ऋग्वेद १ १,००१.०१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । १,००१.०१ होतारं रत्नधातमम् ॥ १,००१.०२ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत । १,००१.०२ स देवां एह वक्षति ॥ १,००१.०३ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । १,००१.०३ यशसं वीरवत्तमम् ॥ १,००१.०४ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । १,००१.०४ स इद्देवेषु गच्छति ॥ १,००१.०५ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । १,००१.०५ देवो देवेभिरा गमत् ॥ १,००१.०६ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । १,००१.०६ तवेत्तत्सत्यमङ्गिरः ॥ १,००१.०७ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । १,००१.०७ नमो भरन्त एमसि ॥ १,००१.०८ राजन्तमध्वराणां गोपामृतस्य दीदिविम् । १,००१.०८ वर्धमानं स्वे दमे ॥ १,००१.०९ स नः पितेव सूनवेऽग्ने सूपायनो भव । १,००१.०९ सचस्वा नः स्वस्तये ॥ १,००२.०१ वायवा याहि दर्शतेमे सोमा अरङ्कृताः । १,००२.०१ तेषां पाहि श्रुधी हवम् ॥ १,००२.०२ वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । १,००२.०२ सुतसोमा अहर्विदः ॥ १,००२.०३ वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । १,००२.०३ उरूची सोमपीतये ॥ १,००२.०४ इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् । १,००२.०४ इन्दवो वामुशन्ति हि ॥ १,००२.०५ वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू । १,००२.०५ तावा यातमुप द्रवत् ॥ १,००२.०६ वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् । १,००२.०६ मक्ष्वित्था धिया नरा ॥ १,००२.०७ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । १,००२.०७ धियं घृताचीं साधन्ता ॥ १,००२.०८ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । १,००२.०८ क्रतुं बृहन्तमाशाथे ॥ १,००२.०९ कवी नो मित्रावरुणा तुविजाता उरुक्षया । १,००२.०९ दक्षं दधाते अपसम् ॥ १,००३.०१ अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । १,००३.०१ पुरुभुजा चनस्यतम् ॥ १,००३.०२ अश्विना पुरुदंससा नरा शवीरया धिया । १,००३.०२ धिष्ण्या वनतं गिरः ॥ १,००३.०३ दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । १,००३.०३ आ यातं रुद्रवर्तनी ॥ १,००३.०४ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । १,००३.०४ अण्वीभिस्तना पूतासः ॥ १,००३.०५ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । १,००३.०५ उप ब्रह्माणि वाघतः ॥ १,००३.०६ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । १,००३.०६ सुते दधिष्व नश्चनः ॥ १,००३.०७ ओमासश्चर्षणीधृतो विश्वे देवास आ गत । १,००३.०७ दाश्वांसो दाशुषः सुतम् ॥ १,००३.०८ विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः । १,००३.०८ उस्रा इव स्वसराणि ॥ १,००३.०९ विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । १,००३.०९ मेधं जुषन्त वह्नयः ॥ १,००३.१० पावका नः सरस्वती वाजेभिर्वाजिनीवती । १,००३.१० यज्ञं वष्टु धियावसुः ॥ १,००३.११ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । १,००३.११ यज्ञं दधे सरस्वती ॥ १,००३.१२ महो अर्णः सरस्वती प्र चेतयति केतुना । १,००३.१२ धियो विश्वा वि राजति ॥ १,००४.०१ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । १,००४.०१ जुहूमसि द्यविद्यवि ॥ १,००४.०२ उप नः सवना गहि सोमस्य सोमपाः पिब । १,००४.०२ गोदा इद्रेवतो मदः ॥ १,००४.०३ अथा ते अन्तमानां विद्याम सुमतीनाम् । १,००४.०३ मा नो अति ख्य आ गहि ॥ १,००४.०४ परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् । १,००४.०४ यस्ते सखिभ्य आ वरम् ॥ १,००४.०५ उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत । १,००४.०५ दधाना इन्द्र इद्दुवः ॥ १,००४.०६ उत नः सुभगां अरिर्वोचेयुर्दस्म कृष्टयः । १,००४.०६ स्यामेदिन्द्रस्य शर्मणि ॥ १,००४.०७ एमाशुमाशवे भर यज्ञश्रियं नृमादनम् । १,००४.०७ पतयन्मन्दयत्सखम् ॥ १,००४.०८ अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः । १,००४.०८ प्रावो वाजेषु वाजिनम् ॥ १,००४.०९ तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । १,००४.०९ धनानामिन्द्र सातये ॥ १,००४.१० यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा । १,००४.१० तस्मा इन्द्राय गायत ॥ १,००५.०१ आ त्वेता नि षीदतेन्द्रमभि प्र गायत । १,००५.०१ सखाय स्तोमवाहसः ॥ १,००५.०२ पुरूतमं पुरूणामीशानं वार्याणाम् । १,००५.०२ इन्द्रं सोमे सचा सुते ॥ १,००५.०३ स घा नो योग आ भुवत्स राये स पुरन्ध्याम् । १,००५.०३ गमद्वाजेभिरा स नः ॥ १,००५.०४ यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । १,००५.०४ तस्मा इन्द्राय गायत ॥ १,००५.०५ सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । १,००५.०५ सोमासो दध्याशिरः ॥ १,००५.०६ त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । १,००५.०६ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ १,००५.०७ आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । १,००५.०७ शं ते सन्तु प्रचेतसे ॥ १,००५.०८ त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो । १,००५.०८ त्वां वर्धन्तु नो गिरः ॥ १,००५.०९ अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । १,००५.०९ यस्मिन्विश्वानि पौंस्या ॥ १,००५.१० मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः । १,००५.१० ईशानो यवया वधम् ॥ १,००६.०१ युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । १,००६.०१ रोचन्ते रोचना दिवि ॥ १,००६.०२ युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । १,००६.०२ शोणा धृष्णू नृवाहसा ॥ १,००६.०३ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । १,००६.०३ समुषद्भिरजायथाः ॥ १,००६.०४ आदह स्वधामनु पुनर्गर्भत्वमेरिरे । १,००६.०४ दधाना नाम यज्ञियम् ॥ १,००६.०५ वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । १,००६.०५ अविन्द उस्रिया अनु ॥ १,००६.०६ देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः । १,००६.०६ महामनूषत श्रुतम् ॥ १,००६.०७ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । १,००६.०७ मन्दू समानवर्चसा ॥ १,००६.०८ अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । १,००६.०८ गणैरिन्द्रस्य काम्यैः ॥ १,००६.०९ अतः परिज्मन्ना गहि दिवो वा रोचनादधि । १,००६.०९ समस्मिन्नृञ्जते गिरः ॥ १,००६.१० इतो वा सातिमीमहे दिवो वा पार्थिवादधि । १,००६.१० इन्द्रं महो वा रजसः ॥ १,००७.०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । १,००७.०१ इन्द्रं वाणीरनूषत ॥ १,००७.०२ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । १,००७.०२ इन्द्रो वज्री हिरण्ययः ॥ १,००७.०३ इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । १,००७.०३ वि गोभिरद्रिमैरयत् ॥ १,००७.०४ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । १,००७.०४ उग्र उग्राभिरूतिभिः ॥ १,००७.०५ इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । १,००७.०५ युजं वृत्रेषु वज्रिणम् ॥ १,००७.०६ स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि । १,००७.०६ अस्मभ्यमप्रतिष्कुतः ॥ १,००७.०७ तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । १,००७.०७ न विन्धे अस्य सुष्टुतिम् ॥ १,००७.०८ वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । १,००७.०८ ईशानो अप्रतिष्कुतः ॥ १,००७.०९ य एकश्चर्षणीनां वसूनामिरज्यति । १,००७.०९ इन्द्रः पञ्च क्षितीनाम् ॥ १,००७.१० इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । १,००७.१० अस्माकमस्तु केवलः ॥ १,००८.०१ एन्द्र सानसिं रयिं सजित्वानं सदासहम् । १,००८.०१ वर्षिष्ठमूतये भर ॥ १,००८.०२ नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । १,००८.०२ त्वोतासो न्यर्वता ॥ १,००८.०३ इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । १,००८.०३ जयेम सं युधि स्पृधः ॥ १,००८.०४ वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । १,००८.०४ सासह्याम पृतन्यतः ॥ १,००८.०५ महां इन्द्रः परश्च नु महित्वमस्तु वज्रिणे । १,००८.०५ द्यौर्न प्रथिना शवः ॥ १,००८.०६ समोहे वा य आशत नरस्तोकस्य सनितौ । १,००८.०६ विप्रासो वा धियायवः ॥ १,००८.०७ यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । १,००८.०७ उर्वीरापो न काकुदः ॥ १,००८.०८ एवा ह्यस्य सूनृता विरप्शी गोमती मही । १,००८.०८ पक्वा शाखा न दाशुषे ॥ १,००८.०९ एवा हि ते विभूतय ऊतय इन्द्र मावते । १,००८.०९ सद्यश्चित्सन्ति दाशुषे ॥ १,००८.१० एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । १,००८.१० इन्द्राय सोमपीतये ॥ १,००९.०१ इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । १,००९.०१ महां अभिष्टिरोजसा ॥ १,००९.०२ एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने । १,००९.०२ चक्रिं विश्वानि चक्रये ॥ १,००९.०३ मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे । १,००९.०३ सचैषु सवनेष्वा ॥ १,००९.०४ असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । १,००९.०४ अजोषा वृषभं पतिम् ॥ १,००९.०५ सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् । १,००९.०५ असदित्ते विभु प्रभु ॥ १,००९.०६ अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः । १,००९.०६ तुविद्युम्न यशस्वतः ॥ १,००९.०७ सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् । १,००९.०७ विश्वायुर्धेह्यक्षितम् ॥ १,००९.०८ अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् । १,००९.०८ इन्द्र ता रथिनीरिषः ॥ १,००९.०९ वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् । १,००९.०९ होम गन्तारमूतये ॥ १,००९.१० सुतेसुते न्योकसे बृहद्बृहत एदरिः । १,००९.१० इन्द्राय शूषमर्चति ॥ १,०१०.०१ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । १,०१०.०१ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ १,०१०.०२ यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् । १,०१०.०२ तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ १,०१०.०३ युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । १,०१०.०३ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ १,०१०.०४ एहि स्तोमां अभि स्वराभि गृणीह्या रुव । १,०१०.०४ ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥ १,०१०.०५ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे । १,०१०.०५ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ १,०१०.०६ तमित्सखित्व ईमहे तं राये तं सुवीर्ये । १,०१०.०६ स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥ १,०१०.०७ सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । १,०१०.०७ गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ १,०१०.०८ नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः । १,०१०.०८ जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥ १,०१०.०९ आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः । १,०१०.०९ इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥ १,०१०.१० विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । १,०१०.१० वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ १,०१०.११ आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब । १,०१०.११ नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥ १,०१०.१२ परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । १,०१०.१२ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १,०११.०१ इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः । १,०११.०१ रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥ १,०११.०२ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । १,०११.०२ त्वामभि प्र णोनुमो जेतारमपराजितम् ॥ १,०११.०३ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः । १,०११.०३ यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥ १,०११.०४ पुरां भिन्दुर्युवा कविरमितौजा अजायत । १,०११.०४ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ १,०११.०५ त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । १,०११.०५ त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ १,०११.०६ तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् । १,०११.०६ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ १,०११.०७ मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः । १,०११.०७ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥ १,०११.०८ इन्द्रमीशानमोजसाभि स्तोमा अनूषत । १,०११.०८ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ १,०१२.०१ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । १,०१२.०१ अस्य यज्ञस्य सुक्रतुम् ॥ १,०१२.०२ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । १,०१२.०२ हव्यवाहं पुरुप्रियम् ॥ १,०१२.०३ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । १,०१२.०३ असि होता न ईड्यः ॥ १,०१२.०४ तां उशतो वि बोधय यदग्ने यासि दूत्यम् । १,०१२.०४ देवैरा सत्सि बर्हिषि ॥ १,०१२.०५ घृताहवन दीदिवः प्रति ष्म रिषतो दह । १,०१२.०५ अग्ने त्वं रक्षस्विनः ॥ १,०१२.०६ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । १,०१२.०६ हव्यवाड्जुह्वास्यः ॥ १,०१२.०७ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । १,०१२.०७ देवममीवचातनम् ॥ १,०१२.०८ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । १,०१२.०८ तस्य स्म प्राविता भव ॥ १,०१२.०९ यो अग्निं देववीतये हविष्मां आविवासति । १,०१२.०९ तस्मै पावक मृळय ॥ १,०१२.१० स नः पावक दीदिवोऽग्ने देवां इहा वह । १,०१२.१० उप यज्ञं हविश्च नः ॥ १,०१२.११ स न स्तवान आ भर गायत्रेण नवीयसा । १,०१२.११ रयिं वीरवतीमिषम् ॥ १,०१२.१२ अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः । १,०१२.१२ इमं स्तोमं जुषस्व नः ॥ १,०१३.०१ सुसमिद्धो न आ वह देवां अग्ने हविष्मते । १,०१३.०१ होतः पावक यक्षि च ॥ १,०१३.०२ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । १,०१३.०२ अद्या कृणुहि वीतये ॥ १,०१३.०३ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये । १,०१३.०३ मधुजिह्वं हविष्कृतम् ॥ १,०१३.०४ अग्ने सुखतमे रथे देवां ईळित आ वह । १,०१३.०४ असि होता मनुर्हितः ॥ १,०१३.०५ स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः । १,०१३.०५ यत्रामृतस्य चक्षणम् ॥ १,०१३.०६ वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । १,०१३.०६ अद्या नूनं च यष्टवे ॥ १,०१३.०७ नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये । १,०१३.०७ इदं नो बर्हिरासदे ॥ १,०१३.०८ ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । १,०१३.०८ यज्ञं नो यक्षतामिमम् ॥ १,०१३.०९ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । १,०१३.०९ बर्हिः सीदन्त्वस्रिधः ॥ १,०१३.१० इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये । १,०१३.१० अस्माकमस्तु केवलः ॥ १,०१३.११ अव सृजा वनस्पते देव देवेभ्यो हविः । १,०१३.११ प्र दातुरस्तु चेतनम् ॥ १,०१३.१२ स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । १,०१३.१२ तत्र देवां उप ह्वये ॥ १,०१४.०१ ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये । १,०१४.०१ देवेभिर्याहि यक्षि च ॥ १,०१४.०२ आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । १,०१४.०२ देवेभिरग्न आ गहि ॥ १,०१४.०३ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । १,०१४.०३ आदित्यान्मारुतं गणम् ॥ १,०१४.०४ प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । १,०१४.०४ द्रप्सा मध्वश्चमूषदः ॥ १,०१४.०५ ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः । १,०१४.०५ हविष्मन्तो अरङ्कृतः ॥ १,०१४.०६ घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । १,०१४.०६ आ देवान्सोमपीतये ॥ १,०१४.०७ तान्यजत्रां ऋतावृधोऽग्ने पत्नीवतस्कृधि । १,०१४.०७ मध्वः सुजिह्व पायय ॥ १,०१४.०८ ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया । १,०१४.०८ मधोरग्ने वषट्कृति ॥ १,०१४.०९ आकीं सूर्यस्य रोचनाद्विश्वान्देवां उषर्बुधः । १,०१४.०९ विप्रो होतेह वक्षति ॥ १,०१४.१० विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना । १,०१४.१० पिबा मित्रस्य धामभिः ॥ १,०१४.११ त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि । १,०१४.११ सेमं नो अध्वरं यज ॥ १,०१४.१२ युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः । १,०१४.१२ ताभिर्देवां इहा वह ॥ १,०१५.०१ इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः । १,०१५.०१ मत्सरासस्तदोकसः ॥ १,०१५.०२ मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन । १,०१५.०२ यूयं हि ष्ठा सुदानवः ॥ १,०१५.०३ अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । १,०१५.०३ त्वं हि रत्नधा असि ॥ १,०१५.०४ अग्ने देवां इहा वह सादया योनिषु त्रिषु । १,०१५.०४ परि भूष पिब ऋतुना ॥ १,०१५.०५ ब्राह्मणादिन्द्र राधसः पिबा सोममृतूंरनु । १,०१५.०५ तवेद्धि सख्यमस्तृतम् ॥ १,०१५.०६ युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । १,०१५.०६ ऋतुना यज्ञमाशाथे ॥ १,०१५.०७ द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । १,०१५.०७ यज्ञेषु देवमीळते ॥ १,०१५.०८ द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । १,०१५.०८ देवेषु ता वनामहे ॥ १,०१५.०९ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । १,०१५.०९ नेष्ट्रादृतुभिरिष्यत ॥ १,०१५.१० यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे । १,०१५.१० अध स्मा नो ददिर्भव ॥ १,०१५.११ अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता । १,०१५.११ ऋतुना यज्ञवाहसा ॥ १,०१५.१२ गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि । १,०१५.१२ देवान्देवयते यज ॥ १,०१६.०१ आ त्वा वहन्तु हरयो वृषणं सोमपीतये । १,०१६.०१ इन्द्र त्वा सूरचक्षसः ॥ १,०१६.०२ इमा धाना घृतस्नुवो हरी इहोप वक्षतः । १,०१६.०२ इन्द्रं सुखतमे रथे ॥ १,०१६.०३ इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे । १,०१६.०३ इन्द्रं सोमस्य पीतये ॥ १,०१६.०४ उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः । १,०१६.०४ सुते हि त्वा हवामहे ॥ १,०१६.०५ सेमं न स्तोममा गह्युपेदं सवनं सुतम् । १,०१६.०५ गौरो न तृषितः पिब ॥ १,०१६.०६ इमे सोमास इन्दवः सुतासो अधि बर्हिषि । १,०१६.०६ तां इन्द्र सहसे पिब ॥ १,०१६.०७ अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः । १,०१६.०७ अथा सोमं सुतं पिब ॥ १,०१६.०८ विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति । १,०१६.०८ वृत्रहा सोमपीतये ॥ १,०१६.०९ सेमं नः काममा पृण गोभिरश्वैः शतक्रतो । १,०१६.०९ स्तवाम त्वा स्वाध्यः ॥ १,०१७.०१ इन्द्रावरुणयोरहं सम्राजोरव आ वृणे । १,०१७.०१ ता नो मृळात ईदृशे ॥ १,०१७.०२ गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः । १,०१७.०२ धर्तारा चर्षणीनाम् ॥ १,०१७.०३ अनुकामं तर्पयेथामिन्द्रावरुण राय आ । १,०१७.०३ ता वां नेदिष्ठमीमहे ॥ १,०१७.०४ युवाकु हि शचीनां युवाकु सुमतीनाम् । १,०१७.०४ भूयाम वाजदाव्नाम् ॥ १,०१७.०५ इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । १,०१७.०५ क्रतुर्भवत्युक्थ्यः ॥ १,०१७.०६ तयोरिदवसा वयं सनेम नि च धीमहि । १,०१७.०६ स्यादुत प्ररेचनम् ॥ १,०१७.०७ इन्द्रावरुण वामहं हुवे चित्राय राधसे । १,०१७.०७ अस्मान्सु जिग्युषस्कृतम् ॥ १,०१७.०८ इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा । १,०१७.०८ अस्मभ्यं शर्म यच्छतम् ॥ १,०१७.०९ प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे । १,०१७.०९ यामृधाथे सधस्तुतिम् ॥ १,०१८.०१ सोमानं स्वरणं कृणुहि ब्रह्मणस्पते । १,०१८.०१ कक्षीवन्तं य औशिजः ॥ १,०१८.०२ यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । १,०१८.०२ स नः सिषक्तु यस्तुरः ॥ १,०१८.०३ मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । १,०१८.०३ रक्षा णो ब्रह्मणस्पते ॥ १,०१८.०४ स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः । १,०१८.०४ सोमो हिनोति मर्त्यम् ॥ १,०१८.०५ त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् । १,०१८.०५ दक्षिणा पात्वंहसः ॥ १,०१८.०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । १,०१८.०६ सनिं मेधामयासिषम् ॥ १,०१८.०७ यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन । १,०१८.०७ स धीनां योगमिन्वति ॥ १,०१८.०८ आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् । १,०१८.०८ होत्रा देवेषु गच्छति ॥ १,०१८.०९ नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् । १,०१८.०९ दिवो न सद्ममखसम् ॥ १,०१९.०१ प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । १,०१९.०१ मरुद्भिरग्न आ गहि ॥ १,०१९.०२ नहि देवो न मर्त्यो महस्तव क्रतुं परः । १,०१९.०२ मरुद्भिरग्न आ गहि ॥ १,०१९.०३ ये महो रजसो विदुर्विश्वे देवासो अद्रुहः । १,०१९.०३ मरुद्भिरग्न आ गहि ॥ १,०१९.०४ य उग्रा अर्कमानृचुरनाधृष्टास ओजसा । १,०१९.०४ मरुद्भिरग्न आ गहि ॥ १,०१९.०५ ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । १,०१९.०५ मरुद्भिरग्न आ गहि ॥ १,०१९.०६ ये नाकस्याधि रोचने दिवि देवास आसते । १,०१९.०६ मरुद्भिरग्न आ गहि ॥ १,०१९.०७ य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् । १,०१९.०७ मरुद्भिरग्न आ गहि ॥ १,०१९.०८ आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा । १,०१९.०८ मरुद्भिरग्न आ गहि ॥ १,०१९.०९ अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु । १,०१९.०९ मरुद्भिरग्न आ गहि ॥ १,०२०.०१ अयं देवाय जन्मने स्तोमो विप्रेभिरासया । १,०२०.०१ अकारि रत्नधातमः ॥ १,०२०.०२ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । १,०२०.०२ शमीभिर्यज्ञमाशत ॥ १,०२०.०३ तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् । १,०२०.०३ तक्षन्धेनुं सबर्दुघाम् ॥ १,०२०.०४ युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । १,०२०.०४ ऋभवो विष्ट्यक्रत ॥ १,०२०.०५ सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । १,०२०.०५ आदित्येभिश्च राजभिः ॥ १,०२०.०६ उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् । १,०२०.०६ अकर्त चतुरः पुनः ॥ १,०२०.०७ ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते । १,०२०.०७ एकमेकं सुशस्तिभिः ॥ १,०२०.०८ अधारयन्त वह्नयोऽभजन्त सुकृत्यया । १,०२०.०८ भागं देवेषु यज्ञियम् ॥ १,०२१.०१ इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि । १,०२१.०१ ता सोमं सोमपातमा ॥ १,०२१.०२ ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । १,०२१.०२ ता गायत्रेषु गायत ॥ १,०२१.०३ ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । १,०२१.०३ सोमपा सोमपीतये ॥ १,०२१.०४ उग्रा सन्ता हवामह उपेदं सवनं सुतम् । १,०२१.०४ इन्द्राग्नी एह गच्छताम् ॥ १,०२१.०५ ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । १,०२१.०५ अप्रजाः सन्त्वत्रिणः ॥ १,०२१.०६ तेन सत्येन जागृतमधि प्रचेतुने पदे । १,०२१.०६ इन्द्राग्नी शर्म यच्छतम् ॥ १,०२२.०१ प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् । १,०२२.०१ अस्य सोमस्य पीतये ॥ १,०२२.०२ या सुरथा रथीतमोभा देवा दिविस्पृशा । १,०२२.०२ अश्विना ता हवामहे ॥ १,०२२.०३ या वां कशा मधुमत्यश्विना सूनृतावती । १,०२२.०३ तया यज्ञं मिमिक्षतम् ॥ १,०२२.०४ नहि वामस्ति दूरके यत्रा रथेन गच्छथः । १,०२२.०४ अश्विना सोमिनो गृहम् ॥ १,०२२.०५ हिरण्यपाणिमूतये सवितारमुप ह्वये । १,०२२.०५ स चेत्ता देवता पदम् ॥ १,०२२.०६ अपां नपातमवसे सवितारमुप स्तुहि । १,०२२.०६ तस्य व्रतान्युश्मसि ॥ १,०२२.०७ विभक्तारं हवामहे वसोश्चित्रस्य राधसः । १,०२२.०७ सवितारं नृचक्षसम् ॥ १,०२२.०८ सखाय आ नि षीदत सविता स्तोम्यो नु नः । १,०२२.०८ दाता राधांसि शुम्भति ॥ १,०२२.०९ अग्ने पत्नीरिहा वह देवानामुशतीरुप । १,०२२.०९ त्वष्टारं सोमपीतये ॥ १,०२२.१० आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । १,०२२.१० वरूत्रीं धिषणां वह ॥ १,०२२.११ अभि नो देवीरवसा महः शर्मणा नृपत्नीः । १,०२२.११ अच्छिन्नपत्राः सचन्ताम् ॥ १,०२२.१२ इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये । १,०२२.१२ अग्नायीं सोमपीतये ॥ १,०२२.१३ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । १,०२२.१३ पिपृतां नो भरीमभिः ॥ १,०२२.१४ तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः । १,०२२.१४ गन्धर्वस्य ध्रुवे पदे ॥ १,०२२.१५ स्योना पृथिवि भवानृक्षरा निवेशनी । १,०२२.१५ यच्छा नः शर्म सप्रथः ॥ १,०२२.१६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । १,०२२.१६ पृथिव्याः सप्त धामभिः ॥ १,०२२.१७ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । १,०२२.१७ समूळ्हमस्य पांसुरे ॥ १,०२२.१८ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । १,०२२.१८ अतो धर्माणि धारयन् ॥ १,०२२.१९ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । १,०२२.१९ इन्द्रस्य युज्यः सखा ॥ १,०२२.२० तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । १,०२२.२० दिवीव चक्षुराततम् ॥ १,०२२.२१ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । १,०२२.२१ विष्णोर्यत्परमं पदम् ॥ १,०२३.०१ तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे । १,०२३.०१ वायो तान्प्रस्थितान्पिब ॥ १,०२३.०२ उभा देवा दिविस्पृशेन्द्रवायू हवामहे । १,०२३.०२ अस्य सोमस्य पीतये ॥ १,०२३.०३ इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । १,०२३.०३ सहस्राक्षा धियस्पती ॥ १,०२३.०४ मित्रं वयं हवामहे वरुणं सोमपीतये । १,०२३.०४ जज्ञाना पूतदक्षसा ॥ १,०२३.०५ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । १,०२३.०५ ता मित्रावरुणा हुवे ॥ १,०२३.०६ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । १,०२३.०६ करतां नः सुराधसः ॥ १,०२३.०७ मरुत्वन्तं हवामह इन्द्रमा सोमपीतये । १,०२३.०७ सजूर्गणेन तृम्पतु ॥ १,०२३.०८ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । १,०२३.०८ विश्वे मम श्रुता हवम् ॥ १,०२३.०९ हत वृत्रं सुदानव इन्द्रेण सहसा युजा । १,०२३.०९ मा नो दुःशंस ईशत ॥ १,०२३.१० विश्वान्देवान्हवामहे मरुतः सोमपीतये । १,०२३.१० उग्रा हि पृश्निमातरः ॥ १,०२३.११ जयतामिव तन्यतुर्मरुतामेति धृष्णुया । १,०२३.११ यच्छुभं याथना नरः ॥ १,०२३.१२ हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः । १,०२३.१२ मरुतो मृळयन्तु नः ॥ १,०२३.१३ आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः । १,०२३.१३ आजा नष्टं यथा पशुम् ॥ १,०२३.१४ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् । १,०२३.१४ अविन्दच्चित्रबर्हिषम् ॥ १,०२३.१५ उतो स मह्यमिन्दुभिः षड्युक्तां अनुसेषिधत् । १,०२३.१५ गोभिर्यवं न चर्कृषत् ॥ १,०२३.१६ अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । १,०२३.१६ पृञ्चतीर्मधुना पयः ॥ १,०२३.१७ अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । १,०२३.१७ ता नो हिन्वन्त्वध्वरम् ॥ १,०२३.१८ अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः । १,०२३.१८ सिन्धुभ्यः कर्त्वं हविः ॥ १,०२३.१९ अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये । १,०२३.१९ देवा भवत वाजिनः ॥ १,०२३.२० अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । १,०२३.२० अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥ १,०२३.२१ आपः पृणीत भेषजं वरूथं तन्वे मम । १,०२३.२१ ज्योक्च सूर्यं दृशे ॥ १,०२३.२२ इदमापः प्र वहत यत्किं च दुरितं मयि । १,०२३.२२ यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥ १,०२३.२३ आपो अद्यान्वचारिषं रसेन समगस्महि । १,०२३.२३ पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥ १,०२३.२४ सं माग्ने वर्चसा सृज सं प्रजया समायुषा । १,०२३.२४ विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ १,०२४.०१ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम । १,०२४.०१ को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥ १,०२४.०२ अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम । १,०२४.०२ स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥ १,०२४.०३ अभि त्वा देव सवितरीशानं वार्याणाम् । १,०२४.०३ सदावन्भागमीमहे ॥ १,०२४.०४ यश्चिद्धि त इत्था भगः शशमानः पुरा निदः । १,०२४.०४ अद्वेषो हस्तयोर्दधे ॥ १,०२४.०५ भगभक्तस्य ते वयमुदशेम तवावसा । १,०२४.०५ मूर्धानं राय आरभे ॥ १,०२४.०६ नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः । १,०२४.०६ नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥ १,०२४.०७ अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । १,०२४.०७ नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥ १,०२४.०८ उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । १,०२४.०८ अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥ १,०२४.०९ शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु । १,०२४.०९ बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥ १,०२४.१० अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः । १,०२४.१० अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥ १,०२४.११ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । १,०२४.११ अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥ १,०२४.१२ तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे । १,०२४.१२ शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥ १,०२४.१३ शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः । १,०२४.१३ अवैनं राजा वरुणः ससृज्याद्विद्वां अदब्धो वि मुमोक्तु पाशान् ॥ १,०२४.१४ अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । १,०२४.१४ क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥ १,०२४.१५ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । १,०२४.१५ अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ १,०२५.०१ यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । १,०२५.०१ मिनीमसि द्यविद्यवि ॥ १,०२५.०२ मा नो वधाय हत्नवे जिहीळानस्य रीरधः । १,०२५.०२ मा हृणानस्य मन्यवे ॥ १,०२५.०३ वि मृळीकाय ते मनो रथीरश्वं न संदितम् । १,०२५.०३ गीर्भिर्वरुण सीमहि ॥ १,०२५.०४ परा हि मे विमन्यवः पतन्ति वस्यैष्टये । १,०२५.०४ वयो न वसतीरुप ॥ १,०२५.०५ कदा क्षत्रश्रियं नरमा वरुणं करामहे । १,०२५.०५ मृळीकायोरुचक्षसम् ॥ १,०२५.०६ तदित्समानमाशाते वेनन्ता न प्र युच्छतः । १,०२५.०६ धृतव्रताय दाशुषे ॥ १,०२५.०७ वेदा यो वीनां पदमन्तरिक्षेण पतताम् । १,०२५.०७ वेद नावः समुद्रियः ॥ १,०२५.०८ वेद मासो धृतव्रतो द्वादश प्रजावतः । १,०२५.०८ वेदा य उपजायते ॥ १,०२५.०९ वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः । १,०२५.०९ वेदा ये अध्यासते ॥ १,०२५.१० नि षसाद धृतव्रतो वरुणः पस्त्यास्वा । १,०२५.१० साम्राज्याय सुक्रतुः ॥ १,०२५.११ अतो विश्वान्यद्भुता चिकित्वां अभि पश्यति । १,०२५.११ कृतानि या च कर्त्वा ॥ १,०२५.१२ स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् । १,०२५.१२ प्र ण आयूंषि तारिषत् ॥ १,०२५.१३ बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । १,०२५.१३ परि स्पशो नि षेदिरे ॥ १,०२५.१४ न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । १,०२५.१४ न देवमभिमातयः ॥ १,०२५.१५ उत यो मानुषेष्वा यशश्चक्रे असाम्या । १,०२५.१५ अस्माकमुदरेष्वा ॥ १,०२५.१६ परा मे यन्ति धीतयो गावो न गव्यूतीरनु । १,०२५.१६ इच्छन्तीरुरुचक्षसम् ॥ १,०२५.१७ सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् । १,०२५.१७ होतेव क्षदसे प्रियम् ॥ १,०२५.१८ दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि । १,०२५.१८ एता जुषत मे गिरः ॥ १,०२५.१९ इमं मे वरुण श्रुधी हवमद्या च मृळय । १,०२५.१९ त्वामवस्युरा चके ॥ १,०२५.२० त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । १,०२५.२० स यामनि प्रति श्रुधि ॥ १,०२५.२१ उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । १,०२५.२१ अवाधमानि जीवसे ॥ १,०२६.०१ वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते । १,०२६.०१ सेमं नो अध्वरं यज ॥ १,०२६.०२ नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । १,०२६.०२ अग्ने दिवित्मता वचः ॥ १,०२६.०३ आ हि ष्मा सूनवे पितापिर्यजत्यापये । १,०२६.०३ सखा सख्ये वरेण्यः ॥ १,०२६.०४ आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । १,०२६.०४ सीदन्तु मनुषो यथा ॥ १,०२६.०५ पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च । १,०२६.०५ इमा उ षु श्रुधी गिरः ॥ १,०२६.०६ यच्चिद्धि शश्वता तना देवंदेवं यजामहे । १,०२६.०६ त्वे इद्धूयते हविः ॥ १,०२६.०७ प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । १,०२६.०७ प्रियाः स्वग्नयो वयम् ॥ १,०२६.०८ स्वग्नयो हि वार्यं देवासो दधिरे च नः । १,०२६.०८ स्वग्नयो मनामहे ॥ १,०२६.०९ अथा न उभयेषाममृत मर्त्यानाम् । १,०२६.०९ मिथः सन्तु प्रशस्तयः ॥ १,०२६.१० विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । १,०२६.१० चनो धाः सहसो यहो ॥ १,०२७.०१ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । १,०२७.०१ सम्राजन्तमध्वराणाम् ॥ १,०२७.०२ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । १,०२७.०२ मीढ्वां अस्माकं बभूयात् ॥ १,०२७.०३ स नो दूराच्चासाच्च नि मर्त्यादघायोः । १,०२७.०३ पाहि सदमिद्विश्वायुः ॥ १,०२७.०४ इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् । १,०२७.०४ अग्ने देवेषु प्र वोचः ॥ १,०२७.०५ आ नो भज परमेष्वा वाजेषु मध्यमेषु । १,०२७.०५ शिक्षा वस्वो अन्तमस्य ॥ १,०२७.०६ विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । १,०२७.०६ सद्यो दाशुषे क्षरसि ॥ १,०२७.०७ यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । १,०२७.०७ स यन्ता शश्वतीरिषः ॥ १,०२७.०८ नकिरस्य सहन्त्य पर्येता कयस्य चित् । १,०२७.०८ वाजो अस्ति श्रवाय्यः ॥ १,०२७.०९ स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । १,०२७.०९ विप्रेभिरस्तु सनिता ॥ १,०२७.१० जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । १,०२७.१० स्तोमं रुद्राय दृशीकम् ॥ १,०२७.११ स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । १,०२७.११ धिये वाजाय हिन्वतु ॥ १,०२७.१२ स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः । १,०२७.१२ उक्थैरग्निर्बृहद्भानुः ॥ १,०२७.१३ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । १,०२७.१३ यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥ १,०२८.०१ यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । १,०२८.०१ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥ १,०२८.०२ यत्र द्वाविव जघनाधिषवण्या कृता । १,०२८.०२ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥ १,०२८.०३ यत्र नार्यपच्यवमुपच्यवं च शिक्षते । १,०२८.०३ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥ १,०२८.०४ यत्र मन्थां विबध्नते रश्मीन्यमितवा इव । १,०२८.०४ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥ १,०२८.०५ यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । १,०२८.०५ इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥ १,०२८.०६ उत स्म ते वनस्पते वातो वि वात्यग्रमित् । १,०२८.०६ अथो इन्द्राय पातवे सुनु सोममुलूखल ॥ १,०२८.०७ आयजी वाजसातमा ता ह्युच्चा विजर्भृतः । १,०२८.०७ हरी इवान्धांसि बप्सता ॥ १,०२८.०८ ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः । १,०२८.०८ इन्द्राय मधुमत्सुतम् ॥ १,०२८.०९ उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज । १,०२८.०९ नि धेहि गोरधि त्वचि ॥ १,०२९.०१ यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि । १,०२९.०१ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०२ शिप्रिन्वाजानां पते शचीवस्तव दंसना । १,०२९.०२ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०३ नि ष्वापया मिथूदृशा सस्तामबुध्यमाने । १,०२९.०३ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०४ ससन्तु त्या अरातयो बोधन्तु शूर रातयः । १,०२९.०४ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०५ समिन्द्र गर्दभं मृण नुवन्तं पापयामुया । १,०२९.०५ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०६ पताति कुण्डृणाच्या दूरं वातो वनादधि । १,०२९.०६ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०२९.०७ सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् । १,०२९.०७ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ १,०३०.०१ आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । १,०३०.०१ मंहिष्ठं सिञ्च इन्दुभिः ॥ १,०३०.०२ शतं वा यः शुचीनां सहस्रं वा समाशिराम् । १,०३०.०२ एदु निम्नं न रीयते ॥ १,०३०.०३ सं यन्मदाय शुष्मिण एना ह्यस्योदरे । १,०३०.०३ समुद्रो न व्यचो दधे ॥ १,०३०.०४ अयमु ते समतसि कपोत इव गर्भधिम् । १,०३०.०४ वचस्तच्चिन्न ओहसे ॥ १,०३०.०५ स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । १,०३०.०५ विभूतिरस्तु सूनृता ॥ १,०३०.०६ ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । १,०३०.०६ समन्येषु ब्रवावहै ॥ १,०३०.०७ योगेयोगे तवस्तरं वाजेवाजे हवामहे । १,०३०.०७ सखाय इन्द्रमूतये ॥ १,०३०.०८ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । १,०३०.०८ वाजेभिरुप नो हवम् ॥ १,०३०.०९ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । १,०३०.०९ यं ते पूर्वं पिता हुवे ॥ १,०३०.१० तं त्वा वयं विश्ववारा शास्महे पुरुहूत । १,०३०.१० सखे वसो जरितृभ्यः ॥ १,०३०.११ अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । १,०३०.११ सखे वज्रिन्सखीनाम् ॥ १,०३०.१२ तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु । १,०३०.१२ यथा त उश्मसीष्टये ॥ १,०३०.१३ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । १,०३०.१३ क्षुमन्तो याभिर्मदेम ॥ १,०३०.१४ आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः । १,०३०.१४ ऋणोरक्षं न चक्र्योः ॥ १,०३०.१५ आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । १,०३०.१५ ऋणोरक्षं न शचीभिः ॥ १,०३०.१६ शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि । १,०३०.१६ स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥ १,०३०.१७ आश्विनावश्वावत्येषा यातं शवीरया । १,०३०.१७ गोमद्दस्रा हिरण्यवत् ॥ १,०३०.१८ समानयोजनो हि वां रथो दस्रावमर्त्यः । १,०३०.१८ समुद्रे अश्विनेयते ॥ १,०३०.१९ न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । १,०३०.१९ परि द्यामन्यदीयते ॥ १,०३०.२० कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये । १,०३०.२० कं नक्षसे विभावरि ॥ १,०३०.२१ वयं हि ते अमन्मह्यान्तादा पराकात् । १,०३०.२१ अश्वे न चित्रे अरुषि ॥ १,०३०.२२ त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः । १,०३०.२२ अस्मे रयिं नि धारय ॥ १,०३१.०१ त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा । १,०३१.०१ तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥ १,०३१.०२ त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् । १,०३१.०२ विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥ १,०३१.०३ त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते । १,०३१.०३ अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥ १,०३१.०४ त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः । १,०३१.०४ श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥ १,०३१.०५ त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । १,०३१.०५ य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥ १,०३१.०६ त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे । १,०३१.०६ यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥ १,०३१.०७ त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे । १,०३१.०७ यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ १,०३१.०८ त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । १,०३१.०८ ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥ १,०३१.०९ त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः । १,०३१.०९ तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥ १,०३१.१० त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् । १,०३१.१० सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥ १,०३१.११ त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् । १,०३१.११ इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥ १,०३१.१२ त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । १,०३१.१२ त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥ १,०३१.१३ त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे । १,०३१.१३ यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥ १,०३१.१४ त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् । १,०३१.१४ आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ १,०३१.१५ त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः । १,०३१.१५ स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥ १,०३१.१६ इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् । १,०३१.१६ आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥ १,०३१.१७ मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे । १,०३१.१७ अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥ १,०३१.१८ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । १,०३१.१८ उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥ १,०३२.०१ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । १,०३२.०१ अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥ १,०३२.०२ अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । १,०३२.०२ वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ १,०३२.०३ वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य । १,०३२.०३ आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥ १,०३२.०४ यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः । १,०३२.०४ आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥ १,०३२.०५ अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन । १,०३२.०५ स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥ १,०३२.०६ अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् । १,०३२.०६ नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ १,०३२.०७ अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान । १,०३२.०७ वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥ १,०३२.०८ नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः । १,०३२.०८ याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥ १,०३२.०९ नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार । १,०३२.०९ उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥ १,०३२.१० अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । १,०३२.१० वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥ १,०३२.११ दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । १,०३२.११ अपां बिलमपिहितं यदासीद्वृत्रं जघन्वां अप तद्ववार ॥ १,०३२.१२ अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः । १,०३२.१२ अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥ १,०३२.१३ नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च । १,०३२.१३ इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥ १,०३२.१४ अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् । १,०३२.१४ नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ १,०३२.१५ इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । १,०३२.१५ सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥ १,०३३.०१ एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति । १,०३३.०१ अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥ १,०३३.०२ उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । १,०३३.०२ इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन् ॥ १,०३३.०३ नि सर्वसेन इषुधींरसक्त समर्यो गा अजति यस्य वष्टि । १,०३३.०३ चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥ १,०३३.०४ वधीर्हि दस्युं धनिनं घनेनं एकश्चरन्नुपशाकेभिरिन्द्र । १,०३३.०४ धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥ १,०३३.०५ परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः । १,०३३.०५ प्र यद्दिवो हरिव स्थातरुग्र निरव्रतां अधमो रोदस्योः ॥ १,०३३.०६ अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । १,०३३.०६ वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥ १,०३३.०७ त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे । १,०३३.०७ अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः ॥ १,०३३.०८ चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः । १,०३३.०८ न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥ १,०३३.०९ परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् । १,०३३.०९ अमन्यमानां अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥ १,०३३.१० न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् । १,०३३.१० युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥ १,०३३.११ अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् । १,०३३.११ सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥ १,०३३.१२ न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः । १,०३३.१२ यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥ १,०३३.१३ अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् । १,०३३.१३ सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥ १,०३३.१४ आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् । १,०३३.१४ शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥ १,०३३.१५ आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । १,०३३.१५ ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥ १,०३४.०१ त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना । १,०३४.०१ युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥ १,०३४.०२ त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः । १,०३४.०२ त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥ १,०३४.०३ समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् । १,०३४.०३ त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥ १,०३४.०४ त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । १,०३४.०४ त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ १,०३४.०५ त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः । १,०३४.०५ त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥ १,०३४.०६ त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः । १,०३४.०६ ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥ १,०३४.०७ त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् । १,०३४.०७ तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ १,०३४.०८ त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् । १,०३४.०८ तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥ १,०३४.०९ क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । १,०३४.०९ कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ १,०३४.१० आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः । १,०३४.१० युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥ १,०३४.११ आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना । १,०३४.११ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ १,०३४.१२ आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । १,०३४.१२ शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ १,०३५.०१ ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे । १,०३५.०१ ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥ १,०३५.०२ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । १,०३५.०२ हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ १,०३५.०३ याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । १,०३५.०३ आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥ १,०३५.०४ अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । १,०३५.०४ आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ १,०३५.०५ वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रौगं वहन्तः । १,०३५.०५ शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ १,०३५.०६ तिस्रो द्यावः सवितुर्द्वा उपस्थां एका यमस्य भुवने विराषाट् । १,०३५.०६ आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥ १,०३५.०७ वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः । १,०३५.०७ क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥ १,०३५.०८ अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् । १,०३५.०८ हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥ १,०३५.०९ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते । १,०३५.०९ अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥ १,०३५.१० हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्वर्वाङ् । १,०३५.१० अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥ १,०३५.११ ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे । १,०३५.११ तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ १,०३६.०१ प्र वो यह्वं पुरूणां विशां देवयतीनाम् । १,०३६.०१ अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥ १,०३६.०२ जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । १,०३६.०२ स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ १,०३६.०३ प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । १,०३६.०३ महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥ १,०३६.०४ देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते । १,०३६.०४ विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥ १,०३६.०५ मन्द्रो होता गृहपतिरग्ने दूतो विशामसि । १,०३६.०५ त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥ १,०३६.०६ त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः । १,०३६.०६ स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या ॥ १,०३६.०७ तं घेमित्था नमस्विन उप स्वराजमासते । १,०३६.०७ होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥ १,०३६.०८ घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे । १,०३६.०८ भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥ १,०३६.०९ सं सीदस्व महां असि शोचस्व देववीतमः । १,०३६.०९ वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥ १,०३६.१० यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन । १,०३६.१० यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ॥ १,०३६.११ यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि । १,०३६.११ तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥ १,०३६.१२ रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् । १,०३६.१२ त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥ १,०३६.१३ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । १,०३६.१३ ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥ १,०३६.१४ ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह । १,०३६.१४ कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥ १,०३६.१५ पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः । १,०३६.१५ पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥ १,०३६.१६ घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् । १,०३६.१६ यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥ १,०३६.१७ अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् । १,०३६.१७ अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥ १,०३६.१८ अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे । १,०३६.१८ अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥ १,०३६.१९ नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । १,०३६.१९ दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ १,०३६.२० त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये । १,०३६.२० रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥ १,०३७.०१ क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् । १,०३७.०१ कण्वा अभि प्र गायत ॥ १,०३७.०२ ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः । १,०३७.०२ अजायन्त स्वभानवः ॥ १,०३७.०३ इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । १,०३७.०३ नि यामञ्चित्रमृञ्जते ॥ १,०३७.०४ प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । १,०३७.०४ देवत्तं ब्रह्म गायत ॥ १,०३७.०५ प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् । १,०३७.०५ जम्भे रसस्य वावृधे ॥ १,०३७.०६ को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः । १,०३७.०६ यत्सीमन्तं न धूनुथ ॥ १,०३७.०७ नि वो यामाय मानुषो दध्र उग्राय मन्यवे । १,०३७.०७ जिहीत पर्वतो गिरिः ॥ १,०३७.०८ येषामज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । १,०३७.०८ भिया यामेषु रेजते ॥ १,०३७.०९ स्थिरं हि जानमेषां वयो मातुर्निरेतवे । १,०३७.०९ यत्सीमनु द्विता शवः ॥ १,०३७.१० उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत । १,०३७.१० वाश्रा अभिज्ञु यातवे ॥ १,०३७.११ त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् । १,०३७.११ प्र च्यावयन्ति यामभिः ॥ १,०३७.१२ मरुतो यद्ध वो बलं जनां अचुच्यवीतन । १,०३७.१२ गिरींरचुच्यवीतन ॥ १,०३७.१३ यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना । १,०३७.१३ शृणोति कश्चिदेषाम् ॥ १,०३७.१४ प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः । १,०३७.१४ तत्रो षु मादयाध्वै ॥ १,०३७.१५ अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् । १,०३७.१५ विश्वं चिदायुर्जीवसे ॥ १,०३८.०१ कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । १,०३८.०१ दधिध्वे वृक्तबर्हिषः ॥ १,०३८.०२ क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः । १,०३८.०२ क्व वो गावो न रण्यन्ति ॥ १,०३८.०३ क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । १,०३८.०३ क्वो विश्वानि सौभगा ॥ १,०३८.०४ यद्यूयं पृश्निमातरो मर्तासः स्यातन । १,०३८.०४ स्तोता वो अमृतः स्यात् ॥ १,०३८.०५ मा वो मृगो न यवसे जरिता भूदजोष्यः । १,०३८.०५ पथा यमस्य गादुप ॥ १,०३८.०६ मो षु णः परापरा निरृतिर्दुर्हणा वधीत् । १,०३८.०६ पदीष्ट तृष्णया सह ॥ १,०३८.०७ सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः । १,०३८.०७ मिहं कृण्वन्त्यवाताम् ॥ १,०३८.०८ वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति । १,०३८.०८ यदेषां वृष्टिरसर्जि ॥ १,०३८.०९ दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । १,०३८.०९ यत्पृथिवीं व्युन्दन्ति ॥ १,०३८.१० अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् । १,०३८.१० अरेजन्त प्र मानुषाः ॥ १,०३८.११ मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु । १,०३८.११ यातेमखिद्रयामभिः ॥ १,०३८.१२ स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । १,०३८.१२ सुसंस्कृता अभीशवः ॥ १,०३८.१३ अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् । १,०३८.१३ अग्निं मित्रं न दर्शतम् ॥ १,०३८.१४ मिमीहि श्लोकमास्ये पर्जन्य इव ततनः । १,०३८.१४ गाय गायत्रमुक्थ्यम् ॥ १,०३८.१५ वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् । १,०३८.१५ अस्मे वृद्धा असन्निह ॥ १,०३९.०१ प्र यदित्था परावतः शोचिर्न मानमस्यथ । १,०३९.०१ कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ १,०३९.०२ स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे । १,०३९.०२ युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ १,०३९.०३ परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु । १,०३९.०३ वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥ १,०३९.०४ नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः । १,०३९.०४ युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥ १,०३९.०५ प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् । १,०३९.०५ प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ १,०३९.०६ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः । १,०३९.०६ आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥ १,०३९.०७ आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । १,०३९.०७ गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ १,०३९.०८ युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । १,०३९.०८ वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥ १,०३९.०९ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । १,०३९.०९ असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥ १,०३९.१० असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः । १,०३९.१० ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ १,०४०.०१ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । १,०४०.०१ उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥ १,०४०.०२ त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते । १,०४०.०२ सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥ १,०४०.०३ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । १,०४०.०३ अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ १,०४०.०४ यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । १,०४०.०४ तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥ १,०४०.०५ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । १,०४०.०५ यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ १,०४०.०६ तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् । १,०४०.०६ इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥ १,०४०.०७ को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् । १,०४०.०७ प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥ १,०४०.०८ उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे । १,०४०.०८ नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥ १,०४१.०१ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । १,०४१.०१ नू चित्स दभ्यते जनः ॥ १,०४१.०२ यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । १,०४१.०२ अरिष्टः सर्व एधते ॥ १,०४१.०३ वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । १,०४१.०३ नयन्ति दुरिता तिरः ॥ १,०४१.०४ सुगः पन्था अनृक्षर आदित्यास ऋतं यते । १,०४१.०४ नात्रावखादो अस्ति वः ॥ १,०४१.०५ यं यज्ञं नयथा नर आदित्या ऋजुना पथा । १,०४१.०५ प्र वः स धीतये नशत् ॥ १,०४१.०६ स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना । १,०४१.०६ अच्छा गच्छत्यस्तृतः ॥ १,०४१.०७ कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः । १,०४१.०७ महि प्सरो वरुणस्य ॥ १,०४१.०८ मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् । १,०४१.०८ सुम्नैरिद्व आ विवासे ॥ १,०४१.०९ चतुरश्चिद्ददमानाद्बिभीयादा निधातोः । १,०४१.०९ न दुरुक्ताय स्पृहयेत् ॥ १,०४२.०१ सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् । १,०४२.०१ सक्ष्वा देव प्र णस्पुरः ॥ १,०४२.०२ यो नः पूषन्नघो वृको दुःशेव आदिदेशति । १,०४२.०२ अप स्म तं पथो जहि ॥ १,०४२.०३ अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् । १,०४२.०३ दूरमधि स्रुतेरज ॥ १,०४२.०४ त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् । १,०४२.०४ पदाभि तिष्ठ तपुषिम् ॥ १,०४२.०५ आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे । १,०४२.०५ येन पितॄनचोदयः ॥ १,०४२.०६ अधा नो विश्वसौभग हिरण्यवाशीमत्तम । १,०४२.०६ धनानि सुषणा कृधि ॥ १,०४२.०७ अति नः सश्चतो नय सुगा नः सुपथा कृणु । १,०४२.०७ पूषन्निह क्रतुं विदः ॥ १,०४२.०८ अभि सूयवसं नय न नवज्वारो अध्वने । १,०४२.०८ पूषन्निह क्रतुं विदः ॥ १,०४२.०९ शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् । १,०४२.०९ पूषन्निह क्रतुं विदः ॥ १,०४२.१० न पूषणं मेथामसि सूक्तैरभि गृणीमसि । १,०४२.१० वसूनि दस्ममीमहे ॥ १,०४३.०१ कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । १,०४३.०१ वोचेम शन्तमं हृदे ॥ १,०४३.०२ यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे । १,०४३.०२ यथा तोकाय रुद्रियम् ॥ १,०४३.०३ यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति । १,०४३.०३ यथा विश्वे सजोषसः ॥ १,०४३.०४ गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् । १,०४३.०४ तच्छंयोः सुम्नमीमहे ॥ १,०४३.०५ यः शुक्र इव सूर्यो हिरण्यमिव रोचते । १,०४३.०५ श्रेष्ठो देवानां वसुः ॥ १,०४३.०६ शं नः करत्यर्वते सुगं मेषाय मेष्ये । १,०४३.०६ नृभ्यो नारिभ्यो गवे ॥ १,०४३.०७ अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् । १,०४३.०७ महि श्रवस्तुविनृम्णम् ॥ १,०४३.०८ मा नः सोमपरिबाधो मारातयो जुहुरन्त । १,०४३.०८ आ न इन्दो वाजे भज ॥ १,०४३.०९ यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य । १,०४३.०९ मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ १,०४४.०१ अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य । १,०४४.०१ आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥ १,०४४.०२ जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । १,०४४.०२ सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ १,०४४.०३ अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् । १,०४४.०३ धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥ १,०४४.०४ श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । १,०४४.०४ देवां अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥ १,०४४.०५ स्तविष्यामि त्वामहं विश्वस्यामृत भोजन । १,०४४.०५ अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥ १,०४४.०६ सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । १,०४४.०६ प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥ १,०४४.०७ होतारं विश्ववेदसं सं हि त्वा विश इन्धते । १,०४४.०७ स आ वह पुरुहूत प्रचेतसोऽग्ने देवां इह द्रवत् ॥ १,०४४.०८ सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः । १,०४४.०८ कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ १,०४४.०९ पतिर्ह्यध्वराणामग्ने दूतो विशामसि । १,०४४.०९ उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥ १,०४४.१० अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । १,०४४.१० असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥ १,०४४.११ नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् । १,०४४.११ मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥ १,०४४.१२ यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् । १,०४४.१२ सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥ १,०४४.१३ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । १,०४४.१३ आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ १,०४४.१४ शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः । १,०४४.१४ पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥ १,०४५.०१ त्वमग्ने वसूंरिह रुद्रां आदित्यां उत । १,०४५.०१ यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥ १,०४५.०२ श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । १,०४५.०२ तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥ १,०४५.०३ प्रियमेधवदत्रिवज्जातवेदो विरूपवत् । १,०४५.०३ अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥ १,०४५.०४ महिकेरव ऊतये प्रियमेधा अहूषत । १,०४५.०४ राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥ १,०४५.०५ घृताहवन सन्त्येमा उ षु श्रुधी गिरः । १,०४५.०५ याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥ १,०४५.०६ त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । १,०४५.०६ शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥ १,०४५.०७ नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् । १,०४५.०७ श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥ १,०४५.०८ आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । १,०४५.०८ बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥ १,०४५.०९ प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । १,०४५.०९ इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥ १,०४५.१० अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः । १,०४५.१० अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥ १,०४६.०१ एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । १,०४६.०१ स्तुषे वामश्विना बृहत् ॥ १,०४६.०२ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । १,०४६.०२ धिया देवा वसुविदा ॥ १,०४६.०३ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । १,०४६.०३ यद्वां रथो विभिष्पतात् ॥ १,०४६.०४ हविषा जारो अपां पिपर्ति पपुरिर्नरा । १,०४६.०४ पिता कुटस्य चर्षणिः ॥ १,०४६.०५ आदारो वां मतीनां नासत्या मतवचसा । १,०४६.०५ पातं सोमस्य धृष्णुया ॥ १,०४६.०६ या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । १,०४६.०६ तामस्मे रासाथामिषम् ॥ १,०४६.०७ आ नो नावा मतीनां यातं पाराय गन्तवे । १,०४६.०७ युञ्जाथामश्विना रथम् ॥ १,०४६.०८ अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः । १,०४६.०८ धिया युयुज्र इन्दवः ॥ १,०४६.०९ दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे । १,०४६.०९ स्वं वव्रिं कुह धित्सथः ॥ १,०४६.१० अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः । १,०४६.१० व्यख्यज्जिह्वयासितः ॥ १,०४६.११ अभूदु पारमेतवे पन्था ऋतस्य साधुया । १,०४६.११ अदर्शि वि स्रुतिर्दिवः ॥ १,०४६.१२ तत्तदिदश्विनोरवो जरिता प्रति भूषति । १,०४६.१२ मदे सोमस्य पिप्रतोः ॥ १,०४६.१३ वावसाना विवस्वति सोमस्य पीत्या गिरा । १,०४६.१३ मनुष्वच्छम्भू आ गतम् ॥ १,०४६.१४ युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् । १,०४६.१४ ऋता वनथो अक्तुभिः ॥ १,०४६.१५ उभा पिबतमश्विनोभा नः शर्म यच्छतम् । १,०४६.१५ अविद्रियाभिरूतिभिः ॥ १,०४७.०१ अयं वां मधुमत्तमः सुतः सोम ऋतावृधा । १,०४७.०१ तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ १,०४७.०२ त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना । १,०४७.०२ कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥ १,०४७.०३ अश्विना मधुमत्तमं पातं सोममृतावृधा । १,०४७.०३ अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥ १,०४७.०४ त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् । १,०४७.०४ कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ १,०४७.०५ याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना । १,०४७.०५ ताभिः ष्वस्मां अवतं शुभस्पती पातं सोममृतावृधा ॥ १,०४७.०६ सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना । १,०४७.०६ रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥ १,०४७.०७ यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे । १,०४७.०७ अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ १,०४७.०८ अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप । १,०४७.०८ इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ १,०४७.०९ तेन नासत्या गतं रथेन सूर्यत्वचा । १,०४७.०९ येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥ १,०४७.१० उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे । १,०४७.१० शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥ १,०४८.०१ सह वामेन न उषो व्युच्छा दुहितर्दिवः । १,०४८.०१ सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ १,०४८.०२ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे । १,०४८.०२ उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥ १,०४८.०३ उवासोषा उच्छाच्च नु देवी जीरा रथानाम् । १,०४८.०३ ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ १,०४८.०४ उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । १,०४८.०४ अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ १,०४८.०५ आ घा योषेव सूनर्युषा याति प्रभुञ्जती । १,०४८.०५ जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥ १,०४८.०६ वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती । १,०४८.०६ वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ १,०४८.०७ एषायुक्त परावतः सूर्यस्योदयनादधि । १,०४८.०७ शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥ १,०४८.०८ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी । १,०४८.०८ अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥ १,०४८.०९ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः । १,०४८.०९ आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ १,०४८.१० विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि । १,०४८.१० सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ १,०४८.११ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । १,०४८.११ तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥ १,०४८.१२ विश्वान्देवां आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् । १,०४८.१२ सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥ १,०४८.१३ यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । १,०४८.१३ सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥ १,०४८.१४ ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि । १,०४८.१४ सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ १,०४८.१५ उषो यदद्य भानुना वि द्वारावृणवो दिवः । १,०४८.१५ प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥ १,०४८.१६ सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा । १,०४८.१६ सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥ १,०४९.०१ उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि । १,०४९.०१ वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥ १,०४९.०२ सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् । १,०४९.०२ तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥ १,०४९.०३ वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि । १,०४९.०३ उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि ॥ १,०४९.०४ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । १,०४९.०४ तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥ १,०५०.०१ उदु त्यं जातवेदसं देवं वहन्ति केतवः । १,०५०.०१ दृशे विश्वाय सूर्यम् ॥ १,०५०.०२ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । १,०५०.०२ सूराय विश्वचक्षसे ॥ १,०५०.०३ अदृश्रमस्य केतवो वि रश्मयो जनां अनु । १,०५०.०३ भ्राजन्तो अग्नयो यथा ॥ १,०५०.०४ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । १,०५०.०४ विश्वमा भासि रोचनम् ॥ १,०५०.०५ प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । १,०५०.०५ प्रत्यङ्विश्वं स्वर्दृशे ॥ १,०५०.०६ येना पावक चक्षसा भुरण्यन्तं जनां अनु । १,०५०.०६ त्वं वरुण पश्यसि ॥ १,०५०.०७ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः । १,०५०.०७ पश्यञ्जन्मानि सूर्य ॥ १,०५०.०८ सप्त त्वा हरितो रथे वहन्ति देव सूर्य । १,०५०.०८ शोचिष्केशं विचक्षण ॥ १,०५०.०९ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । १,०५०.०९ ताभिर्याति स्वयुक्तिभिः ॥ १,०५०.१० उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । १,०५०.१० देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ १,०५०.११ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । १,०५०.११ हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ १,०५०.१२ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । १,०५०.१२ अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ १,०५०.१३ उदगादयमादित्यो विश्वेन सहसा सह । १,०५०.१३ द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥ १,०५१.०१ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । १,०५१.०१ यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥ १,०५१.०२ अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् । १,०५१.०२ इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥ १,०५१.०३ त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् । १,०५१.०३ ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥ १,०५१.०४ त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु । १,०५१.०४ वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥ १,०५१.०५ त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत । १,०५१.०५ त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥ १,०५१.०६ त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् । १,०५१.०६ महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥ १,०५१.०७ त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते । १,०५१.०७ तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥ १,०५१.०८ वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् । १,०५१.०८ शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥ १,०५१.०९ अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः । १,०५१.०९ वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥ १,०५१.१० तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । १,०५१.१० आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥ १,०५१.११ मन्दिष्ट यदुशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । १,०५१.११ उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥ १,०५१.१२ आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । १,०५१.१२ इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥ १,०५१.१३ अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते । १,०५१.१३ मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या ॥ १,०५१.१४ इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । १,०५१.१४ अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥ १,०५१.१५ इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि । १,०५१.१५ अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम ॥ १,०५२.०१ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते । १,०५२.०१ अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥ १,०५२.०२ स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे । १,०५२.०२ इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥ १,०५२.०३ स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । १,०५२.०३ इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥ १,०५२.०४ आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । १,०५२.०४ तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥ १,०५२.०५ अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः । १,०५२.०५ इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधींरिव त्रितः ॥ १,०५२.०६ परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् । १,०५२.०६ वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥ १,०५२.०७ ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । १,०५२.०७ त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥ १,०५२.०८ जघन्वां उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः । १,०५२.०८ अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥ १,०५२.०९ बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः । १,०५२.०९ यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥ १,०५२.१० द्यौश्चिदस्यामवां अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते । १,०५२.१० वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥ १,०५२.११ यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः । १,०५२.११ अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥ १,०५२.१२ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । १,०५२.१२ चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥ १,०५२.१३ त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः । १,०५२.१३ विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥ १,०५२.१४ न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः । १,०५२.१४ नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥ १,०५२.१५ आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा । १,०५२.१५ वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥ १,०५३.०१ न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । १,०५३.०१ नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥ १,०५३.०२ दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः । १,०५३.०२ शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥ १,०५३.०३ शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु । १,०५३.०३ अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥ १,०५३.०४ एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना । १,०५३.०४ इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥ १,०५३.०५ समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः । १,०५३.०५ सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ १,०५३.०६ ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । १,०५३.०६ यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ १,०५३.०७ युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा । १,०५३.०७ नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ १,०५३.०८ त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी । १,०५३.०८ त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥ १,०५३.०९ त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः । १,०५३.०९ षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ १,०५३.१० त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् । १,०५३.१० त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥ १,०५३.११ य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम । १,०५३.११ त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ १,०५४.०१ मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे । १,०५४.०१ अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥ १,०५४.०२ अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि । १,०५४.०२ यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥ १,०५४.०३ अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः । १,०५४.०३ बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥ १,०५४.०४ त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् । १,०५४.०४ यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥ १,०५४.०५ नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना । १,०५४.०५ प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥ १,०५४.०६ त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । १,०५४.०६ त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥ १,०५४.०७ स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति । १,०५४.०७ उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥ १,०५४.०८ असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे । १,०५४.०८ ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥ १,०५४.०९ तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः । १,०५४.०९ व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥ १,०५४.१० अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः । १,०५४.१० अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥ १,०५४.११ स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळ् इन्द्र तव्यम् । १,०५४.११ रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥ १,०५५.०१ दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । १,०५५.०१ भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥ १,०५५.०२ सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । १,०५५.०२ इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥ १,०५५.०३ त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि । १,०५५.०३ प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥ १,०५५.०४ स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । १,०५५.०४ वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥ १,०५५.०५ स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । १,०५५.०५ अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥ १,०५५.०६ स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । १,०५५.०६ ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥ १,०५५.०७ दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि । १,०५५.०७ यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥ १,०५५.०८ अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे । १,०५५.०८ आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥ १,०५६.०१ एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः । १,०५६.०१ दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥ १,०५६.०२ तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । १,०५६.०२ पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥ १,०५६.०३ स तुर्वणिर्महां अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः । १,०५६.०३ येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥ १,०५६.०४ देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः । १,०५६.०४ यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥ १,०५६.०५ वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा । १,०५६.०५ स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥ १,०५६.०६ त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । १,०५६.०६ त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥ १,०५७.०१ प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । १,०५७.०१ अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ १,०५७.०२ अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः । १,०५७.०२ यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥ १,०५७.०३ अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । १,०५७.०३ यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥ १,०५७.०४ इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । १,०५७.०४ नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥ १,०५७.०५ भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण । १,०५७.०५ अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥ १,०५७.०६ त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ । १,०५७.०६ अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥ १,०५८.०१ नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः । १,०५८.०१ वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ १,०५८.०२ आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति । १,०५८.०२ अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥ १,०५८.०३ क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः । १,०५८.०३ रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥ १,०५८.०४ वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । १,०५८.०४ तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ १,०५८.०५ तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः । १,०५८.०५ अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥ १,०५८.०६ दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः । १,०५८.०६ होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥ १,०५८.०७ होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । १,०५८.०७ अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥ १,०५८.०८ अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । १,०५८.०८ अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥ १,०५८.०९ भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म । १,०५८.०९ उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०५९.०१ वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते । १,०५९.०१ वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनां उपमिद्ययन्थ ॥ १,०५९.०२ मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः । १,०५९.०२ तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥ १,०५९.०३ आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि । १,०५९.०३ या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥ १,०५९.०४ बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । १,०५९.०४ स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥ १,०५९.०५ दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । १,०५९.०५ राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥ १,०५९.०६ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते । १,०५९.०६ वैश्वानरो दस्युमग्निर्जघन्वां अधूनोत्काष्ठा अव शम्बरं भेत् ॥ १,०५९.०७ वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा । १,०५९.०७ शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥ १,०६०.०१ वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । १,०६०.०१ द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥ १,०६०.०२ अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । १,०६०.०२ दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥ १,०६०.०३ तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः । १,०६०.०३ यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ १,०६०.०४ उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु । १,०६०.०४ दमूना गृहपतिर्दम आं अग्निर्भुवद्रयिपती रयीणाम् ॥ १,०६०.०५ तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः । १,०६०.०५ आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०६१.०१ अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय । १,०६१.०१ ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥ १,०६१.०२ अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति । १,०६१.०२ इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ १,०६१.०३ अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । १,०६१.०३ मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ १,०६१.०४ अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । १,०६१.०४ गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥ १,०६१.०५ अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । १,०६१.०५ वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ १,०६१.०६ अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । १,०६१.०६ वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥ १,०६१.०७ अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना । १,०६१.०७ मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥ १,०६१.०८ अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः । १,०६१.०८ परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥ १,०६१.०९ अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् । १,०६१.०९ स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥ १,०६१.१० अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः । १,०६१.१० गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥ १,०६१.११ अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् । १,०६१.११ ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥ १,०६१.१२ अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः । १,०६१.१२ गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥ १,०६१.१३ अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । १,०६१.१३ युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥ १,०६१.१४ अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते । १,०६१.१४ उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥ १,०६१.१५ अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः । १,०६१.१५ प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥ १,०६१.१६ एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । १,०६१.१६ ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०६२.०१ प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् । १,०६२.०१ सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ १,०६२.०२ प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम । १,०६२.०२ येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥ १,०६२.०३ इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् । १,०६२.०३ बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥ १,०६२.०४ स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । १,०६२.०४ सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ १,०६२.०५ गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः । १,०६२.०५ वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥ १,०६२.०६ तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः । १,०६२.०६ उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥ १,०६२.०७ द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः । १,०६२.०७ भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥ १,०६२.०८ सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः । १,०६२.०८ कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥ १,०६२.०९ सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः । १,०६२.०९ आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥ १,०६२.१० सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः । १,०६२.१० पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥ १,०६२.११ सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः । १,०६२.११ पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥ १,०६२.१२ सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । १,०६२.१२ द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥ १,०६२.१३ सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय । १,०६२.१३ सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०६३.०१ त्वं महां इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः । १,०६३.०१ यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥ १,०६३.०२ आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् । १,०६३.०२ येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥ १,०६३.०३ त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् । १,०६३.०३ त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥ १,०६३.०४ त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः । १,०६३.०४ यद्ध शूर वृषमणः पराचैर्वि दस्यूंर्योनावकृतो वृथाषाट् ॥ १,०६३.०५ त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ । १,०६३.०५ व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥ १,०६३.०६ त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । १,०६३.०६ तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥ १,०६३.०७ त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः । १,०६३.०७ बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥ १,०६३.०८ त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् । १,०६३.०८ यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥ १,०६३.०९ अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् । १,०६३.०९ सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०६४.०१ वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः । १,०६४.०१ अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥ १,०६४.०२ ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । १,०६४.०२ पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ १,०६४.०३ युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव । १,०६४.०३ दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ १,०६४.०४ चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे । १,०६४.०४ अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥ १,०६४.०५ ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत । १,०६४.०५ दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥ १,०६४.०६ पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः । १,०६४.०६ अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥ १,०६४.०७ महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । १,०६४.०७ मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥ १,०६४.०८ सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । १,०६४.०८ क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥ १,०६४.०९ रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । १,०६४.०९ आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥ १,०६४.१० विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः । १,०६४.१० अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥ १,०६४.११ हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । १,०६४.११ मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥ १,०६४.१२ घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । १,०६४.१२ रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥ १,०६४.१३ प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यमावत । १,०६४.१३ अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥ १,०६४.१४ चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन । १,०६४.१४ धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥ १,०६४.१५ नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त । १,०६४.१५ सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥ १,०६५.०१ पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥ १,०६५.०२ सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥ १,०६५.०३ ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥ १,०६५.०४ वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥ १,०६५.०५ पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥ १,०६५.०६ अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥ १,०६५.०७ जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥ १,०६५.०८ यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥ १,०६५.०९ श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥ १,०६५.१० सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥ १,०६६.०१ रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥ १,०६६.०२ तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥ १,०६६.०३ दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥ १,०६६.०४ ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥ १,०६६.०५ दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥ १,०६६.०६ चित्रो यदभ्राट्छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥ १,०६६.०७ सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥ १,०६६.०८ यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥ १,०६६.०९ तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ १,०६६.१० सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥ १,०६७.०१ वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥ १,०६७.०२ क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥ १,०६७.०३ हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥ १,०६७.०४ विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्रां अशंसन् ॥ १,०६७.०५ अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥ १,०६७.०६ प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥ १,०६७.०७ य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥ १,०६७.०८ वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥ १,०६७.०९ वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥ १,०६७.१० चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥ १,०६८.०१ श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥ १,०६८.०२ परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥ १,०६८.०३ आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥ १,०६८.०४ भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥ १,०६८.०५ ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥ १,०६८.०६ यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥ १,०६८.०७ होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥ १,०६८.०८ इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥ १,०६८.०९ पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥ १,०६८.१० वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥ १,०६९.०१ शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥ १,०६९.०२ परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥ १,०६९.०३ वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥ १,०६९.०४ जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥ १,०६९.०५ पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥ १,०६९.०६ विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥ १,०६९.०७ नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥ १,०६९.०८ तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥ १,०६९.०९ उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥ १,०६९.१० त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥ १,०७०.०१ वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥ १,०७०.०२ आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥ १,०७०.०३ गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥ १,०७०.०४ अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ १,०७०.०५ स हि क्षपावां अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥ १,०७०.०६ एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् ॥ १,०७०.०७ वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥ १,०७०.०८ अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥ १,०७०.०९ गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥ १,०७०.१० वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥ १,०७०.११ साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥ १,०७१.०१ उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः । १,०७१.०१ स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥ १,०७१.०२ वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण । १,०७१.०२ चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥ १,०७१.०३ दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः । १,०७१.०३ अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥ १,०७१.०४ मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् । १,०७१.०४ आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥ १,०७१.०५ महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् । १,०७१.०५ सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ १,०७१.०६ स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् । १,०७१.०६ वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥ १,०७१.०७ अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । १,०७१.०७ न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ १,०७१.०८ आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके । १,०७१.०८ अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥ १,०७१.०९ मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे । १,०७१.०९ राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥ १,०७१.१० मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् । १,०७१.१० नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥ १,०७२.०१ नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि । १,०७२.०१ अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ १,०७२.०२ अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः । १,०७२.०२ श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः ॥ १,०७२.०३ तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् । १,०७२.०३ नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥ १,०७२.०४ आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । १,०७२.०४ विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥ १,०७२.०५ संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । १,०७२.०५ रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥ १,०७२.०६ त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः । १,०७२.०६ तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥ १,०७२.०७ विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः । १,०७२.०७ अन्तर्विद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥ १,०७२.०८ स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् । १,०७२.०८ विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥ १,०७२.०९ आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । १,०७२.०९ मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥ १,०७२.१० अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् । १,०७२.१० अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥ १,०७३.०१ रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः । १,०७३.०१ स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ १,०७३.०२ देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । १,०७३.०२ पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ १,०७३.०३ देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । १,०७३.०३ पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ १,०७३.०४ तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु । १,०७३.०४ अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥ १,०७३.०५ वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः । १,०७३.०५ सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥ १,०७३.०६ ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । १,०७३.०६ परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥ १,०७३.०७ त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । १,०७३.०७ नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥ १,०७३.०८ यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च । १,०७३.०८ छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥ १,०७३.०९ अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः । १,०७३.०९ ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ १,०७३.१० एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । १,०७३.१० शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥ १,०७४.०१ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । १,०७४.०१ आरे अस्मे च शृण्वते ॥ १,०७४.०२ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । १,०७४.०२ अरक्षद्दाशुषे गयम् ॥ १,०७४.०३ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । १,०७४.०३ धनञ्जयो रणेरणे ॥ १,०७४.०४ यस्य दूतो असि क्षये वेषि हव्यानि वीतये । १,०७४.०४ दस्मत्कृणोष्यध्वरम् ॥ १,०७४.०५ तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो । १,०७४.०५ जना आहुः सुबर्हिषम् ॥ १,०७४.०६ आ च वहासि तां इह देवां उप प्रशस्तये । १,०७४.०६ हव्या सुश्चन्द्र वीतये ॥ १,०७४.०७ न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन । १,०७४.०७ यदग्ने यासि दूत्यम् ॥ १,०७४.०८ त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः । १,०७४.०८ प्र दाश्वां अग्ने अस्थात् ॥ १,०७४.०९ उत द्युमत्सुवीर्यं बृहदग्ने विवाससि । १,०७४.०९ देवेभ्यो देव दाशुषे ॥ १,०७५.०१ जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । १,०७५.०१ हव्या जुह्वान आसनि ॥ १,०७५.०२ अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । १,०७५.०२ वोचेम ब्रह्म सानसि ॥ १,०७५.०३ कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । १,०७५.०३ को ह कस्मिन्नसि श्रितः ॥ १,०७५.०४ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । १,०७५.०४ सखा सखिभ्य ईड्यः ॥ १,०७५.०५ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् । १,०७५.०५ अग्ने यक्षि स्वं दमम् ॥ १,०७६.०१ का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा । १,०७६.०१ को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ १,०७६.०२ एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । १,०७६.०२ अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ १,०७६.०३ प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा । १,०७६.०३ अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥ १,०७६.०४ प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः । १,०७६.०४ वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥ १,०७६.०५ यथा विप्रस्य मनुषो हविर्भिर्देवां अयजः कविभिः कविः सन् । १,०७६.०५ एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥ १,०७७.०१ कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । १,०७७.०१ यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥ १,०७७.०२ यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् । १,०७७.०२ अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥ १,०७७.०३ स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः । १,०७७.०३ तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥ १,०७७.०४ स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् । १,०७७.०४ तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ १,०७७.०५ एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः । १,०७७.०५ स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥ १,०७८.०१ अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । १,०७८.०१ द्युम्नैरभि प्र णोनुमः ॥ १,०७८.०२ तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति । १,०७८.०२ द्युम्नैरभि प्र णोनुमः ॥ १,०७८.०३ तमु त्वा वाजसातममङ्गिरस्वद्धवामहे । १,०७८.०३ द्युम्नैरभि प्र णोनुमः ॥ १,०७८.०४ तमु त्वा वृत्रहन्तमं यो दस्यूंरवधूनुषे । १,०७८.०४ द्युम्नैरभि प्र णोनुमः ॥ १,०७८.०५ अवोचाम रहूगणा अग्नये मधुमद्वचः । १,०७८.०५ द्युम्नैरभि प्र णोनुमः ॥ १,०७९.०१ हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् । १,०७९.०१ शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥ १,०७९.०२ आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् । १,०७९.०२ शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥ १,०७९.०३ यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः । १,०७९.०३ अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥ १,०७९.०४ अग्ने वाजस्य गोमत ईशानः सहसो यहो । १,०७९.०४ अस्मे धेहि जातवेदो महि श्रवः ॥ १,०७९.०५ स इधानो वसुष्कविरग्निरीळेन्यो गिरा । १,०७९.०५ रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १,०७९.०६ क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । १,०७९.०६ स तिग्मजम्भ रक्षसो दह प्रति ॥ १,०७९.०७ अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि । १,०७९.०७ विश्वासु धीषु वन्द्य ॥ १,०७९.०८ आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । १,०७९.०८ विश्वासु पृत्सु दुष्टरम् ॥ १,०७९.०९ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । १,०७९.०९ मार्डीकं धेहि जीवसे ॥ १,०७९.१० प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये । १,०७९.१० भरस्व सुम्नयुर्गिरः ॥ १,०७९.११ यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः । १,०७९.११ अस्माकमिद्वृधे भव ॥ १,०७९.१२ सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति । १,०७९.१२ होता गृणीत उक्थ्यः ॥ १,०८०.०१ इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् । १,०८०.