.कृत्वा.पारुच्छेपीभिर्.यजन्ति । २३.७.१६ तद्.यद्.आभिस्.तद्.अहर्.न.वषट्.कुर्वन्ति । (सोम पृष्ठ्य.सदह) २३.७.१७ तेन.उत्सृष्टाः । २३.७.१८ यद्.व्.एव.एना.न.अन्तरयन्ति । २३.७.१९ न.इद्.अच्युतम्.यज्ञस्य.प्रियम्.देवानाम्.अन्तरयाम.इति । (सोम पृष्ठ्य.सदह) २३.८.१ नित्यान्.पूर्वान्.ऋतु.याजान्.कृत्वा.गार्त्समदीभिर्.यजन्ति । २३.८.२ तद्.यद्.एभिस्.तद्.अहर्.न.वषट्.कुर्वन्ति । (सोम पृष्ठ्य.सदह) २३.८.३ तेन.उत्सृष्टाः । २३.८.४ यद्.व्.एव.एनान्.न.अन्तरयन्ति । २३.८.५ न.इद्.अच्युतम्.यज्ञस्य.प्रियम्.देवानाम्.अन्तरयाम.इति । (सोम पृष्ठ्य.सदह) २३.८.६ तेन.ते.अतिच्छन्दसो.भवति । २३.८.७ तथा.एषाम्.सप्त.पदाभिर्.वषट्.कृतम्.भवति । (सोम पृष्ठ्य.सदह) २३.८.८ तद्.उ.ह.स्म.आह.कौषीतकिः । २३.८.९ विराड्.अष्टमानि.ह.वा.एतम्.छन्दांसि.गोपायन्ति.यो.असौ.तपति । (सोम पृष्ठ्य.सदह) २३.८.१० ताम्.ते.सम्पदम्.मोहयन्ति.ये.अतिच्छन्दोभिर्.यजन्ति । २३.८.११ तस्माद्.व्.ऐकाहिकीभिर्.एव.यजेयुः । २३.८.१२ देव.यानस्य.एव.पथो.असम्मुग्ध्या.इति । (सोम पृष्ठ्य.सदह) २३.८.१३ तद्द्.ह.अप्य्.अणीची.मौनो.जाबाल.गृहपतीन्त्.सत्रम्.आसीनाम्.उपासाद्य.पप्रच्छ । (सोम पृष्ठ्य.सदह) २३.८.१४ अह्नो.गात.परुच्छेपाद्.इति । २३.८.१५ त.उ.ह.तूष्णीम्.आसुः । २३.८.१६ तत्र.उ.ह.उत्तर.अर्धात्.सदसश्.चित्रो.गौश्रायणिर्.अभिपरोवाच । (सोम पृष्ठ्य.सदह) २३.८.१७ गौश्रो.वा । २३.८.१८ न.आह.एव.अह्नो.अगाम.न.परुच्छेपात् । २३.८.१९ शस्त्रेण.आह.नः.परुच्छेपो.अहर्.अन्वायतिष्ट । २३.८.२० ऐकाहिकीभिर्.अयाक्ष्म । (सोम पृष्ठ्य.सदह) २३.८.२१ तेन.उ.अह्नो.न.अगाम.इति । २३.८.२२ यथा.यथम्.यजेयुः । २३.८.२३ देव.आयतनम्.वै.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.९.१ तद्.यत्.तद्.अहर्.होता.एव.वषट्.कुर्यात् । २३.९.२ होता.एनयोर्.देव.आयतनम्.सम्पृञ्चीत.अध्वर्योश्.च.गृह.पतेश्.च । (सोम पृष्ठ्य.सदह) २३.९.३ आजिम्.ह.वा.एते.यन्ति.स्वर्गे.लोके.षष्ठेन.अह्ना । २३.९.४ स.यो.अनवानम्.समापयति.स.स्वर्गंल्.लोकम्.उज्जयति । (सोम पृष्ठ्य.सदह) २३.९.५ यद्य्.अप्य्.अव.अन्यत् । २३.९.६ पुनः.पुनः.प्रतिसारम्.उपशिक्षेत.एव । २३.९.७ अयम्.जायत.मनुषो.धरीमणि.इत्य्.आज्यम् । (सोम पृष्ठ्य.सदह) २३.९.८ अयम्.इत्य्.अनिरुक्तम् । २३.९.९ अनिरुक्त.उ.वै.प्रजापतिः । २३.९.१० तत्.प्राजापत्यम्.रूपम् । (सोम पृष्ठ्य.सदह) २३.९.११ अतिच्छन्दस.सप्त.पदाः.पुनः.पदाः । २३.९.१२ यद्.एतद्.अहस्.तद्.एताः । (सोम पृष्ठ्य.सदह) २३.९.१३ न.पदम्.च.पुनः.पदम्.च.अन्तरेण.अव.अन्यत् । २३.९.१४ आत्मा.वै.पदम्.प्राणः.पुनः.पदम् । (सोम पृष्ठ्य.सदह) २३.९.१५ यस्.तम्.तत्र.ब्रूयात् । २३.९.१६ प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम पृष्ठ्य.सदह) २३.९.१७ तस्मान्.न.पदम्.च.पुनः.पदम्.च.अन्तरेण.अव.अन्यात् । २३.९.१८ आतिच्छन्दस.प्रौगः । (सोम पृष्ठ्य.सदह) २३.९.१९ आतिच्छन्दसम्.वै.षष्ठम्.अहः । २३.९.२० तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम पृष्ठ्य.सदह) २३.९.२१ स.पूर्व्यो.महानाम्.इति.मरुत्वतीयस्य.प्रतिपत् । २३.९.२२ स.इत्य्.अनिरुक्तम् । २३.९.२३ अनिरुक्त.उ.वै.प्रजापतिः । २३.९.२४ तत्.प्राजापत्यम्.रूपम् । (सोम पृष्ठ्य.सदह) २३.१०.१ यम्.त्वम्.रथम्.इन्द्र.मेधसातय.इति.पारुच्छेपम् । २३.१०.२ यः.शूरैः.स्वः.सनिता.इति.शूरैर्.इति.स.एव.अस्मिन्.परुन्.न्यङ्गः । (सोम पृष्ठ्य.सदह) २३.१०.३ स.यो.वृषा.वृष्ण्येभिः.समोका.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । २३.१०.४ वृषा.वृष्ण्येभिर्.इति.निनर्तिः । (सोम पृष्ठ्य.सदह) २३.१०.५ अन्तः.षष्ठम्.अहः । २३.१०.६ नीव.वा.अन्तम्.गत्वा.नृत्यति । २३.१०.७ कद्र्यन्.हि.तत्.इयात् । २३.१०.८ मरुत्वान्.इन्द्र.मीढ्व.इति.मरुत्वतीयम्.गायत्रम् । २३.१०.९ गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २३.१०.१० रेवतीर्.नः.सधमादे.रेवान्.इव्द्.रेवतः.स्तोता.इति.रैवतस्य.योनौ.वारवन्तीयम्.ऊढम्.भवत्य्.आग्नेयम्.साम.ऐन्द्रीषु । २३.१०.११ तन्.मिथुनम्.प्रजात्यै.रूपम् । २३.१०.१२ मा.चिद्.अन्यद्.वि.शंसत.इति.साम्नः.प्रगाथः । २३.१०.१३ सखायो.मा.रिषण्यत.इति । (सोम पृष्ठ्य.सदह) २३.१०.१४ सखाय.इति.सर्व.रूपम् । २३.१०.१५ सर्व.रूपम्.वै.षष्ठम्.अहः । २३.१०.१६ तस्मात्.सखाय.इति.सर्वान्.एव.अभिवदति । (सोम पृष्ठ्य.सदह) २३.१०.१७ ऐन्द्र.याह्य्.उप.नः.परावत.इति.पारुच्छेपम् । २३.१०.१८ परावत.इति । (सोम पृष्ठ्य.सदह) २३.१०.१९ अन्तो.वै.परावतः । २३.१०.२० अन्तः.षष्ठम्.अहः । २३.१०.२१ अन्ते.अन्तम्.दधाति । २३.१०.२२ प्र.घा.न्व्.अस्य.महतो.महानि.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । २३.१०.२३ महतो.महानि.इति.निनर्तिः । २३.१०.२४ अन्तः.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.१०.२५ नीव.वा.अन्तम्.गत्वा.नृत्यति । २३.१०.२६ कद्र्यन्.हि.तत.इयात् । २३.१०.२७ उप.नो.हरिभिः.सुतम्.इति.निष्केवल्यम् । २३.१०.२८ याहि.मदानाम्.पत.उप.नो.हरिभिर्.इति.निनर्तिः । २३.१०.२९ अन्तः.षष्ठम्.अहः । २३.१०.३० नीव.वा.अन्तम्.गत्वा.नृत्यति । २३.१०.३१ कद्र्यन्.हि.तत.इयात् । २३.१०.३२ गायत्रम्.गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम पृष्ठ्य.सदह) २३.११.१ अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.इत्य्.अतिच्छन्दसा.वैश्वदेवम्.प्रतिपद्यते । २३.११.२ आतिच्छन्दसम्.वै.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.११.३ तत्.तृतीय.सवनम्.अतिच्छन्दा.अभ्यश्नुते । २३.११.४ अथो.प्राजापत्यम्.वै.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.११.५ अतिच्छन्दा.वै.प्रजापतिः । २३.११.६ तत्.प्राजापत्यम्.रूपम् । २३.११.७ अभिवान्.अनुवरस्.तस्य.उक्तम्.ब्राह्मणम् । २३.११.८ उद्.उ.ष्य.देवः.सविता.सवाय.इति.सावित्रम् । (सोम पृष्ठ्य.सदह) २३.११.९ सविता.सवाय.इति.निनर्तिः । २३.११.१० अन्तः.षष्ठम्.अहः । २३.११.११ नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम पृष्ठ्य.सदह) २३.११.१२ कद्र्यन्.हि.तत्.इयात् । २३.११.१३ कतरा.पूर्वा.कतरा.अपरायोर्.इति.द्यावा.पृथिवीयम् । २३.११.१४ पूर्व.अपरा.इति.निनर्तिः । २३.११.१५ अन्तः.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.११.१६ नीव.वा.अन्तम्.गत्वा.नृत्यति । २३.११.१७ कद्र्यन्.हि.तत.इयात् । २३.११.१८ किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् । (सोम पृष्ठ्य.सदह) २३.११.१९ श्रेष्ठो.यविष्ठ.इति.निनर्तिः । २३.११.२० अन्तः.षष्ठम्.अहः । २३.११.२१ नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम पृष्ठ्य.सदह) २३.११.२२ कद्र्यन्.हि.तत.इयात् । २३.११.२३ इदम्.इत्था.रौद्रम्.गूर्त.वचा.इति.वैश्वदेवम् । २३.११.२४ क्राणा.यद्.अस्य.पितरा.मंहनेष्ठा.इति.स्थितवत् । (सोम पृष्ठ्य.सदह) २३.११.२५ तद्.अन्त.रूपम् । २३.११.२६ अन्तः.षष्ठम्.अहः । २३.११.२७ तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम पृष्ठ्य.सदह) २३.११.२८ कद्र्यन्.हि.तत.इयात् । २३.११.२६ अन्तः.षष्ठम्.अहः । २३.११.२७ तिष्ठति.इव.वा.अन्तम्.गत्वा । २३.११.२८ कद्र्यन्.हि.तत.इयात् । (सोम पृष्ठ्य.सदह) २३.११.२९ तस्य.द्वे.परिशिष्य.ये.यज्ञेन.दक्षिणया.समक्ता.इत्य्.एतम्.नाराशंसम्.आवपति । (सोम पृष्ठ्य.सदह) २३.११.३० आत्मा.वै.सूक्तम्.प्रजा.पशवो.नाराशंसम् । २३.११.३१ मध्य.एव.तद्.आत्मन्.प्रजाम्.पशून्.उभये.दधाति । (सोम पृष्ठ्य.सदह) २३.११.३२ अहश्.च.कृष्णम्.अहर्.अर्जुनम्.च.इति.वैश्वानरीयम् । २३.११.३३ अहर्.अर्जुनम्.च.इति.निनर्तिः । २३.११.३४ अन्तः.षष्ठम्.अहः । (सोम पृष्ठ्य.सदह) २३.११.३५ नीव.वा.अन्तम्.गत्वा.नृत्यति । २३.११.१६ कद्र्यन्.हि.तत्.इयात् । २३.११.३७ प्रयज्यवो.मरुतो.भ्राज.दृष्टय.इति.मारुतम् । २३.११.३८ तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् । (सोम पृष्ठ्य.सदह) २३.११.३९ इमम्.स्तोमम्.अर्हते.जात.वेदस.इति.जातवेदसीयम् । २३.११.४० तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् । २३.११.४१ मा.रिषाम.मा.रिषाम.इति । २३.११.४२ तद्.अन्ततो.अरिष्ट्यै.रूपम् । २३.११.४३ अपः.षष्ठेन.अह्ना.आप्नुवन्ति । (सोम पृष्ठ्य.सदह) २३.११.४४ अतिच्छन्दसम्.छन्दस्.त्रयस्.त्रिंशम्.स्तोमम्.रैवतम्.साम । २३.११.४५ अर्वाचीम्.दिशम्.शिशिरम्.ऋतूनाम् । (सोम पृष्ठ्य.सदह) २३.११.४६ विश्वान्.देवान्.देव.जातम् । २३.११.४७ प्रजापतिम्.अधिपतिम्.प्रजापतिम्.अधिपतिम् । (सोम पृष्ठ्य.सदह) २४.१.१ अभिजित् । २४.१.२ अभिजिता.वै.देवा.अभ्यजयन्न्.इमांस्.त्रींल्.लोकान् । २४.१.३ तस्मात्.स.त्र्यावृच्.चतुर्.उदयो.भवति । (सोम अभिजित्) २४.१.४ विश्वजिता.अजयन्न्.इमाश्.चतस्रो.दिशः । २४.१.५ तस्मात्.स.चतुर्.आवृत्.त्र्य्.उदयो.भवति । (सोम अभिजित्) २४.१.६ अभिजिद्.अभिजिता.वै.देवा.अभ्यजयन् । २४.१.७ तद्.उ.ह.अन्व्.इव.एव.षषञ्ज । २४.१.८ यद्.अजितम्.पर्यशिष्यत.तद्.विश्वजिता.अजयन् । (सोम अभिजित्) २४.१.९ विश्वम्.अजैष्म.इति.वा.उ.विश्वजित् । २४.१.१० तौ.वा.एताव्.इन्द्राग्नी.एव.यद्.अभिजिद्.विश्वजितौ । २४.१.११ अग्निर्.एव.अभिजित् । २४.१.१२ अग्निर्.हि.इदम्.सर्वम्.अभ्यजयत् । २४.१.१३ इन्द्रो.विश्वजित् । २४.१.१४ इन्द्रो.हि.इदम्.सर्वम्.विश्वम्.अजयत् । २४.१.१५ स.वा.अभिजिद्.उभय.सामा.सर्व.स्तोमो.भवति । (सोम अभिजित्) २४.१.१६ रथन्तरम्.एव.अस्य.प्रत्यक्षम्.षष्ठम्.भवति । २४.१.१७ आर्भवे.पवमाने.बृहत् । २४.१.१८ तस्माद्.उभयानि.सूक्तानि.शस्यन्ते.बार्हत.राथन्तराणि । (सोम अभिजित्) २४.१.१९ तस्य.प्र.वो.देवाय.अग्नये.यद्.वाहिष्ठम्.तद्.अग्नय.इत्य्.एते.उभे.तद्.आज्यम् । (सोम अभिजित्) २४.१.२० प्र.व.इति.तद्.राथन्तरम्.रूपम् । २४.१.२१ बृहद्.अर्च.विभावसो.इति.बृहद्.बार्हतिम् । २४.१.२२ उभौ.माधुच्छन्दस.गार्त्समदौ.प्रौगौ.सम्प्रवयेत् । (सोम अभिजित्) २४.२.१ वायव्याम्.पुरोरुचम्.शस्त्वा.अथ.उभे.वायव्ये.तृचे । २४.२.२ ऐन्द्र.वायवीम्.पुरुरुचम्.शस्त्वा.अथ.उभे.ऐन्द्र.वायवे.तृचे । २४.२.३ अथ.पुरोरुचम्.अथ.उभे.तृचे । (सोम अभिजित्) २४.२.४ अथ.पुरोरुचम्.अथ.उभे.तृचे । २४.२.५ एवम्.एव.सम्प्रवयेत् । २४.२.६ माधुच्छन्दसान्य्.एव.पूर्वाणि.तृचानि.करोति.गार्त्समदान्य्.उत्तराणि । (सोम अभिजित्) २४.२.७ तद्.उ.वा.आहुः.किम्.तद्.उभौ.सम्प्रवयेत् । २४.२.८ माधुच्छन्दस.एव.प्रौगे.सति.गार्त्समदम्.वैश्वदेवम्.उपरिष्टान्.माधुच्छन्दसस्य.वैश्वदेवस्य.पर्याहरेत् । (सोम अभिजित्) २४.२.९ तद्.वा.अत्र.एकम्.निरुक्त.बार्हतम् । २४.२.१० विश्वे.देवास.आ.गत.शृणुता.म.इमम्.हवम् । २४.२.११ आ.इदम्.बर्हिर्.नि.षीदत.इति । (सोम अभिजित्) २४.२.१२ बर्हिर्.इति.तद्.बार्हतम्.रूपम् । २४.२.१३ अथ.माधुच्छन्दसम्.सारस्वतम्.शस्त्वा.तस्य.एव.उत्तमया.परिदध्याद्.इति । (सोम अभिजित्) २४.२.१४ ऐकाहिकम्.प्रातः.सवनम्.स्याद्.इति.सा.स्थितिः । २४.२.१५ एकाहो.वा.अभिजित् । २४.२.१६ प्रतिष्ठा.वा.एकाहह.प्रतिष्ठित्या.एव । (सोम अभिजित्) २४.३.१ जनिष्ठा.उग्रः.सहसे.तुराय.इति.गौरिवीतम्.पूर्वम्.शस्त्वा.इन्द्र.पिब.तुभ्यम्.सुतो.मदाय.इत्य्.एतस्मिन्.बार्हते.पञ्चर्चे.निविदम्.दधाति । २४.३.२ इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.हैरण्य.स्तूपम्.पूर्वम्.शस्त्वा.या.त.ऊतिर्.अवमा.या.परमा.इत्य्.एतस्मिन्.बार्हते.नवर्चे.निविदम्.दधाति । (सोम अभिजित्) २४.३.३ एवम्.नु.यदि.रथन्तरम्.पृष्ठम्.भवति । २४.३.४ यद्य्.उ.बृहत् । २४.३.५ बार्हते.पूर्वे.शस्त्वा.राथन्तरयोर्.निविदौ.दध्याद्.इति । (सोम अभिजित्) २४.३.६ एक.सूक्ते.निष्केवल्य.मरुत्वतीये.स्याताम्.इति.सा.स्थितिः । २४.३.७ पिबा.सोमम्.अभि.यम्.उग्र.तर्दस्.तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.इत्य्.अभिवती । (सोम अभिजित्) २४.३.८ तद्.अभिजितो.रूपम् । २४.३.९ अथ.नित्यम्.एव.ऐकाहिकम्.तृतीय.सवनम् । २४.३.१० एकाहो.वा.अभिजित् । २४.३.११ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम अभिजित्) २४.४.१ स्वर्.भानुर्.ह.वा.आसुर.आदित्यम्.तमसा.अविध्यत् । २४.४.२ तस्य.अत्रयस्.तमो.अपजिघांसन्त.एतम्.सप्तदश.स्तोमम्.त्र्यहम्.पुरस्ताद्.विषुवत.उपायन् । (सोम स्वर.सामन्) २४.४.३ तस्य.पुरस्तात्.तमो.अपजघ्नुः । २४.४.४ तत्.पुरस्ताद्.असीदत् । २४.४.५ त.एतम्.एव.त्र्यहम्.उपरिष्टाद्.विषुवत.उपायन् । २४.४.६ तस्य.उपरिष्टात्.तमो.अपजघ्नुः । (सोम स्वर.सामन्) २४.४.७ तत्.परस्ताद्.असीदत् । २४.४.८ तद्.य.एवम्.विद्वांस.एतम्.त्र्यहम्.उभयतो.विषुवन्तम्.उपयन्ति । २४.४.९ उभाभ्याम्.एव.ते.लोकाभ्याम्.यजमानाः.पाप्मानम्.अपघ्नते । (सोम स्वर.सामन्) २४.४.१० तान्.वै.स्वर.सामान.इत्य्.आचक्षते । २४.४.११ एतैर्.ह.वा.अत्रय.आदित्यम्.तमसो.अस्पृण्वत । (सोम स्वर.सामन्) २४.४.१२ तद्.यद्.अस्पृण्वत । २४.४.१३ तस्मात्.स्वर.सामानः । २४.४.१४ तद्.एतद्.ऋचा.अभ्युदितम् । २४.४.१५ यम्.वै.सूर्यम्.स्वर्.भानुस्.तमसा.अविध्यद्.आसुरः । २४.४.१६ अत्रयस्.तम्.अन्वविन्दन्.न.अह्य्.अन्ये.अशक्नुवन्न्.इति । (सोम स्वर.सामन्) २४.४.१७ स्वर.सामानो.ह.वा.एतेन.अभ्युक्ताः । २४.४.१८ कद्वन्ति.मरुत्वतीयानि.भवन्ति । २४.४.१९ कद्वन्तो.निष्केवल्येषु.प्रगाथाः । (सोम स्वर.सामन्) २४.४.२० को.वै.प्रजापतिः । २४.४.२१ प्रजापतिः.स्वर.सामानः । २४.४.२२ आनुष्टुभानि.निविद्धानानि.भवन्ति । (सोम स्वर.सामन्) २४.४.२३ आपो.वा.अनुष्टुप् । २४.४.२४ आपः.स्वर.सामानः । २४.४.२५ अद्भिर्.हि.इदम्.सर्वम्.अनुष्तब्धम् । (सोम स्वर.सामन्) २४.४.२६ उभयतो.ह्य्.अमुम्.आदित्यम्.आपो.अवस्ताच्.च.उपरिष्टाच्.च । २४.४.२७ तद्.एतद्.ऋचा.अभ्युदितम् । २४.४.२८ या.रोचने.परस्तात्.सूर्यस्य.याश्.च.अवस्ताद्.उपतिष्ठन्त.आप.इति । (सोम स्वर.सामन्) २४.५.१ आ.यज्ञैर्.देव.मर्त्य.इति.प्रथमस्य.स्वर.साम्न.आज्यम्.आवद्.राथन्तरम् । २४.५.२ बृहद्.वयो.हि.भानव.इति.द्वितीयस्य.बृहद्.बार्हतम् । (सोम स्वर.सामन्) २४.५.३ अग्न.ओजिष्ठम्.आ.भर.इति.तृतीयस्य.आवद्.राथन्तरम् । २४.५.४ माधुच्छन्दसः.प्रथमस्य.स्वर.साम्नः.प्रौगः । २४.५.५ गार्त्समदो.द्वितीयस्य । (सोम स्वर.सामन्) २४.५.६ औष्णिह.आत्रेयस्.तृतीयस्य । २४.५.७ तेषाम्.उक्तम्.ब्राह्मणम् । २४.५.८ अन्वायत्ता.मरुत्वतीयानाम्.प्रतिपद्.अनुचरा.अन्वायत्ता.ब्राह्मणस्पत्यास्.त्र्यह.रूपेण । (सोम स्वर.सामन्) २४.५.९ तेषाम्.उक्तम्.ब्राह्मणम् । २४.५.१० क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.प्रथमस्य.स्वर.साम्नो.मरुत्वतीयम्.क्व.इति.कद्वत् । (सोम स्वर.सामन्) २४.५.१२ कया.शुभा.सवयसः.सनीडा.इति.द्वितीयस्य.कया.इति.कद्वत् । २४.५.१३ को.वै.प्रजापतिः । २४.५.१४ प्रजापतिः.स्वर.सामानः । (सोम स्वर.सामन्) २४.५.१५ यज्.जायथा.अपूर्व्या.इत्य्.एतस्मिन्न्.उ.ह.एके.बृहती.तृतीये.स्तोत्रिये.अन्वहम्.स्वराण्य्.अन्वायातयन्ति । (सोम स्वर.सामन्) २४.५.१६ ते.यदि.तथा.कुर्युः । २४.५.१७ एताव्.एव.स्तोत्रिया.अनुरूपाव्.एषा.धाय्या । (सोम स्वर.सामन्) २४.५.१८ कन्.नव्यो.अतसीनाम्.इति.कद्वान्.प्रगाथस्.तस्य.उक्तम्.ब्राह्मणम् । २४.५.१९ अथ.रथन्तरस्य.योनिस्.तस्या.उक्तम्.ब्राह्मणम् । (सोम स्वर.सामन्) २४.५.२० यम्.इन्द्र.दधिषे.त्वम्.इति.द्वृचो.अनेक.पातितायै । २४.५.२१ न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति । २४.५.२२ इन्द्र.तुभ्यम्.इन्.मघवन्न्.अभूम.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम स्वर.सामन्) २४.५.२३ यस्.ते.साधिष्ठो.अवस.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम स्वर.सामन्) २४.५.२४ इन्द्र.क्रतुष्.टम्.आ.भर.इत्य्.आवद्.राथन्तरम् । (सोम स्वर.सामन्) २४.६.१ इत्य्.उ.वा.उ.प्रथमस्य । २४.६.२ कद्.ऊ.न्व्.अस्य.अकृतम्.इति.कद्वान्.प्रगाथस्.तस्य.उक्तम्.ब्राह्मणम् । २४.६.३ अथ.बृहतो.योनिस्.तस्या.उक्तम्.ब्राह्मणम् । (सोम स्वर.सामन्) २४.६.४ स्वरन्ति.त्वा.सुते.नर.इति.द्वृचो.अनेक.पातितायै । २४.६.५ न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति । (सोम स्वर.सामन्) २४.६.६ अध्वर्यो.वीर.प्र.महे.सुतानाम्.इति.विज्ञात.त्रैष्टुभम्.सनव.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । २४.६.७ गायन्ति.त्वा.गायत्रिण.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् । २४.६.८ उद्.वंशम्.इव.येमिर.इत्य्.उद्वद्.बार्हतम् । (सोम स्वर.सामन्) २४.६.९ इत्य्.उ.वा.उ.द्वितीयस्य । २४.६.१० इमा.उ.त्वा.प्रूरवसो.इति.प्रगाथः.पावक.वर्णाः.कवर्णा.इति.कद्वांस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम स्वर.सामन्) २४.६.११ अथ.रथन्तरस्य.योनिर्.अथ.बृहतस्.तयोर्.उक्तम्.ब्राह्मणम् । २४.६.१२ दाना.मृगो.न.वारण.इति.द्वृचो.अनेक.पातितायै । (सोम स्वर.सामन्) २४.६.१३ न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति । २४.६.१४ इदम्.त्यत्.पात्रम्.इन्द्र.पानम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्रह्मणम् । (सोम स्वर.सामन्) २४.६.१५ इन्द्रम्.विश्वा.अवीवृधन्न्.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् । २४.६.१६ त्वाम्.अभि.प्र.णोनुम.इत्य्.अभिवत् । २४.६.१७ तद्.राथन्तरम्.रूपम् । (सोम स्वर.सामन्) २४.६.१८ इत्य्.उ.वा.उ.तृतीयस्य । २४.६.१९ एवम्.नु.यदि.स्वर.पृष्ठा.भवन्ति । २४.६.२० यदि.वा.स्वर.योनिषु.बृहद्.रथन्तरे.ऊढे.स्याताम् । (सोम स्वर.सामन्) २४.६.२१ एतद्.एव.शस्त्रम्.अविकृतम् । २४.६.२२ यद्य्.उ.बृहद्.रथन्तरे.पृष्ठे.कुर्युः । २४.६.२३ प्रजाता.स्तोत्रिया.अनुरूपा.बार्हत.राथन्तराः.प्रज्ञाता.धाय्या । (सोम स्वर.सामन्) २४.७.१ साम्नोः.प्रगाथौ.पूर्वौ.शस्त्वा.कद्वतः.प्रगाथान्.शंसन्ति । २४.७.२ उद्धरति.द्वेचांश्.च.सवन.धरणानि.च । (सोम स्वर.सामन्) २४.७.३ तद्.आहुर्.न.अनुष्टुप्सु.निविदम्.दध्यान्.मोहयति.क्लृप्तच्.छन्दसो.मध्यंदिनम्.इति । (सोम स्वर.सामन्) २४.७.४ आनुष्टुभानि.पूर्वाणि.शस्त्वा.कामस्य.उपाप्त्यै.त्रैष्टुभेषु.निविदम्.दधाति । (सोम स्वर.सामन्) २४.७.५ अर्वाग्.रथम्.विश्व.वारम्.त.उग्र.इति.प्रथमे.अहन्य्.आवति.राथन्तरे । (सोम स्वर.सामन्) २४.७.६ अपादित.उद्.उ.नश्.चित्रतम.इति.द्वितीय.उद्वति.बार्हते । (सोम स्वर.सामन्) २४.७.७ सम्.च.त्वे.जग्मुर्.गिर.इन्द्र.पूर्वीर्.इति.तृतीये.गतवय्.अन्त.रूपे । २४.७.८ तथा.यथा.यथम्.निविद्.धीयते । (सोम स्वर.सामन्) २४.७.९ सा.एनान्.यथा.यथम्.धीयमाना.सर्वेषु.च.लोकेषु.सर्वेषु.च.कामेषु.यथा.यथम्.दधाति । (सोम स्वर.सामन्) २४.७.१० यदि.स्वराणि.पृष्ठानि.भवन्ति । २४.७.११ बृहद्.रथन्तरे.एव.तर्हि.सामगाह.पवमानेषु.कुर्वन्ति । (सोम स्वर.सामन्) २४.७.१२ यदि.बृहद्.रथन्तरे.पृष्ठे.स्याताम् । २४.७.१३ स्वराणि.तर्हि.सामगाः.पवमानेषु.कुर्वन्ति । (सोम स्वर.सामन्) २४.७.१४ स्वराणि.त्व्.एव.पृष्ठानि.स्युर्.इति.ह.स्म.आह.कौषीतकिः । २४.७.१५ स्वर.सामानो.ह्य्.एते । (सोम स्वर.सामन्) २४.७.१६ पृष्ठैर्.वै.देवाः.स्वर्गम्.लोकम्.अस्प्रक्षन् । २४.७.१७ तद्.यत्.स्वराणि.पृष्ठानि.भवन्ति । २४.७.१८ स्वर्गस्य.एव.लोकस्य.स्पृष्ट्या.इति । (सोम स्वर.सामन्) २४.८.१ पृष्ठ्यस्य.षडहस्य.समूढस्य.याः.पूर्वस्य.त्र्यहस्य.वैश्वदेवानाम्.प्रतिपदस्.ताः.प्रतिपदः । २४.८.२ यान्य्.उत्तरस्य.त्र्यहस्य.तृतीय.सवनानि.तानि.तृतीय.सवनानि.सानुचराणि । (सोम स्वर.सामन्) २४.८.३ तद्.यानि.तत्र.वैश्वदेवानि.तान्य्.उद्धृत्य.अन्यान्य्.अन्यान्य्.अनिरुक्तानि.प्राजापत्यानि.परोक्ष.वैश्वदेवान्य्.अवधीयन्ते । (सोम स्वर.सामन्) २४.८.४ प्र.वः.पान्तम्.रघु.मन्यवो.अन्धस्.तम्.प्रत्नथा.पूर्वथा.विश्वथा.ईमथा.कद्.इत्था.नॄन्ः.पात्रम्.देवयताम्.इति । (सोम स्वर.सामन्) (विश्वथेमथा?) २४.८.५ प्रति.नाभानेदिष्ठः । २४.८.६ तद्.वै.खलु.प्रत्यक्ष.वैश्वदेवान्य्.एव.अवधीयेरन् । २४.८.७ अग्निर्.इन्द्रो.वरुणो.मित्रो.अर्यमा.इति.प्रथमे.अहनि.द्याम्.स्कभित्वी.इति.कद्वत् । (सोम स्वर.सामन्) २४.८.८ देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.द्वितीये.ज्योतिष्.कृत.इति.कद्वत् । (सोम स्वर.सामन्) २४.८.९ उषासा.नक्ता.बृहती.सुपेशसा.इति.तृतीये.नक्ता.इति.कद्वत् । २४.८.१० को.वै.प्रजापतिः । (सोम स्वर.सामन्) २४.८.११ प्रजापतिः.स्वर.सामानः । २४.८.१२ ते.अग्निष्टोमा.वा.उक्थ्या.वा.संतिष्ठन्ते । २४.८.१३ अग्निष्टोमा.इति.पैङ्ग्यम् । (सोम स्वर.सामन्) २४.८.१४ ब्रह्म.वर्चसिनो.भवन्ति.ये.अग्निष्टोमान्.उपयन्ति । २४.८.१५ उक्थ्याः.स्युर्.इति.ह.स्म.आह.कौषीतकिः । (सोम स्वर.सामन्) २४.८.१६ स.वै.यज्ञ.क्रतुः.समृद्धो.य.उक्थ्यः । २४.८.१७ पञ्चदश.ह्य्.अस्य.स्तोत्राणि.भवन्ति । (सोम स्वर.सामन्) २४.८.१८ पञ्चदश.शस्त्राणि । २४.८.१९ तानि.त्रिंशत्.स्तुत.शस्त्राणि । २४.८.२० स.विराजम्.अभिसम्पद्यते । (सोम स्वर.सामन्) २४.८.२१ श्रीर्.विराड्.अन्न.अद्यम् । २४.८.२२ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै.श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम स्वर.सामन्) २५.१.१ आपस्.तपो.अतप्यन्त । २५.१.२ तास्.तपस्.तप्त्वा.गर्भम्.अदधत । २५.१.३ तत.एष.आदित्यो.अजायत.षष्ठे.मासि । २५.१.४ तस्मात्.सत्रिणः.षष्ठे.मासिदिवा.कीर्त्यम्.उपयन्ति । (सोम विषुवत्) २५.१.५ स.षण्.मासान्.उदन्न्.एति.षड्.आवृत्तः । २५.१.६ तस्मात्.सत्रिणः.षड्.एव.ऊर्ध्वान्.मासो.यन्ति.षड्.आवृत्तान् । (सोम विषुवत्) २५.१.७ अन्तरेण.उ.ह.वा.एतम्.अशनाया.च.पुनर्.मृत्युश्.च । २५.१.८ अपाशनायाम्.च.पुनर्.मृत्युम्.च.जयन्ति.ये.वैषुवतम्.अहर्.उपयन्ति । (सोम विषुवत्) २५.१.९ तस्य.एतानि.छन्दो.रूपाणि । २५.१.१० सूर्यवद्.भानुमज्.ज्योतिष्मद्.रुक्मवद्.रुचितवद्द्.हर्यतवद्.इति । (सोम विषुवत्) २५.१.११ समुद्राद्.ऊर्मिर्.मधुमान्.उदारद्.इत्य्.आज्यम् । २५.१.१२ समुद्राद्द्.ह्य्.एषो.अद्भ्य.उदैति । २५.१.१३ इन्द्र.एकम्.सूर्यम्.एकम्.जजान.इति.सूर्यवत् । (सोम विषुवत्) २५.१.१४ तद्.एतस्य.अह्नो.रूपम् । २५.१.१५ ताः.संशस्ता.एकविंशतिम्.अनुष्टुभः.सम्पद्यन्ते । (सोम विषुवत्) २५.१.१६ एकविंशो.वा.एष.य.एष.तपति । २५.१.१७ तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम विषुवत्) २५.१.१८ त्रैष्टुभः.प्रौगः । २५.१.१९ विषुवान्.वा.एषो.अह्नाम् । (सोम विषुवत्) २५.१.२० विषुपान्.छन्दसाम्.त्रिष्टुप् । २५.१.२१ तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम विषुवत्) २५.२.१ कुविद्.अङ्ग.नमसा.ये.वृधास.इति.वायव्यम् । २५.२.२ अवासयन्न्.उषसम्.सूर्येण.इति.सूर्यवत् । २५.२.३ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.२.४ अत.एव.उत्तरम्.तृचम्.ऐन्द्रवायवम्.यावत्.तरस्.तन्वो.यावद्.ओज.इति । २५.२.५ यावन्.नरश्.चक्षसा.दीध्याना.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.२.६ उद्.वाम्.चक्षुर्.वरुण.सुप्रतीकम्.इति.मैत्रावरुणम् । २५.२.७ देवयोर्.एति.सूर्यस्.ततन्वान्.इति.सूर्यवत् । (सोम विषुवत्) २५.२.८ तद्.एतस्य.अह्नो.रूपम् । २५.२.९ आ.गोमता.नासत्या.रथेन.इत्य्.आश्विनम् । (सोम विषुवत्) २५.२.१० तस्य.ऊर्ध्वम्.भानुम्.सविता.देवो.अश्रेद्.इति.तृतीया.भानुमती । (सोम विषुवत्) २५.२.११ तद्.एतस्य.अह्नो.रूपम् । २५.२.१२ आ.नो.देव.शवसा.याहि.शुष्मिन्न्.इत्य्.ऐन्द्रम् । (सोम विषुवत्) २५.२.१३ तनूषु.शूराः.सूर्यस्य.साताव्.इति.सूर्यवत् । २५.२.१४ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.२.१५ प्र.ब्रह्म.एतु.सदनाद्.ऋतस्य.इति.वैश्वदेवम् । २५.२.१६ वि.रश्मिभिः.ससृजे.सूर्यो.गा.इति.सूर्यवत् । (सोम विषुवत्) २५.२.१७ तद्.एतस्य.अह्नो.रूपम् । २५.२.१८ उत.स्या.नः.सरस्वती.जुषोणा.इति.सारस्वतम् । २५.२.१९ द्वार.आवृतस्य.सुभगे.व्यावर्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.२.२० एष.वा.उ.वासिष्ठस्.तृच.क्लृप्तस्.त्रैष्टुभः.प्रौगः । २५.२.२१ प्रजापतिर्.वै.वसिष्ठः । (सोम विषुवत्) २५.२.२२ स.तन्ता.यज्ञस्य । २५.२.२३ स.पुनस्.तताव्.अयात.यामा.भवति । (सोम विषुवत्) २५.२.२४ प्रजापताव्.एव.तत्.सर्वान्.कामान्.ऋध्नुवन्ति । २५.२.२५ तद्.आहुर्.न.त्रैष्टुभम्.प्रातः.सवनम्.स्यान्.मोहयति.क्लृप्तच्.छन्दसो.यज्ञ.मुखम्.इति । (सोम विषुवत्) २५.२.२६ ऐकाहिकम्.एव.स्यात् । २५.२.२७ ज्योतिर्.वा.एकाहः । २५.२.२८ ज्योतिर्.एष.य.एष.तपति । (सोम विषुवत्) २५.२.२९ ज्योतिषा.एव.तज्.ज्योतिः.समर्धयति । २५.२.३० तस्य.प्र.वो.देवाय.अग्नये.त्वम्.हि.क्षैतवद्.यश.इत्य्.एते.उभे.तद्.आज्यम् । (सोम विषुवत्) २५.२.३१ ता.एकविंशतिम्.अनुष्टुभस्.तासाम्.उक्तम्.ब्राह्मणम् । २५.२.३२ माधुच्छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम विषुवत्) २५.३.१ कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् । २५.३.२ शुभा.भा.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.३.३ त्यम्.सु.मेषम्.महया.स्वर्विदम्.इति.जागतम्.अधारयो.दिव्या.सूर्य.दृश.इति.सूर्यवत् । (सोम विषुवत्) २५.३.४ तद्.एतस्य.अग्नो.रूपम् । २५.३.५ जनिष्ठा.उग्रः.सहसे.तुराय.इत्य्.एतस्मिंस्.त्रैष्टुभे.निविदम्.दधाति । (सोम विषुवत्) २५.३.६ अप.ध्वान्तम्.ऊर्णुहि.पूर्धि.चक्षुर्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.३.७ ता.वा.उभय्यस्.त्रिष्टुब्.जगत्यः.शस्यन्ते । २५.३.८ त्रिष्टुब्.जगत्योर्.ह.वा.एष.आहित.आदित्यः.प्रतिष्ठितस्.तपति । (सोम विषुवत्) २५.३.९ तद्.एनम्.प्रत्यक्षम्.आप्नुवन्ति । २५.३.१० बृहद्.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति.ह.एक.आहुः । (सोम विषुवत्) २५.३.११ बार्हतो.वा.एष.य.एष.तपति । २५.३.१२ तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम विषुवत्) २५.३.१३ बृहद्.एतत्.तपति.इति.वदन्तः । (सोम विषुवत्) २५.३.१४ अथो.अपृष्ठम्.वा.एतद्.यन्.महा.दिवा.कीर्त्यम् । २५.३.१५ अथ.एते.एव.प्रत्यक्षे.पृष्ठे.यद्.बृहद्.रथन्तरे । २५.३.१६ तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति । २५.३.१७ यद्य्.उ.सूर्यवति.प्रगाथे.बृहत्.कुर्युः । (सोम विषुवत्) २५.३.१६ तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति । २५.३.१७ यद्य्.उ.सूर्यवति.प्रगाथे.बृहत्.कुर्युः । (सोम विषुवत्) २५.३.१८ सूर्यवतश्.च.प्रगाथान्.एतस्य.एव.अह्नो.रूपेण । २५.३.१९ इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ.मुखीया.स.हि.जिष्णुः.पथिकृत्.सूर्याय.इति.सूर्यवती । (सोम विषुवत्) २५.३.२० तद्.एतस्य.अह्नो.रूपम् । २५.३.२१ महा.दिवा.कीर्त्यम्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति.सा.स्थितिः । (सोम विषुवत्) २५.३.२२ असौ.वा.एतत्.प्रत्यक्षम्.साम.यो.असौ.तपति.यन्.महा.दिवा.कीर्त्यम् । (सोम विषुवत्) २५.३.२३ तद्.एनम्.स्वेन.साम्ना.समर्धयन्ति । २५.३.२४ तद्द्.ह.एके.त्रिष्टुप्सु.कुर्वन्ति । (सोम विषुवत्) २५.३.२५ त्रैष्टुभो.वा.एष.य.एष.तपति । २५.३.२६ तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । २५.३.२७ बृहतीषु.स्याद्.इत्य्.उ.ह.एक.आहुः । (सोम विषुवत्) २५.३.२८ बार्हतो.वा.एष.य.एष.तपति । २५.३.२९ तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम विषुवत्) २५.३.३० जगतीषु.स्याद्.इति.त्व्.एव.स्थितम् । २५.३.३१ जागतो.वा.एष.य.एष.तपति । २५.३.३२ तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम विषुवत्) २५.४.१ विभ्राड्.बृहत्.पिबतु.सोम्यम्.मध्व्.इति.स्तोत्रियस्.तृचो.विश्व.भ्राड्.भ्राजो.महि.सूर्यो.दृश.इति.विवान्.भ्राजिष्मान्त्.सूर्यवान् । (सोम विषुवत्) २५.४.२ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.४.३ वि.सूर्यो.मध्ये.अमुचद्.रथम्.दिव.इत्य्.अनुरूपो.विवान्त्.सूर्यवान् । (सोम विषुवत्) २५.४.४ जागतम्.उ.वै.समानम्.छन्दः । २५.४.५ विश्वहा.त्वा.सुमनसः.सुचक्षस.इति.त्व्.एव.स्थितः.सरुयः.सौर्यस्य । (सोम विषुवत्) २५.४.६ ज्योग्.जीवाः.प्रति.पश्येम.सूर्या.इत्य्.एतेन.रूपेण । २५.४.७ बण्.महान्.असि.सूर्य.इति.सूर्यवान्त्.साम.प्रगाथः । २५.४.८ तद्.एतस्य.अह्नो.रूपम् । २५.४.९ अथ.बृहद्.रथन्तरयोर्.योनी.शंसति । (सोम विषुवत्) २५.४.१० इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ्य.मुखीया.स.हि.जिष्णु.पथिकृत्.सूर्याय.इति.सूर्यवती । (सोम विषुवत्) २५.४.११ तद्.एतस्य.अह्नो.रूपम् । २५.४.१२ शम्.नो.भव.चक्षसा.शम्.नो.अह्ना.इति.त्व्.एव.स्थिता.सौरी.सौर्यस्य । २५.४.१३ तत्.सूर्य.द्रविणम्.धेहि.चित्रम्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.४.१४ य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.त्रैष्टुभम् । २५.४.१५ दिव्यानि.दीपयो.अन्तरिक्षा.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.४.१६ एवम्.नु.यदि.महा.दिवा.कीर्त्यम्.पृष्ठम्.भवति । २५.४.१७ यद्य्.उ.वै.बृहत्.स्व.योनौ.कुर्युः । (सोम विषुवत्) २५.४.१८ बृहत.आतानम्.शस्त्वा.रथन्तरस्य.योनिम्.शंसति । २५.४.१९ इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ्य.मुखीया.स.हि.जिष्णुः.पथिकृत्.सूर्याय.इति.सूर्यवती । २५.४.२० तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.५.१ द्यौर्.न.य.इन्द्र.अभि.भूम.अर्य.(.भूमार्य.).इति.त्रैष्टुभम्.इन्द्रः.कुत्साय.सूर्यस्य.साताव्.इति.सूर्यवत् । (सोम विषुवत्) २५.५.२ तद्.एतस्य.अह्नो.रूपम् । २५.५.३ न.चेत्.स्व.योनौ । २५.५.४ श्रायन्त.इव.सूर्यम्.इति.सूर्यवान्त्.स्तोत्रियः । २५.५.५ तद्.एतस्य.अह्नो.रूपम् । २५.५.६ यद्.द्याव.इन्द्र.ते.शतम्.इत्य्.अनुरूपः.सहस्रम्.सूर्या.इति.सूर्यवान् । (सोम विषुवत्) २५.५.७ तद्.एतस्य.अह्नो.रूपम् । २५.५.८ यः.सत्राहा.विचर्षणिर्.इति.साम.प्रगाथस्.तनूष्व्.अप्सु.सूर्य.इति.सूर्यवान् । (सोम विषुवत्) २५.५.९ तद्.एतस्य.अह्नो.रूपम् । २५.५.१० अथ.बृहद्.रथन्तरयोर्.योनी.शंसति । (सोम विषुवत्) २५.५.११ इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ.मुखीया.तस्या.उक्तम्.ब्राह्मणम् । २५.५.१२ य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.त्रैष्टुभम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम विषुवत्) २५.५.१३ एवम्.नु.यदि.बृहत्.स्व.योनौ.वा.अस्व.योनौ.वा.कुर्युः । २५.५.१४ अनुभय.सामानम्.चेत्.कुर्युः । २५.५.१५ समानम्.ओक्थ्य.मुखीयायै.(.उक्थ्य.मुखीय.)। २५.५.१६ उद्धरेद्.बृहद्.रथन्तरयोर्.योनी । २५.५.१७ तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.इति.त्रैष्टुभम् । २५.५.१८ गीर्भिर्.वर्ध.वृषभम्.चर्षणीनाम्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.५.१९ समानम्.उत्तरम् । २५.५.२० अभि.त्यम्.मेषम्.पुरु.हूतम्.ऋब्मियम्.इति.जागतम्.आद्.इत्.सूर्यम्.दिव्य.आरोहयो.दृश.इति.सूर्यवत् । (सोम विषुवत्) २५.५.२१ तद्.एतस्य.अह्नो.रूपम् । २५.५.२२ ता.वा.उभय्यस्.त्रिष्टुप्.जगत्यः.शस्यन्ते । (सोम विषुवत्) २५.५.२३ त्रिष्टुब्.जगत्योर्.ह.वा.एष.आहित.आदित्यः.प्रतिष्ठितस्.तपति । २५.५.२४ तद्.एनम्.प्रत्यक्षम्.स्पृशन्ति । (सोम विषुवत्) २५.६.१ प्र.ते.महे.विदथे.शंसिषम्.हरी.इति । २५.६.२ तस्य.नव.शस्त्वा.आहूय.निविदम्.दधाति । (सोम विषुवत्) २५.६.३ आविष्.कृधि.हरये.सूर्याय.इति.सूर्यवत् । २५.६.४ तद्.एतस्य.अह्नो.रूपम् । २५.६.५ सर्व.हरेश्.चतस्रो.अभ्युदैति । (सोम विषुवत्) २५.६.६ आ.सत्यो.यातु.मघवान्.ऋजीषी.इत्य्.एकविंशतिः । २५.६.७ महि.ज्योती.रुरुचुर्.यद्द्.ह.वस्तोर्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.६.८ ताः.पञ्चविंशतिः । २५.६.९ विश्वजिते.धनजिते.स्वर्.जित.इति.षड्.जगत्यः । (सोम विषुवत्) २५.६.१० इन्द्राय.सोमम्.यजताय.हर्यतम्.इत्य्.एतेन.रूपेण । २५.६.११ ता.एकत्रिंशत् । २५.६.१२ तासु.जगतीषु.दूरोहणम्.रोहति । (सोम विषुवत्) २५.६.१३ जागतो.वा.एष.य.एष.तपति । २५.६.१४ यजमाना.दूरोहणः । २५.६.१५ एतम्.एव.तद्.यजमाना.रोहन्ति । (सोम विषुवत्) २५.६.१९ तद्.अन्तरिक्ष.लोकम्.आप्नुवन्ति । २५.६.२० त्रि.पच्छस्.तृतीयम् । २५.६.२१ तद्.अमुंल्.लोकम्.आप्नुवन्ति । २५.६.२२ केवलीम्.स.आवेशः । (सोम विषुवत्) २५.६.२३ त्रिपच्छो.अर्धर्चशः.पच्छः । २५.६.२४ तद्.अस्मिंल्.लोके.प्रतितिष्ठन्ति । २५.६.२५ प्रतिष्ठायाम्.अप्रच्युत्याम् । (सोम विषुवत्) २५.७.१ सा.एषा.दूरोहणीया.संशस्ता.सप्त.जगत्यः.सम्पद्यन्ते । २५.७.२ ता.अष्ट.त्रिंशत् । २५.७.३ एष.प्र.पूर्वीर्.अव.तस्य.चंरिष.इति.जागतम्.षडृचम्.इन्द्रम्.सिषक्त्य्.उषसम्.न.सूर्य.इति.सूर्यवत् । २५.७.४ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.७.५ ताश्.चतुश्.चत्वारिंशत् । २५.७.६ पतङ्गम्.अक्तम्.असुरस्य.मायया.इति.तिस्रः । २५.७.७ ताम्.द्योतमानाम्.स्वर्यम्.मनोषाम्.इत्य्.एतेन.रूपेण । (Vइषुवत्) २५.७.८ ताः.सप्त.चत्वारिंशत् । २५.७.९ उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.त्रिः.शस्तया.परिधानीयया । (सोम विषुवत्) २५.७.१० स्वर्वज्.ज्योतिर्.अभयम्.स्वस्ति.इत्य्.एतेन.रूपेण । २५.७.११ ताः.पञ्चाशत् । २५.७.१२ पूर्वा.एक.पञ्चाशत् । (सोम विषुवत्) २५.७.१३ ता.एक.शतम्.ऋचो.भवन्ति । २५.७.१४ शत.आयुर्.वै.पुरुषः.शत.पर्वा.शत.वीर्यः.शत.इन्द्रियः । (सोम विषुवत्) २५.७.१५ उप.या.एक.शततमी.स.यजमान.लोकः । २५.७.१६ तद्.अत्र.एव.यजमानान्त्.संस्कुर्वन्ति । (सोम विषुवत्) २५.७.१७ तद्.अत्र.यजमानान्त्.संस्कृत्य.आदौ.महा.व्रतीयेन.अह्ना.प्रजनयन्ति.इति.पङ्गी.सम्पत् । २५.७.१८ अथ.कौषीतकेः । (सोम विषुवत्) २५.७.१९ समानम्.ओक्थ्य.मुखीयायै.(.उक्थ्य.मुखीय.)। २५.७.२० ऋतुर्.जनित्रीयम्.त्रयोदशर्चम्.उद्धृत.बृहद्.रथन्तरे । २५.७.२१ तस्य.एव.एकादश.स्व.योनौ । (सोम विषुवत्) २५.७.२२ नव.अन्यत्र । २५.७.२३ तद्.रूपा.मिनन्.तद्.अपा.एक.ईयत.इत्य्.एतेन.रूपेण । २५.७.२४ आ.इन्द्र.याहि.हरिभिर्.इति.पञ्चदश । २५.७.२५ सरूपैर्.आ.सु.नो.गहि.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.७.२६ बरोर्.एकादश.शस्त्वा.निविदम्.दधाति । २५.७.२७ मध्य.एकशतस्य.एक.पञ्चाशतम्.शस्त्वा.द्वे.बरोर्.अभ्युदैति । (सोम विषुवत्) २५.७.२८ आ.सत्यो.यातु.मघवान्.ऋजीषी.इत्य्.एकविंशतिस्.तास्.त्रयोविशंतिः । २५.७.२९ विश्वजित.इति.षट्.ता.एकयान.त्रिंशत्.(?)। (सोम विषुवत्) २५.७.३० दूरोहणीयाः.सप्त.ता.षट्त्रिंशत् । २५.७.३१ अभूर्.एको.रयि.पते.रयीणाम्.इति.त्रैष्टुभम्.पञ्चर्चम्.दश.प्रपित्वे.अध.सूर्यस्य.इति.सूर्यवत् । (सोम विषुवत्) २५.७.३२ तद्.एतस्य.अह्नो.रूपम् । २५.७.३३ ता.एक.चत्वारिंशत् । २५.७.३४ त्यम्.ऊ.षु.वाजिनम्.देव.जूतम्.इति.तार्क्ष्यस्.तिस्रः । (सोम विषुवत्) २५.७.३५ सूर्य.इव.ज्योतिषा.अपस्.ततान.इत्य्.एतेन.रूपेण । २५.७.३६ ताश्.चतुश्.चत्वारिंशत् । (सोम विषुवत्) २५.७.३७ पतङ्गस्.तिस्रस्.ताः.सप्त.चत्वारिंशत् । २५.७.३८ उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.त्रिः.शस्तया.परिधानीयया.ताः.पञ्चाशत् । (सोम विषुवत्) २५.७.३९ पूर्वा.एक.पञ्चाशत् । २५.७.४० ता.एकशतम्.ऋचो.भवन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम विषुवत्) २५.८.१ युञ्जते.मन.उत.युञ्जते.धिय.इति.सावित्रम्.उत.सूर्यस्य.रश्मिभिः.समुच्यसि.इति.सूर्यवत् । २५.८.२ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.८.३ ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.देवो.देवी.धर्मणा.सूर्यः.शुचित्.इति.सूर्यवत् । (सोम विषुवत्) २५.८.४ तद्.एतस्य.अह्नो.रूपम् । २५.८.७ किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् । २५.८.६ यद्.आवाख्यच्.चमसान्.चतुरः.कृतान्.इत्य्.अवाख्यद्.इत्य्.एतेन.रूपेण । (सोम विषुवत्) २५.८.७ देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.वैश्वदेवम्.ये.सूर्यस्य.ज्योतिषो.भागम्.आनशुर्.इति.सूर्यवज्.ज्योतिष्मत् । २५.८.८ तद्.एतस्य.अह्नो.रूपम् । (सोम विषुवत्) २५.८.९ वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम्.रुरुचानम्.भानुना.ज्योतिषा.महाम्.इति.रुचितवद्.भानुमज्.ज्योतिष्मत् । (सोम विषुवत्) २५.८.१० तद्.एतस्य.अह्नो.रूपम् । २५.८.११ प्रयज्यवो.मरुतो.भ्राजद्.ऋष्टय.इति.मारुतम्.विरोकिणः.सूर्यस्य.इव.रश्मय.इति.सूर्यवत् । (सोम विषुवत्) २५.८.१२ तद्.एतस्य.अह्नो.रूपम् । २५.८.१३ वेदिषदे.प्रिय.धामाय.सुद्युत.इति.जात.वेदसीयम् । २५.८.१४ ज्योती.रथम्.शुक्र.वर्णम्.तम्.ओहनम्.इत्य्.एतेन.रूपेण । २५.८.१५ इत्य्.आग्निमारुत.सूक्तानि । (सोम विषुवत्) २५.८.१६ इत्य्.एतस्य.अह्नः.सूक्तानि । २५.८.१७ तद्.अग्निष्टोमः.संतिष्ठते । २५.८.१८ ज्योतिर्.वा.अग्निष्टोमः । २५.८.१९ ज्योतिर्.एष.य.एष.तपति । (सोम विषुवत्) २५.८.२० ज्योतिष्य्.एव.तज्.ज्योतिः.प्रतिष्ठापयन्ति । २५.८.