०१ शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥ १,०८०.०२ स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः । १,०८०.०२ येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥ १,०८०.०३ प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते । १,०८०.०३ इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥ १,०८०.०४ निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः । १,०८०.०४ सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥ १,०८०.०५ इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । १,०८०.०५ अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥ १,०८०.०६ अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । १,०८०.०६ मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥ १,०८०.०७ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । १,०८०.०७ यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥ १,०८०.०८ वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु । १,०८०.०८ महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥ १,०८०.०९ सहस्रं साकमर्चत परि ष्टोभत विंशतिः । १,०८०.०९ शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥ १,०८०.१० इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः । १,०८०.१० महत्तदस्य पौंस्यं वृत्रं जघन्वां असृजदर्चन्ननु स्वराज्यम् ॥ १,०८०.११ इमे चित्तव मन्यवे वेपेते भियसा मही । १,०८०.११ यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वां अवधीरर्चन्ननु स्वराज्यम् ॥ १,०८०.१२ न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । १,०८०.१२ अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥ १,०८०.१३ यद्वृत्रं तव चाशनिं वज्रेण समयोधयः । १,०८०.१३ अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥ १,०८०.१४ अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते । १,०८०.१४ त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥ १,०८०.१५ नहि नु यादधीमसीन्द्रं को वीर्या परः । १,०८०.१५ तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥ १,०८०.१६ यामथर्वा मनुष्पिता दध्यङ्धियमत्नत । १,०८०.१६ तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥ १,०८१.०१ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । १,०८१.०१ तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥ १,०८१.०२ असि हि वीर सेन्योऽसि भूरि पराददिः । १,०८१.०२ असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ १,०८१.०३ यदुदीरत आजयो धृष्णवे धीयते धना । १,०८१.०३ युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥ १,०८१.०४ क्रत्वा महां अनुष्वधं भीम आ वावृधे शवः । १,०८१.०४ श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥ १,०८१.०५ आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । १,०८१.०५ न त्वावां इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥ १,०८१.०६ यो अर्यो मर्तभोजनं पराददाति दाशुषे । १,०८१.०६ इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ १,०८१.०७ मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः । १,०८१.०७ सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥ १,०८१.०८ मादयस्व सुते सचा शवसे शूर राधसे । १,०८१.०८ विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥ १,०८१.०९ एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् । १,०८१.०९ अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ १,०८२.०१ उपो षु शृणुही गिरो मघवन्मातथा इव । १,०८२.०१ यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥ १,०८२.०२ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । १,०८२.०२ अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ १,०८२.०३ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि । १,०८२.०३ प्र नूनं पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्विन्द्र ते हरी ॥ १,०८२.०४ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । १,०८२.०४ यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥ १,०८२.०५ युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो । १,०८२.०५ तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥ १,०८२.०६ युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । १,०८२.०६ उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥ १,०८३.०१ अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः । १,०८३.०१ तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥ १,०८३.०२ आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः । १,०८३.०२ प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥ १,०८३.०३ अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । १,०८३.०३ असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥ १,०८३.०४ आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । १,०८३.०४ सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥ १,०८३.०५ यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि । १,०८३.०५ आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥ १,०८३.०६ बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि । १,०८३.०६ ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥ १,०८४.०१ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । १,०८४.०१ आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥ १,०८४.०२ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । १,०८४.०२ ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥ १,०८४.०३ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । १,०८४.०३ अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥ १,०८४.०४ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । १,०८४.०४ शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥ १,०८४.०५ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । १,०८४.०५ सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥ १,०८४.०६ नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे । १,०८४.०६ नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥ १,०८४.०७ य एक इद्विदयते वसु मर्ताय दाशुषे । १,०८४.०७ ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ १,०८४.०८ कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । १,०८४.०८ कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ १,०८४.०९ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति । १,०८४.०९ उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ १,०८४.१० स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः । १,०८४.१० या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥ १,०८४.११ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । १,०८४.११ प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥ १,०८४.१२ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । १,०८४.१२ व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥ १,०८४.१३ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । १,०८४.१३ जघान नवतीर्नव ॥ १,०८४.१४ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । १,०८४.१४ तद्विदच्छर्यणावति ॥ १,०८४.१५ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । १,०८४.१५ इत्था चन्द्रमसो गृहे ॥ १,०८४.१६ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । १,०८४.१६ आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥ १,०८४.१७ क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति । १,०८४.१७ कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥ १,०८४.१८ को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः । १,०८४.१८ कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥ १,०८४.१९ त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । १,०८४.१९ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ १,०८४.२० मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । १,०८४.२० विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ १,०८५.०१ प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः । १,०८५.०१ रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥ १,०८५.०२ त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः । १,०८५.०२ अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥ १,०८५.०३ गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः । १,०८५.०३ बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥ १,०८५.०४ वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा । १,०८५.०४ मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥ १,०८५.०५ प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः । १,०८५.०५ उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥ १,०८५.०६ आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । १,०८५.०६ सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥ १,०८५.०७ तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः । १,०८५.०७ विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥ १,०८५.०८ शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । १,०८५.०८ भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥ १,०८५.०९ त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । १,०८५.०९ धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥ १,०८५.१० ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् । १,०८५.१० धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥ १,०८५.११ जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे । १,०८५.११ आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥ १,०८५.१२ या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । १,०८५.१२ अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥ १,०८६.०१ मरुतो यस्य हि क्षये पाथा दिवो विमहसः । १,०८६.०१ स सुगोपातमो जनः ॥ १,०८६.०२ यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् । १,०८६.०२ मरुतः शृणुता हवम् ॥ १,०८६.०३ उत वा यस्य वाजिनोऽनु विप्रमतक्षत । १,०८६.०३ स गन्ता गोमति व्रजे ॥ १,०८६.०४ अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । १,०८६.०४ उक्थं मदश्च शस्यते ॥ १,०८६.०५ अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि । १,०८६.०५ सूरं चित्सस्रुषीरिषः ॥ १,०८६.०६ पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् । १,०८६.०६ अवोभिश्चर्षणीनाम् ॥ १,०८६.०७ सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । १,०८६.०७ यस्य प्रयांसि पर्षथ ॥ १,०८६.०८ शशमानस्य वा नरः स्वेदस्य सत्यशवसः । १,०८६.०८ विदा कामस्य वेनतः ॥ १,०८६.०९ यूयं तत्सत्यशवस आविष्कर्त महित्वना । १,०८६.०९ विध्यता विद्युता रक्षः ॥ १,०८६.१० गूहता गुह्यं तमो वि यात विश्वमत्रिणम् । १,०८६.१० ज्योतिष्कर्ता यदुश्मसि ॥ १,०८७.०१ प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः । १,०८७.०१ जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥ १,०८७.०२ उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा । १,०८७.०२ श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥ १,०८७.०३ प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे । १,०८७.०३ ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥ १,०८७.०४ स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः । १,०८७.०४ असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥ १,०८७.०५ पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । १,०८७.०५ यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥ १,०८७.०६ श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः । १,०८७.०६ ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ १,०८८.०१ आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः । १,०८८.०१ आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ १,०८८.०२ तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः । १,०८८.०२ रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥ १,०८८.०३ श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा । १,०८८.०३ युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥ १,०८८.०४ अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् । १,०८८.०४ ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥ १,०८८.०५ एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः । १,०८८.०५ पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥ १,०८८.०६ एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । १,०८८.०६ अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥ १,०८९.०१ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । १,०८९.०१ देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥ १,०८९.०२ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् । १,०८९.०२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ १,०८९.०३ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । १,०८९.०३ अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ १,०८९.०४ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । १,०८९.०४ तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ १,०८९.०५ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । १,०८९.०५ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ १,०८९.०६ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । १,०८९.०६ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १,०८९.०७ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । १,०८९.०७ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ १,०८९.०८ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । १,०८९.०८ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ १,०८९.०९ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । १,०८९.०९ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ १,०८९.१० अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । १,०८९.१० विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ १,०९०.०१ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । १,०९०.०१ अर्यमा देवैः सजोषाः ॥ १,०९०.०२ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः । १,०९०.०२ व्रता रक्षन्ते विश्वाहा ॥ १,०९०.०३ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः । १,०९०.०३ बाधमाना अप द्विषः ॥ १,०९०.०४ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः । १,०९०.०४ पूषा भगो वन्द्यासः ॥ १,०९०.०५ उत नो धियो गोअग्राः पूषन्विष्णवेवयावः । १,०९०.०५ कर्ता नः स्वस्तिमतः ॥ १,०९०.०६ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । १,०९०.०६ माध्वीर्नः सन्त्वोषधीः ॥ १,०९०.०७ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । १,०९०.०७ मधु द्यौरस्तु नः पिता ॥ १,०९०.०८ मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । १,०९०.०८ माध्वीर्गावो भवन्तु नः ॥ १,०९०.०९ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । १,०९०.०९ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ १,०९१.०१ त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् । १,०९१.०१ तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥ १,०९१.०२ त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः । १,०९१.०२ त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥ १,०९१.०३ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । १,०९१.०३ शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ १,०९१.०४ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु । १,०९१.०४ तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय ॥ १,०९१.०५ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । १,०९१.०५ त्वं भद्रो असि क्रतुः ॥ १,०९१.०६ त्वं च सोम नो वशो जीवातुं न मरामहे । १,०९१.०६ प्रियस्तोत्रो वनस्पतिः ॥ १,०९१.०७ त्वं सोम महे भगं त्वं यून ऋतायते । १,०९१.०७ दक्षं दधासि जीवसे ॥ १,०९१.०८ त्वं नः सोम विश्वतो रक्षा राजन्नघायतः । १,०९१.०८ न रिष्येत्त्वावतः सखा ॥ १,०९१.०९ सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे । १,०९१.०९ ताभिर्नोऽविता भव ॥ १,०९१.१० इमं यज्ञमिदं वचो जुजुषाण उपागहि । १,०९१.१० सोम त्वं नो वृधे भव ॥ १,०९१.११ सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । १,०९१.११ सुमृळीको न आ विश ॥ १,०९१.१२ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । १,०९१.१२ सुमित्रः सोम नो भव ॥ १,०९१.१३ सोम रारन्धि नो हृदि गावो न यवसेष्वा । १,०९१.१३ मर्य इव स्व ओक्ये ॥ १,०९१.१४ यः सोम सख्ये तव रारणद्देव मर्त्यः । १,०९१.१४ तं दक्षः सचते कविः ॥ १,०९१.१५ उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः । १,०९१.१५ सखा सुशेव एधि नः ॥ १,०९१.१६ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । १,०९१.१६ भवा वाजस्य संगथे ॥ १,०९१.१७ आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः । १,०९१.१७ भवा नः सुश्रवस्तमः सखा वृधे ॥ १,०९१.१८ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । १,०९१.१८ आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ १,०९१.१९ या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । १,०९१.१९ गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥ १,०९१.२० सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । १,०९१.२० सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥ १,०९१.२१ अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् । १,०९१.२१ भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥ १,०९१.२२ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । १,०९१.२२ त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ १,०९१.२३ देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य । १,०९१.२३ मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ १,०९२.०१ एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । १,०९२.०१ निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ १,०९२.०२ उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । १,०९२.०२ अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ १,०९२.०३ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । १,०९२.०३ इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ १,०९२.०४ अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् । १,०९२.०४ ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥ १,०९२.०५ प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् । १,०९२.०५ स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥ १,०९२.०६ अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति । १,०९२.०६ श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ १,०९२.०७ भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । १,०९२.०७ प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रां उप मासि वाजान् ॥ १,०९२.०८ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् । १,०९२.०८ सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ १,०९२.०९ विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । १,०९२.०९ विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥ १,०९२.१० पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना । १,०९२.१० श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ १,०९२.११ व्यूर्ण्वती दिवो अन्तां अबोध्यप स्वसारं सनुतर्युयोति । १,०९२.११ प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ १,०९२.१२ पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् । १,०९२.१२ अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥ १,०९२.१३ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । १,०९२.१३ येन तोकं च तनयं च धामहे ॥ १,०९२.१४ उषो अद्येह गोमत्यश्वावति विभावरि । १,०९२.१४ रेवदस्मे व्युच्छ सूनृतावति ॥ १,०९२.१५ युक्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः । १,०९२.१५ अथा नो विश्वा सौभगान्या वह ॥ १,०९२.१६ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । १,०९२.१६ अर्वाग्रथं समनसा नि यच्छतम् ॥ १,०९२.१७ यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । १,०९२.१७ आ न ऊर्जं वहतमश्विना युवम् ॥ १,०९२.१८ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । १,०९२.१८ उषर्बुधो वहन्तु सोमपीतये ॥ १,०९३.०१ अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् । १,०९३.०१ प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥ १,०९३.०२ अग्नीषोमा यो अद्य वामिदं वचः सपर्यति । १,०९३.०२ तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥ १,०९३.०३ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । १,०९३.०३ स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ १,०९३.०४ अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः । १,०९३.०४ अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥ १,०९३.०५ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । १,०९३.०५ युवं सिन्धूंरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ १,०९३.०६ आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः । १,०९३.०६ अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥ १,०९३.०७ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । १,०९३.०७ सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥ १,०९३.०८ यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन । १,०९३.०८ तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥ १,०९३.०९ अग्नीषोमा सवेदसा सहूती वनतं गिरः । १,०९३.०९ सं देवत्रा बभूवथुः ॥ १,०९३.१० अग्नीषोमावनेन वां यो वां घृतेन दाशति । १,०९३.१० तस्मै दीदयतं बृहत् ॥ १,०९३.११ अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् । १,०९३.११ आ यातमुप नः सचा ॥ १,०९३.१२ अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः । १,०९३.१२ अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥ १,०९४.०१ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । १,०९४.०१ भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०२ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् । १,०९४.०२ स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०३ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् । १,०९४.०३ त्वमादित्यां आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०४ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । १,०९४.०४ जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०५ विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः । १,०९४.०५ चित्रः प्रकेत उषसो महां अस्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०६ त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । १,०९४.०६ विश्वा विद्वां आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०७ यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे । १,०९४.०७ रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०८ पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः । १,०९४.०८ तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.०९ वधैर्दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः । १,०९४.०९ अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.१० यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । १,०९४.१० आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.११ अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । १,०९४.११ सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.१२ अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः । १,०९४.१२ मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.१३ देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे । १,०९४.१३ शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.१४ तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । १,०९४.१४ दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥ १,०९४.१५ यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता । १,०९४.१५ यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ १,०९४.१६ स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव । १,०९४.१६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,०९५.०१ द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते । १,०९५.०१ हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ १,०९५.०२ दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् । १,०९५.०२ तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥ १,०९५.०३ त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु । १,०९५.०३ पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥ १,०९५.०४ क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः । १,०९५.०४ बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥ १,०९५.०५ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे । १,०९५.०५ उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥ १,०९५.०६ उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः । १,०९५.०६ स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥ १,०९५.०७ उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । १,०९५.०७ उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥ १,०९५.०८ त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः । १,०९५.०८ कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥ १,०९५.०९ उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम । १,०९५.०९ विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥ १,०९५.१० धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् । १,०९५.१० विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥ १,०९५.११ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि । १,०९५.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,०९६.०१ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा । १,०९६.०१ आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०२ स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् । १,०९६.०२ विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०३ तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् । १,०९६.०३ ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०४ स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् । १,०९६.०४ विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०५ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची । १,०९६.०५ द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०६ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । १,०९६.०६ अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०७ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । १,०९६.०७ सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥ १,०९६.०८ द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । १,०९६.०८ द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥ १,०९६.०९ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि । १,०९६.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,०९७.०१ अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् । १,०९७.०१ अप नः शोशुचदघम् ॥ १,०९७.०२ सुक्षेत्रिया सुगातुया वसूया च यजामहे । १,०९७.०२ अप नः शोशुचदघम् ॥ १,०९७.०३ प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः । १,०९७.०३ अप नः शोशुचदघम् ॥ १,०९७.०४ प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । १,०९७.०४ अप नः शोशुचदघम् ॥ १,०९७.०५ प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः । १,०९७.०५ अप नः शोशुचदघम् ॥ १,०९७.०६ त्वं हि विश्वतोमुख विश्वतः परिभूरसि । १,०९७.०६ अप नः शोशुचदघम् ॥ १,०९७.०७ द्विषो नो विश्वतोमुखाति नावेव पारय । १,०९७.०७ अप नः शोशुचदघम् ॥ १,०९७.०८ स नः सिन्धुमिव नावयाति पर्षा स्वस्तये । १,०९७.०८ अप नः शोशुचदघम् ॥ १,०९८.०१ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । १,०९८.०१ इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ १,०९८.०२ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । १,०९८.०२ वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ १,०९८.०३ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् । १,०९८.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,०९९.०१ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः । १,०९९.०१ स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ १,१००.०१ स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् । १,१००.०१ सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०२ यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति । १,१००.०२ वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०३ दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । १,१००.०३ तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०४ सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् । १,१००.०४ ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०५ स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वां अमित्रान् । १,१००.०५ सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०६ स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् । १,१००.०६ अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०७ तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । १,१००.०७ स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०८ तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय । १,१००.०८ सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.०९ स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि । १,१००.०९ स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१० स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य । १,१००.१० स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.११ स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः । १,१००.११ अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१२ स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । १,१००.१२ चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१३ तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । १,१००.१३ तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१४ यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् । १,१००.१४ स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१५ न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः । १,१००.१५ स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥ १,१००.१६ रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य । १,१००.१६ वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥ १,१००.१७ एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । १,१००.१७ ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥ १,१००.१८ दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् । १,१००.१८ सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥ १,१००.१९ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् । १,१००.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०१.०१ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । १,१०१.०१ अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०२ यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् । १,१०१.०२ इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०३ यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः । १,१०१.०३ यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०४ यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः । १,१०१.०४ वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०५ यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् । १,१०१.०५ इन्द्रो यो दस्यूंरधरां अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०६ यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः । १,१०१.०६ इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०७ रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः । १,१०१.०७ इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥ १,१०१.०८ यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे । १,१०१.०८ अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥ १,१०१.०९ त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः । १,१०१.०९ अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥ १,१०१.१० मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । १,१०१.१० आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥ १,१०१.११ मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् । १,१०१.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०२.०१ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे । १,१०२.०१ तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥ १,१०२.०२ अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । १,१०२.०२ अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥ १,१०२.०३ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे । १,१०२.०३ आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥ १,१०२.०४ वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे । १,१०२.०४ अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥ १,१०२.०५ नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः । १,१०२.०५ अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥ १,१०२.०६ गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजङ्करः । १,१०२.०६ अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥ १,१०२.०७ उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः । १,१०२.०७ अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर ॥ १,१०२.०८ त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना । १,१०२.०८ अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥ १,१०२.०९ त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः । १,१०२.०९ सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥ १,१०२.१० त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च । १,१०२.१० त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥ १,१०२.११ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् । १,१०२.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०३.०१ तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् । १,१०३.०१ क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥ १,१०३.०२ स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज । १,१०३.०२ अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥ १,१०३.०३ स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः । १,१०३.०३ विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥ १,१०३.०४ तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् । १,१०३.०४ उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥ १,१०३.०५ तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय । १,१०३.०५ स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥ १,१०३.०६ भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । १,१०३.०६ य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥ १,१०३.०७ तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् । १,१०३.०७ अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥ १,१०३.०८ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य । १,१०३.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०४.०१ योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा । १,१०४.०१ विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥ १,१०४.०२ ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् । १,१०४.०२ देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥ १,१०४.०३ अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् । १,१०४.०३ क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥ १,१०४.०४ युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः । १,१०४.०४ अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥ १,१०४.०५ प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् । १,१०४.०५ अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥ १,१०४.०६ स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे । १,१०४.०६ मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥ १,१०४.०७ अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय । १,१०४.०७ मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥ १,१०४.०८ मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । १,१०४.०८ आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥ १,१०४.०९ अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । १,१०४.०९ उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥ १,१०५.०१ चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । १,१०५.०१ न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ १,१०५.०२ अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् । १,१०५.०२ तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥ १,१०५.०३ मो षु देवा अदः स्वरव पादि दिवस्परि । १,१०५.०३ मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥ १,१०५.०४ यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति । १,१०५.०४ क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥ १,१०५.०५ अमी ये देवा स्थन त्रिष्वा रोचने दिवः । १,१०५.०५ कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥ १,१०५.०६ कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् । १,१०५.०६ कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥ १,१०५.०७ अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । १,१०५.०७ तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥ १,१०५.०८ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः । १,१०५.०८ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥ १,१०५.०९ अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता । १,१०५.०९ त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥ १,१०५.१० अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः । १,१०५.१० देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥ १,१०५.११ सुपर्णा एत आसते मध्य आरोधने दिवः । १,१०५.११ ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥ १,१०५.१२ नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् । १,१०५.१२ ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥ १,१०५.१३ अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् । १,१०५.१३ स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥ १,१०५.१४ सत्तो होता मनुष्वदा देवां अच्छा विदुष्टरः । १,१०५.१४ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥ १,१०५.१५ ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे । १,१०५.१५ व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥ १,१०५.१६ असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । १,१०५.१६ न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥ १,१०५.१७ त्रितः कूपेऽवहितो देवान्हवत ऊतये । १,१०५.१७ तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥ १,१०५.१८ अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि । १,१०५.१८ उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥ १,१०५.१९ एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः । १,१०५.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०६.०१ इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे । १,१०६.०१ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०२ त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । १,१०६.०२ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०३ अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । १,१०६.०३ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०४ नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे । १,१०६.०४ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०५ बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे । १,१०६.०५ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०६ इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये । १,१०६.०६ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ १,१०६.०७ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् । १,१०६.०७ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०७.०१ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः । १,१०७.०१ आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥ १,१०७.०२ उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः । १,१०७.०२ इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥ १,१०७.०३ तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् । १,१०७.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०८.०१ य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे । १,१०८.०१ तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥ १,१०८.०२ यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् । १,१०८.०२ तावां अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥ १,१०८.०३ चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । १,१०८.०३ ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥ १,१०८.०४ समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा । १,१०८.०४ तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥ १,१०८.०५ यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि । १,१०८.०५ या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥ १,१०८.०६ यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः । १,१०८.०६ तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.०७ यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा । १,१०८.०७ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.०८ यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः । १,१०८.०८ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.०९ यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः । १,१०८.०९ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.१० यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः । १,१०८.१० अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.११ यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु । १,१०८.११ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.१२ यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । १,१०८.१२ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥ १,१०८.१३ एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । १,१०८.१३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१०९.०१ वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् । १,१०९.०१ नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥ १,१०९.०२ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् । १,१०९.०२ अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ १,१०९.०३ मा च्छेद्म रश्मींरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः । १,१०९.०३ इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥ १,१०९.०४ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति । १,१०९.०४ तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥ १,१०९.०५ युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । १,१०९.०५ तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥ १,१०९.०६ प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च । १,१०९.०६ प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥ १,१०९.०७ आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः । १,१०९.०७ इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥ १,१०९.०८ पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतं भरेषु । १,१०९.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११०.०१ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । १,११०.०१ अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥ १,११०.०२ आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः । १,११०.०२ सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥ १,११०.०३ तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन । १,११०.०३ त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥ १,११०.०४ विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः । १,११०.०४ सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥ १,११०.०५ क्षेत्रमिव वि ममुस्तेजनेनं एकं पात्रमृभवो जेहमानम् । १,११०.०५ उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥ १,११०.०६ आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । १,११०.०६ तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥ १,११०.०७ ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः । १,११०.०७ युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥ १,११०.०८ निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः । १,११०.०८ सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥ १,११०.०९ वाजेभिर्नो वाजसातावविड्ढ्यृभुमां इन्द्र चित्रमा दर्षि राधः । १,११०.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,१११.०१ तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू । १,१११.०१ तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥ १,१११.०२ आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् । १,१११.०२ यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥ १,१११.०३ आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः । १,१११.०३ सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥ १,१११.०४ ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये । १,१११.०४ उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥ १,१११.०५ ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्मां अविष्टु । १,१११.०५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११२.०१ ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । १,११२.०१ याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०२ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे । १,११२.०२ याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०३ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । १,११२.०३ याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०४ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति । १,११२.०४ याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०५ याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे । १,११२.०५ याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०६ याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः । १,११२.०६ याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०७ याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये । १,११२.०७ याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०८ याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः । १,११२.०८ याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.०९ याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् । १,११२.०९ याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१० याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् । १,११२.१० याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.११ याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । १,११२.११ कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१२ याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे । १,११२.१२ याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१३ याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् । १,११२.१३ याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१४ याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । १,११२.१४ याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१५ याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः । १,११२.१५ याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१६ याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः । १,११२.१६ याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१७ याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना । १,११२.१७ याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१८ याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः । १,११२.१८ याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.१९ याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् । १,११२.१९ याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.२० याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् । १,११२.२० ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.२१ याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् । १,११२.२१ मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.२२ याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । १,११२.२२ याभी रथां अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.२३ याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् । १,११२.२३ याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥ १,११२.२४ अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् । १,११२.२४ अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ १,११२.२५ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । १,११२.२५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११३.०१ इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । १,११३.०१ यथा प्रसूता सवितुः सवायं एवा रात्र्युषसे योनिमारैक् ॥ १,११३.०२ रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । १,११३.०२ समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १,११३.०३ समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । १,११३.०३ न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १,११३.०४ भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः । १,११३.०४ प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥ १,११३.०५ जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् । १,११३.०५ दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥ १,११३.०६ क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै । १,११३.०६ विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥ १,११३.०७ एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । १,११३.०७ विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥ १,११३.०८ परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् । १,११३.०८ व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥ १,११३.०९ उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य । १,११३.०९ यन्मानुषान्यक्ष्यमाणां अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥ १,११३.१० कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् । १,११३.१० अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥ १,११३.११ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । १,११३.११ अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥ १,११३.१२ यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । १,११३.१२ सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥ १,११३.१३ शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी । १,११३.१३ अथो व्युच्छादुत्तरां अनु द्यूनजरामृता चरति स्वधाभिः ॥ १,११३.१४ व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः । १,११३.१४ प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥ १,११३.१५ आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । १,११३.१५ ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥ १,११३.१६ उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति । १,११३.१६ आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥ १,११३.१७ स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः । १,११३.१७ अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥ १,११३.१८ या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । १,११३.१८ वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥ १,११३.१९ माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि । १,११३.१९ प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥ १,११३.२० यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । १,११३.२० तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११४.०१ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । १,११४.०१ यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १,११४.०२ मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । १,११४.०२ यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥ १,११४.०३ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । १,११४.०३ सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥ १,११४.०४ त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे । १,११४.०४ आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥ १,११४.०५ दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । १,११४.०५ हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥ १,११४.०६ इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । १,११४.०६ रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ १,११४.०७ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । १,११४.०७ मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १,११४.०८ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । १,११४.०८ वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ १,११४.०९ उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे । १,११४.०९ भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥ १,११४.१० आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । १,११४.१० मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ १,११४.११ अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । १,११४.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११५.०१ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । १,११५.०१ आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ १,११५.०२ सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । १,११५.०२ यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ १,११५.०३ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । १,११५.०३ नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ १,११५.०४ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । १,११५.०४ यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ १,११५.०५ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । १,११५.०५ अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥ १,११५.०६ अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् । १,११५.०६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १,११६.०१ नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमां इयर्म्यभ्रियेव वातः । १,११६.०१ यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ १,११६.०२ वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना । १,११६.०२ तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥ १,११६.०३ तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवां अवाहाः । १,११६.०३ तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥ १,११६.०४ तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः । १,११६.०४ समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ १,११६.०५ अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे । १,११६.०५ यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥ १,११६.०६ यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति । १,११६.०६ तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥ १,११६.०७ युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम् । १,११६.०७ कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥ १,११६.०८ हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् । १,११६.०८ ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥ १,११६.०९ परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् । १,११६.०९ क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ १,११६.१० जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् । १,११६.१० प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥ १,११६.११ तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् । १,११६.११ यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥ १,११६.१२ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । १,११६.१२ दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥ १,११६.१३ अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः । १,११६.१३ श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥ १,११६.१४ आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् । १,११६.१४ उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥ १,११६.१५ चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् । १,११६.१५ सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥ १,११६.१६ शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार । १,११६.१६ तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥ १,११६.१७ आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती । १,११६.१७ विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥ १,११६.१८ यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता । १,११६.१८ रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥ १,११६.१९ रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता । १,११६.१९ आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥ १,११६.२० परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः । १,११६.२० विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥ १,११६.२१ एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा । १,११६.२१ निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥ १,११६.२२ शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः । १,११६.२२ शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥ १,११६.२३ अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । १,११६.२३ पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥ १,११६.२४ दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः । १,११६.२४ विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥ १,११६.२५ प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः । १,११६.२५ उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥ १,११७.०१ मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । १,११७.०१ बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥ १,११७.०२ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति । १,११७.०२ येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥ १,११७.०३ ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन । १,११७.०३ मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ १,११७.०४ अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु । १,११७.०४ सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥ १,११७.०५ सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । १,११७.०५ शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥ १,११७.०६ तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् । १,११७.०६ शफादश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतं मधूनाम् ॥ १,११७.०७ युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय । १,११७.०७ घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥ १,११७.०८ युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय । १,११७.०८ प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥ १,११७.०९ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् । १,११७.०९ सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥ १,११७.१० एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । १,११७.१० यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥ १,११७.११ सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । १,११७.११ अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ १,११७.१२ कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । १,११७.१२ हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥ १,११७.१३ युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः । १,११७.१३ युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ १,११७.१४ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । १,११७.१४ युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥ १,११७.१५ अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् । १,११७.१५ निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ १,११७.१६ अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य । १,११७.१६ वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥ १,११७.१७ शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा । १,११७.१७ आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥ १,११७.१८ शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । १,११७.१८ जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥ १,११७.१९ मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः । १,११७.१९ अथा युवामिदह्वयत्पुरन्धिरागच्छतं सीं वृषणाववोभिः ॥ १,११७.२० अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् । १,११७.२० युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥ १,११७.२१ यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । १,११७.२१ अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥ १,११७.२२ आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । १,११७.२२ स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥ १,११७.२३ सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे । १,११७.२३ अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥ १,११७.२४ हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । १,११७.२४ त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥ १,११७.२५ एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् । १,११७.२५ ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥ १,११८.०१ आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्वर्वाङ् । १,११८.०१ यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥ १,११८.०२ त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् । १,११८.०२ पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥ १,११८.०३ प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । १,११८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥ १,११८.०४ आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः । १,११८.०४ ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ १,११८.०५ आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य । १,११८.०५ परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके ॥ १,११८.०६ उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः । १,११८.०६ निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥ १,११८.०७ युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् । १,११८.०७ युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥ १,११८.०८ युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय । १,११८.०८ अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ १,११८.०९ युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् । १,११८.०९ जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥ १,११८.१० ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः । १,११८.१० आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ १,११८.११ आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । १,११८.११ हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ १,११९.०१ आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । १,११९.०१ सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥ १,११९.०२ ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः । १,११९.०२ स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥ १,११९.०३ सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । १,११९.०३ युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥ १,११९.०४ युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ । १,११९.०४ यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥ १,११९.०५ युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् । १,११९.०५ आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥ १,११९.०६ युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये । १,११९.०६ युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥ १,११९.०७ युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः । १,११९.०७ क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥ १,११९.०८ अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् । १,११९.०८ स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥ १,११९.०९ उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति । १,११९.०९ युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥ १,११९.१० युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । १,११९.१० शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥ १,१२०.०१ का राधद्धोत्राश्विना वां को वां जोष उभयोः । १,१२०.०१ कथा विधात्यप्रचेताः ॥ १,१२०.०२ विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः । १,१२०.०२ नू चिन्नु मर्ते अक्रौ ॥ १,१२०.०३ ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य । १,१२०.०३ प्रार्चद्दयमानो युवाकुः ॥ १,१२०.०४ वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा । १,१२०.०४ पातं च सह्यसो युवं च रभ्यसो नः ॥ १,१२०.०५ प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । १,१२०.०५ प्रैषयुर्न विद्वान् ॥ १,१२०.०६ श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् । १,१२०.०६ आक्षी शुभस्पती दन् ॥ १,१२०.०७ युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् । १,१२०.०७ ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥ १,१२०.०८ मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । १,१२०.०८ स्तनाभुजो अशिश्वीः ॥ १,१२०.०९ दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । १,१२०.०९ इषे च नो मिमीतं धेनुमत्यै ॥ १,१२०.१० अश्विनोरसनं रथमनश्वं वाजिनीवतोः । १,१२०.१० तेनाहं भूरि चाकन ॥ १,१२०.११ अयं समह मा तनूह्याते जनां अनु । १,१२०.११ सोमपेयं सुखो रथः ॥ १,१२०.१२ अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः । १,१२०.१२ उभा ता बस्रि नश्यतः ॥ १,१२१.०१ कदित्था नॄंः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् । १,१२१.०१ प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥ १,१२१.०२ स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः । १,१२१.०२ अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥ १,१२१.०३ नक्षद्धवमरुणीः पूर्व्यं राट्तुरो विशामङ्गिरसामनु द्यून् । १,१२१.०३ तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥ १,१२१.०४ अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् । १,१२१.०४ यद्ध प्रसर्गे त्रिककुं निवर्तदप द्रुहो मानुषस्य दुरो वः ॥ १,१२१.०५ तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू । १,१२१.०५ शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ १,१२१.०६ अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः । १,१२१.०६ इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥ १,१२१.०७ स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः । १,१२१.०७ यद्ध प्रभासि कृत्व्यां अनु द्यूननर्विशे पश्विषे तुराय ॥ १,१२१.०८ अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् । १,१२१.०८ हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥ १,१२१.०९ त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा । १,१२१.०९ कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥ १,१२१.१० पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य । १,१२१.१० शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥ १,१२१.११ अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् । १,१२१.११ त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥ १,१२१.१२ त्वमिन्द्र नर्यो यां अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् । १,१२१.१२ यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥ १,१२१.१३ त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र । १,१२१.१३ प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥ १,१२१.१४ त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके । १,१२१.१४ प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥ १,१२१.१५ मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त । १,१२१.१५ आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥ १,१२२.०१ प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । १,१२२.०१ दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥ १,१२२.०२ पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । १,१२२.०२ स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥ १,१२२.०३ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । १,१२२.०३ शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥ १,१२२.०४ उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । १,१२२.०४ प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥ १,१२२.०५ आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे । १,१२२.०५ प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिमग्नेः ॥ १,१२२.०६ श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । १,१२२.०६ श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥ १,१२२.०७ स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे । १,१२२.०७ श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥ १,१२२.०८ अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । १,१२२.०८ जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥ १,१२२.०९ जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् । १,१२२.०९ स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥ १,१२२.१० स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । १,१२२.१० विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥ १,१२२.११ अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । १,१२२.११ नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥ १,१२२.१२ एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे । १,१२२.१२ द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥ १,१२२.१३ मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना । १,१२२.१३ किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥ १,१२२.१४ हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः । १,१२२.१४ अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥ १,१२२.१५ चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः । १,१२२.१५ रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥ १,१२३.०१ पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः । १,१२३.०१ कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥ १,१२३.०२ पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री । १,१२३.०२ उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥ १,१२३.०३ यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । १,१२३.०३ देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ १,१२३.०४ गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना । १,१२३.०४ सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥ १,१२३.०५ भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व । १,१२३.०५ पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ १,१२३.०६ उदीरतां सूनृता उत्पुरन्धीरुदग्नयः शुशुचानासो अस्थुः । १,१२३.०६ स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥ १,१२३.०७ अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते । १,१२३.०७ परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥ १,१२३.०८ सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम । १,१२३.०८ अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥ १,१२३.०९ जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची । १,१२३.०९ ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥ १,१२३.१० कन्येव तन्वा शाशदानां एषि देवि देवमियक्षमाणम् । १,१२३.१० संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥ १,१२३.११ सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् । १,१२३.११ भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥ १,१२३.१२ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य । १,१२३.१२ परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥ १,१२३.१३ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि । १,१२३.१३ उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥ १,१२४.०१ उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् । १,१२४.०१ देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥ १,१२४.०२ अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । १,१२४.०२ ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥ १,१२४.०३ एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् । १,१२४.०३ ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥ १,१२४.०४ उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि । १,१२४.०४ अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥ १,१२४.०५ पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् । १,१२४.०५ व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥ १,१२४.०६ एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् । १,१२४.०६ अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥ १,१२४.०७ अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् । १,१२४.०७ जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ १,१२४.०८ स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव । १,१२४.०८ व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥ १,१२४.०९ आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् । १,१२४.०९ ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥ १,१२४.१० प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु । १,१२४.१० रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥ १,१२४.११ अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् । १,१२४.११ वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥ १,१२४.१२ उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ । १,१२४.१२ अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥ १,१२४.१३ अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः । १,१२४.१३ युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ १,१२५.०१ प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते । १,१२५.०१ तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥ १,१२५.०२ सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति । १,१२५.०२ यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥ १,१२५.०३ आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन । १,१२५.०३ अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥ १,१२५.०४ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । १,१२५.०४ पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ १,१२५.०५ नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । १,१२५.०५ तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥ १,१२५.०६ दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः । १,१२५.०६ दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥ १,१२५.०७ मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः । १,१२५.०७ अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥ १,१२६.०१ अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य । १,१२६.०१ यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥ १,१२६.०२ शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् । १,१२६.०२ शतं कक्षीवां असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥ १,१२६.०३ उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । १,१२६.०३ षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवां अभिपित्वे अह्नाम् ॥ १,१२६.०४ चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । १,१२६.०४ मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥ १,१२६.०५ पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्तां अष्टावरिधायसो गाः । १,१२६.०५ सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥ १,१२६.०६ आगधिता परिगधिता या कशीकेव जङ्गहे । १,१२६.०६ ददाति मह्यं यादुरी याशूनां भोज्या शता ॥ १,१२६.०७ उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । १,१२६.०७ सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥ १,१२७.०१ अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । १,१२७.०१ य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । १,१२७.०१ घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ १,१२७.०२ यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । १,१२७.०२ परिज्मानमिव द्यां होतारं चर्षणीनाम् । १,१२७.०२ शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १,१२७.०३ स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः । १,१२७.०३ वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । १,१२७.०३ निःषहमाणो यमते नायते धन्वासहा नायते ॥ १,१२७.०४ दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे । १,१२७.०४ प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा । १,१२७.०४ स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥ १,१२७.०५ तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् । १,१२७.०५ आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे । १,१२७.०५ भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥ १,१२७.०६ स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः । १,१२७.०६ आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा । १,१२७.०६ अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥ १,१२७.०७ द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । १,१२७.०७ अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् । १,१२७.०७ प्रियां अपिधींर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ १,१२७.०८ विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे । १,१२७.०८ अतिथिं मानुषाणां पितुर्न यस्यासया । १,१२७.०८ अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥ १,१२७.०९ त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये । १,१२७.०९ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । १,१२७.०९ अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥ १,१२७.१० प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये । १,१२७.१० प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे । १,१२७.१० अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥ १,१२७.११ स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । १,१२७.११ महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै । १,१२७.११ महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥ १,१२८.०१ अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् । १,१२८.०१ विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते । १,१२८.०१ अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥ १,१२८.०२ तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता । १,१२८.०२ स न ऊर्जामुपाभृत्यया कृपा न जूर्यति । १,१२८.०२ यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥ १,१२८.०३ एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् । १,१२८.०३ शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः । १,१२८.०३ सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥ १,१२८.०४ स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । १,१२८.०४ क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । १,१२८.०४ यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥ १,१२८.०५ क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । १,१२८.०५ स हि ष्मा दानमिन्वति वसूनां च मज्मना । १,१२८.०५ स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥ १,१२८.०६ विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् । १,१२८.०६ विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे । १,१२८.०६ विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥ १,१२८.०७ स मानुषे वृजने शन्तमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । १,१२८.०७ स हव्या मानुषाणामिळा कृतानि पत्यते । १,१२८.०७ स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥ १,१२८.०८ अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे । १,१२८.०८ विश्वायुं विश्ववेदसं होतारं यजतं कविम् । १,१२८.०८ देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥ १,१२९.०१ यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि । १,१२९.०१ सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् । १,१२९.०१ सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥ १,१२९.०२ स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः । १,१२९.०२ यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता । १,१२९.०२ तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥ १,१२९.०३ दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् । १,१२९.०३ इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे । १,१२९.०३ मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥ १,१२९.०४ अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् । १,१२९.०४ अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् । १,१२९.०४ नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥ १,१२९.०५ नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः । १,१२९.०५ नेषि णो यथा पुरानेनाः शूर मन्यसे । १,१२९.०५ विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥ १,१२९.०६ प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति । १,१२९.०६ स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् । १,१२९.०६ अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥ १,१२९.०७ वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् । १,१२९.०७ दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि । १,१२९.०७ आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥ १,१२९.०८ प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् । १,१२९.०८ स्वयं सा रिषयध्यै या न उपेषे अत्रैः । १,१२९.०८ हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥ १,१२९.०९ त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्यरक्षसा । १,१२९.०९ सचस्व नः पराक आ सचस्वास्तमीक आ । १,१२९.०९ पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥ १,१२९.१० त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे । १,१२९.१० ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य । १,१२९.१० अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥ १,१२९.११ पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् । १,१२९.११ हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः । १,१२९.११ अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥ १,१३०.०१ एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः । १,१३०.०१ हवामहे त्वा वयं प्रयस्वन्तः सुते सचा । १,१३०.०१ पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥ १,१३०.०२ पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः । १,१३०.०२ मदाय हर्यताय ते तुविष्टमाय धायसे । १,१३०.०२ आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥ १,१३०.०३ अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि । १,१३०.०३ व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः । १,१३०.०३ अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥ १,१३०.०४ दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् । १,१३०.०४ संविव्यान ओजसा शवोभिरिन्द्र मज्मना । १,१३०.०४ तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥ १,१३०.०५ त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथां इव वाजयतो रथां इव । १,१३०.०५ इत ऊतीरयुञ्जत समानमर्थमक्षितम् । १,१३०.०५ धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥ १,१३०.०६ इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः । १,१३०.०६ शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । १,१३०.०६ अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥ १,१३०.०७ भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । १,१३०.०७ अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् । १,१३०.०७ महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥ १,१३०.०८ इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु । १,१३०.०८ मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत् । १,१३०.०८ दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥ १,१३०.०९ सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति । १,१३०.०९ उशना यत्परावतोऽजगन्नूतये कवे । १,१३०.०९ सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥ १,१३०.१० स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । १,१३०.१० दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥ १,१३१.०१ इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः । १,१३१.०१ इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । १,१३१.०१ इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥ १,१३१.०२ विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् । १,१३१.०२ तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । १,१३१.०२ इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥ १,१३१.०३ वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । १,१३१.०३ यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । १,१३१.०३ आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥ १,१३१.०४ विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । १,१३१.०४ शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते । १,१३१.०४ महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥ १,१३१.०५ आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ । १,१३१.०५ चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । १,१३१.०५ ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥ १,१३१.०६ उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । १,१३१.०६ यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि । १,१३१.०६ आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ १,१३१.०७ त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । १,१३१.०७ जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । १,१३१.०७ रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥ १,१३२.०१ त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । १,१३२.०१ नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते । १,१३२.०१ अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥ १,१३२.०२ स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि । १,१३२.०२ अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः । १,१३२.०२ अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥ १,१३२.०३ तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् । १,१३२.०३ वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः । १,१३२.०३ स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥ १,१३२.०४ नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् । १,१३२.०४ ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । १,१३२.०४ सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥ १,१३२.०५ सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । १,१३२.०५ तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा । १,१३२.०५ इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥ १,१३२.०६ युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् । १,१३२.०६ दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् । १,१३२.०६ अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥ १,१३३.०१ उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः । १,१३३.०१ अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥ १,१३३.०२ अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् । १,१३३.०२ छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥ १,१३३.०३ अवासां मघवञ्जहि शर्धो यातुमतीनाम् । १,१३३.०३ वैलस्थानके अर्मके महावैलस्थे अर्मके ॥ १,१३३.०४ यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः । १,१३३.०४ तत्सु ते मनायति तकत्सु ते मनायति ॥ १,१३३.०५ पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण । १,१३३.०५ सर्वं रक्षो नि बर्हय ॥ १,१३३.०६ अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान्न भीषां अद्रिवः । १,१३३.०६ शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे । १,१३३.०६ अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥ १,१३३.०७ वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः । १,१३३.०७ सुन्वान इत्सिषासति सहस्रा वाज्यवृतः । १,१३३.०७ सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥ १,१३४.०१ आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये । १,१३४.०१ ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती । १,१३४.०१ नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥ १,१३४.०२ मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । १,१३४.०२ यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः । १,१३४.०२ सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥ १,१३४.०३ वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । १,१३४.०३ प्र बोधया पुरन्धिं जार आ ससतीमिव । १,१३४.०३ प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥ १,१३४.०४ तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । १,१३४.०४ तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते । १,१३४.०४ अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ १,१३४.०५ तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि । १,१३४.०५ त्वां त्सारी दसमानो भगमीट्टे तक्ववीये । १,१३४.०५ त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥ १,१३४.०६ त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि । १,१३४.०६ उतो विहुत्मतीनां विशां ववर्जुषीणाम् । १,१३४.०६ विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥ १,१३५.०१ स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते । १,१३५.०१ तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । १,१३५.०१ प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥ १,१३५.०२ तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति । १,१३५.०२ तवायं भाग आयुषु सोमो देवेषु हूयते । १,१३५.०२ वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥ १,१३५.०३ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये । १,१३५.०३ तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा । १,१३५.०३ अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥ १,१३५.०४ आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । १,१३५.०४ पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् । १,१३५.०४ वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥ १,१३५.०५ आ वां धियो ववृत्युरध्वरां उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् । १,१३५.०५ तेषां पिबतमस्मयू आ नो गन्तमिहोत्या । १,१३५.०५ इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥ १,१३५.०६ इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत । १,१३५.०६ एते वामभ्यसृक्षत तिरः पवित्रमाशवः । १,१३५.०६ युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥ १,१३५.०७ अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् । १,१३५.०७ वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥ १,१३५.०८ अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः । १,१३५.०८ साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥ १,१३५.०९ इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः । १,१३५.०९ धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः । १,१३५.०९ सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥ १,१३६.०१ प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् । १,१३६.०१ ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता । १,१३६.०१ अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥ १,१३६.०२ अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः । १,१३६.०२ द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च । १,१३६.०२ अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥ १,१३६.०३ ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे । १,१३६.०३ ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती । १,१३६.०३ मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥ १,१३६.०४ अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः । १,१३६.०४ तं देवासो जुषेरत विश्वे अद्य सजोषसः । १,१३६.०४ तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥ १,१३६.०५ यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः । १,१३६.०५ तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् । १,१३६.०५ उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥ १,१३६.०६ नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । १,१३६.०६ इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् । १,१३६.०६ ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥ १,१३६.०७ ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । १,१३६.०७ अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥ १,१३७.०१ सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । १,१३७.०१ आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः । १,१३७.०१ इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ १,१३७.०२ इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । १,१३७.०२ उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः । १,१३७.०२ सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥ १,१३७.०३ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः । १,१३७.०३ अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये । १,१३७.०३ अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ १,१३८.०१ प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते । १,१३८.०१ अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् । १,१३८.०१ विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥ १,१३८.०२ प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । १,१३८.०२ हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः । १,१३८.०२ अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥ १,१३८.०३ यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । १,१३८.०३ तामनु त्वा नवीयसीं नियुतं राय ईमहे । १,१३८.०३ अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥ १,१३८.०४ अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवां अजाश्व श्रवस्यतामजाश्व । १,१३८.०४ ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः । १,१३८.०४ नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥ १,१३९.०१ अस्तु श्रौषट्पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । १,१३९.०१ यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी । १,१३९.०१ अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥ १,१३९.०२ यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । १,१३९.०२ युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् । १,१३९.०२ धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥ १,१३९.०३ युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः । १,१३९.०३ युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा । १,१३९.०३ प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ १,१३९.०४ अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु । १,१३९.०४ अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । १,१३९.०४ पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥ १,१३९.०५ शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् । १,१३९.०५ मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥ १,१३९.०६ वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः । १,१३९.०६ ते त्वा मन्दन्तु दावने महे चित्राय राधसे । १,१३९.०६ गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥ १,१३९.०७ ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । १,१३९.०७ यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन । १,१३९.०७ वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ १,१३९.०८ मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः । १,१३९.०८ यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् । १,१३९.०८ अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥ १,१३९.०९ दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः । १,१३९.०९ तेषां देवेष्वायतिरस्माकं तेषु नाभयः । १,१३९.०९ तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥ १,१३९.१० होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः । १,१३९.१० जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना । १,१३९.१० अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ १,१३९.११ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ । १,१३९.११ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥ १,१४०.०१ वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये । १,१४०.०१ वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ १,१४०.०२ अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः । १,१४०.०२ अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥ १,१४०.०३ कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । १,१४०.०३ प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥ १,१४०.०४ मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । १,१४०.०४ असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ १,१४०.०५ आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः । १,१४०.०५ यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥ १,१४०.०६ भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् । १,१४०.०६ ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ १,१४०.०७ स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये । १,१४०.०७ पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥ १,१४०.०८ तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः । १,१४०.०८ तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥ १,१४०.०९ अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः । १,१४०.०९ वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥ १,१४०.१० अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः । १,१४०.१० अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥ १,१४०.११ इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते । १,१४०.११ यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥ १,१४०.१२ रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने । १,१४०.१२ अस्माकं वीरां उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥ १,१४०.१३ अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः । १,१४०.१३ गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥ १,१४१.०१ बळ् इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । १,१४१.०१ यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥ १,१४१.०२ पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु । १,१४१.०२ तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ १,१४१.०३ निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । १,१४१.०३ यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥ १,१४१.०४ प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति । १,१४१.०४ उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥ १,१४१.०५ आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे । १,१४१.०५ अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥ १,१४१.०६ आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते । १,१४१.०६ देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ १,१४१.०७ वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । १,१४१.०७ तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ १,१४१.०८ रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते । १,१४१.०८ आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥ १,१४१.०९ त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । १,१४१.०९ यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥ १,१४१.१० त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि । १,१४१.१० तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥ १,१४१.११ अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् । १,१४१.११ रश्मींरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥ १,१४१.१२ उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः । १,१४१.१२ स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥ १,१४१.१३ अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः । १,१४१.१३ अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥ १,१४२.०१ समिद्धो अग्न आ वह देवां अद्य यतस्रुचे । १,१४२.०१ तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥ १,१४२.०२ घृतवन्तमुप मासि मधुमन्तं तनूनपात् । १,१४२.०२ यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥ १,१४२.०३ शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति । १,१४२.०३ नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥ १,१४२.०४ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । १,१४२.०४ इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥ १,१४२.०५ स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे । १,१४२.०५ वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥ १,१४२.०६ वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः । १,१४२.०६ पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥ १,१४२.०७ आ भन्दमाने उपाके नक्तोषासा सुपेशसा । १,१४२.०७ यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥ १,१४२.०८ मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । १,१४२.०८ यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥ १,१४२.०९ शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती । १,१४२.०९ इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥ १,१४२.१० तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना । १,१४२.१० त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥ १,१४२.११ अवसृजन्नुप त्मना देवान्यक्षि वनस्पते । १,१४२.११ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥ १,१४२.१२ पूषण्वते मरुत्वते विश्वदेवाय वायवे । १,१४२.१२ स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥ १,१४२.१३ स्वाहाकृतान्या गह्युप हव्यानि वीतये । १,१४२.१३ इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ १,१४३.०१ प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे । १,१४३.०१ अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥ १,१४३.०२ स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने । १,१४३.०२ अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ १,१४३.०३ अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । १,१४३.०३ भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥ १,१४३.०४ यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । १,१४३.०४ अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ १,१४३.०५ न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । १,१४३.०५ अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥ १,१४३.०६ कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् । १,१४३.०६ चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥ १,१४३.०७ घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । १,१४३.०७ इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥ १,१४३.०८ अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः । १,१४३.०८ अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥ १,१४४.०१ एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । १,१४४.०१ अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ १,१४४.०२ अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । १,१४४.०२ अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥ १,१४४.