२१ ते.अमृतत्वम्.आप्नुवन्ति.ये.वैषुवतम्.अहर्.उपयन्ति । (सोम विषुवत्) २५.८.२२ उप्राद्.इत्य्.अस्यास्.तम्.अयाद्.एतद्.अहः.संस्थापयिषेयुः । (सोम विषुवत्) २५.९.१ सप्रातर्.अनुवाकम्.एतद्.अहर्.दिवा.कीर्त्यम्.भवति । २५.९.२ सप्रातर्.अनुवाकेन.सपत्नी.सम्याजेन.एतेन.अह्ना.पुराद्.इत्य्.अस्यास्.तम्.अयात्.समीप्सेयुः । (सोम विषुवत्) २५.९.३ अग्निम्.मन्ये.पितरम्.अग्निम्.आपिम्.इत्य्.एतया.होता.तद्.अहः.प्रातर्.अनुवाकम्.प्रतिपद्यते । (सोम विषुवत्) २५.९.४ आपिम्.इत्य्.आपो.रेवत्यै.रूपेण । २५.९.५ दिवि.शुक्रम्.यजतम्.सूर्यस्य.इति.सूर्यवती । (सोम विषुवत्) २५.९.६ तद्.एतस्य.अह्नो.रूपम् । २५.९.७ तद्.उ.ह.स्म.आह.कौषीतकिः । २५.९.८ प्रजापतिर्.वै.प्रातर्.अनुवाकः । २५.९.९ न.तमस.एतम्.यथा.यथम्.एव.तम्.उपाकुर्युः । २५.९.१० तत्.तस्य.समृद्धम् । २५.९.११ तथा.यथा.यथम्.उपांश्व्.अन्तर्यामौ.हूयेते । (सोम विषुवत्) २५.९.१२ तद्.उ.तयोः.समृद्धम्.इति । २५.९.१३ वसिष्ठम्.आप्री.सूक्तम्.सम्.रश्मिभिस्.ततनः.सूर्यस्य.इति.सूर्यवत् । (सोम विषुवत्) २५.९.१४ तद्.एतस्य.अह्नो.रूपम् । २५.९.१५ शुक्र.एतस्य.अह्नः.पिङ्ग.अक्षो.होता.स्याद्.इति.ह.एक.आहुः । (सोम विषुवत्) २५.९.१६ अमुम्.वा.एतेन.अह्ना.ईप्सन्ति.यो.असौ.तपति । २५.९.१७ तद्.यथा.श्रेयांसम्.आहरन्न्.उपेयाद्.एवम्.तत् । (सोम विषुवत्) २५.९.१८ यथा.उपपादम्.इति.त्व्.एव.स्थितम् । २५.९.१९ शस्त्रेण.एव.एतस्य.अह्नो.रूपम्.सम्पाद्यिषेयुः । २५.९.२० सौर्यः.पशुर्.उपालम्भ्यः.सवनीयस्य । (सोम विषुवत्) २५.९.२१ स.उपांशु.भवति । २५.९.२२ स.यस्.तम्.निर्ब्रूयात् । २५.९.२३ यस्.तम्.तत्र.ब्रूयात् । २५.९.२४ दुश्चर्मा.किलासी.भविष्यति.इति.तथा.ह.स्यात् । (सोम विषुवत्) २५.९.२५ ते.वा.एते.चत्वार.एव.पशव.उपांशु.भवन्ति । २५.९.२६ सौर्यः.सावित्रः.प्राजापत्यो.वाग्.देवत्य.इति । (सोम विषुवत्) २५.९.२७ अथ.अन्ये.निरुक्ताः । २५.९.२८ अथ.त्रीन्त्.स्वर.साम्न.आवृत्तान्.उपयन्ति.तेषाम्.उक्तम्.ब्राह्मणम् । (सोम विषुवत्) २५.१०.१ त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति.यद्.विश्वजितम्.उपयन्ति । २५.१०.२ एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः । २५.१०.३ तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति । (सोम विश्वजित्) २५.१०.४ तम्.आहुर्.एकाहः.षडह.इति । २५.१०.५ यद्य्.अन्वहम्.षडहे.क्रियते । २५.१०.६ एकाहे.तद्.विश्वजिति.क्रियते । (सोम विश्वजित्) २५.१०.७ तद्.वा.इदम्.बहु.विश्व.रूपम्.विश्वजिति.क्रियते । २५.१०.८ यत्.सर्वाणि.प्ष्ठानि.सर्वे.स्तोमा.उच्च.अवचाः.समवधीयन्ते । (सोम विश्वजित्) २५.१०.९ वैराजम्.एव.अस्य.प्रत्यक्षम्.पृष्ठम्.भवति । २५.१०.१० माध्यंदिने.पवमाने.रथन्तरम् । (सोम विश्वजित्) २५.१०.११ बृहत्.तृतीये.पवमाने.क्रियते । २५.१०.१२ शाक्वरम्.मैत्रावरुणस्य । २५.१०.१३ वैरूपम्.ब्राह्मणाच्छंसिनः । २५.१०.१४ रैवतम्.अच्छावाकस्य । २५.१०.१५ त.एतम्.त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति । (सोम विश्वजित्) २५.१०.१६ एतद्द्.हि.त्रयोदशम् । २५.१०.१७ पृष्ठ्यान्य्.उपयन्ति । २५.१०.१८ तस्य.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.वैराजम्.आज्यम् । (सोम विश्वजित्) २५.१०.१९ वैराजम्.पृष्ठम्.तस्य.उक्तम्.ब्राह्मणम् । २५.१०.२० वासिष्ठम्.आज्यम् । (सोम विश्वजित्) २५.१०.२१ वासिष्ठम्.पृष्ठम्.तस्य.उक्तम्.ब्राह्मणम् । २५.१०.२२ माधुच्.छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम विश्वजित्) २५.१०.२३ कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् । २५.१०.२४ कद्वत्.कया.शुभीयम् । (सोम विश्वजित्) २५.१०.२५ को.वै.प्रजापतिर्.विश्वजित् । २५.१०.२६ याव्.एव.अमू.वैराजस्य.स्तोत्रिय.अनुरूपौ.त.स्तोत्रिय.अनुरूपौ । २५.१०.२७ तयोस्.तथा.एव.न्यूङ्खयति.यथा.अदश्.चतुर्थे.अहन्.(यथादश्.चतुर्थे.) । २५.१०.२८ न.हि.वैराजम्.तत्.स्थानम्.अन्यूङ्खनाय । (सोम विश्वजित्) २५.११.१ तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.निष्केवल्यम् । २५.११.२ यज्ञो.वै.भुवनेषु.ज्येष्ठः । २५.११.३ यज्ञ.उ.वै.प्रजापतिर्.विश्वजित् । (सोम विश्वजित्) २५.११.४ अथ.यत्.षष्ठस्य.अह्नस्.तृतीय.सवनम्.तत्.तृतीय.सवनम् । (सोम विश्वजित्) २५.११.५ प्राजापत्यम्.वै.षष्ठम्.अहः । २५.११.६ प्रजापतिर्.विश्वजित् । २५.११.७ ऐकाहिकी.प्रतिपद् । २५.११.८ एकाहो.वै.विश्वजित् । (सोम विश्वजित्) २५.११.९ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । २५.११.१० तद्.आहुर्.अथ.कस्माद्.विश्वजिति.सर्व.पृष्ठ.एकाहे.तृतीय.सवने.शिल्पानि.शस्यन्ते.कस्माद्.अग्निष्टोमे.मध्यंदिन.इति । (सोम विश्वजित्) २५.११.११ ये.वा.इमे.अवाञ्चः.प्राणास्.तानि.शिल्पानि । २५.११.१२ पुरुषो.वै.यज्ञः । २५.११.१३ तस्य.य.ऊर्ध्वा.प्राणास्.तत्.प्रातः.सवनम् । (सोम विश्वजित्) २५.११.१४ आत्मा.मध्यंदिनः । २५.११.१५ ये.अवाञ्चस्.तत्.तृतीय.सवनम्.ताइ.शिल्पानि । (सोम विश्वजित्) २५.११.१६ तस्मात्.तृतीय.सवने.शिल्पानि.शस्यन्ते । २५.११.१७ एतद्द्.ह्य्.एषाम्.आयतनम् । (सोम विश्वजित्) २५.११.१८ अथ.यद्.अग्निष्टोमे.सत्रिये.सांवत्सरिके.विश्वजिति.सर्व.पृष्ठे.मध्यंदिने.शिल्पानि.शस्यन्ते । (सोम विश्वजित्) २५.११.१९ आत्मा.वै.पृष्ठानि । २५.११.२० प्राणाः.शिल्पानि । २५.११.२१ न.वा.अन्तरेण.आत्मानम्.प्राणाः.ख्यायन्ते । (सोम विश्वजित्) २५.११.२२ न.प्राणान्.अन्तरेण.आत्मा । २५.११.२३ नो.एतन्.नाना । २५.११.२४ तस्माद्.अग्निष्टोम.एव.अपि.मध्यंदिने.शिल्पानि.शस्यन्ते । (सोम विश्वजित्) २५.११.२५ न.इत्.प्राणेभ्य.आत्मानम्.अपादधानि.इति । (सोम विश्वजित्) २५.१२.१ अथो.प्रजापतिर्.वै.विश्वजित् । २५.१२.२ सर्वम्.वै.प्रजापतिर्.विश्वजित् । २५.१२.३ तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद । (सोम विश्वजित्) २५.१२.४ तत्र.अग्नि.मारुते.रौद्रीम्.शस्त्वा.होता.एवया.मरुतम्.पङ्क्ति.शंसम्.शंसति.(एवयामरुतम्?) । (सोम विश्वजित्) २५.१२.५ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.अवाप्त्यै । २५.१२.६ न.इद्.अच्छावाकस्य.शिल्पम्.अन्तरयाम.इति । २५.१२.७ अथो.रुद्रो.वै.ज्येष्ठश्.च.श्रेष्ठश्.च.देवानाम् । (सोम विश्वजित्) २५.१२.८ अतिच्छन्दाश्.छन्दसाम् । २५.१२.९ विश्वजिद्.एकाहानाम् । २५.१२.१० तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम विश्वजित्) २५.१२.११ तस्य.तिसृषु.न्यूङ्खयति । २५.१२.१२ न्यूङ्खयितुम्.चेद्.द्रियेत । २५.१२.१३ सर्वास्व्.एव.न्यूङ्खयेत् । (सोम विश्वजित्) २५.१२.१४ अन्नम्.वै.न्यूङ्खः । २५.१२.१५ अन्नम्.प्राणः । २५.१२.१६ प्राणाः.शिल्पानि । २५.१२.१७ प्राण.एव.तत्.प्राणान्.दधाति । (सोम विश्वजित्) २५.१२.१८ अथो.विश्वजिता.वै.प्रजापतिः.सर्वाः.प्रजा.अजनयत्.सर्व.उदजयत् । (सोम विश्वजित्) २५.१२.१९ एतद्.वा.एष.जायते.विश्वजिता.यो.यजते । २५.१२.२० तस्मान्.न्यूङ्खयति । (सोम विश्वजित्) २५.१२.२१ न्यूङ्खमानक.इव.वै.प्रथमम्.चिचर्षंश्.चरति । २५.१२.२२ तद्.एनम्.अमृतात्.छन्दसो.अमृतत्वाय.प्रजनयन्ति । (सोम विश्वजित्) २५.१२.२३ ते.अमृतत्वम्.आप्नुवन्ति.ये.विश्वजितम्.उपयन्ति । २५.१२.२४ सो.अग्निष्टोमः.संतिष्ठते । (सोम विश्वजित्) २५.१३.१ यः.सत्रियः.सांवत्सरिको.विश्वजित् । २५.१३.२ प्रतिष्ठा.वा.अग्निष्टोमः.प्रतिष्ठित्या.एव । (सोम विश्वजित्) २५.१३.३ एकाह.उ.चेद्.विश्वजिद्.रात्रि.सत्रस्य.वा.विषुवान्.अतिरात्र.एव.स्यात् । (सोम विश्वजित्) २५.१३.४ स.कृत्स्नो.विश्वजिद्.यो.अतिरात्रः । २५.१३.५ अर्धम्.वै.विश्वजितो.अह्ना.क्रियते । (सोम विश्वजित्) २५.१३.६ अर्धम्.रात्र्या । २५.१३.७ सर्व.पराजिद्.उ.ह.एव.स.यो.अन्यत्र.सर्व.वेदसाद्.वा.सत्राद्.वा.क्रियते । २५.१३.८ सर्व.ज्यानिर्.ह.एव.सा । (सोम विश्वजित्) २५.१३.९ यो.अन्यत्र.विश्वजितः.सर्वम्.ददाति । २५.१३.१० विश्वजिच्.चेत्.सर्वम्.एव । २५.१३.११ सर्वम्.उ.चेद्.विश्वजिद्.एव । (सोम विश्वजित्) २५.१३.१२ यो.ह.वै.न.सर्वम्.ददामि.इति.ब्रुवन् । २५.१३.१३ कर्तपत्यम्.एव.तज्.जीयते.प्र.वा.मीयते.इति.ह.स्म.आह । (सोम विश्वजित्) २५.१३.१४ सहस्रम्.वा.एनम्.अवरुन्ध.इति.ह.स्म.आह.कौषीतकिः । २५.१३.१५ सर्वम्.वै.तद्.यत्.सहस्रम् । (सोम विश्वजित्) २५.१३.१६ सर्वम्.विश्वजित् । २५.१३.१७ तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद । २५.१३.१८ वत्सच्.छवीन्.परिदधीत । २५.१३.१९ रिरिचान.इव.वा.एतस्य.आत्मा.भवति.यः.सर्वम्.ददाति । (सोम विश्वजित्) २५.१३.२० वत्सम्.वै.पशवो.वाञ्छन्ति । २५.१३.२१ पुनर्.मा.पशवो.वाञ्छन्त्व्.इति । २५.१३.२२ उदुम्बरे.वसेत् । (सोम विश्वजित्) २५.१३.२३ ऊर्ग्.वा.अन्न.अद्यम्.उदुम्बरः । २५.१३.२४ ऊर्जो.अन्न.अद्यस्य.उपाप्त्यै । २५.१३.२५ नैषादे.वसेत् । (सोम विश्वजित्) २५.१३.२६ एतद्.वा.अवर.अर्ध्यम्.अन्न.अद्यम्.नन्.नैषादः । २५.१३.२७ अवर.अर्ध्यस्य.अन्न.अद्यस्य.उपाप्त्यै । (सोम विश्वजित्) २५.१४.१ वैश्ये.वसेत् । २५.१४.२ वैश्यो.वै.पुष्यति.इव । २५.१४.३ यद्.वैश्ये.अन्न.अद्यम्.तस्य.उपाप्त्यै । २५.१४.४ क्षत्रिये.वसेत् । २५.१४.५ एतद्.वै.पर.अर्ध्यम्.अन्न.अद्यम्.यत्.क्षत्रियः । (सोम विश्वजित्) २५.१४.६ पर.अर्ध्यस्य.अन्न.अद्यस्य.उपाप्त्यै । २५.१४.७ ब्राह्मणे.समान्.गोत्रे.वसेत् । (सोम विश्वजित्) २५.१४.८ यत्.समाने.गोत्रे.अन्न.अद्यम्.तस्य.उपाप्त्यै । २५.१४.९ संवत्सरम्.चरेद्.अधः.संवेश्य.फाल.कृष्टाश्य.प्रतिगृह्णन्.न.अन्नम्.याचन्न्.इदम्.तत्.तद्.अनुवसानः.(.फाल.कृष्टाश्यप्रति?) । २५.१४.१० तत्.तेन.अनुवस्ते । (सोम विश्वजित्) २५.१४.११ द्वादश.रात्रम्.चरित्वा.अथ.(?).अन्यस्यै.बुभूषायै.स्याद्.इति.ह.स्म.आह.कौषीतकिः । २५.१४.१२ द्वादश.वै.मासाः.संवत्सरः । (सोम विश्वजित्) २५.१४.१३ सा.संवत्सरस्य.प्रतिमा.इति । २५.१४.१४ प्राजापत्यान्य्.अनिरुक्तानि.होत्राणाम्.आज्यानि.भवन्ति । (सोम विश्वजित्) २५.१४.१५ तस्य.ता.नः.शक्तम्.पार्थिवस्य.युञ्जन्ति.ब्रध्नम्.अरुषम्.ता.हि.शश्वन्त.ईडते.तम्.ईडिष्व.यो.अर्चिषा.इति.वा.स्तोत्रियाः । २५.१४.१६ ये.षष्ठस्य.अह्नः.स्तोत्रियास्.ते.विश्वजितो.अनुरूपाः । (सोम विश्वजित्) २५.१४.१७ प्राजापत्यम्.वै.षष्ठम्.अहः । २५.१४.१८ प्रजापतिर्.विश्वजित् । २५.१४.१९ इतरे.पञ्च.तद्.उक्थम् । २५.१४.२० पर्यासैः.परिदधति । (सोम विश्वजित्) २५.१४.२१ प्रतिष्ठा.वै.पर्यासाः । २५.१४.२२ प्रतिष्ठित्या.एव.प्रतिष्ठ्त्या.एव । (सोम विश्वजित्) २६.१.१ द्वात्रिंशी.प्रथमो.मासो.द्वात्रिंश्य्.उत्तमः । २६.१.२ द्वात्रिंशद्.अक्षर.अनुष्टुप् । २६.१.३ वाग्.अनुष्टुप् । २६.१.४ तद्.वाचा.प्रयन्ति । (सोम छन्दोमाह्) २६.१.५ वाचम्.अनूत्त्तिष्ठन्ति । २६.१.६ अष्टाविंशिनाव्.अभितो.विषुवन्तम्.मासौ । (सोम छन्दोमाह्) २६.१.७ अष्टाविंशत्य्.अक्षर.उष्णिक् । २६.१.८ औष्णिह्यो.ग्रीवाः । २६.१.९ अथ.एतत्.शिरो.यज्ञस्य.यद्.विषुवान् । (सोम छन्दोमाह्) २६.१.१० ग्रीवा.एव.तत्.कल्पयित्वा.तासु.शिरः.प्रतिदधति । २६.१.११ तद्.आहुः.कतरेषाम्.एषो.अह्नाम्.अवरेषाम्.परेषाम्.इति । (सोम छन्दोमाह्) २६.१.१२ न.अवरेषाम्.न.परेषाम्.इत्य्.आहुः । २६.१.१३ उभयेषाम्.वा.एषो.अह्नाम् । २६.१.१४ उभयानि.वै.तस्य.एतान्य्.अहानि । (सोम छन्दोमाह्) २६.१.१५ तद्.आहुः.कति.षडहाः.संवत्सर.इति । २६.१.१६ षष्टिः.षडहाः.षडहशः । (सोम छन्दोमाह्) २६.१.१७ तद्.एतद्.अव्यवलम्बि.संवत्सर.अयणम् । २६.१.१८ तद्.य.एवम्.संवत्सरस्य.अहानि.युञ्जन्ति । २६.१.१९ त.एतान्त्.सर्वान्.कामान्.ऋध्नुवन्ति.ये.संवत्सरे । २६.१.२० अथ.ये.अतो.अन्यथा.संवत्सरस्य.अहानि.युञ्जन्ति । (सोम छन्दोमाह्) २६.१.२१ न.ते.तान्त्.सर्वान्.कामान्.ऋध्नुवन्ति.ये.संवत्सरे । (सोम छन्दोमाह्) २६.२.१ अथ.ह.एक.ऊर्ध्वान्.एव.मासान्.उपयन्त्य्.ऊर्ध्वान्य्.अहानि । २६.२.२ ऊर्ध्वम्.वा.उ.वयम्.संवत्सरम्.रोहाम.इति.वदन्तः । २६.२.३ मासा.एव.आवर्तेरन्.न.अहानि.इत्य्.एके । २६.२.४ य.एव.एष.पृष्ठ्यः.षडहः.पुनः.परस्तात्.पर्येति.तेन.मासा.आवृत्ता.इति.वदन्तः । (सोम छन्दोमाह्) २६.२.५ तद्.आहुर्.विदूर.रूपम्.वा.एतद्.यत्.त्रिवृच्.च.त्रयस्.त्रिंशश्.च.स्तोमौ । (सोम छन्दोमाह्) २६.२.६ तद्.यथा.गिरि.शिखरात्.कर्तम्.अभि.प्रस्कन्देद्.एवम्.तत्.स्तोम.कृन्तत्रम् । २६.२.७ तस्माद्.एव.अहानि.वर्तेरन् । (सोम छन्दोमाह्) २६.२.८ नो.मासा.अस्तोम.कृन्तत्रताया.इति । २६.२.९ अथ.अतो.गो.आयुषोर्.मीमांसा । २६.२.१० विहृते.गो.आयुषी.उपेयुः । २६.२.११ अहोरात्रे.वै.गो.आयुषी । (सोम छन्दोमाह्) २६.२.१२ विहृते.वा.इमे.अहोरात्रे.अन्योन्यस्मिन् । २६.२.१३ अथो.द्यावा.पृथिवी.वै.गो.आयुषी । (सोम छन्दोमाह्) २६.२.१४ विहृते.वा.इमे.द्यावा.पृथिवी.अन्योन्यस्मिन् । २६.२.१५ अथो.प्राण.अपानौ.वै.गो.आयुषी । (सोम छन्दोमाह्) २६.२.१६ विहृतौ.वा.इमौ.प्राण.अपानाव्.अन्योन्यस्मिन्.प्रतितिष्ठतः । २६.२.१७ ते.ह.एक.ऊर्ध्वे.उपयन्त्य्.ऊर्ध्वे.उपेतव्ये.गो.आयुषी.इति । (सोम छन्दोमाह्) २६.२.१८ अन्वाभिप्लविकाः.स्तोमा.आवर्तत्न्ते.दशरात्रम्.अनुपृष्ठ्यस्.स्तोमा.इति.वदन्तः । २६.२.१९ तद्.यद्.एव.इदम्.द्वितीयम्.अहर्.यच्.च.तृतीयम्.एते.वा.उ.गो.आयुषी । (सोम छन्दोमाह्) [****************** २६.२.३ अथ.कश्चित्.शस्त्रे.वा.अनुवचने.वा.प्रमत्त.उपहन्याद्.विचिकित्सा.वा.स्याद्.उपहतम्.अबुद्धम्.अतिक्रान्तम्.मन्यमानो.मनसा.वृत्त.अन्तम्.ईक्षमाणो.विनिवृत्य.उपहतम्.अनुपहतम्.कृत्वा.आनन्तर्यात्.प्रयोगः.स्याद्.वृत्त.अन्ताद्.इति.मीमांसन्ते । (सोम छन्दोमाह्) २६.२.३ अथ.ह.स्म.आह.पैङ्ग्यो.न.आनन्तर्यात्.प्रयोगः.स्याद्.अतिरिक्तो.वा.एष.मन्त्रः.स्याद्.यो.अवचनाद्.द्विर्.उच्यते । (सोम छन्दोमाह्) २६.२.३ तस्मान्.न.आन्तर्यात्.प्रयोगः.स्याद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम छन्दोमाह्) २६.२.३ अथ.ह.स्म.आह.कौषीतकिः.परिमित.फलानि.वा.एतानि.कर्माणि.येषु.परिमितो.मन्त्र.गणः.प्रयुज्यते । (सोम छन्दोमाह्) २६.२.३ अथ.अपरिमित.फलानि.येषु.अपरिमितो.मन्त्र.गणः.प्रयुज्यते । (सोम छन्दोमाह्) २६.२.३ मनो.वा.एतद्.यद्.अपरिमितम्.प्रजापतिर्.वै.मनो.यज्ञ.उ.वै.प्रजापतिः.स्वयम्.वै.तद्.यज्ञो.यज्ञस्य.जुषते.यन्.मनो.मनसस्.तस्माद्.आनन्तर्यात्.प्रयोगः.स्याद्.इति.ह.स्म.आह.कौषीतकिर् । (सोम छन्दोमाह्) २६.२.३ मितम्.ह.वै.मितेन.जयत्य्.अमितम्.अमितेन.अपरिमितस्य.अवरुद्ध्या.अनुल्बणम्.एतद्.इति.ह.स्म.आह.कौषीतकिर् । (सोम छन्दोमाह्) २६.२.३ न.आहुतिम्.जुहुयात्.तथा.ह.यजमानः.स्वर्गांल्.लोकान्त्.सर्वान्.कामान्.सर्वा.अष्टीः.सर्वम्.च.अमृतत्वम्.आप्नोति.सर्वेषाम्.च.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्येति.यस्य.एवम्.क्रियते । (सोम छन्दोमाह्) २६.२.४ अथ.यद्य्.ऊर्ध्वम्.परिधानात्.प्रणव.वषट्.कारयोर्.वा.ऊर्ध्वम्.याज्या.पुरोनुवाक्ययोर्.बुध्येत.अतिक्रान्तम्.उल्बणम्.एतस्याम्.वेलायाम्.भवति.इति.ह.स्म.आह.प्रागहिः । (सोम छन्दोमाह्) २६.२.४ तस्मान्.न.एतस्याम्.वेलायाम्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम छन्दोमाह्) २६.२.४ स्थाणुम्.वा.ऋच्छति.गर्ते.वा.पतति.धीयते.वा.प्र.वा.मीयत.इति.ह.स्म.आह.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत । (सोम छन्दोमाह्) २६.२.४ कृतस्य.अनावृत्तिर्.इति.ह.स्म.आह.आरुणिर्.गुण.लोप.इति.श्वेतकेतुस्.तस्मान्.न.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम छन्दोमाह्) २६.२.४ अंहो.वा.एतद्.यज्ञस्य.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.तस्मान्.न.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.इति.ह.स्म.आह.पैङ्ग्यः । (सोम छन्दोमाह्) २६.२.५ अथ.ह.स्म.आह.दैवोदासिः.प्रतर्दनो.नैमिषीयाणाम्.सत्रम्.उपगम्य.उपास्यद्.य.विचिकित्साम्.पप्रच्छ.यद्य्.अतिक्रान्तम्.उल्बणम्.सदस्यो.बोधयेत.ऋत्विजाम्.वा.अन्यतमो.बुध्येत.कथम्.वो.अनुल्बणम्.स्यात्.इति । (सोम छन्दोमाह्) २६.२.५ त.उ.ह.तूष्णीम्.आसुस्.तेषाम्.अलीकयुर्.वाचस्पतो.ब्रह्मा.आस.स.ह.उवाच.न.अहम्.एतद्.वेद.हन्त.पूर्वेषाम्.आचार्यम्.स्थविरम्.जातूकर्ण्यम्.पृछानि.इति । (सोम छन्दोमाह्) २६.२.५ तम्.ह.पप्रच्छ.यद्य्.अतिक्रान्तम्.उल्बणम्.कर्ता.वा.स्वयम्.बुध्येत.अन्यो.वा.बोधयेत.कथम्.तद्.उल्बणम्.अनुल्बणम्.भवेत्.पुनर्.वचनम्.वा.निगदम्.वा.याज्याम्.वा.यद्.वा.अन्यत्.सर्वम्.तत्.पुनर्.ब्रूयाद्.इति.यावन्.मात्रम्.उल्बणम्.तावद्.ब्रूयाद्.ऋचम्.वा.अर्धर्चम्.वा.पादम्.वा.पदम्.वा.वर्णम्.वा.इति.ह.स्म.आह.जातूकर्ण्यः । (सोम छन्दोमाह्) २६.२.५ अथ.ह.स्म.आह.कौषीतकिर्.न.मन्त्रम्.पुनर्.ब्रूयान्.न.आहुतिम्.जुहुयाद्.अनुल्बणम्.एतद्.इति.ह.स्म.आह.कौषीतकिः । (सोम छन्दोमाह्) २६.२.५ यद्द्.हि.होतारो.यज्ञस्य.किंचिद्.उल्बणम्.अबुध्यमानाः.कुर्वन्ति.सर्वम्.तद्.अग्निर्.दैवो.होता.अनुल्बणम्.करोति.तद्.एतद्.ऋचा.अभ्युदितम् । (सोम छन्दोमाह्) २६.२.६ यत्.पाकत्रा.मनसा.दीन.दक्षा.न.यज्ञस्य.मन्वते.मर्त्यासः.अग्निष्.टद्द्.होता.क्रतुविद्.विजानन्.यजिष्ठो.देवाम्.ऋतुशो.यजाति.इति.यच्.च.आह.संस्थिते.यज्ञे.अयाड्.(.अयाद्.).यज्ञम्.जातवेदा.इत्य्.अयाक्षीद्.इमम्.यज्ञम्.जातवेदा.इति.तद्.आह.अन्तरः.पूर्वो.अस्मिन्.निषद्य.इति.यद्.आह.अग्निर्.ह.दैवो.होता.मानुषाद्द्.होतुः.पूर्वो.निषद्य.यजत.इति.तद्.आह.आशिषम्.एव.उत्तरेण.अर्धर्चेन.वदति.पूर्वया.वा.ऋचा । (सोम छन्दोमाह्) ******************] २६.३.१ षष्ठे.वा.अहन्.देवाः.स्तोमांश्.च.मासांश्.च.आप्नुयुः । २६.३.३ त.आप्त्वा.स्तोमान्.एतान्.एव.पृष्ठ्य.स्तोमान्.द्वन्द्वम्.समास्यन् । २६.३.३ कुतो.ह्य्.अन्यम्.स्तोमम्.आहरिष्यन् । (सोम छन्दोमाह्) २६.३.४ ताव्.एतौ.त्रिवृत्.पञ्चदशौ.स्तोमौ.सप्तमम्.अहर्.वहतश्.चतुर्.विंश.स्तोमो.भूत्वा । (सोम छन्दोमाह्) २६.३.५ अथ.एतौ.सप्तदश.त्रिणवौ.नवमम्.अहर्.वहतो.अष्टा.चत्वारिंश.स्तोमो.भूत्वा । (सोम छन्दोमाह्) २६.३.६ अथ.एताव्.एकविंश.त्रयस्.त्रिंशौ.स्तोमौ.नवमम्.अहर्.वहतो.अष्टा.चत्वारिंश.स्तोमो.भूत्वा । (सोम छन्दोमाह्) २६.३.७ तेषाम्.गायत्र्या.प्रथमो.मितस्.त्रिष्टुभा.द्वितीयो.जगत्या.तृतीयः । (सोम छन्दोमाह्) २६.३.८ तद्.यच्.छन्दोभिर्.मिताः । २६.३.९ तस्माच्.छन्दोमाः । २६.३.१० अथ.याः.षट्.स्तोत्रिया.अष्टा.चत्वारिंशम्.स्तोमम्.अतियन्ति । २६.३.११ तास्.ता.ऋतव.इत्य्.आहुः । (सोम छन्दोमाह्) २६.३.१२ षड्ड्.ह्य्.ऋतवः । २६.३.१३ ताभिर्.दशमम्.अहस्.तायते । २६.३.१४ अन्त्ः.षष्ठम्.अहः । २६.३.१५ अथ.पुनस्.ततिर्.एव.सप्तमम्.अहः । २६.३.१६ तस्मात्.ततवन्ति.सप्तमे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । २६.३.१७ पुनः.प्रायणीयम्.हि.सप्तमम्.अहः । (सोम छन्दोमाह्) २६.४.१ प्र.वः.शक्राय.भावने.भरध्वम्.इत्य्.आज्य.प्रवत् । २६.४.२ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । २६.४.३ त्रैष्टुभः.प्रौगः । (सोम छन्दोमाह्) २६.४.४ प्र.वीरया.शुचयो.दद्रिरे.वाम्.इति.वायव्यम्.प्रवत् । २६.४.५ प्रवद्.वै.प्र्थमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.४.६ अत.एव.उत्तरम्.तृचम्.ऐन्द्रावायवम्.ते.सत्येन.मनसा.दीध्याना.इति । (सोम छन्दोमाह्) २६.४.७ स्वेन.युक्तासः.क्रतुना.वहन्ति.इति.युक्तवत् । २६.४.८ युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.४.९ उद्.वाम्.चक्षुर्.वरुण.सुप्रतीकम्.इति.मैत्रावरुणम् । २६.४.१० देवयोर्.एति.सूर्यस्.ततन्वान्.इति.ततवत् । २६.४.११ ततवद्.वै.सप्तमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.४.१२ आ.गोमता.नासत्या.रथेन.आ.नो.देव.शवसा.याहि.शुष्णिन्.प्र.वो.यज्ञेषु.देवयन्तो.अर्चन्प्र.क्षोदसा.धायसा.सस्र.एष.इति । (सोम छन्दोमाह्) २६.४.१३ एहि.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् । (सोम छन्दोमाह्) २६.४.१४ तस्माद्.आवन्ति.च.प्रवन्ति.च.सप्तमे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । २६.४.१५ पुनः.प्रायणीयम्.हि.सप्तमम्.अहः । (सोम छन्दोमाह्) २६.४.१६ तद्.आहुर्.यत्.किंच.छन्दः.प्रातः.सवने.युज्येत.अर्धर्चश.एव.तस्य.शस्त्रम्.इति.गायत्र्यै.रूपेण.अथो.प्रातः.सवन.रूपेण.इति । (सोम छन्दोमाह्) २६.४.१७ तद्.उ.ह.स्म.आह.कौषीतकिः । २६.४.१८ न.त्रिष्टुब्.जगत्याव्.एतत्.स्थाने.अर्धर्चशः.शस्त्राय । २६.४.१९ यद्य्.अपि.प्रातः.सवने.युज्येताम् । (सोम छन्दोमाह्) २६.४.२० पच्छ.एव.एनयोः.शस्त्रम्.इति.सा.स्थितिः । २६.४.२१ बृहत्.पृष्ठम्.राथन्तरम्.शस्त्रम् । २६.४.२२ तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम छन्दोमाह्) २६.५.१ कय.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् । २६.५.२ तद्.एतत्.संज्ञा.श्रीः.सूक्तम् । २६.५.३ एतेन.ह.वा.इन्द्रश्.च.मरुतश्.च.समजानत । (सोम छन्दोमाह्) २६.५.४ अभिसंजानते.ह.वा.अस्मै.स्वा.श्रैष्ठ्याय.य.एवम्.वेद । २६.५.५ कया.मती.कुत.एतास.एत.इत्य्.आवद्.राथन्तरम् । (सोम छन्दोमाह्) २६.५.६ त्यम्.सु.मेषम्.महया.स्वर्विदम्.इति.जागतम् । २६.५.७ ऐन्द्रम्.ववृत्याम्.अवसे.सुवृक्तिभिर्.इत्य्.आवद्.राथन्तरम् । (सोम छन्दोमाह्) २६.५.८ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । २६.५.९ तद्.आहुर्.यद्.रथन्तरम्.पृष्ठम्.सप्तमस्य.अह्न.आयतनेन.अथ.कस्माद्.अन्वहम्.बृहत्.क्रियत.इति । (सोम छन्दोमाह्) २६.५.१० तानि.वा.एतान्य्.अहानि.महा.स्तोमानि.भवन्ति । २६.५.११ तस्माद्.अन्वहम्.बृहत्.क्रियते । २६.५.१२ एतेषाम्.एव.अह्नाम्.सबलतायै । (सोम छन्दोमाह्) २६.५.१३ एतेषाम्.छन्दोमानाम्.असमवप्लुताया.इति । २६.५.१४ बृहत.आतानम्.शस्त्वा.रथन्तरस्य.योनिम्.शंसति । (सोम छन्दोमाह्) २६.५.१५ न.आह.एव.नः.पिता.यो.अन्य.वादम्.सा.एव.आसीद्.इति.ह.स्म.आह.कौषीतकिः । (सोम छन्दोमाह्) २६.५.१६ यत्र.तु.क्वच.एते.सामनी.समाने.अहन्त्.सन्निपतेताम् । २६.५.१७ अन्व्.एव.तत्र.इतरस्य.इतरस्य.वा.योनिम्.अनुशंसेत् । २६.५.१८ यद्य्.उ.कण्व.रथन्तरम्.कुर्युः । २६.५.१९ न.अस्य.योनिम्.अनुशंसेत् । (सोम छन्दोमाह्) २६.५.२० न.ह्य्.अन्येषाम्.पृष्ठानाम्.योनिः.शस्या.भवति.इति । २६.५.२१ तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.त्यम्.मेषम्.पुरु.हूतम्.ऋग्मियम्.इत्य्.उभे.अभिवती । (सोम छन्दोमाह्) २६.५.२२ तद्.राथन्तरम्.रूपम् । २६.५.२३ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.५.२४ द्वे.द्वे.सूक्ते.निष्केवल्य.मरुत्वतीययोः.शस्येते.प्रथमे.छन्दोमे । (सोम छन्दोमाह्) २६.५.२५ द्विपाद्.यजमानः । २६.५.२६ प्रतिष्ठित्यै । २६.५.२७ तानि.चत्वारि.सम्पद्यन्ते । २६.५.२८ पशवो.वै.छन्दोमाः । २६.५.२९ चतुष्टया.वै.पशवः । २६.५.३० अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम छन्दोमाह्) २६.६.१ तत्.सवितुर्.वरेण्यम्.इति.सावित्रम् । २६.६.२ धियो.यो.नः.प्रचोदयाद्.इति.प्रवत् । २६.६.३ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.६.४ प्रेताम्.यज्ञस्य.शम्भुवा.इति.द्यावा.पृथिवीयम्.प्रवत् । २६.६.५ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.६.६ अयम्.देवाय.जन्मन.इत्य्.आर्भवम् । २६.६.७ स्तोमो.विप्रेभिर्.आसय.इत्य्.आवत् । (सोम छन्दोमाह्) २६.६.८ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । २६.६.९ ऋजु.नीती.नो.वरुण.इति.वैश्वदेवम्.नीतवत् । २६.६.१० नीतवद्.वै.सप्तमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.६.११ आ.अयाहि.वनसा.सह.इति.द्विपदा.आवत् । २६.६.१२ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.६.१३ ओमासश्.चर्षणी.धृत.इति.वैश्वदेवम् । २६.६.१४ विश्वे.देवास.आ.गत.इत्य्.आवत् । (सोम छन्दोमाह्) २६.६.१५ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । २६.६.१६ गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । २६.६.१७ वैश्वानरो.न.ऊतय.इति.वैश्वानरीयम् । (सोम छन्दोमाह्) २६.६.१८ आ.प्र.यातु.परावत.इत्य्.आवत् । २६.६.१९ आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम छन्दोमाह्) २६.६.२० प्र.यद्.वस्.त्रिष्टुभम्.इषम्.इति.मारुतम्.प्रवत् । २६.६.२१ प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । २६.६.२२ अर्चन्तस्.त्वा.हवामह.इति.जातवेदसीयम् । (सोम छन्दोमाह्) २६.६.२३ त्वया.यज्ञम्.वि.तन्वत.इति.ततवत् । २६.६.२४ ततवद्.वै.सप्तमस्य.अह्नो.रूपम् । २६.६.२५ गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.६.२६ इत्य्.आग्निमारुत.सूक्तानि । २६.६.२७ इत्य्.एतस्य.अह्नः.सूक्तानि । २६.६.२८ तद्.उक्थ्यम्.संतिष्ठते । (सोम छन्दोमाह्) २६.६.२९ तस्य.साप्तिर्.या.प्रथमस्य.अह्नः । २६.६.३० अयम्.वै.लोकः.प्रथमश्.छन्दोमः । (सोम छन्दोमाह्) २६.७.१ अन्तरिक्ष.लोको.द्वितीयः । २६.७.२ असौ.लोकः.उत्तमः । २६.७.३ तस्मान्.महद्वन्ति.मध्यमे.अहन्त्.सूक्तानि.शस्यन्ते । २६.७.४ महद्द्.हि.इदम्.अन्तरिक्षम् । (सोम छन्दोमाह्) २६.७.५ अथो.अभ्यारब्धवन्ति.स्युः । २६.७.६ परम्.एव.एतद्.अहर्.अभिवदति । २६.७.७ परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः । (सोम छन्दोमाह्) २६.७.८ अग्निः.वो.देवम्.अग्निभिः.सजोषा.इत्य्.आज्यम् । २६.७.९ यदा.महः.संवरणाद्.व्यस्थाद्.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.७.१० त्रैष्टुभः.प्रौगः । २६.७.११ कुविद्.अङ्ग.नमसा.ये.वृधास.इति.वायव्यम्.वृद्धवत् । (सोम छन्दोमाह्) २६.७.१२ महद्वद्द्.ह्य्.एतद्.अहः । २६.७.१३ अत.एव.उत्तरम्.तृचम्.ऐन्द्र.वायवम्.यावत्.तरस्.तन्वो.यावद्.ओज.इति । (सोम छन्दोमाह्) २६.७.१४ यावन्.नरश्.चक्षसा.दीध्याना.इत्य्.अभ्यारब्धवत् । २६.७.१५ प्रति.वाम्.सूर.उदिते.सूक्तैर्.इति.मैत्रावरुणम् । (सोम छन्दोमाह्) २६.७.१६ मित्रम्.हुवे.वरुणम्.पूत.दक्षम्.इत्य्.अभ्यारब्धवत् । २६.७.१७ अप.स्वसुर्.उषसो.नग्.जिहीत.इत्य्.आश्विनम् । (सोम छन्दोमाह्) २६.७.१८ अश्वा.मघा.गो.मघा.वाम्.हुवेम.इत्य्.अभ्यारब्धवत् । २६.७.१९ अयम्.सोम.इन्द्र.तुभ्यम्.सुन्व.इत्य्.ऐन्द्रम् । (सोम छन्दोमाह्) २६.७.२० ब्रह्मन्.वीर.ब्रह्म.कृतिम्.जुषाण.इत्य्.अभ्यारब्धवत् । २६.७.२१ प्र.ब्रह्माणो.अङ्गिरसो.नक्षन्त.इति.वैश्वदेवम् । २६.७.२२ प्र.क्रन्दनुर्.नभन्यस्य.वेत्व्.इत्य्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.७.२३ उत.स्या.नः.सरस्वती.जुषाण.इति.सारस्वतम् । २६.७.२४ वर्ध.शुभ्रे.स्तुवते.रासि.वाजान्.इति.वृद्धवत् । (सोम छन्दोमाह्) २६.७.२५ महद्वद्द्.ह्य्.एतद्.अहः । २६.७.२६ राथन्तरम्.पृष्ठम्.बार्हतम्.शस्त्रम् । २६.७.२७ तन्.मिथुनम्.प्र्जात्यै.रूपम् । (सोम छन्दोमाह्) २६.८.१ महान्.इन्द्रो.नृवदा.चर्षणिप्रा.इति.त्रैष्टुभानाम्.प्रथमम्.मरुत्वतीयानाम् । २६.८.२ महद्वत्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.३ इमा.उ.त्वा.पुरुतमस्य.कारोर्.इति.द्वितीयम् । २६.८.४ हव्यम्.वीर.हव्या.हवन्त.इत्य्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.५ क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.तृतीयम् । २६.८.६ सुख.रथम्.ईयमानम्.हरिभ्याम्.इत्य्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.७ महश्चित्.त्वम्.इन्द्र.यत.एतान्.इति.चतुर्थम् । २६.८.८ महश्चिद्.असि.त्यजसो.वरूत.इति.महद्वद्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.९ तम्.अस्य.द्यावा.पृथिवी.सचेतसा.इति.पञ्चमम् । २६.८.१० यदा.एतत्.कृण्वानो.महिमानम्.इन्द्रियम्.इति.महद्वत्.सद्.अभ्यारब्धवत् । २६.८.११ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.८.१२ त्वम्.महान्.इन्द्र.तुभ्यम्.ह.क्षा.इति.त्रैष्टुभानाम्.प्रथमम्.निष्केवल्यानाम् । (सोम छन्दोमाह्) २६.८.१३ महद्वत्.सद्.अभ्यारब्धवत् । २६.८.१४ त्वम्.महान्.इन्द्र.यो.ह.शुष्मैर्.इति.द्वितीयम्.महद्वत् । (सोम छन्दोमाह्) २६.८.१५ महद्वद्द्.ह्य्.एतद्.अहः । २६.८.१६ अपूर्व्या.पुरुतमान्य्.अस्मा.इति.तृतीयम् । २६.८.१७ महे.वीराय.तवसे.तुराय.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.१८ ताम्.सु.ते.कीर्तिम्.मघवन्.महित्वा.इति.चतुर्थम् । २६.८.१९ महद्वत्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.२० इमाम्.ते.धियम्.प्र.भरे.महो.महीम्.इति.पञ्चमम् । २६.८.२१ महद्वद्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.८.२२ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । २६.८.२३ पञ्च.पञ्च.सूक्तानि.निष्केवल्य.मरुत्वतीययोः.शस्यन्ते.मध्यमे.छन्दोमे । (सोम छन्दोमाह्) २६.८.२४ पशवो.वै.छन्दोमाः । २६.८.२५ पाङ्क्ताः.पशवः । २६.८.२६ पशूनाम्.एव.आप्त्यै । २६.८.२७ तानि.दश.सम्पद्यन्ते । (सोम छन्दोमाह्) २६.८.२८ दश.दशिनी.विराट् । २६.८.२९ श्रीर्.विराड्.अन्न.अद्यम् । २६.८.३० श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम छन्दोमाह्) २६.९.१ हिरण्य.पाणिम्.ऊतय.इति.सावित्रम् । २६.९.२ अपाम्.नपातम्.अवस.इति.महद्वत्.सद्.अभ्यारब्धवत् । २६.९.३ मही.द्यौः.पृथिवी.च.न.इति.द्यावा.पृथिवीयम्.महद्वत् । (सोम छन्दोमाह्) २६.९.४ महद्वद्द्.ह्य्.एतद्.अहः । २६.९.५ युवाना.पितरा.पुनर्.इत्य्.आर्भवम् । २६.९.६ इन्द्रेण.च.मरुत्वताद्.इत्य्.एभिश्.च.राजभिर्.इत्य्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.९.७ देवानाम्.इद्.अवो.महद्.इति.वैश्वदेवम् । २६.९.८ वामम्.नो.अस्त्व्.अर्यमन्.वामम्.वरुण.शंस्यम्.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.९.९ इमा.नु.कम्.भुवना.सीषधाम.इति.द्विपदाः । २६.९.१० इन्द्रश्.च.विश्वे.च.देवा.इत्य्.अभ्यारब्धवत् । २६.९.११ विश्वे.देवा.ऋता.वृध.इति.वैश्वदेवम्.वृद्धवत् । २६.९.१२ महद्द्.ह्य्.एतद्.अहः । (सोम छन्दोमाह्) २६.९.१३ गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । २६.९.१४ वैश्वानरो.अजीजनद्.इति.वैश्वानरीयम् । २६.९.१५ क्ष्मया.वृधान.ओजसा.इति.वृद्धवत् । २६.९.१६ महद्वत्.सद्.अभ्यारब्धवत् । २६.९.१७ कद्द्.ह.नूनम्.कध.प्रिय.इति.मारुतम्.अभ्यारब्धवत् । (सोम छन्दोमाह्) २६.९.१८ दूतम्.वो.विश्व.वेदसम्.इति.जात.वेदसीयम् । २६.९.१९ अग्ने.मृड.महान्.असि.इति.वा । २६.९.२० अष्टर्चम्.अष्टमस्य.अह्नः । (सोम छन्दोमाह्) २६.९.२१ पूर्वम्.तु.स्थितम् । २६.९.२२ महान्.आरोधनम्.दिव.इति.महद्वत्.सद्.अभ्यारब्धवत् । २६.९.२१ पूर्वम्.तु.स्थितम् । २६.९.२२ महान्.आरोधनम्.दिव.इति.महद्वत्.सद्.अभ्यारब्धवत् । २६.९.२३ गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.९.२४ इत्य्.आग्नि.मारुत.सूक्तानि । २६.९.२५ इत्य्.एतस्य.अह्नः.सूक्तानि । २६.९.२६ तद्.उक्थ्यम्.संतिष्ठते । २६.९.२७ तस्य.सा.आप्तिर्.या.द्वितीयस्य.अह्नः । (सोम छन्दोमाह्) २६.१०.१ अन्तो.गतिर्.नवमम्.अहः । २६.१०.२ असौ.द्यौर्.असौ.लोकः । २६.१०.३ तस्माद्.गतवन्ति.नवमे.अहन्त्.सूक्तानि.शस्यन्ते । २६.१०.४ अगन्म.महा.नमसा.यविष्ठम्.सोमस्य.मा.तवसम्.वक्ष्य्.अग्न.इत्य्.एते.उभे.तद्.आज्यम् । (सोम छन्दोमाह्) २६.१०.५ अगम्न.इति.गतवत् । २६.१०.६ तद्.अन्त.रूपम् । २६.१०.७ अन्तो.नवमम्.अहः । २६.१०.८ एति.इव.वा.गन्तम्.गत्वा । २६.१०.९ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१०.१० अस्थुर्.अत्र.धेनवः.पिन्वमाना.इति.स्थितवत् । २६.१०.११ तद्.अन्त.रूपम् । २६.१०.१२ अन्तो.नवमम्.अहः । (सोम छन्दोमाह्) २६.१०.१३ तिष्ठति.इव.वा.अन्तम्.गत्वा । २६.१०.१४ कद्र्यन्.हि.तत.इयात् । २६.१०.१५ अगन्म.महा.नमसा.यविष्ठम्.इत्य्.एतद्.एव.तृचम्.आज्यम्.स्याद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम छन्दोमाह्) २६.१०.१६ अगन्म.इति.गतवत् । २६.१०.१७ तद्.अन्त.रूपम् । २६.१०.१८ अन्तो.नवमम्.अहः । २६.११.२१ ऐति.(.एति.आ.इति.?).इव.वीत.इति.ह.स्म.ह.कौषीतकिः । (सोम छन्दोमाह्) २६.११.१ सोमस्य.मा.तवसम्.वक्ष्य्.अग्न.इत्य्.एतद्.उपसंशंसेत् । २६.११.२ तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.प्राञ्चम्.यज्ञम्.चकृम.दिवः.शशासुर्.इति । (सोम छन्दोमाह्) २६.११.३ यद्.एतद्.भूतम्.इव.अभि । २६.११.४ अत्र.न्व्.आ.अपि.स्तोमो.न.व्याप्तव्य.इति.ह.स्म.आह.पैङ्ग्यः । २६.११.५ यद्य्.ऋग्भिर्.एव.स्तोमो.व्याप्यत.इति । (सोम छन्दोमाह्) २६.११.६ अक्षरैर्.ह.ऋक्.स्तोमम्.व्यश्नुते । २६.११.७ अक्षरैर्.ह.पदैर्.वा.निविद्.वा.पुरोरुग्.वा.ऋचम् । २६.११.८ व्याप्तो.ह.वा.उ.तत्र.स्तोमो.भवति.यत्र.निविद्.वा.पुरोरुग्.वा.शस्यते । (सोम छन्दोमाह्) २६.११.९ तस्माद्.व्याप्यत.एव । २६.११.१० तृचम्.आज्यम्.स्याद्.यद्.अदः.पैङ्ग्यस्य.वचसा । २६.११.११ उभे.इति.त्व्.एव.स्थितम् । २६.११.१२ एतेन.ह.वा.अह्ना.वसिष्ठश्.च.विश्वामित्रश्.च.समजानताम् । (सोम छन्दोमाह्) २६.११.१३ अभिसंजानते.ह.वा.अस्मै.स्वा.श्रैष्ठ्याय.य.एवम्.वेद । २६.११.१४ तस्माद्.उभे.एव.स्याताम् । २६.११.१५ वासिष्ठम्.पूर्वम्.वैश्वामित्रम्.उत्तरम् । २६.११.१६ त्रैष्टुभः.प्रौगः । (सोम छन्दोमाह्) २६.१२.१ आ.वायो.भूष.शुचिपा.उप.न.इति.वायव्यम्.च.ऐन्द्रावायवम्.च । २६.१२.२ आगत.इति.गतवत् । (सोम छन्दोमाह्) २६.१२.३ तद्.अन्त.रूपम् । २६.१२.४ अन्तो.नवमम्.अहः । २६.१२.५ ऐति.इव.वा.अन्तम्.गत्वा । (सोम छन्दोमाह्) २६.१२.६ कद्र्यन्.हि.तत.इयात् । २६.१२.७ प्र.सोता.जीरो.अध्वरेष्व्.अस्थाद्.इति.स्थितवत् । २६.१२.८ तद्.अन्त.रूपम् । (सोम छन्दोमाह्) २६.१२.९ अन्तो.नवमम्.अहः । २६.१२.१० तिष्ठति.इव.वा.अन्तम्.गत्वा । २६.१२.११ कद्र्यन्.हि.तत.इयात् । २६.१२.१२ दिवि.क्षयन्ता.रजसः.पृथिव्याम्.इति.मैत्रावरुणम् । (सोम छन्दोमाह्) २६.१२.१३ क्षयन्त.इति.क्षितिवत् । २६.१२.१४ तद्.अन्त.रूपम् । २६.१२.१५ अन्तो.नवमम्.अहः । २६.१२.१६ क्षियति.इव.वा.अन्तम्.गत्वा । (सोम छन्दोमाह्) २६.१२.१७ कद्र्यन्.हि.तत.इयात् । २६.१२.१८ आ.विश्व.वारा.अश्विना.गतम्.न.इत्य्.आश्विनम् । (सोम छन्दोमाह्) २६.१२.१९ प्र.तत्.स्थानम्.अवाचि.वाम्.पृथिव्याम्.इति.स्थितवत् । २६.१२.२० तद्.अन्त.रूपम् । २६.१२.२१ अन्तो.नवमम्.अहः । २६.१२.२२ तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम छन्दोमाह्) २६.१२.२३ कद्र्यन्.हि.तत.इयात् । २६.१२.२४ इन्द्रम्.नरो.नेमधिता.हवन्त.इत्य्.ऐन्द्रम् । २६.१२.२५ यत्.पार्या.युनजते.धियस्.ता.इति.पार्याः.पर.अर्ध्याः । (सोम छन्दोमाह्) २६.१२.२६ तद्.अन्त.रूपम् । २६.१२.२७ अन्तो.नवमम्.अहः । २६.१२.२८ अन्ते.अन्तम्.दधाति । २६.१२.२९ ऊर्ध्वो.अग्निः.सुमतिम्.वस्वो.अश्रेद्.इति.वैश्वदेवम् । २६.१२.३० अश्रेद्.इति.श्रितवत् । (सोम छन्दोमाह्) २६.१२.३१ तद्.अन्त.रूपम् । २६.१२.३२ अन्तो.नवमम्.अहः । २६.१२.३३ श्रियति.इव.वा.अन्तम्.गत्वा । २६.१२.३४ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१२.३५ प्र.क्षोदसा.धायसा.सस्र.एष.इति.सारस्वतम् । २६.१२.३६ प्रबाबधान.इति.निनर्तिः । (सोम छन्दोमाह्) २६.१२.३७ अन्तो.नवमम्.अहः । २६.१२.३८ नीव.वा.अन्तम्.गत्वा.नृत्यति । २६.१२.३९ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१२.४० एते.वा.उ.वासिष्ठास्.तृच.ऋक्ल्प्तास्.त्रैष्टुभाः.प्रौगाः । २६.१२.४१ प्रजापतिर्.वै.वसिष्ठः । (सोम छन्दोमाह्) २६.१२.४२ स.तन्ता.यज्ञस्य । २६.१२.४३ स.पुनस्.तताव्.अयात.यामा.भवति । (सोम छन्दोमाह्) २६.१२.४४ प्रजापताव्.एव.तत्.सर्वान्.कामान्.ऋध्नुवन्ति । २६.१२.४५ बृहत्.पृष्ठम्.शस्त्रम् । २६.१२.४६ तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम छन्दोमाह्) २६.१३.१ त्र्य्.अर्यमा.मनुषो.देव.ताता.इति.त्रैष्टुभानाम्.प्रथमम्.मरुत्वतीयानाम् । २६.१३.२ त्रि.इति.तत्.तृतीयस्य.अह्नो.रूपम् । २६.१३.३ इन्द्रो.रथाय.प्रवतम्.कृणोति.इति.द्वितीयम् । (सोम छन्दोमाह्) २६.१३.४ यम्.अध्यस्थान्.मघवा.वाजयन्तम्.इत्य्.अध्यस्थाद्.इति.स्थितवत् । २६.१३.५ तद्.अन्त.रूपम् । २६.१३.६ अन्तो.नवमम्.अहः । (सोम छन्दोमाह्) २६.१३.७ तिष्ठति.इव.वा.अन्तम्.गत्वा । २६.१३.८ कद्र्यन्.हि.तत.इयात् । २६.१३.९ तिष्ठा.हरी.रथ.आ.युज्यमाना.इति.तृतीयम् । २६.१३.१० तिष्ठ.इति.स्थितवत् । (सोम छन्दोमाह्) २६.१३.११ तद्.अन्त.रूपम् । २६.१३.१२ अन्तो.नवमम्.अहः । २६.१३.१३ तिष्ठति.इव.वा.अन्तम्.गत्वा । २६.१३.१४ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१३.१५ गायत्.साम.नभन्यम्.यथा.वेर्.इति.चतुर्थम् । २६.१३.१६ साम.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम छन्दोमाह्) २६.१३.१७ प्र.मन्दिने.पितुमदर्चता.वच.इति.पञ्चमम्.(.पितुमद्.अर्चता.?) । २६.१३.१८ तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् । २६.१३.१९ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.१३.२० आ.सत्यो.यातु.मघवान्.ऋजीषी.इति.त्रैष्टुभानाम्.प्रथमम्.