०३ युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः । १,१४४.०३ आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥ १,१४४.०४ यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । १,१४४.०४ दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥ १,१४४.०५ तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे । १,१४४.०५ धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥ १,१४४.०६ त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना । १,१४४.०६ एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥ १,१४४.०७ अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो । १,१४४.०७ यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥ १,१४५.०१ तं पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्वीयते । १,१४५.०१ तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥ १,१४५.०२ तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् । १,१४५.०२ न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥ १,१४५.०३ तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे । १,१४५.०३ पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥ १,१४५.०४ उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः । १,१४५.०४ अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥ १,१४५.०५ स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि । १,१४५.०५ व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वां ऋतचिद्धि सत्यः ॥ १,१४६.०१ त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे । १,१४६.०१ निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ १,१४६.०२ उक्षा महां अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः । १,१४६.०२ उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥ १,१४६.०३ समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके । १,१४६.०३ अनपवृज्यां अध्वनो मिमाने विश्वान्केतां अधि महो दधाने ॥ १,१४६.०४ धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । १,१४६.०४ सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥ १,१४६.०५ दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । १,१४६.०५ पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ १,१४७.०१ कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः । १,१४७.०१ उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥ १,१४७.०२ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । १,१४७.०२ पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥ १,१४७.०३ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । १,१४७.०३ ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ १,१४७.०४ यो नो अग्ने अररिवां अघायुररातीवा मर्चयति द्वयेन । १,१४७.०४ मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ १,१४७.०५ उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन । १,१४७.०५ अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥ १,१४८.०१ मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । १,१४८.०१ नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥ १,१४८.०२ ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् । १,१४८.०२ जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥ १,१४८.०३ नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः । १,१४८.०३ प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥ १,१४८.०४ पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा । १,१४८.०४ आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥ १,१४८.०५ न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । १,१४८.०५ अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥ १,१४९.०१ महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ । १,१४९.०१ उप ध्रजन्तमद्रयो विधन्नित् ॥ १,१४९.०२ स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः । १,१४९.०२ प्र यः सस्राणः शिश्रीत योनौ ॥ १,१४९.०३ आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा । १,१४९.०३ सूरो न रुरुक्वाञ्छतात्मा ॥ १,१४९.०४ अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । १,१४९.०४ होता यजिष्ठो अपां सधस्थे ॥ १,१४९.०५ अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । १,१४९.०५ मर्तो यो अस्मै सुतुको ददाश ॥ १,१५०.०१ पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा । १,१५०.०१ तोदस्येव शरण आ महस्य ॥ १,१५०.०२ व्यनिनस्य धनिनः प्रहोषे चिदररुषः । १,१५०.०२ कदा चन प्रजिगतो अदेवयोः ॥ १,१५०.०३ स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । १,१५०.०३ प्रप्रेत्ते अग्ने वनुषः स्याम ॥ १,१५१.०१ मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । १,१५१.०१ अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥ १,१५१.०२ यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । १,१५१.०२ अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥ १,१५१.०३ आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । १,१५१.०३ यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥ १,१५१.०४ प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् । १,१५१.०४ युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥ १,१५१.०५ मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः । १,१५१.०५ स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥ १,१५१.०६ आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः । १,१५१.०६ अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥ १,१५१.०७ यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः । १,१५१.०७ उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥ १,१५१.०८ युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु । १,१५१.०८ भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥ १,१५१.०९ रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् । १,१५१.०९ न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥ १,१५२.०१ युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः । १,१५२.०१ अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥ १,१५२.०२ एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् । १,१५२.०२ त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ १,१५२.०३ अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत । १,१५२.०३ गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥ १,१५२.०४ प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् । १,१५२.०४ अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥ १,१५२.०५ अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः । १,१५२.०५ अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥ १,१५२.०६ आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् । १,१५२.०६ पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥ १,१५२.०७ आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् । १,१५२.०७ अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥ १,१५३.०१ यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः । १,१५३.०१ घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥ १,१५३.०२ प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः । १,१५३.०२ अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥ १,१५३.०३ पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे । १,१५३.०३ हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥ १,१५३.०४ उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः । १,१५३.०४ उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥ १,१५४.०१ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । १,१५४.०१ यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ १,१५४.०२ प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । १,१५४.०२ यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ १,१५४.०३ प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे । १,१५४.०३ य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥ १,१५४.०४ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति । १,१५४.०४ य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥ १,१५४.०५ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । १,१५४.०५ उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥ १,१५४.०६ ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । १,१५४.०६ अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥ १,१५५.०१ प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत । १,१५५.०१ या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥ १,१५५.०२ त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति । १,१५५.०२ या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥ १,१५५.०३ ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे । १,१५५.०३ दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥ १,१५५.०४ तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः । १,१५५.०४ यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥ १,१५५.०५ द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति । १,१५५.०५ तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥ १,१५५.०६ चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतींरवीविपत् । १,१५५.०६ बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥ १,१५६.०१ भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः । १,१५६.०१ अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥ १,१५६.०२ यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । १,१५६.०२ यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥ १,१५६.०३ तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । १,१५६.०३ आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥ १,१५६.०४ तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः । १,१५६.०४ दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥ १,१५६.०५ आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । १,१५६.०५ वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥ १,१५७.०१ अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा । १,१५७.०१ आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥ १,१५७.०२ यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । १,१५७.०२ अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ १,१५७.०३ अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । १,१५७.०३ त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ १,१५७.०४ आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् । १,१५७.०४ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ १,१५७.०५ युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः । १,१५७.०५ युवमग्निं च वृषणावपश्च वनस्पतींरश्विनावैरयेथाम् ॥ १,१५७.०६ युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः । १,१५७.०६ अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥ १,१५८.०१ वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ । १,१५८.०१ दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥ १,१५८.०२ को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः । १,१५८.०२ जिगृतमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥ १,१५८.०३ युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः । १,१५८.०३ उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥ १,१५८.०४ उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् । १,१५८.०४ मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥ १,१५८.०५ न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः । १,१५८.०५ शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥ १,१५८.०६ दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे । १,१५८.०६ अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥ १,१५९.०१ प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । १,१५९.०१ देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥ १,१५९.०२ उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः । १,१५९.०२ सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥ १,१५९.०३ ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये । १,१५९.०३ स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥ १,१५९.०४ ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । १,१५९.०४ नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ १,१५९.०५ तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे । १,१५९.०५ अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥ १,१६०.०१ ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । १,१६०.०१ सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥ १,१६०.०२ उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । १,१६०.०२ सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥ १,१६०.०३ स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया । १,१६०.०३ धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥ १,१६०.०४ अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा । १,१६०.०४ वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥ १,१६०.०५ ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । १,१६०.०५ येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥ १,१६१.०१ किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम । १,१६१.०१ न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥ १,१६१.०२ एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् । १,१६१.०२ सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥ १,१६१.०३ अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । १,१६१.०३ धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥ १,१६१.०४ चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् । १,१६१.०४ यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥ १,१६१.०५ हनामैनां इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः । १,१६१.०५ अन्या नामानि कृण्वते सुते सचां अन्यैरेनान्कन्या नामभि स्परत् ॥ १,१६१.०६ इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत । १,१६१.०६ ऋभुर्विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियं भागमैतन ॥ १,१६१.०७ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन । १,१६१.०७ सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवां अयातन ॥ १,१६१.०८ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । १,१६१.०८ सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥ १,१६१.०९ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् । १,१६१.०९ वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसां अपिंशत ॥ १,१६१.१० श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् । १,१६१.१० आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥ १,१६१.११ उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः । १,१६१.११ अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥ १,१६१.१२ सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः । १,१६१.१२ अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥ १,१६१.१३ सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् । १,१६१.१३ श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥ १,१६१.१४ दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति । १,१६१.१४ अद्भिर्याति वरुणः समुद्रैर्युष्मां इच्छन्तः शवसो नपातः ॥ १,१६२.०१ मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् । १,१६२.०१ यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ १,१६२.०२ यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । १,१६२.०२ सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥ १,१६२.०३ एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । १,१६२.०३ अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥ १,१६२.०४ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति । १,१६२.०४ अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥ १,१६२.०५ होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । १,१६२.०५ तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ १,१६२.०६ यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति । १,१६२.०६ ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥ १,१६२.०७ उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः । १,१६२.०७ अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥ १,१६२.०८ यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य । १,१६२.०८ यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥ १,१६२.०९ यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति । १,१६२.०९ यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥ १,१६२.१० यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । १,१६२.१० सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥ १,१६२.११ यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति । १,१६२.११ मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥ १,१६२.१२ ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति । १,१६२.१२ ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥ १,१६२.१३ यन्नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । १,१६२.१३ ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥ १,१६२.१४ निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः । १,१६२.१४ यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥ १,१६२.१५ मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः । १,१६२.१५ इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥ १,१६२.१६ यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै । १,१६२.१६ संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥ १,१६२.१७ यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । १,१६२.१७ स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ १,१६२.१८ चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति । १,१६२.१८ अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥ १,१६२.१९ एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः । १,१६२.१९ या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥ १,१६२.२० मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते । १,१६२.२० मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥ १,१६२.२१ न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः । १,१६२.२१ हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥ १,१६२.२२ सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्रां उत विश्वापुषं रयिम् । १,१६२.२२ अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥ १,१६३.०१ यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् । १,१६३.०१ श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ १,१६३.०२ यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् । १,१६३.०२ गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥ १,१६३.०३ असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन । १,१६३.०३ असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥ १,१६३.०४ त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे । १,१६३.०४ उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥ १,१६३.०५ इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना । १,१६३.०५ अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥ १,१६३.०६ आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम् । १,१६३.०६ शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥ १,१६३.०७ अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः । १,१६३.०७ यदा ते मर्तो अनु भोगमानळ् आदिद्ग्रसिष्ठ ओषधीरजीगः ॥ १,१६३.०८ अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् । १,१६३.०८ अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥ १,१६३.०९ हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । १,१६३.०९ देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥ १,१६३.१० ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । १,१६३.१० हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥ १,१६३.११ तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् । १,१६३.११ तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ १,१६३.१२ उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः । १,१६३.१२ अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥ १,१६३.१३ उप प्रागात्परमं यत्सधस्थमर्वां अच्छा पितरं मातरं च । १,१६३.१३ अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥ १,१६४.०१ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । १,१६४.०१ तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ १,१६४.०२ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । १,१६४.०२ त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ १,१६४.०३ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । १,१६४.०३ सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ १,१६४.०४ को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । १,१६४.०४ भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥ १,१६४.०५ पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि । १,१६४.०५ वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥ १,१६४.०६ अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् । १,१६४.०६ वि यस्तस्तम्भ षळ् इमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥ १,१६४.०७ इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः । १,१६४.०७ शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥ १,१६४.०८ माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे । १,१६४.०८ सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥ १,१६४.०९ युक्ता मातासीद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः । १,१६४.०९ अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥ १,१६४.१० तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । १,१६४.१० मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥ १,१६४.११ द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । १,१६४.११ आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥ १,१६४.१२ पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । १,१६४.१२ अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥ १,१६४.१३ पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा । १,१६४.१३ तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥ १,१६४.१४ सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । १,१६४.१४ सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥ १,१६४.१५ साकञ्जानां सप्तथमाहुरेकजं षळ् इद्यमा ऋषयो देवजा इति । १,१६४.१५ तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ १,१६४.१६ स्त्रियः सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः । १,१६४.१६ कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥ १,१६४.१७ अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् । १,१६४.१७ सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥ १,१६४.१८ अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । १,१६४.१८ कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥ १,१६४.१९ ये अर्वाञ्चस्तां उ पराच आहुर्ये पराञ्चस्तां उ अर्वाच आहुः । १,१६४.१९ इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ १,१६४.२० द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । १,१६४.२० तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥ १,१६४.२१ यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । १,१६४.२१ इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥ १,१६४.२२ यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । १,१६४.२२ तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥ १,१६४.२३ यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । १,१६४.२३ यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ १,१६४.२४ गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । १,१६४.२४ वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ १,१६४.२५ जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्यं पर्यपश्यत् । १,१६४.२५ गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥ १,१६४.२६ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । १,१६४.२६ श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥ १,१६४.२७ हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् । १,१६४.२७ दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥ १,१६४.२८ गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ । १,१६४.२८ सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥ १,१६४.२९ अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । १,१६४.२९ सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥ १,१६४.३० अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । १,१६४.३० जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥ १,१६४.३१ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । १,१६४.३१ स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ १,१६४.३२ य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् । १,१६४.३२ स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥ १,१६४.३३ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । १,१६४.३३ उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥ १,१६४.३४ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । १,१६४.३४ पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ १,१६४.३५ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । १,१६४.३५ अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ १,१६४.३६ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । १,१६४.३६ ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ १,१६४.३७ न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि । १,१६४.३७ यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥ १,१६४.३८ अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । १,१६४.३८ ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥ १,१६४.३९ ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । १,१६४.३९ यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ १,१६४.४० सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । १,१६४.४० अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥ १,१६४.४१ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । १,१६४.४१ अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ १,१६४.४२ तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः । १,१६४.४२ ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥ १,१६४.४३ शकमयं धूममारादपश्यं विषूवता पर एनावरेण । १,१६४.४३ उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥ १,१६४.४४ त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । १,१६४.४४ विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥ १,१६४.४५ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । १,१६४.४५ गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ १,१६४.४६ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । १,१६४.४६ एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ १,१६४.४७ कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । १,१६४.४७ त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥ १,१६४.४८ द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । १,१६४.४८ तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥ १,१६४.४९ यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । १,१६४.४९ यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥ १,१६४.५० यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । १,१६४.५० ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १,१६४.५१ समानमेतदुदकमुच्चैत्यव चाहभिः । १,१६४.५१ भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥ १,१६४.५२ दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् । १,१६४.५२ अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥ १,१६५.०१ कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः । १,१६५.०१ कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥ १,१६५.०२ कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त । १,१६५.०२ श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ १,१६५.०३ कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था । १,१६५.०३ सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥ १,१६५.०४ ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । १,१६५.०४ आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥ १,१६५.०५ अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः । १,१६५.०५ महोभिरेतां उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥ १,१६५.०६ क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये । १,१६५.०६ अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥ १,१६५.०७ भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः । १,१६५.०७ भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥ १,१६५.०८ वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । १,१६५.०८ अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥ १,१६५.०९ अनुत्तमा ते मघवन्नकिर्नु न त्वावां अस्ति देवता विदानः । १,१६५.०९ न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ १,१६५.१० एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा । १,१६५.१० अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥ १,१६५.११ अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र । १,१६५.११ इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥ १,१६५.१२ एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । १,१६५.१२ संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥ १,१६५.१३ को न्वत्र मरुतो मामहे वः प्र यातन सखींरच्छा सखायः । १,१६५.१३ मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥ १,१६५.१४ आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा । १,१६५.१४ ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ १,१६५.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । १,१६५.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ १,१६६.०१ तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे । १,१६६.०१ ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥ १,१६६.०२ नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । १,१६६.०२ नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥ १,१६६.०३ यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे । १,१६६.०३ उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥ १,१६६.०४ आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् । १,१६६.०४ भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥ १,१६६.०५ यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः । १,१६६.०५ विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ १,१६६.०६ यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन । १,१६६.०६ यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ १,१६६.०७ प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः । १,१६६.०७ अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥ १,१६६.०८ शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत । १,१६६.०८ जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥ १,१६६.०९ विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता । १,१६६.०९ अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥ १,१६६.१० भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । १,१६६.१० अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥ १,१६६.११ महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । १,१६६.११ मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥ १,१६६.१२ तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् । १,१६६.१२ इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥ १,१६६.१३ तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत । १,१६६.१३ अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥ १,१६६.१४ येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः । १,१६६.१४ आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥ १,१६६.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । १,१६६.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ १,१६७.०१ सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः । १,१६७.०१ सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥ १,१६७.०२ आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः । १,१६७.०२ अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥ १,१६७.०३ मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः । १,१६७.०३ गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥ १,१६७.०४ परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । १,१६७.०४ न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥ १,१६७.०५ जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । १,१६७.०५ आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥ १,१६७.०६ आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । १,१६७.०६ अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥ १,१६७.०७ प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति । १,१६७.०७ सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥ १,१६७.०८ पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् । १,१६७.०८ उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥ १,१६७.०९ नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः । १,१६७.०९ ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥ १,१६७.१० वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । १,१६७.१० वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥ १,१६७.११ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । १,१६७.११ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ १,१६८.०१ यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे । १,१६८.०१ आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥ १,१६८.०२ वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः । १,१६८.०२ सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥ १,१६८.०३ सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते । १,१६८.०३ ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥ १,१६८.०४ अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना । १,१६८.०४ अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥ १,१६८.०५ को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । १,१६८.०५ धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥ १,१६८.०६ क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय । १,१६८.०६ यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥ १,१६८.०७ सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । १,१६८.०७ भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥ १,१६८.०८ प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति । १,१६८.०८ अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥ १,१६८.०९ असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् । १,१६८.०९ ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥ १,१६८.१० एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । १,१६८.१० एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ १,१६९.०१ महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता । १,१६९.०१ स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥ १,१६९.०२ अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा । १,१६९.०२ मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥ १,१६९.०३ अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति । १,१६९.०३ अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥ १,१६९.०४ त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । १,१६९.०४ स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥ १,१६९.०५ त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः । १,१६९.०५ ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥ १,१६९.०६ प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व । १,१६९.०६ अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥ १,१६९.०७ प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः । १,१६९.०७ ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥ १,१६९.०८ त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । १,१६९.०८ स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१७०.०१ न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् । १,१७०.०१ अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥ १,१७०.०२ किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव । १,१७०.०२ तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥ १,१७०.०३ किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे । १,१७०.०३ विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥ १,१७०.०४ अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः । १,१७०.०४ तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥ १,१७०.०५ त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः । १,१७०.०५ इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥ १,१७१.०१ प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् । १,१७१.०१ रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥ १,१७१.०२ एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः । १,१७१.०२ उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥ १,१७१.०३ स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । १,१७१.०३ ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥ १,१७१.०४ अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः । १,१७१.०४ युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥ १,१७१.०५ येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । १,१७१.०५ स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥ १,१७१.०६ त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः । १,१७१.०६ सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥ १,१७२.०१ चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः । १,१७२.०१ मरुतो अहिभानवः ॥ १,१७२.०२ आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । १,१७२.०२ आरे अश्मा यमस्यथ ॥ १,१७२.०३ तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । १,१७२.०३ ऊर्ध्वान्नः कर्त जीवसे ॥ १,१७३.०१ गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् । १,१७३.०१ गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥ १,१७३.०२ अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् । १,१७३.०२ प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥ १,१७३.०३ नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः । १,१७३.०३ क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥ १,१७३.०४ ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । १,१७३.०४ जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥ १,१७३.०५ तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । १,१७३.०५ प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता ॥ १,१७३.०६ प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै । १,१७३.०६ सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशमिव द्याम् ॥ १,१७३.०७ समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै । १,१७३.०७ सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥ १,१७३.०८ एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः । १,१७३.०८ विश्वा ते अनु जोष्या भूद्गौः सूरींश्चिद्यदि धिषा वेषि जनान् ॥ १,१७३.०९ असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । १,१७३.०९ असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥ १,१७३.१० विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः । १,१७३.१० मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ १,१७३.११ यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् । १,१७३.११ तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥ १,१७३.१२ मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः । १,१७३.१२ महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ १,१७३.१३ एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः । १,१७३.१३ आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ १,१७४.०१ त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् । १,१७४.०१ त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥ १,१७४.०२ दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् । १,१७४.०२ ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥ १,१७४.०३ अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् । १,१७४.०३ रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥ १,१७४.०४ शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना । १,१७४.०४ सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥ १,१७४.०५ वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा । १,१७४.०५ प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥ १,१७४.०६ जघन्वां इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् । १,१७४.०६ प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥ १,१७४.०७ रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । १,१७४.०७ करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥ १,१७४.०८ सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः । १,१७४.०८ भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥ १,१७४.०९ त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः । १,१७४.०९ प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ १,१७४.१० त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता । १,१७४.१० स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥ १,१७५.०१ मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । १,१७५.०१ वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ १,१७५.०२ आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । १,१७५.०२ सहावां इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥ १,१७५.०३ त्वं हि शूरः सनिता चोदयो मनुषो रथम् । १,१७५.०३ सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ १,१७५.०४ मुषाय सूर्यं कवे चक्रमीशान ओजसा । १,१७५.०४ वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥ १,१७५.०५ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । १,१७५.०५ वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥ १,१७५.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । १,१७५.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ १,१७६.०१ मत्सि नो वस्यैष्टय इन्द्रमिन्दो वृषा विश । १,१७६.०१ ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥ १,१७६.०२ तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् । १,१७६.०२ अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥ १,१७६.०३ यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । १,१७६.०३ स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥ १,१७६.०४ असुन्वन्तं समं जहि दूणाशं यो न ते मयः । १,१७६.०४ अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥ १,१७६.०५ आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् । १,१७६.०५ आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ १,१७६.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । १,१७६.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ १,१७७.०१ आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः । १,१७७.०१ स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥ १,१७७.०२ ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । १,१७७.०२ तां आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥ १,१७७.०३ आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । १,१७७.०३ युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥ १,१७७.०४ अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः । १,१७७.०४ स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ १,१७७.०५ ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः । १,१७७.०५ विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥ १,१७८.०१ यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती । १,१७८.०१ मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥ १,१७८.०२ न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ । १,१७८.०२ आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥ १,१७८.०३ जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । १,१७८.०३ प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥ १,१७८.०४ एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । १,१७८.०४ समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥ १,१७८.०५ त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् । १,१७८.०५ त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१७९.०१ पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः । १,१७९.०१ मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥ १,१७९.०२ ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि । १,१७९.०२ ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥ १,१७९.०३ न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव । १,१७९.०३ जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥ १,१७९.०४ नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् । १,१७९.०४ लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥ १,१७९.०५ इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे । १,१७९.०५ यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥ १,१७९.०६ अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः । १,१७९.०६ उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥ १,१८०.०१ युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् । १,१८०.०१ हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥ १,१८०.०२ युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः । १,१८०.०२ स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥ १,१८०.०३ युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः । १,१८०.०३ अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥ १,१८०.०४ युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे । १,१८०.०४ तद्वां नरावश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ १,१८०.०५ आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः । १,१८०.०५ अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥ १,१८०.०६ नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् । १,१८०.०६ प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥ १,१८०.०७ वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् । १,१८०.०७ अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥ १,१८०.०८ युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ । १,१८०.०८ अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥ १,१८०.०९ प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । १,१८०.०९ धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥ १,१८०.१० तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् । १,१८०.१० अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥ १,१८१.०१ कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् । १,१८१.०१ अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ १,१८१.०२ आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । १,१८१.०२ मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ १,१८१.०३ आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः । १,१८१.०३ वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥ १,१८१.०४ इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः । १,१८१.०४ जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥ १,१८१.०५ प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः । १,१८१.०५ हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥ १,१८१.०६ प्र वां शरद्वान्वृषभो न निष्षाट्पूर्वीरिषश्चरति मध्व इष्णन् । १,१८१.०६ एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥ १,१८१.०७ असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती । १,१८१.०७ उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥ १,१८१.०८ उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् । १,१८१.०८ वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥ १,१८१.०९ युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान् । १,१८१.०९ हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥ १,१८२.०१ अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः । १,१८२.०१ धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ १,१८२.०२ इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । १,१८२.०२ पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥ १,१८२.०३ किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते । १,१८२.०३ अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥ १,१८२.०४ जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना । १,१८२.०४ वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥ १,१८२.०५ युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् । १,१८२.०५ येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ १,१८२.०६ अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् । १,१८२.०६ चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥ १,१८२.०७ कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् । १,१८२.०७ पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥ १,१८२.०८ तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् । १,१८२.०८ अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥ १,१८३.०१ तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः । १,१८३.०१ येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥ १,१८३.०२ सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे । १,१८३.०२ वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥ १,१८३.०३ आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् । १,१८३.०३ येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥ १,१८३.०४ मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् । १,१८३.०४ अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥ १,१८३.०५ युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् । १,१८३.०५ दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥ १,१८३.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । १,१८३.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१८४.०१ ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः । १,१८४.०१ नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥ १,१८४.०२ अस्मे ऊ षु वृषणा मादयेथामुत्पणींर्हतमूर्म्या मदन्ता । १,१८४.०२ श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥ १,१८४.०३ श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः । १,१८४.०३ वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ १,१८४.०४ अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः । १,१८४.०४ अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ १,१८४.०५ एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति । १,१८४.०५ यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ १,१८४.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । १,१८४.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१८५.०१ कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । १,१८५.०१ विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥ १,१८५.०२ भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते । १,१८५.०२ नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०३ अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् । १,१८५.०३ तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०४ अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । १,१८५.०४ उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०५ संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे । १,१८५.०५ अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०६ उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री । १,१८५.०६ दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०७ उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । १,१८५.०७ दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०८ देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा । १,१८५.०८ इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ १,१८५.०९ उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् । १,१८५.०९ भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥ १,१८५.१० ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । १,१८५.१० पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥ १,१८५.११ इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् । १,१८५.११ भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१८६.०१ आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु । १,१८६.०१ अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ १,१८६.०२ आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । १,१८६.०२ भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥ १,१८६.०३ प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः । १,१८६.०३ असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥ १,१८६.०४ उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । १,१८६.०४ समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥ १,१८६.०५ उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः । १,१८६.०५ येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥ १,१८६.०६ उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः । १,१८६.०६ आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥ १,१८६.०७ उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति । १,१८६.०७ तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥ १,१८६.०८ उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु । १,१८६.०८ पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥ १,१८६.०९ प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति । १,१८६.०९ अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥ १,१८६.१० प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति । १,१८६.१० अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥ १,१८६.११ इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः । १,१८६.११ नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥ १,१८७.०१ पितुं नु स्तोषं महो धर्माणं तविषीम् । १,१८७.०१ यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥ १,१८७.०२ स्वादो पितो मधो पितो वयं त्वा ववृमहे । १,१८७.०२ अस्माकमविता भव ॥ १,१८७.०३ उप नः पितवा चर शिवः शिवाभिरूतिभिः । १,१८७.०३ मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥ १,१८७.०४ तव त्ये पितो रसा रजांस्यनु विष्ठिताः । १,१८७.०४ दिवि वाता इव श्रिताः ॥ १,१८७.०५ तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो । १,१८७.०५ प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥ १,१८७.०६ त्वे पितो महानां देवानां मनो हितम् । १,१८७.०६ अकारि चारु केतुना तवाहिमवसावधीत् ॥ १,१८७.०७ यददो पितो अजगन्विवस्व पर्वतानाम् । १,१८७.०७ अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥ १,१८७.०८ यदपामोषधीनां परिंशमारिशामहे । १,१८७.०८ वातापे पीव इद्भव ॥ १,१८७.०९ यत्ते सोम गवाशिरो यवाशिरो भजामहे । १,१८७.०९ वातापे पीव इद्भव ॥ १,१८७.१० करम्भ ओषधे भव पीवो वृक्क उदारथिः । १,१८७.१० वातापे पीव इद्भव ॥ १,१८७.११ तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम । १,१८७.११ देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥ १,१८८.०१ समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । १,१८८.०१ दूतो हव्या कविर्वह ॥ १,१८८.०२ तनूनपादृतं यते मध्वा यज्ञः समज्यते । १,१८८.०२ दधत्सहस्रिणीरिषः ॥ १,१८८.०३ आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् । १,१८८.०३ अग्ने सहस्रसा असि ॥ १,१८८.०४ प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् । १,१८८.०४ यत्रादित्या विराजथ ॥ १,१८८.०५ विराट्सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः । १,१८८.०५ दुरो घृतान्यक्षरन् ॥ १,१८८.०६ सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । १,१८८.०६ उषासावेह सीदताम् ॥ १,१८८.०७ प्रथमा हि सुवाचसा होतारा दैव्या कवी । १,१८८.०७ यज्ञं नो यक्षतामिमम् ॥ १,१८८.०८ भारतीळे सरस्वति या वः सर्वा उपब्रुवे । १,१८८.०८ ता नश्चोदयत श्रिये ॥ १,१८८.०९ त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे । १,१८८.०९ तेषां न स्फातिमा यज ॥ १,१८८.१० उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । १,१८८.१० अग्निर्हव्यानि सिष्वदत् ॥ १,१८८.११ पुरोगा अग्निर्देवानां गायत्रेण समज्यते । १,१८८.११ स्वाहाकृतीषु रोचते ॥ १,१८९.०१ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । १,१८९.०१ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ १,१८९.०२ अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा । १,१८९.०२ पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ १,१८९.०३ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः । १,१८९.०३ पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥ १,१८९.०४ पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् । १,१८९.०४ मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥ १,१८९.०५ मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । १,१८९.०५ मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥ १,१८९.०६ वि घ त्वावां ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् । १,१८९.०६ विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥ १,१८९.०७ त्वं तां अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र । १,१८९.०७ अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥ १,१८९.०८ अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ । १,१८९.०८ वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ १,१९०.०१ अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः । १,१९०.०१ गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥ १,१९०.०२ तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि । १,१९०.०२ बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥ १,१९०.०३ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू । १,१९०.०३ अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥ १,१९०.०४ अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः । १,१९०.०४ मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायां अभि द्यून् ॥ १,१९०.०५ ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः । १,१९०.०५ न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥ १,१९०.०६ सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । १,१९०.०६ अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥ १,१९०.०७ सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । १,१९०.०७ स विद्वां उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥ १,१९०.०८ एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः । १,१९०.०८ स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥ १,१९१.०१ कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः । १,१९१.०१ द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥ १,१९१.०२ अदृष्टान्हन्त्यायत्यथो हन्ति परायती । १,१९१.०२ अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥ १,१९१.०३ शरासः कुशरासो दर्भासः सैर्या उत । १,१९१.०३ मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥ १,१९१.०४ नि गावो गोष्ठे असदन्नि मृगासो अविक्षत । १,१९१.०४ नि केतवो जनानां न्यदृष्टा अलिप्सत ॥ १,१९१.०५ एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव । १,१९१.०५ अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥ १,१९१.०६ द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । १,१९१.०६ अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥ १,१९१.०७ ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । १,१९१.०७ अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥ १,१९१.०८ उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । १,१९१.०८ अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः ॥ १,१९१.०९ उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् । १,१९१.०९ आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥ १,१९१.१० सूर्ये विषमा सजामि दृतिं सुरावतो गृहे । १,१९१.१० सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ १,१९१.११ इयत्तिका शकुन्तिका सका जघास ते विषम् । १,१९१.११ सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ १,१९१.१२ त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् । १,१९१.१२ ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ १,१९१.१३ नवानां नवतीनां विषस्य रोपुषीणाम् । १,१९१.१३ सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ १,१९१.१४ त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । १,१९१.१४ तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥ १,१९१.१५ इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना । १,१९१.१५ ततो विषं प्र वावृते पराचीरनु संवतः ॥ १,१९१.१६ कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः । १,१९१.१६ वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥ ऋग्वेद २ २,००१.०१ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । २,००१.०१ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ २,००१.०२ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । २,००१.०२ तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥ २,००१.०३ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । २,००१.०३ त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरन्ध्या ॥ २,००१.०४ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । २,००१.०४ त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥ २,००१.०५ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । २,००१.०५ त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ २,००१.०६ त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे । २,००१.०६ त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥ २,००१.०७ त्वमग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि । २,००१.०७ त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥ २,००१.०८ त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते । २,००१.०८ त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ २,००१.०९ त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् । २,००१.०९ त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥ २,००१.१० त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे । २,००१.१० त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥ २,००१.११ त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । २,००१.११ त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ २,००१.१२ त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः । २,००१.१२ त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥ २,००१.१३ त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे । २,००१.१३ त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥ २,००१.१४ त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् । २,००१.१४ त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ २,००१.१५ त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । २,००१.१५ पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥ २,००१.१६ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः । २,००१.१६ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥ २,००२.०१ यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा । २,००२.०१ समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ २,००२.०२ अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः । २,००२.०२ दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ २,००२.०३ तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे । २,००२.०३ रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥ २,००२.०४ तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः । २,००२.०४ पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥ २,००२.०५ स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा । २,००२.०५ हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥ २,००२.०६ स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि । २,००२.०६ आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ २,००२.०७ दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । २,००२.०७ प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥ २,००२.०८ स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना । २,००२.०८ होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥ २,००२.०९ एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा । २,००२.०९ दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥ २,००२.१० वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनां अति । २,००२.१० अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥ २,००२.११ स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः । २,००२.११ यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ २,००२.१२ उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि । २,००२.१२ वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ २,००२.१३ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः । २,००२.१३ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥ २,००३.०१ समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् । २,००३.०१ होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥ २,००३.०२ नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः । २,००३.०२ घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥ २,००३.०३ ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य । २,००३.०३ स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥ २,००३.०४ देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् । २,००३.०४ घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥ २,००३.०५ वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । २,००३.०५ व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥ २,००३.०६ साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । २,००३.०६ तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥ २,००३.०७ दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा । २,००३.०७ देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥ २,००३.०८ सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । २,००३.०८ तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥ २,००३.०९ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । २,००३.०९ प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥ २,००३.१० वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः । २,००३.१० त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥ २,००३.११ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम । २,००३.११ अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ २,००४.०१ हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् । २,००४.०१ मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥ २,००४.०२ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः । २,००४.०२ एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥ २,००४.०३ अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् । २,००४.०३ स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ २,००४.०४ अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः । २,००४.०४ वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥ २,००४.०५ आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । २,००४.०५ स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुरा युवा भूत् ॥ २,००४.०६ आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् । २,००४.०६ कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥ २,००४.०७ स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः । २,००४.०७ अग्निः शोचिष्मां अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥ २,००४.०८ नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । २,००४.०८ अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ २,००४.०९ त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः । २,००४.०९ सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥ २,००५.०१ होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । २,००५.०१ प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥ २,००५.०२ आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि । २,००५.०२ मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥ २,००५.०३ दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् । २,००५.०३ परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥ २,००५.०४ साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । २,००५.०४ विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥ २,००५.०५ ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः । २,००५.०५ कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ २,००५.०६ यदी मातुरुप स्वसा घृतं भरन्त्यस्थित । २,००५.०६ तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥ २,००५.०७ स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् । २,००५.०७ स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥ २,००५.०८ यथा विद्वां अरं करद्विश्वेभ्यो यजतेभ्यः । २,००५.०८ अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ २,००६.०१ इमां मे अग्ने समिधमिमामुपसदं वनेः । २,००६.०१ इमा उ षु श्रुधी गिरः ॥ २,००६.०२ अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे । २,००६.०२ एना सूक्तेन सुजात ॥ २,००६.०३ तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः । २,००६.०३ सपर्येम सपर्यवः ॥ २,००६.०४ स बोधि सूरिर्मघवा वसुपते वसुदावन् । २,००६.०४ युयोध्यस्मद्द्वेषांसि ॥ २,००६.०५ स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् । २,००६.०५ स नः सहस्रिणीरिषः ॥ २,००६.०६ ईळानायावस्यवे यविष्ठ दूत नो गिरा । २,००६.०६ यजिष्ठ होतरा गहि ॥ २,००६.०७ अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे । २,००६.०७ दूतो जन्येव मित्र्यः ॥ २,००६.०८ स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् । २,००६.०८ आ चास्मिन्सत्सि बर्हिषि ॥ २,००७.०१ श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर । २,००७.०१ वसो पुरुस्पृहं रयिम् ॥ २,००७.०२ मा नो अरातिरीशत देवस्य मर्त्यस्य च । २,००७.०२ पर्षि तस्या उत द्विषः ॥ २,००७.०३ विश्वा उत त्वया वयं धारा उदन्या इव । २,००७.०३ अति गाहेमहि द्विषः ॥ २,००७.०४ शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे । २,००७.०४ त्वं घृतेभिराहुतः ॥ २,००७.०५ त्वं नो असि भारताग्ने वशाभिरुक्षभिः । २,००७.०५ अष्टापदीभिराहुतः ॥ २,००७.०६ द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । २,००७.०६ सहसस्पुत्रो अद्भुतः ॥ २,००८.०१ वाजयन्निव नू रथान्योगां अग्नेरुप स्तुहि । २,००८.०१ यशस्तमस्य मीळ्हुषः ॥ २,००८.०२ यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् । २,००८.०२ चारुप्रतीक आहुतः ॥ २,००८.०३ य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते । २,००८.०३ यस्य व्रतं न मीयते ॥ २,००८.०४ आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा । २,००८.०४ अञ्जानो अजरैरभि ॥ २,००८.०५ अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः । २,००८.०५ विश्वा अधि श्रियो दधे ॥ २,००८.०६ अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् । २,००८.०६ अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥ २,००९.०१ नि होता होतृषदने विदानस्त्वेषो दीदिवां असदत्सुदक्षः । २,००९.०१ अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ २,००९.०२ त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता । २,००९.०२ अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥ २,००९.०३ विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । २,००९.०३ यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥ २,००९.०४ अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः । २,००९.०४ त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ २,००९.०५ उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म । २,००९.०५ कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥ २,००९.०६ सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति । २,००९.०६ अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥ २,०१०.०१ जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः । २,०१०.०१ श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ २,०१०.०२ श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः । २,०१०.०२ श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ २,०१०.०३ उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः । २,०१०.०३ शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥ २,०१०.०४ जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । २,०१०.०४ पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥ २,०१०.०५ आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत । २,०१०.०५ मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥ २,०१०.०६ ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम । २,०१०.०६ अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ २,०११.०१ श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । २,०११.०१ इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥ २,०११.०२ सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । २,०११.०२ अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥ २,०११.०३ उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च । २,०११.०३ तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥ २,०११.०४ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः । २,०११.०४ शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥ २,०११.०५ गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् । २,०११.०५ उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥ २,०११.०६ स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि । २,०११.०६ स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥ २,०११.०७ हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् । २,०११.०७ वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥ २,०११.०८ नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् । २,०११.०८ दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥ २,०११.०९ इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः । २,०११.०९ अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥ २,०११.१० अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् । २,०११.१० नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥ २,०११.११ पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः । २,०११.११ पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥ २,०११.१२ त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः । २,०११.१२ अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥ २,०११.१३ स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । २,०११.१३ शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥ २,०११.१४ रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः । २,०११.१४ सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥ २,०११.१५ व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र । २,०११.१५ अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥ २,०११.१६ बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् । २,०११.१६ स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥ २,०११.१७ उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र । २,०११.१७ प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥ २,०११.१८ धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् । २,०११.१८ अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥ २,०११.१९ सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् । २,०११.१९ अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥ २,०११.२० अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः । २,०११.२० अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥ २,०११.२१ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०११.२१ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०१२.०१ यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् । २,०१२.०१ यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ २,०१२.०२ यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपितां अरम्णात् । २,०१२.०२ यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥ २,०१२.०३ यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य । २,०१२.०३ यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥ २,०१२.०४ येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः । २,०१२.०४ श्वघ्नीव यो जिगीवांल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥ २,०१२.०५ यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् । २,०१२.०५ सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥ २,०१२.०६ यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । २,०१२.०६ युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ २,०१२.०७ यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । २,०१२.०७ यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ २,०१२.०८ यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः । २,०१२.०८ समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ २,०१२.०९ यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । २,०१२.०९ यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥ २,०१२.१० यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान । २,०१२.१० यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥ २,०१२.११ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । २,०१२.११ ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ २,०१२.१२ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् । २,०१२.१२ यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥ २,०१२.१३ द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते । २,०१२.१३ यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥ २,०१२.१४ यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती । २,०१२.१४ यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ २,०१२.१५ यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः । २,०१२.१५ वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥ २,०१३.०१ ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते । २,०१३.०१ तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥ २,०१३.०२ सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । २,०१३.०२ समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥ २,०१३.०३ अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते । २,०१३.०३ विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥ २,०१३.०४ प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते । २,०१३.०४ असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥ २,०१३.०५ अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः । २,०१३.०५ तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥ २,०१३.०६ यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ । २,०१३.०६ स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥ २,०१३.०७ यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः । २,०१३.०७ यश्चासमा अजनो दिद्युतो दिव उरुरूर्वां अभितः सास्युक्थ्यः ॥ २,०१३.०८ यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः । २,०१३.०८ ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥ २,०१३.०९ शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ । २,०१३.०९ अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥ २,०१३.१० विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् । २,०१३.१० षळ् अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥ २,०१३.११ सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु । २,०१३.११ जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥ २,०१३.१२ अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् । २,०१३.१२ नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥ २,०१३.१३ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् । २,०१३.१३ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥ २,०१४.०१ अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः । २,०१४.०१ कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥ २,०१४.०२ अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । २,०१४.०२ तस्मा एतं भरत तद्वशायं एष इन्द्रो अर्हति पीतिमस्य ॥ २,०१४.०३ अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः । २,०१४.०३ तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥ २,०१४.०४ अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । २,०१४.०४ यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥ २,०१४.०५ अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् । २,०१४.०५ यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥ २,०१४.०६ अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । २,०१४.०६ यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥ २,०१४.०७ अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् । २,०१४.०७ कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥ २,०१४.०८ अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे । २,०१४.०८ गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥ २,०१४.०९ अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् । २,०१४.०९ जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥ २,०१४.१० अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् । २,०१४.१० वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥ २,०१४.११ अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । २,०१४.११ तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥ २,०१४.१२ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् । २,०१४.१२ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥ २,०१५.०१ प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । २,०१५.०१ त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥ २,०१५.०२ अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् । २,०१५.०२ स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०३ सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् । २,०१५.०३ वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०४ स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ । २,०१५.०४ सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०५ स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति । २,०१५.०५ त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०६ सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष । २,०१५.०६ अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०७ स विद्वां अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् । २,०१५.०७ प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०८ भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् । २,०१५.०८ रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.०९ स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः । २,०१५.०९ रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥ २,०१५.१० नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०१५.१० शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०१६.०१ प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे । २,०१६.०१ इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥ २,०१६.०२ यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या । २,०१६.०२ जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥ २,०१६.०३ न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः । २,०१६.०३ न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥ २,०१६.०४ विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते । २,०१६.०४ वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥ २,०१६.०५ वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे । २,०१६.०५ वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥ २,०१६.०६ वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा । २,०१६.०६ वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥ २,०१६.०७ प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः । २,०१६.०७ कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥ २,०१६.०८ पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी । २,०१६.०८ सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥ २,०१६.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०१६.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०१७.०१ तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते । २,०१७.०१ विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥ २,०१७.०२ स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् । २,०१७.०२ शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥ २,०१७.०३ अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः । २,०१७.०३ रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥ २,०१७.०४ अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत । २,०१७.०४ आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥ २,०१७.०५ स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः । २,०१७.०५ अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥ २,०१७.०६ सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि । २,०१७.०६ येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥ २,०१७.०७ अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् । २,०१७.०७ कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥ २,०१७.०८ भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् । २,०१७.०८ अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥ २,०१७.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०१७.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०१८.०१ प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः । २,०१८.०१ दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥ २,०१८.०२ सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता । २,०१८.०२ अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥ २,०१८.०३ हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन । २,०१८.०३ मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥ २,०१८.०४ आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः । २,०१८.०४ आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥ २,०१८.०५ आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः । २,०१८.०५ आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥ २,०१८.०६ आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः । २,०१८.०६ अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥ २,०१८.०७ मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य । २,०१८.०७ पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥ २,०१८.०८ न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत । २,०१८.०८ उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥ २,०१८.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०१८.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०१९.०१ अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । २,०१९.०१ यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥ २,०१९.०२ अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् । २,०१९.०२ प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥ २,०१९.०३ स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् । २,०१९.०३ अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥ २,०१९.०४ सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् । २,०१९.०४ सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥ २,०१९.०५ स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् । २,०१९.०५ आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥ २,०१९.०६ स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय । २,०१९.०६ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥ २,०१९.०७ एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः । २,०१९.०७ अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥ २,०१९.०८ एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । २,०१९.०८ ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥ २,०१९.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०१९.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०२०.०१ वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् । २,०२०.०१ विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥ २,०२०.०२ त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् । २,०२०.०२ त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥ २,०२०.०३ स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता । २,०२०.०३ यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥ २,०२०.०४ तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च । २,०२०.०४ स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥ २,०२०.०५ सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् । २,०२०.०५ मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥ २,०२०.०६ स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः । २,०२०.०६ अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥ २,०२०.०७ स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद्वि । २,०२०.०७ अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥ २,०२०.०८ तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ । २,०२०.०८ प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥ २,०२०.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । २,०२०.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ २,०२१.०१ विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । २,०२१.०१ अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥ २,०२१.०२ अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे । २,०२१.०२ तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥ २,०२१.०३ सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः । २,०२१.०३ वृतञ्चयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥ २,०२१.०४ अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । २,०२१.०४ रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥ २,०२१.०५ यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । २,०२१.०५ अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥ २,०२१.०६ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । २,०२१.०६ पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥ २,०२२.०१ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । २,०२२.०१ स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥ २,०२२.०२ अध त्विषीमां अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । २,०२२.०२ अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥ २,०२२.०३ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । २,०२२.०३ दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥ २,०२२.०४ तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । २,०२२.०४ यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः । २,०२२.०४ भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥ २,०२३.०१ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । २,०२३.०१ ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ २,०२३.०२ देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः । २,०२३.०२ उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥ २,०२३.०३ आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि । २,०२३.०३ बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥ २,०२३.०४ सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् । २,०२३.०४ ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥ २,०२३.०५ न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः । २,०२३.०५ विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥ २,०२३.०६ त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे । २,०२३.०६ बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥ २,०२३.०७ उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः । २,०२३.०७ बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥ २,०२३.०८ त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् । २,०२३.०८ बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥ २,०२३.०९ त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि । २,०२३.०९ या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥ २,०२३.१० त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । २,०२३.१० मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥ २,०२३.११ अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः । २,०२३.११ असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥ २,०२३.१२ अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति । २,०२३.१२ बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥ २,०२३.१३ भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् । २,०२३.१३ विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव ॥ २,०२३.१४ तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् । २,०२३.१४ आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥ २,०२३.१५ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । २,०२३.१५ यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ २,०२३.१६ मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः । २,०२३.१६ आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ २,०२३.१७ विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः । २,०२३.१७ स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥ २,०२३.१८ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । २,०२३.१८ इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥ २,०२३.१९ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । २,०२३.१९ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ २,०२४.०१ सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा । २,०२४.०१ यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ २,०२४.०२ यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि । २,०२४.०२ प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥ २,०२४.०३ तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता । २,०२४.०३ उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥ २,०२४.०४ अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् । २,०२४.०४ तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥ २,०२४.०५ सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः । २,०२४.०५ अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥ २,०२४.०६ अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् । २,०२४.०६ ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥ २,०२४.०७ ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः । २,०२४.०७ ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥ २,०२४.०८ ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना । २,०२४.०८ तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥ २,०२४.०९ स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः । २,०२४.०९ चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥ २,०२४.१० विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । २,०२४.१० इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥ २,०२४.११ योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ । २,०२४.११ स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥ २,०२४.१२ विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् । २,०२४.१२ अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥ २,०२४.१३ उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । २,०२४.१३ वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥ २,०२४.१४ ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः । २,०२४.१४ यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥ २,०२४.१५ ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । २,०२४.१५ वीरेषु वीरां उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥ २,०२४.१६ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । २,०२४.१६ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ २,०२५.०१ इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् । २,०२५.०१ जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥ २,०२५.०२ वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना । २,०२५.०२ तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥ २,०२५.०३ सिन्धुर्न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींरभि वष्ट्योजसा । २,०२५.०३ अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥ २,०२५.०४ तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । २,०२५.०४ अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥ २,०२५.०५ तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि । २,०२५.०५ देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥ २,०२६.०१ ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् । २,०२६.०१ सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥ २,०२६.०२ यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये । २,०२६.०२ हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥ २,०२६.०३ स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः । २,०२६.०३ देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥ २,०२६.०४ यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः । २,०२६.०४ उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥ २,०२७.०१ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । २,०२७.०१ शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥ २,०२७.०२ इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । २,०२७.०२ आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ २,०२७.०३ त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । २,०२७.०३ अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥ २,०२७.०४ धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः । २,०२७.०४ दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥ २,०२७.०५ विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु । २,०२७.०५ युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥ २,०२७.०६ सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति । २,०२७.०६ तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ २,०२७.०७ पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः । २,०२७.०७ बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ २,०२७.०८ तिस्रो भूमीर्धारयन्त्रींरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् । २,०२७.०८ ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥ २,०२७.०९ त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । २,०२७.०९ अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥ २,०२७.१० त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । २,०२७.१० शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥ २,०२७.११ न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा । २,०२७.११ पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥ २,०२७.१२ यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः । २,०२७.१२ स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥ २,०२७.१३ शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । २,०२७.१३ नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥ २,०२७.१४ अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः । २,०२७.१४ उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥ २,०२७.१५ उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । २,०२७.१५ उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥ २,०२७.१६ या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । २,०२७.१६ अश्वीव तां अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥ २,०२७.१७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः । २,०२७.१७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥ २,०२८.०१ इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना । २,०२८.०१ अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥ २,०२८.०२ तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । २,०२८.०२ उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥ २,०२८.०३ तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः । २,०२८.०३ यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥ २,०२८.०४ प्र सीमादित्यो असृजद्विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति । २,०२८.०४ न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥ २,०२८.०५ वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य । २,०२८.०५ मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥ २,०२८.०६ अपो सु म्यक्ष वरुण भियसं मत्सम्राळ् ऋतावोऽनु मा गृभाय । २,०२८.०६ दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥ २,०२८.०७ मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति । २,०२८.०७ मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥ २,०२८.०८ नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम । २,०२८.०८ त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥ २,०२८.०९ पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् । २,०२८.०९ अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥ २,०२८.१० यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह । २,०२८.१० स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥ २,०२८.११ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः । २,०२८.११ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥ २,०२९.०१ धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः । २,०२९.०१ शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥ २,०२९.०२ यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत । २,०२९.०२ अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥ २,०२९.०३ किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन । २,०२९.०३ यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥ २,०२९.०४ हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् । २,०२९.०४ मा वो रथो मध्यमवाळ् ऋते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥ २,०२९.०५ प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास । २,०२९.०५ आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥ २,०२९.०६ अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । २,०२९.०६ त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥ २,०२९.०७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः । २,०२९.०७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥ २,०३०.०१ ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । २,०३०.०१ अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥ २,०३०.०२ यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच । २,०३०.०२ पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥ २,०३०.०३ ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार । २,०३०.०३ मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥ २,०३०.०४ बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । २,०३०.०४ यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥ २,०३०.०५ अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः । २,०३०.०५ तोकस्य सातौ तनयस्य भूरेरस्मां अर्धं कृणुतादिन्द्र गोनाम् ॥ २,०३०.०६ प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । २,०३०.०६ इन्द्रासोमा युवमस्मां अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥ २,०३०.०७ न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् । २,०३०.०७ यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥ २,०३०.०८ सरस्वति त्वमस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् । २,०३०.०८ त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥ २,०३०.०९ यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य । २,०३०.०९ बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥ २,०३०.१० अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि । २,०३०.१० ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥ २,०३०.११ तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् । २,०३०.११ यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥ २,०३१.०१ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा । २,०३१.०१ प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥ २,०३१.०२ अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । २,०३१.०२ यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥ २,०३१.०३ उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः । २,०३१.०३ अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥ २,०३१.०४ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् । २,०३१.०४ इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ॥ २,०३१.०५ उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा । २,०३१.०५ स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥ २,०३१.०६ उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत । २,०३१.०६ त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥ २,०३१.०७ एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् । २,०३१.०७ श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥ २,०३२.०१ अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः । २,०३२.०१ ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥ २,०३२.०२ मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः । २,०३२.०२ मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥ २,०३२.०३ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् । २,०३२.०३ पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥ २,०३२.०४ राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । २,०३२.०४ सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ २,०३२.०५ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । २,०३२.०५ ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ २,०३२.०६ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । २,०३२.०६ जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥ २,०३२.०७ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । २,०३२.०७ तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ २,०३२.०८ या गुङ्गूर्या सिनीवाली या राका या सरस्वती । २,०३२.०८ इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥ २,०३३.०१ आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः । २,०३३.०१ अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ २,०३३.०२ त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः । २,०३३.०२ व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥ २,०३३.०३ श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो । २,०३३.०३ पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ २,०३३.०४ मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती । २,०३३.०४ उन्नो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥ २,०३३.०५ हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय । २,०३३.०५ ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥ २,०३३.०६ उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् । २,०३३.०६ घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ २,०३३.०७ क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः । २,०३३.०७ अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ २,०३३.०८ प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि । २,०३३.०८ नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥ २,०३३.०९ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । २,०३३.०९ ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥ २,०३३.१० अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । २,०३३.१० अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥ २,०३३.११ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । २,०३३.११ मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥ २,०३३.१२ कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । २,०३३.१२ भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥ २,०३३.१३ या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु । २,०३३.१३ यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥ २,०३३.१४ परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् । २,०३३.१४ अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥ २,०३३.१५ एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । २,०३३.१५ हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥ २,०३४.०१ धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः । २,०३४.०१ अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ २,०३४.०२ द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः । २,०३४.०२ रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥ २,०३४.०३ उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः । २,०३४.०३ हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ २,०३४.०४ पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः । २,०३४.०४ पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ २,०३४.०५ इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः । २,०३४.०५ आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥ २,०३४.०६ आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन । २,०३४.०६ अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥ २,०३४.०७ तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे । २,०३४.०७ इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥ २,०३४.०८ यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः । २,०३४.०८ धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥ २,०३४.०९ यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः । २,०३४.०९ वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥ २,०३४.१० चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः । २,०३४.१० यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥ २,०३४.११ तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे । २,०३४.११ हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ २,०३४.१२ ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । २,०३४.१२ उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ २,०३४.१३ ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । २,०३४.१३ निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ २,०३४.१४ तां इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि । २,०३४.१४ त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥ २,०३४.१५ यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् । २,०३४.१५ अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥ २,०३५.०१ उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे । २,०३५.०१ अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥ २,०३५.०२ इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् । २,०३५.०२ अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥ २,०३५.०३ समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति । २,०३५.०३ तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥ २,०३५.०४ तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः । २,०३५.०४ स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥ २,०३५.०५ अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् । २,०३५.०५ कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥ २,०३५.०६ अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् । २,०३५.०६ आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥ २,०३५.०७ स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति । २,०३५.०७ सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥ २,०३५.०८ यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । २,०३५.०८ वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥ २,०३५.०९ अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । २,०३५.०९ तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥ २,०३५.१० हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः । २,०३५.१० हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥ २,०३५.११ तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् । २,०३५.११ यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥ २,०३५.१२ अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः । २,०३५.१२ सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥ २,०३५.१३ स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति । २,०३५.१३ सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥ २,०३५.१४ अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् । २,०३५.१४ आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥ २,०३५.१५ अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् । २,०३५.१५ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ २,०३६.०१ तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः । २,०३६.०१ पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥ २,०३६.०२ यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत । २,०३६.०२ आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥ २,०३६.०३ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । २,०३६.०३ अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥ २,०३६.०४ आ वक्षि देवां इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु । २,०३६.०४ प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥ २,०३६.०५ एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । २,०३६.०५ तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥ २,०३६.०६ जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । २,०३६.०६ अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥ २,०३७.०१ मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् । २,०३७.०१ तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ २,०३७.०२ यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते । २,०३७.०२ अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ २,०३७.०३ मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते । २,०३७.०३ आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ २,०३७.०४ अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् । २,०३७.०४ तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥ २,०३७.०५ अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् । २,०३७.०५ पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥ २,०३७.०६ जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । २,०३७.०६ विश्वेभिर्विश्वां ऋतुना वसो मह उशन्देवां उशतः पायया हविः ॥ २,०३८.०१ उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् । २,०३८.०१ नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥ २,०३८.०२ विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । २,०३८.०२ आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥ २,०३८.०३ आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः । २,०३८.०३ अह्यर्षूणां चिन्न्ययां अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥ २,०३८.०४ पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः । २,०३८.०४ उत्संहायास्थाद्व्यृतूंरदर्धररमतिः सविता देव आगात् ॥ २,०३८.०५ नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः । २,०३८.०५ ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥ २,०३८.०६ समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् । २,०३८.०६ शश्वां अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥ २,०३८.०७ त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः । २,०३८.०७ वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥ २,०३८.०८ याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः । २,०३८.०८ विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥ २,०३८.०९ न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः । २,०३८.०९ नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥ २,०३८.१० भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः । २,०३८.१० आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥ २,०३८.११ अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् । २,०३८.११ शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥ २,०३९.०१ ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ । २,०३९.०१ ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥ २,०३९.०२ प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे । २,०३९.०२ मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥ २,०३९.०३ शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः । २,०३९.०३ चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥ २,०३९.०४ नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । २,०३९.०४ श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥ २,०३९.०५ वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् । २,०३९.०५ हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥ २,०३९.०६ ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः । २,०३९.०६ नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥ २,०३९.०७ हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि । २,०३९.०७ इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥ २,०३९.०८ एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । २,०३९.०८ तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥ २,०४०.०१ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । २,०४०.०१ जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥ २,०४०.०२ इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा । २,०४०.०२ आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥ २,०४०.०३ सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् । २,०४०.०३ विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ २,०४०.०४ दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे । २,०४०.०४ तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥ २,०४०.०५ विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति । २,०४०.०५ सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥ २,०४०.०६ धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु । २,०४०.०६ अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥ २,०४१.०१ वायो ये ते सहस्रिणो रथासस्तेभिरा गहि । २,०४१.०१ नियुत्वान्सोमपीतये ॥ २,०४१.०२ नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते । २,०४१.०२ गन्तासि सुन्वतो गृहम् ॥ २,०४१.०३ शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । २,०४१.०३ आ यातं पिबतं नरा ॥ २,०४१.०४ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । २,०४१.०४ ममेदिह श्रुतं हवम् ॥ २,०४१.०५ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । २,०४१.०५ सहस्रस्थूण आसाते ॥ २,०४१.०६ ता सम्राजा घृतासुती आदित्या दानुनस्पती । २,०४१.०६ सचेते अनवह्वरम् ॥ २,०४१.०७ गोमदू षु नासत्याश्वावद्यातमश्विना । २,०४१.०७ वर्ती रुद्रा नृपाय्यम् ॥ २,०४१.०८ न यत्परो नान्तर आदधर्षद्वृषण्वसू । २,०४१.०८ दुःशंसो मर्त्यो रिपुः ॥ २,०४१.०९ ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् । २,०४१.०९ धिष्ण्या वरिवोविदम् ॥ २,०४१.१० इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । २,०४१.१० स हि स्थिरो विचर्षणिः ॥ २,०४१.११ इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् । २,०४१.११ भद्रं भवाति नः पुरः ॥ २,०४१.१२ इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् । २,०४१.१२ जेता शत्रून्विचर्षणिः ॥ २,०४१.१३ विश्वे देवास आ गत शृणुता म इमं हवम् । २,०४१.१३ एदं बर्हिर्नि षीदत ॥ २,०४१.१४ तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः । २,०४१.१४ एतं पिबत काम्यम् ॥ २,०४१.१५ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । २,०४१.१५ विश्वे मम श्रुता हवम् ॥ २,०४१.१६ अम्बितमे नदीतमे देवितमे सरस्वति । २,०४१.१६ अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ २,०४१.१७ त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । २,०४१.१७ शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ २,०४१.१८ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । २,०४१.१८ या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ २,०४१.१९ प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे । २,०४१.१९ अग्निं च हव्यवाहनम् ॥ २,०४१.२० द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् । २,०४१.२० यज्ञं देवेषु यच्छताम् ॥ २,०४१.२१ आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः । २,०४१.२१ इहाद्य सोमपीतये ॥ २,०४२.०१ कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् । २,०४२.०१ सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥ २,०४२.०२ मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता । २,०४२.०२ पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥ २,०४२.०३ अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । २,०४२.०३ मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥ २,०४३.०१ प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । २,०४३.०१ उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥ २,०४३.०२ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । २,०४३.०२ वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥ २,०४३.०३ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । २,०४३.०३ यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ ऋग्वेद ३ ३,००१.०१ सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै । ३,००१.०१ देवां अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ ३,००१.०२ प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् । ३,००१.०२ दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥ ३,००१.०३ मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः । ३,००१.०३ अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥ ३,००१.०४ अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा । ३,००१.०४ शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥ ३,००१.०५ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः । ३,००१.०५ शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥ ३,००१.०६ वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः । ३,००१.०६ सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥ ३,००१.०७ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । ३,००१.०७ अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ ३,००१.०८ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि । ३,००१.०८ श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ ३,००१.०९ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः । ३,००१.०९ गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥ ३,००१.१० पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः । ३,००१.१० वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ ३,००१.११ उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । ३,००१.११ ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥ ३,००१.१२ अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । ३,००१.१२ उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ ३,००१.१३ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् । ३,००१.१३ देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ ३,००१.१४ बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः । ३,००१.१४ गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥ ३,००१.१५ ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः । ३,००१.१५ देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥ ३,००१.१६ उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः । ३,००१.१६ सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंरदेवान् ॥ ३,००१.१७ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । ३,००१.१७ प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥ ३,००१.१८ नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । ३,००१.१८ घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥ ३,००१.१९ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् । ३,००१.१९ अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥ ३,००१.२० एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । ३,००१.२० महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥ ३,००१.२१ जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः । ३,००१.२१ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ ३,००१.२२ इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः । ३,००१.२२ प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥ ३,००१.२३ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,००१.२३ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,००२.०१ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि । ३,००२.०१ द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥ ३,००२.०२ स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः । ३,००२.०२ हव्यवाळ् अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥ ३,००२.०३ क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । ३,००२.०३ रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥ ३,००२.०४ आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् । ३,००२.०४ रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥ ३,००२.०५ अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः । ३,००२.०५ यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥ ३,००२.०६ पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः । ३,००२.०६ अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥ ३,००२.०७ आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् । ३,००२.०७ सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥ ३,००२.०८ नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । ३,००२.०८ रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥ ३,००२.०९ तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः । ३,००२.०९ तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥ ३,००२.१० विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे । ३,००२.१० स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥ ३,००२.११ स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः । ३,००२.११ वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ ३,००२.१२ वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । ३,००२.१२ स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥ ३,००२.१३ ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् । ३,००२.१३ तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥ ३,००२.१४ शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् । ३,००२.१४ अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥ ३,००२.१५ मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् । ३,००२.१५ रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥ ३,००३.०१ वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । ३,००३.०१ अग्निर्हि देवां अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥ ३,००३.०२ अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । ३,००३.०२ क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥ ३,००३.०३ केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः । ३,००३.०३ अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥ ३,००३.०४ पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् । ३,००३.०४ आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥ ३,००३.०५ चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् । ३,००३.०५ विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥ ३,००३.०६ अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया । ३,००३.०६ रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥ ३,००३.०७ अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः । ३,००३.०७ वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥ ३,००३.०८ विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् । ३,००३.०८ अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥ ३,००३.०९ विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः । ३,००३.०९ तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥ ३,००३.१० वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण । ३,००३.१० जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥ ३,००३.११ वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः । ३,००३.११ उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥ ३,००४.०१ समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः । ३,००४.०१ आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥ ३,००४.०२ यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः । ३,००४.०२ सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥ ३,००४.०३ प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै । ३,००४.०३ अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥ ३,००४.०४ ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि । ३,००४.०४ दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥ ३,००४.०५ सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन । ३,००४.०५ नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥ ३,००४.०६ आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । ३,००४.०६ यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वां उत वा महोभिः ॥ ३,००४.०७ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति । ३,००४.०७ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥ ३,००४.०८ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । ३,००४.०८ सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥ ३,००४.०९ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । ३,००४.०९ यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ ३,००४.१० वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । ३,००४.१० सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ ३,००४.११ आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः । ३,००४.११ बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ ३,००५.०१ प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् । ३,००५.०१ पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥ ३,००५.०२ प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः । ३,००५.०२ पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥ ३,००५.०३ अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् । ३,००५.०३ आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥ ३,००५.०४ मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः । ३,००५.०४ मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥ ३,००५.०५ पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य । ३,००५.०५ पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥ ३,००५.०६ ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् । ३,००५.०६ ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥ ३,००५.०७ आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः । ३,००५.०७ दीद्यानः शुचिरृष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥ ३,००५.०८ सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । ३,००५.०८ आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥ ३,००५.०९ उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः । ३,००५.०९ मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥ ३,००५.१० उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् । ३,००५.१० यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ ३,००५.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,००५.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,००६.०१ प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः । ३,००६.०१ दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥ ३,००६.०२ आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । ३,००६.०२ दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ ३,००६.०३ द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । ३,००६.०३ यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥ ३,००६.०४ महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः । ३,००६.०४ आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ ३,००६.०५ व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । ३,००६.०५ त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥ ३,००६.०६ ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व । ३,००६.०६ अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥ ३,००६.०७ दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः । ३,००६.०७ अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥ ३,००६.०८ उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । ३,००६.०८ ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ ३,००६.०९ ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । ३,००६.०९ पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥ ३,००६.१० स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः । ३,००६.१० प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ ३,००६.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,००६.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,००७.०१ प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः । ३,००७.०१ परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥ ३,००७.०२ दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः । ३,००७.०२ ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥ ३,००७.०३ आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् । ३,००७.०३ प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥ ३,००७.०४ महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति । ३,००७.०४ व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥ ३,००७.०५ जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति । ३,००७.०५ दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ ३,००७.०६ उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् । ३,००७.०६ उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥ ३,००७.०७ अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः । ३,००७.०७ प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥ ३,००७.०८ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति । ३,००७.०८ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥ ३,००७.०९ वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः । ३,००७.०९ देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥ ३,००७.१० पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः । ३,००७.१० उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥ ३,००७.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,००७.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,००८.०१ अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन । ३,००८.०१ यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥ ३,००८.०२ समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् । ३,००८.०२ आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥ ३,००८.०३ उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि । ३,००८.०३ सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥ ३,००८.०४ युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । ३,००८.०४ तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥ ३,००८.०५ जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । ३,००८.०५ पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥ ३,००८.०६ यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष । ३,००८.०६ ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥ ३,००८.०७ ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । ३,००८.०७ ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥ ३,००८.०८ आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । ३,००८.०८ सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥ ३,००८.०९ हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । ३,००८.०९ उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥ ३,००८.१० शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । ३,००८.१० वाघद्भिर्वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥ ३,००८.११ वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । ३,००८.११ यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥ ३,००९.०१ सखायस्त्वा ववृमहे देवं मर्तास ऊतये । ३,००९.०१ अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥ ३,००९.०२ कायमानो वना त्वं यन्मातॄरजगन्नपः । ३,००९.०२ न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥ ३,००९.०३ अति तृष्टं ववक्षिथाथैव सुमना असि । ३,००९.०३ प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥ ३,००९.०४ ईयिवांसमति स्रिधः शश्वतीरति सश्चतः । ३,००९.०४ अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥ ३,००९.०५ ससृवांसमिव त्मनाग्निमित्था तिरोहितम् । ३,००९.०५ ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥ ३,००९.०६ तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । ३,००९.०६ विश्वान्यद्यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ ३,००९.०७ तद्भद्रं तव दंसना पाकाय चिच्छदयति । ३,००९.०७ त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥ ३,००९.०८ आ जुहोता स्वध्वरं शीरं पावकशोचिषम् । ३,००९.०८ आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥ ३,००९.०९ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । ३,००९.०९ औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥ ३,०१०.०१ त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् । ३,०१०.०१ देवं मर्तास इन्धते समध्वरे ॥ ३,०१०.०२ त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते । ३,०१०.०२ गोपा ऋतस्य दीदिहि स्वे दमे ॥ ३,०१०.०३ स घा यस्ते ददाशति समिधा जातवेदसे । ३,०१०.०३ सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ ३,०१०.०४ स केतुरध्वराणामग्निर्देवेभिरा गमत् । ३,०१०.०४ अञ्जानः सप्त होतृभिर्हविष्मते ॥ ३,०१०.०५ प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । ३,०१०.०५ विपां ज्योतींषि बिभ्रते न वेधसे ॥ ३,०१०.०६ अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । ३,०१०.०६ महे वाजाय द्रविणाय दर्शतः ॥ ३,०१०.०७ अग्ने यजिष्ठो अध्वरे देवान्देवयते यज । ३,०१०.०७ होता मन्द्रो वि राजस्यति स्रिधः ॥ ३,०१०.०८ स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् । ३,०१०.०८ भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ ३,०१०.०९ तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते । ३,०१०.०९ हव्यवाहममर्त्यं सहोवृधम् ॥ ३,०११.०१ अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः । ३,०११.०१ स वेद यज्ञमानुषक् ॥ ३,०११.०२ स हव्यवाळ् अमर्त्य उशिग्दूतश्चनोहितः । ३,०११.०२ अग्निर्धिया समृण्वति ॥ ३,०११.०३ अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः । ३,०११.०३ अर्थं ह्यस्य तरणि ॥ ३,०११.०४ अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । ३,०११.०४ वह्निं देवा अकृण्वत ॥ ३,०११.०५ अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । ३,०११.०५ तूर्णी रथः सदा नवः ॥ ३,०११.०६ साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । ३,०११.०६ अग्निस्तुविश्रवस्तमः ॥ ३,०११.०७ अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । ३,०११.०७ क्षयं पावकशोचिषः ॥ ३,०११.०८ परि विश्वानि सुधिताग्नेरश्याम मन्मभिः । ३,०११.०८ विप्रासो जातवेदसः ॥ ३,०११.०९ अग्ने विश्वानि वार्या वाजेषु सनिषामहे । ३,०११.०९ त्वे देवास एरिरे ॥ ३,०१२.०१ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । ३,०१२.०१ अस्य पातं धियेषिता ॥ ३,०१२.०२ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । ३,०१२.०२ अया पातमिमं सुतम् ॥ ३,०१२.०३ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ३,०१२.०३ ता सोमस्येह तृम्पताम् ॥ ३,०१२.०४ तोशा वृत्रहणा हुवे सजित्वानापराजिता । ३,०१२.०४ इन्द्राग्नी वाजसातमा ॥ ३,०१२.०५ प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । ३,०१२.०५ इन्द्राग्नी इष आ वृणे ॥ ३,०१२.०६ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । ३,०१२.०६ साकमेकेन कर्मणा ॥ ३,०१२.०७ इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ३,०१२.०७ ऋतस्य पथ्या अनु ॥ ३,०१२.०८ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । ३,०१२.०८ युवोरप्तूर्यं हितम् ॥ ३,०१२.०९ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । ३,०१२.०९ तद्वां चेति प्र वीर्यम् ॥ ३,०१३.०१ प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । ३,०१३.०१ गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥ ३,०१३.०२ ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । ३,०१३.०२ हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥ ३,०१३.०३ स यन्ता विप्र एषां स यज्ञानामथा हि षः । ३,०१३.०३ अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ ३,०१३.०४ स नः शर्माणि वीतयेऽग्निर्यच्छतु शन्तमा । ३,०१३.०४ यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥ ३,०१३.०५ दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः । ३,०१३.०५ ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥ ३,०१३.०६ उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । ३,०१३.०६ शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥ ३,०१३.०७ नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु । ३,०१३.०७ द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥ ३,०१४.०१ आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः । ३,०१४.०१ विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥ ३,०१४.०२ अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः । ३,०१४.०२ विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥ ३,०१४.०३ द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ । ३,०१४.०३ यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥ ३,०१४.०४ मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् । ३,०१४.०४ यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥ ३,०१४.०५ वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य । ३,०१४.०५ यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥ ३,०१४.०६ त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः । ३,०१४.०६ त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥ ३,०१४.०७ तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । ३,०१४.०७ त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥ ३,०१५.०१ वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । ३,०१५.०१ सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥ ३,०१५.०२ त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । ३,०१५.०२ जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥ ३,०१५.०३ त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि । ३,०१५.०३ वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥ ३,०१५.०४ अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । ३,०१५.०४ यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥ ३,०१५.०५ अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः । ३,०१५.०५ रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥ ३,०१५.०६ प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे । ३,०१५.०६ देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ ३,०१५.०७ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,०१५.०७ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,०१६.०१ अयमग्निः सुवीर्यस्येशे महः सौभगस्य । ३,०१६.०१ राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ ३,०१६.०२ इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः । ३,०१६.०२ अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥ ३,०१६.०३ स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । ३,०१६.०३ तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥ ३,०१६.०४ चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः । ३,०१६.०४ आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ ३,०१६.०५ मा नो अग्नेऽमतये मावीरतायै रीरधः । ३,०१६.०५ मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥ ३,०१६.०६ शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे । ३,०१६.०६ सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ ३,०१७.०१ समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः । ३,०१७.०१ शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥ ३,०१७.०२ यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् । ३,०१७.०२ एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥ ३,०१७.०३ त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने । ३,०१७.०३ ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥ ३,०१७.०४ अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः । ३,०१७.०४ त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥ ३,०१७.०५ यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः । ३,०१७.०५ तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥ ३,०१८.०१ भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । ३,०१८.०१ पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥ ३,०१८.०२ तपो ष्वग्ने अन्तरां अमित्रान्तपा शंसमररुषः परस्य । ३,०१८.०२ तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥ ३,०१८.०३ इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । ३,०१८.०३ यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ ३,०१८.०४ उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि । ३,०१८.०४ रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥ ३,०१८.०५ कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः । ३,०१८.०५ स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥ ३,०१९.०१ अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् । ३,०१९.०१ स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥ ३,०१९.०२ प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् । ३,०१९.०२ प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥ ३,०१९.०३ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । ३,०१९.०३ अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥ ३,०१९.०४ भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । ३,०१९.०४ स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥ ३,०१९.०५ यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः । ३,०१९.०५ स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥ ३,०२०.०१ अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः । ३,०२०.०१ सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ ३,०२०.०२ अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः । ३,०२०.०२ तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥ ३,०२०.०३ अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम । ३,०२०.०३ याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ ३,०२०.०४ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । ३,०२०.०४ स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥ ३,०२०.०५ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् । ३,०२०.०५ अश्विना मित्रावरुणा भगं च वसून्रुद्रां आदित्यां इह हुवे ॥ ३,०२१.०१ इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व । ३,०२१.०१ स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥ ३,०२१.०२ घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । ३,०२१.०२ स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥ ३,०२१.०३ तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य । ३,०२१.०३ ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥ ३,०२१.०४ तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । ३,०२१.०४ कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥ ३,०२१.०५ ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे । ३,०२१.०५ श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥ ३,०२२.०१ अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः । ३,०२२.०१ सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥ ३,०२२.०२ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र । ३,०२२.०२ येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥ ३,०२२.०३ अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवां ऊचिषे धिष्ण्या ये । ३,०२२.०३ या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥ ३,०२२.०४ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । ३,०२२.०४ जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥ ३,०२२.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,०२२.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,०२३.०१ निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता । ३,०२३.०१ जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥ ३,०२३.०२ अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् । ३,०२३.०२ अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥ ३,०२३.०३ दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् । ३,०२३.०३ अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥ ३,०२३.०४ नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् । ३,०२३.०४ दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥ ३,०२३.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । ३,०२३.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ ३,०२४.०१ अग्ने सहस्व पृतना अभिमातीरपास्य । ३,०२४.०१ दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥ ३,०२४.०२ अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः । ३,०२४.०२ जुषस्व सू नो अध्वरम् ॥ ३,०२४.०३ अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत । ३,०२४.०३ एदं बर्हिः सदो मम ॥ ३,०२४.०४ अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः । ३,०२४.०४ यज्ञेषु य उ चायवः ॥ ३,०२४.०५ अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । ३,०२४.०५ शिशीहि नः सूनुमतः ॥ ३,०२५.०१ अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः । ३,०२५.०१ ऋधग्देवां इह यजा चिकित्वः ॥ ३,०२५.०२ अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् । ३,०२५.०२ स नो देवां एह वहा पुरुक्षो ॥ ३,०२५.०३ अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । ३,०२५.०३ क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥ ३,०२५.०४ अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् । ३,०२५.०४ अमर्धन्ता सोमपेयाय देवा ॥ ३,०२५.०५ अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । ३,०२५.०५ सधस्थानि महयमान ऊती ॥ ३,०२६.०१ वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । ३,०२६.०१ सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥ ३,०२६.०२ तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् । ३,०२६.०२ बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥ ३,०२६.०३ अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे । ३,०२६.०३ स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥ ३,०२६.०४ प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत । ३,०२६.०४ बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥ ३,०२६.०५ अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् । ३,०२६.०५ ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥ ३,०२६.०६ व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे । ३,०२६.०६ पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥ ३,०२६.०७ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । ३,०२६.०७ अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥ ३,०२६.०८ त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् । ३,०२६.०८ वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥ ३,०२६.०९ शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । ३,०२६.०९ मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥ ३,०२७.०१ प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । ३,०२७.०१ देवाञ्जिगाति सुम्नयुः ॥ ३,०२७.०२ ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । ३,०२७.०२ श्रुष्टीवानं धितावानम् ॥ ३,०२७.०३ अग्ने शकेम ते वयं यमं देवस्य वाजिनः । ३,०२७.०३ अति द्वेषांसि तरेम ॥ ३,०२७.०४ समिध्यमानो अध्वरेऽग्निः पावक ईड्यः । ३,०२७.०४ शोचिष्केशस्तमीमहे ॥ ३,०२७.०५ पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः । ३,०२७.०५ अग्निर्यज्ञस्य हव्यवाट् ॥ ३,०२७.०६ तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । ३,०२७.०६ आ चक्रुरग्निमूतये ॥ ३,०२७.०७ होता देवो अमर्त्यः पुरस्तादेति मायया । ३,०२७.०७ विदथानि प्रचोदयन् ॥ ३,०२७.०८ वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते । ३,०२७.०८ विप्रो यज्ञस्य साधनः ॥ ३,०२७.०९ धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । ३,०२७.०९ दक्षस्य पितरं तना ॥ ३,०२७.१० नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । ३,०२७.१० अग्ने सुदीतिमुशिजम् ॥ ३,०२७.११ अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः । ३,०२७.११ विप्रा वाजैः समिन्धते ॥ ३,०२७.१२ ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि । ३,०२७.१२ अग्निमीळे कविक्रतुम् ॥ ३,०२७.१३ ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः । ३,०२७.१३ समग्निरिध्यते वृषा ॥ ३,०२७.१४ वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । ३,०२७.१४ तं हविष्मन्त ईळते ॥ ३,०२७.१५ वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । ३,०२७.१५ अग्ने दीद्यतं बृहत् ॥ ३,०२८.०१ अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । ३,०२८.०१ प्रातःसावे धियावसो ॥ ३,०२८.०२ पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः । ३,०२८.०२ तं जुषस्व यविष्ठ्य ॥ ३,०२८.०३ अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् । ३,०२८.०३ सहसः सूनुरस्यध्वरे हितः ॥ ३,०२८.०४ माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व । ३,०२८.०४ अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥ ३,०२८.०५ अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् । ३,०२८.०५ अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥ ३,०२८.०६ अग्ने वृधान आहुतिं पुरोळाशं जातवेदः । ३,०२८.०६ जुषस्व तिरोअह्न्यम् ॥ ३,०२९.०१ अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् । ३,०२९.०१ एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥ ३,०२९.०२ अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । ३,०२९.०२ दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ ३,०२९.०३ उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान । ३,०२९.०३ अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥ ३,०२९.०४ इळायास्त्वा पदे वयं नाभा पृथिव्या अधि । ३,०२९.०४ जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥ ३,०२९.०५ मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् । ३,०२९.०५ यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥ ३,०२९.०६ यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा । ३,०२९.०६ चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥ ३,०२९.०७ जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । ३,०२९.०७ यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥ ३,०२९.०८ सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ । ३,०२९.०८ देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥ ३,०२९.०९ कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ । ३,०२९.०९ अयमग्निः पृतनाषाट्सुवीरो येन देवासो असहन्त दस्यून् ॥ ३,०२९.१० अयं ते योनिरृत्वियो यतो जातो अरोचथाः । ३,०२९.१० तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥ ३,०२९.११ तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते । ३,०२९.११ मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥ ३,०२९.१२ सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । ३,०२९.१२ अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥ ३,०२९.१३ अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् । ३,०२९.१३ दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥ ३,०२९.१४ प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि । ३,०२९.१४ न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥ ३,०२९.१५ अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः । ३,०२९.१५ द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥ ३,०२९.१६ यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह । ३,०२९.१६ ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वां उप याहि सोमम् ॥ ३,०३०.०१ इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । ३,०३०.०१ तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥ ३,०३०.०२ न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् । ३,०३०.०२ स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥ ३,०३०.०३ इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् । ३,०३०.०३ यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥ ३,०३०.०४ त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः । ३,०३०.०४ तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥ ३,०३०.०५ उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् । ३,०३०.०५ इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥ ३,०३०.०६ प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् । ३,०३०.०६ जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥ ३,०३०.०७ यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः । ३,०३०.०७ भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥ ३,०३०.०८ सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् । ३,०३०.०८ अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥ ३,०३०.०९ नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ । ३,०३०.०९ अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥ ३,०३०.१० अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार । ३,०३०.१० सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥ ३,०३०.११ एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् । ३,०३०.११ उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥ ३,०३०.१२ दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः । ३,०३०.१२ सं यदानळ् अध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥ ३,०३०.१३ दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् । ३,०३०.१३ विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥ ३,०३०.१४ महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः । ३,०३०.१४ विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥ ३,०३०.१५ इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः । ३,०३०.१५ दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥ ३,०३०.१६ सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् । ३,०३०.१६ वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥ ३,०३०.१७ उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि । ३,०३०.१७ आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥ ३,०३०.१८ स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः । ३,०३०.१८ रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥ ३,०३०.१९ आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । ३,०३०.१९ ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥ ३,०३०.२० इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च । ३,०३०.२० स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ ३,०३०.२१ आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः । ३,०३०.२१ दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥ ३,०३०.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३०.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३१.०१ शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वां ऋतस्य दीधितिं सपर्यन् । ३,०३१.०१ पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥ ३,०३१.०२ न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् । ३,०३१.०२ यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥ ३,०३१.०३ अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्रां अरुषस्य प्रयक्षे । ३,०३१.०३ महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥ ३,०३१.०४ अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् । ३,०३१.०४ तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥ ३,०३१.०५ वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः । ३,०३१.०५ विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥ ३,०३१.०६ विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः । ३,०३१.०६ अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥ ३,०३१.०७ अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः । ३,०३१.०७ ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥ ३,०३१.०८ सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् । ३,०३१.०८ प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखींरमुञ्चन्निरवद्यात् ॥ ३,०३१.०९ नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् । ३,०३१.०९ इदं चिन्नु सदनं भूर्येषां येन मासां असिषासन्नृतेन ॥ ३,०३१.१० सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः । ३,०३१.१० वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥ ३,०३१.११ स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः । ३,०३१.११ उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥ ३,०३१.१२ पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् । ३,०३१.१२ विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥ ३,०३१.१३ मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः । ३,०३१.१३ गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥ ३,०३१.१४ मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः । ३,०३१.१४ महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥ ३,०३१.१५ महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् । ३,०३१.१५ इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥ ३,०३१.१६ अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः । ३,०३१.१६ मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥ ३,०३१.१७ अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । ३,०३१.१७ परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥ ३,०३१.१८ पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः । ३,०३१.१८ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥ ३,०३१.१९ तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् । ३,०३१.१९ द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥ ३,०३१.२० मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् । ३,०३१.२० इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥ ३,०३१.२१ अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णां अरुषैर्धामभिर्गात् । ३,०३१.२१ प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥ ३,०३१.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३१.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३२.०१ इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते । ३,०३२.०१ प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥ ३,०३२.०२ गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय । ३,०३२.०२ ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥ ३,०३२.०३ ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः । ३,०३२.०३ माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥ ३,०३२.०४ त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । ३,०३२.०४ येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥ ३,०३२.०५ मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय । ३,०३२.०५ स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥ ३,०३२.०६ त्वमपो यद्ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ । ३,०३२.०६ शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥ ३,०३२.०७ यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् । ३,०३२.०७ यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥ ३,०३२.०८ इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । ३,०३२.०८ दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥ ३,०३२.०९ अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् । ३,०३२.०९ न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥ ३,०३२.१० त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् । ३,०३२.१० यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥ ३,०३२.११ अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् । ३,०३२.११ न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥ ३,०३२.१२ यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः । ३,०३२.१२ यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥ ३,०३२.१३ यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् । ३,०३२.१३ य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥ ३,०३२.१४ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः । ३,०३२.१४ अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥ ३,०३२.१५ आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । ३,०३२.१५ समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥ ३,०३२.१६ न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त । ३,०३२.१६ इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥ ३,०३२.१७ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३२.१७ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३३.०१ प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । ३,०३३.०१ गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥ ३,०३३.०२ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । ३,०३३.०२ समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥ ३,०३३.०३ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म । ३,०३३.०३ वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥ ३,०३३.०४ एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । ३,०३३.०४ न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥ ३,०३३.०५ रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । ३,०३३.०५ प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥ ३,०३३.०६ इन्द्रो अस्मां अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । ३,०३३.०६ देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥ ३,०३३.०७ प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् । ३,०३३.०७ वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥ ३,०३३.०८ एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि । ३,०३३.०८ उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥ ३,०३३.०९ ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन । ३,०३३.०९ नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥ ३,०३३.१० आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन । ३,०३३.१० नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ ३,०३३.११ यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः । ३,०३३.११ अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥ ३,०३३.१२ अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् । ३,०३३.१२ प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥ ३,०३३.१३ उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । ३,०३३.१३ मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥ ३,०३४.०१ इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । ३,०३४.०१ ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥ ३,०३४.०२ मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् । ३,०३४.०२ इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥ ३,०३४.०३ इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । ३,०३४.०३ अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥ ३,०३४.०४ इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः । ३,०३४.०४ प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥ ३,०३४.०५ इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । ३,०३४.०५ अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥ ३,०३४.०६ महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । ३,०३४.०६ वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥ ३,०३४.०७ युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । ३,०३४.०७ विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ ३,०३४.०८ सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ३,०३४.०८ ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥ ३,०३४.०९ ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । ३,०३४.०९ हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥ ३,०३४.१० इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् । ३,०३४.१० बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥ ३,०३४.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३४.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३५.०१ तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ । ३,०३५.०१ पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥ ३,०३५.०२ उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि । ३,०३५.०२ द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥ ३,०३५.०३ उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः । ३,०३५.०३ ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥ ३,०३५.०४ ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । ३,०३५.०४ स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वां उप याहि सोमम् ॥ ३,०३५.०५ मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये । ३,०३५.०५ अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥ ३,०३५.०६ तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि । ३,०३५.०६ अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥ ३,०३५.०७ स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । ३,०३५.०७ तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥ ३,०३५.०८ इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् । ३,०३५.०८ तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥ ३,०३५.०९ यां आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते । ३,०३५.०९ तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥ ३,०३५.१० इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र । ३,०३५.१० अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥ ३,०३५.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३५.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३६.०१ इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः । ३,०३६.०१ सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥ ३,०३६.०२ इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः । ३,०३६.०२ प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥ ३,०३६.०३ पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । ३,०३६.०३ यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥ ३,०३६.०४ महां अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः । ३,०३६.०४ नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥ ३,०३६.०५ महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । ३,०३६.०५ इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥ ३,०३६.०६ प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः । ३,०३६.०६ अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥ ३,०३६.०७ समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः । ३,०३६.०७ अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥ ३,०३६.०८ ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि । ३,०३६.०८ अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वां अवृणीत सोमम् ॥ ३,०३६.०९ आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् । ३,०३६.०९ इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥ ३,०३६.१० अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः । ३,०३६.१० अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥ ३,०३६.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३६.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३७.०१ वार्त्रहत्याय शवसे पृतनाषाह्याय च । ३,०३७.०१ इन्द्र त्वा वर्तयामसि ॥ ३,०३७.०२ अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । ३,०३७.०२ इन्द्र कृण्वन्तु वाघतः ॥ ३,०३७.०३ नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे । ३,०३७.०३ इन्द्राभिमातिषाह्ये ॥ ३,०३७.०४ पुरुष्टुतस्य धामभिः शतेन महयामसि । ३,०३७.०४ इन्द्रस्य चर्षणीधृतः ॥ ३,०३७.०५ इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे । ३,०३७.०५ भरेषु वाजसातये ॥ ३,०३७.०६ वाजेषु सासहिर्भव त्वामीमहे शतक्रतो । ३,०३७.०६ इन्द्र वृत्राय हन्तवे ॥ ३,०३७.०७ द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । ३,०३७.०७ इन्द्र साक्ष्वाभिमातिषु ॥ ३,०३७.०८ शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । ३,०३७.०८ इन्द्र सोमं शतक्रतो ॥ ३,०३७.०९ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । ३,०३७.०९ इन्द्र तानि त आ वृणे ॥ ३,०३७.१० अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । ३,०३७.१० उत्ते शुष्मं तिरामसि ॥ ३,०३७.११ अर्वावतो न आ गह्यथो शक्र परावतः । ३,०३७.११ उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥ ३,०३८.०१ अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः । ३,०३८.०१ अभि प्रियाणि मर्मृशत्पराणि कवींरिच्छामि संदृशे सुमेधाः ॥ ३,०३८.०२ इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् । ३,०३८.०२ इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥ ३,०३८.०३ नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् । ३,०३८.०३ सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥ ३,०३८.०४ आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः । ३,०३८.०४ महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥ ३,०३८.०५ असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः । ३,०३८.०५ दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥ ३,०३८.०६ त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । ३,०३८.०६ अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वां अपि वायुकेशान् ॥ ३,०३८.०७ तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः । ३,०३८.०७ अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥ ३,०३८.०८ तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् । ३,०३८.०८ आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥ ३,०३८.०९ युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् । ३,०३८.०९ गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥ ३,०३८.१० शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३८.१० शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०३९.०१ इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । ३,०३९.०१ या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥ ३,०३९.०२ दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना । ३,०३९.०२ भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥ ३,०३९.०३ यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् । ३,०३९.०३ वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥ ३,०३९.०४ नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः । ३,०३९.०४ इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥ ३,०३९.०५ सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् । ३,०३९.०५ सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥ ३,०३९.०६ इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः । ३,०३९.०६ गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥ ३,०३९.०७ ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके । ३,०३९.०७ इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥ ३,०३९.०८ ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः । ३,०३९.०८ भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥ ३,०३९.०९ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०३९.०९ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०४०.०१ इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । ३,०४०.०१ स पाहि मध्वो अन्धसः ॥ ३,०४०.०२ इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । ३,०४०.०२ पिबा वृषस्व तातृपिम् ॥ ३,०४०.०३ इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः । ३,०४०.०३ तिर स्तवान विश्पते ॥ ३,०४०.०४ इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । ३,०४०.०४ क्षयं चन्द्रास इन्दवः ॥ ३,०४०.०५ दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् । ३,०४०.०५ तव द्युक्षास इन्दवः ॥ ३,०४०.०६ गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । ३,०४०.०६ इन्द्र त्वादातमिद्यशः ॥ ३,०४०.०७ अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । ३,०४०.०७ पीत्वी सोमस्य वावृधे ॥ ३,०४०.०८ अर्वावतो न आ गहि परावतश्च वृत्रहन् । ३,०४०.०८ इमा जुषस्व नो गिरः ॥ ३,०४०.०९ यदन्तरा परावतमर्वावतं च हूयसे । ३,०४०.०९ इन्द्रेह तत आ गहि ॥ ३,०४१.०१ आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये । ३,०४१.०१ हरिभ्यां याह्यद्रिवः ॥ ३,०४१.०२ सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् । ३,०४१.०२ अयुज्रन्प्रातरद्रयः ॥ ३,०४१.०३ इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । ३,०४१.०३ वीहि शूर पुरोळाशम् ॥ ३,०४१.०४ रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । ३,०४१.०४ उक्थेष्विन्द्र गिर्वणः ॥ ३,०४१.०५ मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् । ३,०४१.०५ इन्द्रं वत्सं न मातरः ॥ ३,०४१.०६ स मन्दस्वा ह्यन्धसो राधसे तन्वा महे । ३,०४१.०६ न स्तोतारं निदे करः ॥ ३,०४१.०७ वयमिन्द्र त्वायवो हविष्मन्तो जरामहे । ३,०४१.०७ उत त्वमस्मयुर्वसो ॥ ३,०४१.०८ मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि । ३,०४१.०८ इन्द्र स्वधावो मत्स्वेह ॥ ३,०४१.०९ अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना । ३,०४१.०९ घृतस्नू बर्हिरासदे ॥ ३,०४२.०१ उप नः सुतमा गहि सोममिन्द्र गवाशिरम् । ३,०४२.०१ हरिभ्यां यस्ते अस्मयुः ॥ ३,०४२.०२ तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् । ३,०४२.०२ कुविन्न्वस्य तृप्णवः ॥ ३,०४२.०३ इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः । ३,०४२.०३ आवृते सोमपीतये ॥ ३,०४२.०४ इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे । ३,०४२.०४ उक्थेभिः कुविदागमत् ॥ ३,०४२.०५ इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो । ३,०४२.०५ जठरे वाजिनीवसो ॥ ३,०४२.०६ विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे । ३,०४२.०६ अधा ते सुम्नमीमहे ॥ ३,०४२.०७ इममिन्द्र गवाशिरं यवाशिरं च नः पिब । ३,०४२.०७ आगत्या वृषभिः सुतम् ॥ ३,०४२.०८ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । ३,०४२.०८ एष रारन्तु ते हृदि ॥ ३,०४२.०९ त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे । ३,०४२.०९ कुशिकासो अवस्यवः ॥ ३,०४३.०१ आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् । ३,०४३.०१ प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥ ३,०४३.०२ आ याहि पूर्वीरति चर्षणीरां अर्य आशिष उप नो हरिभ्याम् । ३,०४३.०२ इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥ ३,०४३.०३ आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् । ३,०४३.०३ अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥ ३,०४३.०४ आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । ३,०४३.०४ धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥ ३,०४३.०५ कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् । ३,०४३.०५ कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥ ३,०४३.०६ आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु । ३,०४३.०६ प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥ ३,०४३.०७ इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । ३,०४३.०७ यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥ ३,०४३.०८ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०४३.०८ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०४४.०१ अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । ३,०४४.०१ जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥ ३,०४४.०२ हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । ३,०४४.०२ विद्वांश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥ ३,०४४.०३ द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् । ३,०४४.०३ अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥ ३,०४४.०४ जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् । ३,०४४.०४ हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥ ३,०४४.०५ इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् । ३,०४४.०५ अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥ ३,०४५.०१ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । ३,०४५.०१ मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव तां इहि ॥ ३,०४५.०२ वृत्रखादो वलंरुजः पुरां दर्मो अपामजः । ३,०४५.०२ स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥ ३,०४५.०३ गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव । ३,०४५.०३ प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ ३,०४५.०४ आ नस्तुजं रयिं भरांशं न प्रतिजानते । ३,०४५.०४ वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥ ३,०४५.०५ स्वयुरिन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः । ३,०४५.०५ स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥ ३,०४६.०१ युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । ३,०४६.०१ अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥ ३,०४६.०२ महां असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् । ३,०४६.०२ एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥ ३,०४६.०३ प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः । ३,०४६.०३ प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥ ३,०४६.०४ उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् । ३,०४६.०४ इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥ ३,०४६.०५ यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया । ३,०४६.०५ तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥ ३,०४७.०१ मरुत्वां इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय । ३,०४७.०१ आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ ३,०४७.०२ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् । ३,०४७.०२ जहि शत्रूंरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ ३,०४७.०३ उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः । ३,०४७.०३ यां आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥ ३,०४७.०४ ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ । ३,०४७.०४ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥ ३,०४७.०५ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् । ३,०४७.०५ विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥ ३,०४८.०१ सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य । ३,०४८.०१ साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥ ३,०४८.०२ यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् । ३,०४८.०२ तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥ ३,०४८.०३ उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः । ३,०४८.०३ प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥ ३,०४८.०४ उग्रस्तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः । ३,०४८.०४ त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥ ३,०४८.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०४८.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०४९.०१ शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् । ३,०४९.०१ यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥ ३,०४९.०२ यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । ३,०४९.०२ इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥ ३,०४९.०३ सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् । ३,०४९.०३ भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥ ३,०४९.०४ धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् । ३,०४९.०४ क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥ ३,०४९.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०४९.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०५०.०१ इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । ३,०५०.०१ ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥ ३,०५०.०२ आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः । ३,०५०.०२ इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥ ३,०५०.०३ गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । ३,०५०.०३ मन्दानः सोमं पपिवां ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥ ३,०५०.०४ इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च । ३,०५०.०४ स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ ३,०५०.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । ३,०५०.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ ३,०५१.०१ चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत । ३,०५१.०१ वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥ ३,०५१.०२ शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः । ३,०५१.०२ वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥ ३,०५१.०३ आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति । ३,०५१.०३ विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥ ३,०५१.०४ नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः । ३,०५१.०४ सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥ ३,०५१.०५ पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । ३,०५१.०५ इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥ ३,०५१.०६ तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । ३,०५१.०६ बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥ ३,०५१.०७ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । ३,०५१.०७ तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥ ३,०५१.०८ स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः । ३,०५१.०८ जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥ ३,०५१.०९ अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः । ३,०५१.०९ तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥ ३,०५१.१० इदं ह्यन्वोजसा सुतं राधानां पते । ३,०५१.१० पिबा त्वस्य गिर्वणः ॥ ३,०५१.११ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । ३,०५१.११ स त्वा ममत्तु सोम्यम् ॥ ३,०५१.१२ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । ३,०५१.१२ प्र बाहू शूर राधसे ॥ ३,०५२.०१ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । ३,०५२.०१ इन्द्र प्रातर्जुषस्व नः ॥ ३,०५२.०२ पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च । ३,०५२.०२ तुभ्यं हव्यानि सिस्रते ॥ ३,०५२.०३ पुरोळाशं च नो घसो जोषयासे गिरश्च नः । ३,०५२.०३ वधूयुरिव योषणाम् ॥ ३,०५२.०४ पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । ३,०५२.०४ इन्द्र क्रतुर्हि ते बृहन् ॥ ३,०५२.०५ माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् । ३,०५२.०५ प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥ ३,०५२.०६ तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः । ३,०५२.०६ ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥ ३,०५२.०७ पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । ३,०५२.०७ अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥ ३,०५२.०८ प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् । ३,०५२.०८ दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥ ३,०५३.०१ इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । ३,०५३.०१ वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥ ३,०५३.०२ तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । ३,०५३.०२ पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥ ३,०५३.०३ शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । ३,०५३.०३ एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥ ३,०५३.०४ जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु । ३,०५३.०४ यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥ ३,०५३.०५ परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । ३,०५३.०५ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥ ३,०५३.०६ अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते । ३,०५३.०६ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥ ३,०५३.०७ इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः । ३,०५३.०७ विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ ३,०५३.०८ रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् । ३,०५३.०८ त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥ ३,०५३.०९ महां ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः । ३,०५३.०९ विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥ ३,०५३.१० हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा । ३,०५३.१० देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥ ३,०५३.११ उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः । ३,०५३.११ राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥ ३,०५३.१२ य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् । ३,०५३.१२ विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥ ३,०५३.१३ विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । ३,०५३.१३ करदिन्नः सुराधसः ॥ ३,०५३.१४ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । ३,०५३.१४ आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥ ३,०५३.१५ ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता । ३,०५३.१५ आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥ ३,०५३.१६ ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । ३,०५३.१६ सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥ ३,०५३.१७ स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि । ३,०५३.१७ इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥ ३,०५३.१८ बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः । ३,०५३.१८ बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥ ३,०५३.१९ अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् । ३,०५३.१९ अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥ ३,०५३.२० अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् । ३,०५३.२० स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥ ३,०५३.२१ इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व । ३,०५३.२१ यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥ ३,०५३.२२ परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति । ३,०५३.२२ उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥ ३,०५३.२३ न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । ३,०५३.२३ नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥ ३,०५३.२४ इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् । ३,०५३.२४ हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥ ३,०५४.०१ इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः । ३,०५४.०१ शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥ ३,०५४.०२ महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् । ३,०५४.०२ ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥ ३,०५४.०३ युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् । ३,०५४.०३ इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥ ३,०५४.०४ उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । ३,०५४.०४ नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥ ३,०५४.०५ को अद्धा वेद क इह प्र वोचद्देवां अच्छा पथ्या का समेति । ३,०५४.०५ ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥ ३,०५४.०६ कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती । ३,०५४.०६ नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥ ३,०५४.०७ समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके । ३,०५४.०७ उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥ ३,०५४.०८ विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते । ३,०५४.०८ एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥ ३,०५४.०९ सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः । ३,०५४.०९ देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥ ३,०५४.१० इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः । ३,०५४.१० मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥ ३,०५४.११ हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः । ३,०५४.११ देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥ ३,०५४.१२ सुकृत्सुपाणिः स्ववां ऋतावा देवस्त्वष्टावसे तानि नो धात् । ३,०५४.१२ पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥ ३,०५४.१३ विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । ३,०५४.१३ सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥ ३,०५४.१४ विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् । ३,०५४.१४ उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥ ३,०५४.१५ इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । ३,०५४.१५ पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥ ३,०५४.१६ नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम । ३,०५४.१६ युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥ ३,०५४.१७ महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे । ३,०५४.१७ सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥ ३,०५४.१८ अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि । ३,०५४.१८ युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमां अस्तु गातुः ॥ ३,०५४.१९ देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता । ३,०५४.१९ शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥ ३,०५४.२० शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । ३,०५४.२० आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥ ३,०५४.२१ सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त । ३,०५४.२१ भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥ ३,०५४.२२ स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि । ३,०५४.२२ विश्वां अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥ ३,०५५.०१ उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः । ३,०५५.०१ व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०२ मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । ३,०५५.०२ पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०३ वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि । ३,०५५.०३ समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०४ समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । ३,०५५.०४ अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०५ आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः । ३,०५५.०५ अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०६ शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः । ३,०५५.०६ मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०७ द्विमाता होता विदथेषु सम्राळ् अन्वग्रं चरति क्षेति बुध्नः । ३,०५५.०७ प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०८ शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् । ३,०५५.०८ अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.०९ नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन । ३,०५५.०९ वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१० विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः । ३,०५५.१० अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥ ३,०५५.११ नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् । ३,०५५.११ श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१२ माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । ३,०५५.१२ ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१३ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः । ३,०५५.१३ ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१४ पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा । ३,०५५.१४ ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१५ पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् । ३,०५५.१५ सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१६ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । ३,०५५.१६ नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१७ यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः । ३,०५५.१७ स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१८ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः । ३,०५५.१८ षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥ ३,०५५.१९ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । ३,०५५.१९ इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥ ३,०५५.२० मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । ३,०५५.२० शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥ ३,०५५.२१ इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । ३,०५५.२१ पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥ ३,०५५.२२ निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति । ३,०५५.२२ सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥ ३,०५६.०१ न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि । ३,०५६.०१ न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥ ३,०५६.०२ षड्भारां एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः । ३,०५६.०२ तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥ ३,०५६.०३ त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । ३,०५६.०३ त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥ ३,०५६.०४ अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम । ३,०५६.०४ आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥ ३,०५६.०५ त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् । ३,०५६.०५ ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥ ३,०५६.०६ त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः । ३,०५६.०६ त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥ ३,०५६.०७ त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । ३,०५६.०७ आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥ ३,०५६.०८ त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः । ३,०५६.०८ ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥ ३,०५७.०१ प्र मे विविक्वां अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् । ३,०५७.०१ सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥ ३,०५७.०२ इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । ३,०५७.०२ विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥ ३,०५७.०३ या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् । ३,०५७.०३ अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥ ३,०५७.०४ अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । ३,०५७.०४ इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥ ३,०५७.०५ या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । ३,०५७.०५ तयेह विश्वां अवसे यजत्राना सादय पायया चा मधूनि ॥ ३,०५७.०६ या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा । ३,०५७.०६ तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ ३,०५८.०१ धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः । ३,०५८.०१ आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥ ३,०५८.०२ सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः । ३,०५८.०२ जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥ ३,०५८.०३ सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । ३,०५८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥ ३,०५८.०४ आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते । ३,०५८.०४ इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥ ३,०५८.०५ तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु । ३,०५८.०५ एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥ ३,०५८.०६ पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् । ३,०५८.०६ पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ ३,०५८.०७ अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना । ३,०५८.०७ नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥ ३,०५८.०८ अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः । ३,०५८.०८ रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ ३,०५८.०९ अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे । ३,०५८.०९ रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥ ३,०५९.०१ मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । ३,०५९.०१ मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥ ३,०५९.०२ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । ३,०५९.०२ न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥ ३,०५९.०३ अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः । ३,०५९.०३ आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥ ३,०५९.०४ अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । ३,०५९.०४ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ ३,०५९.०५ महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । ३,०५९.०५ तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥ ३,०५९.०६ मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । ३,०५९.०६ द्युम्नं चित्रश्रवस्तमम् ॥ ३,०५९.०७ अभि यो महिना दिवं मित्रो बभूव सप्रथाः । ३,०५९.०७ अभि श्रवोभिः पृथिवीम् ॥ ३,०५९.०८ मित्राय पञ्च येमिरे जना अभिष्टिशवसे । ३,०५९.०८ स देवान्विश्वान्बिभर्ति ॥ ३,०५९.०९ मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे । ३,०५९.०९ इष इष्टव्रता अकः ॥ ३,०६०.०१ इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा । ३,०६०.०१ याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥ ३,०६०.०२ याभिः शचीभिश्चमसां अपिंशत यया धिया गामरिणीत चर्मणः । ३,०६०.०२ येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥ ३,०६०.०३ इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे । ३,०६०.०३ सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥ ३,०६०.०४ इन्द्रेण याथ सरथं सुते सचां अथो वशानां भवथा सह श्रिया । ३,०६०.०४ न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥ ३,०६०.०५ इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः । ३,०६०.०५ धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥ ३,०६०.०६ इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत । ३,०६०.०६ इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥ ३,०६०.०७ इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् । ३,०६०.०७ शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥ ३,०६१.०१ उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । ३,०६१.०१ पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे ॥ ३,०६१.०२ उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । ३,०६१.०२ आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥ ३,०६१.०३ उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः । ३,०६१.०३ समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥ ३,०६१.०४ अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी । ३,०६१.०४ स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥ ३,०६१.०५ अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् । ३,०६१.०५ ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥ ३,०६१.०६ ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् । ३,०६१.०६ आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥ ३,०६१.०७ ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश । ३,०६१.०७ मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ ३,०६२.०१ इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् । ३,०६२.०१ क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥ ३,०६२.०२ अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति । ३,०६२.०२ सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥ ३,०६२.०३ अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः । ३,०६२.०३ अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥ ३,०६२.०४ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । ३,०६२.०४ रास्व रत्नानि दाशुषे ॥ ३,०६२.०५ शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत । ३,०६२.०५ अनाम्योज आ चके ॥ ३,०६२.०६ वृषभं चर्षणीनां विश्वरूपमदाभ्यम् । ३,०६२.०६ बृहस्पतिं वरेण्यम् ॥ ३,०६२.०७ इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी । ३,०६२.०७ अस्माभिस्तुभ्यं शस्यते ॥ ३,०६२.०८ तां जुषस्व गिरं मम वाजयन्तीमवा धियम् । ३,०६२.०८ वधूयुरिव योषणाम् ॥ ३,०६२.०९ यो विश्वाभि विपश्यति भुवना सं च पश्यति । ३,०६२.०९ स नः पूषाविता भुवत् ॥ ३,०६२.१० तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ३,०६२.१० धियो यो नः प्रचोदयात् ॥ ३,०६२.११ देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या । ३,०६२.११ भगस्य रातिमीमहे ॥ ३,०६२.१२ देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । ३,०६२.१२ नमस्यन्ति धियेषिताः ॥ ३,०६२.१३ सोमो जिगाति गातुविद्देवानामेति निष्कृतम् । ३,०६२.१३ ऋतस्य योनिमासदम् ॥ ३,०६२.१४ सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । ३,०६२.१४ अनमीवा इषस्करत् ॥ ३,०६२.१५ अस्माकमायुर्वर्धयन्नभिमातीः सहमानः । ३,०६२.१५ सोमः सधस्थमासदत् ॥ ३,०६२.१६ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । ३,०६२.१६ मध्वा रजांसि सुक्रतू ॥ ३,०६२.१७ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । ३,०६२.१७ द्राघिष्ठाभिः शुचिव्रता ॥ ३,०६२.१८ गृणाना जमदग्निना योनावृतस्य सीदतम् । ३,०६२.१८ पातं सोममृतावृधा ॥ ऋग्वेद ४ ४,००१.०१ त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे । ४,००१.०१ अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥ ४,००१.०२ स भ्रातरं वरुणमग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । ४,००१.०२ ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥ ४,००१.०३ सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । ४,००१.