निष्केवल्यानाम् । (सोम छन्दोमाह्) २६.१३.२१ अव.स्य.शूर.अध्वनो.न.अन्त.इति । २६.१३.२२ तद्.अन्त.रूपम् । २६.१३.२३ अन्तो.नवमम्.अहः । २६.१३.२४ अवस्यति.इव.वा.अन्तम्.गत्वा । २६.१३.२५ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१३.२६ अस्मा.इद्.उ.प्र.तवसे.तुराय.इति.द्वितीयम् । २६.१३.२७ अस्मा.अस्मा.इति.सप्रभृति । २६.१३.२८ यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम छन्दोमाह्) २६.१३.२९ द्यौर्.न.य.इन्द्र.अभि.भूमार्य.इति.तृतीयम् । २६.१३.३० द्यौर्.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम छन्दोमाह्) २६.१३.३१ तत्.त.इन्द्रियम्.परमम्.पराचैर्.इति.चतुर्थम् । २६.१३.३२ पराम्.पराचैर्.इति.निनर्तिः । (सोम छन्दोमाह्) २६.१३.३३ अन्तो.नवमम्.अहः । २६.१३.३४ नीव.वा.अन्तम्.गत्वा.नृत्यति । २६.१३.३५ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१३.३६ अहम्.भुवम्.वसुनः.प्र्रुव्यस्.पतिर्.विश्वजिते.धन.जिते.स्वर्.जित.इति.द्वे । २६.१३.३७ अहम्.अहम्.इति.सप्र्भृति । २६.१३.३८ यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम छन्दोमाह्) २६.१३.३९ जिते.जित.इति.निनर्तिः । २६.१३.४० अन्तो.नवमम्.अहः । २६.१३.४१ नीव.वा.अन्तम्.गत्वा.नृत्यति । २६.१३.४२ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१३.४३ त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । २६.१३.४४ पञ्च.सूक्तानि.मरुत्वतीये.शस्यन्ते.उत्तमे.छन्दोमे । (सोम छन्दोमाह्) २६.१३.४५ पशवो.वै.छन्दोमाः । २६.१३.४६ पाङ्क्ताः.पशवः । २६.१३.४७ पशूनाम्.एव.आप्त्यै । २६.१३.४८ षड्.अन्ततो.निष्केवल्ये । (सोम छन्दोमाह्) २६.१३.४९ षड्.वा.ऋतवः.संवत्सरः । २६.१३.५० संवत्सरस्य.एव.आप्त्यै । २६.१३.५१ तान्य्.एकादश.सम्पद्यन्ते । २६.१३.५२ एकादश.अक्षरा.त्रिष्टुप् । २६.१३.५३ त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै । (सोम छन्दोमाह्) २६.१४.१ अभि.त्वा.देव.सवितर्.इति.सावित्रम् । २६.१४.२ अभि.इत्य्.असौ.लोकः । २६.१४.३ तद्.अमुष्य.लोकस्य.रूपम् । २६.१४.४ प्र.वाम्.महि.द्यवी.अभि.इति.द्यावा.पृथिवीयम् । २६.१४.५ महि.द्यव्यी.अभि.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम छन्दोमाह्) २६.१४.६ इन्द्र.इषे.ददातु.न.इत्य्.एका.ते.नो.रत्नानि.धत्तन.इति.द्वे.तत्.तृचम्.आर्भवम् । (सोम छन्दोमाह्) २६.१४.७ एकम्.एकम्.सुशस्तिभिर्.इत्य्.एकम्.एकम्.इति.निनर्तिः । २६.१४.८ अन्तो.नवमम्.अहः । २६.१४.९ नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम छन्दोमाह्) २६.१४.१० कद्र्यन्.हि.तत.इयात् । २६.१४.११ अथ.वैश्वदेवम्.मनुः । २६.१४.१२ सर्व.आयुर्.वै.मनुः । २६.१४.१३ आयुर्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम छन्दोमाह्) २६.१४.१४ विश्वे.देवास.आ.गत.इति.वैश्वदेवम्.भारद्वाजम् । २६.१४.१५ आ.गत.इति.गतवत् । (सोम छन्दोमाह्) २६.१४.१६ तद्.अन्त.रूपम् । २६.१४.१७ अन्तो.नवमम्.अहः । २६.१४.१८ ऐति.इव.वा.अन्तम्.गत्वा । २६.१४.१९ कद्र्यन्.हि.तत.इयात् । २६.१४.२० गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम छन्दोमाह्) २६.१४.२१ दिवि.पृष्टो.अरोचत.इति.वैश्वानरीयम् । २६.१४.२२ दिवि.इति.तद्.अमुष्य.लोकस्य.रूपम् । २६.१४.२३ मरुतो.यस्य.हि.क्षय.इति.मारुतम् । (सोम छन्दोमाह्) २६.१४.२४ क्षय.इति.क्षितिवत् । २६.१४.२५ तद्.अन्त.रूपम् । २६.१४.२६ अन्तो.नवमम्.अहः । २६.१४.२७ क्षियति.इव.वा.अन्तम्.गत्वा । २६.१४.२८ कद्र्यन्.हि.तत.इयात् । (सोम छन्दोमाह्) २६.१४.२९ अग्निर्.होता.पुरोहित.इति.जात.वेदसीयम् । २६.१४.३० क्षयम्.पावक.शोचिष.इति.क्षयम्.इति.क्षितिवत् । (सोम छन्दोमाह्) २६.१४.३१ तद्.अन्त.रूपम् । २६.१४.३२ अन्तो.नवमम्.अहः । २६.१४.३३ क्षियति.इव.वा.अन्तम्.गत्वा । २६.१४.३४ कद्र्यन्.हि.तत.इयात् । २६.१४.३५ गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । २६.१४.३६ इत्य्.आग्निमारुत.सूक्तानि । २६.१४.३७ इत्य्.एतस्य.अह्नः.सूक्तानि । २६.१४.३८ तद्.उक्थ्यम्.संतिष्ठते । (सोम छन्दोमाह्) २६.१४.३९ तस्य.सा.आप्तिर्.या.तृतीयस्य.अह्नः । २६.१४.४० अन्व्.अहम्.द्विपदाः.शस्यन्ते । (सोम छन्दोमाह्) २६.१४.४१ पशवो.वै.छन्दोमाः । २६.१४.४२ यजमानच्.छन्दसम्.द्विपदाः । २६.१४.४३ अधिष्टायाम्.एव.तत्.पशूनाम्.यजमानान्.दधाति । (सोम छन्दोमाह्) २६.१४.४४ अधी.इव.वै.पशून्.पुरुषस्.तिष्ठत्य्.अधि.इव.वै.पशून्.पुरुषस्.तिष्ठति । (सोम छन्दोमाह्) २७.१.१ यद्.दिव्य्.उपरि.तद्.दशमम्.अहर्.इति.ह.स्म.आह.कौषीतकिः । २७.१.२ तस्मात्.तद्.अविवाक्यम्.भवति । २७.१.३ न.हि.तद्.अद्धा.वेद.कश्चन । (सोम दशमम्.अहह्) २७.१.४ न.इद्.अविद्वान्.विब्रवाणि.इति । २७.१.५ मितम्.एतद्.देव.कर्म.यद्.दशमम्.अहर्.अनुष्टुब्.एव । (सोम दशमम्.अहह्) २७.१.६ स.यो.व्याह । २७.१.७ सो.अतिरेचयति । २७.१.८ ईश्वरो.विवक्तारम्.भ्रेषो.अव्नेतोः । (सोम दशमम्.अहह्) २७.१.९ तद्.उ.वा.आहुर्.व्य्.एव.ब्रूयात् । २७.१.१० नन्दति.ह.वै.यज्ञो.विदुषा.आगच्छता । (सोम दशमम्.अहह्) २७.१.११ यन्.मे.असमृद्धम्.भविष्यत्य्.अयम्.मे.तत्.समर्धयिष्यति.इति । (सोम दशमम्.अहह्) २७.१.१२ यदि.कश्चित्.प्रमत्त.उपहन्यात् । २७.१.१३ यस्.तद्.अधीयात् । २७.१.१४ यस्.तम्.तत्र.ब्रूयात् । (सोम दशमम्.अहह्) २७.१.१५ स.तम्.देशम्.पार्श्वतः.स्वाध्यायम्.अधीयीत । २७.१.१६ अपि.वा.गृहपतिर्.वा.ऋत्विजाम्.वा.एकः.पर्यवसर्पेत् । २७.१.१७ स.तम्.देशम्.पार्श्वतः.स्वाध्यायम्.शंसेत् । (सोम दशमम्.अहह्) २७.२.१ यदि.तथा.न.मन्येत । २७.२.२ तम्.प्रत्य्.एव.विब्रूयात् । २७.२.३ उत्सृज्यते.दशमे.अहन्य्.अनुष्टुप् । २७.२.४ वाग्.अनुष्टुप् । २७.२.५ सा.एषा.वाग्.व्रत.दोहुषी.क्रूर.वहा.इव.भवति । (सोम दशमम्.अहह्) २७.२.६ तस्माद्.उत्सृज्यते । २७.२.७ न.इद्.वाचम्.आसीदाम.इति । २७.२.८ अथ.इतराणि.छन्दांस्य्.अनुष्टुभम्.अभिसम्पादयति । (सोम दशमम्.अहह्) २७.२.९ तद्.एतन्न्.आह.एव.अभिमृशे.शूद्राम् । २७.२.१० नो.एनाम्.प्रसिसृक्षामि । २७.२.११ नो.त्व्.एव.अन्यत्र.यामक.पौंश्चल्वायनम्.मे.अस्ति.इति । (सोम दशमम्.अहह्) २७.२.१२ अनुष्टुब्ब्.ह्य्.एषा.दशमे.अहन्.परिगीता । २७.२.१३ तद्.आहुर्.न.अनुष्टुभ.आयतनम्.रिञ्च्यात् । (सोम दशमम्.अहह्) २७.२.१४ विराजस्.तत्र.अनुब्रूयात् । २७.२.१५ समानम्.वा.एतच्.छन्दो.यद्.विराट्.च.अनुष्टुप्.च । (सोम दशमम्.अहह्) २७.२.१६ न.ह्य्.एकेन.अक्षरेण.अन्यच्.छन्दो.भवति । २७.२.१७ नो.द्वाभ्याम्.इति । २७.२.१८ तयोर्.वा.एतयोस्.तृचयोः.षड्.अक्षराण्य्.अभ्युद्यन्ति । (सोम दशमम्.अहह्) २७.२.१९ अग्निम्.नरो.दीधितिभिर्.अरण्योर्.अग्निष्टोम.साम्नः.स्तोत्रिय.अनुरूपयोः.षट् । २७.२.२० तानि.द्वादश.अक्षराणि । (सोम दशमम्.अहह्) २७.३.१ होता.प्रातर्.अनुवाके.सम्पादयेत् । २७.३.२ न.आद्रियेत.अत्र.एव.सम्पन्नम् । २७.३.३ उष्णिग्.उदैति.इति.मेनिमहे । (सोम दशमम्.अहह्) २७.३.४ गायत्री.वा । २७.३.५ ताम्.प्रातर्.अनुवाके.सम्पादयेत् । २७.३.६ न.आद्रियेत.अत्र.वै.सम्पन्नम् । २७.३.७ अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इत्य्.आज्यम् । (सोम दशमम्.अहह्) २७.३.८ तद्.एतत्.सृष्टम्.दशमाय.अह्ने.न.सम्पादयेत् । २७.३.९ न.आद्रियेत.अत्र.एव.सम्पन्नम् । (सोम दशमम्.अहह्) २७.३.१० माधुच्.छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । २७.३.११ त्रिकद्रुकेषु.महिषो.यवाशिरम्.तुविशुष्म.इत्य्.अतिच्छन्दसा.मरुत्वतीयम्.प्रतिपद्यते । (सोम दशमम्.अहह्) २७.३.१२ सा.सम्पन्ना.चतुः.षष्ट्य्.अक्षरा । २७.३.१३ ते.द्वे.अनुष्टुभौ.सम्पद्येते । २७.३.१४ तत्.सम्पन्नम् । (सोम दशमम्.अहह्) २७.३.१५ पिन्वन्त्य्.अपीयया.द्वौ.प्रगाथौ.संशंसति.बृहद्.इन्द्राय.गायत.प्र.व.इन्द्राय.बृहत.इति । (सोम दशमम्.अहह्) २७.३.१६ तत्.सम्पन्नम् । २७.३.१७ ऐकाहिकम्.मरुत्वतीयम् । २७.३.१८ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम दशमम्.अहह्) २७.४.१ कया.नश्.चित्र.आ.भुवत्.कया.त्वम्.न.ऊत्या.इति.वामदेव्यस्य.योनौ.रथन्तरम्.ऊढम्.भवत्य्.आग्नेयम्.साम.ऐद्रीषु । २७.४.२ तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम दशमम्.अहह्) २७.४.३ यावन्तः.प्रगाथास्.तावन्त्य्.औष्णिहानि.तृचानि । २७.४.४ धाय्याम्.अन्या.द्विपदा.भजते । २७.४.५ सप्तदशीम्.अन्या.सूक्तस्य । २७.४.६ तत्.सम्पन्नम् । २७.४.७ ऐकाहिकम्.निष्केवल्यम् । (सोम दशमम्.अहह्) २७.४.८ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः । २७.४.९ प्रतिष्ठानीयम्.वै.छन्दो.द्विपदे.प्रतिष्ठित्या.एव । २७.४.१० अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.इत्य्.अतिच्छन्दसा.वैश्वदेवम्.प्रतिपद्यते । (सोम दशमम्.अहह्) २७.४.११ सा.सम्पन्ना.चतुः.षष्ट्य्.अक्षरा । २७.४.१२ ते.द्वे.अनुष्टुभौ.सम्पदेते । (सोम दशमम्.अहह्) २७.४.१३ तत्.सम्पन्नम् । २७.४.१४ अभिवान्.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् । २७.४.१५ अथ.नित्यम्.एव.ऐकाहिकम्.तृतीय.सवनम् । (सोम दशमम्.अहह्) २७.४.१६ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । २७.४.१७ तत्र.पुरस्ताद्.आनोभद्रीयस्य.प्रशुक्रीयम्.शंसति । (सोम दशमम्.अहह्) २७.४.१८ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः । २७.४.१९ प्रतिष्ठानीयम्.वै.छन्दो.द्विपदाः.प्रतिष्ठित्या.एव । (सोम दशमम्.अहह्) २७.५.१ विराट्सु.वामदेव्यम्.अग्निष्टोम.साम.भवति । २७.५.२ श्रीर्.विराड्.अन्न.अद्यम् । २७.५.३ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । २७.५.४ अथो.शान्तिर्.वै.भेषजम्.वामदेव्यम् । (सोम दशमम्.अहह्) २७.५.५ शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते । २७.५.६ अथ.यत्.समूढस्य.अतिरिक्त.उक्थम्.उपयन्ति । २७.५.७ तेन.ह.अतिरिक्त.उक्थम्.आप्नुवन्ति । (सोम दशमम्.अहह्) २७.५.८ अथ.एष.दशमस्य.अह्नो.दोहः । २७.५.९ यथा.सहस्रम्.च.पञ्चदश.च.अनुष्टुभः.स्युः । (सोम दशमम्.अहह्) २७.५.१० तथा.एतद्.अहः.सम्पादयेत् । २७.५.११ पञ्चदश.उद्धृत्य.शतस्य.शतस्य.चतस्रश्.चतस्र.उद्धरति । (सोम दशमम्.अहह्) २७.५.१२ ताश्.चत्वारिंशत् । २७.५.१३ पूर्वाः.पञ्चदश । २७.५.१४ ताः.पञ्च.पञ्चाशद्.उद्धृताः । २७.५.१५ अथ.इतरे.त्रिंशद्.द्वात्रिंशद्.वर्गाः । २७.५.१६ अथ.एषा.पद्या.अनुष्टुप् । (सोम दशमम्.अहह्) २७.५.१७ गायत्र्यै.च.उष्णिहश्.च.षट्.पदानि.विराजस्.त्रीणि.तानि.नव । (डशमम्.अहह्) २७.५.१८ बृहत्यै.चत्वारि.तानि.त्रयोदश । २७.५.१९ पङ्क्तेः.पञ्च.तान्य्.अष्टादश । (सोम दशमम्.अहह्) २७.५.२० त्रिष्टुभश्.चत्वारि.तानि.द्वाविंशतिः । २७.५.२१ जगत्यै.च.अतिच्छन्दसश्.च.अष्टौ.तानि.त्रिंशत् । २७.५.२२ द्विपदायै.द्वे.तानि.द्वात्रिंशत् । २७.५.२३ इत्य्.एषा.पद्य.अनुष्टुब्.एकत्रिंशी.भवति । (सोम दशमम्.अहह्) २७.६.१ अथ.एषा.देवत्या.अनुष्टुप् । २७.६.२ अष्टौ.वसव.एकादश.रुद्रा.द्वादश.आदित्या.इन्द्रो.द्वात्रिंश.इत्य्.एषा.देवत्या.अनुष्टुप्.द्वात्रिंशी.भवति । (सोम दशमम्.अहह्) २७.६.३ अथ.याः.पञ्च.पञ्चाशद्.उद्धृताः । २७.६.४ चतुश्.चत्वारिंशत्.ताः.पङ्क्तयः । (सोम दशमम्.अहह्) २७.६.५ ततो.याश्.चत्वारिंशत्.तद्.ऊधः । २७.६.६ अथ.याश्.चतस्रो.अतियन्ति.ते.स्तनाः । (सोम दशमम्.अहह्) २७.६.७ सा.एषा.स्तोम.अक्षर.अनुष्टुब्.एतेन.ऊधसा.एतैः.स्तनैर्.एतम्.इन्द्रस्य.आत्मानम्.व्रत्यम्.अहर्.अभिक्षरति । (सोम दशमम्.अहह्) २७.६.८ सर्वेण.अन्न.अद्येन.सर्वै.रसैः.सर्वैः.कामैः.सर्वेण.अमृतत्वेन.अभिक्षरति । २७.६.९ एतस्या.उ.एव.विक्षरेण.छन्दोमाः.स्तोमतश्.च.शस्त्रतश्.च.वर्धन्ते । (सोम दशमम्.अहह्) २७.६.१० यद्.उ.वै.वेद.तन्मयः.सम्भवति । २७.६.११ स.य.एवंविद्.अस्य.आयुषः.परस्ताद्.एतम्.इन्द्रस्य.आत्मानम्.व्रत्यम्.अहर्.अभिसम्भवति । (सोम दशमम्.अहह्) २७.६.१२ तम्.एषा.स्तोम.अक्षर.अनुष्टुब्.एतेन.ऊधसा.एतैः.स्तनैः.सर्वेण.अन्न.अद्येन.सर्वै.रसैः.सर्वैः.कामैः.सर्वेण.अमृतत्वेन.अभिक्षरति । (सोम दशमम्.अहह्) २७.६.१३ य.एवम्.सम्पन्नम्.दशमम्.अहः.शंसति । २७.६.१४ तस्माद्.एवम्.सम्पन्नम्.दशमम्.अहः.शंसेद्.इति । (सोम दशमम्.अहह्) २७.७.१ अथ.यद्.अतिरिक्त.उख्त्यम्.उपयन्ति । २७.७.२ मन.एव.तत्.प्रीणन्ति । २७.७.३ तत्.सर्व.यज्ञैर्.अनुशंसन्ति । २७.७.४ एषा.हि.मनसो.मात्रा । २७.७.५ संस्थिते.अहनि.पुरा.पत्नी.सम्याजेभ्य.एतस्मिन्.काले.संर्पसर्पन्ति । (सोम दशमम्.अहह्) २७.७.६ अयज्ञिया.वै.पत्न्यो.बर्हिर्.वेदि.हि.ता.इति.वदन्तः । २७.७.७ संस्थितेषु.पत्नी.सम्याजेष्व्.इति.त्व्.एव.स्थितम् । (सोम दशमम्.अहह्) २७.७.८ अत्र.अल्पको.भ्रातृव्य.लोकः.परिशिष्टो.भवति.इति । २७.७.९ ते.संर्पसृप्य.सार्पराज्ञ्या.ऋक्षु.स्तुवते । २७.७.१० इयम्.वै.सार्पराज्ञी । २७.७.११ इयम्.हि.सर्पतो.राज्ञी । (सोम दशमम्.अहह्) २७.७.१२ अथो.वाग्.वै.सार्पराज्ञी । २७.७.१३ वाग्ग्.हि.सर्पतो.राज्ञी । २७.७.१४ अथो.गौर्.वै.सार्पराज्ञी । (सोम दशमम्.अहह्) २७.७.१५ गौर्.हि.सर्पतो.राज्ञीइ । २७.७.१६ आयम्.गौः.पृश्निर्.अक्रमीद्.इत्य्.एतम्.तृचम्.न.अन्तरियात्.स्तोत्रियस्य.आनन्तरित्यै । (सोम दशमम्.अहह्) २७.७.१७ अस्मासु.नृम्णम्.धा.इति । २७.७.१८ अन्नम्.वै.नृम्णम् । २७.७.१९ अन्नम्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम दशमम्.अहह्) २७.८.१ आत्मानम्.पूर्वम्.आह । २७.८.२ तथा.अस्य.आत्मा.अनन्तरिता.भवति । २७.८.३ वातापेर्.हवन.श्रुत.इति । २७.८.४ इन्द्रो.वै.वातापिः । २७.८.५ स.ह.वातम्.आप्त्वा.शरीरान्.निरहन् । २७.८.६ प्रतिपरैत्य्.अध्वर्युः । २७.८.७ सो.अनिरुक्ते.गार्हपत्ये.प्राजापत्ये.द्वे.आहुती.जुहोति । (सोम दशमम्.अहह्) २७.८.८ प्रजापतिर्.वै.गार्हपत्यः । २७.८.९ अनिरुक्त.उ.वै.प्रजापतिः । २७.८.१० आहुति.संस्थे.उ.वै.स्तुत.शस्त्रे । (सोम दशमम्.अहह्) २७.८.११ समाप्तम्.स्तोत्रम्.समाप्तम्.शस्त्रम्.समाप्तम्.ब्रह्म.उद्यम् । २७.८.१२ अतो.न्व्.एव.अपि.काम.यजेयुः । (सोम दशमम्.अहह्) २७.८.१३ अथ.भक्षयेयुः । २७.८.१४ अयम्.वै.वेनः.प्रजापतेः.प्रत्यक्षम्.तन्वस्.ता.होता.वदेत् । (सोम दशमम्.अहह्) २७.९.१ अन्नादी.च.अन्न.पत्नी.च । २७.९.२ इयम्.वा.अन्न.अद्यसाव्.अन्न.पत्नी । २७.९.३ भद्रा.च.कल्याणी.च । (सोम दशमम्.अहह्) २७.९.४ भद्रा.तत्.सोमः । २७.९.५ कल्याणी.तत्.पशवः । २७.९.६ अनिलया.च.अपभया.च । (सोम दशमम्.अहह्) २७.९.७ अनिलया.तद्.वायुः । २७.९.८ न.ह्य्.एष.इलयति । २७.९.९ अपभया.तन्.मृत्युः । २७.९.१० न.ह्य्.एष.बिभेति । (सोम दशमम्.अहह्) २७.९.११ अनाप्ता.च.अनाप्या.च । २७.९.१२ इयम्.वा.ननाप्ता । २७.९.१३ असौ.द्यौर्.अनाप्या । २७.९.१४ अनाधृष्टा.च.अनाधृष्या.च । २७.९.१५ अयम्.वा.अग्निर्.अनाधृष्टा । २७.९.१९ अभ्रातृव्या.तत्.संवत्सरः । (सोम दशमम्.अहह्) २७.९.२० सो.असाव्.एव.गृहपतिर्.यो.असौ.तपति । २७.९.२१ एष.हि.गृहाणाम्.पतिः । २७.९.२२ तस्य.ऋतव.एव.गृहाः । २७.९.२३ एष.पतिः । २७.९.२४ एष.उ.देवो.अपहत.पाप्मा । (सोम दशमम्.अहह्) २७.९.२५ उदाद्रवत्य्.अध्वर्युः । २७.९.२६ अपिदधति.सदसो.द्वारौ.शालायाश्.च । (सोम दशमम्.अहह्) २७.१०.१ औदुम्बरीम्.अन्वारभन्ते । २७.१०.२ ऊर्ग्.वै.अन्न.अद्यम्.उदुम्बरः । २७.१०.३ ऊर्जो.अन्न.अद्यस्य.उपाप्त्यै । २७.१०.४ उत्तमौ.पाणी.होता.कुर्वीत । (सोम दशमम्.अहह्) २७.१०.५ उत्तमो.असानि.इति । २७.१०.६ उत्तमो.ह.एव.भवति । २७.१०.७ ते.वाचम्.यमा.आसत.आ.नक्षत्राणाम्.दर्शनात् । (सोम दशमम्.अहह्) २७.१०.८ वाचम्.ह.वा.एतद्.भूतान्य्.आप्याययन्ति.यद्.वाचम्.यमानि.शेरते । (सोम दशमम्.अहह्) २७.१०.९ आपीनाम्.वाचम्.अव्यासिक्ताम्.अन्तत.ऋध्नवाम.इति । २७.१०.१० दृश्यमानेषु.नक्षत्रेष्व्.अदीक्षितो.बहिस्.तिष्ठन्न्.आह.दीक्षिता.वेद.इति । (सोम दशमम्.अहह्) २७.१०.११ अपोर्णुवन्ति.सदसो.द्वारौ । २७.१०.१२ एवम्.शालायै । २७.१०.१३ ते.यथा.प्रपन्नम्.उपनिष्क्रम्य.मार्जालीयन्य्.अन्तेन.नक्षत्रेषु.चक्षुर्.विसृजन्ते.तच्.चक्षुर्.देव.हितम्.शुक्रम्.उच्चरद्.इति । (सोम दशमम्.अहह्) २७.१०.१४ ज्योतिर्.वै.नक्षत्राणि । २७.१०.१५ ज्योतिर्.एव.तद्.आत्मन्.दधते । २७.१०.१६ ते.परया.द्वारा.हविर्.धाने.प्रपद्यन्ते । (सोम दशमम्.अहह्) २७.१०.१७ अथ.अध्वर्युर्.उत्तरस्य.हविर्.धानस्य.कूबरीम्.अभिपद्य.आह.सत्रस्य.ऋधिम्.गाय.इति । (सोम दशमम्.अहह्) २७.१०.१८ गायति.सत्रस्य.ऋधिम् । २७.१०.१९ तत्.सत्रस्य.ऋधिम्.आप्नुवन्ति । २७.१०.२० सर्वे.साम्नो.निधनम्.उपयन्ति । (सोम दशमम्.अहह्) २७.१०.२१ प्रतिष्ठा.वै.निधनम्.प्रतिष्ठित्या.एव । २७.१०.२२ त.उत्तरेण.हविर्.धाने.गच्छन्त्य्.अधोक्षम्.वा.उत्तरस्य.ऐन्द्रीम्.अतिच्छन्दसम्.जपन्तः । २७.१०.२३ अतिच्छन्दसा.एव.तद्.अधोक्षम्.पाप्मानम्.अपघ्नते । (सोम दशमम्.अहह्) २७.११.१ ते.न्व्.आ.उ.वयम्.उत्तरेण.एव.हविर्.धाने.परीम.इति.ह.स्म.आह.कौषीतकिः । २७.११.२ यज्ञस्य.अनुसंचरम्.सप्तऋषिभ्यो.अनन्तर्हिता.इति । २७.११.३ ते.अग्रेण.हविर्.धाने.समुपविश्य.काम.ध्यायन्ति.यम्.यम्.इच्छन्ति । २७.११.४ स.उ.ह.एभ्यः.कामः.समृध्यते । (सोम दशमम्.अहह्) २७.११.५ अथ.य.उ.बहु.कामा.भवन्ति । २७.११.६ भूर्.भुवः.स्वर्.इत्य्.एतास्.ते.व्याहृतीर्.जपन्ति । २७.११.७ ते.पाअञ्च.उदञ्च.उत्क्रम्य.वाचम्.निह्वयन्ते । (सोम दशमम्.अहह्) २७.११.८ न.इद्.वाक्.पराच्य्.असद्.इति । २७.११.९ वाचम्.एव.तद्.आत्मन्.दधते । २७.११.१० सुब्रह्मण्यया.वाचम्.विसृज्ञन्ते । (सोम दशमम्.अहह्) २७.११.११ ब्रह्म.वै.सुब्रह्मण्या । २७.११.१२ ब्रह्मणा.एव.तद्.वाचम्.विसृजन्ते । (सोम दशमम्.अहह्) २७.११.१३ त.आग्नीध्रे.सह.राजा.संविशन्ते । २७.११.१४ तद्.यथा.राजानम्.वा.राज.मात्रम्.वा.श्रान्तम्.वेश्म.प्रपाद्येयुः । (सोम दशमम्.अहह्) २७.११.१५ एवम्.एव.एतत्.सोमम्.राजानम्.अहर्.अहर्.हविर्.धानाभ्याम्.उपावहृत्य.अग्नीध्रम्..प्रपादयन्ति । (सोम दशमम्.अहह्) २७.११.१६ त.आग्नीध्रे.सह.राजा.संविशन्ते । २७.११.१७ अथ.यत्.समूढम्.दशरात्रम्.उपयन्ति । (सोम दशमम्.अहह्) २७.११.१८ सर्वेआम्.एव.कामानाम्.आप्त्यै । २७.११.१९ अथ.यद्.व्यूढम्.उपयन्ति । २७.११.२० सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (सोम दशमम्.अहह्) २७.११.२१ अथ.यद्.व्यूढ.समूढा.उपयन्ति । २७.११.२२ दशरात्रस्य.एव.नानात्वम् । २७.११.२३ समूढ.उ.ह.एव.अग्र.आस । (सोम दशमम्.अहह्) २७.११.२४ तानि.छन्दांस्य्.अन्योन्यस्य.स्थानम्.अभिदध्युः । २७.११.