०३ अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । ४,००१.०३ तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥ ४,००१.०४ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः । ४,००१.०४ यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥ ४,००१.०५ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । ४,००१.०५ अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ ४,००१.०६ अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु । ४,००१.०६ शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ ४,००१.०७ त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः । ४,००१.०७ अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥ ४,००१.०८ स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । ४,००१.०८ रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ ४,००१.०९ स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति । ४,००१.०९ स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥ ४,००१.१० स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य । ४,००१.१० धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥ ४,००१.११ स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । ४,००१.११ अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ ४,००१.१२ प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे । ४,००१.१२ स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥ ४,००१.१३ अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः । ४,००१.१३ अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥ ४,००१.१४ ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् । ४,००१.१४ पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥ ४,००१.१५ ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् । ४,००१.१५ दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥ ४,००१.१६ ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् । ४,००१.१६ तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥ ४,००१.१७ नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त । ४,००१.१७ आ सूर्यो बृहतस्तिष्ठदज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥ ४,००१.१८ आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् । ४,००१.१८ विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥ ४,००१.१९ अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् । ४,००१.१९ शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥ ४,००१.२० विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् । ४,००१.२० अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥ ४,००२.०१ यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि । ४,००२.०१ होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥ ४,००२.०२ इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तरग्ने । ४,००२.०२ दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्रांश्च ॥ ४,००२.०३ अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । ४,००२.०३ अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥ ४,००२.०४ अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत । ४,००२.०४ स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥ ४,००२.०५ गोमां अग्नेऽविमां अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । ४,००२.०५ इळावां एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥ ४,००२.०६ यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया । ४,००२.०६ भुवस्तस्य स्वतवांः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥ ४,००२.०७ यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् । ४,००२.०७ आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान् ॥ ४,००२.०८ यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् । ४,००२.०८ अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥ ४,००२.०९ यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् । ४,००२.०९ न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥ ४,००२.१० यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । ४,००२.१० प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ ४,००२.११ चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् । ४,००२.११ राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥ ४,००२.१२ कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । ४,००२.१२ अतस्त्वं दृश्यां अग्न एतान्पड्भिः पश्येरद्भुतां अर्य एवैः ॥ ४,००२.१३ त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । ४,००२.१३ रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥ ४,००२.१४ अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः । ४,००२.१४ रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः ॥ ४,००२.१५ अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । ४,००२.१५ दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ ४,००२.१६ अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः । ४,००२.१६ शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥ ४,००२.१७ सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः । ४,००२.१७ शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ॥ ४,००२.१८ आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र । ४,००२.१८ मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥ ४,००२.१९ अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः । ४,००२.१९ अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥ ४,००२.२० एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व । ४,००२.२० उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ ४,००३.०१ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । ४,००३.०१ अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥ ४,००३.०२ अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । ४,००३.०२ अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ ४,००३.०३ आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । ४,००३.०३ देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥ ४,००३.०४ त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः । ४,००३.०४ कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ ४,००३.०५ कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः । ४,००३.०५ कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥ ४,००३.०६ कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये । ४,००३.०६ परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥ ४,००३.०७ कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे । ४,००३.०७ कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥ ४,००३.०८ कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः । ४,००३.०८ प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥ ४,००३.०९ ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने । ४,००३.०९ कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ ४,००३.१० ऋतेन हि ष्मा वृषभश्चिदक्तः पुमां अग्निः पयसा पृष्ठ्येन । ४,००३.१० अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥ ४,००३.११ ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः । ४,००३.११ शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥ ४,००३.१२ ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने । ४,००३.१२ वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥ ४,००३.१३ मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः । ४,००३.१३ मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥ ४,००३.१४ रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । ४,००३.१४ प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥ ४,००३.१५ एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् । ४,००३.१५ उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥ ४,००३.१६ एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि । ४,००३.१६ निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥ ४,००४.०१ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन । ४,००४.०१ तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ ४,००४.०२ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः । ४,००४.०२ तपूंष्यग्ने जुह्वा पतङ्गानसंदितो वि सृज विष्वगुल्काः ॥ ४,००४.०३ प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः । ४,००४.०३ यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥ ४,००४.०४ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रां ओषतात्तिग्महेते । ४,००४.०४ यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥ ४,००४.०५ ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । ४,००४.०५ अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥ ४,००४.०६ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । ४,००४.०६ विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥ ४,००४.०७ सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः । ४,००४.०७ पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥ ४,००४.०८ अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः । ४,००४.०८ स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥ ४,००४.०९ इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् । ४,००४.०९ क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ ४,००४.१० यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । ४,००४.१० तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥ ४,००४.११ महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय । ४,००४.११ त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥ ४,००४.१२ अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः । ४,००४.१२ ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥ ४,००४.१३ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । ४,००४.१३ ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ ४,००४.१४ त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् । ४,००४.१४ उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥ ४,००४.१५ अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । ४,००४.१५ दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥ ४,००५.०१ वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः । ४,००५.०१ अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥ ४,००५.०२ मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् । ४,००५.०२ पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥ ४,००५.०३ साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान् । ४,००५.०३ पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् ॥ ४,००५.०४ प्र तां अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः । ४,००५.०४ प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥ ४,००५.०५ अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । ४,००५.०५ पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम् ॥ ४,००५.०६ इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म । ४,००५.०६ बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥ ४,००५.०७ तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः । ४,००५.०७ ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥ ४,००५.०८ प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति । ४,००५.०८ यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥ ४,००५.०९ इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः । ४,००५.०९ ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद ॥ ४,००५.१० अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । ४,००५.१० मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥ ४,००५.११ ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् । ४,००५.११ त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥ ४,००५.१२ किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् । ४,००५.१२ गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥ ४,००५.१३ का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् । ४,००५.१३ कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥ ४,००५.१४ अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । ४,००५.१४ अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥ ४,००५.१५ अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच । ४,००५.१५ रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥ ४,००६.०१ ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् । ४,००६.०१ त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥ ४,००६.०२ अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः । ४,००६.०२ ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥ ४,००६.०३ यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः । ४,००६.०३ उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ ४,००६.०४ स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् । ४,००६.०४ पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥ ४,००६.०५ परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा । ४,००६.०५ द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥ ४,००६.०६ भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः । ४,००६.०६ न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥ ४,००६.०७ न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ । ४,००६.०७ अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥ ४,००६.०८ द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु । ४,००६.०८ उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम् ॥ ४,००६.०९ तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । ४,००६.०९ अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥ ४,००६.१० ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति । ४,००६.१० श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ ४,००६.११ अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः । ४,००६.११ होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥ ४,००७.०१ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । ४,००७.०१ यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥ ४,००७.०२ अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् । ४,००७.०२ अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥ ४,००७.०३ ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः । ४,००७.०३ विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥ ४,००७.०४ आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि । ४,००७.०४ आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥ ४,००७.०५ तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे । ४,००७.०५ रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ ४,००७.०६ तं शश्वतीषु मातृषु वन आ वीतमश्रितम् । ४,००७.०६ चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ ४,००७.०७ ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः । ४,००७.०७ महां अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥ ४,००७.०८ वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् । ४,००७.०८ दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ ४,००७.०९ कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् । ४,००७.०९ यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥ ४,००७.१० सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः । ४,००७.१० वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥ ४,००७.११ तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । ४,००७.११ वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥ ४,००८.०१ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । ४,००८.०१ यजिष्ठमृञ्जसे गिरा ॥ ४,००८.०२ स हि वेदा वसुधितिं महां आरोधनं दिवः । ४,००८.०२ स देवां एह वक्षति ॥ ४,००८.०३ स वेद देव आनमं देवां ऋतायते दमे । ४,००८.०३ दाति प्रियाणि चिद्वसु ॥ ४,००८.०४ स होता सेदु दूत्यं चिकित्वां अन्तरीयते । ४,००८.०४ विद्वां आरोधनं दिवः ॥ ४,००८.०५ ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः । ४,००८.०५ य ईं पुष्यन्त इन्धते ॥ ४,००८.०६ ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । ४,००८.०६ ये अग्ना दधिरे दुवः ॥ ४,००८.०७ अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः । ४,००८.०७ अस्मे वाजास ईरताम् ॥ ४,००८.०८ स विप्रश्चर्षणीनां शवसा मानुषाणाम् । ४,००८.०८ अति क्षिप्रेव विध्यति ॥ ४,००९.०१ अग्ने मृळ महां असि य ईमा देवयुं जनम् । ४,००९.०१ इयेथ बर्हिरासदम् ॥ ४,००९.०२ स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः । ४,००९.०२ दूतो विश्वेषां भुवत् ॥ ४,००९.०३ स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । ४,००९.०३ उत पोता नि षीदति ॥ ४,००९.०४ उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे । ४,००९.०४ उत ब्रह्मा नि षीदति ॥ ४,००९.०५ वेषि ह्यध्वरीयतामुपवक्ता जनानाम् । ४,००९.०५ हव्या च मानुषाणाम् ॥ ४,००९.०६ वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् । ४,००९.०६ हव्यं मर्तस्य वोळ्हवे ॥ ४,००९.०७ अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः । ४,००९.०७ अस्माकं शृणुधी हवम् ॥ ४,००९.०८ परि ते दूळभो रथोऽस्मां अश्नोतु विश्वतः । ४,००९.०८ येन रक्षसि दाशुषः ॥ ४,०१०.०१ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ४,०१०.०१ ऋध्यामा त ओहैः ॥ ४,०१०.०२ अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । ४,०१०.०२ रथीरृतस्य बृहतो बभूथ ॥ ४,०१०.०३ एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः । ४,०१०.०३ अग्ने विश्वेभिः सुमना अनीकैः ॥ ४,०१०.०४ आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम । ४,०१०.०४ प्र ते दिवो न स्तनयन्ति शुष्माः ॥ ४,०१०.०५ तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः । ४,०१०.०५ श्रिये रुक्मो न रोचत उपाके ॥ ४,०१०.०६ घृतं न पूतं तनूररेपाः शुचि हिरण्यम् । ४,०१०.०६ तत्ते रुक्मो न रोचत स्वधावः ॥ ४,०१०.०७ कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् । ४,०१०.०७ इत्था यजमानादृतावः ॥ ४,०१०.०८ शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । ४,०१०.०८ सा नो नाभिः सदने सस्मिन्नूधन् ॥ ४,०११.०१ भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य । ४,०११.०१ रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥ ४,०११.०२ वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । ४,०११.०२ विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥ ४,०११.०३ त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि । ४,०११.०३ त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ ४,०११.०४ त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः । ४,०११.०४ त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवां अग्ने अर्वा ॥ ४,०११.०५ त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् । ४,०११.०५ द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥ ४,०११.०६ आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि । ४,०११.०६ दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥ ४,०१२.०१ यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् । ४,०१२.०१ स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥ ४,०१२.०२ इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । ४,०१२.०२ स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥ ४,०१२.०३ अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । ४,०१२.०३ दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥ ४,०१२.०४ यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः । ४,०१२.०४ कृधी ष्वस्मां अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥ ४,०१२.०५ महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् । ४,०१२.०५ मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥ ४,०१२.०६ यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । ४,०१२.०६ एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥ ४,०१३.०१ प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् । ४,०१३.०१ यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥ ४,०१३.०२ ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा । ४,०१३.०२ अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥ ४,०१३.०३ यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । ४,०१३.०३ तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥ ४,०१३.०४ वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म । ४,०१३.०४ दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥ ४,०१३.०५ अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । ४,०१३.०५ कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ ४,०१४.०१ प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । ४,०१४.०१ आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥ ४,०१४.०२ ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् । ४,०१४.०२ आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥ ४,०१४.०३ आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना । ४,०१४.०३ प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥ ४,०१४.०४ आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । ४,०१४.०४ इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥ ४,०१४.०५ अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । ४,०१४.०५ कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ ४,०१५.०१ अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । ४,०१५.०१ देवो देवेषु यज्ञियः ॥ ४,०१५.०२ परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । ४,०१५.०२ आ देवेषु प्रयो दधत् ॥ ४,०१५.०३ परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । ४,०१५.०३ दधद्रत्नानि दाशुषे ॥ ४,०१५.०४ अयं यः सृञ्जये पुरो दैववाते समिध्यते । ४,०१५.०४ द्युमां अमित्रदम्भनः ॥ ४,०१५.०५ अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । ४,०१५.०५ तिग्मजम्भस्य मीळ्हुषः ॥ ४,०१५.०६ तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । ४,०१५.०६ मर्मृज्यन्ते दिवेदिवे ॥ ४,०१५.०७ बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । ४,०१५.०७ अच्छा न हूत उदरम् ॥ ४,०१५.०८ उत त्या यजता हरी कुमारात्साहदेव्यात् । ४,०१५.०८ प्रयता सद्य आ ददे ॥ ४,०१५.०९ एष वां देवावश्विना कुमारः साहदेव्यः । ४,०१५.०९ दीर्घायुरस्तु सोमकः ॥ ४,०१५.१० तं युवं देवावश्विना कुमारं साहदेव्यम् । ४,०१५.१० दीर्घायुषं कृणोतन ॥ ४,०१६.०१ आ सत्यो यातु मघवां ऋजीषी द्रवन्त्वस्य हरय उप नः । ४,०१६.०१ तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥ ४,०१६.०२ अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै । ४,०१६.०२ शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥ ४,०१६.०३ कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् । ४,०१६.०३ दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥ ४,०१६.०४ स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । ४,०१६.०४ अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥ ४,०१६.०५ ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा । ४,०१६.०५ अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥ ४,०१६.०६ विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः । ४,०१६.०६ अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥ ४,०१६.०७ अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः । ४,०१६.०७ प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥ ४,०१६.०८ अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । ४,०१६.०८ स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥ ४,०१६.०९ अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् । ४,०१६.०९ ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥ ४,०१६.१० आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः । ४,०१६.१० स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥ ४,०१६.११ यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः । ४,०१६.११ ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥ ४,०१६.१२ कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । ४,०१६.१२ सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥ ४,०१६.१३ त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः । ४,०१६.१३ पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥ ४,०१६.१४ सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः । ४,०१६.१४ मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥ ४,०१६.१५ इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः । ४,०१६.१५ श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥ ४,०१६.१६ तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि । ४,०१६.१६ यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥ ४,०१६.१७ तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् । ४,०१६.१७ घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥ ४,०१६.१८ भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ । ४,०१६.१८ त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥ ४,०१६.१९ एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ । ४,०१६.१९ द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥ ४,०१६.२० एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । ४,०१६.२० नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥ ४,०१६.२१ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०१६.२१ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०१७.०१ त्वं महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । ४,०१७.०१ त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूंरहिना जग्रसानान् ॥ ४,०१७.०२ तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः । ४,०१७.०२ ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥ ४,०१७.०३ भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः । ४,०१७.०३ वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥ ४,०१७.०४ सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् । ४,०१७.०४ य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥ ४,०१७.०५ य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः । ४,०१७.०५ सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥ ४,०१७.०६ सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । ४,०१७.०६ सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥ ४,०१७.०७ त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः । ४,०१७.०७ त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥ ४,०१७.०८ सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् । ४,०१७.०८ हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ ४,०१७.०९ अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः । ४,०१७.०९ अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥ ४,०१७.१० अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः । ४,०१७.१० यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥ ४,०१७.११ समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः । ४,०१७.११ एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥ ४,०१७.१२ कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान । ४,०१७.१२ यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः ॥ ४,०१७.१३ क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् । ४,०१७.१३ विभञ्जनुरशनिमां इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥ ४,०१७.१४ अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् । ४,०१७.१४ आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥ ४,०१७.१५ असिक्न्यां यजमानो न होता ॥ ४,०१७.१६ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । ४,०१७.१६ जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥ ४,०१७.१७ त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् । ४,०१७.१७ सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥ ४,०१७.१८ सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । ४,०१७.१८ वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥ ४,०१७.१९ स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति । ४,०१७.१९ अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥ ४,०१७.२० एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा । ४,०१७.२० त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥ ४,०१७.२१ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०१७.२१ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०१८.०१ अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । ४,०१८.०१ अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥ ४,०१८.०२ नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि । ४,०१८.०२ बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥ ४,०१८.०३ परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि । ४,०१८.०३ त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥ ४,०१८.०४ किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः । ४,०१८.०४ नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥ ४,०१८.०५ अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् । ४,०१८.०५ अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥ ४,०१८.०६ एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः । ४,०१८.०६ एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥ ४,०१८.०७ किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ४,०१८.०७ ममैतान्पुत्रो महता वधेन वृत्रं जघन्वां असृजद्वि सिन्धून् ॥ ४,०१८.०८ ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ४,०१८.०८ ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥ ४,०१८.०९ ममच्चन ते मघवन्व्यंसो निविविध्वां अप हनू जघान । ४,०१८.०९ अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥ ४,०१८.१० गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । ४,०१८.१० अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥ ४,०१८.११ उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः । ४,०१८.११ अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥ ४,०१८.१२ कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् । ४,०१८.१२ कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥ ४,०१८.१३ अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । ४,०१८.१३ अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥ ४,०१९.०१ एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः । ४,०१९.०१ महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥ ४,०१९.०२ अवासृजन्त जिव्रयो न देवा भुवः सम्राळ् इन्द्र सत्ययोनिः । ४,०१९.०२ अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥ ४,०१९.०३ अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र । ४,०१९.०३ सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥ ४,०१९.०४ अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः । ४,०१९.०४ दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥ ४,०१९.०५ अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः । ४,०१९.०५ अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ ४,०१९.०६ त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । ४,०१९.०६ अरमयो नमसैजदर्णः सुतरणां अकृणोरिन्द्र सिन्धून् ॥ ४,०१९.०७ प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः । ४,०१९.०७ धन्वान्यज्रां अपृणक्तृषाणां अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥ ४,०१९.०८ पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वां असृजद्वि सिन्धून् । ४,०१९.०८ परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥ ४,०१९.०९ वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ । ४,०१९.०९ व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥ ४,०१९.१० प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि । ४,०१९.१० यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥ ४,०१९.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०१९.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२०.०१ आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः । ४,०२०.०१ ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ ४,०२०.०२ आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च । ४,०२०.०२ तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥ ४,०२०.०३ इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः । ४,०२०.०३ श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम ॥ ४,०२०.०४ उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । ४,०२०.०४ पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥ ४,०२०.०५ वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता । ४,०२०.०५ मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् ॥ ४,०२०.०६ गिरिर्न यः स्वतवां ऋष्व इन्द्रः सनादेव सहसे जात उग्रः । ४,०२०.०६ आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥ ४,०२०.०७ न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य । ४,०२०.०७ उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥ ४,०२०.०८ ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् । ४,०२०.०८ शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् ॥ ४,०२०.०९ कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः । ४,०२०.०९ पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥ ४,०२०.१० मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते । ४,०२०.१० नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः ॥ ४,०२०.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०२०.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२१.०१ आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः । ४,०२१.०१ वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥ ४,०२१.०२ तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । ४,०२१.०२ यस्य क्रतुर्विदथ्यो न सम्राट्साह्वान्तरुत्रो अभ्यस्ति कृष्टीः ॥ ४,०२१.०३ आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् । ४,०२१.०३ स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥ ४,०२१.०४ स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् । ४,०२१.०४ यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥ ४,०२१.०५ उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै । ४,०२१.०५ ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता ॥ ४,०२१.०६ धिषा यदि धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौशिजस्य गोहे । ४,०२१.०६ आ दुरोषाः पास्त्यस्य होता यो नो महान्संवरणेषु वह्निः ॥ ४,०२१.०७ सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय । ४,०२१.०७ गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥ ४,०२१.०८ वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि । ४,०२१.०८ विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥ ४,०२१.०९ भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । ४,०२१.०९ का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥ ४,०२१.१० एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः । ४,०२१.१० पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥ ४,०२१.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०२१.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२२.०१ यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् । ४,०२२.०१ ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥ ४,०२२.०२ वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् । ४,०२२.०२ श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ ४,०२२.०३ यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः । ४,०२२.०३ दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम ॥ ४,०२२.०४ विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौरृष्वाज्जनिमन्रेजत क्षाः । ४,०२२.०४ आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः ॥ ४,०२२.०५ ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या । ४,०२२.०५ यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥ ४,०२२.०६ ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । ४,०२२.०६ अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥ ४,०२२.०७ अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः । ४,०२२.०७ यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥ ४,०२२.०८ पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः । ४,०२२.०८ अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥ ४,०२२.०९ अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । ४,०२२.०९ अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥ ४,०२२.१० अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्रां उप माहि वाजान् । ४,०२२.१० अस्मभ्यं विश्वा इषणः पुरन्धीरस्माकं सु मघवन्बोधि गोदाः ॥ ४,०२२.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०२२.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२३.०१ कथा महामवृधत्कस्य होतुर्यज्ञं जुषाणो अभि सोममूधः । ४,०२३.०१ पिबन्नुशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥ ४,०२३.०२ को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य । ४,०२३.०२ कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥ ४,०२३.०३ कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद । ४,०२३.०३ का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥ ४,०२३.०४ कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः । ४,०२३.०४ देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वां अभि यज्जुजोषत् ॥ ४,०२३.०५ कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । ४,०२३.०५ कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥ ४,०२३.०६ किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम । ४,०२३.०६ श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥ ४,०२३.०७ द्रुहं जिघांसन्ध्वरसमनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । ४,०२३.०७ ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ ४,०२३.०८ ऋतस्य हि शुरुधः सन्ति पूर्वीरृतस्य धीतिर्वृजिनानि हन्ति । ४,०२३.०८ ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ ४,०२३.०९ ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । ४,०२३.०९ ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥ ४,०२३.१० ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः । ४,०२३.१० ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥ ४,०२३.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०२३.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२४.०१ का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत् । ४,०२४.०१ ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥ ४,०२४.०२ स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । ४,०२४.०२ स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥ ४,०२४.०३ तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् । ४,०२४.०३ मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥ ४,०२४.०४ क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । ४,०२४.०४ सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके ॥ ४,०२४.०५ आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात् । ४,०२४.०५ आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥ ४,०२४.०६ कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति । ४,०२४.०६ सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥ ४,०२४.०७ य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः । ४,०२४.०७ प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥ ४,०२४.०८ यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः । ४,०२४.०८ अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥ ४,०२४.०९ भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् । ४,०२४.०९ स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् ॥ ४,०२४.१० क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः । ४,०२४.१० यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥ ४,०२४.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । ४,०२४.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ ४,०२५.०१ को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष । ४,०२५.०१ को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ ४,०२५.०२ को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः । ४,०२५.०२ क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥ ४,०२५.०३ को देवानामवो अद्या वृणीते क आदित्यां अदितिं ज्योतिरीट्टे । ४,०२५.०३ कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥ ४,०२५.०४ तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम् । ४,०२५.०४ य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम् ॥ ४,०२५.०५ न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् । ४,०२५.०५ प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥ ४,०२५.०६ सुप्राव्यः प्राशुषाळ् एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । ४,०२५.०६ नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥ ४,०२५.०७ न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते । ४,०२५.०७ आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥ ४,०२५.०८ इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् । ४,०२५.०८ इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥ ४,०२६.०१ अहं मनुरभवं सूर्यश्चाहं कक्षीवां ऋषिरस्मि विप्रः । ४,०२६.०१ अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥ ४,०२६.०२ अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय । ४,०२६.०२ अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥ ४,०२६.०३ अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य । ४,०२६.०३ शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥ ४,०२६.०४ प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । ४,०२६.०४ अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥ ४,०२६.०५ भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि । ४,०२६.०५ तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥ ४,०२६.०६ ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् । ४,०२६.०६ सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥ ४,०२६.०७ आदाय श्येनो अभरत्सोमं सहस्रं सवां अयुतं च साकम् । ४,०२६.०७ अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥ ४,०२७.०१ गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । ४,०२७.०१ शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥ ४,०२७.०२ न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण । ४,०२७.०२ ईर्मा पुरन्धिरजहादरातीरुत वातां अतरच्छूशुवानः ॥ ४,०२७.०३ अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरन्धिम् । ४,०२७.०३ सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥ ४,०२७.०४ ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । ४,०२७.०४ अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥ ४,०२७.०५ अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः । ४,०२७.०५ अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥ ४,०२८.०१ त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः । ४,०२८.०१ अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥ ४,०२८.०२ त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो । ४,०२८.०२ अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥ ४,०२८.०३ अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यन्दिनादभीके । ४,०२८.०३ दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥ ४,०२८.०४ विश्वस्मात्सीमधमां इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः । ४,०२८.०४ अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः ॥ ४,०२८.०५ एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः । ४,०२८.०५ आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥ ४,०२९.०१ आ न स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः । ४,०२९.०१ तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥ ४,०२९.०२ आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् । ४,०२९.०२ स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥ ४,०२९.०३ श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै । ४,०२९.०३ उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥ ४,०२९.०४ अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् । ४,०२९.०४ उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः ॥ ४,०२९.०५ त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । ४,०२९.०५ भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥ ४,०३०.०१ नकिरिन्द्र त्वदुत्तरो न ज्यायां अस्ति वृत्रहन् । ४,०३०.०१ नकिरेवा यथा त्वम् ॥ ४,०३०.०२ सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । ४,०३०.०२ सत्रा महां असि श्रुतः ॥ ४,०३०.०३ विश्वे चनेदना त्वा देवास इन्द्र युयुधुः । ४,०३०.०३ यदहा नक्तमातिरः ॥ ४,०३०.०४ यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते । ४,०३०.०४ मुषाय इन्द्र सूर्यम् ॥ ४,०३०.०५ यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् । ४,०३०.०५ त्वमिन्द्र वनूंरहन् ॥ ४,०३०.०६ यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् । ४,०३०.०६ प्रावः शचीभिरेतशम् ॥ ४,०३०.०७ किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः । ४,०३०.०७ अत्राह दानुमातिरः ॥ ४,०३०.०८ एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् । ४,०३०.०८ स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥ ४,०३०.०९ दिवश्चिद्घा दुहितरं महान्महीयमानाम् । ४,०३०.०९ उषासमिन्द्र सं पिणक् ॥ ४,०३०.१० अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी । ४,०३०.१० नि यत्सीं शिश्नथद्वृषा ॥ ४,०३०.११ एतदस्या अनः शये सुसम्पिष्टं विपाश्या । ४,०३०.११ ससार सीं परावतः ॥ ४,०३०.१२ उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि । ४,०३०.१२ परि ष्ठा इन्द्र मायया ॥ ४,०३०.१३ उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । ४,०३०.१३ पुरो यदस्य सम्पिणक् ॥ ४,०३०.१४ उत दासं कौलितरं बृहतः पर्वतादधि । ४,०३०.१४ अवाहन्निन्द्र शम्बरम् ॥ ४,०३०.१५ उत दासस्य वर्चिनः सहस्राणि शतावधीः । ४,०३०.१५ अधि पञ्च प्रधींरिव ॥ ४,०३०.१६ उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः । ४,०३०.१६ उक्थेष्विन्द्र आभजत् ॥ ४,०३०.१७ उत त्या तुर्वशायदू अस्नातारा शचीपतिः । ४,०३०.१७ इन्द्रो विद्वां अपारयत् ॥ ४,०३०.१८ उत त्या सद्य आर्या सरयोरिन्द्र पारतः । ४,०३०.१८ अर्णाचित्ररथावधीः ॥ ४,०३०.१९ अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् । ४,०३०.१९ न तत्ते सुम्नमष्टवे ॥ ४,०३०.२० शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् । ४,०३०.२० दिवोदासाय दाशुषे ॥ ४,०३०.२१ अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः । ४,०३०.२१ दासानामिन्द्रो मायया ॥ ४,०३०.२२ स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः । ४,०३०.२२ यस्ता विश्वानि चिच्युषे ॥ ४,०३०.२३ उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् । ४,०३०.२३ अद्या नकिष्टदा मिनत् ॥ ४,०३०.२४ वामंवामं त आदुरे देवो ददात्वर्यमा । ४,०३०.२४ वामं पूषा वामं भगो वामं देवः करूळती ॥ ४,०३१.०१ कया नश्चित्र आ भुवदूती सदावृधः सखा । ४,०३१.०१ कया शचिष्ठया वृता ॥ ४,०३१.०२ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । ४,०३१.०२ दृळ्हा चिदारुजे वसु ॥ ४,०३१.०३ अभी षु णः सखीनामविता जरितॄणाम् । ४,०३१.०३ शतं भवास्यूतिभिः ॥ ४,०३१.०४ अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः । ४,०३१.०४ नियुद्भिश्चर्षणीनाम् ॥ ४,०३१.०५ प्रवता हि क्रतूनामा हा पदेव गच्छसि । ४,०३१.०५ अभक्षि सूर्ये सचा ॥ ४,०३१.०६ सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे । ४,०३१.०६ अध त्वे अध सूर्ये ॥ ४,०३१.०७ उत स्मा हि त्वामाहुरिन्मघवानं शचीपते । ४,०३१.०७ दातारमविदीधयुम् ॥ ४,०३१.०८ उत स्मा सद्य इत्परि शशमानाय सुन्वते । ४,०३१.०८ पुरू चिन्मंहसे वसु ॥ ४,०३१.०९ नहि ष्मा ते शतं चन राधो वरन्त आमुरः । ४,०३१.०९ न च्यौत्नानि करिष्यतः ॥ ४,०३१.१० अस्मां अवन्तु ते शतमस्मान्सहस्रमूतयः । ४,०३१.१० अस्मान्विश्वा अभिष्टयः ॥ ४,०३१.११ अस्मां इहा वृणीष्व सख्याय स्वस्तये । ४,०३१.११ महो राये दिवित्मते ॥ ४,०३१.१२ अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा । ४,०३१.१२ अस्मान्विश्वाभिरूतिभिः ॥ ४,०३१.१३ अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः । ४,०३१.१३ नवाभिरिन्द्रोतिभिः ॥ ४,०३१.१४ अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः । ४,०३१.१४ गव्युरश्वयुरीयते ॥ ४,०३१.१५ अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य । ४,०३१.१५ वर्षिष्ठं द्यामिवोपरि ॥ ४,०३२.०१ आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । ४,०३२.०१ महान्महीभिरूतिभिः ॥ ४,०३२.०२ भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा । ४,०३२.०२ चित्रं कृणोष्यूतये ॥ ४,०३२.०३ दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा । ४,०३२.०३ सखिभिर्ये त्वे सचा ॥ ४,०३२.०४ वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः । ४,०३२.०४ अस्मांस्मां इदुदव ॥ ४,०३२.०५ स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः । ४,०३२.०५ अनाधृष्टाभिरा गहि ॥ ४,०३२.०६ भूयामो षु त्वावतः सखाय इन्द्र गोमतः । ४,०३२.०६ युजो वाजाय घृष्वये ॥ ४,०३२.०७ त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः । ४,०३२.०७ स नो यन्धि महीमिषम् ॥ ४,०३२.०८ न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् । ४,०३२.०८ स्तोतृभ्य इन्द्र गिर्वणः ॥ ४,०३२.०९ अभि त्वा गोतमा गिरानूषत प्र दावने । ४,०३२.०९ इन्द्र वाजाय घृष्वये ॥ ४,०३२.१० प्र ते वोचाम वीर्या या मन्दसान आरुजः । ४,०३२.१० पुरो दासीरभीत्य ॥ ४,०३२.११ ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । ४,०३२.११ सुतेष्विन्द्र गिर्वणः ॥ ४,०३२.१२ अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । ४,०३२.१२ ऐषु धा वीरवद्यशः ॥ ४,०३२.१३ यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् । ४,०३२.१३ तं त्वा वयं हवामहे ॥ ४,०३२.१४ अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । ४,०३२.१४ सोमानामिन्द्र सोमपाः ॥ ४,०३२.१५ अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु । ४,०३२.१५ अर्वागा वर्तया हरी ॥ ४,०३२.१६ पुरोळाशं च नो घसो जोषयासे गिरश्च नः । ४,०३२.१६ वधूयुरिव योषणाम् ॥ ४,०३२.१७ सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे । ४,०३२.१७ शतं सोमस्य खार्यः ॥ ४,०३२.१८ सहस्रा ते शता वयं गवामा च्यावयामसि । ४,०३२.१८ अस्मत्रा राध एतु ते ॥ ४,०३२.१९ दश ते कलशानां हिरण्यानामधीमहि । ४,०३२.१९ भूरिदा असि वृत्रहन् ॥ ४,०३२.२० भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर । ४,०३२.२० भूरि घेदिन्द्र दित्ससि ॥ ४,०३२.२१ भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् । ४,०३२.२१ आ नो भजस्व राधसि ॥ ४,०३२.२२ प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । ४,०३२.२२ माभ्यां गा अनु शिश्रथः ॥ ४,०३२.२३ कनीनकेव विद्रधे नवे द्रुपदे अर्भके । ४,०३२.२३ बभ्रू यामेषु शोभेते ॥ ४,०३२.२४ अरं म उस्रयाम्णेऽरमनुस्रयाम्णे । ४,०३२.२४ बभ्रू यामेष्वस्रिधा ॥ ४,०३३.०१ प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे । ४,०३३.०१ ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥ ४,०३३.०२ यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः । ४,०३३.०२ आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै ॥ ४,०३३.०३ पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । ४,०३३.०३ ते वाजो विभ्वां ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥ ४,०३३.०४ यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् । ४,०३३.०४ यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥ ४,०३३.०५ ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह । ४,०३३.०५ कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥ ४,०३३.०६ सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् । ४,०३३.०६ विभ्राजमानांश्चमसां अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥ ४,०३३.०७ द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः । ४,०३३.०७ सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥ ४,०३३.०८ रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । ४,०३३.०८ त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥ ४,०३३.०९ अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । ४,०३३.०९ वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥ ४,०३३.१० ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । ४,०३३.१० ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ ४,०३३.११ इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः । ४,०३३.११ ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात ॥ ४,०३४.०१ ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । ४,०३४.०१ इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥ ४,०३४.०२ विदानासो जन्मनो वाजरत्ना उत ऋतुभिरृभवो मादयध्वम् । ४,०३४.०२ सं वो मदा अग्मत सं पुरन्धिः सुवीरामस्मे रयिमेरयध्वम् ॥ ४,०३४.०३ अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे । ४,०३४.०३ प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥ ४,०३४.०४ अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय । ४,०३४.०४ पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥ ४,०३४.०५ आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । ४,०३४.०५ आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥ ४,०३४.०६ आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । ४,०३४.०६ सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥ ४,०३४.०७ सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । ४,०३४.०७ अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥ ४,०३४.०८ सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः । ४,०३४.०८ सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥ ४,०३४.०९ ये अश्विना ये पितरा य ऊती धेनुं ततक्षुरृभवो ये अश्वा । ४,०३४.०९ ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥ ४,०३४.१० ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम् । ४,०३४.१० ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥ ४,०३४.११ नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । ४,०३४.११ समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥ ४,०३५.०१ इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । ४,०३५.०१ अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥ ४,०३५.०२ आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः । ४,०३५.०२ सुकृत्यया यत्स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ ४,०३५.०३ व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत । ४,०३५.०३ अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥ ४,०३५.०४ किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र । ४,०३५.०४ अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥ ४,०३५.०५ शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । ४,०३५.०५ शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥ ४,०३५.०६ यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय । ४,०३५.०६ तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥ ४,०३५.०७ प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । ४,०३५.०७ समृभुभिः पिबस्व रत्नधेभिः सखींर्यां इन्द्र चकृषे सुकृत्या ॥ ४,०३५.०८ ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद । ४,०३५.०८ ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥ ४,०३५.०९ यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः । ४,०३५.०९ तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥ ४,०३६.०१ अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः । ४,०३६.०१ महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥ ४,०३६.०२ रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया । ४,०३६.०२ तां ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ ४,०३६.०३ तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् । ४,०३६.०३ जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥ ४,०३६.०४ एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः । ४,०३६.०४ अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥ ४,०३६.०५ ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः । ४,०३६.०५ विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥ ४,०३६.०६ स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । ४,०३६.०६ स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यमाविषुः ॥ ४,०३६.०७ श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन । ४,०३६.०७ धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥ ४,०३६.०८ यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना । ४,०३६.०८ द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥ ४,०३६.०९ इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः । ४,०३६.०९ येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥ ४,०३७.०१ उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः । ४,०३७.०१ यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥ ४,०३७.०२ ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । ४,०३७.०२ प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥ ४,०३७.०३ त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । ४,०३७.०३ जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥ ४,०३७.०४ पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । ४,०३७.०४ इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥ ४,०३७.०५ ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् । ४,०३७.०५ इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥ ४,०३७.०६ सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् । ४,०३७.०६ स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥ ४,०३७.०७ वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे । ४,०३७.०७ अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि ॥ ४,०३७.०८ तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । ४,०३७.०८ समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥ ४,०३८.०१ उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे । ४,०३८.०१ क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥ ४,०३८.०२ उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् । ४,०३८.०२ ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥ ४,०३८.०३ यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः । ४,०३८.०३ पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥ ४,०३८.०४ यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् । ४,०३८.०४ आविरृजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥ ४,०३८.०५ उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु । ४,०३८.०५ नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥ ४,०३८.०६ उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् । ४,०३८.०६ स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥ ४,०३८.०७ उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये । ४,०३८.०७ तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥ ४,०३८.०८ उत स्मास्य तन्यतोरिव द्योरृघायतो अभियुजो भयन्ते । ४,०३८.०८ यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥ ४,०३८.०९ उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः । ४,०३८.०९ उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥ ४,०३८.१० आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । ४,०३८.१० सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥ ४,०३९.०१ आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम । ४,०३९.०१ उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् ॥ ४,०३९.०२ महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । ४,०३९.०२ यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ॥ ४,०३९.०३ यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ । ४,०३९.०३ अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥ ४,०३९.०४ दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् । ४,०३९.०४ स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥ ४,०३९.०५ इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः । ४,०३९.०५ दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥ ४,०३९.०६ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । ४,०३९.०६ सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ ४,०४०.०१ दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु । ४,०४०.०१ अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥ ४,०४०.०२ सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् । ४,०४०.०२ सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषमूर्जं स्वर्जनत् ॥ ४,०४०.०३ उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । ४,०४०.०३ श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ ४,०४०.०४ उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । ४,०४०.०४ क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥ ४,०४०.०५ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । ४,०४०.०५ नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ ४,०४१.०१ इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्मां अमृतो न होता । ४,०४१.०१ यो वां हृदि क्रतुमां अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥ ४,०४१.०२ इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । ४,०४१.०२ स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥ ४,०४१.०३ इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता । ४,०४१.०३ यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥ ४,०४१.०४ इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् । ४,०४१.०४ यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥ ४,०४१.०५ इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः । ४,०४१.०५ सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ ४,०४१.०६ तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये । ४,०४१.०६ इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम् ॥ ४,०४१.०७ युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी । ४,०४१.०७ वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥ ४,०४१.०८ ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू । ४,०४१.०८ श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः ॥ ४,०४१.०९ इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः । ४,०४१.०९ उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥ ४,०४१.१० अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम । ४,०४१.१० ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् ॥ ४,०४१.११ आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ । ४,०४१.११ यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः ॥ ४,०४२.०१ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । ४,०४२.०१ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥ ४,०४२.०२ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । ४,०४२.०२ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥ ४,०४२.०३ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके । ४,०४२.०३ त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥ ४,०४२.०४ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य । ४,०४२.०४ ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥ ४,०४२.०५ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । ४,०४२.०५ कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥ ४,०४२.०६ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् । ४,०४२.०६ यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥ ४,०४२.०७ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । ४,०४२.०७ त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ ४,०४२.०८ अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने । ४,०४२.०८ त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥ ४,०४२.०९ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः । ४,०४२.०९ अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥ ४,०४२.१० राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । ४,०४२.१० तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥ ४,०४३.०१ क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । ४,०४३.०१ कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ ४,०४३.०२ को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः । ४,०४३.०२ रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥ ४,०४३.०३ मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् । ४,०४३.०३ दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥ ४,०४३.०४ का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना । ४,०४३.०४ को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥ ४,०४३.०५ उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् । ४,०४३.०५ मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥ ४,०४३.०६ सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन् । ४,०४३.०६ तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥ ४,०४३.०७ इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । ४,०४३.०७ उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ ४,०४४.०१ तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । ४,०४४.०१ यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥ ४,०४४.०२ युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । ४,०४४.०२ युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥ ४,०४४.०३ को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । ४,०४४.०३ ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ ४,०४४.०४ हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । ४,०४४.०४ पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ ४,०४४.०५ आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । ४,०४४.०५ मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥ ४,०४४.०६ नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे । ४,०४४.०६ नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥ ४,०४४.०७ इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । ४,०४४.०७ उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ ४,०४५.०१ एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । ४,०४५.०१ पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥ ४,०४५.०२ उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । ४,०४५.०२ अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥ ४,०४५.०३ मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् । ४,०४५.०३ आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥ ४,०४५.०४ हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । ४,०४५.०४ उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ ४,०४५.०५ स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना । ४,०४५.०५ यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥ ४,०४५.०६ आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः । ४,०४५.०६ सूरश्चिदश्वान्युयुजान ईयते विश्वां अनु स्वधया चेतथस्पथः ॥ ४,०४५.०७ प्र वामवोचमश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । ४,०४५.०७ येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥ ४,०४६.०१ अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु । ४,०४६.०१ त्वं हि पूर्वपा असि ॥ ४,०४६.०२ शतेना नो अभिष्टिभिर्नियुत्वां इन्द्रसारथिः । ४,०४६.०२ वायो सुतस्य तृम्पतम् ॥ ४,०४६.०३ आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । ४,०४६.०३ वहन्तु सोमपीतये ॥ ४,०४६.०४ रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् । ४,०४६.०४ आ हि स्थाथो दिविस्पृशम् ॥ ४,०४६.०५ रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् । ४,०४६.०५ इन्द्रवायू इहा गतम् ॥ ४,०४६.०६ इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा । ४,०४६.०६ पिबतं दाशुषो गृहे ॥ ४,०४६.०७ इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् । ४,०४६.०७ इह वां सोमपीतये ॥ ४,०४७.०१ वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । ४,०४७.०१ आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ ४,०४७.०२ इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः । ४,०४७.०२ युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥ ४,०४७.०३ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । ४,०४७.०३ नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ ४,०४७.०४ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । ४,०४७.०४ अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥ ४,०४८.०१ विहि होत्रा अवीता विपो न रायो अर्यः । ४,०४८.०१ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥ ४,०४८.०२ निर्युवाणो अशस्तीर्नियुत्वां इन्द्रसारथिः । ४,०४८.०२ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥ ४,०४८.०३ अनु कृष्णे वसुधिती येमाते विश्वपेशसा । ४,०४८.०३ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥ ४,०४८.०४ वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव । ४,०४८.०४ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥ ४,०४८.०५ वायो शतं हरीणां युवस्व पोष्याणाम् । ४,०४८.०५ उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ ४,०४९.०१ इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती । ४,०४९.०१ उक्थं मदश्च शस्यते ॥ ४,०४९.०२ अयं वां परि षिच्यते सोम इन्द्राबृहस्पती । ४,०४९.०२ चारुर्मदाय पीतये ॥ ४,०४९.०३ आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम् । ४,०४९.०३ सोमपा सोमपीतये ॥ ४,०४९.०४ अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् । ४,०४९.०४ अश्वावन्तं सहस्रिणम् ॥ ४,०४९.०५ इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे । ४,०४९.०५ अस्य सोमस्य पीतये ॥ ४,०४९.०६ सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे । ४,०४९.०६ मादयेथां तदोकसा ॥ ४,०५०.०१ यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण । ४,०५०.०१ तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ ४,०५०.०२ धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे । ४,०५०.०२ पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥ ४,०५०.०३ बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः । ४,०५०.०३ तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥ ४,०५०.०४ बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । ४,०५०.०४ सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥ ४,०५०.०५ स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । ४,०५०.०५ बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥ ४,०५०.०६ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । ४,०५०.०६ बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ ४,०५०.०७ स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण । ४,०५०.०७ बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ ४,०५०.०८ स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । ४,०५०.०८ तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥ ४,०५०.०९ अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या । ४,०५०.०९ अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥ ४,०५०.१० इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू । ४,०५०.१० आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥ ४,०५०.११ बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे । ४,०५०.११ अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः ॥ ४,०५१.०१ इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् । ४,०५१.०१ नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥ ४,०५१.०२ अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । ४,०५१.०२ व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥ ४,०५१.०३ उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः । ४,०५१.०३ अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥ ४,०५१.०४ कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य । ४,०५१.०४ येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥ ४,०५१.०५ यूयं हि देवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः । ४,०५१.०५ प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥ ४,०५१.०६ क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम् । ४,०५१.०६ शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥ ४,०५१.०७ ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । ४,०५१.०७ यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥ ४,०५१.०८ ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः । ४,०५१.०८ ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ ४,०५१.०९ ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति । ४,०५१.०९ गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥ ४,०५१.१० रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । ४,०५१.१० स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ ४,०५१.११ तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः । ४,०५१.११ वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥ ४,०५२.०१ प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । ४,०५२.०१ दिवो अदर्शि दुहिता ॥ ४,०५२.०२ अश्वेव चित्रारुषी माता गवामृतावरी । ४,०५२.०२ सखाभूदश्विनोरुषाः ॥ ४,०५२.०३ उत सखास्यश्विनोरुत माता गवामसि । ४,०५२.०३ उतोषो वस्व ईशिषे ॥ ४,०५२.०४ यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि । ४,०५२.०४ प्रति स्तोमैरभुत्स्महि ॥ ४,०५२.०५ प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । ४,०५२.०५ ओषा अप्रा उरु ज्रयः ॥ ४,०५२.०६ आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः । ४,०५२.०६ उषो अनु स्वधामव ॥ ४,०५२.०७ आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् । ४,०५२.०७ उषः शुक्रेण शोचिषा ॥ ४,०५३.०१ तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । ४,०५३.०१ छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महां उदयान्देवो अक्तुभिः ॥ ४,०५३.०२ दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । ४,०५३.०२ विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥ ४,०५३.०३ आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । ४,०५३.०३ प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥ ४,०५३.०४ अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । ४,०५३.०४ प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ ४,०५३.०५ त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना । ४,०५३.०५ तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥ ४,०५३.०६ बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी । ४,०५३.०६ स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥ ४,०५३.०७ आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् । ४,०५३.०७ स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥ ४,०५४.०१ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । ४,०५४.०१ वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥ ४,०५४.०२ देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् । ४,०५४.०२ आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥ ४,०५४.०३ अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता । ४,०५४.०३ देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥ ४,०५४.०४ न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति । ४,०५४.०४ यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥ ४,०५४.०५ इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः । ४,०५४.०५ यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥ ४,०५४.०६ ये ते त्रिरहन्सवितः सवासो दिवेदिवे सौभगमासुवन्ति । ४,०५४.०६ इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥ ४,०५५.०१ को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । ४,०५५.०१ सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥ ४,०५५.०२ प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः । ४,०५५.०२ विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥ ४,०५५.०३ प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् । ४,०५५.०३ उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥ ४,०५५.०४ व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः । ४,०५५.०४ इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥ ४,०५५.०५ आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य । ४,०५५.०५ पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥ ४,०५५.०६ नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः । ४,०५५.०६ समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥ ४,०५५.०७ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् । ४,०५५.०७ नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥ ४,०५५.०८ अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य । ४,०५५.०८ तान्यस्मभ्यं रासते ॥ ४,०५५.०९ उषो मघोन्या वह सूनृते वार्या पुरु । ४,०५५.०९ अस्मभ्यं वाजिनीवति ॥ ४,०५५.१० तत्सु नः सविता भगो वरुणो मित्रो अर्यमा । ४,०५५.१० इन्द्रो नो राधसा गमत् ॥ ४,०५६.०१ मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः । ४,०५६.०१ यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥ ४,०५६.०२ देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे । ४,०५६.०२ ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥ ४,०५६.०३ स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान । ४,०५६.०३ उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥ ४,०५६.०४ नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः । ४,०५६.०४ उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥ ४,०५६.०५ प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे । ४,०५६.०५ शुची उप प्रशस्तये ॥ ४,०५६.०६ पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । ४,०५६.०६ ऊह्याथे सनादृतम् ॥ ४,०५६.०७ मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । ४,०५६.०७ परि यज्ञं नि षेदथुः ॥ ४,०५७.०१ क्षेत्रस्य पतिना वयं हितेनेव जयामसि । ४,०५७.०१ गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥ ४,०५७.०२ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । ४,०५७.०२ मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥ ४,०५७.०३ मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् । ४,०५७.०३ क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥ ४,०५७.०४ शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । ४,०५७.०४ शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥ ४,०५७.०५ शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः । ४,०५७.०५ तेनेमामुप सिञ्चतम् ॥ ४,०५७.०६ अर्वाची सुभगे भव सीते वन्दामहे त्वा । ४,०५७.०६ यथा नः सुभगाससि यथा नः सुफलाससि ॥ ४,०५७.०७ इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु । ४,०५७.०७ सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥ ४,०५७.०८ शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । ४,०५७.०८ शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥ ४,०५८.०१ समुद्रादूर्मिर्मधुमां उदारदुपांशुना सममृतत्वमानट् । ४,०५८.०१ घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥ ४,०५८.०२ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । ४,०५८.०२ उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥ ४,०५८.०३ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । ४,०५८.०३ त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥ ४,०५८.०४ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । ४,०५८.०४ इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥ ४,०५८.०५ एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । ४,०५८.०५ घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ ४,०५८.०६ सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः । ४,०५८.०६ एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥ ४,०५८.०७ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । ४,०५८.०७ घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ ४,०५८.०८ अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । ४,०५८.०८ घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ ४,०५८.०९ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । ४,०५८.०९ यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥ ४,०५८.१० अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । ४,०५८.१० इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥ ४,०५८.११ धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि । ४,०५८.११ अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥ ऋग्वेद ५ ५,००१.०१ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । ५,००१.०१ यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥ ५,००१.०२ अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । ५,००१.०२ समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ ५,००१.०३ यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । ५,००१.०३ आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ ५,००१.०४ अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति । ५,००१.०४ यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥ ५,००१.०५ जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु । ५,००१.०५ दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥ ५,००१.०६ अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके । ५,००१.०६ युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥ ५,००१.०७ प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः । ५,००१.०७ आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥ ५,००१.०८ मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । ५,००१.०८ सहस्रशृङ्गो वृषभस्तदोजा विश्वां अग्ने सहसा प्रास्यन्यान् ॥ ५,००१.०९ प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ । ५,००१.०९ ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् ॥ ५,००१.१० तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् । ५,००१.१० आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥ ५,००१.११ आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् । ५,००१.११ विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि ॥ ५,००१.१२ अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । ५,००१.१२ गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत् ॥ ५,००२.०१ कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । ५,००२.०१ अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥ ५,००२.०२ कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । ५,००२.०२ पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥ ५,००२.०३ हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् । ५,००२.०३ ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः ॥ ५,००२.०४ क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् । ५,००२.०४ न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥ ५,००२.०५ के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास । ५,००२.०५ य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥ ५,००२.०६ वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु । ५,००२.०६ ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ ५,००२.०७ शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः । ५,००२.०७ एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥ ५,००२.०८ हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच । ५,००२.०८ इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥ ५,००२.०९ वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । ५,००२.०९ प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ ५,००२.१० उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ । ५,००२.१० मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ ५,००२.११ एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । ५,००२.११ यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥ ५,००२.१२ तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः । ५,००२.१२ इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥ ५,००३.०१ त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः । ५,००३.०१ त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥ ५,००३.०२ त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि । ५,००३.०२ अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥ ५,००३.०३ तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । ५,००३.०३ पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ ५,००३.०४ तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । ५,००३.०४ होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥ ५,००३.०५ न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः । ५,००३.०५ विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥ ५,००३.०६ वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । ५,००३.०६ वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥ ५,००३.०७ यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात । ५,००३.०७ जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥ ५,००३.०८ त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । ५,००३.०८ संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥ ५,००३.०९ अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे । ५,००३.०९ कदा चिकित्वो अभि चक्षसे नोऽग्ने कदां ऋतचिद्यातयासे ॥ ५,००३.१० भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे । ५,००३.१० कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥ ५,००३.११ त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि । ५,००३.११ स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥ ५,००३.१२ इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि । ५,००३.१२ नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥ ५,००४.०१ त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् । ५,००४.०१ त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥ ५,००४.०२ हव्यवाळ् अग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे । ५,००४.०२ सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥ ५,००४.०३ विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् । ५,००४.०३ नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ ५,००४.०४ जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । ५,००४.०४ जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥ ५,००४.०५ जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । ५,००४.०५ विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥ ५,००४.०६ वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै । ५,००४.०६ पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥ ५,००४.०७ वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे । ५,००४.०७ अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥ ५,००४.०८ अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । ५,००४.०८ वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥ ५,००४.०९ विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । ५,००४.०९ अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ ५,००४.१० यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि । ५,००४.१० जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥ ५,००४.११ यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् । ५,००४.११ अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥ ५,००५.०१ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । ५,००५.०१ अग्नये जातवेदसे ॥ ५,००५.०२ नराशंसः सुषूदतीमं यज्ञमदाभ्यः । ५,००५.०२ कविर्हि मधुहस्त्यः ॥ ५,००५.०३ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । ५,००५.०३ सुखै रथेभिरूतये ॥ ५,००५.०४ ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत । ५,००५.०४ भवा नः शुभ्र सातये ॥ ५,००५.०५ देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये । ५,००५.०५ प्रप्र यज्ञं पृणीतन ॥ ५,००५.०६ सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । ५,००५.०६ दोषामुषासमीमहे ॥ ५,००५.०७ वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः । ५,००५.०७ इमं नो यज्ञमा गतम् ॥ ५,००५.०८ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । ५,००५.०८ बर्हिः सीदन्त्वस्रिधः ॥ ५,००५.०९ शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना । ५,००५.०९ यज्ञेयज्ञे न उदव ॥ ५,००५.१० यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । ५,००५.१० तत्र हव्यानि गामय ॥ ५,००५.११ स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । ५,००५.११ स्वाहा देवेभ्यो हविः ॥ ५,००६.०१ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । ५,००६.०१ अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ ५,००६.०२ सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । ५,००६.०२ समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ ५,००६.०३ अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । ५,००६.०३ अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥ ५,००६.०४ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । ५,००६.०४ यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ ५,००६.०५ आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते । ५,००६.०५ सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥ ५,००६.०६ प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् । ५,००६.०६ ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर ॥ ५,००६.०७ तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । ५,००६.०७ ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भर ॥ ५,००६.०८ नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः । ५,००६.०८ ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥ ५,००६.०९ उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । ५,००६.०९ उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥ ५,००६.१० एवां अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् । ५,००६.१० दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥ ५,००७.०१ सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये । ५,००७.०१ वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥ ५,००७.०२ कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने । ५,००७.०२ अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥ ५,००७.०३ सं यदिषो वनामहे सं हव्या मानुषाणाम् । ५,००७.०३ उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥ ५,००७.०४ स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते । ५,००७.०४ पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥ ५,००७.०५ अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति । ५,००७.०५ अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥ ५,००७.०६ यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे । ५,००७.०६ प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥ ५,००७.०७ स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः । ५,००७.०७ हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः ॥ ५,००७.०८ शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते । ५,००७.०८ सुषूरसूत माता क्राणा यदानशे भगम् ॥ ५,००७.०९ आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे । ५,००७.०९ ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥ ५,००७.१० इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे । ५,००७.१० आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥ ५,००८.०१ त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत । ५,००८.०१ पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ ५,००८.०२ त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । ५,००८.०२ बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ ५,००८.०३ त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् । ५,००८.०३ गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ ५,००८.०४ त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम । ५,००८.०४ स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ ५,००८.०५ त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत । ५,००८.०५ पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ ५,००८.०६ त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् । ५,००८.०६ उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥ ५,००८.०७ त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे । ५,००८.०७ स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ ५,००९.०१ त्वामग्ने हविष्मन्तो देवं मर्तास ईळते । ५,००९.०१ मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥ ५,००९.०२ अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः । ५,००९.०२ सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥ ५,००९.०३ उत स्म यं शिशुं यथा नवं जनिष्टारणी । ५,००९.०३ धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥ ५,००९.०४ उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । ५,००९.०४ पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥ ५,००९.०५ अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः । ५,००९.०५ यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ ५,००९.०६ तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः । ५,००९.०६ द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ ५,००९.०७ तं नो अग्ने अभी नरो रयिं सहस्व आ भर । ५,००९.०७ स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ ५,०१०.०१ अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । ५,०१०.०१ प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ ५,०१०.०२ त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । ५,०१०.०२ त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥ ५,०१०.०३ त्वं नो अग्न एषां गयं पुष्टिं च वर्धय । ५,०१०.०३ ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥ ५,०१०.०४ ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः । ५,०१०.०४ शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥ ५,०१०.०५ तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । ५,०१०.०५ परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ ५,०१०.०६ नू नो अग्न ऊतये सबाधसश्च रातये । ५,०१०.०६ अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥ ५,०१०.०७ त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । ५,०१०.०७ होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ ५,०११.०१ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । ५,०११.०१ घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥ ५,०११.०२ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे । ५,०११.०२ इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥ ५,०११.०३ असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः । ५,०११.०३ घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥ ५,०११.०४ अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे । ५,०११.०४ अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥ ५,०११.०५ तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे । ५,०११.०५ त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥ ५,०११.०६ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । ५,०११.०६ स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥ ५,०१२.०१ प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । ५,०१२.०१ घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥ ५,०१२.०२ ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः । ५,०१२.०२ नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥ ५,०१२.०३ कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः । ५,०१२.०३ वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥ ५,०१२.०४ के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । ५,०१२.०४ के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ ५,०१२.०५ सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । ५,०१२.०५ अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः ॥ ५,०१२.०६ यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः । ५,०१२.०६ तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ ५,०१३.०१ अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि । ५,०१३.०१ अग्ने अर्चन्त ऊतये ॥ ५,०१३.०२ अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । ५,०१३.०२ देवस्य द्रविणस्यवः ॥ ५,०१३.०३ अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । ५,०१३.०३ स यक्षद्दैव्यं जनम् ॥ ५,०१३.०४ त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । ५,०१३.०४ त्वया यज्ञं वि तन्वते ॥ ५,०१३.०५ त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । ५,०१३.०५ स नो रास्व सुवीर्यम् ॥ ५,०१३.०६ अग्ने नेमिररां इव देवांस्त्वं परिभूरसि । ५,०१३.०६ आ राधश्चित्रमृञ्जसे ॥ ५,०१४.०१ अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । ५,०१४.०१ हव्या देवेषु नो दधत् ॥ ५,०१४.०२ तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् । ५,०१४.०२ यजिष्ठं मानुषे जने ॥ ५,०१४.०३ तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । ५,०१४.०३ अग्निं हव्याय वोळ्हवे ॥ ५,०१४.०४ अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः । ५,०१४.०४ अविन्दद्गा अपः स्वः ॥ ५,०१४.०५ अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत । ५,०१४.०५ वेतु मे शृणवद्धवम् ॥ ५,०१४.०६ अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम् । ५,०१४.०६ स्वाधीभिर्वचस्युभिः ॥ ५,०१५.०१ प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय । ५,०१५.०१ घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ ५,०१५.०२ ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । ५,०१५.०२ दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजातां अभि ये ननक्षुः ॥ ५,०१५.०३ अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय । ५,०१५.०३ स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥ ५,०१५.०४ मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च । ५,०१५.०४ वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥ ५,०१५.०५ वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः । ५,०१५.०५ पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥ ५,०१६.०१ बृहद्वयो हि भानवेऽर्चा देवायाग्नये । ५,०१६.०१ यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥ ५,०१६.०२ स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः । ५,०१६.०२ वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥ ५,०१६.०३ अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । ५,०१६.०३ विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥ ५,०१६.०४ अधा ह्यग्न एषां सुवीर्यस्य मंहना । ५,०१६.०४ तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥ ५,०१६.०५ नू न एहि वार्यमग्ने गृणान आ भर । ५,०१६.०५ ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ ५,०१७.०१ आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये । ५,०१७.०१ अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥ ५,०१७.०२ अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे । ५,०१७.०२ तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥ ५,०१७.०३ अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । ५,०१७.०३ दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः ॥ ५,०१७.०४ अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । ५,०१७.०४ अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥ ५,०१७.०५ नू न इद्धि वार्यमासा सचन्त सूरयः । ५,०१७.०५ ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ ५,०१८.०१ प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । ५,०१८.०१ विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ ५,०१८.०२ द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । ५,०१८.०२ इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य ॥ ५,०१८.०३ तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । ५,०१८.०३ अरिष्टो येषां रथो व्यश्वदावन्नीयते ॥ ५,०१८.०४ चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये । ५,०१८.०४ स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ ५,०१८.०५ ये मे पञ्चाशतं ददुरश्वानां सधस्तुति । ५,०१८.०५ द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥ ५,०१९.०१ अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत । ५,०१९.०१ उपस्थे मातुर्वि चष्टे ॥ ५,०१९.०२ जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति । ५,०१९.०२ आ दृळ्हां पुरं विविशुः ॥ ५,०१९.०३ आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः । ५,०१९.०३ निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥ ५,०१९.०४ प्रियं दुग्धं न काम्यमजामि जाम्योः सचा । ५,०१९.०४ घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥ ५,०१९.०५ क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः । ५,०१९.०५ ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥ ५,०२०.०१ यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् । ५,०२०.०१ तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ ५,०२०.०२ ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । ५,०२०.०२ अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥ ५,०२०.०३ होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् । ५,०२०.०३ यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ ५,०२०.०४ इत्था यथा त ऊतये सहसावन्दिवेदिवे । ५,०२०.०४ राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ ५,०२१.०१ मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । ५,०२१.०१ अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥ ५,०२१.०२ त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे । ५,०२१.०२ स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥ ५,०२१.०३ त्वां विश्वे सजोषसो देवासो दूतमक्रत । ५,०२१.०३ सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥ ५,०२१.०४ देवं वो देवयज्ययाग्निमीळीत मर्त्यः । ५,०२१.०४ समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः ॥ ५,०२२.०१ प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे । ५,०२२.०१ यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥ ५,०२२.०२ न्यग्निं जातवेदसं दधाता देवमृत्विजम् । ५,०२२.०२ प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥ ५,०२२.०३ चिकित्विन्मनसं त्वा देवं मर्तास ऊतये । ५,०२२.०३ वरेण्यस्य तेऽवस इयानासो अमन्महि ॥ ५,०२२.०४ अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य । ५,०२२.०४ तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥ ५,०२३.०१ अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । ५,०२३.०१ विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥ ५,०२३.०२ तमग्ने पृतनाषहं रयिं सहस्व आ भर । ५,०२३.०२ त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ ५,०२३.०३ विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । ५,०२३.०३ होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ ५,०२३.०४ स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे । ५,०२३.०४ अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥ ५,०२४.०१ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥ ५,०२४.०२ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥ ५,०२४.०३ स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥ ५,०२४.०४ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ ५,०२५.०१ अच्छा वो अग्निमवसे देवं गासि स नो वसुः । ५,०२५.०१ रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥ ५,०२५.०२ स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे । ५,०२५.०२ होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥ ५,०२५.०३ स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । ५,०२५.०३ अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥ ५,०२५.०४ अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् । ५,०२५.०४ अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥ ५,०२५.०५ अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । ५,०२५.०५ अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥ ५,०२५.०६ अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः । ५,०२५.०६ अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥ ५,०२५.