२५ सर्वाणि.प्रथमाणि.स्याम.सर्वाणि.मध्यमानि.सर्वाण्य्.उत्तमानि.इति । (सोम दशमम्.अहह्) २७.११.२६ अथो.सर्वाण्य्.एव.एतच्.छन्दांसि.सर्व.सवन.भाञ्जि.कुर्वन्ति । (सोम दशमम्.अहह्) २७.१२.१ गायत्र.प्रातः.सवनः.प्रथमस्.त्र्यहस्.त्रिष्टुब्.मध्यंदिनो.जगत्.तृतीय.सवनः । २७.१२.२ जगत्.प्रातः.सवनो.द्वितीयस्.त्र्यहः.गयत्र.मध्यंदिनस्.त्रिष्टुप्.तृतीय.सवनः । (सोम दशमम्.अहह्) २७.१२.३ त्रिष्टुप्.प्रातः.सवनस्.तृतीयस्.त्र्यहो.जगन्.मध्यंदिनो.गायत्र.तृतीय.सवनः । (सोम दशमम्.अहह्) २७.१२.४ गायत्र्.प्रातः.सवनम्.दशमम्.अहः । २७.१२.५ तत्.समानाच्.छन्दस.समानम्.छन्द.उपसंगच्छन्ते । २७.१२.६ अथ.यद्.दशमम्.अहर्.अनुष्टुभम्.अभिसम्पादयति । २७.१२.७ वाग्.वा.एतद्.अहः । २७.१२.८ वाग्.अनुष्टुप् । २७.१२.९ वाच्य्.एव.तद्.वाचम्.प्रतिष्ठापयन्ति । २७.१२.१० ते.अमृतत्वम्.आप्नुवन्ति.ये.दशमम्.अहर्.उपयन्ति.ये.दशमम्.अहर्.उपयन्ति । (सोम दशमम्.अहह्) २८.१.१ प्रजापतिर्.हि.यज्ञम्.ससृजे । २८.१.२ तेन.ह.सृष्टेन.देवा.ईजिरे । २८.१.३ तेन.ह.इष्ट्वा.सर्वान्.कामान्.आपुः । (सोम होत्रक.शस्त्राणि. (सोम प्रातः.सवनम्)) २८.१.४ तस्य.हेतोर्.आर्ध्यम्.अपनिदधुः । २८.१.५ य.एते.प्रैषाश्.च.निगदाश्.च । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.१.६ अथ.इतरेण.यज्ञेन.ऋषय.ईजिरे । २८.१.७ ते.ह.विजज्ञुः । २८.१.८ असर्वेण.ह.वै.यज्ञेन.यजामहै.न.वै.सर्वान्.कामान्.आप्नुम.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.१.९ ते.ह.श्रेमुः । २८.१.१० त.एते.प्रैषांश्.च.निगदांश्.च.ददृशुः । २८.१.११ तेन.ह.सप्रैषेण.सनिगदेन.इष्ट्वा.सर्वान्.कामान्.आपुः । (होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.१.१२ एतावते.ह.वा.उ.प्रैषाश्.च.निगदाश्.च । २८.१.१३ यद्.ऋग्भिर्.यज्ञस्य.अनाप्तम्.तद्.एभिः.सर्वम्.आप्स्याम.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.१ तान्.एतान्.प्रैषान्.विश्वामित्रो.ददर्श । २८.२.२ अथो.पुरोडाश.प्रैषान् । २८.२.३ अथ.इतर.ऋषय.इतरान् । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.४ तद्.आहुः.कस्मान्.मैत्रावरुण.एव.सर्वेभ्यः.प्रेष्यति.इति । २८.२.५ एता.ह.वै.देवताः.प्रैषाणाम्.आजिमीयुः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.६ तन्.मित्रावरुणा.उज्जिग्यतुः । २८.२.७ तस्मान्.मैत्रावरुण.एव.सर्वेभ्यः.प्रेष्यति । २८.२.८ स.वै.तिष्ठन्.प्रेष्यति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.९ तिष्ठन्.वै.वीर्यवत्तमः । २८.२.१० तिष्ठन्न्.आश्रुत.वदनतमः । २८.२.११ वीर्यवतीम्.आश्रुताम्.देवेषु.वाचम्.उद्यासम्.इति । २८.२.१२ कुवक्र.इव.प्रणतो.अनुब्रूयात् । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.१३ तथा.ह.वर्षुकः.पर्जन्यो.भवति.इति.ह.स्म.आह.कौषीतकिः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.१४ तद्द्.ह.स्म.वै.पुरा.असुर.रक्षसानि.हवींषि.विमथ्नते । २८.२.१५ तत.एता.वामदेवो.अभिरूपा.अपश्यद्.अग्निर्.होता.नो.अध्वर.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.१६ ताभिर्.ह.अग्निम्.परिनिण्युः । २८.२.१७ ततो.वै.तानि.रक्षांसि.नाष्ट्रा.अपजघ्निरे । २८.२.१८ जुषस्व.सप्रथस्तमम्.इति.जुष्टवतीम्.अभिरूपाम्.अन्वाह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.१९ जुष्टवतीम्.अभिरूपाम्.देवेषु.वाचम्.उद्यासम्.इति । २८.२.२० इमम्.नो.यज्ञम्.अमृतेषु.धेहि.इति । २८.२.२१ स्तोकान्.एव.एताभिर्.अग्नये.स्वदयति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.२.२२ एता.ह.वा.उ.तेषाम्.पुरोनुवाक्या.एता.याज्याः । २८.२.२३ तस्माद्.अभिरूपा.भवन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.१ वैश्वामित्रीम्.पुरोडाश.स्विष्टकृतः.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । २८.३.२ वैश्वामित्रीर्.अनुसवनम्.पुरोडाशानाम्.पुरोनुवाक्या.अन्वाह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३ विश्वामित्रो.ह.एतान्.पुरोडाश.प्रैषान्.ददर्श.सलोमतायै । २८.३.४ माधुच्छन्दस्याव्.अभिरूपे.द्विदेवत्यानाम्.प्रथमस्य.पुरोनुवाक्ये.अन्वाह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.५ मधुच्छन्दा.ह.एतान्.द्विदेवत्य.प्रैषान्.ददर्श.सलोमतायै । २८.३.६ गार्त्समदीम्.च.मैधातिथीम्.च.उत्तरयोर्.अभिरूपे.अन्वाह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.७ मैधातिथीः.प्रातः.सवन.उन्नीयमानेभ्यो.अन्वाह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.८ मेधातिथिर्.ह.प्रातः.सवन.इन्द्राय.सोमम्.प्रोवाच । २८.३.९ ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.अनुरूपेण । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.१० ता.वा.ऐन्द्र्यो.भवन्ति । २८.३.११ ऐन्द्रो.हि.यज्ञ.क्रतुः । २८.३.१२ ता.वै.गायत्र्यो.भवन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.१३ गायत्रम्.प्रातः.सवनम् । २८.३.१४ ता.वै.नव.अन्वाह । २८.३.१५ नव.न्व्.आ.अत्र.चमसान्.उन्नयन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.१६ षड्.उ.ह.एके.प्रातः.सवन.उन्नीयमानेभ्यो.अन्वाहुः । २८.३.१७ स्वयम्.अच्छावाकः.सप्तमीम् । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.१८ सप्त.सप्त.उत्तरयोः.सवनयोः । २८.३.१९ सप्त.वै.प्राञ्च.आसीना.वषट्.कुर्वन्ति.इति.वदन्तः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.२० तद्.वै.खलु.यथा.सूक्तम्.एव.अनुब्रूयात् । २८.३.१९ होतुर्.ह्य्.एव.एताः.पुरोनुवाक्या.भवन्ति । २८.३.२२ होतुर्.ह्य्.एव.अनुचमसम्.एतांश्.चमसान्.उन्नयन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.२३ अथ.होत्राः.सम्यजन्ति । २८.३.२४ यजमानम्.एव.तद्.अनृणतायै.सम्प्रमुञ्चन्ति । २८.३.२५ मित्रम्.वयम्.हवामह.इति.मैत्रावरुण्या.मैत्रावरुणः.स्वया.एव.देवतया । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.२६ यज्म.मुखस्य.अनवर.अर्ध्यै । २८.३.२७ इन्द्र.त्वा.वृषभम्.वयम्.इत्य्.ऐन्द्र्या.ब्राह्मणाच्छंसी । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.२८ ऐन्द्रो.हि.यज्ञ.क्रतुः । २८.३.२९ मरुतो.यस्य.हि.क्षय.इति.मारुत्यो.पोता । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३० यत्र.ह.तद्.इन्द्रम्.मरुतः.पुपुवुः । २८.३.३१ तद्.एनान्.इन्द्रः.सोम.पीथे.अन्वाभेजे । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३२ तस्मात्.स.मारुत्या.पोता.प्रथमतश्.च.अन्ततश्.च.यजति । २८.३.३३ अग्ने.पत्नीर्.इह.आ.वह.इत्य्.आग्निपात्नीवत्या.त्वष्टृमत्या.न.नेष्टा । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३४ त्वष्टा.वै.देवानाम्.पात्नीवतो.नेष्टा.ऋत्विजाम् । (होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३५ तस्मात्.स.आग्निपात्नीवत्या.त्वष्टृमत्या.नेष्टा.प्रथमतश्.च.अन्ततश्.च.यजति । २८.३.३६ उक्ष.अन्नाय.वशा.अन्नाय.इत्य्.आग्नेय्य्.आग्नीध्रः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.३.३७ अग्निम्.हि.स.समिन्धे । २८.३.३८ तस्मात्.स.आग्नेय्य्.आग्नीध्रः.प्रथमतश्.च.अन्ततश्.च.यजति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.१ अथ.यत्र.ह.तन्.नाभानेदिष्ठो.मानवो.अङ्गिरः.सु.उपहवम्.ईषे । २८.४.२ स.एताम्.होत्राम्.अच्छावाकीयाम्.प्रोवाच । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.३ स.वा.उपहूतायाम्.इडायाम्.आजगाम । २८.४.४ तस्मात्.तन्.न.प्रवृणते । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.५ स.वा.एतस्मात्.पूर्वस्माद्.उत्तराद्.अवान्तर.देशाद्.आजगाम । २८.४.६ तस्माद्.एतस्याम्.दिश्य्.आसीनो.अच्छावाक.उपहवम्.इच्छते । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.७ तद्.आहुः.कस्माद्.अच्छावाकाय.पुरोडाश.दृगलम्.परिहरन्ति.इति । २८.४.८ अलीकयुर्.ह.वाचस्.पतो.नैमिशीयानाम्.दीक्षा.उपसत्सु.ब्रह्मा.आस । २८.४.९ स.ह.प्रसुते.अच्छावाकीयाम्.चकार । २८.४.१० ते.ह.ऊचुः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.११ अस्मै.वा.इमम्.पुरा.ब्रह्म.भागम्.पर्यहरन् । २८.४.१२ कस्मा.एनम्.परिहराम.इति । २८.४.१३ तस्मा.एव.एनम्.परिहरत.इत्य्.ऊचुः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.१४ तम्.तस्मै.परिजह्रुः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.१५ स.एष.ब्रह्म.भाग.एव । २८.४.१६ अथो.इडा.भाजो.वा.इतरे.चमसाः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.४.१७ तस्माद्.अच्छावाकाय.पुरोडाश.दृगलम्.परिहरन्ति । २८.४.१८ चमसस्य.एव.अपरीडतायै । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.१ अथ.एनम्.अध्वर्युर्.आह.अच्छावाक.वदस्व.यत्.ते.वाद्यम्.इति । २८.५.२ अच्छावाक.उपहवम्.इच्छस्व.इत्य्.एव.एनम्.तद्.आह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.३ अच्छा.वो.अग्निम्.अवस.इत्य्.अच्छावाक.आग्नेयीर्.अन्वाह । २८.५.४ आग्नेयम्.प्रातः.सवनम् । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.५ ता.वा.अनुष्टुभो.भवन्ति । २८.५.६ गायत्री.वै.सा.अनुष्टुप् । २८.५.७ गायत्रम्.अग्नेश्.छन्दः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.८ ता.वै.तिस्रो.भवन्ति । २८.५.९ त्रिवृद्.वा.अग्निर्.अङ्गारा.अर्चिर्.धूम.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.१० उत्तमायै.तृतीये.वचने.प्रणवेण.निगदम्.उपसंदधाति । २८.५.११ यजमान.होतर्.अध्वर्यो.अग्नीद्.ब्रह्मन्.पितर्.नेष्टर्.उत.उपवक्तर्.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.१२ प्रशास्ता.वा.उपवक्ता । २८.५.१३ अपि.वा.ऋचा.अभ्युदितम् । २८.५.१४ उपवक्ता.जनानाम्.इति । २८.५.१५ इषेषयध्वम्.(?).ऊर्जोर्.जयध्वम् । २८.५.१६ अन्नम्.वा.इषम्.अन्नम्.ऊर्जम् । २८.५.१७ अन्नेन.समुक्षध्वम्.इत्य्.एव.एनांस्.तद्.आह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.१८ नि.वो.जामयो.जिहताम्.न्य्.अजामय.इति । २८.५.१९ यच्.च.जामि.यच्.च.अजामि । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.२० तद्.वो.निजिहताम्.इत्य्.एव.एनांस्.तद्.आह । २८.५.२१ अपि.वा.ऋचा.अभ्युदितम् । २८.५.२२ जामिम्.अजामिम्.प्र.मृणीहि.शत्रून्.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.२३ नि.सपत्ना.यामनि.बाधितास.इति । २८.५.२४ निहता.वः.सपत्ना.समरण.इत्य्.एव.एनांस्.तद्.आह । २८.५.२५ जेषथ.अभीत्वरीम्.जेषथ.अभित्वर्या.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.२६ सेना.अभीत्वरी । २८.५.२७ सेनया.सेनाम्.जयत.इत्य्.एव.एनांस्.तद्.आह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.२८ श्रवद्.व.इन्द्रः.शृणवद्.वो.अग्निर्.इति । २८.५.२९ शृणोतु.न.इन्द्रः.शृणोत्व्.अग्निर्.इत्य्.आशिषम्.एव.तद्.वदते । २८.५.३० प्रस्थाय.इन्द्र.अग्निभ्याम्.सोमम्.वोचत.उपो.अस्मान्.ब्राह्मणान्.ब्राह्मण.आह्वयध्वम्.इति । २८.५.३१ सर्वेष्व्.एव.तद्.उपहवम्.इच्छते । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.५.३२ तम्.होता.उपह्वयते । २८.५.३३ स.हि.तेषाम्.श्रेष्ठी.भवति । २८.५.३४ यम्.वै.श्रैष्ठ्य्.उपह्वयते । २८.५.३५ स.उपहूत.इति.ह.स्म.आह । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.१ प्रत्य्.अस्मै.पिपीषत.इत्य्.अच्छावाक.उन्नीयमानाय.अन्वाह । २८.६.२ ता.वै.चतस्रो.भवन्ति । २८.६.३ चतुष्टयम्.वा.इदम्.सर्वम् । २८.६.४ अस्य.एव.सर्वस्य.आप्त्यै । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.५ ऐन्द्रीर्.अन्वाह । २८.६.६ ऐन्द्रो.हि.यज्ञ.क्रतुः । २८.६.७ ता.वा.अनुष्टुभो.भवन्ति.संशंसायै । २८.६.८ बृहत्य्.उत्तमा.भवति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.९ श्रीर्.वै.बृहती । २८.६.१० श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठति । २८.६.११ प्रातर्.यावभिर्.आ.गतम्.इत्य्.ऐन्द्राग्न्या.यजति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.१२ ऐन्द्राग्नम्.ह्य्.अस्य.उक्थम्.भवति । २८.६.१३ गायत्र्या.गायत्रम्.प्रातः.सवनम् । २८.६.१४ अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.१५ आहुतीनाम्.प्रतिष्ठित्यै । २८.६.१६ अनवानम्.प्रातः.सवने.यजेयुर्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.१७ क्षिप्रम्.देवेभ्यो.हविः.प्रयच्छाम.इति । २८.६.१८ अर्धर्चश.इति.कौषीतकिः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.१९ एतद्.वै.छन्दसाम्.पर्व.यद्.अर्धर्चः । २८.६.२० पर्वश.एव.तद्.देवेभ्यो.हविः.प्रयच्छति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.२१ अथ.अत.ऋतु.प्रैषाणाम्.एव.मीमांसा । २८.६.२२ कण्वो.ह.एतान्.ऋतु.प्रैषान्.ददर्श । २८.६.२३ मेधातिथिर्.याज्याः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.२४ काण्वो.ह.वै.मेधातिथिः । २८.६.२५ तेन.तौ.मृत्युम्.पाप्मानम्.अपजिघ्नाते । २८.६.२६ स.य.इच्छेन्.मृत्युम्.पाप्मानम्.अपहन्याम्.इति । (सोम एताभिर्.जयेत् ।२७ २८.६.२८ पुरुषो.वै.यज्ञः । २८.६.२९ तस्य.वाग्.एव.आज्यम् । २८.६.३० सा.वा.एका.एव.भवति । (होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.६.३१ तस्माद्.एक.देवत्यम्.आज्यम्.शंसति । २८.६.३२ प्राणाः.प्रौगम् । २८.६.३३ ते.वा.इमे.बहवः.प्राणाः । २८.६.३४ तस्माद्.बह्व्यो.देवताः.प्रौगे.शस्यन्ते । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.१ बाहू.मैत्रावरुणश्.च.अच्छावाकश्.च । २८.७.२ तौ.वै.द्विगुणौ.भवतः । २८.७.३ तस्मात्.तौ.प्रातः.सवने.द्विदेवत्याः.शंसतः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.४ इयम्.एव.वेना.सेवनी.मध्यम्.ब्राह्मणाच्छंसी । २८.७.५ तस्माद्.ब्राह्मणाच्छंसी.प्रातः.सवन.एक.देवत्याः.शंसति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.६ आत्मा.मध्यंदिनः । २८.७.७ स.वा.एक.एव.भवति । २८.७.८ तस्मान्.मध्यंदिने.होत्रा.आशंसिन.एकदेवत्याः.शंसन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.९ होता.च.निष्केवल्यम् । २८.७.१० ऊरू.मैत्रावरुणश्.च.अच्छावाकाश्.च । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.११ तौ.वै.द्विगुणौ.भवतः । २८.७.१२ तस्मात्.तौ.तृतीय.सवने.द्विदेवत्याः.शंसतः । २८.७.१३ इदम्.एव.शिश्नम्.मध्यम्.ब्राह्मणाच्छंसी । २८.७.१४ तस्माद्.द्विरूपम्.जायते.स्त्री.च.पुमांश्.च । २८.७.१५ तस्माद्.ब्राह्मणाच्छंसी.तृतीय.सवने.द्विदेवत्याः.शंसति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.७.१६ ब्राह्मणाच्छंसी.भूयिष्ठाः.शंसति । २८.७.१७ मध्यम्.वै.ब्राह्मणाच्छंसी । २८.७.१८ तस्माद्.इदम्.आत्मनो.मध्यम्.स्थविष्ठम् । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.१ अथ.यद्.आवन्तः.स्तोत्रिया.अनुरूपा.भवन्ति.तत्.प्रथमस्य.अह्नो.रूपम् । २८.८.२ वैश्वामित्रौ.मैत्रावरुणस्य.च.अच्छावाकस्य.च.स्तोत्रियौ.भवतः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.३ वासिष्ठौ.नवर्चौ.पर्यासौ । २८.८.४ अन्ताव्.एव.एतत्.सदृशौ.कुर्वतः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.५ स्तोत्रियान्.शस्त्वा.श्वः.स्तोत्रियान्.अनुरूपम्.कुर्वते । २८.८.६ अहीन.संतत्या.अहीन.रूपतायै । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.७ अहर्.एव.तद्.अह्नो.अनुरूपम्.कुर्वते । २८.८.८ अहर्.वा.अह्नो.अनुरूपम् । २८.८.९ तद्.आहुः.कस्मात्.स्तुतम्.अनुशस्यते.कस्मात्.स्तोमम्.अतिशंसन्ति.इति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.१० न.वै.तत्.स्तुतम्.भवति.यन्.न.अनुशस्यते । २८.८.११ न.स.स्तोमो.देवान्.गच्छति.यम्.न.अतिशंसन्ति । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.१२ तस्मात्.स्तुतम्.अनुशस्यते.तस्मात्.स्तोमम्.अतिशंसन्ति.इति । २८.८.१३ चतुर्.आहावानि.शस्त्राणि । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.१४ पशवो.वा.उक्थानि । २८.८.१५ चतुष्टया.वै.पशवः । २८.८.१६ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । २८.८.१७ ऐकाहिका.उक्थ.याज्याः । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २८.८.१८ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । २८.८.१९ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । २८.८.२० आह्तीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम होत्रक.शस्त्राणि(प्रातः.सवनम्)) २९.१.१ अथ.यत्र.ह.तत्.सर्व.चरौ.देवा.यज्ञम्.अतन्वत । २९.१.२ तान्.ह.अर्बुदः.काद्रवेयो.मध्यंदिन.उपोदासृप्या.(?).उवाच । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.३ एका.वै.व.इयम्.होत्रा.न.क्रियते.ग्राव.स्तोत्रिया । २९.१.४ ताम्.वो.अहम्.करवाण्य्.उप.मा.ह्वयध्वम्.इति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.५ ते.ह.तथा.इत्य्.ऊचुः । २९.१.६ तम्.ह.उपजुहुविरे । २९.१.७ स.एता.ग्राव.स्तोत्रिया.अभिरूपा.अपश्यत् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.८ प्र.एते.वदन्तु.प्र.वयम्.वदाम.इति.प्रवदत्सु । २९.१.९ प्र.हि.ते.वदन्ति.प्रसवदति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.१० अथ.यत्र.बृहद्.बृहद्.इति । २९.१.११ बृहद्.वदन्ति.मदिरेण.मन्दिना.इति.तत्र । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.१२ वि.षू.मुञ्च.इति.विमुञ्चत्सु । २९.१.१३ ता.वै.चतुर्दश.भवन्ति । २९.१.१४ दश.वा.अङ्गुलयश्.चत्वारो.ग्रावाणः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.१५ एतद्.एव.तद्.अभिसम्पद्यन्ते । २९.१.१६ ता.वै.जगत्यो.भवन्ति । २९.१.१७ जागता.वै.ग्रावाणः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.१८ अथ.यत्.त्रिष्टुभा.परिदधाति । २९.१.१६ ता.वै.जगत्यो.भवन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.१७ जागता.वै.ग्रावाणः । २९.१.१८ अथ.यत्.त्रिष्टुभा.परिदधाति । २९.१.१९ तेनो.मध्यंदिने.त्रिष्टुब्.उपाप्ता । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.२० स.वै.तिष्ठन्न्.अभिष्टौति । २९.१.२१ तिष्ठन्ति.इव.वै.ग्रावाणः । २९.१.२२ स.वा.उष्णीष्य्.अपिनद्ध.अक्षो.अभितुष्टाव । २९.१.२३ तस्माद्.व्.अप्य्.एतर्ह्य्.उष्णीष्य्.एव.ग्राव्णो.अभिष्टौति । २९.१.२४ अथो.खल्व्.आहुः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.२५ चक्षुर्.हा.ह.स.सर्प.आस । २९.१.२६ तद्.ऋत्विजो.विषम्.अपीयाय । २९.१.२७ स.एताः.पावमानीर्.विष.अपमदनीर्.अभितुष्टाव । २९.१.२८ तद्.यत्.पावमानीर्.विष.अपमदनीर्.अभिष्टौति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.१.२९ यज्ञस्य.एव.शान्त्यै । २९.१.३० यजमानस्य.च.भिषज्यायै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.१ अथ.स्तुते.पवमाने.दधि.घर्मेण.चरन्ति.तस्य.उक्तम्.ब्राह्मणम्। २९.२.२ अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् । २९.२.३ वासिष्ठीर्.मध्यंदिन.उन्नीयमानेभ्यो.अन्वाह । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.४ वसिष्ठो.ह.मध्यंदिन.इन्द्राय.सोमम्.प्रोवाच । २९.२.५ ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.रूपेण । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.६ ता.वा.ऐन्द्र्यस्.त्रिष्टुभो.भवन्ति । २९.२.७ ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । २९.२.८ ता.वै.दश.अन्वाह । २९.२.९ दश.ह्य्.अत्र.चमसान्.उन्नयन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.१० अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् । २९.२.११ ऐन्द्रीभिस्.त्रिष्टुब्भिर्.मध्यंदिने.प्रस्थितानाम्.यजन्ति । २९.२.१२ ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.१३ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । २९.२.१४ आहुतीनाम्.प्रतिष्ठित्यै । २९.२.१५ अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.२.१६ हुतेषु.दाक्षिणेषु.दक्षिणा.नीयन्ते.तासाम्.उक्तम्.ब्राह्मणम् । २९.२.१७ वैश्वामित्रीम्.मरुत्वतीय.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.१ वामदेव्यम्.मैत्रावरुणस्य.पृष्ठम्.भवति । २९.३.२ शान्तिर्.वै.भेषजम्.वामदेव्यम् । २९.३.३ शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । २९.३.४ नौधसम्.ब्राह्मणाच्छंसिनः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.५ तद्.वै.निधनवद्.भवति । २९.३.६ प्रतिष्ठा.वै.निधनम्.प्रतिष्ठित्या.एव । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.७ कालेयम्.अच्छावाकस्य । २९.३.८ तद्.वा.ऐडम्.बृहतीषु.कुर्वन्ति । २९.३.९ पशवो.वा.इडा । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.१० पशवो.बृहती । २९.३.११ बार्हताः.पशवः.पशूनाम्.एव.आप्त्यै । २९.३.१२ अथ.एतान्त्.साम.प्रगाथान्.अनुशंसन्ति । २९.३.१३ तथा.एषाम्.होतुर्.न्यायाद्.अनितम्.भवति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.१४ पञ्चर्चे.मैत्रावरुणस्य.च.अच्छावाकस्य.च.उक्थ.मुखे.भवतः । २९.३.१५ एकादशर्चौ.पर्यासौ । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.१६ अन्ताव्.एव.एतत्.सदृशौ.कुर्वतः । २९.३.१७ विश्वामित्रस्य.च.वामदेवस्य.च.मैत्रावरुणः.शंसति । २९.३.१८ वामदेव्यम्.ह्य्.अस्य.पृष्ठम्.भवति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.१९ विश्वामित्रस्य.च.वसिष्ठस्य.च.ब्राह्मणाच्छंसी । २९.३.२० वासिष्ठो.ह्य्.अस्य.पर्यासो.भवति । २९.३.२१ भरद्वाजस्य.च.विश्वामित्रस्य.च.अच्छावाकः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.२० वैश्वामित्रो.ह्य्.अस्य.पर्यासो.भवति । २९.३.२१ भरद्वाजस्य.च.विश्वामित्रस्य.च.अच्छावाकः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.२२ वैश्वामित्रो.ह्य्.अस्य.पर्यासो.भवति । २९.३.२३ ते.वै.चतुर्णाम्.ऋषीणाम्.शंसन्ति । २९.३.२४ आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.२५ वैश्वामित्रे.मैत्रावरुणस्य.च.ब्राह्मणाच्छंसिनश्.च.उक्थ.मुखे.भवतः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.३.२६ पर्यासो.अच्छावाकस्य । २९.३.२७ वाग्.वै.विश्वामित्रः । २९.३.२८ वाचा.एव.तत्.सर्वतो.यज्ञम्.तन्वत.इत्य्.एतद्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.१ प्रायणीय.उदयनीययोर्.ऐकाह्यम्.च.भवति । २९.४.२ वामदेव्यम्.मैत्रावरुणस्य.अहर्.अहः.पृष्ठम्.भवति । २९.४.३ शान्तिर्.वै.भेषजम्.वामदेव्यम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.४ शान्तिर्.एव.एषा.भेषजम्.अहर्.अहर्.यज्ञे.क्रियते । २९.४.५ अथ.एतान्.कद्वतः.प्रगाथान्.अहर्.अहः.शंसन्ति । २९.४.६ को.वै.प्रजापतिः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.७ प्रजापताव्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.४.८ अथो.अशान्तानि.वा.एते.अहीन.सूक्तान्य्.अन्यान्य्.अन्यान्य्.उपयुञ्जाना.यन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.९ तान्य्.एव.एतैः.कद्वद्भिः.प्रगाथैर्.अहर्.अहः.शमयन्तो.यन्ति । २९.४.१० अथ.एतास्.तन्त्र्यास्.त्रिष्टुभ.उक्थ.प्रतिपदो.अहर्.अहः.शस्यन्ते । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.११ बलम्.वै.वीर्यम्.त्रिष्टुप् । २९.४.१२ बल.एव.तद्.वीर्ये.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.४.१३ अप.प्रच.(?).इन्द्र.विश्वान्.अमित्रान्.इति.सौकीर्तिम्.मैत्रावरुणो.अपनुत्तवतीम्.पाप्मन.एव.अपनुत्त्यै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.१४ यद्.आर्षेये.सूक्ते.तद्.आर्षेये.उक्थ.मुखीये.इतरयोः । २९.४.१५ ब्रह्मणा.ते.ब्रह्म.युजा.युनज्म्य्.उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.ब्रह्मवत्य्.उरुवत्यौ । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.४.१६ ब्रह्मणि.च.एव.तद्.उरु.गाये.च.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.१ अथ.एतान्.शिल्पानि.मध्यमे.त्र्यहे.शस्यन्ते । २९.५.२ शिल्पवान्.ह्य्.एष.मध्यमस्.त्र्यहो.भवति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.३ विराजश्.च.वैमद्यश्.च.चतुर्थे.अहन् । २९.५.४ वैराजम्.हि.चतुर्थम्.अहः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.५ पङ्क्तयश्.च.महा.पङ्क्तयश्.च.पञ्चमे.अहन् । २९.५.६ पाङ्क्तम्.हि.पञ्चमम्.अहः । २९.५.७ अतिच्छन्दसः.षष्ठे.अहन् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.८ आतिच्छन्दसम्.हि.षष्ठम्.अहः । २९.५.९ अथो.अपृष्ठम्.वा.उ.तद्.यद्.अन्यत्र.बृहत्यै.क्रियते । २९.५.१० च्यवन्त.उ.वा.अत्र.बृहत्यै.पृष्ठानि । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.११ शिल्पेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.५.१२ अथो.अन्तरिक्षम्.वा.एष.मध्यमस्.त्र्यहः । २९.५.१३ अनारम्भणम्.वा.इदम्.अन्तरिक्षम्.अप्रतिष्ठानम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.१४ शिल्पेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.५.१५ तानि.वै.तृचानि.भवन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.१६ त्रिवृद्.वै.शिल्पम्.नृत्तम्.गीतम्.वादितम्.इति । २९.५.१७ तेष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.५.१८ मा.चिद्.अन्यद्.वि.शंसत.मा.भेम.मा.श्रमिष्म.इति.मैथाथम्.मैत्रावरुणस्य.दशमे.अहन्.बृहतीषु.पृष्ठम्.भवति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.१९ न.हि.तस्य.प्राग्.दशमाद्.अह्नो.बृहतीषु.पृष्ठम्.भवति । २९.५.२० एकस्था.वै.श्रीः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.५.२१ श्रीर्.वै.बृहती । २९.५.२२ श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठन्ते.यन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.१ द्विपदाः.शस्त्वा.ऐकाहिकानि.शंसन्ति । २९.६.२ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.३ प्रतिष्ठानीयम्.वै.छन्दो.द्विपदाः.प्रतिष्ठित्या.एव । २९.६.४ नौधसम्.ब्राह्मणाच्छंसिनस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.५ पङ्क्तिषु.ब्राह्मणाच्छंसिने.च.अच्छावाकाय.च.प्रणयन्ति.पञ्चमे.अहन् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.६ पाङ्क्तम्.हि.पञ्चमम्.अहः । २९.६.७ गायत्रीषु.ब्राह्मणाच्छंसिने.प्रणयन्ति.षष्ठे.अहन् । २९.६.८ रैवतस्य.एव.अह्नो.रूपेण । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.९ अहीन.सूक्तानि.षष्ठे.अहनि.शंसन्ति । २९.६.१० अहीन.संतत्या.अहीन.रूपतायै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.६.११ अहीनान्त्.सर्वान्.कामान्.आप्नुम.इति । २९.६.१२ न.ह्य्.अत्र.किंचन.हीयते । २९.६.१३ उद्.उ.ब्रह्माण्य्.ऐरत.श्रवस्य.इत्य्.अहर्.अहः.पर्यासः । २९.६.१४ ऋतवो.वा.उदुब्रह्मीयम् । २९.६.१५ ऋतुष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.६.१६ ता.वै.षड्.भवन्ति । २९.६.१७ षड्.वा.ऋतवः । २९.६.१८ ऋतुष्व्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.१ कालेयम्.अच्छावाकस्य.तस्य.उक्तम्.ब्राह्मणम् । २९.७.२ षट्पदास्व्.अच्छावाकाय.प्रणयन्ति.षष्ठे.अहन् । २९.७.३ षष्ठस्य.एव.अह्नो.रूपेण । २९.७.४ अभि.तष्टा.इव.दीधया.मनीषाम्.इत्य्.अहर्.अहः.पर्यासः । २९.७.५ प्रजापतिर्.वा.अभितष्टीयम् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.६ प्रजापताव्.एव.तद्.अहर्.अहः.प्रतितिष्ठन्तो.यन्ति । २९.७.७ तद्.वा.अनिरुक्तम्.भवति । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.८ अनिरुक्त.उ.वै.प्रजापतिः । २९.७.९ तत्.प्राजापत्यम्.रूपम् । २९.७.१० सा.वा.अत्र.एका.एव.निरुक्ता । २९.७.११ एक.उ.वै.प्रजापतिः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.१२ तत्.प्रजापत्यम्.रूपम् । २९.७.१३ दशर्चम्.भवति । २९.७.१४ दश.इमे.प्राणाः । २९.७.१५ प्राणान्.एव.तद्.यज्ञेषु.च.यजमानेषु.च.दधाति । २९.७.१६ द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.१७ द्व्युक्थस्य.एव.होतुः.प्रत्युद्यमाय । २९.७.१८ अथो.संवत्सरो.वै.होता । २९.७.१९ ऋतवो.होत्राशंसिनः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.२० तद्.यद्.द्वन्द्वम्.समस्ता.ऋतव.आख्यायन्ते.ग्रीष्मो.वर्षा.हेमन्त.इति । २९.७.२१ तस्माद्.द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.२२ अथो.आत्मा.वै.होता । २९.७.२३ अङ्गानि.होत्राश्मसिनः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.७.२४ तद्.यद्.द्विगुणान्य्.अङ्गानि.भवन्ति । २९.७.२५ तस्माद्.द्विषु.उक्ता.होत्राणाम्.मध्यंदिनाः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.१ स्तोम.अतिशंसम्.प्रातः.सवनेषु.शस्त्वा.अहीन.सूक्तानि.मध्यंदिनेषु.शंसन्ति.चतुर्विंशे.अभिजित्.विषुवति.बृहत्.पृष्ठे.विश्वजिति.महाव्रतीये.अहन् । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.२ अहीनो.ह्य्.एतान्य्.अहानि । २९.८.३ तद्.यद्.अहीन.सूक्तानि.मध्यंदिनेषु.शंसन्ति । २९.८.४ पराञ्चीनि.वा.एतान्य्.अहान्य्.अभ्यावर्तीनि । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.५ न.इत्.पाञ्चो.अगाम.इति । २९.८.६ अहीन.सूक्तानि.शस्त्वा.ऐकाहिकीभिः.परिदधति । २९.८.७ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.१० पाङ्क्ताः.पशवः । २९.८.११ पशूनाम्.एव.आप्त्यै । २९.८.१२ चत्वारि.चत्वारि.सूक्तानि.ब्राह्मणाच्छंसी.च.अच्छावाकश्.च.शंसतः.सर्वेषु.छन्दोमेषु । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.१३ पशवो.वै.छन्दोमाः । २९.८.१४ चतुष्टया.वै.पशवः । २९.८.१५ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । २९.८.१६ पञ्च.आहावानि.शस्त्राणि । २९.८.१७ पशवो.वा.उक्थानि । २९.८.१८ पाङ्क्ताः.पशवः । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.१९ पशूनाम्.एव.आप्त्यै । २९.८.२० ऐकाहिका.उक्थ्य.याज्याः । २९.८.२१ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । २९.८.२२ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) २९.८.२३ आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम होत्रक.शस्त्राणि(माध्यंदिन.सवनम्)) ३०.१.१ त्रिष्टुभम्.आदित्य.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । ३०.१.२ अथ.स्तुते.पवमाने.पशुना.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.३ अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् । ३०.१.४ वामदेव्यास्.तृतीय.सवन.उन्नीयमानेभ्यो.अन्वाह । ३०.१.५ वामदेवो.ह.तृतीय.सनव.इन्द्राय.सोमम्.प्रोवाच । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.६ ता.वा.आवत्यो.हरिवत्यो.भवन्ति.पुरोनुवाक्या.रूपेण । ३०.१.७ ता.वा.ऐन्द्रार्भव्यस्.त्रिष्टुभो.भवन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.८ इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति । ३०.१.९ ता.वै.नव.अन्वाह । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.१० नव.ह्य्.अत्र.चमसान्.उन्नयन्ति । ३०.१.११ यथा.तु.प्रायणम्.तथा.उदयनम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.१२ अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् । ३०.१.१३ अन्धस्वत्यो.मद्वत्यः.पीतवत्यो.जगत्यो.याज्याः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.१४ जागतम्.हि.तृतीय.सवनम् । ३०.१.१५ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । ३०.१.१६ आहुतीनाम्.प्रतिष्ठित्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.१७ अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । ३०.१.१८ औपासनांस्.तृतीय.सवन.उपास्यन्ति.तेषाम्.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.१९ त्रिष्टुभम्.सावित्र.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.२० अथ.यद्.उक्थ.अन्तरेण.अग्नीन्.पत्नीवतस्य.यजति । ३०.१.२१ तेन.तौ.होतारम्.अनुसमश्नुवाते । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.१.२२ ऐन्द्राग्नान्य्.उक्थ्य.उक्थानि.भवन्त्.तेषाम्.उक्तम्.ब्राह्मणम् । ३०.१.२३ अथ.एतान्य्.ऐन्द्राणि.जागतानि.सूक्तानि.शंसन्ति । ३०.१.२४ पशवो.वै.जगती । ३०.१.२५ जागताः.पशवः.पशूनाम्.एव.आप्त्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.१ तान्य्.अच्युतानि.स्युर्.इति.ह.एक.आहुः.सवन.धरणानि.इति.वदन्तः । ३०.२.२ अन्यान्य्.अन्यानि.इति.त्व्.एव.स्थितम् । ३०.२.३ अन्यद्.अन्यद्द्.ह्य्.अहर्.उपयन्ति । ३०.२.४ अथ.वारुणम्.बार्हस्पत्यम्.वैष्णवम्.इति.शंसन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.५ जगती.वा.एतेषाम्.छन्दस्.त्रिष्टुब्.इन्द्रस्य । ३०.२.६ तद्.यत्.छन्दसी.विपरीते.द्विदेवत्यायै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.७ ऐन्द्रावरुणम्.ऐन्द्रा.बार्हस्पत्यम्.ऐन्द्रावैष्णवम्.इति.शंसन्ति । ३०.२.८ ग्रहान्.एव.एतैर्.अनुशंसन्ति । ३०.२.९ एवम्.हि.ग्रहा.गृहीता.भवन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.१० चर्षणी.धृतम्.मघवानम्.उक्थ्यम्.इति.मैत्रावरुणस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.११ वासिष्ठो.अहर्.अहः.पर्यासो.भवति । ३०.२.१२ वसिष्ठो.ह.एतन्.मैत्रावरुणीयायै.तृतीय.सवनम्.ददर्श । ३०.२.१३ तस्माद्.वासिष्ठो.अहर्.अहः.पर्यासो.भवति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.१४ ककुप्सु.मैत्रावरुणाय.प्रणयन्ति.तृतीये.अहन् । ३०.२.१५ तेनो.स.ब्राह्मणाच्छंसिनो.वशम्.एति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.१६ अथ.चतुर्थे.अहन्त्.स्वे.स्वे.छन्दसि.प्रणयन्ति । ३०.२.१७ स्वे.स्व.एव.तच्.छन्दसि.प्रतितिष्ठन्तो.यन्ति । ३०.२.१८ गायत्रीषु.मैत्रावरुणाय.प्रणयन्त्य्.उष्णिक्षु.ब्राह्मणाच्छंसिने.अनुष्टुप्स्व्.अच्छावाकाय.उत्तर.उत्तरितायै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.१९ तथा.एषाम्.चतुर्भिश्.चतुर्भिर्.अक्षरैश्.छन्दांस्य्.अभ्युद्यन्ति । ३०.२.२० पङ्क्तिषु.मैत्रावरुणाय.प्रणयन्ति.पञ्चमे.अहन् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.२.२१ पाङ्क्तम्.हि.पञ्चमम्.अहः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.१ द्विपदासु.षष्ठे.अहन्.प्रणयन्ति.सर्वेषाम् । ३०.३.२ द्वैपदम्.हि.षष्ठम्.अहः । ३०.३.३ अथो.गूर्दम्.भद्रम्.उद्वंश.पुत्रम्.इति.सामानि.कुर्वन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.४ अथो.द्विपदा.सहचराणि.वै.शिल्पानि.भवन्ति । ३०.३.५ तस्मात्.शिल्पानि.शस्यन्ते । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.६ न.इत्.शिल्पेभ्यो.अगाम.इति । ३०.३.७ नाभानेदिष्ठेन.अत्र.होता.रेतः.सिचति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.८ तन्.मैत्रावरुणाअय.प्रयच्छति । ३०.३.९ तत्.स.वालखिल्याभिर्.विकरोति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.१० अथ.एता.वालखिल्या.विहृताः.शंसति । ३०.३.११ पच्छः.प्र्थमे.सूक्ते.विहरति । ३०.३.१२ पर्वश.एव.एनम्.त्त्.सम्भरति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.१३ अर्धर्चशो.द्वितीये । ३०.३.१४ द्वे.वै.पुरुषः.कपले । ३०.३.१५ ते.एव.तत्.संदधाति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.१६ ऋचम्.ऋचम्.तृतीये । ३०.३.१७ कृत्स्नम्.एव.एनम्.तत्.सम्भरति । ३०.३.१८ विपर्यस्येन्.नाराशंसे । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.३.१९ तस्माद्.विपर्यस्ता.गर्भा.जायन्ते । ३०.३.२० तार्क्ष्ये.दूरोहणम्.रोहति । ३०.३.२१ वायुर्.वै.तार्क्ष्यः । ३०.३.२२ प्राणो.वै.वायुः । ३०.३.२३ प्राणम्.एव.तद्.यजमाना.रोहन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.१ तम्.ब्राह्मणाच्छंसिने.प्रयच्छति । ३०.४.२ तम्.स.सुकीर्तिना.योनिना.प्रगिगृह्णाति.जातम् । ३०.४.३ अथ.एतम्.वृषाकपिम्.पङ्क्ति.शंसम्.शंसति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.३ पञ्चपदा.पङ्क्तिः । ३०.४.५ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.अवाप्त्यै । ३०.४.६ न्यूङ्खयति । ३०.४.७ अन्नम्.वै.न्यूङ्खः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.८ जात.एव.अस्मिंस्.तद्.अन्न.अद्यम्.प्रतिदधाति । ३०.४.९ अथ.एतत्.कुन्तापम्.यथा.छन्दसम्.शंसति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.१० सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । ३०.४.११ नाराशंसी.