०७ यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । ५,०२५.०७ महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥ ५,०२५.०८ तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । ५,०२५.०८ उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥ ५,०२५.०९ एवां अग्निं वसूयवः सहसानं ववन्दिम । ५,०२५.०९ स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥ ५,०२६.०१ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । ५,०२६.०१ आ देवान्वक्षि यक्षि च ॥ ५,०२६.०२ तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । ५,०२६.०२ देवां आ वीतये वह ॥ ५,०२६.०३ वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । ५,०२६.०३ अग्ने बृहन्तमध्वरे ॥ ५,०२६.०४ अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये । ५,०२६.०४ होतारं त्वा वृणीमहे ॥ ५,०२६.०५ यजमानाय सुन्वत आग्ने सुवीर्यं वह । ५,०२६.०५ देवैरा सत्सि बर्हिषि ॥ ५,०२६.०६ समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि । ५,०२६.०६ देवानां दूत उक्थ्यः ॥ ५,०२६.०७ न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । ५,०२६.०७ दधाता देवमृत्विजम् ॥ ५,०२६.०८ प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः । ५,०२६.०८ स्तृणीत बर्हिरासदे ॥ ५,०२६.०९ एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः । ५,०२६.०९ देवासः सर्वया विशा ॥ ५,०२७.०१ अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः । ५,०२७.०१ त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत ॥ ५,०२७.०२ यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । ५,०२७.०२ वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥ ५,०२७.०३ एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । ५,०२७.०३ यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति ॥ ५,०२७.०४ यो म इति प्रवोचत्यश्वमेधाय सूरये । ५,०२७.०४ दददृचा सनिं यते ददन्मेधामृतायते ॥ ५,०२७.०५ यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः । ५,०२७.०५ अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥ ५,०२७.०६ इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम् । ५,०२७.०६ क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम् ॥ ५,०२८.०१ समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति । ५,०२८.०१ एति प्राची विश्ववारा नमोभिर्देवां ईळाना हविषा घृताची ॥ ५,०२८.०२ समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये । ५,०२८.०२ विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥ ५,०२८.०३ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । ५,०२८.०३ सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥ ५,०२८.०४ समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम् । ५,०२८.०४ वृषभो द्युम्नवां असि समध्वरेष्विध्यसे ॥ ५,०२८.०५ समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर । ५,०२८.०५ त्वं हि हव्यवाळ् असि ॥ ५,०२८.०६ आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे । ५,०२८.०६ वृणीध्वं हव्यवाहनम् ॥ ५,०२९.०१ त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । ५,०२९.०१ अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥ ५,०२९.०२ अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य । ५,०२९.०२ आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥ ५,०२९.०३ उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । ५,०२९.०३ तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवां इन्द्रो अस्य ॥ ५,०२९.०४ आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः । ५,०२९.०४ जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥ ५,०२९.०५ अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । ५,०२९.०५ यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः ॥ ५,०२९.०६ नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत् । ५,०२९.०६ अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥ ५,०२९.०७ सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि । ५,०२९.०७ त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् ॥ ५,०२९.०८ त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः । ५,०२९.०८ कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान ॥ ५,०२९.०९ उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः । ५,०२९.०९ वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥ ५,०२९.१० प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः । ५,०२९.१० अनासो दस्यूंरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥ ५,०२९.११ स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् । ५,०२९.११ आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥ ५,०२९.१२ नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः । ५,०२९.१२ गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥ ५,०२९.१३ कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ । ५,०२९.१३ या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥ ५,०२९.१४ एता विश्वा चकृवां इन्द्र भूर्यपरीतो जनुषा वीर्येण । ५,०२९.१४ या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥ ५,०२९.१५ इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । ५,०२९.१५ वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥ ५,०३०.०१ क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् । ५,०३०.०१ यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥ ५,०३०.०२ अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् । ५,०३०.०२ अपृच्छमन्यां उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥ ५,०३०.०३ प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । ५,०३०.०३ वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥ ५,०३०.०४ स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् । ५,०३०.०४ अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥ ५,०३०.०५ परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । ५,०३०.०५ अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥ ५,०३०.०६ तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः । ५,०३०.०६ अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥ ५,०३०.०७ वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः । ५,०३०.०७ अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥ ५,०३०.०८ युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् । ५,०३०.०८ अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥ ५,०३०.०९ स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः । ५,०३०.०९ अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥ ५,०३०.१० समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् । ५,०३०.१० सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥ ५,०३०.११ यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु । ५,०३०.११ पुरन्दरः पपिवां इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥ ५,०३०.१२ भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा । ५,०३०.१२ ऋणञ्चयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥ ५,०३०.१३ सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने । ५,०३०.१३ तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥ ५,०३०.१४ औच्छत्सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् । ५,०३०.१४ अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥ ५,०३०.१५ चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने । ५,०३०.१५ घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तं वादाम विप्राः ॥ ५,०३१.०१ इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् । ५,०३१.०१ यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥ ५,०३१.०२ आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । ५,०३१.०२ नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनांश्चिज्जनिवतश्चकर्थ ॥ ५,०३१.०३ उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । ५,०३१.०३ प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥ ५,०३१.०४ अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् । ५,०३१.०४ ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ ५,०३१.०५ वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः । ५,०३१.०५ अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥ ५,०३१.०६ प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ । ५,०३१.०६ शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥ ५,०३१.०७ तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः । ५,०३१.०७ शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूंरसेधः ॥ ५,०३१.०८ त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । ५,०३१.०८ उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥ ५,०३१.०९ इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु । ५,०३१.०९ निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥ ५,०३१.१० वातस्य युक्तान्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः । ५,०३१.१० विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥ ५,०३१.११ सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम् । ५,०३१.११ भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥ ५,०३१.१२ आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् । ५,०३१.१२ वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥ ५,०३१.१३ ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । ५,०३१.१३ वावन्धि यज्यूंरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥ ५,०३२.०१ अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः । ५,०३२.०१ महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥ ५,०३२.०२ त्वमुत्सां ऋतुभिर्बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् । ५,०३२.०२ अहिं चिदुग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीमधत्थाः ॥ ५,०३२.०३ त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः । ५,०३२.०३ य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥ ५,०३२.०४ त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् । ५,०३२.०४ वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥ ५,०३२.०५ त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म । ५,०३२.०५ यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥ ५,०३२.०६ त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् । ५,०३२.०६ तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥ ५,०३२.०७ उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् । ५,०३२.०७ यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार ॥ ५,०३२.०८ त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः । ५,०३२.०८ अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम् ॥ ५,०३२.०९ को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । ५,०३२.०९ इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥ ५,०३२.१० न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे । ५,०३२.१० सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त ॥ ५,०३२.११ एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । ५,०३२.११ तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥ ५,०३२.१२ एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि । ५,०३२.१२ किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र ॥ ५,०३३.०१ महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् । ५,०३३.०१ यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥ ५,०३३.०२ स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः । ५,०३३.०२ या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥ ५,०३३.०३ न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् । ५,०३३.०३ तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ ५,०३३.०४ पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् । ५,०३३.०४ ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥ ५,०३३.०५ वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः । ५,०३३.०५ आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥ ५,०३३.०६ पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः । ५,०३३.०६ स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥ ५,०३३.०७ एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् । ५,०३३.०७ उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥ ५,०३३.०८ उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः । ५,०३३.०८ वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे ॥ ५,०३३.०९ उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । ५,०३३.०९ सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥ ५,०३३.१० उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । ५,०३३.१० मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥ ५,०३४.०१ अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते । ५,०३४.०१ सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥ ५,०३४.०२ आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः । ५,०३४.०२ यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥ ५,०३४.०३ यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह । ५,०३४.०३ अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥ ५,०३४.०४ यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । ५,०३४.०४ वेतीद्वस्य प्रयता यतङ्करो न किल्बिषादीषते वस्व आकरः ॥ ५,०३४.०५ न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन । ५,०३४.०५ जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे ॥ ५,०३४.०६ वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः । ५,०३४.०६ इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः ॥ ५,०३४.०७ समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु । ५,०३४.०७ दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥ ५,०३४.०८ सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु । ५,०३४.०८ युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥ ५,०३४.०९ सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः । ५,०३४.०९ तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥ ५,०३५.०१ यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर । ५,०३५.०१ अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥ ५,०३५.०२ यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः । ५,०३५.०२ यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर ॥ ५,०३५.०३ आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे । ५,०३५.०३ वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः ॥ ५,०३५.०४ वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः । ५,०३५.०४ स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥ ५,०३५.०५ त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः । ५,०३५.०५ सर्वरथा शतक्रतो नि याहि शवसस्पते ॥ ५,०३५.०६ त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः । ५,०३५.०६ उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥ ५,०३५.०७ अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु । ५,०३५.०७ सयावानं धनेधने वाजयन्तमवा रथम् ॥ ५,०३५.०८ अस्माकमिन्द्रेहि नो रथमवा पुरन्ध्या । ५,०३५.०८ वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥ ५,०३६.०१ स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् । ५,०३६.०१ धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥ ५,०३६.०२ आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे । ५,०३६.०२ अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥ ५,०३६.०३ चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः । ५,०३६.०३ रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥ ५,०३६.०४ एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः । ५,०३६.०४ प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥ ५,०३६.०५ वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् । ५,०३६.०५ स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥ ५,०३६.०६ यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट । ५,०३६.०६ यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥ ५,०३७.०१ सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । ५,०३७.०१ तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥ ५,०३७.०२ समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते । ५,०३७.०२ ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् ॥ ५,०३७.०३ वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम् । ५,०३७.०३ आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते ॥ ५,०३७.०४ न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम् । ५,०३७.०४ आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥ ५,०३७.०५ पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति । ५,०३७.०५ प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥ ५,०३८.०१ उरोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । ५,०३८.०१ अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥ ५,०३८.०२ यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे । ५,०३८.०२ पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥ ५,०३८.०३ शुष्मासो ये ते अद्रिवो मेहना केतसापः । ५,०३८.०३ उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥ ५,०३८.०४ उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन् । ५,०३८.०४ अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे ॥ ५,०३८.०५ नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो । ५,०३८.०५ इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥ ५,०३९.०१ यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः । ५,०३९.०१ राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ ५,०३९.०२ यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । ५,०३९.०२ विद्याम तस्य ते वयमकूपारस्य दावने ॥ ५,०३९.०३ यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् । ५,०३९.०३ तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥ ५,०३९.०४ मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । ५,०३९.०४ इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥ ५,०३९.०५ अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् । ५,०३९.०५ तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥ ५,०४०.०१ आ याह्यद्रिभिः सुतं सोमं सोमपते पिब । ५,०४०.०१ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥ ५,०४०.०२ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । ५,०४०.०२ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥ ५,०४०.०३ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः । ५,०४०.०३ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥ ५,०४०.०४ ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा । ५,०४०.०४ युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यन्दिने सवने मत्सदिन्द्रः ॥ ५,०४०.०५ यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । ५,०४०.०५ अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥ ५,०४०.०६ स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । ५,०४०.०६ गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥ ५,०४०.०७ मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । ५,०४०.०७ त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥ ५,०४०.०८ ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । ५,०४०.०८ अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥ ५,०४०.०९ यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । ५,०४०.०९ अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥ ५,०४१.०१ को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे । ५,०४१.०१ ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥ ५,०४१.०२ ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त । ५,०४१.०२ नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ ५,०४१.०३ आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ । ५,०४१.०३ उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥ ५,०४१.०४ प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । ५,०४१.०४ पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥ ५,०४१.०५ प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः । ५,०४१.०५ सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् ॥ ५,०४१.०६ प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः । ५,०४१.०६ इषुध्यव ऋतसापः पुरन्धीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥ ५,०४१.०७ उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः । ५,०४१.०७ उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम् ॥ ५,०४१.०८ अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः । ५,०४१.०८ धन्या सजोषा धिषणा नमोभिर्वनस्पतींरोषधी राय एषे ॥ ५,०४१.०९ तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । ५,०४१.०९ पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥ ५,०४१.१० वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति । ५,०४१.१० गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥ ५,०४१.११ कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय । ५,०४१.११ आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥ ५,०४१.१२ शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयां इषिरः परिज्मा । ५,०४१.१२ शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥ ५,०४१.१३ विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । ५,०४१.१३ वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः ॥ ५,०४१.१४ आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् । ५,०४१.१४ वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः ॥ ५,०४१.१५ पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च । ५,०४१.१५ सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः ॥ ५,०४१.१६ कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । ५,०४१.१६ मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥ ५,०४१.१७ इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । ५,०४१.१७ अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत ॥ ५,०४१.१८ तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः । ५,०४१.१८ सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥ ५,०४१.१९ अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु । ५,०४१.१९ उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥ ५,०४१.२० सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ ५,०४२.०१ प्र शन्तमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः । ५,०४२.०१ पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥ ५,०४२.०२ प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् । ५,०४२.०२ ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥ ५,०४२.०३ उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन । ५,०४२.०३ स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥ ५,०४२.०४ समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति । ५,०४२.०४ सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥ ५,०४२.०५ देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । ५,०४२.०५ ऋभुक्षा वाज उत वा पुरन्धिरवन्तु नो अमृतासस्तुरासः ॥ ५,०४२.०६ मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि । ५,०४२.०६ न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥ ५,०४२.०७ उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् । ५,०४२.०७ यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥ ५,०४२.०८ तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । ५,०४२.०८ ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥ ५,०४२.०९ विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः । ५,०४२.०९ अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥ ५,०४२.१० य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात । ५,०४२.१० यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥ ५,०४२.११ तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । ५,०४२.११ यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ ५,०४२.१२ दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः । ५,०४२.१२ सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥ ५,०४२.१३ प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् । ५,०४२.१३ य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥ ५,०४२.१४ प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः । ५,०४२.१४ यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥ ५,०४२.१५ एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर्युवन्यूंरुदश्याः । ५,०४२.१५ कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वां अयासः ॥ ५,०४२.१६ प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतींरोषधी राये अश्याः । ५,०४२.१६ देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥ ५,०४२.१७ उरौ देवा अनिबाधे स्याम ॥ ५,०४२.१८ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । ५,०४२.१८ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ ५,०४३.०१ आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा । ५,०४३.०१ महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥ ५,०४३.०२ आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । ५,०४३.०२ पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम् ॥ ५,०४३.०३ अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । ५,०४३.०३ होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय ॥ ५,०४३.०४ दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । ५,०४३.०४ मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः ॥ ५,०४३.०५ असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । ५,०४३.०५ हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः ॥ ५,०४३.०६ आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । ५,०४३.०६ मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः ॥ ५,०४३.०७ अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । ५,०४३.०७ पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥ ५,०४३.०८ अच्छा मही बृहती शन्तमा गीर्दूतो न गन्त्वश्विना हुवध्यै । ५,०४३.०८ मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् ॥ ५,०४३.०९ प्र तव्यसो नमौक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि । ५,०४३.०९ या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥ ५,०४३.१० आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः । ५,०४३.१० यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥ ५,०४३.११ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । ५,०४३.११ हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥ ५,०४३.१२ आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् । ५,०४३.१२ सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥ ५,०४३.१३ आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः । ५,०४३.१३ ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः ॥ ५,०४३.१४ मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् । ५,०४३.१४ सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे ॥ ५,०४३.१५ बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त । ५,०४३.१५ देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥ ५,०४३.१६ उरौ देवा अनिबाधे स्याम ॥ ५,०४३.१७ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । ५,०४३.१७ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ ५,०४४.०१ तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् । ५,०४४.०१ प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥ ५,०४४.०२ श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते । ५,०४४.०२ सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते ॥ ५,०४४.०३ अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः । ५,०४४.०३ प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥ ५,०४४.०४ प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः । ५,०४४.०४ सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥ ५,०४४.०५ संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः । ५,०४४.०५ धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥ ५,०४४.०६ यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा । ५,०४४.०६ महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥ ५,०४४.०७ वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः । ५,०४४.०७ घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥ ५,०४४.०८ ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । ५,०४४.०८ यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥ ५,०४४.०९ समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता । ५,०४४.०९ अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥ ५,०४४.१० स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः । ५,०४४.१० अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥ ५,०४४.११ श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । ५,०४४.११ समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥ ५,०४४.१२ सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा । ५,०४४.१२ उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥ ५,०४४.१३ सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः । ५,०४४.१३ भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥ ५,०४४.१४ यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । ५,०४४.१४ यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥ ५,०४४.१५ अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । ५,०४४.१५ अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥ ५,०४५.०१ विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः । ५,०४५.०१ अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥ ५,०४५.०२ वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् । ५,०४५.०२ धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥ ५,०४५.०३ अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । ५,०४५.०३ वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥ ५,०४५.०४ सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै । ५,०४५.०४ उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥ ५,०४५.०५ एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । ५,०४५.०५ आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥ ५,०४५.०६ एता धियं कृणवामा सखायोऽप या मातां ऋणुत व्रजं गोः । ५,०४५.०६ यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥ ५,०४५.०७ अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः । ५,०४५.०७ ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥ ५,०४५.०८ विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त । ५,०४५.०८ उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥ ५,०४५.०९ आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे । ५,०४५.०९ रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥ ५,०४५.१० आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः । ५,०४५.१० उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥ ५,०४५.११ धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः । ५,०४५.११ अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥ ५,०४६.०१ हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् । ५,०४६.०१ नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥ ५,०४६.०२ अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । ५,०४६.०२ उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ ५,०४६.०३ इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वतां अपः । ५,०४६.०३ हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥ ५,०४६.०४ उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् । ५,०४६.०४ उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥ ५,०४६.०५ उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे । ५,०४६.०५ बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥ ५,०४६.०६ उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् । ५,०४६.०६ भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम् ॥ ५,०४६.०७ देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । ५,०४६.०७ याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ ५,०४६.०८ उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् । ५,०४६.०८ आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥ ५,०४७.०१ प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती । ५,०४७.०१ आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना ॥ ५,०४७.०२ अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । ५,०४७.०२ अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥ ५,०४७.०३ उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश । ५,०४७.०३ मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥ ५,०४७.०४ चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । ५,०४७.०४ त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥ ५,०४७.०५ इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः । ५,०४७.०५ द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू ॥ ५,०४७.०६ वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । ५,०४७.०६ उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥ ५,०४७.०७ तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् । ५,०४७.०७ अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ ५,०४८.०१ कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । ५,०४८.०१ आमेन्यस्य रजसो यदभ्र आं अपो वृणाना वितनोति मायिनी ॥ ५,०४८.०२ ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः । ५,०४८.०२ अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥ ५,०४८.०३ आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि । ५,०४८.०३ शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥ ५,०४८.०४ तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः । ५,०४८.०४ सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥ ५,०४८.०५ स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् । ५,०४८.०५ न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥ ५,०४९.०१ देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः । ५,०४९.०१ आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥ ५,०४९.०२ प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य । ५,०४९.०२ उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥ ५,०४९.०३ अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः । ५,०४९.०३ इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥ ५,०४९.०४ तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् । ५,०४९.०४ उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥ ५,०४९.०५ प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः । ५,०४९.०५ अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥ ५,०५०.०१ विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । ५,०५०.०१ विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ ५,०५०.०२ ते ते देव नेतर्ये चेमां अनुशसे । ५,०५०.०२ ते राया ते ह्यापृचे सचेमहि सचथ्यैः ॥ ५,०५०.०३ अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत । ५,०५०.०३ आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥ ५,०५०.०४ यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः । ५,०५०.०४ नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥ ५,०५०.०५ एष ते देव नेता रथस्पतिः शं रयिः । ५,०५०.०५ शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥ ५,०५१.०१ अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि । ५,०५१.०१ देवेभिर्हव्यदातये ॥ ५,०५१.०२ ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । ५,०५१.०२ अग्नेः पिबत जिह्वया ॥ ५,०५१.०३ विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि । ५,०५१.०३ देवेभिः सोमपीतये ॥ ५,०५१.०४ अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते । ५,०५१.०४ प्रिय इन्द्राय वायवे ॥ ५,०५१.०५ वायवा याहि वीतये जुषाणो हव्यदातये । ५,०५१.०५ पिबा सुतस्यान्धसो अभि प्रयः ॥ ५,०५१.०६ इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः । ५,०५१.०६ ताञ्जुषेथामरेपसावभि प्रयः ॥ ५,०५१.०७ सुता इन्द्राय वायवे सोमासो दध्याशिरः । ५,०५१.०७ निम्नं न यन्ति सिन्धवोऽभि प्रयः ॥ ५,०५१.०८ सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः । ५,०५१.०८ आ याह्यग्ने अत्रिवत्सुते रण ॥ ५,०५१.०९ सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । ५,०५१.०९ आ याह्यग्ने अत्रिवत्सुते रण ॥ ५,०५१.१० सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना । ५,०५१.१० आ याह्यग्ने अत्रिवत्सुते रण ॥ ५,०५१.११ स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । ५,०५१.११ स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ ५,०५१.१२ स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । ५,०५१.१२ बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ ५,०५१.१३ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । ५,०५१.१३ देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥ ५,०५१.१४ स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । ५,०५१.१४ स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥ ५,०५१.१५ स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव । ५,०५१.१५ पुनर्ददताघ्नता जानता सं गमेमहि ॥ ५,०५२.०१ प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः । ५,०५२.०१ ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः ॥ ५,०५२.०२ ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । ५,०५२.०२ ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥ ५,०५२.०३ ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः । ५,०५२.०३ मरुतामधा महो दिवि क्षमा च मन्महे ॥ ५,०५२.०४ मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । ५,०५२.०४ विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥ ५,०५२.०५ अर्हन्तो ये सुदानवो नरो असामिशवसः । ५,०५२.०५ प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥ ५,०५२.०६ आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत । ५,०५२.०६ अन्वेनां अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥ ५,०५२.०७ ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ । ५,०५२.०७ वृजने वा नदीनां सधस्थे वा महो दिवः ॥ ५,०५२.०८ शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् । ५,०५२.०८ उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥ ५,०५२.०९ उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः । ५,०५२.०९ उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥ ५,०५२.१० आपथयो विपथयोऽन्तस्पथा अनुपथाः । ५,०५२.१० एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥ ५,०५२.११ अधा नरो न्योहतेऽधा नियुत ओहते । ५,०५२.११ अधा पारावता इति चित्रा रूपाणि दर्श्या ॥ ५,०५२.१२ छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः । ५,०५२.१२ ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे ॥ ५,०५२.१३ य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । ५,०५२.१३ तमृषे मारुतं गणं नमस्या रमया गिरा ॥ ५,०५२.१४ अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । ५,०५२.१४ दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥ ५,०५२.१५ नू मन्वान एषां देवां अच्छा न वक्षणा । ५,०५२.१५ दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥ ५,०५२.१६ प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । ५,०५२.१६ अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥ ५,०५२.१७ सप्त मे सप्त शाकिन एकमेका शता ददुः । ५,०५२.१७ यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥ ५,०५३.०१ को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् । ५,०५३.०१ यद्युयुज्रे किलास्यः ॥ ५,०५३.०२ ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः । ५,०५३.०२ कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥ ५,०५३.०३ ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे । ५,०५३.०३ नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥ ५,०५३.०४ ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । ५,०५३.०४ श्राया रथेषु धन्वसु ॥ ५,०५३.०५ युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः । ५,०५३.०५ वृष्टी द्यावो यतीरिव ॥ ५,०५३.०६ आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । ५,०५३.०६ वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥ ५,०५३.०७ ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा । ५,०५३.०७ स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥ ५,०५३.०८ आ यात मरुतो दिव आन्तरिक्षादमादुत । ५,०५३.०८ माव स्थात परावतः ॥ ५,०५३.०९ मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् । ५,०५३.०९ मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥ ५,०५३.१० तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् । ५,०५३.१० अनु प्र यन्ति वृष्टयः ॥ ५,०५३.११ शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः । ५,०५३.११ अनु क्रामेम धीतिभिः ॥ ५,०५३.१२ कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । ५,०५३.१२ एना यामेन मरुतः ॥ ५,०५३.१३ येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् । ५,०५३.१३ अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥ ५,०५३.१४ अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः । ५,०५३.१४ वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥ ५,०५३.१५ सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । ५,०५३.१५ यं त्रायध्वे स्याम ते ॥ ५,०५३.१६ स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे । ५,०५३.१६ यतः पूर्वां इव सखींरनु ह्वय गिरा गृणीहि कामिनः ॥ ५,०५४.०१ प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते । ५,०५४.०१ घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥ ५,०५४.०२ प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । ५,०५४.०२ सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥ ५,०५४.०३ विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । ५,०५४.०३ अब्दया चिन्मुहुरा ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥ ५,०५४.०४ व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः । ५,०५४.०४ वि यदज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥ ५,०५४.०५ तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । ५,०५४.०५ एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥ ५,०५४.०६ अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः । ५,०५४.०६ अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥ ५,०५४.०७ न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । ५,०५४.०७ नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ ५,०५४.०८ नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः । ५,०५४.०८ पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥ ५,०५४.०९ प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः । ५,०५४.०९ प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥ ५,०५४.१० यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । ५,०५४.१० न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥ ५,०५४.११ अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । ५,०५४.११ अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ ५,०५४.१२ तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ । ५,०५४.१२ समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥ ५,०५४.१३ युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । ५,०५४.१३ न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥ ५,०५४.१४ यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् । ५,०५४.१४ यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥ ५,०५४.१५ तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄंरभि । ५,०५४.१५ इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥ ५,०५५.०१ प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः । ५,०५५.०१ ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०२ स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ । ५,०५५.०२ उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०३ साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः । ५,०५५.०३ विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०४ आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । ५,०५५.०४ उतो अस्मां अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०५ उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । ५,०५५.०५ न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०६ यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्कां अमुग्ध्वम् । ५,०५५.०६ विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०७ न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत् । ५,०५५.०७ उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०८ यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते । ५,०५५.०८ विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०९ मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । ५,०५५.०९ अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.१० यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः । ५,०५५.१० जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥ ५,०५६.०१ अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः । ५,०५६.०१ विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥ ५,०५६.०२ यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः । ५,०५६.०२ ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥ ५,०५६.०३ मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा । ५,०५६.०३ ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौरिव भीमयुः ॥ ५,०५६.०४ नि ये रिणन्त्योजसा वृथा गावो न दुर्धुरः । ५,०५६.०४ अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयन्ति यामभिः ॥ ५,०५६.०५ उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानाम् । ५,०५६.०५ मरुतां पुरुतममपूर्व्यं गवां सर्गमिव ह्वये ॥ ५,०५६.०६ युङ्ग्ध्वं ह्यरुषी रथे युङ्ग्ध्वं रथेषु रोहितः । ५,०५६.०६ युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥ ५,०५६.०७ उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः । ५,०५६.०७ मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत ॥ ५,०५६.०८ रथं नु मारुतं वयं श्रवस्युमा हुवामहे । ५,०५६.०८ आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ ५,०५६.०९ तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे । ५,०५६.०९ यस्मिन्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥ ५,०५७.०१ आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । ५,०५७.०१ इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥ ५,०५७.०२ वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । ५,०५७.०२ स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥ ५,०५७.०३ धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया । ५,०५७.०३ कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम् ॥ ५,०५७.०४ वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । ५,०५७.०४ पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥ ५,०५७.०५ पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः । ५,०५७.०५ सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥ ५,०५७.०६ ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् । ५,०५७.०६ नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥ ५,०५७.०७ गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः । ५,०५७.०७ प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥ ५,०५७.०८ हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः । ५,०५७.०८ सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥ ५,०५८.०१ तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् । ५,०५८.०१ य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥ ५,०५८.०२ त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम् । ५,०५८.०२ मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥ ५,०५८.०३ आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । ५,०५८.०३ अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥ ५,०५८.०४ यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । ५,०५८.०४ युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः ॥ ५,०५८.०५ अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः । ५,०५८.०५ पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः ॥ ५,०५८.०६ यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः । ५,०५८.०६ क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः ॥ ५,०५८.०७ प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः । ५,०५८.०७ वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥ ५,०५८.०८ हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः । ५,०५८.०८ सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥ ५,०५९.०१ प्र व स्पळ् अक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे । ५,०५९.०१ उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः ॥ ५,०५९.०२ अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती । ५,०५९.०२ दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः ॥ ५,०५९.०३ गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने । ५,०५९.०३ अत्या इव सुभ्वश्चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥ ५,०५९.०४ को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या । ५,०५९.०४ यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने ॥ ५,०५९.०५ अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । ५,०५९.०५ मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥ ५,०५९.०६ ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः । ५,०५९.०६ सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥ ५,०५९.०७ वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि । ५,०५९.०७ अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूंरचुच्यवुः ॥ ५,०५९.०८ मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम् । ५,०५९.०८ आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥ ५,०६०.०१ ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः । ५,०६०.०१ रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम् ॥ ५,०६०.०२ आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । ५,०६०.०२ वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥ ५,०६०.०३ पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः । ५,०६०.०३ यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥ ५,०६०.०४ वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे । ५,०६०.०४ श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥ ५,०६०.०५ अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय । ५,०६०.०५ युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥ ५,०६०.०६ यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ । ५,०६०.०६ अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥ ५,०६०.०७ अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः । ५,०६०.०७ ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥ ५,०६०.०८ अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः । ५,०६०.०८ पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥ ५,०६१.०१ के ष्ठा नरः श्रेष्ठतमा य एकएक आयय । ५,०६१.०१ परमस्याः परावतः ॥ ५,०६१.०२ क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय । ५,०६१.०२ पृष्ठे सदो नसोर्यमः ॥ ५,०६१.०३ जघने चोद एषां वि सक्थानि नरो यमुः । ५,०६१.०३ पुत्रकृथे न जनयः ॥ ५,०६१.०४ परा वीरास एतन मर्यासो भद्रजानयः । ५,०६१.०४ अग्नितपो यथासथ ॥ ५,०६१.०५ सनत्साश्व्यं पशुमुत गव्यं शतावयम् । ५,०६१.०५ श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥ ५,०६१.०६ उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । ५,०६१.०६ अदेवत्रादराधसः ॥ ५,०६१.०७ वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । ५,०६१.०७ देवत्रा कृणुते मनः ॥ ५,०६१.०८ उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः । ५,०६१.०८ स वैरदेय इत्समः ॥ ५,०६१.०९ उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् । ५,०६१.०९ वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे ॥ ५,०६१.१० यो मे धेनूनां शतं वैददश्विर्यथा ददत् । ५,०६१.१० तरन्त इव मंहना ॥ ५,०६१.११ य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु । ५,०६१.११ अत्र श्रवांसि दधिरे ॥ ५,०६१.१२ येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा । ५,०६१.१२ दिवि रुक्म इवोपरि ॥ ५,०६१.१३ युवा स मारुतो गणस्त्वेषरथो अनेद्यः । ५,०६१.१३ शुभंयावाप्रतिष्कुतः ॥ ५,०६१.१४ को वेद नूनमेषां यत्रा मदन्ति धूतयः । ५,०६१.१४ ऋतजाता अरेपसः ॥ ५,०६१.१५ यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया । ५,०६१.१५ श्रोतारो यामहूतिषु ॥ ५,०६१.१६ ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । ५,०६१.१६ आ यज्ञियासो ववृत्तन ॥ ५,०६१.१७ एतं मे स्तोममूर्म्ये दार्भ्याय परा वह । ५,०६१.१७ गिरो देवि रथीरिव ॥ ५,०६१.१८ उत मे वोचतादिति सुतसोमे रथवीतौ । ५,०६१.१८ न कामो अप वेति मे ॥ ५,०६१.१९ एष क्षेति रथवीतिर्मघवा गोमतीरनु । ५,०६१.१९ पर्वतेष्वपश्रितः ॥ ५,०६२.०१ ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् । ५,०६२.०१ दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥ ५,०६२.०२ तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे । ५,०६२.०२ विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥ ५,०६२.०३ अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः । ५,०६२.०३ वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥ ५,०६२.०४ आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् । ५,०६२.०४ घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥ ५,०६२.०५ अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा । ५,०६२.०५ नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः ॥ ५,०६२.०६ अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः । ५,०६२.०६ राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥ ५,०६२.०७ हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव । ५,०६२.०७ भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥ ५,०६२.०८ हिरण्यरूपमुषसो व्युष्टावयस्थूणमुदिता सूर्यस्य । ५,०६२.०८ आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥ ५,०६२.०९ यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा । ५,०६२.०९ तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम ॥ ५,०६३.०१ ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । ५,०६३.०१ यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥ ५,०६३.०२ सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । ५,०६३.०२ वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥ ५,०६३.०३ सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी । ५,०६३.०३ चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥ ५,०६३.०४ माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम् । ५,०६३.०४ तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥ ५,०६३.०५ रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । ५,०६३.०५ रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥ ५,०६३.०६ वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम् । ५,०६३.०६ अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥ ५,०६३.०७ धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । ५,०६३.०७ ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥ ५,०६४.०१ वरुणं वो रिशादसमृचा मित्रं हवामहे । ५,०६४.०१ परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् ॥ ५,०६४.०२ ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते । ५,०६४.०२ शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥ ५,०६४.०३ यन्नूनमश्यां गतिं मित्रस्य यायां पथा । ५,०६४.०३ अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥ ५,०६४.०४ युवाभ्यां मित्रावरुणोपमं धेयामृचा । ५,०६४.०४ यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥ ५,०६४.०५ आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ । ५,०६४.०५ स्वे क्षये मघोनां सखीनां च वृधसे ॥ ५,०६४.०६ युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः । ५,०६४.०६ उरु णो वाजसातये कृतं राये स्वस्तये ॥ ५,०६४.०७ उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि । ५,०६४.०७ सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥ ५,०६५.०१ यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः । ५,०६५.०१ वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥ ५,०६५.०२ ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । ५,०६५.०२ ता सत्पती ऋतावृध ऋतावाना जनेजने ॥ ५,०६५.०३ ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा । ५,०६५.०३ स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥ ५,०६५.०४ मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते । ५,०६५.०४ मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥ ५,०६५.०५ वयं मित्रस्यावसि स्याम सप्रथस्तमे । ५,०६५.०५ अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥ ५,०६५.०६ युवं मित्रेमं जनं यतथः सं च नयथः । ५,०६५.०६ मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥ ५,०६६.०१ आ चिकितान सुक्रतू देवौ मर्त रिशादसा । ५,०६६.०१ वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥ ५,०६६.०२ ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते । ५,०६६.०२ अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥ ५,०६६.०३ ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् । ५,०६६.०३ रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥ ५,०६६.०४ अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता । ५,०६६.०४ नि केतुना जनानां चिकेथे पूतदक्षसा ॥ ५,०६६.०५ तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् । ५,०६६.०५ ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥ ५,०६६.०६ आ यद्वामीयचक्षसा मित्र वयं च सूरयः । ५,०६६.०६ व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥ ५,०६७.०१ बळ् इत्था देव निष्कृतमादित्या यजतं बृहत् । ५,०६७.०१ वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥ ५,०६७.०२ आ यद्योनिं हिरण्ययं वरुण मित्र सदथः । ५,०६७.०२ धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥ ५,०६७.०३ विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । ५,०६७.०३ व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ ५,०६७.०४ ते हि सत्या ऋतस्पृश ऋतावानो जनेजने । ५,०६७.०४ सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः ॥ ५,०६७.०५ को नु वां मित्रास्तुतो वरुणो वा तनूनाम् । ५,०६७.०५ तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥ ५,०६८.०१ प्र वो मित्राय गायत वरुणाय विपा गिरा । ५,०६८.०१ महिक्षत्रावृतं बृहत् ॥ ५,०६८.०२ सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । ५,०६८.०२ देवा देवेषु प्रशस्ता ॥ ५,०६८.०३ ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । ५,०६८.०३ महि वां क्षत्रं देवेषु ॥ ५,०६८.०४ ऋतमृतेन सपन्तेषिरं दक्षमाशाते । ५,०६८.०४ अद्रुहा देवौ वर्धेते ॥ ५,०६८.०५ वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । ५,०६८.०५ बृहन्तं गर्तमाशाते ॥ ५,०६९.०१ त्री रोचना वरुण त्रींरुत द्यून्त्रीणि मित्र धारयथो रजांसि । ५,०६९.०१ वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥ ५,०६९.०२ इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे । ५,०६९.०२ त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥ ५,०६९.०३ प्रातर्देवीमदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य । ५,०६९.०३ राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ ५,०६९.०४ या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । ५,०६९.०४ न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥ ५,०७०.०१ पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । ५,०७०.०१ मित्र वंसि वां सुमतिम् ॥ ५,०७०.०२ ता वां सम्यगद्रुह्वाणेषमश्याम धायसे । ५,०७०.०२ वयं ते रुद्रा स्याम ॥ ५,०७०.०३ पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा । ५,०७०.०३ तुर्याम दस्यून्तनूभिः ॥ ५,०७०.०४ मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः । ५,०७०.०४ मा शेषसा मा तनसा ॥ ५,०७१.०१ आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । ५,०७१.०१ उपेमं चारुमध्वरम् ॥ ५,०७१.०२ विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । ५,०७१.०२ ईशाना पिप्यतं धियः ॥ ५,०७१.०३ उप नः सुतमा गतं वरुण मित्र दाशुषः । ५,०७१.०३ अस्य सोमस्य पीतये ॥ ५,०७२.०१ आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् । ५,०७२.०१ नि बर्हिषि सदतं सोमपीतये ॥ ५,०७२.०२ व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । ५,०७२.०२ नि बर्हिषि सदतं सोमपीतये ॥ ५,०७२.०३ मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये । ५,०७२.०३ नि बर्हिषि सदतां सोमपीतये ॥ ५,०७३.०१ यदद्य स्थः परावति यदर्वावत्यश्विना । ५,०७३.०१ यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम् ॥ ५,०७३.०२ इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । ५,०७३.०२ वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे ॥ ५,०७३.०३ ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः । ५,०७३.०३ पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ ५,०७३.०४ तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे । ५,०७३.०४ नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥ ५,०७३.०५ आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा । ५,०७३.०५ परि वामरुषा वयो घृणा वरन्त आतपः ॥ ५,०७३.०६ युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा । ५,०७३.०६ घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति ॥ ५,०७३.०७ उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । ५,०७३.०७ यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥ ५,०७३.०८ मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । ५,०७३.०८ यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥ ५,०७३.०९ सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा । ५,०७३.०९ ता यामन्यामहूतमा यामन्ना मृळयत्तमा ॥ ५,०७३.१० इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । ५,०७३.१० या तक्षाम रथां इवावोचाम बृहन्नमः ॥ ५,०७४.०१ कूष्ठो देवावश्विनाद्या दिवो मनावसू । ५,०७४.०१ तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥ ५,०७४.०२ कुह त्या कुह नु श्रुता दिवि देवा नासत्या । ५,०७४.०२ कस्मिन्ना यतथो जने को वां नदीनां सचा ॥ ५,०७४.०३ कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् । ५,०७४.०३ कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥ ५,०७४.०४ पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः । ५,०७४.०४ यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥ ५,०७४.०५ प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः । ५,०७४.०५ युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥ ५,०७४.०६ अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये । ५,०७४.०६ नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥ ५,०७४.०७ को वामद्य पुरूणामा वव्ने मर्त्यानाम् । ५,०७४.०७ को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥ ५,०७४.०८ आ वां रथो रथानां येष्ठो यात्वश्विना । ५,०७४.०८ पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥ ५,०७४.०९ शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः । ५,०७४.०९ अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ ५,०७४.१० अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् । ५,०७४.१० वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥ ५,०७५.०१ प्रति प्रियतमं रथं वृषणं वसुवाहनम् । ५,०७५.०१ स्तोता वामश्विनावृषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ ५,०७५.०२ अत्यायातमश्विना तिरो विश्वा अहं सना । ५,०७५.०२ दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥ ५,०७५.०३ आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् । ५,०७५.०३ रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥ ५,०७५.०४ सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता । ५,०७५.०४ उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥ ५,०७५.०५ बोधिन्मनसा रथ्येषिरा हवनश्रुता । ५,०७५.०५ विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् ॥ ५,०७५.०६ आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः । ५,०७५.०६ वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥ ५,०७५.०७ अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । ५,०७५.०७ तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥ ५,०७५.०८ अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती । ५,०७५.०८ अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥ ५,०७५.०९ अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः । ५,०७५.०९ अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥ ५,०७६.०१ आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । ५,०७६.०१ अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥ ५,०७६.०२ न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । ५,०७६.०२ दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा ॥ ५,०७६.०३ उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य । ५,०७६.०३ दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ ५,०७६.०४ इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् । ५,०७६.०४ आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥ ५,०७६.०५ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । ५,०७६.०५ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ ५,०७७.०१ प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः । ५,०७७.०१ प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ ५,०७७.०२ प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् । ५,०७७.०२ उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥ ५,०७७.०३ हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् । ५,०७७.०३ मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ ५,०७७.०४ यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे । ५,०७७.०४ स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥ ५,०७७.०५ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । ५,०७७.०५ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ ५,०७८.०१ अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । ५,०७८.०१ हंसाविव पततमा सुतां उप ॥ ५,०७८.०२ अश्विना हरिणाविव गौराविवानु यवसम् । ५,०७८.०२ हंसाविव पततमा सुतां उप ॥ ५,०७८.०३ अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये । ५,०७८.०३ हंसाविव पततमा सुतां उप ॥ ५,०७८.०४ अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा । ५,०७८.०४ श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शन्तमेन ॥ ५,०७८.०५ वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । ५,०७८.०५ श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥ ५,०७८.०६ भीताय नाधमानाय ऋषये सप्तवध्रये । ५,०७८.०६ मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥ ५,०७८.०७ यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । ५,०७८.०७ एवा ते गर्भ एजतु निरैतु दशमास्यः ॥ ५,०७८.०८ यथा वातो यथा वनं यथा समुद्र एजति । ५,०७८.०८ एवा त्वं दशमास्य सहावेहि जरायुणा ॥ ५,०७८.०९ दश मासाञ्छशयानः कुमारो अधि मातरि । ५,०७८.०९ निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ ५,०७९.०१ महे नो अद्य बोधयोषो राये दिवित्मती । ५,०७९.०१ यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ ५,०७९.०२ या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । ५,०७९.०२ सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ ५,०७९.०३ सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । ५,०७९.०३ यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ ५,०७९.०४ अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः । ५,०७९.०४ मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥ ५,०७९.०५ यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये । ५,०७९.०५ परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥ ५,०७९.०६ ऐषु धा वीरवद्यश उषो मघोनि सूरिषु । ५,०७९.०६ ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥ ५,०७९.०७ तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह । ५,०७९.०७ ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥ ५,०७९.०८ उत नो गोमतीरिष आ वहा दुहितर्दिवः । ५,०७९.०८ साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥ ५,०७९.०९ व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः । ५,०७९.०९ नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥ ५,०७९.१० एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि । ५,०७९.१० या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥ ५,०८०.०१ द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् । ५,०८०.०१ देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥ ५,०८०.०२ एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे । ५,०८०.०२ बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥ ५,०८०.०३ एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे । ५,०८०.०३ पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ ५,०८०.०४ एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् । ५,०८०.०४ ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥ ५,०८०.०५ एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । ५,०८०.०५ अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥ ५,०८०.०६ एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः । ५,०८०.०६ व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥ ५,०८१.०१ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । ५,०८१.०१ वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ ५,०८१.०२ विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । ५,०८१.०२ वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥ ५,०८१.०३ यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा । ५,०८१.०३ यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥ ५,०८१.०४ उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि । ५,०८१.०४ उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥ ५,०८१.०५ उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः । ५,०८१.०५ उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे ॥ ५,०८२.०१ तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । ५,०८२.०१ श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥ ५,०८२.०२ अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । ५,०८२.०२ न मिनन्ति स्वराज्यम् ॥ ५,०८२.०३ स हि रत्नानि दाशुषे सुवाति सविता भगः । ५,०८२.०३ तं भागं चित्रमीमहे ॥ ५,०८२.०४ अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । ५,०८२.०४ परा दुष्ष्वप्न्यं सुव ॥ ५,०८२.०५ विश्वानि देव सवितर्दुरितानि परा सुव । ५,०८२.०५ यद्भद्रं तन्न आ सुव ॥ ५,०८२.०६ अनागसो अदितये देवस्य सवितुः सवे । ५,०८२.०६ विश्वा वामानि धीमहि ॥ ५,०८२.०७ आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । ५,०८२.०७ सत्यसवं सवितारम् ॥ ५,०८२.०८ य इमे उभे अहनी पुर एत्यप्रयुच्छन् । ५,०८२.०८ स्वाधीर्देवः सविता ॥ ५,०८२.०९ य इमा विश्वा जातान्याश्रावयति श्लोकेन । ५,०८२.०९ प्र च सुवाति सविता ॥ ५,०८३.०१ अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । ५,०८३.०१ कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥ ५,०८३.०२ वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । ५,०८३.०२ उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥ ५,०८३.०३ रथीव कशयाश्वां अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्यां अह । ५,०८३.०३ दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥ ५,०८३.०४ प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । ५,०८३.०४ इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥ ५,०८३.०५ यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति । ५,०८३.०५ यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ ५,०८३.०६ दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । ५,०८३.०६ अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥ ५,०८३.०७ अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । ५,०८३.०७ दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥ ५,०८३.०८ महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । ५,०८३.०८ घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥ ५,०८३.०९ यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । ५,०८३.०९ प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥ ५,०८३.१० अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ । ५,०८३.१० अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥ ५,०८४.०१ बळ् इत्था पर्वतानां खिद्रं बिभर्षि पृथिवि । ५,०८४.०१ प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥ ५,०८४.०२ स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः । ५,०८४.०२ प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥ ५,०८४.०३ दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा । ५,०८४.०३ यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥ ५,०८५.०१ प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय । ५,०८५.०१ वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥ ५,०८५.०२ वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु । ५,०८५.०२ हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥ ५,०८५.०३ नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् । ५,०८५.०३ तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥ ५,०८५.०४ उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् । ५,०८५.०४ समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥ ५,०८५.०५ इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् । ५,०८५.०५ मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥ ५,०८५.०६ इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष । ५,०८५.०६ एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥ ५,०८५.०७ अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा । ५,०८५.०७ वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥ ५,०८५.०८ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म । ५,०८५.०८ सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥ ५,०८६.०१ इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् । ५,०८६.०१ दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥ ५,०८६.०२ या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । ५,०८६.०२ या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥ ५,०८६.०३ तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः । ५,०८६.०३ प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥ ५,०८६.०४ ता वामेषे रथानामिन्द्राग्नी हवामहे । ५,०८६.०४ पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥ ५,०८६.०५ ता वृधन्तावनु द्यून्मर्ताय देवावदभा । ५,०८६.०५ अर्हन्ता चित्पुरो दधेऽंशेव देवावर्वते ॥ ५,०८६.०६ एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः । ५,०८६.०६ ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥ ५,०८७.०१ प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । ५,०८७.०१ प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ ५,०८७.०२ प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् । ५,०८७.०२ क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥ ५,०८७.०३ प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । ५,०८७.०३ न येषामिरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥ ५,०८७.०४ स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् । ५,०८७.०४ यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ ५,०८७.०५ स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् । ५,०८७.०५ येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥ ५,०८७.०६ अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् । ५,०८७.०६ स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥ ५,०८७.०७ ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् । ५,०८७.०७ दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥ ५,०८७.०८ अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् । ५,०८७.०८ विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥ ५,०८७.०९ गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् । ५,०८७.०९ ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥ ऋग्वेद ६ ६,००१.०१ त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । ६,००१.०१ त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ ६,००१.०२ अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् । ६,००१.०२ तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ ६,००१.०३ वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् । ६,००१.०३ रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ ६,००१.०४ पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् । ६,००१.०४ नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ ६,००१.०५ त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । ६,००१.०५ त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥ ६,००१.०६ सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् । ६,००१.०६ तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥ ६,००१.०७ तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः । ६,००१.०७ त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ ६,००१.०८ विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । ६,००१.०८ प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥ ६,००१.०९ सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् । ६,००१.०९ य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥ ६,००१.१० अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः । ६,००१.१० वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥ ६,००१.११ आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः । ६,००१.११ बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥ ६,००१.१२ नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः । ६,००१.१२ पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ ६,००१.१३ पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् । ६,००१.१३ पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥ ६,००२.०१ त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे । ६,००२.०१ त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ ६,००२.०२ त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते । ६,००२.०२ त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥ ६,००२.०३ सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते । ६,००२.०३ यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥ ६,००२.०४ ऋधद्यस्ते सुदानवे धिया मर्तः शशमते । ६,००२.०४ ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ ६,००२.०५ समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् । ६,००२.०५ वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥ ६,००२.०६ त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः । ६,००२.०६ सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ ६,००२.०७ अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः । ६,००२.०७ रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥ ६,००२.०८ क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः । ६,००२.०८ परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥ ६,००२.०९ त्वं त्या चिदच्युताग्ने पशुर्न यवसे । ६,००२.०९ धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥ ६,००२.१० वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् । ६,००२.१० समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः ॥ ६,००२.११ अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः । ६,००२.११ वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ ६,००३.०१ अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे । ६,००३.०१ यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥ ६,००३.०२ ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश । ६,००३.०२ एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥ ६,००३.०३ सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः । ६,००३.०३ हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥ ६,००३.०४ तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा । ६,००३.०४ विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥ ६,००३.०५ स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम् । ६,००३.०५ चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥ ६,००३.०६ स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । ६,००३.०६ नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥ ६,००३.०७ दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् । ६,००३.०७ घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥ ६,००३.०८ धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः । ६,००३.०८ शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥ ६,००४.०१ यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । ६,००४.०१ एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥ ६,००४.०२ स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् । ६,००४.०२ विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥ ६,००४.०३ द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः । ६,००४.०३ वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥ ६,००४.०४ वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् । ६,००४.०४ स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥ ६,००४.०५ नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् । ६,००४.०५ तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥ ६,००४.०६ आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा । ६,००४.०६ चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥ ६,००४.०७ त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने । ६,००४.०७ इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥ ६,००४.०८ नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः । ६,००४.०८ ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥ ६,००५.०१ हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् । ६,००५.०१ य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ ६,००५.०२ त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः । ६,००५.०२ क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके ॥ ६,००५.०३ त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् । ६,००५.०३ अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥ ६,००५.०४ यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् । ६,००५.०४ तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥ ६,००५.०५ यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् । ६,००५.०५ स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ ६,००५.०६ स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् । ६,००५.०६ यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥ ६,००५.०७ अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । ६,००५.०७ अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥ ६,००६.०१ प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः । ६,००६.०१ वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ ६,००६.०२ स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः । ६,००६.०२ यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥ ६,००६.०३ वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति । ६,००६.०३ तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ ६,००६.०४ ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । ६,००६.०४ अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ ६,००६.०५ अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । ६,००६.०५ शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥ ६,००६.०६ आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ । ६,००६.०६ स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व ॥ ६,००६.०७ स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् । ६,००६.०७ चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥ ६,००७.०१ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । ६,००७.०१ कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥ ६,००७.०२ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । ६,००७.०२ वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ६,००७.०३ त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः । ६,००७.०३ वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि ॥ ६,००७.०४ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । ६,००७.०४ तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥ ६,००७.०५ वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष । ६,००७.०५ यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥ ६,००७.०६ वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । ६,००७.०६ तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥ ६,००७.०७ वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः । ६,००७.०७ परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥ ६,००८.०१ पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । ६,००८.०१ वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥ ६,००८.०२ स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत । ६,००८.०२ व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥ ६,००८.०३ व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः । ६,००८.०३ वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥ ६,००८.०४ अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् । ६,००८.०४ आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥ ६,००८.०५ युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् । ६,००८.०५ पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥ ६,००८.०६ अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यम् । ६,००८.०६ वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥ ६,००८.०७ अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् । ६,००८.०७ रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥ ६,००९.०१ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । ६,००९.०१ वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥ ६,००९.०२ नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । ६,००९.०२ कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥ ६,००९.०३ स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति । ६,००९.०३ य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥ ६,००९.०४ अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु । ६,००९.०४ अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥ ६,००९.०५ ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः । ६,००९.०५ विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥ ६,००९.०६ वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । ६,००९.०६ वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥ ६,००९.०७ विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् । ६,००९.०७ वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥ ६,०१०.०१ पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् । ६,०१०.०१ पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ ६,०१०.०२ तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः । ६,०१०.०२ स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ ६,०१०.०३ पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । ६,०१०.०३ चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥ ६,०१०.०४ आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । ६,०१०.०४ अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥ ६,०१०.०५ नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि । ६,०१०.०५ ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान् ॥ ६,०१०.०६ इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् । ६,०१०.०६ भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥ ६,०१०.०७ वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥ ६,०११.०१ यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति । ६,०११.०१ आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ ६,०११.०२ त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु । ६,०११.०२ पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥ ६,०११.०३ धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै । ६,०११.०३ वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ ६,०११.०४ अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची । ६,०११.०४ आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥ ६,०११.०५ वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः । ६,०११.०५ अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ ६,०११.०६ दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः । ६,०११.०६ रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ ६,०१२.०१ मध्ये होता दुरोणे बर्हिषो राळ् अग्निस्तोदस्य रोदसी यजध्यै । ६,०१२.०१ अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥ ६,०१२.०२ आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः । ६,०१२.०२ त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ ६,०१२.०३ तेजिष्ठा यस्यारतिर्वनेराट्तोदो अध्वन्न वृधसानो अद्यौत् । ६,०१२.०३ अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥ ६,०१२.०४ सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः । ६,०१२.०४ द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ ६,०१२.०५ अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् । ६,०१२.०५ सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥ ६,०१२.०६ स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः । ६,०१२.०६ वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ ६,०१३.०१ त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः । ६,०१३.०१ श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥ ६,०१३.०२ त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । ६,०१३.०२ अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ ६,०१३.०३ स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् । ६,०१३.०३ यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ ६,०१३.०४ यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् । ६,०१३.०४ विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥ ६,०१३.०५ ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । ६,०१३.०५ कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ ६,०१३.०६ वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः । ६,०१३.०६ विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥ ६,०१४.०१ अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । ६,०१४.०१ भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥ ६,०१४.०२ अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः । ६,०१४.०२ अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥ ६,०१४.०३ नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः । ६,०१४.०३ तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥ ६,०१४.०४ अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् । ६,०१४.०४ यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ ६,०१४.०५ अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति । ६,०१४.०५ सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥ ६,०१४.०६ अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः । ६,०१४.०६ वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ ६,०१५.०१ इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा । ६,०१५.०१ वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥ ६,०१५.०२ मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् । ६,०१५.०२ स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥ ६,०१५.०३ स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः । ६,०१५.०३ रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ ६,०१५.०४ द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् । ६,०१५.०४ विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥ ६,०१५.०५ पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना । ६,०१५.०५ तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ ६,०१५.०६ अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि । ६,०१५.०६ उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ ६,०१५.०७ समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । ६,०१५.०७ विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥ ६,०१५.०८ त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । ६,०१५.०८ देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ ६,०१५.०९ विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे । ६,०१५.०९ यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ ६,०१५.१० तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम । ६,०१५.१० स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥ ६,०१५.११ तमग्ने पास्युत तं पिपर्षि यस्त आनट्कवये शूर धीतिम् । ६,०१५.११ यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥ ६,०१५.१२ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् । ६,०१५.१२ सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ ६,०१५.१३ अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । ६,०१५.१३ देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥ ६,०१५.१४ अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा । ६,०१५.१४ ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥ ६,०१५.१५ अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । ६,०१५.१५ अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ ६,०१५.१६ अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् । ६,०१५.१६ कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥ ६,०१५.१७ इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः । ६,०१५.१७ यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥ ६,०१५.१८ जनिष्वा देववीतये सर्वताता स्वस्तये । ६,०१५.१८ आ देवान्वक्ष्यमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥ ६,०१५.१९ वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् । ६,०१५.१९ अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥ ६,०१६.०१ त्वमग्ने यज्ञानां होता विश्वेषां हितः । ६,०१६.०१ देवेभिर्मानुषे जने ॥ ६,०१६.०२ स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । ६,०१६.०२ आ देवान्वक्षि यक्षि च ॥ ६,०१६.०३ वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । ६,०१६.०३ अग्ने यज्ञेषु सुक्रतो ॥ ६,०१६.०४ त्वामीळे अध द्विता भरतो वाजिभिः शुनम् । ६,०१६.०४ ईजे यज्ञेषु यज्ञियम् ॥ ६,०१६.०५ त्वमिमा वार्या पुरु दिवोदासाय सुन्वते । ६,०१६.०५ भरद्वाजाय दाशुषे ॥ ६,०१६.०६ त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । ६,०१६.०६ शृण्वन्विप्रस्य सुष्टुतिम् ॥ ६,०१६.०७ त्वामग्ने स्वाध्यो मर्तासो देववीतये । ६,०१६.०७ यज्ञेषु देवमीळते ॥ ६,०१६.०८ तव प्र यक्षि संदृशमुत क्रतुं सुदानवः । ६,०१६.०८ विश्वे जुषन्त कामिनः ॥ ६,०१६.०९ त्वं होता मनुर्हितो वह्निरासा विदुष्टरः । ६,०१६.०९ अग्ने यक्षि दिवो विशः ॥ ६,०१६.१० अग्न आ याहि वीतये गृणानो हव्यदातये । ६,०१६.१० नि होता सत्सि बर्हिषि ॥ ६,०१६.११ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । ६,०१६.११ बृहच्छोचा यविष्ठ्य ॥ ६,०१६.१२ स नः पृथु श्रवाय्यमच्छा देव विवाससि । ६,०१६.१२ बृहदग्ने सुवीर्यम् ॥ ६,०१६.१३ त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । ६,०१६.१३ मूर्ध्नो विश्वस्य वाघतः ॥ ६,०१६.१४ तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । ६,०१६.१४ वृत्रहणं पुरन्दरम् ॥ ६,०१६.१५ तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । ६,०१६.१५ धनञ्जयं रणेरणे ॥ ६,०१६.१६ एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । ६,०१६.१६ एभिर्वर्धास इन्दुभिः ॥ ६,०१६.१७ यत्र क्व च ते मनो दक्षं दधस उत्तरम् । ६,०१६.१७ तत्रा सदः कृणवसे ॥ ६,०१६.१८ नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । ६,०१६.१८ अथा दुवो वनवसे ॥ ६,०१६.१९ आग्निरगामि भारतो वृत्रहा पुरुचेतनः । ६,०१६.१९ दिवोदासस्य सत्पतिः ॥ ६,०१६.२० स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना । ६,०१६.२० वन्वन्नवातो अस्तृतः ॥ ६,०१६.२१ स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । ६,०१६.२१ बृहत्ततन्थ भानुना ॥ ६,०१६.२२ प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । ६,०१६.२२ अर्च गाय च वेधसे ॥ ६,०१६.२३ स हि यो मानुषा युगा सीदद्धोता कविक्रतुः । ६,०१६.२३ दूतश्च हव्यवाहनः ॥ ६,०१६.२४ ता राजाना शुचिव्रतादित्यान्मारुतं गणम् । ६,०१६.२४ वसो यक्षीह रोदसी ॥ ६,०१६.२५ वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय । ६,०१६.२५ ऊर्जो नपादमृतस्य ॥ ६,०१६.२६ क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः । ६,०१६.२६ मर्त आनाश सुवृक्तिम् ॥ ६,०१६.२७ ते ते अग्ने त्वोता इषयन्तो विश्वमायुः । ६,०१६.२७ तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ॥ ६,०१६.२८ अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् । ६,०१६.२८ अग्निर्नो वनते रयिम् ॥ ६,०१६.२९ सुवीरं रयिमा भर जातवेदो विचर्षणे । ६,०१६.२९ जहि रक्षांसि सुक्रतो ॥ ६,०१६.३० त्वं नः पाह्यंहसो जातवेदो अघायतः । ६,०१६.३० रक्षा णो ब्रह्मणस्कवे ॥ ६,०१६.३१ यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । ६,०१६.३१ तस्मान्नः पाह्यंहसः ॥ ६,०१६.३२ त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । ६,०१६.३२ मर्तो यो नो जिघांसति ॥ ६,०१६.३३ भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । ६,०१६.३३ अग्ने वरेण्यं वसु ॥ ६,०१६.३४ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । ६,०१६.३४ समिद्धः शुक्र आहुतः ॥ ६,०१६.३५ गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे । ६,०१६.३५ सीदन्नृतस्य योनिमा ॥ ६,०१६.३६ ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । ६,०१६.३६ अग्ने यद्दीदयद्दिवि ॥ ६,०१६.३७ उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत । ६,०१६.३७ अग्ने ससृज्महे गिरः ॥ ६,०१६.३८ उप च्छायामिव घृणेरगन्म शर्म ते वयम् । ६,०१६.३८ अग्ने हिरण्यसंदृशः ॥ ६,०१६.३९ य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । ६,०१६.३९ अग्ने पुरो रुरोजिथ ॥ ६,०१६.४० आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । ६,०१६.४० विशामग्निं स्वध्वरम् ॥ ६,०१६.४१ प्र देवं देववीतये भरता वसुवित्तमम् । ६,०१६.४१ आ स्वे योनौ नि षीदतु ॥ ६,०१६.४२ आ जातं जातवेदसि प्रियं शिशीतातिथिम् । ६,०१६.४२ स्योन आ गृहपतिम् ॥ ६,०१६.४३ अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । ६,०१६.४३ अरं वहन्ति मन्यवे ॥ ६,०१६.४४ अच्छा नो याह्या वहाभि प्रयांसि वीतये । ६,०१६.४४ आ देवान्सोमपीतये ॥ ६,०१६.४५ उदग्ने भारत द्युमदजस्रेण दविद्युतत् । ६,०१६.४५ शोचा वि भाह्यजर ॥ ६,०१६.४६ वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् । ६,०१६.४६ होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥ ६,०१६.४७ आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ६,०१६.४७ ते ते भवन्तूक्षण ऋषभासो वशा उत ॥ ६,०१६.४८ अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् । ६,०१६.४८ येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥ ६,०१७.०१ पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र । ६,०१७.०१ वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥ ६,०१७.०२ स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् । ६,०१७.०२ यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥ ६,०१७.०३ एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । ६,०१७.०३ आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥ ६,०१७.०४ ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । ६,०१७.०४ महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥ ६,०१७.०५ येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् । ६,०१७.०५ महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥ ६,०१७.०६ तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः । ६,०१७.०६ और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥ ६,०१७.०७ पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः । ६,०१७.०७ अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥ ६,०१७.०८ अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । ६,०१७.०८ अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र ॥ ६,०१७.०९ अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः । ६,०१७.०९ अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥ ६,०१७.१० अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । ६,०१७.१० निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥ ६,०१७.११ वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषां इन्द्र तुभ्यम् । ६,०१७.११ पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥ ६,०१७.१२ आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् । ६,०१७.१२ तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥ ६,०१७.१३ एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् । ६,०१७.१३ सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥ ६,०१७.१४ स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । ६,०१७.१४ भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥ ६,०१७.१५ अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ ६,०१८.०१ तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः । ६,०१८.०१ अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥ ६,०१८.०२ स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमां ऋजीषी । ६,०१८.०२ बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥ ६,०१८.०३ त्वं ह नु त्यददमायो दस्यूंरेकः कृष्टीरवनोरार्याय । ६,०१८.०३ अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥ ६,०१८.०४ सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य । ६,०१८.०४ उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥ ६,०१८.०५ तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः । ६,०१८.०५ हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः ॥ ६,०१८.०६ स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये । ६,०१८.०६ स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु ॥ ६,०१८.०७ स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे । ६,०१८.०७ स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥ ६,०१८.०८ स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च । ६,०१८.०८ वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥ ६,०१८.०९ उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ । ६,०१८.०९ धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥ ६,०१८.१० अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा । ६,०१८.१० गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च ॥ ६,०१८.११ आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् । ६,०१८.११ याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥ ६,०१८.१२ प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः । ६,०१८.१२ नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥ ६,०१८.१३ प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै । ६,०१८.१३ पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥ ६,०१८.१४ अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् । ६,०१८.१४ करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥ ६,०१८.१५ अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः । ६,०१८.१५ कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥ ६,०१९.०१ महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । ६,०१९.०१ अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥ ६,०१९.०२ इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् । ६,०१९.०२ अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥ ६,०१९.०३ पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि । ६,०१९.०३ यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्या ववृत्स्वाजौ ॥ ६,०१९.०४ तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम । ६,०१९.०४ यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥ ६,०१९.०५ धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । ६,०१९.०५ सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः ॥ ६,०१९.०६ शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् । ६,०१९.०६ विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥ ६,०१९.०७ यस्ते मदः पृतनाषाळ् अमृध्र इन्द्र तं न आ भर शूशुवांसम् । ६,०१९.०७ येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥ ६,०१९.०८ आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । ६,०१९.०८ येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामींरजामीन् ॥ ६,०१९.०९ आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् । ६,०१९.०९ आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥ ६,०१९.१० नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः । ६,०१९.१० ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥ ६,०१९.११ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् । ६,०१९.११ विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥ ६,०१९.१२ जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि । ६,०१९.१२ अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥ ६,०१९.१३ वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम । ६,०१९.१३ घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥ ६,०२०.०१ द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् । ६,०२०.०१ तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥ ६,०२०.०२ दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् । ६,०२०.०२ अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥ ६,०२०.०३ तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः । ६,०२०.०३ राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥ ६,०२०.०४ शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ । ६,०२०.०४ वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥ ६,०२०.०५ महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः । ६,०२०.०५ उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥ ६,०२०.०६ प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् । ६,०२०.०६ प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥ ६,०२०.०७ वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः । ६,०२०.०७ सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥ ६,०२०.०८ स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः । ६,०२०.०८ आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥ ६,०२०.०९ स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ । ६,०२०.०९ तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् ॥ ६,०२०.१० सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । ६,०२०.१० सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् ॥ ६,०२०.११ त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय । ६,०२०.११ परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् ॥ ६,०२०.१२ त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः । ६,०२०.१२ प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ ६,०२०.१३ तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् । ६,०२०.१३ दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः ॥ ६,०२१.०१ इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते । ६,०२१.०१ धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥ ६,०२१.०२ तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् । ६,०२१.०२ यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥ ६,०२१.०३ स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । ६,०२१.०३ कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥ ६,०२१.०४ यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु । ६,०२१.०४ कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥ ६,०२१.०५ इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः । ६,०२१.०५ ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥ ६,०२१.०६ तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । ६,०२१.०६ अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥ ६,०२१.०७ अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ । ६,०२१.०७ तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥ ६,०२१.०८ स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । ६,०२१.०८ त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥ ६,०२१.०९ प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य । ६,०२१.०९ प्र पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च ॥ ६,०२१.१० इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः । ६,०२१.१० श्रुधी हवमा हुवतो हुवानो न त्वावां अन्यो अमृत त्वदस्ति ॥ ६,०२१.११ नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः । ६,०२१.११ ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥ ६,०२१.१२ स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः । ६,०२१.१२ ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥ ६,०२२.०१ य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । ६,०२२.०१ यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान् ॥ ६,०२२.०२ तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । ६,०२२.०२ नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥ ६,०२२.०३ तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । ६,०२२.०३ यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥ ६,०२२.०४ तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र । ६,०२२.०४ कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥ ६,०२२.०५ तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । ६,०२२.०५ तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥ ६,०२२.०६ अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । ६,०२२.०६ अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥ ६,०२२.०७ तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै । ६,०२२.०७ स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥ ६,०२२.०८ आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा । ६,०२२.०८ तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥ ६,०२२.०९ भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् । ६,०२२.०९ धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ ६,०२२.१० आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् । ६,०२२.१० यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि ॥ ६,०२२.११ स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो । ६,०२२.११ न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥ ६,०२३.०१ सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । ६,०२३.०१ यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥ ६,०२३.०२ यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ । ६,०२३.०२ यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥ ६,०२३.०३ पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती । ६,०२३.०३ कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥ ६,०२३.०४ गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः । ६,०२३.०४ कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥ ६,०२३.०५ अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः । ६,०२३.०५ सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥ ६,०२३.०६ ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः । ६,०२३.०६ सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥ ६,०२३.०७ स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र । ६,०२३.०७ एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥ ६,०२३.०८ स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । ६,०२३.०८ प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥ ६,०२३.०९ तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् । ६,०२३.०९ कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥ ६,०२३.१० एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः । ६,०२३.१० असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥ ६,०२४.०१ वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । ६,०२४.०१ अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥ ६,०२४.०२ ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । ६,०२४.०२ वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥ ६,०२४.०३ अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः । ६,०२४.०३ वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥ ६,०२४.०४ शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः । ६,०२४.०४ वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥ ६,०२४.०५ अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः । ६,०२४.०५ मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥ ६,०२४.०६ वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः । ६,०२४.०६ तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥ ६,०२४.०७ न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति । ६,०२४.०७ वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना ॥ ६,०२४.०८ न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । ६,०२४.०८ अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥ ६,०२४.०९ गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् । ६,०२४.०९ स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥ ६,०२४.१० सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः । ६,०२४.१० अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥ ६,०२५.०१ या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति । ६,०२५.०१ ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥ ६,०२५.०२ आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र । ६,०२५.०२ आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥ ६,०२५.०३ इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे । ६,०२५.०३ त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥ ६,०२५.०४ शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते । ६,०२५.०४ तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥ ६,०२५.०५ नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध । ६,०२५.०५ इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥ ६,०२५.०६ स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते । ६,०२५.०६ वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥ ६,०२५.०७ अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता । ६,०२५.०७ अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ ६,०२५.०८ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये । ६,०२५.०८ अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥ ६,०२५.०९ एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः । ६,०२५.०९ विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥ ६,०२६.०१ श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । ६,०२६.०१ सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥ ६,०२६.०२ त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । ६,०२६.०२ त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥ ६,०२६.०३ त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । ६,०२६.०३ त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥ ६,०२६.०४ त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् । ६,०२६.०४ त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥ ६,०२६.०५ त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि । ६,०२६.०५ अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती ॥ ६,०२६.०६ त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप् । ६,०२६.०६ त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥ ६,०२६.०७ अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः । ६,०२६.०७ त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥ ६,०२६.०८ वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । ६,०२६.०८ प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥ ६,०२७.०१ किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार । ६,०२७.०१ रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥ ६,०२७.०२ सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार । ६,०२७.०२ रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥ ६,०२७.०३ नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म । ६,०२७.०३ न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते ॥ ६,०२७.०४ एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः । ६,०२७.०४ वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार ॥ ६,०२७.०५ वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् । ६,०२७.०५ वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥ ६,०२७.०६ त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या । ६,०२७.०६ वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन् ॥ ६,०२७.०७ यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा । ६,०२७.०७ स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥ ६,०२७.०८ द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् । ६,०२७.०८ अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥ ६,०२८.०१ आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे । ६,०२८.०१ प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥ ६,०२८.०२ इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति । ६,०२८.०२ भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥ ६,०२८.०३ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । ६,०२८.०३ देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥ ६,०२८.०४ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि । ६,०२८.०४ उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ ६,०२८.०५ गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । ६,०२८.०५ इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥ ६,०२८.०६ यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । ६,०२८.०६ भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥ ६,०२८.०७ प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । ६,०२८.०७ मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥ ६,०२८.०८ उपेदमुपपर्चनमासु गोषूप पृच्यताम् । ६,०२८.०८ उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥ ६,०२९.०१ इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः । ६,०२९.०१ महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥ ६,०२९.०२ आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः । ६,०२९.०२ आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः ॥ ६,०२९.०३ श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् । ६,०२९.०३ वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥ ६,०२९.०४ स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः । ६,०२९.०४ इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥ ६,०२९.०५ न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा । ६,०२९.०५ आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥ ६,०२९.०६ एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । ६,०२९.०६ एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥ ६,०३०.०१ भूय इद्वावृधे वीर्यायं एको अजुर्यो दयते वसूनि । ६,०३०.०१ प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥ ६,०३०.०२ अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति । ६,०३०.०२ दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥ ६,०३०.०३ अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र । ६,०३०.०३ नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥ ६,०३०.०४ सत्यमित्तन्न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । ६,०३०.०४ अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥ ६,०३०.०५ त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य । ६,०३०.०५ राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥ ६,०३१.०१ अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः । ६,०३१.०१ वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥ ६,०३१.०२ त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि । ६,०३१.०२ द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥ ६,०३१.०३ त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ । ६,०३१.०३ दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥ ६,०३१.०४ त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । ६,०३१.०४ अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥ ६,०३१.०५ स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् । ६,०३१.०५ याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥ ६,०३२.०१ अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । ६,०३२.०१ विरप्शिने वज्रिणे शन्तमानि वचांस्यासा स्थविराय तक्षम् ॥ ६,०३२.०२ स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः । ६,०३२.०२ स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥ ६,०३२.०३ स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय । ६,०३२.०३ पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥ ६,०३२.०४ स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः । ६,०३२.०४ पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥ ६,०३२.०५ स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् । ६,०३२.०५ इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥ ६,०३३.०१ य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् । ६,०३३.०१ सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥ ६,०३३.०२ त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । ६,०३३.०२ त्वं विप्रेभिर्वि पणींरशायस्त्वोत इत्सनिता वाजमर्वा ॥ ६,०३३.०३ त्वं तां इन्द्रोभयां अमित्रान्दासा वृत्राण्यार्या च शूर । ६,०३३.०३ वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥ ६,०३३.०४ स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः । ६,०३३.०४ स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥ ६,०३३.०५ नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । ६,०३३.०५ इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥ ६,०३४.०१ सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः । ६,०३४.०१ पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥ ६,०३४.०२ पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः । ६,०३४.०२ रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥ ६,०३४.०३ न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः । ६,०३४.०३ यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥ ६,०३४.०४ अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः । ६,०३४.०४ जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥ ६,०३४.०५ अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि । ६,०३४.०५ असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥ ६,०३५.०१ कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । ६,०३५.०१ कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥ ६,०३५.०२ कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् । ६,०३५.०२ त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥ ६,०३५.०३ कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । ६,०३५.०३ कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥ ६,०३५.०४ स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । ६,०३५.०४ पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥ ६,०३५.०५ तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे । ६,०३५.०५ मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥ ६,०३६.०१ सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः । ६,०३६.०१ सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥ ६,०३६.०२ अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । ६,०३६.०२ स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये ॥ ६,०३६.०३ तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् । ६,०३६.०३ समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥ ६,०३६.०४ स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः । ६,०३६.०४ पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥ ६,०३६.०५ स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः । ६,०३६.०५ असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥ ६,०३७.०१ अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । ६,०३७.०१ कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥ ६,०३७.०२ प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् । ६,०३७.०२ इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥ ६,०३७.०३ आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । ६,०३७.०३ अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥ ६,०३७.०४ वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः । ६,०३७.०४ यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥ ६,०३७.०५ इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः । ६,०३७.०५ इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥ ६,०३८.०१ अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् । ६,०३८.०१ पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥ ६,०३८.०२ दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः । ६,०३८.०२ एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥ ६,०३८.०३ तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः । ६,०३८.०३ ब्रह्मा च गिरो दधिरे समस्मिन्महांश्च स्तोमो अधि वर्धदिन्द्रे ॥ ६,०३८.०४ वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म । ६,०३८.०४ वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥ ६,०३८.०५ एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । ६,०३८.०५ महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥ ६,०३९.०१ मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः । ६,०३९.०१ अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥ ६,०३९.०२ अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः । ६,०३९.०२ रुजदरुग्णं वि वलस्य सानुं पणींर्वचोभिरभि योधदिन्द्रः ॥ ६,०३९.०३ अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र । ६,०३९.०३ इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥ ६,०३९.०४ अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः । ६,०३९.०४ अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥ ६,०३९.०५ नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः । ६,०३९.०५ अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥ ६,०४०.०१ इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । ६,०४०.०१ उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥ ६,०४०.०२ अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । ६,०४०.०२ तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥ ६,०४०.०३ समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । ६,०४०.०३ त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥ ६,०४०.०४ आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् । ६,०४०.०४ उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात् ॥ ६,०४०.०५ यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि । ६,०४०.०५ अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः ॥ ६,०४१.०१ अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः । ६,०४१.०१ गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥ ६,०४१.०२ या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् । ६,०४१.०२ तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥ ६,०४१.०३ एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः । ६,०४१.०३ एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥ ६,०४१.०४ सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । ६,०४१.०४ एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥ ६,०४१.०५ ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति । ६,०४१.०५ शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥ ६,०४२.०१ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । ६,०४२.०१ अरङ्गमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥ ६,०४२.०२ एमेनं प्रत्येतन सोमेभिः सोमपातमम् । ६,०४२.०२ अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥ ६,०४२.०३ यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । ६,०४२.०३ वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥ ६,०४२.०४ अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । ६,०४२.०४ कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥ ६,०४३.०१ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः । ६,०४३.०१ अयं स सोम इन्द्र ते सुतः पिब ॥ ६,०४३.०२ यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे । ६,०४३.०२ अयं स सोम इन्द्र ते सुतः पिब ॥ ६,०४३.०३ यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः । ६,०४३.०३ अयं स सोम इन्द्र ते सुतः पिब ॥ ६,०४३.०४ यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । ६,०४३.०४ अयं स सोम इन्द्र ते सुतः पिब ॥ ६,०४४.०१ यो रयिवो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । ६,०४४.०१ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ ६,०४४.०२ यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् । ६,०४४.०२ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ ६,०४४.०३ येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः । ६,०४४.०३ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ ६,०४४.०४ त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । ६,०४४.०४ इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥ ६,०४४.०५ यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः । ६,०४४.०५ तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥ ६,०४४.०६ तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । ६,०४४.०६ विपो न यस्योतयो वि यद्रोहन्ति सक्षितः ॥ ६,०४४.०७ अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् । ६,०४४.०७ ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥ ६,०४४.०८ ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । ६,०४४.०८ दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥ ६,०४४.०९ द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः । ६,०४४.०९ वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्मां अविड्ढि ॥ ६,०४४.१० इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः । ६,०४४.१० नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः ॥ ६,०४४.११ मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । ६,०४४.११ पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥ ६,०४४.१२ उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या । ६,०४४.१२ त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥ ६,०४४.१३ अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा । ६,०४४.१३ यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥ ६,०४४.१४ अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान । ६,०४४.१४ तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥ ६,०४४.१५ पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । ६,०४४.१५ गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥ ६,०४४.१६ इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि । ६,०४४.१६ मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥ ६,०४४.१७ एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान् । ६,०४४.१७ अभिषेणां अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च ॥ ६,०४४.१८ आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः । ६,०४४.१८ अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥ ६,०४४.१९ आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः । ६,०४४.१९ अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥ ६,०४४.२० आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः । ६,०४४.२० इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥ ६,०४४.२१ वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । ६,०४४.२१ वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥ ६,०४४.२२ अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् । ६,०४४.२२ अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥ ६,०४४.२३ अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः । ६,०४४.२३ अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥ ६,०४४.२४ अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् । ६,०४४.२४ अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥ ६,०४५.०१ य आनयत्परावतः सुनीती तुर्वशं यदुम् । ६,०४५.०१ इन्द्रः स नो युवा सखा ॥ ६,०४५.०२ अविप्रे चिद्वयो दधदनाशुना चिदर्वता । ६,०४५.०२ इन्द्रो जेता हितं धनम् ॥ ६,०४५.०३ महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः । ६,०४५.०३ नास्य क्षीयन्त ऊतयः ॥ ६,०४५.०४ सखायो ब्रह्मवाहसेऽर्चत प्र च गायत । ६,०४५.०४ स हि नः प्रमतिर्मही ॥ ६,०४५.०५ त्वमेकस्य वृत्रहन्नविता द्वयोरसि । ६,०४५.०५ उतेदृशे यथा वयम् ॥ ६,०४५.०६ नयसीद्वति द्विषः कृणोष्युक्थशंसिनः । ६,०४५.०६ नृभिः सुवीर उच्यसे ॥ ६,०४५.०७ ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् । ६,०४५.०७ गां न दोहसे हुवे ॥ ६,०४५.०८ यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता । ६,०४५.०८ वीरस्य पृतनाषहः ॥ ६,०४५.०९ वि दृळ्हानि चिदद्रिवो जनानां शचीपते । ६,०४५.०९ वृह माया अनानत ॥ ६,०४५.१० तमु त्वा सत्य सोमपा इन्द्र वाजानां पते । ६,०४५.१० अहूमहि श्रवस्यवः ॥ ६,०४५.११ तमु त्वा यः पुरासिथ यो वा नूनं हिते धने । ६,०४५.११ हव्यः स श्रुधी हवम् ॥ ६,०४५.१२ धीभिरर्वद्भिरर्वतो वाजां इन्द्र श्रवाय्यान् । ६,०४५.१२ त्वया जेष्म हितं धनम् ॥ ६,०४५.१३ अभूरु वीर गिर्वणो महां इन्द्र धने हिते । ६,०४५.१३ भरे वितन्तसाय्यः ॥ ६,०४५.१४ या त ऊतिरमित्रहन्मक्षूजवस्तमासति । ६,०४५.१४ तया नो हिनुही रथम् ॥ ६,०४५.१५ स रथेन रथीतमोऽस्माकेनाभियुग्वना । ६,०४५.१५ जेषि जिष्णो हितं धनम् ॥ ६,०४५.१६ य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः । ६,०४५.१६ पतिर्जज्ञे वृषक्रतुः ॥ ६,०४५.१७ यो गृणतामिदासिथापिरूती शिवः सखा । ६,०४५.१७ स त्वं न इन्द्र मृळय ॥ ६,०४५.१८ धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । ६,०४५.१८ सासहीष्ठा अभि स्पृधः ॥ ६,०४५.१९ प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । ६,०४५.१९ ब्रह्मवाहस्तमं हुवे ॥ ६,०४५.२० स हि विश्वानि पार्थिवां एको वसूनि पत्यते । ६,०४५.२० गिर्वणस्तमो अध्रिगुः ॥ ६,०४५.२१ स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः । ६,०४५.२१ गोमद्भिर्गोपते धृषत् ॥ ६,०४५.२२ तद्वो गाय सुते सचा पुरुहूताय सत्वने । ६,०४५.२२ शं यद्गवे न शाकिने ॥ ६,०४५.२३ न घा वसुर्नि यमते दानं वाजस्य गोमतः । ६,०४५.२३ यत्सीमुप श्रवद्गिरः ॥ ६,०४५.२४ कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । ६,०४५.२४ शचीभिरप नो वरत् ॥ ६,०४५.२५ इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः । ६,०४५.२५ इन्द्र वत्सं न मातरः ॥ ६,०४५.२६ दूणाशं सख्यं तव गौरसि वीर गव्यते । ६,०४५.२६ अश्वो अश्वायते भव ॥ ६,०४५.२७ स मन्दस्वा ह्यन्धसो राधसे तन्वा महे । ६,०४५.२७ न स्तोतारं निदे करः ॥ ६,०४५.२८ इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । ६,०४५.२८ वत्सं गावो न धेनवः ॥ ६,०४५.२९ पुरूतमं पुरूणां स्तोतॄणां विवाचि । ६,०४५.२९ वाजेभिर्वाजयताम् ॥ ६,०४५.३० अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । ६,०४५.३० अस्मान्राये महे हिनु ॥ ६,०४५.३१ अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् । ६,०४५.३१ उरुः कक्षो न गाङ्ग्यः ॥ ६,०४५.३२ यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी । ६,०४५.३२ सद्यो दानाय मंहते ॥ ६,०४५.३३ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । ६,०४५.३३ बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ ६,०४६.०१ त्वामिद्धि हवामहे साता वाजस्य कारवः । ६,०४६.०१ त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ ६,०४६.०२ स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । ६,०४६.०२ गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ ६,०४६.०३ यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् । ६,०४६.०३ सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ ६,०४६.०४ बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । ६,०४६.०४ अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥ ६,०४६.०५ इन्द्र ज्येष्ठं न आ भरं ओजिष्ठं पपुरि श्रवः । ६,०४६.०५ येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ ६,०४६.०६ त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे । ६,०४६.०६ विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि ॥ ६,०४६.०७ यदिन्द्र नाहुषीष्वां ओजो नृम्णं च कृष्टिषु । ६,०४६.०७ यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥ ६,०४६.०८ यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् । ६,०४६.०८ अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥ ६,०४६.०९ इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । ६,०४६.०९ छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥ ६,०४६.१० ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया । ६,०४६.१० अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ॥ ६,०४६.११ अध स्मा नो वृधे भवेन्द्र नायमवा युधि । ६,०४६.११ यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥ ६,०४६.१२ यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् । ६,०४६.१२ अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥ ६,०४६.१३ यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने । ६,०४६.१३ असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥ ६,०४६.१४ सिन्धूंरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि । ६,०४६.१४ आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥ ६,०४७.०१ स्वादुष्किलायं मधुमां उतायं तीव्रः किलायं रसवां उतायम् । ६,०४७.०१ उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥ ६,०४७.०२ अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । ६,०४७.०२ पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ ६,०४७.०३ अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः । ६,०४७.०३ अयं षळ् उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥ ६,०४७.०४ अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः । ६,०४७.०४ अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥ ६,०४७.०५ अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके । ६,०४७.०५ अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥ ६,०४७.०६ धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् । ६,०४७.०६ माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥ ६,०४७.०७ इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । ६,०४७.०७ भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥ ६,०४७.०८ उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति । ६,०४७.०८ ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥ ६,०४७.०९ वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा । ६,०४७.०९ इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥ ६,०४७.१० इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् । ६,०४७.१० यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥ ६,०४७.११ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । ६,०४७.११ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥ ६,०४७.१२ इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । ६,०४७.१२ बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ ६,०४७.१३ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । ६,०४७.१३ स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥ ६,०४७.१४ अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते । ६,०४७.१४ उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥ ६,०४७.१५ क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् । ६,०४७.१५ पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥ ६,०४७.१६ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । ६,०४७.१६ एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ ६,०४७.१७ परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । ६,०४७.१७ अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥ ६,०४७.१८ रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । ६,०४७.१८ इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥ ६,०४७.१९ युजानो हरिता रथे भूरि त्वष्टेह राजति । ६,०४७.१९ को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥ ६,०४७.२० अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् । ६,०४७.२० बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् ॥ ६,०४७.२१ दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः । ६,०४७.२१ अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ ६,०४७.२२ प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् । ६,०४७.२२ दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥ ६,०४७.२३ दशाश्वान्दश कोशान्दश वस्त्राधिभोजना । ६,०४७.२३ दशो हिरण्यपिण्डान्दिवोदासादसानिषम् ॥ ६,०४७.२४ दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः । ६,०४७.२४ अश्वथः पायवेऽदात् ॥ ६,०४७.२५ महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट ॥ ६,०४७.२६ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । ६,०४७.२६ गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ ६,०४७.२७ दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । ६,०४७.२७ अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥ ६,०४७.२८ इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । ६,०४७.२८ सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ ६,०४७.२९ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । ६,०४७.२९ स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥ ६,०४७.३० आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः । ६,०४७.३० अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥ ६,०४७.३१ आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति । ६,०४७.३१ समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥ ६,०४८.०१ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । ६,०४८.०१ प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ ६,०४८.०२ ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये । ६,०४८.०२ भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥ ६,०४८.०३ वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा । ६,०४८.०३ अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥ ६,०४८.०४ महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना । ६,०४८.०४ अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व ॥ ६,०४८.०५ यमापो अद्रयो वना गर्भमृतस्य पिप्रति । ६,०४८.०५ सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥ ६,०४८.०६ आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । ६,०४८.०६ तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥ ६,०४८.०७ बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । ६,०४८.०७ भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥ ६,०४८.०८ विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् । ६,०४८.०८ शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥ ६,०४८.०९ त्वं नश्चित्र ऊत्या वसो राधांसि चोदय । ६,०४८.०९ अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ ६,०४८.१० पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । ६,०४८.१० अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥ ६,०४८.११ आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः । ६,०४८.११ सृजध्वमनपस्फुराम् ॥ ६,०४८.१२ या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत । ६,०४८.१२ या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥ ६,०४८.१३ भरद्वाजायाव धुक्षत द्विता । ६,०४८.१३ धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥ ६,०४८.१४ तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् । ६,०४८.१४ अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ ६,०४८.१५ त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता । ६,०४८.१५ सं सहस्रा कारिषच्चर्षणिभ्य आं आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥ ६,०४८.१६ आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे । ६,०४८.१६ अघा अर्यो अरातयः ॥ ६,०४८.१७ मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः । ६,०४८.१७ मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥ ६,०४८.१८ दृतेरिव तेऽवृकमस्तु सख्यम् । ६,०४८.१८ अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥ ६,०४८.१९ परो हि मर्त्यैरसि समो देवैरुत श्रिया । ६,०४८.१९ अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा ॥ ६,०४८.२० वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता । ६,०४८.२० देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥ ६,०४८.२१ सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । ६,०४८.२१ त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥ ६,०४८.२२ सकृद्ध द्यौरजायत सकृद्भूमिरजायत । ६,०४८.२२ पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥ ६,०४९.०१ स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता । ६,०४९.०१ त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥ ६,०४९.०२ विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः । ६,०४९.०२ दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥ ६,०४९.०३ अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या । ६,०४९.०३ मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥ ६,०४९.०४ प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । ६,०४९.०४ द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥ ६,०४९.०५ स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः । ६,०४९.०५ येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥ ६,०४९.०६ पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि । ६,०४९.०६ सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदा कृणुध्वम् ॥ ६,०४९.०७ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ६,०४९.०७ ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ ६,०४९.०८ पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळ् अर्कम् । ६,०४९.०८ स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥ ६,०४९.०९ प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् । ६,०४९.०९ होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥ ६,०४९.१० भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ । ६,०४९.१० बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥ ६,०४९.११ आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । ६,०४९.११ अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥ ६,०४९.१२ प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् । ६,०४९.१२ स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥ ६,०४९.१३ यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय । ६,०४९.१३ तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥ ६,०४९.१४ तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् । ६,०४९.१४ तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु प्र राये ॥ ६,०४९.१५ नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् । ६,०४९.१५ क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥ ६,०५०.०१ हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् । ६,०५०.०१ अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च ॥ ६,०५०.०२ सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् । ६,०५०.०२ द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥ ६,०५०.०३ उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने । ६,०५०.०३ महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥ ६,०५०.०४ आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः । ६,०५०.०४ यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥ ६,०५०.०५ मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । ६,०५०.०५ श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥ ६,०५०.०६ अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन । ६,०५०.०६ श्रवदिद्धवमुप च स्तवानो रासद्वाजां उप महो गृणानः ॥ ६,०५०.०७ ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः । ६,०५०.०७ यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥ ६,०५०.०८ आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् । ६,०५०.०८ यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥ ६,०५०.०९ उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्नध्वरे ववृत्याः । ६,०५०.०९ स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥ ६,०५०.१० उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा । ६,०५०.१० अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥ ६,०५०.११ ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । ६,०५०.११ दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥ ६,०५०.१२ ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः । ६,०५०.१२ ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥ ६,०५०.१३ उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः । ६,०५०.१३ त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥ ६,०५०.१४ उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । ६,०५०.१४ विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ ६,०५०.१५ एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः । ६,०५०.१५ ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥ ६,०५१.०१ उदु त्यच्चक्षुर्महि मित्रयोरां एति प्रियं वरुणयोरदब्धम् । ६,०५१.०१ ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥ ६,०५१.०२ वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ६,०५१.०२ ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥ ६,०५१.०३ स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । ६,०५१.०३ अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥ ६,०५१.०४ रिशादसः सत्पतींरदब्धान्महो राज्ञः सुवसनस्य दातॄन् । ६,०५१.०४ यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥ ६,०५१.०५ द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः । ६,०५१.०५ विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥ ६,०५१.०६ मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । ६,०५१.०६ यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥ ६,०५१.०७ मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । ६,०५१.०७ विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥ ६,०५१.०८ नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् । ६,०५१.०८ नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥ ६,०५१.०९ ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् । ६,०५१.०९ तां आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥ ६,०५१.१० ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति । ६,०५१.१० सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः ॥ ६,०५१.११ ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः । ६,०५१.११ सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ ६,०५१.१२ नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । ६,०५१.१२ आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥ ६,०५१.१३ अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । ६,०५१.१३ दविष्ठमस्य सत्पते कृधी सुगम् ॥ ६,०५१.१४ ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । ६,०५१.१४ जही न्यत्रिणं पणिं वृको हि षः ॥ ६,०५१.१५ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । ६,०५१.१५ कर्ता नो अध्वन्ना सुगं गोपा अमा ॥ ६,०५१.१६ अपि पन्थामगन्महि स्वस्तिगामनेहसम् । ६,०५१.१६ येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ ६,०५२.०१ न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः । ६,०५२.०१ उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥ ६,०५२.०२ अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । ६,०५२.०२ तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥ ६,०५२.०३ किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः । ६,०५२.०३ किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥ ६,०५२.०४ अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । ६,०५२.०४ अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ ॥ ६,०५२.०५ विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् । ६,०५२.०५ तथा करद्वसुपतिर्वसूनां देवां ओहानोऽवसागमिष्ठः ॥ ६,०५२.०६ इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । ६,०५२.०६ पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥ ६,०५२.०७ विश्वे देवास आ गत शृणुता म इमं हवम् । ६,०५२.०७ एदं बर्हिर्नि षीदत ॥ ६,०५२.०८ यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । ६,०५२.०८ तं विश्व उप गच्छथ ॥ ६,०५२.०९ उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । ६,०५२.०९ सुमृळीका भवन्तु नः ॥ ६,०५२.१० विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । ६,०५२.१० जुषन्तां युज्यं पयः ॥ ६,०५२.११ स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा । ६,०५२.११ इमा हव्या जुषन्त नः ॥ ६,०५२.१२ इमं नो अग्ने अध्वरं होतर्वयुनशो यज । ६,०५२.१२ चिकित्वान्दैव्यं जनम् ॥ ६,०५२.१३ विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ६,०५२.१३ ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥ ६,०५२.१४ विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म । ६,०५२.१४ मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥ ६,०५२.१५ ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । ६,०५२.१५ ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ॥ ६,०५२.१६ अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः । ६,०५२.१६ इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे ॥ ६,०५२.१७ स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । ६,०५२.१७ अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ ६,०५३.०१ वयमु त्वा पथस्पते रथं न वाजसातये । ६,०५३.०१ धिये पूषन्नयुज्महि ॥ ६,०५३.०२ अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् । ६,०५३.०२ वामं गृहपतिं नय ॥ ६,०५३.०३ अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय । ६,०५३.०३ पणेश्चिद्वि म्रदा मनः ॥ ६,०५३.०४ वि पथो वाजसातये चिनुहि वि मृधो जहि । ६,०५३.०४ साधन्तामुग्र नो धियः ॥ ६,०५३.०५ परि तृन्धि पणीनामारया हृदया कवे । ६,०५३.०५ अथेमस्मभ्यं रन्धय ॥ ६,०५३.०६ वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम् । ६,०५३.०६ अथेमस्मभ्यं रन्धय ॥ ६,०५३.०७ आ रिख किकिरा कृणु पणीनां हृदया कवे । ६,०५३.०७ अथेमस्मभ्यं रन्धय ॥ ६,०५३.०८ यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे । ६,०५३.०८ तया समस्य हृदयमा रिख किकिरा कृणु ॥ ६,०५३.०९ या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । ६,०५३.०९ तस्यास्ते सुम्नमीमहे ॥ ६,०५३.१० उत नो गोषणिं धियमश्वसां वाजसामुत । ६,०५३.१० नृवत्कृणुहि वीतये ॥ ६,०५४.०१ सं पूषन्विदुषा नय यो अञ्जसानुशासति । ६,०५४.०१ य एवेदमिति ब्रवत् ॥ ६,०५४.०२ समु पूष्णा गमेमहि यो गृहां अभिशासति । ६,०५४.०२ इम एवेति च ब्रवत् ॥ ६,०५४.०३ पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते । ६,०५४.०३ नो अस्य व्यथते पविः ॥ ६,०५४.०४ यो अस्मै हविषाविधन्न तं पूषापि मृष्यते । ६,०५४.०४ प्रथमो विन्दते वसु ॥ ६,०५४.०५ पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । ६,०५४.०५ पूषा वाजं सनोतु नः ॥ ६,०५४.०६ पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः । ६,०५४.०६ अस्माकं स्तुवतामुत ॥ ६,०५४.०७ माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे । ६,०५४.०७ अथारिष्टाभिरा गहि ॥ ६,०५४.०८ शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् । ६,०५४.०८ ईशानं राय ईमहे ॥ ६,०५४.०९ पूषन्तव व्रते वयं न रिष्येम कदा चन । ६,०५४.०९ स्तोतारस्त इह स्मसि ॥ ६,०५४.१० परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । ६,०५४.१० पुनर्नो नष्टमाजतु ॥ ६,०५५.०१ एहि वां विमुचो नपादाघृणे सं सचावहै । ६,०५५.०१ रथीरृतस्य नो भव ॥ ६,०५५.०२ रथीतमं कपर्दिनमीशानं राधसो महः । ६,०५५.०२ रायः सखायमीमहे ॥ ६,०५५.०३ रायो धारास्याघृणे वसो राशिरजाश्व । ६,०५५.०३ धीवतोधीवतः सखा ॥ ६,०५५.०४ पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् । ६,०५५.०४ स्वसुर्यो जार उच्यते ॥ ६,०५५.०५ मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः । ६,०५५.०५ भ्रातेन्द्रस्य सखा मम ॥ ६,०५५.०६ आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् । ६,०५५.०६ देवं वहन्तु बिभ्रतः ॥ ६,०५६.०१ य एनमादिदेशति करम्भादिति पूषणम् । ६,०५६.०१ न तेन देव आदिशे ॥ ६,०५६.०२ उत घा स रथीतमः सख्या सत्पतिर्युजा । ६,०५६.०२ इन्द्रो वृत्राणि जिघ्नते ॥ ६,०५६.०३ उतादः परुषे गवि सूरश्चक्रं हिरण्ययम् । ६,०५६.०३ न्यैरयद्रथीतमः ॥ ६,०५६.०४ यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । ६,०५६.०४ तत्सु नो मन्म साधय ॥ ६,०५६.०५ इमं च नो गवेषणं सातये सीषधो गणम् । ६,०५६.०५ आरात्पूषन्नसि श्रुतः ॥ ६,०५६.०६ आ ते स्वस्तिमीमह आरेअघामुपावसुम् । ६,०५६.०६ अद्या च सर्वतातये श्वश्च सर्वतातये ॥ ६,०५७.०१ इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । ६,०५७.०१ हुवेम वाजसातये ॥ ६,०५७.०२ सोममन्य उपासदत्पातवे चम्वोः सुतम् । ६,०५७.०२ करम्भमन्य इच्छति ॥ ६,०५७.०३ अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । ६,०५७.०३ ताभ्यां वृत्राणि जिघ्नते ॥ ६,०५७.०४ यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । ६,०५७.०४ तत्र पूषाभवत्सचा ॥ ६,०५७.०५ तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव । ६,०५७.०५ इन्द्रस्य चा रभामहे ॥ ६,०५७.०६ उत्पूषणं युवामहेऽभीशूंरिव सारथिः । ६,०५७.०६ मह्या इन्द्रं स्वस्तये ॥ ६,०५८.०१ शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । ६,०५८.०१ विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥ ६,०५८.०२ अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः । ६,०५८.०२ अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥ ६,०५८.०३ यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति । ६,०५८.०३ ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ ६,०५८.०४ पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः । ६,०५८.०४ यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥ ६,०५९.०१ प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । ६,०५९.०१ हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥ ६,०५९.०२ बळ् इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ । ६,०५९.०२ समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥ ६,०५९.०३ ओकिवांसा सुते सचां अश्वा सप्ती इवादने । ६,०५९.०३ इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥ ६,०५९.०४ य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा । ६,०५९.०४ जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥ ६,०५९.०५ इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति । ६,०५९.०५ विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥ ६,०५९.०६ इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । ६,०५९.०६ हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥ ६,०५९.०७ इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । ६,०५९.०७ मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥ ६,०५९.०८ इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । ६,०५९.०८ अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥ ६,०५९.०९ इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा । ६,०५९.०९ आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥ ६,०५९.१० इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता । ६,०५९.१० विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥ ६,०६०.०१ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । ६,०६०.०१ इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ ६,०६०.०२ ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः । ६,०६०.०२ दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥ ६,०६०.०३ आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् । ६,०६०.०३ युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥ ६,०६०.०४ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । ६,०६०.०४ इन्द्राग्नी न मर्धतः ॥ ६,०६०.०५ उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ६,०६०.०५ ता नो मृळात ईदृशे ॥ ६,०६०.०६ हतो वृत्राण्यार्या हतो दासानि सत्पती । ६,०६०.०६ हतो विश्वा अप द्विषः ॥ ६,०६०.०७ इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत । ६,०६०.०७ पिबतं शम्भुवा सुतम् ॥ ६,०६०.०८ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । ६,०६०.०८ इन्द्राग्नी ताभिरा गतम् ॥ ६,०६०.०९ ताभिरा गच्छतं नरोपेदं सवनं सुतम् । ६,०६०.०९ इन्द्राग्नी सोमपीतये ॥ ६,०६०.१० तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । ६,०६०.१० कृष्णा कृणोति जिह्वया ॥ ६,०६०.११ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । ६,०६०.११ द्युम्नाय सुतरा अपः ॥ ६,०६०.१२ ता नो वाजवतीरिष आशून्पिपृतमर्वतः । ६,०६०.१२ इन्द्रमग्निं च वोळ्हवे ॥ ६,०६०.१३ उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । ६,०६०.१३ उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥ ६,०६०.१४ आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् । ६,०६०.१४ सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥ ६,०६०.१५ इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । ६,०६०.१५ वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥ ६,०६१.०१ इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । ६,०६१.०१ या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ ६,०६१.०२ इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । ६,०६१.०२ पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ ६,०६१.०३ सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । ६,०६१.०३ उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥ ६,०६१.०४ प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । ६,०६१.०४ धीनामवित्र्यवतु ॥ ६,०६१.०५ यस्त्वा देवि सरस्वत्युपब्रूते धने हिते । ६,०६१.०५ इन्द्रं न वृत्रतूर्ये ॥ ६,०६१.०६ त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । ६,०६१.०६ रदा पूषेव नः सनिम् ॥ ६,०६१.०७ उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । ६,०६१.०७ वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ६,०६१.०८ यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । ६,०६१.०८ अमश्चरति रोरुवत् ॥ ६,०६१.०९ सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी । ६,०६१.०९ अतन्नहेव सूर्यः ॥ ६,०६१.१० उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । ६,०६१.१० सरस्वती स्तोम्या भूत् ॥ ६,०६१.११ आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । ६,०६१.११ सरस्वती निदस्पातु ॥ ६,०६१.१२ त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । ६,०६१.१२ वाजेवाजे हव्या भूत् ॥ ६,०६१.१३ प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । ६,०६१.१३ रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ ६,०६१.१४ सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । ६,०६१.१४ जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ ६,०६२.०१ स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । ६,०६२.०१ या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥ ६,०६२.०२ ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । ६,०६२.०२ पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥ ६,०६२.०३ ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः । ६,०६२.०३ मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥ ६,०६२.०४ ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । ६,०६२.०४ शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥ ६,०६२.०५ ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । ६,०६२.०५ या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥ ६,०६२.०६ ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः । ६,०६२.०६ अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥ ६,०६२.०७ वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । ६,०६२.०७ दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥ ६,०६२.०८ यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा । ६,०६२.०८ तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥ ६,०६२.०९ य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् । ६,०६२.०९ गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥ ६,०६२.१० अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन । ६,०६२.१० सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥ ६,०६२.११ आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् । ६,०६२.११ दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ ६,०६३.०१ क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् । ६,०६३.०१ आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥ ६,०६३.०२ अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । ६,०६३.०२ परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥ ६,०६३.०३ अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् । ६,०६३.०३ उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥ ६,०६३.०४ ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची । ६,०६३.०४ प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥ ६,०६३.०५ अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । ६,०६३.०५ प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥ ६,०६३.०६ युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः । ६,०६३.०६ प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥ ६,०६३.०७ आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । ६,०६३.०७ प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ ६,०६३.०८ पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् । ६,०६३.०८ स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥ ६,०६३.०९ उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा । ६,०६३.०९ शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥ ६,०६३.१० सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् । ६,०६३.१० भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥ ६,०६३.११ आ वां सुम्ने वरिमन्सूरिभिः ष्याम् ॥ ६,०६४.०१ उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः । ६,०६४.०१ कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥ ६,०६४.०२ भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् । ६,०६४.०२ आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ ६,०६४.०३ वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् । ६,०६४.०३ अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥ ६,०६४.०४ सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो । ६,०६४.०४ सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥ ६,०६४.०५ सा वह योक्षभिरवातोषो वरं वहसि जोषमनु । ६,०६४.०५ त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ ६,०६४.०६ उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ । ६,०६४.०६ अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥ ६,०६५.०१ एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः । ६,०६५.०१ या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥ ६,०६५.०२ वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः । ६,०६५.०२ अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥ ६,०६५.०३ श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय । ६,०६५.०३ मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥ ६,०६५.०४ इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः । ६,०६५.०४ इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥ ६,०६५.०५ इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति । ६,०६५.०५ व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥ ६,०६५.०६ उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि । ६,०६५.०६ सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥ ६,०६६.०१ वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् । ६,०६६.०१ मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥ ६,०६६.०२ ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त । ६,०६६.०२ अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥ ६,०६६.०३ रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाधृविर्भरध्यै । ६,०६६.०३ विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥ ६,०६६.०४ न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः । ६,०६६.०४ निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥ ६,०६६.०५ मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः । ६,०६६.०५ न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥ ६,०६६.०६ त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । ६,०६६.०६ अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥ ६,०६६.०७ अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । ६,०६६.०७ अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥ ६,०६६.०८ नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ । ६,०६६.०८ तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥ ६,०६६.०९ प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ६,०६६.०९ ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥ ६,०६६.१० त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः । ६,०६६.१० अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥ ६,०६६.११ तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । ६,०६६.११ दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥ ६,०६७.०१ विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै । ६,०६७.०१ सं या रश्मेव यमतुर्यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥ ६,०६७.०२ इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ । ६,०६७.०२ यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥ ६,०६७.०३ आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना । ६,०६७.०३ सं यावप्नस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा ॥ ६,०६७.०४ अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै । ६,०६७.०४ प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥ ६,०६७.०५ विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । ६,०६७.०५ परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥ ६,०६७.०६ ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः । ६,०६७.०६ दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥ ६,०६७.०७ ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति । ६,०६७.०७ न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥ ६,०६७.०८ ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत् । ६,०६७.०८ तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥ ६,०६७.०९ प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति । ६,०६७.०९ न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥ ६,०६७.१० वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः । ६,०६७.१० आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥ ६,०६७.११ अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु । ६,०६७.११ अनु यद्गाव स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥ ६,०६८.०१ श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै । ६,०६८.०१ आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥ ६,०६८.०२ ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । ६,०६८.०२ मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥ ६,०६८.०३ ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना । ६,०६८.०३ वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥ ६,०६८.०४ ग्नाश्च यन्नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः । ६,०६८.०४ प्रैभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी ॥ ६,०६८.०५ स इत्सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । ६,०६८.०५ इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥ ६,०६८.०६ यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् । ६,०६८.०६ अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥ ६,०६८.०७ उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । ६,०६८.०७ येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥ ६,०६८.०८ नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । ६,०६८.०८ इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥ ६,०६८.०९ प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः । ६,०६८.०९ अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥ ६,०६८.१० इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता । ६,०६८.१० युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥ ६,०६८.११ इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । ६,०६८.११ इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥ ६,०६९.०१ सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । ६,०६९.०१ जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥ ६,०६९.०२ या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना । ६,०६९.०२ प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ ६,०६९.०३ इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना । ६,०६९.०३ सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ ६,०६९.०४ आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । ६,०६९.०४ जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥ ६,०६९.०५ इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । ६,०६९.०५ अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥ ६,०६९.०६ इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । ६,०६९.०६ घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥ ६,०६९.०७ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । ६,०६९.०७ आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥ ६,०६९.०८ उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । ६,०६९.०८ इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥ ६,०७०.०१ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । ६,०७०.०१ द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ ६,०७०.०२ असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । ६,०७०.०२ राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥ ६,०७०.०३ यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । ६,०७०.०३ प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥ ६,०७०.०४ घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । ६,०७०.०४ उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥ ६,०७०.०५ मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते । ६,०७०.०५ दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥ ६,०७०.०६ ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा । ६,०७०.०६ संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥ ६,०७१.०१ उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । ६,०७१.०१ घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥ ६,०७१.०२ देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने । ६,०७१.०२ यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥ ६,०७१.०३ अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् । ६,०७१.०३ हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥ ६,०७१.०४ उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् । ६,०७१.०४ अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥ ६,०७१.०५ उदू अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । ६,०७१.०५ दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥ ६,०७१.०६ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः । ६,०७१.०६ वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥ ६,०७२.०१ इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः । ६,०७२.०१ युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥ ६,०७२.०२ इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह । ६,०७२.०२ उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥ ६,०७२.०३ इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत । ६,०७२.०३ प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥ ६,०७२.०४ इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु । ६,०७२.०४ जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥ ६,०७२.०५ इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे । ६,०७२.०५ युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥ ६,०७३.०१ यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । ६,०७३.०१ द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥ ६,०७३.०२ जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार । ६,०७३.०२ घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूंरमित्रान्पृत्सु साहन् ॥ ६,०७३.०३ बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । ६,०७३.०३ अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥ ६,०७४.०१ सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु । ६,०७४.०१ दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ ६,०७४.०२ सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । ६,०७४.०२ आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥ ६,०७४.०३ सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । ६,०७४.०३ अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥ ६,०७४.०४ तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः । ६,०७४.०४ प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥ ६,०७५.०१ जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे । ६,०७५.०१ अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥ ६,०७५.०२ धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । ६,०७५.०२ धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ ६,०७५.०३ वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना । ६,०७५.०३ योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥ ६,०७५.०४ ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे । ६,०७५.०४ अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ ६,०७५.०५ बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य । ६,०७५.०५ इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ ६,०७५.०६ रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । ६,०७५.०६ अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥ ६,०७५.०७ तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः । ६,०७५.०७ अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूंरनपव्ययन्तः ॥ ६,०७५.०८ रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म । ६,०७५.०८ तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ ६,०७५.०९ स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । ६,०७५.०९ चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ ६,०७५.१० ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । ६,०७५.१० पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥ ६,०७५.११ सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । ६,०७५.११ यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥ ६,०७५.१२ ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः । ६,०७५.१२ सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥ ६,०७५.१३ आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते । ६,०७५.१३ अश्वाजनि प्रचेतसोऽश्वान्समत्सु चोदय ॥ ६,०७५.१४ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । ६,०७५.१४ हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥ ६,०७५.१५ आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् । ६,०७५.१५ इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥ ६,०७५.१६ अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । ६,०७५.१६ गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥ ६,०७५.१७ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । ६,०७५.१७ तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ ६,०७५.१८ मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । ६,०७५.१८ उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ ६,०७५.१९ यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति । ६,०७५.१९ देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ ऋग्वेद ७ ७,००१.०१ अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । ७,००१.०१ दूरेदृशं गृहपतिमथर्युम् ॥ ७,००१.०२ तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् । ७,००१.०२ दक्षाय्यो यो दम आस नित्यः ॥ ७,००१.०३ प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । ७,००१.०३ त्वां शश्वन्त उप यन्ति वाजाः ॥ ७,००१.०४ प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । ७,००१.०४ यत्रा नरः समासते सुजाताः ॥ ७,००१.०५ दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । ७,००१.०५ न यं यावा तरति यातुमावान् ॥ ७,००१.०६ उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची । ७,००१.०६ उप स्वैनमरमतिर्वसूयुः ॥ ७,००१.०७ विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् । ७,००१.०७ प्र निस्वरं चातयस्वामीवाम् ॥ ७,००१.०८ आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । ७,००१.०८ उतो न एभि स्तवथैरिह स्याः ॥ ७,००१.०९ वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा । ७,००१.०९ उतो न एभिः सुमना इह स्याः ॥ ७,००१.१० इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः । ७,००१.१० ये मे धियं पनयन्त प्रशस्ताम् ॥ ७,००१.११ मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा । ७,००१.११ प्रजावतीषु दुर्यासु दुर्य ॥ ७,००१.१२ यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः । ७,००१.१२ स्वजन्मना शेषसा वावृधानम् ॥ ७,००१.१३ पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः । ७,००१.१३ त्वा युजा पृतनायूंरभि ष्याम् ॥ ७,००१.१४ सेदग्निरग्नींरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः । ७,००१.१४ सहस्रपाथा अक्षरा समेति ॥ ७,००१.१५ सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् । ७,००१.१५ सुजातासः परि चरन्ति वीराः ॥ ७,००१.१६ अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् । ७,००१.१६ परि यमेत्यध्वरेषु होता ॥ ७,००१.१७ त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । ७,००१.१७ उभा कृण्वन्तो वहतू मियेधे ॥ ७,००१.१८ इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । ७,००१.१८ प्रति न ईं सुरभीणि व्यन्तु ॥ ७,००१.१९ मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै । ७,००१.१९ मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ ७,००१.२० नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः । ७,००१.२० रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥ ७,००१.२१ त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि । ७,००१.२१ मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥ ७,००१.२२ मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः । ७,००१.२२ मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥ ७,००१.२३ स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् । ७,००१.२३ स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥ ७,००१.२४ महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् । ७,००१.२४ येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥ ७,००१.२५ नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः । ७,००१.२५ रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥ ७,००२.०१ जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् । ७,००२.०१ उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥ ७,००२.०२ नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः । ७,००२.०२ ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥ ७,००२.०३ ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् । ७,००२.०३ मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥ ७,००२.०४ सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ । ७,००२.०४ आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥ ७,००२.०५ स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता । ७,००२.०५ पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥ ७,००२.०६ उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । ७,००२.०६ बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥ ७,००२.०७ विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । ७,००२.०७ ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥ ७,००२.०८ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । ७,००२.०८ सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥ ७,००२.०९ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । ७,००२.०९ यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ ७,००२.१० वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । ७,००२.१० सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ ७,००२.११ आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः । ७,००२.११ बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ ७,००३.०१ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । ७,००३.०१ यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥ ७,००३.०२ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । ७,००३.०२ आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ ७,००३.०३ उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । ७,००३.०३ अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ ७,००३.०४ वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः । ७,००३.०४ सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥ ७,००३.०५ तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः । ७,००३.०५ निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥ ७,००३.०६ सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके । ७,००३.०६ दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥ ७,००३.०७ यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः । ७,००३.०७ तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥ ७,००३.०८ या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः । ७,००३.०८ ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥ ७,००३.०९ निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः । ७,००३.०९ आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ ७,००३.१० एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम । ७,००३.१० विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,००४.०१ प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् । ७,००४.०१ यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥ ७,००४.०२ स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः । ७,००४.०२ सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥ ७,००४.०३ अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे । ७,००४.०३ नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥ ७,००४.०४ अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि । ७,००४.०४ स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ ७,००४.०५ आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृतां अतारीत् । ७,००४.०५ तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥ ७,००४.०६ ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः । ७,००४.०६ मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥ ७,००४.०७ परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । ७,००४.०७ न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥ ७,००४.०८ नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ । ७,००४.०८ अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळ् एतु नव्यः ॥ ७,००४.०९ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् । ७,००४.०९ सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ ७,००४.१० एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम । ७,००४.१० विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,००५.०१ प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । ७,००५.०१ यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥ ७,००५.०२ पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । ७,००५.०२ स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥ ७,००५.०३ त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि । ७,००५.०३ वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥ ७,००५.०४ तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त । ७,००५.०४ त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥ ७,००५.०५ त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । ७,००५.०५ पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥ ७,००५.०६ त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त । ७,००५.०६ त्वं दस्यूंरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥ ७,००५.०७ स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः । ७,००५.०७ त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥ ७,००५.०८ तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः । ७,००५.०८ यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ ७,००५.०९ तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । ७,००५.०९ वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥ ७,००६.०१ प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य । ७,००६.०१ इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ ७,००६.०२ कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः । ७,००६.०२ पुरन्दरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥ ७,००६.०३ न्यक्रतून्ग्रथिनो मृध्रवाचः पणींरश्रद्धां अवृधां अयज्ञान् । ७,००६.०३ प्रप्र तान्दस्यूंरग्निर्विवाय पूर्वश्चकारापरां अयज्यून् ॥ ७,००६.०४ यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः । ७,००६.०४ तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥ ७,००६.०५ यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार । ७,००६.०५ स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥ ७,००६.०६ यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः । ७,००६.०६ वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥ ७,००६.०७ आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । ७,००६.०७ आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥ ७,००७.०१ प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः । ७,००७.०१ भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥ ७,००७.०२ आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । ७,००७.०२ आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥ ७,००७.०३ प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता । ७,००७.०३ आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ ७,००७.०४ सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । ७,००७.०४ विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥ ७,००७.०५ असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता । ७,००७.०५ द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ ७,००७.०६ एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् । ७,००७.०६ प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥ ७,००७.०७ नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । ७,००७.०७ इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥ ७,००८.०१ इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । ७,००८.०१ नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥ ७,००८.०२ अयमु ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । ७,००८.०२ वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥ ७,००८.०३ कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । ७,००८.०३ कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ ७,००८.०४ प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः । ७,००८.०४ अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ ७,००८.०५ असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । ७,००८.०५ स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ ७,००८.०६ इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः । ७,००८.०६ शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥ ७,००८.०७ नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । ७,००८.०७ इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥ ७,००९.०१ अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः । ७,००९.०१ दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥ ७,००९.०२ स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः । ७,००९.०२ होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥ ७,००९.०३ अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः । ७,००९.०३ चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥ ७,००९.०४ ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः । ७,००९.०४ सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥ ७,००९.०५ अग्ने याहि दूत्यं मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन । ७,००९.०५ सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥ ७,००९.०६ त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरन्धिम् । ७,००९.०६ पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१०.०१ उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः । ७,०१०.०१ वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥ ७,०१०.०२ स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म । ७,०१०.०२ अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥ ७,०१०.०३ अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः । ७,०१०.०३ सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥ ७,०१०.०४ इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् । ७,०१०.०४ आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥ ७,०१०.०५ मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु । ७,०१०.०५ स हि क्षपावां अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥ ७,०११.०१ महां अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते । ७,०११.०१ आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥ ७,०११.०२ त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः । ७,०११.०२ यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥ ७,०११.०३ त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय । ७,०११.०३ मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥ ७,०११.०४ अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य । ७,०११.०४ क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ ७,०११.०५ आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् । ७,०११.०५ इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१२.०१ अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । ७,०१२.०१ चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ ७,०१२.०२ स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । ७,०१२.०२ स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ ७,०१२.०३ त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । ७,०१२.०३ त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१३.०१ प्राग्नये विश्वशुचे धियन्धेऽसुरघ्ने मन्म धीतिं भरध्वम् । ७,०१३.०१ भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥ ७,०१३.०२ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । ७,०१३.०२ त्वं देवां अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥ ७,०१३.०३ जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा । ७,०१३.०३ वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१४.०१ समिधा जातवेदसे देवाय देवहूतिभिः । ७,०१४.०१ हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥ ७,०१४.०२ वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । ७,०१४.०२ वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥ ७,०१४.०३ आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः । ७,०१४.०३ तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१५.०१ उपसद्याय मीळ्हुष आस्ये जुहुता हविः । ७,०१५.०१ यो नो नेदिष्ठमाप्यम् ॥ ७,०१५.०२ यः पञ्च चर्षणीरभि निषसाद दमेदमे । ७,०१५.०२ कविर्गृहपतिर्युवा ॥ ७,०१५.०३ स नो वेदो अमात्यमग्नी रक्षतु विश्वतः । ७,०१५.०३ उतास्मान्पात्वंहसः ॥ ७,०१५.०४ नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् । ७,०१५.०४ वस्वः कुविद्वनाति नः ॥ ७,०१५.०५ स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा । ७,०१५.०५ अग्रे यज्ञस्य शोचतः ॥ ७,०१५.०६ सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः । ७,०१५.०६ यजिष्ठो हव्यवाहनः ॥ ७,०१५.०७ नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । ७,०१५.०७ सुवीरमग्न आहुत ॥ ७,०१५.०८ क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् । ७,०१५.०८ सुवीरस्त्वमस्मयुः ॥ ७,०१५.०९ उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । ७,०१५.०९ उपाक्षरा सहस्रिणी ॥ ७,०१५.१० अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । ७,०१५.१० शुचिः पावक ईड्यः ॥ ७,०१५.११ स नो राधांस्या भरेशानः सहसो यहो । ७,०१५.११ भगश्च दातु वार्यम् ॥ ७,०१५.१२ त्वमग्ने वीरवद्यशो देवश्च सविता भगः । ७,०१५.१२ दितिश्च दाति वार्यम् ॥ ७,०१५.१३ अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । ७,०१५.१३ तपिष्ठैरजरो दह ॥ ७,०१५.१४ अधा मही न आयस्यनाधृष्टो नृपीतये । ७,०१५.१४ पूर्भवा शतभुजिः ॥ ७,०१५.१५ त्वं नः पाह्यंहसो दोषावस्तरघायतः । ७,०१५.१५ दिवा नक्तमदाभ्य ॥ ७,०१६.०१ एना वो अग्निं नमसोर्जो नपातमा हुवे । ७,०१६.०१ प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥ ७,०१६.०२ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । ७,०१६.०२ सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ ७,०१६.०३ उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः । ७,०१६.०३ उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥ ७,०१६.०४ तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह । ७,०१६.०४ विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥ ७,०१६.०५ त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । ७,०१६.०५ त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥ ७,०१६.०६ कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । ७,०१६.०६ आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥ ७,०१६.०७ त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । ७,०१६.०७ यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥ ७,०१६.०८ येषामिळा घृतहस्ता दुरोण आं अपि प्राता निषीदति । ७,०१६.०८ तांस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥ ७,०१६.०९ स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः । ७,०१६.०९ अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥ ७,०१६.१० ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः । ७,०१६.१० तां अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥ ७,०१६.११ देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् । ७,०१६.११ उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ ७,०१६.१२ तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । ७,०१६.१२ दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ ७,०१७.०१ अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥ ७,०१७.०२ उत द्वार उशतीर्वि श्रयन्तामुत देवां उशत आ वहेह ॥ ७,०१७.०३ अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः ॥ ७,०१७.०४ स्वध्वरा करति जातवेदा यक्षद्देवां अमृतान्पिप्रयच्च ॥ ७,०१७.०५ वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥ ७,०१७.०६ त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥ ७,०१७.०७ ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥ ७,०१८.०१ त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् । ७,०१८.०१ त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥ ७,०१८.०२ राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् । ७,०१८.०२ पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥ ७,०१८.०३ इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः । ७,०१८.०३ अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥ ७,०१८.०४ धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः । ७,०१८.०४ त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥ ७,०१८.०५ अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा । ७,०१८.०५ शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥ ७,०१८.०६ पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव । ७,०१८.०६ श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥ ७,०१८.०७ आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । ७,०१८.०७ आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥ ७,०१८.०८ दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् । ७,०१८.०८ मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥ ७,०१८.०९ ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम । ७,०१८.०९ सुदास इन्द्रः सुतुकां अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥ ७,०१८.१० ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः । ७,०१८.१० पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥ ७,०१८.११ एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः । ७,०१८.११ दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥ ७,०१८.१२ अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः । ७,०१८.१२ वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥ ७,०१८.१३ वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः । ७,०१८.१३ व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥ ७,०१८.१४ नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट्सहस्रा । ७,०१८.१४ षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥ ७,०१८.१५ इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । ७,०१८.१५ दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥ ७,०१८.१६ अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् । ७,०१८.१६ इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥ ७,०१८.१७ आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान । ७,०१८.१७ अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥ ७,०१८.१८ शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् । ७,०१८.१८ मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥ ७,०१८.१९ आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् । ७,०१८.१९ अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥ ७,०१८.२० न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । ७,०१८.२० देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥ ७,०१८.२१ प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः । ७,०१८.२१ न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥ ७,०१८.२२ द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः । ७,०१८.२२ अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥ ७,०१८.२३ चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । ७,०१८.२३ ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥ ७,०१८.२४ यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता । ७,०१८.२४ सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥ ७,०१८.२५ इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । ७,०१८.२५ अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥ ७,०१९.०१ यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः । ७,०१९.०१ यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ ७,०१९.०२ त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये । ७,०१९.०२ दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ ७,०१९.०३ त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् । ७,०१९.०३ प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ ७,०१९.०४ त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । ७,०१९.०४ त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ ७,०१९.०५ तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः । ७,०१९.०५ निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥ ७,०१९.०६ सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । ७,०१९.०६ वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ ७,०१९.०७ मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै । ७,०१९.०७ त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥ ७,०१९.०८ प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः । ७,०१९.०८ नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥ ७,०१९.०९ सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था । ७,०१९.०९ ये ते हवेभिर्वि पणींरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥ ७,०१९.१० एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि । ७,०१९.१० तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥ ७,०१९.११ नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व । ७,०१९.११ उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२०.०१ उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् । ७,०२०.०१ जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥ ७,०२०.०२ हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती । ७,०२०.०२ कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥ ७,०२०.०३ युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः । ७,०२०.०३ व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥ ७,०२०.०४ उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः । ७,०२०.०४ नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥ ७,०२०.०५ वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव । ७,०२०.०५ प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥ ७,०२०.०६ नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् । ७,०२०.०६ यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥ ७,०२०.०७ यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् । ७,०२०.०७ अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥ ७,०२०.०८ यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते । ७,०२०.०८ वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥ ७,०२०.०९ एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट । ७,०२०.०९ रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥ ७,०२०.१० स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । ७,०२०.१० वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२१.०१ असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । ७,०२१.०१ बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥ ७,०२१.०२ प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । ७,०२१.०२ न्यु भ्रियन्ते यशसो गृभादा दूरौपब्दो वृषणो नृषाचः ॥ ७,०२१.०३ त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः । ७,०२१.०३ त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥ ७,०२१.०४ भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् । ७,०२१.०४ इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥ ७,०२१.०५ न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः । ७,०२१.०५ स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥ ७,०२१.०६ अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि । ७,०२१.०६ स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥ ७,०२१.०७ देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि । ७,०२१.