रैभीः.कारव्या.इन्द्र.गाथा.भूतेच्छदः.पारिक्षितीर्.एतश.प्रलापम्.इति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.१२ एतशो.ह.वै.मुनिर्.यज्ञस्य.आयुर्.ददर्श । ३०.४.१३ स.ह.पुत्रान्.उवाच । ३०.४.१३ पुत्रका.यज्ञस्य.आयुर्.अदर्शम्.तद्.अभिलप्ष्यामि । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.१५ मामाम्.दृप्तम्.मन्ध्वम्.इति । ३०.४.१६ ते.ह.तथा.इत्य्.ऊचुः । ३०.४.१७ तद्द्.ह.अभिललाप । ३०.४.१८ तस्य.ह.ज्येष्ठः.पुत्रो.अभिसृप्य.मुखम्.अपिजग्राह । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.१९ अदृपद्.वै.नः.पिता.इति । ३०.४.२० तम्.ह.उवाच । ३०.४.२१ अपनश्य.धिक्.त्वा.जाल्मास्तु.(.जाल्म.अस्तु.?) । ३०.४.२२ पापिष्ठाम्.ते.प्रजाम्.करिष्यामि । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.२३ यद्.वै.मे.जाल्म.मुखम्.न.अप्य्.अग्रहीष्यः । ३०.४.२३ शत.आयुषम्.गाम्.अकरिष्यम्.सहस्र.आयुषम्.पुरुषम्.इति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.४.२५ तस्माद्.ऐतशायना.आजानेयाः.सन्तो.भृगूणाम्.पापिष्ठाः.पित्रा.अभिशप्ताः.स्वया.देवतया.स्वेन.प्रजापतिना । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.१ आदित्य.आङ्गिरसीर्.उपसंशंसति । ३०.५.२ आदित्याश्.च.ह.वा.अङ्गिरसश्.च.अस्पर्धन्त । ३०.५.३ वयम्.पूर्वे.स्वर्गम्.लोकम्.एष्याम.इत्य्.आदित्याः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.३ वयम्.इत्य्.अङ्गिरसः । ३०.५.५ ते.अङ्गिरस.आदित्यान्.प्रजिघ्युः । ३०.५.६ श्वः.सुत्या.नो.याजयत.न.इति । ३०.५.७ तेषाम्.ह.अग्निर्.दूत.आस । ३०.५.८ त.आदित्या.ऊचुः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.९ अथ.अस्माकम्.अद्य.सुत्या । ३०.५.१० तेषाम्.नस्.त्वम्.एव.होता.असि । ३०.५.११ बृहस्पतिर्.ब्रह्माय.अस्य.उद्गाता.घोर.आङ्गिरसो.अध्वर्युर्.इति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.१२ तान्.न.प्रत्युआचचक्षिरे । ३०.५.१३ तम्.एताभिः.शिशिक्षुः । ३०.५.१३ तद्.एता.अभिवदन्ति । ३०.५.१५ ते.अश्वम्.श्वेतम्.दक्षिणाम्.निण्युर्.एतम्.एव.य.एष.तपति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.१६ तत.उ.ह.आदित्याः.स्वर्.ईयुः । ३०.५.१९ स्वर्.एति.य.एवम्.वेद । ३०.५.१८ दिशाम्.क्लृप्तीः.शंसति । ३०.५.१९ दिशो.ह.अस्मै.कल्पन्ते । ३०.५.२० जन.कल्पाः.शंसति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.२१ जना.ह.अस्मै.कल्पन्ते । ३०.५.२२ प्रवल्हिकाः.प्रतीराधान्.अतिवादाम्.आहनस्याः.सर्वा.वाचो.वदति । ३०.५.२३ तस्मात्.पुरुषः.सर्वा.वाचो.वदति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्))ण्ण्ण् ३०.५.२३ एकैकाम्.इतरे.पशवः । ३०.५.२५ ता.वा.अष्टौ.भवन्ति । ३०.५.२६ एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.२७ तथो.एव.एतद्.यजमाना.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुवते । ३०.५.२८ कपृन्नरः.कपृथम्.उद्दधातन.यद्द्.ह.प्राचीर्.अजगन्ता.इति.द्वे.एक.पातिन्यौ । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.२९ ता.दश.संपद्यन्ते । ३०.५.३० दश.दशिनी.विराट् । ३०.५.३१ श्रीर्.विराड्.अन्न.अद्यम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.३२ श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । ३०.५.३३ दाधिक्रीम्.शंसति । ३०.५.३३ वाग्.वै.दाधिक्री । ३०.५.३५ वाचम्.एव.अस्मिंस्.तद्.दधाति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.५.३६ पावमानम्.शंसति । ३०.५.३७ पवित्रम्.वै.पावमान्यः । ३०.५.३८ पुनात्य्.एव.एनत्.तत् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.१ तम्.अच्छावाकाय.प्रयच्छति । ३०.६.२ तम्.स.एवयामरुता.चारयति.जातम् । ३०.६.३ न्यूङ्खयति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.४ न्यूङ्ख.मानक.इव.वै.प्रथमम्.चिचर्षंश्.चरति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.५ तद्.एनम्.अमृताच्.छन्दसो.अमृतत्वाय.प्रजनयन्ति । ३०.६.६ ते.अमृतत्वम्.आप्नुवन्ति.य.षष्ठम्.अहर्.उपयन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.७ स्तोत्रिया.अनुरूपौ.शस्त्वा.वालखिल्याः.शंसति । ३०.६.८ आत्मा.वै.स्तोत्रिया.अनुरूपौ । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.९ प्राणा.वालखिल्याः । ३०.६.१० अनन्तर्हिता.उ.ह.इएम्.आत्मनः.प्राणाः । (होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.११ तद्.आहुः.कस्माद्.वालखिल्या.इति । ३०.६.१२ यद्.वा.उर्वरयोर्.असम्भिन्नम्.भवति । ३०.६.१३ खिल.इति.वै.तम्.आचक्षते । ३०.६.१४ वाल.मात्रा.उ.हि.इमे.प्राणा.असम्भिन्नाः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.१५ तद्.यद्.असम्भिनाः । ३०.६.१६ तस्माद्.वालखिल्याः । ३०.६.१७ तार्क्ष्ये.दूरोहणम्.रोहति.इति.तद्.उक्तम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.१८ गायत्रीषु.ब्राह्मणाच्छंसिने.प्रणयन्ति.द्वितीये.अहन् । ३०.६.१९ तेनो.स.मैत्रावरुणस्य.वशम्.एति । ३०.६.२० प्र.मंहिष्ठाय.बृहते.बृहद्.रय.इति.जागतम्.षडृचम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.६.२१ द्विस्.तावद्.यावन्.मैत्रावरुणस्य । ३०.६.२२ कार्ष्णो.अहर्.अहः.पर्यासो.भवति । ३०.६.२३ कृष्णो.ह.एतद्.आङ्गिरसो.ब्राह्मणाच्छंसीयायै.तृतीय.सवनम्.ददर्श । ३०.६.२४ तस्माद्.कार्ष्णो.अहर्.अहः.पर्यासो.भवति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.१ उष्णिक्ष्व्.अच्छावाकाय.प्रणयन्ति.प्रथमे.अहन् । ३०.७.२ तेनो.स.ब्राह्मणाच्छंसिनो.वशम्.एति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.३ ऋतुर्.जनित्रीयम्.त्रयोदशर्चम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.४ द्विस्.तावद्.यावद्.ब्राह्मणाच्छंसिन.एका.च.उप । ३०.७.५ भारद्वाजो.अहर्.अहः.पर्यासो.भवति । ३०.७.६ भरद्वाजो.ह.एतद्.अच्छावाकीयायै.तृतीय.सवनम्.ददर्श । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.७ तस्माद्.भारद्वाजो.अहर्.अहः.पर्यासो.भवति । ३०.७.८ वैष्णवे.विपर्यस्यत्य्.अच्छावाकः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.९ पर्यासाव्.इतरौ । ३०.७.१० द्विपर्यासुअ.मैत्रावरुणश्.च.ब्राह्मणाच्छंसी.च । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.११ एक.पर्यासो.अच्छावाकः । ३०.७.१२ तद्.यद्.अच्युत.पर्यासो.अच्छावाकः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.१३ प्रतिष्ठा.वा.अच्छावाकः.प्रतिष्ठित्या.एव । ३०.७.१४ षट्त्रिंशतम्.मैत्रावरुणश्.चतुर्विंशे.शंसति । ३०.७.१५ चत्वारिंशतम्.ब्राह्मणाच्छंसी । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.१६ चतुश्.चत्वारिंशतम्.अच्छावाकः । ३०.७.१७ तद्.विंशति.शतम् । ३०.७.१८ विंशति.शतम्.वा.ऋतोर्.अहानि । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.७.१९ तद्.ऋतुम्.आप्नुवन्ति । ३०.७.२० ऋतुना.संवत्सरम् । ३०.७.२१ ये.च.संवत्सरे.कामाः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.१ पञ्च.पञ्च.सूक्तानि.तृतीय.सवने.मैत्रावरुणः.शंसति.सर्वेषु.छन्दोमेषु । ३०.८.२ पशवो.वै.छन्दोमाः । ३०.८.३ पाङ्क्ताः.पशवः । ३०.८.४ पशूनाम्.एव.आप्त्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.५ चत्वारि.सूक्तानि.ब्राह्मणाच्छंसी.शंसति.प्रथमे.छन्दोमे । ३०.८.६ पशवो.वै.छन्दोमाः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.७ चतुष्टया.वै.पशवः । ३०.८.८ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । ३०.८.९ पञ्च.पञ्च.सूक्तान्य्.उत्तरयोश्.छन्दोमयोः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.१० पशवो.वै.छन्दोमाः । ३०.८.११ पाङ्क्ताः.पशवः । ३०.८.१२ पशूनाम्.एव.आप्त्यै । ३०.८.१३ पञ्च.सूक्तान्य्.अच्छावाकः.शंसति.प्रथमे.छन्दोमे । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.१४ पशवो.वै.छन्दोमाः । ३०.८.१८ पाङ्क्ताः.ऋतवः.संवत्सरः । ३०.८.१९ संवत्सरस्य.एव.आप्त्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.२० चतुर्.आहावानि.शस्त्राणि । ३०.८.२१ पशवो.वा.उक्थानि । ३०.८.२२ चतुष्टया.वै.पशवः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.२३ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । ३०.८.२४ षष्ठ.एव.अहन्.मैत्रावरुणस्य.पञ्च.आहावम्.भवति । ३०.८.२५ पशवो.वा.उक्थानि । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.२६ पाङ्क्ताः.पशवः । ३०.८.२७ पशूनाम्.एव.आप्त्यै । ३०.८.२८ ऐकाहिका.उक्थ्य.याज्याः । ३०.८.२९ प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । ३०.८.३० अनुवषट्.क्र्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.८.३१ आहुतीनाम्.प्रतिष्ठित्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.१ पञ्च.छन्दांसि.रात्रौ.शंसन्ति । ३०.९.२ अनुष्टुभम्.गायत्रीम्.उष्णिहम्.त्रिष्टुभम्.जगतीम्.इति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.३ एतानि.वै.रात्रिच्.छन्दसानि । ३०.९.४ पञ्च.आहावा.रात्रिः । ३०.९.५ वाजपेयस्य.च.अतिरिक्त.उक्थम् । ३०.९.६ उक्थस्य.अतिग्रहो.रात्रिः । ३०.९.७ छन्दसे.छन्दस.एव.तद्.आह्वयन्त.इति.ह.स्म.आह.कौषीतकिर्.अजामितायै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.८ अथ.यत्.तिरो.अह्न्यवतीम्.त्रिष्टुभम्.आश्विन.इक्थ.ग्रहस्य.पुरोनुवाक्याम्.अन्वाह । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.९ तिरो.अह्न्यवान्.प्रैषः । ३०.९.१० तिरो.अह्न्या.हि.सोमा.भवन्ति । ३०.९.११ अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् । ३०.९.१२ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.१३ चतुर्.आहावान्य्.अप्तोर्यामस्य.अतिरिक्त.उक्थानि । ३०.९.१४ पशवो.वा.उक्थानि । ३०.९.१५ चतुष्टया.वै.पशवः । ३०.९.१६ अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । ३०.९.१७ क्षैत्रपत्यः.परिधानीयाः.कुर्वते । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.१८ इयम्.वै.क्षेत्रम्.पृथिवी । ३०.९.१९ अस्याम्.अदीनायाम्.अन्ततः.प्रतिष्ठास्याम.इति । ३०.९.२० अस्याम्.एव.तद्.अदीनायाम्.अन्ततः.प्रतितिष्ठन्ति । ३०.९.२१ अथ.यत्.तिरो.अह्न्यवत्यस्.त्रिष्टुभो.याज्या.भवन्ति । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.२२ तिरो.अह्न्या.हि.सोमा.भवन्ति । ३०.९.२३ अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् । ३०.९.२४ बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । ३०.९.२५ अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.२६ आहुतीनाम्.प्रतिष्ठित्यई । ३०.९.२७ अथ.हारियोजनेन.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.२८ त्रिष्टुभम्.हारियोजनस्य.पुरोनुवाक्याम्.अन्वाह.तस्या.उक्तम्.ब्राह्मणम् । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) ३०.९.२९ अथ.यद्.अतिप्रैषस्य.पुरोनुवाक्याम्.अन्वाह । ३०.९.३० अवीर्यो.ह.वा.उ.स.प्रैषो.यो.अपुरोनुवाख्यः । ३०.९.३१ अथो.द्विदेवत्येषु.वै.पुरोनुवाक्या.भवन्ति । ३०.९.३२ सर्वेषु.च.प्रस्थितेषु । ३०.९.३३ तस्माद्.अस्य.पुरोनुवाक्याम्.अन्वाह । ३०.९.३४ अथ.यद्.अतिप्रैषम्.आह । ३०.९.३५ परम्.एव.एतद्.अहर्.अभिवदति । ३०.९.३६ परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः.परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः । (सोम होत्रक.शस्त्राणि(तृतीय.सवनम्)) Bअसेदोन् थे एदितिओन् ब्य्E. ऋ. ष्रेएक्रिस्ह्न षर्म (ॡइएस्बदेन् १९६८॑ VOःड्, षुप्प्ल्. ९,१) *************[ठे तेxत् इस्नोत् प्रोओfरेअद्.]************** (णोते थत् प्रेवेर्ब्सरे पर्त्ल्युनितेद्wइथ्मैन् वेर्ब्स्fओर्चोन्वेनिएन्चे इन् wओर्द्सेअर्छ्. आल्सोण्’ॢडिस्त्य्पेद्’ड्डिन् थिस्तेxत्.) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ ट्ःीष्ट्EXट्Fईळ्E ईष्FOऋ ऋEFEऋEण्CE ড়ूऋড়्Oष्Eष्Oणॢय़्! ³ ³ COড়्य़ृईङ्ःटाण्ड्ट्Eऋंष्OF ऊषाङ्E आष्FOऋ ष्OऊऋCE Fईळ्E. ³ ³ ³ ³ टेxत् चोन्वेर्तेद्तो Cलस्सिचल्षन्स्क्रित् Exतेन्देद् ³ ³ (Cष्X) एन्चोदिन्ग् ³ ³ ³ ³ देस्च्रिप्तिओन् छरच्तेर् = आष्Cईई ³ ³ ³ ³ लोन्ग आ २२४ ³ ³ लोन्गा आ २२६ ³ ³ लोन्गि ई २२७ ³ ³ लोन्गी ई २२८ ³ ³ लोन्गु ऊ २२९ ³ ³ लोन्गू ऊ २३० ³ ³ वोचलिच्र् ऋ २३१ ³ ³ वोचलिचृ ऋ २३२ ³ ³ लोन्ग्वोचलिच्र् ॠ २३३ ³ ³ वोचलिच्ल् ळ २३५ ³ ³ लोन्ग्वोचलिच्ल् ॡ २३७ ³ ³ वेलर्न् ङ् २३९ ³ ³ वेलर्ण् ङ् २४० ³ ³ पलतल्न् ञ् १६४ ³ ³ पलतल्ण् ञ् १६५ ³ ³ रेत्रोfलेx त् ट् २४१ ³ ³ रेत्रोfलेx ट् ट् २४२ ³ ³ रेत्रोfलेx द् ड् २४३ ³ ³ रेत्रोfलेx ड् ड् २४४ ³ ³ रेत्रोfलेx न् ण् २४५ ³ ³ रेत्रोfलेx ण् ण् २४६ ³ ³ पलतल्स् श् २४७ ³ ³ पलतल्ष् श् २४८ ³ ³ रेत्रोfलेx स् ष् २४९ ³ ³ रेत्रोfलेx ष् ष् २५० ³ ³ अनुस्वर ं २५२ ³ ³ अनुस्वर (ओवेर्दोत्) § १६७ ³ ³ चपितलनुस्वर ं २५३ ³ ³ विसर्ग ः २५४ ³ ³ (चपितल्विसर्ग २५५) ³ ³ लोन्गे ¹ १८५ ³ ³ लोन्गो º १८६ ³ ³ ³ ³ अद्दितिओनल् ³ ³ लुन्देर्बर् × २१५ ³ ³ रुन्देर्बर् Ÿ १५९ ³ ³ नुन्देर्बर् ­ १७३ ³ ³ कुन्देर्बर् É २०१ ³ ³ त् उन्देर्बर्  १९४ ³ ³ ³ ³ Oथेर्छरच्तेर्सोf थे Cष्X एन्चोदिन्ग्तब्ले अरे ³ ³ नोत् इन्च्लुदेद्. आच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्³ ³ तो fअचिलितते wओर्द्सेअर्छ्. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अथ कौषीतकिब्राह्मणम् १.१.१ अस्मिन्.वै.लोक.उभये.देव.मनुष्या.आसुः । १.१.२ ते.देवाः.स्वर्गंल्.लोकम्.यन्तो.अग्निम्.अचुः । १.१.३ त्वम्.नो.अस्य.लोकस्य.अध्यक्ष.एधि.इति । (अग्न्याधान) १.१.४ तान्.अगिर्.उवाच । १.१.५ अथ.यद्.वो.अहम्.घोर.संस्पर्शतमो.अस्मि । १.१.६ अनपचायितारो.मनुष्याः । (अग्न्याधान) १.१.७ कथम्.वस्.तद्.भविष्यति.यन्.मनुष्येष्व्.इति । १.१.८ ते.देवा.ऊचुः । १.१.९ तस्य.वै.ते.वयम्.घोरास्.तनूर्.विनिधास्यामः । (अग्न्याधान) १.१.१० अथ.या.एव.ते.शिवा.शग्मा.यज्ञिया.तनूः । १.१.११ तया.इह.मनुष्येभ्यो.भविष्यसि.इति । (अग्न्याधान) १.१.१२ तस्य.अप्सु.पवमानाम्.अदधुः । १.१.१३ वायौ.पावकाम् । १.१.१४ आदित्ये.शुचिम् । (अग्न्याधान) १.१.१५ अथ.या.एव.अस्य.शिवा.शग्मा.यज्ञिया.तनूर्.आसीत् । १.१.१६ तया.इह.मनुष्येभ्यो.अतपत् । (अग्न्याधान) १.१.१७ एता.वा.अग्नेस्.तन्वः । १.१.१८ तद्.यद्.एता.देवता.यजति । १.१.१९ अत्र.अग्निः.साङ्गः.सतनूः.प्रीतो.भवति । (अग्न्याधान) १.१.२० ता.वै.तिस्रो.भवन्ति । १.१.२१ त्रयो.वा.इमे.लोकाः । १.१.२२ इमान्.एव.तल्.लोकान्.आप्नोति । (अग्न्याधान) १.२.१ पौर्णमासम्.प्रथमायै.तन्त्रम्.भवति । १.२.२ आमावास्यम्.द्वितीयायै । १.२.३ तेन.ह.अस्य.दर्श.पूर्ण.मासाव्.अन्वारब्धौ.भवतः । (अग्न्याधान) १.२.४ ईडितवत्यौ.हव्यवाड्वत्यौ.प्रथमायै.सम्याज्ये । १.२.५ तत्.सम्याज्या.रूपम् । १.२.६ द्व्य्.अग्नी.द्वितीयायै । (अग्न्याधान) १.२.७ द्वौ.हि.अग्नी.यजति । १.२.८ सप्तसस.सामिधेनीका.तृतीया । १.२.९ सप्तदश.सामिधेनीका.वा.इष्टि.पशु.बन्धाः । (अग्न्याधान) १.२.१० तद्.इष्टि.पौश्.बन्धान्.आप्नोति । १.२.११ सद्वन्ताव्.आज्य.भागौ.भवतः । १.२.१२ असानि.इति.वा.अग्नीन्.आधत्ते । (अग्न्याधान) १.२.१३ स्याम्.इति.कामयते । १.२.१४ स.यदि.ह.वा.अपि.स्वैषावीर.इव.सन्न्.अग्नीन्.आधत्ते । १.२.१५ क्षिप्र.एव.सम्भवति । (अग्न्याधान) १.२.१६ क्षिप्रे.भोग्यताम्.अश्नुते । १.२.१७ यः.सद्वन्तौ.कुरुते । १.२.१८ विराजौ.सम्याज्ये । १.२.१९ श्रीर्.विराड्.अन्न.अद्यम् । (अग्न्याधान) १.२.२० श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । १.२.२१ ता.वै.गायत्र्यो.भवन्ति । १.२.२२ गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । (अग्न्याधान) १.२.२३ स्वेन.एव.तच्.छन्दसा.अग्नीन्.आधत्ते । १.२.२४ ता.वा.उपांशु.भवन्ति । १.२.२५ रेतः.सिक्तिर्.वा.अग्न्य्.आध्येयम् । (अग्न्याधान) १.२.२६ उपांशु.वै.रेतः.सिच्यते । १.२.२७ अभिरूपा.भवन्ति । १.२.२८ यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (अग्न्याधान) १.२.२९ द्वादश.दद्यात् । १.२.३० द्वादश.वै.मासाः.संवत्सरः । १.२.३१ संवत्सरस्य.एव.आप्त्यै । (अग्न्याधान) १.२.३२ अश्वम्.त्रयोदशम्.ददाति । १.२.३३ यस्.त्रयोदशो.मासस्.तस्य.आप्यै । (अग्न्याधान) १.३.१ देव.असुरा.वा.एषु.लोकेषु.सम्यत्ता.आसुः । १.३.२ तेभ्यो.अग्निर्.अपाक्रामत् । १.३.३ स.ऋतून्.प्राविशत् । १.३.४ ते.देवा.हत्वा.असुरान्.विजित्य.अग्निम्.अन्वैच्छन् । (अग्न्याधान) १.३.५ तम्.यमश्.च.वरुणश्.च.अन्वपश्यताम् । १.३.६ तम्.उपामन्त्रयन्त । १.३.७ तम्.अज्ञपयन् । १.३.८ तस्मै.वरम्.अददुः । (अग्न्याधान) १.३.९ स.ह.एतम्.वरम्.वव्रे । १.३.१० प्रयाजान्.मे.अनुयाजांश्.च.केवलान्.घृतम्.च.अपाम्.पुरुषम्.च.ओषधीनाम्.इति । (अग्न्याधान) १.३.११ तस्माद्.आहुर्.आग्नेयाः.प्रयाज.अनुयाजा.आग्नेयम्.आज्यम्.इति । १.३.१२ ततो.वै.देवा.अभवन् । (अग्न्याधान) १.३.१३ परा.असुराः । १.३.१४ भवत्य्.आत्मना । १.३.१५ परा.अस्य.द्वेष्यो.य.एवम्.वेद । १.३.१६ तद्.आहुः.कस्मिन्न्.ऋतौ.पुनर्.आदधीत.इति । (अग्न्याधान) १.३.१७ वर्षास्व्.इति.ह.एक.आहुः । १.३.१८ वर्षासु.वै.सर्वे.कामाः । १.३.१९ सर्वेषाम्.एव.कामानाम्.आप्त्यै । (अग्न्याधान) १.३.२० मध्या.वर्षे.पुनर्.वसू.नक्षत्रम्.उदीक्ष्य.पुनर्.आदधीत । १.३.२१ पुनर्.मा.वसु.वित्तम्.उपनमत्व्.इति । (अग्न्याधान) १.३.२२ अथो.पुनः.कामस्य.उपाप्त्यै । १.३.२३ तद्.वै.न.तस्मिन्.काले.पूर्व.पक्षे.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान) १.३.२४ या.एव.एषा.आषाढ्या.उपरिष्टाद्.अमावास्या.भवति । १.३.२५ तस्याम्.पुनर्.आदधीत । १.३.२६ सा.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान) १.३.२७ उपाप्तो.अमावास्यायाम्.कामो.भवति । १.३.२८ उपाप्तो.वर्षासु । १.३.२९ उपाप्तः.पुनर्.वस्वोः । (अग्न्याधान) १.३.३० तस्मात्.तस्याम्.पुनर्.आदधीत । १.३.३१ पञ्च.कपालः.पुरोडाशो.भवति । १.३.३२ पञ्च.पदा.पङ्क्तिः । १.३.३३ पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (अग्न्याधान) १.४.१ विभक्तिभिः.प्रयाज.अनुयाजान्.यजति । १.४.२ ऋतवो.वै.प्रयाज.अनुयाजाः ।