०७ इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥ ७,०२१.०८ कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः । ७,०२१.०८ अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥ ७,०२१.०९ सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । ७,०२१.०९ वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥ ७,०२१.१० स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । ७,०२१.१० वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२२.०१ पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । ७,०२२.०१ सोतुर्बाहुभ्यां सुयतो नार्वा ॥ ७,०२२.०२ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । ७,०२२.०२ स त्वामिन्द्र प्रभूवसो ममत्तु ॥ ७,०२२.०३ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । ७,०२२.०३ इमा ब्रह्म सधमादे जुषस्व ॥ ७,०२२.०४ श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । ७,०२२.०४ कृष्वा दुवांस्यन्तमा सचेमा ॥ ७,०२२.०५ न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । ७,०२२.०५ सदा ते नाम स्वयशो विवक्मि ॥ ७,०२२.०६ भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । ७,०२२.०६ मारे अस्मन्मघवञ्ज्योक्कः ॥ ७,०२२.०७ तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । ७,०२२.०७ त्वं नृभिर्हव्यो विश्वधासि ॥ ७,०२२.०८ नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । ७,०२२.०८ न वीर्यमिन्द्र ते न राधः ॥ ७,०२२.०९ ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । ७,०२२.०९ अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२३.०१ उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । ७,०२३.०१ आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ ७,०२३.०२ अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । ७,०२३.०२ नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥ ७,०२३.०३ युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । ७,०२३.०३ वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥ ७,०२३.०४ आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र । ७,०२३.०४ याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥ ७,०२३.०५ ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । ७,०२३.०५ एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥ ७,०२३.०६ एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । ७,०२३.०६ स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२४.०१ योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि । ७,०२४.०१ असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥ ७,०२४.०२ गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । ७,०२४.०२ विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥ ७,०२४.०३ आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि । ७,०२४.०३ वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥ ७,०२४.०४ आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । ७,०२४.०४ वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥ ७,०२४.०५ एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । ७,०२४.०५ इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥ ७,०२४.०६ एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । ७,०२४.०६ इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२५.०१ आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । ७,०२५.०१ पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥ ७,०२५.०२ नि दुर्ग इन्द्र श्नथिह्यमित्रां अभि ये नो मर्तासो अमन्ति । ७,०२५.०२ आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् ॥ ७,०२५.०३ शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु । ७,०२५.०३ जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥ ७,०२५.०४ त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ । ७,०२५.०४ विश्वेदहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥ ७,०२५.०५ कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः । ७,०२५.०५ सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥ ७,०२५.०६ एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । ७,०२५.०६ इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२६.०१ न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः । ७,०२६.०१ तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥ ७,०२६.०२ उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः । ७,०२६.०२ यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ ७,०२६.०३ चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु । ७,०२६.०३ जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥ ७,०२६.०४ एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् । ७,०२६.०४ मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥ ७,०२६.०५ एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति । ७,०२६.०५ सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२७.०१ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । ७,०२७.०१ शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥ ७,०२७.०२ य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । ७,०२७.०२ त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥ ७,०२७.०३ इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ७,०२७.०३ ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥ ७,०२७.०४ नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । ७,०२७.०४ अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥ ७,०२७.०५ नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय । ७,०२७.०५ गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२८.०१ ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः । ७,०२८.०१ विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥ ७,०२८.०२ हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् । ७,०२८.०२ आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥ ७,०२८.०३ तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ । ७,०२८.०३ महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥ ७,०२८.०४ एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । ७,०२८.०४ प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥ ७,०२८.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । ७,०२८.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०२९.०१ अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः । ७,०२९.०१ पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥ ७,०२९.०२ ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । ७,०२९.०२ अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ ७,०२९.०३ का ते अस्त्यरङ्कृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम । ७,०२९.०३ विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥ ७,०२९.०४ उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम् । ७,०२९.०४ अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥ ७,०२९.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । ७,०२९.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३०.०१ आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य । ७,०३०.०१ महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥ ७,०३०.०२ हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । ७,०३०.०२ त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥ ७,०३०.०३ अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु । ७,०३०.०३ न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥ ७,०३०.०४ वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । ७,०३०.०४ यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त ॥ ७,०३०.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । ७,०३०.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३१.०१ प्र व इन्द्राय मादनं हर्यश्वाय गायत । ७,०३१.०१ सखायः सोमपाव्ने ॥ ७,०३१.०२ शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः । ७,०३१.०२ चकृमा सत्यराधसे ॥ ७,०३१.०३ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । ७,०३१.०३ त्वं हिरण्ययुर्वसो ॥ ७,०३१.०४ वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् । ७,०३१.०४ विद्धी त्वस्य नो वसो ॥ ७,०३१.०५ मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे । ७,०३१.०५ त्वे अपि क्रतुर्मम ॥ ७,०३१.०६ त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् । ७,०३१.०६ त्वया प्रति ब्रुवे युजा ॥ ७,०३१.०७ महां उतासि यस्य तेऽनु स्वधावरी सहः । ७,०३१.०७ मम्नाते इन्द्र रोदसी ॥ ७,०३१.०८ तं त्वा मरुत्वती परि भुवद्वाणी सयावरी । ७,०३१.०८ नक्षमाणा सह द्युभिः ॥ ७,०३१.०९ ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि । ७,०३१.०९ सं ते नमन्त कृष्टयः ॥ ७,०३१.१० प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । ७,०३१.१० विशः पूर्वीः प्र चरा चर्षणिप्राः ॥ ७,०३१.११ उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । ७,०३१.११ तस्य व्रतानि न मिनन्ति धीराः ॥ ७,०३१.१२ इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । ७,०३१.१२ हर्यश्वाय बर्हया समापीन् ॥ ७,०३२.०१ मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् । ७,०३२.०१ आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ ७,०३२.०२ इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । ७,०३२.०२ इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ ७,०३२.०३ रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥ ७,०३२.०४ इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । ७,०३२.०४ तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥ ७,०३२.०५ श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः । ७,०३२.०५ सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥ ७,०३२.०६ स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । ७,०३२.०६ यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥ ७,०३२.०७ भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः । ७,०३२.०७ वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥ ७,०३२.०८ सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे । ७,०३२.०८ पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥ ७,०३२.०९ मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । ७,०३२.०९ तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥ ७,०३२.१० नकिः सुदासो रथं पर्यास न रीरमत् । ७,०३२.१० इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥ ७,०३२.११ गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः । ७,०३२.११ अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥ ७,०३२.१२ उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः । ७,०३२.१२ य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥ ७,०३२.१३ मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा । ७,०३२.१३ पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥ ७,०३२.१४ कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति । ७,०३२.१४ श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥ ७,०३२.१५ मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । ७,०३२.१५ तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ ७,०३२.१६ तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । ७,०३२.१६ सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥ ७,०३२.१७ त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः । ७,०३२.१७ तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥ ७,०३२.१८ यदिन्द्र यावतस्त्वमेतावदहमीशीय । ७,०३२.१८ स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥ ७,०३२.१९ शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । ७,०३२.१९ नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥ ७,०३२.२० तरणिरित्सिषासति वाजं पुरन्ध्या युजा । ७,०३२.२० आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥ ७,०३२.२१ न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् । ७,०३२.२१ सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥ ७,०३२.२२ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ७,०३२.२२ ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ ७,०३२.२३ न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । ७,०३२.२३ अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ ७,०३२.२४ अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः । ७,०३२.२४ पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥ ७,०३२.२५ परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि । ७,०३२.२५ अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥ ७,०३२.२६ इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । ७,०३२.२६ शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ ७,०३२.२७ मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । ७,०३२.२७ त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥ ७,०३३.०१ श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः । ७,०३३.०१ उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥ ७,०३३.०२ दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् । ७,०३३.०२ पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥ ७,०३३.०३ एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान । ७,०३३.०३ एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥ ७,०३३.०४ जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ । ७,०३३.०४ यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥ ७,०३३.०५ उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः । ७,०३३.०५ वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥ ७,०३३.०६ दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः । ७,०३३.०६ अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥ ७,०३३.०७ त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः । ७,०३३.०७ त्रयो घर्मास उषसं सचन्ते सर्वां इत्तां अनु विदुर्वसिष्ठाः ॥ ७,०३३.०८ सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः । ७,०३३.०८ वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ ७,०३३.०९ त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति । ७,०३३.०९ यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥ ७,०३३.१० विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा । ७,०३३.१० तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥ ७,०३३.११ उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः । ७,०३३.११ द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ ७,०३३.१२ स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः । ७,०३३.१२ यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥ ७,०३३.१३ सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । ७,०३३.१३ ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥ ७,०३३.१४ उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे । ७,०३३.१४ उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥ ७,०३४.०१ प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥ ७,०३४.०२ विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः ॥ ७,०३४.०३ आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥ ७,०३४.०४ आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥ ७,०३४.०५ अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत ॥ ७,०३४.०६ त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥ ७,०३४.०७ उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥ ७,०३४.०८ ह्वयामि देवां अयातुरग्ने साधन्नृतेन धियं दधामि ॥ ७,०३४.०९ अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥ ७,०३४.१० आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥ ७,०३४.११ राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥ ७,०३४.१२ अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥ ७,०३४.१३ व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥ ७,०३४.१४ अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥ ७,०३४.१५ सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ ७,०३४.१६ अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥ ७,०३४.१७ मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥ ७,०३४.१८ उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥ ७,०३४.१९ तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् ॥ ७,०३४.२० आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥ ७,०३४.२१ प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥ ७,०३४.२२ ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु । ७,०३४.२२ वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥ ७,०३४.२३ तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः । ७,०३४.२३ वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ ७,०३४.२४ अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा । ७,०३४.२४ अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥ ७,०३४.२५ तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । ७,०३४.२५ शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३५.०१ शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । ७,०३५.०१ शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ ७,०३५.०२ शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिः शमु सन्तु रायः । ७,०३५.०२ शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ ७,०३५.०३ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । ७,०३५.०३ शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ ७,०३५.०४ शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । ७,०३५.०४ शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ ७,०३५.०५ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । ७,०३५.०५ शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥ ७,०३५.०६ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । ७,०३५.०६ शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥ ७,०३५.०७ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । ७,०३५.०७ शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥ ७,०३५.०८ शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु । ७,०३५.०८ शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥ ७,०३५.०९ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । ७,०३५.०९ शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥ ७,०३५.१० शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । ७,०३५.१० शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥ ७,०३५.११ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । ७,०३५.११ शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ ७,०३५.१२ शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । ७,०३५.१२ शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ ७,०३५.१३ शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः । ७,०३५.१३ शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥ ७,०३५.१४ आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः । ७,०३५.१४ शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ ७,०३५.१५ ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः । ७,०३५.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३६.०१ प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः । ७,०३६.०१ वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥ ७,०३६.०२ इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः । ७,०३६.०२ इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥ ७,०३६.०३ आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । ७,०३६.०३ महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥ ७,०३६.०४ गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू । ७,०३६.०४ प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥ ७,०३६.०५ यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् । ७,०३६.०५ वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥ ७,०३६.०६ आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । ७,०३६.०६ याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥ ७,०३६.०७ उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु । ७,०३६.०७ मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥ ७,०३६.०८ प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् । ७,०३६.०८ भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम् ॥ ७,०३६.०९ अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । ७,०३६.०९ उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३७.०१ आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । ७,०३७.०१ अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥ ७,०३७.०२ यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । ७,०३७.०२ सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥ ७,०३७.०३ उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे । ७,०३७.०३ उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥ ७,०३७.०४ त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा । ७,०३७.०४ वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥ ७,०३७.०५ सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः । ७,०३७.०५ ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥ ७,०३७.०६ वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः । ७,०३७.०६ अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥ ७,०३७.०७ अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः । ७,०३७.०७ उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥ ७,०३७.०८ आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । ७,०३७.०८ सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०३८.०१ उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् । ७,०३८.०१ नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥ ७,०३८.०२ उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य । ७,०३८.०२ व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥ ७,०३८.०३ अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति । ७,०३८.०३ स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥ ७,०३८.०४ अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा । ७,०३८.०४ अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥ ७,०३८.०५ अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । ७,०३८.०५ अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥ ७,०३८.०६ अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः । ७,०३८.०६ भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥ ७,०३८.०७ शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । ७,०३८.०७ जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥ ७,०३८.०८ वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । ७,०३८.०८ अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ ७,०३९.०१ ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति । ७,०३९.०१ भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥ ७,०३९.०२ प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते । ७,०३९.०२ विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ ७,०३९.०३ ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः । ७,०३९.०३ अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥ ७,०३९.०४ ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः । ७,०३९.०४ तां अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥ ७,०३९.०५ आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् । ७,०३९.०५ आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥ ७,०३९.०६ ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् । ७,०३९.०६ धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥ ७,०३९.०७ नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः । ७,०३९.०७ यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४०.०१ ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् । ७,०४०.०१ यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥ ७,०४०.०२ मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु । ७,०४०.०२ दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥ ७,०४०.०३ सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ । ७,०४०.०३ उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥ ७,०४०.०४ अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । ७,०४०.०४ सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥ ७,०४०.०५ अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । ७,०४०.०५ विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥ ७,०४०.०६ मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् । ७,०४०.०६ मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥ ७,०४०.०७ नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः । ७,०४०.०७ यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४१.०१ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । ७,०४१.०१ प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥ ७,०४१.०२ प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । ७,०४१.०२ आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ ७,०४१.०३ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । ७,०४१.०३ भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥ ७,०४१.०४ उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । ७,०४१.०४ उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥ ७,०४१.०५ भग एव भगवां अस्तु देवास्तेन वयं भगवन्तः स्याम । ७,०४१.०५ तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥ ७,०४१.०६ समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । ७,०४१.०६ अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥ ७,०४१.०७ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । ७,०४१.०७ घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४२.०१ प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु । ७,०४२.०१ प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥ ७,०४२.०२ सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च । ७,०४२.०२ ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥ ७,०४२.०३ समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके । ७,०४२.०३ यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥ ७,०४२.०४ यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् । ७,०४२.०४ सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥ ७,०४२.०५ इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः । ७,०४२.०५ आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥ ७,०४२.०६ एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । ७,०४२.०६ इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४३.०१ प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै । ७,०४३.०१ येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥ ७,०४३.०२ प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः । ७,०४३.०२ स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥ ७,०४३.०३ आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । ७,०४३.०३ आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥ ७,०४३.०४ ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । ७,०४३.०४ ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥ ७,०४३.०५ एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः । ७,०४३.०५ राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४४.०१ दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे । ७,०४४.०१ इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥ ७,०४४.०२ दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः । ७,०४४.०२ इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥ ७,०४४.०३ दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् । ७,०४४.०३ ब्रध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥ ७,०४४.०४ दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् । ७,०४४.०४ संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥ ७,०४४.०५ आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ । ७,०४४.०५ शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥ ७,०४५.०१ आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः । ७,०४५.०१ हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥ ७,०४५.०२ उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् । ७,०४५.०२ नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥ ७,०४५.०३ स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि । ७,०४५.०३ विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥ ७,०४५.०४ इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् । ७,०४५.०४ चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४६.०१ इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । ७,०४६.०१ अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥ ७,०४६.०२ स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । ७,०४६.०२ अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥ ७,०४६.०३ या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । ७,०४६.०३ सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥ ७,०४६.०४ मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । ७,०४६.०४ आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४७.०१ आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः । ७,०४७.०१ तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥ ७,०४७.०२ तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा । ७,०४७.०२ यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥ ७,०४७.०३ शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ७,०४७.०३ ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥ ७,०४७.०४ याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् । ७,०४७.०४ ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४८.०१ ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य । ७,०४८.०१ आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥ ७,०४८.०२ ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । ७,०४८.०२ वाजो अस्मां अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥ ७,०४८.०३ ते चिद्धि पूर्वीरभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । ७,०४८.०३ इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥ ७,०४८.०४ नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः । ७,०४८.०४ समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०४९.०१ समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । ७,०४९.०१ इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥ ७,०४९.०२ या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । ७,०४९.०२ समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥ ७,०४९.०३ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । ७,०४९.०३ मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥ ७,०४९.०४ यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । ७,०४९.०४ वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥ ७,०५०.०१ आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् । ७,०५०.०१ अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥ ७,०५०.०२ यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् । ७,०५०.०२ अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥ ७,०५०.०३ यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् । ७,०५०.०३ विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥ ७,०५०.०४ याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः । ७,०५०.०४ ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥ ७,०५१.०१ आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन । ७,०५१.०१ अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ ७,०५१.०२ आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः । ७,०५१.०२ अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥ ७,०५१.०३ आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे । ७,०५१.०३ इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५२.०१ आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा । ७,०५२.०१ सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥ ७,०५२.०२ मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । ७,०५२.०२ मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥ ७,०५२.०३ तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः । ७,०५२.०३ पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥ ७,०५३.०१ प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । ७,०५३.०१ ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥ ७,०५३.०२ प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य । ७,०५३.०२ आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥ ७,०५३.०३ उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । ७,०५३.०३ अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५४.०१ वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः । ७,०५४.०१ यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ ७,०५४.०२ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । ७,०५४.०२ अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥ ७,०५४.०३ वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । ७,०५४.०३ पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५५.०१ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । ७,०५५.०१ सखा सुशेव एधि नः ॥ ७,०५५.०२ यदर्जुन सारमेय दतः पिशङ्ग यच्छसे । ७,०५५.०२ वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥ ७,०५५.०३ स्तेनं राय सारमेय तस्करं वा पुनःसर । ७,०५५.०३ स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥ ७,०५५.०४ त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । ७,०५५.०४ स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥ ७,०५५.०५ सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । ७,०५५.०५ ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥ ७,०५५.०६ य आस्ते यश्च चरति यश्च पश्यति नो जनः । ७,०५५.०६ तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥ ७,०५५.०७ सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् । ७,०५५.०७ तेना सहस्येना वयं नि जनान्स्वापयामसि ॥ ७,०५५.०८ प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः । ७,०५५.०८ स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥ ७,०५६.०१ क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥ ७,०५६.०२ नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥ ७,०५६.०३ अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥ ७,०५६.०४ एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥ ७,०५६.०५ सा विट्सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥ ७,०५६.०६ यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥ ७,०५६.०७ उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥ ७,०५६.०८ शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥ ७,०५६.०९ सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥ ७,०५६.१० प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥ ७,०५६.११ स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥ ७,०५६.१२ शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ७,०५६.१२ ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥ ७,०५६.१३ अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । ७,०५६.१३ वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥ ७,०५६.१४ प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् । ७,०५६.१४ सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥ ७,०५६.१५ यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । ७,०५६.१५ मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥ ७,०५६.१६ अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ७,०५६.१६ ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥ ७,०५६.१७ दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । ७,०५६.१७ आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् ॥ ७,०५६.१८ आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः । ७,०५६.१८ य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥ ७,०५६.१९ इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति । ७,०५६.१९ इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥ ७,०५६.२० इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त । ७,०५६.२० अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥ ७,०५६.२१ मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे । ७,०५६.२१ आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥ ७,०५६.२२ सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु । ७,०५६.२२ अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥ ७,०५६.२३ भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् । ७,०५६.२३ मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥ ७,०५६.२४ अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता । ७,०५६.२४ अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥ ७,०५६.२५ तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । ७,०५६.२५ शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५७.०१ मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ७,०५७.०१ ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥ ७,०५७.०२ निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । ७,०५७.०२ अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥ ७,०५७.०३ नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । ७,०५७.०३ आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥ ७,०५७.०४ ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । ७,०५७.०४ मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥ ७,०५७.०५ कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । ७,०५७.०५ प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥ ७,०५७.०६ उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ७,०५७.०६ ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥ ७,०५७.०७ आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात । ७,०५७.०७ ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५८.०१ प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् । ७,०५८.०१ उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥ ७,०५८.०२ जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः । ७,०५८.०२ प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥ ७,०५८.०३ बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः । ७,०५८.०३ गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत ॥ ७,०५८.०४ युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । ७,०५८.०४ युष्मोतः सम्राळ् उत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥ ७,०५८.०५ तां आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः । ७,०५८.०५ यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥ ७,०५८.०६ प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त । ७,०५८.०६ आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥ ७,०५९.०१ यं त्रायध्व इदमिदं देवासो यं च नयथ । ७,०५९.०१ तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥ ७,०५९.०२ युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः । ७,०५९.०२ प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥ ७,०५९.०३ नहि वश्चरमं चन वसिष्ठः परिमंसते । ७,०५९.०३ अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥ ७,०५९.०४ नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । ७,०५९.०४ अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥ ७,०५९.०५ ओ षु घृष्विराधसो यातनान्धांसि पीतये । ७,०५९.०५ इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥ ७,०५९.०६ आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । ७,०५९.०६ अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥ ७,०५९.०७ सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । ७,०५९.०७ विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥ ७,०५९.०८ यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । ७,०५९.०८ द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥ ७,०५९.०९ सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । ७,०५९.०९ युष्माकोती रिशादसः ॥ ७,०५९.१० गृहमेधास आ गत मरुतो माप भूतन । ७,०५९.१० युष्माकोती सुदानवः ॥ ७,०५९.११ इहेह वः स्वतवसः कवयः सूर्यत्वचः । ७,०५९.११ यज्ञं मरुत आ वृणे ॥ ७,०५९.१२ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ७,०५९.१२ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ७,०६०.०१ यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । ७,०६०.०१ वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥ ७,०६०.०२ एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । ७,०६०.०२ विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥ ७,०६०.०३ अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः । ७,०६०.०३ धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥ ७,०६०.०४ उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । ७,०६०.०४ यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ ७,०६०.०५ इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । ७,०६०.०५ इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥ ७,०६०.०६ इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः । ७,०६०.०६ अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥ ७,०६०.०७ इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति । ७,०६०.०७ प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥ ७,०६०.०८ यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे । ७,०६०.०८ तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥ ७,०६०.०९ अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः । ७,०६०.०९ परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥ ७,०६०.१० सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते । ७,०६०.१० युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥ ७,०६०.११ यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः । ७,०६०.११ सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ ७,०६०.१२ इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । ७,०६०.१२ विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६१.०१ उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् । ७,०६१.०१ अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥ ७,०६१.०२ प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति । ७,०६१.०२ यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥ ७,०६१.०३ प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू । ७,०६१.०३ स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥ ७,०६१.०४ शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । ७,०६१.०४ अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥ ७,०६१.०५ अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् । ७,०६१.०५ द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥ ७,०६१.०६ समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः । ७,०६१.०६ प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥ ७,०६१.०७ इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । ७,०६१.०७ विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६२.०१ उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् । ७,०६२.०१ समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥ ७,०६२.०२ स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः । ७,०६२.०२ प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥ ७,०६२.०३ वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः । ७,०६२.०३ यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥ ७,०६२.०४ द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । ७,०६२.०४ मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥ ७,०६२.०५ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । ७,०६२.०५ आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥ ७,०६२.०६ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । ७,०६२.०६ सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६३.०१ उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । ७,०६३.०१ चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥ ७,०६३.०२ उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य । ७,०६३.०२ समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥ ७,०६३.०३ विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः । ७,०६३.०३ एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ ७,०६३.०४ दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः । ७,०६३.०४ नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥ ७,०६३.०५ यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः । ७,०६३.०५ प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥ ७,०६३.०६ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । ७,०६३.०६ सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६४.०१ दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । ७,०६४.०१ हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ ७,०६४.०२ आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । ७,०६४.०२ इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥ ७,०६४.०३ मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु । ७,०६४.०३ ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥ ७,०६४.०४ यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च । ७,०६४.०४ उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥ ७,०६४.०५ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । ७,०६४.०५ अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६५.०१ प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् । ७,०६५.०१ ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥ ७,०६५.०२ ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः । ७,०६५.०२ अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥ ७,०६५.०३ ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ७,०६५.०३ ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥ ७,०६५.०४ आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः । ७,०६५.०४ प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥ ७,०६५.०५ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । ७,०६५.०५ अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६६.०१ प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः । ७,०६६.०१ नमस्वान्तुविजातयोः ॥ ७,०६६.०२ या धारयन्त देवाः सुदक्षा दक्षपितरा । ७,०६६.०२ असुर्याय प्रमहसा ॥ ७,०६६.०३ ता न स्तिपा तनूपा वरुण जरितॄणाम् । ७,०६६.०३ मित्र साधयतं धियः ॥ ७,०६६.०४ यदद्य सूर उदितेऽनागा मित्रो अर्यमा । ७,०६६.०४ सुवाति सविता भगः ॥ ७,०६६.०५ सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः । ७,०६६.०५ ये नो अंहोऽतिपिप्रति ॥ ७,०६६.०६ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये । ७,०६६.०६ महो राजान ईशते ॥ ७,०६६.०७ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । ७,०६६.०७ अर्यमणं रिशादसम् ॥ ७,०६६.०८ राया हिरण्यया मतिरियमवृकाय शवसे । ७,०६६.०८ इयं विप्रा मेधसातये ॥ ७,०६६.०९ ते स्याम देव वरुण ते मित्र सूरिभिः सह । ७,०६६.०९ इषं स्वश्च धीमहि ॥ ७,०६६.१० बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः । ७,०६६.१० त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥ ७,०६६.११ वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् । ७,०६६.११ अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ ७,०६६.१२ तद्वो अद्य मनामहे सूक्तैः सूर उदिते । ७,०६६.१२ यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥ ७,०६६.१३ ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । ७,०६६.१३ तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥ ७,०६६.१४ उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे । ७,०६६.१४ यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ ७,०६६.१५ शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः । ७,०६६.१५ सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ ७,०६६.१६ तच्चक्षुर्देवहितं शुक्रमुच्चरत् । ७,०६६.१६ पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ७,०६६.१७ काव्येभिरदाभ्या यातं वरुण द्युमत् । ७,०६६.१७ मित्रश्च सोमपीतये ॥ ७,०६६.१८ दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा । ७,०६६.१८ पिबतं सोममातुजी ॥ ७,०६६.१९ आ यातं मित्रावरुणा जुषाणावाहुतिं नरा । ७,०६६.१९ पातं सोममृतावृधा ॥ ७,०६७.०१ प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । ७,०६७.०१ यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥ ७,०६७.०२ अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः । ७,०६७.०२ अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥ ७,०६७.०३ अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । ७,०६७.०३ पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥ ७,०६७.०४ अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः । ७,०६७.०४ आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ ७,०६७.०५ प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् । ७,०६७.०५ विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः ॥ ७,०६७.०६ अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु । ७,०६७.०६ आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ ७,०६७.०७ एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे । ७,०६७.०७ अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥ ७,०६७.०८ एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । ७,०६७.०८ न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ ७,०६७.०९ असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । ७,०६७.०९ प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ ७,०६७.१० नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् । ७,०६७.१० धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६८.०१ आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । ७,०६८.०१ हव्यानि च प्रतिभृता वीतं नः ॥ ७,०६८.०२ प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे । ७,०६८.०२ तिरो अर्यो हवनानि श्रुतं नः ॥ ७,०६८.०३ प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः । ७,०६८.०३ अस्मभ्यं सूर्यावसू इयानः ॥ ७,०६८.०४ अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् । ७,०६८.०४ आ वल्गू विप्रो ववृतीत हव्यैः ॥ ७,०६८.०५ चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् । ७,०६८.०५ यो वामोमानं दधते प्रियः सन् ॥ ७,०६८.०६ उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे । ७,०६८.०६ अधि यद्वर्प इतऊति धत्थः ॥ ७,०६८.०७ उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे । ७,०६८.०७ निरीं पर्षदरावा यो युवाकुः ॥ ७,०६८.०८ वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना । ७,०६८.०८ यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥ ७,०६८.०९ एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा । ७,०६८.०९ इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६९.०१ आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः । ७,०६९.०१ घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥ ७,०६९.०२ स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । ७,०६९.०२ विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥ ७,०६९.०३ स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः । ७,०६९.०३ वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥ ७,०६९.०४ युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । ७,०६९.०४ यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥ ७,०६९.०५ यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । ७,०६९.०५ तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥ ७,०६९.०६ नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् । ७,०६९.०६ पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥ ७,०६९.०७ युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः । ७,०६९.०७ पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥ ७,०६९.०८ नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् । ७,०६९.०८ धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७०.०१ आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् । ७,०७०.०१ अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥ ७,०७०.०२ सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे । ७,०७०.०२ यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥ ७,०७०.०३ यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु । ७,०७०.०३ नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ ७,०७०.०४ चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् । ७,०७०.०४ पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥ ७,०७०.०५ शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् । ७,०७०.०५ प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥ ७,०७०.०६ यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति । ७,०७०.०६ उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥ ७,०७०.०७ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । ७,०७०.०७ इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७१.०१ अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् । ७,०७१.०१ अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥ ७,०७१.०२ उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता । ७,०७१.०२ युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥ ७,०७१.०३ आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । ७,०७१.०३ स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥ ७,०७१.०४ यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा । ७,०७१.०४ आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥ ७,०७१.०५ युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् । ७,०७१.०५ निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥ ७,०७१.०६ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । ७,०७१.०६ इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७२.०१ आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । ७,०७२.०१ अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ ७,०७२.०२ आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन । ७,०७२.०२ युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥ ७,०७२.०३ उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः । ७,०७२.०३ आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ ७,०७२.०४ वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते । ७,०७२.०४ ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥ ७,०७२.०५ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । ७,०७२.०५ आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७३.०१ अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः । ७,०७३.०१ पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ ७,०७३.०२ न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । ७,०७३.०२ अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥ ७,०७३.०३ अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् । ७,०७३.०३ श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥ ७,०७३.०४ उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । ७,०७३.०४ समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥ ७,०७३.०५ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । ७,०७३.०५ आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७४.०१ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । ७,०७४.०१ अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥ ७,०७४.०२ युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । ७,०७४.०२ अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥ ७,०७४.०३ आ यातमुप भूषतं मध्वः पिबतमश्विना । ७,०७४.०३ दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥ ७,०७४.०४ अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । ७,०७४.०४ मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥ ७,०७४.०५ अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ७,०७४.०५ ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥ ७,०७४.०६ प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् । ७,०७४.०६ उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् ॥ ७,०७५.०१ व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् । ७,०७५.०१ अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥ ७,०७५.०२ महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि । ७,०७५.०२ चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ ७,०७५.०३ एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः । ७,०७५.०३ जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥ ७,०७५.०४ एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति । ७,०७५.०४ अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ ७,०७५.०५ वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । ७,०७५.०५ ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥ ७,०७५.०६ प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः । ७,०७५.०६ याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ ७,०७५.०७ सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः । ७,०७५.०७ रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥ ७,०७५.०८ नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे । ७,०७५.०८ मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७६.०१ उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । ७,०७६.०१ क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥ ७,०७६.०२ प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः । ७,०७६.०२ अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥ ७,०७६.०३ तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य । ७,०७६.०३ यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥ ७,०७६.०४ त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः । ७,०७६.०४ गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥ ७,०७६.०५ समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते । ७,०७६.०५ ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥ ७,०७६.०६ प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । ७,०७६.०६ गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ ७,०७६.०७ एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः । ७,०७६.०७ दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७७.०१ उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै । ७,०७७.०१ अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥ ७,०७७.०२ विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् । ७,०७७.०२ हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥ ७,०७७.०३ देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् । ७,०७७.०३ उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥ ७,०७७.०४ अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः । ७,०७७.०४ यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ ७,०७७.०५ अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः । ७,०७७.०५ इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥ ७,०७७.०६ यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः । ७,०७७.०६ सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७८.०१ प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते । ७,०७८.०१ उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥ ७,०७८.०२ प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः । ७,०७८.०२ उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ ७,०७८.०३ एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः । ७,०७८.०३ अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥ ७,०७८.०४ अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् । ७,०७८.०४ आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥ ७,०७८.०५ प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । ७,०७८.०५ तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०७९.०१ व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती । ७,०७९.०१ सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥ ७,०७९.०२ व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते । ७,०७९.०२ सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥ ७,०७९.०३ अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि । ७,०७९.०३ वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥ ७,०७९.०४ तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना । ७,०७९.०४ यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥ ७,०७९.०५ देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती । ७,०७९.०५ व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८०.०१ प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् । ७,०८०.०१ विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥ ७,०८०.०२ एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । ७,०८०.०२ अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥ ७,०८०.०३ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । ७,०८०.०३ घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८१.०१ प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः । ७,०८१.०१ अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥ ७,०८१.०२ उदुस्रियाः सृजते सूर्यः सचां उद्यन्नक्षत्रमर्चिवत् । ७,०८१.०२ तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥ ७,०८१.०३ प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि । ७,०८१.०३ या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥ ७,०८१.०४ उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे । ७,०८१.०४ तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥ ७,०८१.०५ तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् । ७,०८१.०५ यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥ ७,०८१.०६ श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः । ७,०८१.०६ चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥ ७,०८२.०१ इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् । ७,०८२.०१ दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥ ७,०८२.०२ सम्राळ् अन्यः स्वराळ् अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू । ७,०८२.०२ विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥ ७,०८२.०३ अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् । ७,०८२.०३ इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥ ७,०८२.०४ युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । ७,०८२.०४ ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥ ७,०८२.०५ इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना । ७,०८२.०५ क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥ ७,०८२.०६ महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् । ७,०८२.०६ अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥ ७,०८२.०७ न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन । ७,०८२.०७ यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥ ७,०८२.०८ अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । ७,०८२.०८ युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥ ७,०८२.०९ अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा । ७,०८२.०९ यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥ ७,०८२.१० अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । ७,०८२.१० अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥ ७,०८३.०१ युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः । ७,०८३.०१ दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥ ७,०८३.०२ यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् । ७,०८३.०२ यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥ ७,०८३.०३ सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । ७,०८३.०३ अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥ ७,०८३.०४ इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् । ७,०८३.०४ ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥ ७,०८३.०५ इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः । ७,०८३.०५ युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥ ७,०८३.०६ युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये । ७,०८३.०६ यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥ ७,०८३.०७ दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः । ७,०८३.०७ सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥ ७,०८३.०८ दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् । ७,०८३.०८ श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥ ७,०८३.०९ वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा । ७,०८३.०९ हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥ ७,०८३.१० अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । ७,०८३.१० अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥ ७,०८४.०१ आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः । ७,०८४.०१ प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥ ७,०८४.०२ युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः । ७,०८४.०२ परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥ ७,०८४.०३ कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता । ७,०८४.०३ उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम् ॥ ७,०८४.०४ अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् । ७,०८४.०४ प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥ ७,०८४.०५ इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । ७,०८४.०५ सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८५.०१ पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् । ७,०८५.०१ घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥ ७,०८५.०२ स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । ७,०८५.०२ युवं तां इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥ ७,०८५.०३ आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः । ७,०८५.०३ कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥ ७,०८५.०४ स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान् । ७,०८५.०४ आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥ ७,०८५.०५ इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । ७,०८५.०५ सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८६.०१ धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । ७,०८६.०१ प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥ ७,०८६.०२ उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि । ७,०८६.०२ किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ ७,०८६.०३ पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । ७,०८६.०३ समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥ ७,०८६.०४ किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् । ७,०८६.०४ प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥ ७,०८६.०५ अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः । ७,०८६.०५ अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ ७,०८६.०६ न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः । ७,०८६.०६ अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ ७,०८६.०७ अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । ७,०८६.०७ अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ ७,०८६.०८ अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु । ७,०८६.०८ शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८७.०१ रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । ७,०८७.०१ सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः ॥ ७,०८७.०२ आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् । ७,०८७.०२ अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥ ७,०८७.०३ परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । ७,०८७.०३ ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥ ७,०८७.०४ उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । ७,०८७.०४ विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥ ७,०८७.०५ तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः । ७,०८७.०५ गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥ ७,०८७.०६ अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् । ७,०८७.०६ गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥ ७,०८७.०७ यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः । ७,०८७.०७ अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८८.०१ प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व । ७,०८८.०१ य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥ ७,०८८.०२ अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । ७,०८८.०२ स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥ ७,०८८.०३ आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् । ७,०८८.०३ अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥ ७,०८८.०४ वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः । ७,०८८.०४ स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥ ७,०८८.०५ क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् । ७,०८८.०५ बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥ ७,०८८.०६ य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते । ७,०८८.०६ मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥ ७,०८८.०७ ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् । ७,०८८.०७ अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०८९.०१ मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् । ७,०८९.०१ मृळा सुक्षत्र मृळय ॥ ७,०८९.०२ यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः । ७,०८९.०२ मृळा सुक्षत्र मृळय ॥ ७,०८९.०३ क्रत्वः समह दीनता प्रतीपं जगमा शुचे । ७,०८९.०३ मृळा सुक्षत्र मृळय ॥ ७,०८९.०४ अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् । ७,०८९.०४ मृळा सुक्षत्र मृळय ॥ ७,०८९.०५ यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । ७,०८९.०५ अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ ७,०९०.०१ प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः । ७,०९०.०१ वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥ ७,०९०.०२ ईशानाय प्रहुतिं यस्त आनट्छुचिं सोमं शुचिपास्तुभ्यं वायो । ७,०९०.०२ कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥ ७,०९०.०३ राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । ७,०९०.०३ अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥ ७,०९०.०४ उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः । ७,०९०.०४ गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥ ७,०९०.०५ ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । ७,०९०.०५ इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥ ७,०९०.०६ ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः । ७,०९०.०६ इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥ ७,०९०.०७ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । ७,०९०.०७ वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९१.०१ कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ७,०९१.०१ ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥ ७,०९१.०२ उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः । ७,०९१.०२ इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥ ७,०९१.०३ पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः । ७,०९१.०३ ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥ ७,०९१.०४ यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः । ७,०९१.०४ शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥ ७,०९१.०५ नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् । ७,०९१.०५ इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥ ७,०९१.०६ या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते । ७,०९१.०६ आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥ ७,०९१.०७ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । ७,०९१.०७ वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९२.०१ आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । ७,०९२.०१ उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥ ७,०९२.०२ प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै । ७,०९२.०२ प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥ ७,०९२.०३ प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे । ७,०९२.०३ नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥ ७,०९२.०४ ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । ७,०९२.०४ घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥ ७,०९२.०५ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् । ७,०९२.०५ वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९३.०१ शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् । ७,०९३.०१ उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥ ७,०९३.०२ ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । ७,०९३.०२ क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥ ७,०९३.०३ उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः । ७,०९३.०३ अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥ ७,०९३.०४ गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् । ७,०९३.०४ इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥ ७,०९३.०५ सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । ७,०९३.०५ अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥ ७,०९३.०६ इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् । ७,०९३.०६ नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥ ७,०९३.०७ सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः । ७,०९३.०७ यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥ ७,०९३.०८ एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् । ७,०९३.०८ मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९४.०१ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । ७,०९४.०१ अभ्राद्वृष्टिरिवाजनि ॥ ७,०९४.०२ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ७,०९४.०२ ईशाना पिप्यतं धियः ॥ ७,०९४.०३ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । ७,०९४.०३ मा नो रीरधतं निदे ॥ ७,०९४.०४ इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे । ७,०९४.०४ धिया धेना अवस्यवः ॥ ७,०९४.०५ ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । ७,०९४.०५ सबाधो वाजसातये ॥ ७,०९४.०६ ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे । ७,०९४.०६ मेधसाता सनिष्यवः ॥ ७,०९४.०७ इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा । ७,०९४.०७ मा नो दुःशंस ईशत ॥ ७,०९४.०८ मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । ७,०९४.०८ इन्द्राग्नी शर्म यच्छतम् ॥ ७,०९४.०९ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । ७,०९४.०९ इन्द्राग्नी तद्वनेमहि ॥ ७,०९४.१० यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः । ७,०९४.१० सप्तीवन्ता सपर्यवः ॥ ७,०९४.११ उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा । ७,०९४.११ आङ्गूषैराविवासतः ॥ ७,०९४.१२ ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् । ७,०९४.१२ आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥ ७,०९५.०१ प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः । ७,०९५.०१ प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥ ७,०९५.०२ एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् । ७,०९५.०२ रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥ ७,०९५.०३ स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । ७,०९५.०३ स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ ७,०९५.०४ उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन् । ७,०९५.०४ मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥ ७,०९५.०५ इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । ७,०९५.०५ तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ ७,०९५.०६ अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः । ७,०९५.०६ वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९६.०१ बृहदु गायिषे वचोऽसुर्या नदीनाम् । ७,०९६.०१ सरस्वतीमिन्महया सुवृक्तिभि स्तोमैर्वसिष्ठ रोदसी ॥ ७,०९६.०२ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । ७,०९६.०२ सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ ७,०९६.०३ भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । ७,०९६.०३ गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥ ७,०९६.०४ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । ७,०९६.०४ सरस्वन्तं हवामहे ॥ ७,०९६.०५ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । ७,०९६.०५ तेभिर्नोऽविता भव ॥ ७,०९६.०६ पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः । ७,०९६.०६ भक्षीमहि प्रजामिषम् ॥ ७,०९७.०१ यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । ७,०९७.०१ इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥ ७,०९७.०२ आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः । ७,०९७.०२ यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥ ७,०९७.०३ तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे । ७,०९७.०३ इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥ ७,०९७.०४ स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति । ७,०९७.०४ कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥ ७,०९७.०५ तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः । ७,०९७.०५ शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥ ७,०९७.०६ तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । ७,०९७.०६ सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥ ७,०९७.०७ स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः । ७,०९७.०७ बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥ ७,०९७.०८ देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा । ७,०९७.०८ दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥ ७,०९७.०९ इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि । ७,०९७.०९ अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः ॥ ७,०९७.१० बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । ७,०९७.१० धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९८.०१ अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् । ७,०९८.०१ गौराद्वेदीयां अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥ ७,०९८.०२ यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । ७,०९८.०२ उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥ ७,०९८.०३ जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच । ७,०९८.०३ एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥ ७,०९८.०४ यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान् । ७,०९८.०४ यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥ ७,०९८.०५ प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । ७,०९८.०५ यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥ ७,०९८.०६ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । ७,०९८.०६ गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥ ७,०९८.०७ बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । ७,०९८.०७ धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥ ७,०९९.०१ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । ७,०९९.०१ उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥ ७,०९९.०२ न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । ७,०९९.०२ उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥ ७,०९९.०३ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । ७,०९९.०३ व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥ ७,०९९.०४ उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । ७,०९९.०४ दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥ ७,०९९.०५ इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । ७,०९९.०५ शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥ ७,०९९.०६ इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । ७,०९९.०६ ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥ ७,०९९.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । ७,०९९.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ ७,१००.०१ नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् । ७,१००.०१ प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥ ७,१००.०२ त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः । ७,१००.०२ पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥ ७,१००.०३ त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा । ७,१००.०३ प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥ ७,१००.०४ वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् । ७,१००.०४ ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ ७,१००.०५ प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । ७,१००.०५ तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ ७,१००.०६ किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि । ७,१००.०६ मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ ७,१००.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । ७,१००.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ ७,१०१.०१ तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः । ७,१०१.०१ स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥ ७,१०१.०२ यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । ७,१०१.०२ स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥ ७,१०१.०३ स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः । ७,१०१.०३ पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥ ७,१०१.०४ यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः । ७,१०१.०४ त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्यभितो विरप्शम् ॥ ७,१०१.०५ इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् । ७,१०१.०५ मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥ ७,१०१.०६ स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च । ७,१०१.०६ तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥ ७,१०२.०१ पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे । ७,१०२.०१ स नो यवसमिच्छतु ॥ ७,१०२.०२ यो गर्भमोषधीनां गवां कृणोत्यर्वताम् । ७,१०२.०२ पर्जन्यः पुरुषीणाम् ॥ ७,१०२.०३ तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् । ७,१०२.०३ इळां नः संयतं करत् ॥ ७,१०३.०१ संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । ७,१०३.०१ वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥ ७,१०३.०२ दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् । ७,१०३.०२ गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥ ७,१०३.०३ यदीमेनां उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् । ७,१०३.०३ अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥ ७,१०३.०४ अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् । ७,१०३.०४ मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥ ७,१०३.०५ यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । ७,१०३.०५ सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥ ७,१०३.०६ गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् । ७,१०३.०६ समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥ ७,१०३.०७ ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः । ७,१०३.०७ संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥ ७,१०३.०८ ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । ७,१०३.०८ अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥ ७,१०३.०९ देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते । ७,१०३.०९ संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥ ७,१०३.१० गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि । ७,१०३.१० गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥ ७,१०४.०१ इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः । ७,१०४.०१ परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥ ७,१०४.०२ इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवां इव । ७,१०४.०२ ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥ ७,१०४.०३ इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । ७,१०४.०३ यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥ ७,१०४.०४ इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । ७,१०४.०४ उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ ७,१०४.०५ इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । ७,१०४.०५ तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ ७,१०४.०६ इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । ७,१०४.०६ यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥ ७,१०४.०७ प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः । ७,१०४.०७ इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥ ७,१०४.०८ यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः । ७,१०४.०८ आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥ ७,१०४.०९ ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । ७,१०४.०९ अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥ ७,१०४.१० यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् । ७,१०४.१० रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥ ७,१०४.११ परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः । ७,१०४.११ प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥ ७,१०४.१२ सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते । ७,१०४.१२ तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥ ७,१०४.१३ न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । ७,१०४.१३ हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥ ७,१०४.१४ यदि वाहमनृतदेव आस मोघं वा देवां अप्यूहे अग्ने । ७,१०४.१४ किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥ ७,१०४.१५ अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य । ७,१०४.१५ अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥ ७,१०४.१६ यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह । ७,१०४.१६ इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥ ७,१०४.१७ प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना । ७,१०४.१७ वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ ७,१०४.१८ वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन । ७,१०४.१८ वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥ ७,१०४.१९ प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि । ७,१०४.१९ प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥ ७,१०४.२० एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् । ७,१०४.२० शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥ ७,१०४.२१ इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् । ७,१०४.२१ अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥ ७,१०४.२२ उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् । ७,१०४.२२ सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ ७,१०४.२३ मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना । ७,१०४.२३ पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥ ७,१०४.२४ इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । ७,१०४.२४ विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम् ॥ ७,१०४.२५ प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । ७,१०४.२५ रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥ ऋग्वेद ८ ८,००१.०१ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । ८,००१.०१ इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ ८,००१.०२ अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । ८,००१.०२ विद्वेषणं संवननोभयङ्करं मंहिष्ठमुभयाविनम् ॥ ८,००१.०३ यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये । ८,००१.०३ अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥ ८,००१.०४ वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् । ८,००१.०४ उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥ ८,००१.०५ महे चन त्वामद्रिवः परा शुल्काय देयाम् । ८,००१.०५ न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥ ८,००१.०६ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः । ८,००१.०६ माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ ८,००१.०७ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । ८,००१.०७ अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥ ८,००१.०८ प्रास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः । ८,००१.०८ याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥ ८,००१.०९ ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । ८,००१.०९ अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥ ८,००१.१० आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् । ८,००१.१० इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥ ८,००१.११ यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना । ८,००१.११ वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥ ८,००१.१२ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । ८,००१.१२ संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥ ८,००१.१३ मा भूम निष्ट्या इवेन्द्र त्वदरणा इव । ८,००१.१३ वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥ ८,००१.१४ अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् । ८,००१.१४ सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥ ८,००१.१५ यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः । ८,००१.१५ तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥ ८,००१.१६ आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि । ८,००१.१६ उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥ ८,००१.१७ सोता हि सोममद्रिभिरेमेनमप्सु धावत । ८,००१.१७ गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥ ८,००१.१८ अध ज्मो अध वा दिवो बृहतो रोचनादधि । ८,००१.१८ अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ ८,००१.१९ इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । ८,००१.१९ शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥ ८,००१.२० मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा । ८,००१.२० भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ ८,००१.२१ मदेनेषितं मदमुग्रमुग्रेण शवसा । ८,००१.२१ विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥ ८,००१.२२ शेवारे वार्या पुरु देवो मर्ताय दाशुषे । ८,००१.२२ स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ ८,००१.२३ एन्द्र याहि मत्स्व चित्रेण देव राधसा । ८,००१.२३ सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥ ८,००१.२४ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ८,००१.२४ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ ८,००१.२५ आ त्वा रथे हिरण्यये हरी मयूरशेप्या । ८,००१.२५ शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ ८,००१.२६ पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव । ८,००१.२६ परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ ८,००१.२७ य एको अस्ति दंसना महां उग्रो अभि व्रतैः । ८,००१.२७ गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥ ८,००१.२८ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् । ८,००१.२८ त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥ ८,००१.२९ मम त्वा सूर उदिते मम मध्यन्दिने दिवः । ८,००१.२९ मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥ ८,००१.३० स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् । ८,००१.३० निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥ ८,००१.३१ आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् । ८,००१.३१ उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥ ८,००१.३२ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया । ८,००१.३२ एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥ ८,००१.३३ अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः । ८,००१.३३ अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥ ८,००१.३४ अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । ८,००१.३४ शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥ ८,००२.०१ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । ८,००२.०१ अनाभयिन्ररिमा ते ॥ ८,००२.०२ नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः । ८,००२.०२ अश्वो न निक्तो नदीषु ॥ ८,००२.०३ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । ८,००२.०३ इन्द्र त्वास्मिन्सधमादे ॥ ८,००२.०४ इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः । ८,००२.०४ अन्तर्देवान्मर्त्यांश्च ॥ ८,००२.०५ न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् । ८,००२.०५ अपस्पृण्वते सुहार्दम् ॥ ८,००२.०६ गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते । ८,००२.०६ अभित्सरन्ति धेनुभिः ॥ ८,००२.०७ त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । ८,००२.०७ स्वे क्षये सुतपाव्नः ॥ ८,००२.०८ त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः । ८,००२.०८ समाने अधि भार्मन् ॥ ८,००२.०९ शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः । ८,००२.०९ दध्ना मन्दिष्ठः शूरस्य ॥ ८,००२.१० इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः । ८,००२.१० शुक्रा आशिरं याचन्ते ॥ ८,००२.११ तां आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि । ८,००२.११ रेवन्तं हि त्वा शृणोमि ॥ ८,००२.१२ हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । ८,००२.१२ ऊधर्न नग्ना जरन्ते ॥ ८,००२.१३ रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः । ८,००२.१३ प्रेदु हरिवः श्रुतस्य ॥ ८,००२.१४ उक्थं चन शस्यमानमगोररिरा चिकेत । ८,००२.१४ न गायत्रं गीयमानम् ॥ ८,००२.१५ मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । ८,००२.१५ शिक्षा शचीवः शचीभिः ॥ ८,००२.१६ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । ८,००२.१६ कण्वा उक्थेभिर्जरन्ते ॥ ८,००२.१७ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ । ८,००२.१७ तवेदु स्तोमं चिकेत ॥ ८,००२.१८ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । ८,००२.१८ यन्ति प्रमादमतन्द्राः ॥ ८,००२.१९ ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् । ८,००२.१९ महां इव युवजानिः ॥ ८,००२.२० मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् । ८,००२.२० अश्रीर इव जामाता ॥ ८,००२.२१ विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् । ८,००२.२१ त्रिषु जातस्य मनांसि ॥ ८,००२.२२ आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् । ८,००२.२२ यशस्तरं शतमूतेः ॥ ८,००२.२३ ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय । ८,००२.२३ भरा पिबन्नर्याय ॥ ८,००२.२४ यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः । ८,००२.२४ वाजं स्तोतृभ्यो गोमन्तम् ॥ ८,००२.२५ पन्यम्पन्यमित्सोतार आ धावत मद्याय । ८,००२.२५ सोमं वीराय शूराय ॥ ८,००२.२६ पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् । ८,००२.२६ नि यमते शतमूतिः ॥ ८,००२.२७ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । ८,००२.२७ गीर्भिः श्रुतं गिर्वणसम् ॥ ८,००२.२८ स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । ८,००२.२८ शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥ ८,००२.२९ स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय । ८,००२.२९ इन्द्र कारिणं वृधन्तः ॥ ८,००२.३० गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि । ८,००२.३० सत्रा दधिरे शवांसि ॥ ८,००२.३१ एवेदेष तुविकूर्मिर्वाजां एको वज्रहस्तः । ८,००२.३१ सनादमृक्तो दयते ॥ ८,००२.३२ हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । ८,००२.३२ महान्महीभिः शचीभिः ॥ ८,००२.३३ यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च । ८,००२.३३ अनु घेन्मन्दी मघोनः ॥ ८,००२.३४ एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे । ८,००२.३४ वाजदावा मघोनाम् ॥ ८,००२.३५ प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति । ८,००२.३५ इनो वसु स हि वोळ्हा ॥ ८,००२.३६ सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः । ८,००२.३६ सत्योऽविता विधन्तम् ॥ ८,००२.३७ यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा । ८,००२.३७ यो भूत्सोमैः सत्यमद्वा ॥ ८,००२.३८ गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् । ८,००२.३८ कण्वासो गात वाजिनम् ॥ ८,००२.३९ य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् । ८,००२.३९ ये अस्मिन्काममश्रियन् ॥ ८,००२.४० इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् । ८,००२.४० मेषो भूतोऽभि यन्नयः ॥ ८,००२.४१ शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् । ८,००२.४१ अष्टा परः सहस्रा ॥ ८,००२.४२ उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । ८,००२.४२ जनित्वनाय मामहे ॥ ८,००३.०१ पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । ८,००३.०१ आपिर्नो बोधि सधमाद्यो वृधेऽस्मां अवन्तु ते धियः ॥ ८,००३.०२ भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । ८,००३.०२ अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ ८,००३.०३ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । ८,००३.०३ पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ ८,००३.०४ अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । ८,००३.०४ सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ ८,००३.०५ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । ८,००३.०५ इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ ८,००३.०६ इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । ८,००३.०६ इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ ८,००३.०७ अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । ८,००३.०७ समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ ८,००३.०८ अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । ८,००३.०८ अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ ८,००३.०९ तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । ८,००३.०९ येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥ ८,००३.१० येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । ८,००३.१० सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥ ८,००३.११ शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् । ८,००३.११ शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥ ८,००३.१२ शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः । ८,००३.१२ शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥ ८,००३.१३ कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः । ८,००३.१३ नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥ ८,००३.१४ कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । ८,००३.१४ कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥ ८,००३.१५ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । ८,००३.१५ सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ ८,००३.१६ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । ८,००३.१६ इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥ ८,००३.१७ युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । ८,००३.१७ अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥ ८,००३.१८ इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये । ८,००३.१८ स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥ ८,००३.१९ निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । ८,००३.१९ निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥ ८,००३.२० निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः । ८,००३.२० निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥ ८,००३.२१ यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः । ८,००३.२१ विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥ ८,००३.२२ रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् । ८,००३.२२ अदाद्रायो विबोधनम् ॥ ८,००३.२३ यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । ८,००३.२३ अस्तं वयो न तुग्र्यम् ॥ ८,००३.२४ आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् । ८,००३.२४ तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥ ८,००४.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । ८,००४.०१ सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ ८,००४.०२ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । ८,००४.०२ कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥ ८,००४.०३ यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । ८,००४.०३ आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ ८,००४.०४ मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । ८,००४.०४ आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ ८,००४.०५ प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा । ८,००४.०५ विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥ ८,००४.०६ सहस्रेणेव सचते यवीयुधा यस्त आनळ् उपस्तुतिम् । ८,००४.०६ पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥ ८,००४.०७ मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । ८,००४.०७ महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥ ८,००४.०८ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । ८,००४.०८ मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ ८,००४.०९ अश्वी रथी सुरूप इद्गोमां इदिन्द्र ते सखा । ८,००४.०९ श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥ ८,००४.१० ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशां अनु । ८,००४.१० निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥ ८,००४.११ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । ८,००४.११ उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥ ८,००४.१२ स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि । ८,००४.१२ इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥ ८,००४.१३ रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन । ८,००४.१३ अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥ ८,००४.१४ उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः । ८,००४.१४ अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥ ८,००४.१५ प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । ८,००४.१५ स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ ८,००४.१६ सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन । ८,००४.१६ त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥ ८,००४.१७ वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे । ८,००४.१७ न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥ ८,००४.१८ परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य । ८,००४.१८ अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥ ८,००४.१९ स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । ८,००४.१९ राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥ ८,००४.२० धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः । ८,००४.२० षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥ ८,००४.२१ वृक्षाश्चिन्मे अभिपित्वे अरारणुः । ८,००४.२१ गां भजन्त मेहनाश्वं भजन्त मेहना ॥ ८,००५.०१ दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् । ८,००५.०१ वि भानुं विश्वधातनत् ॥ ८,००५.०२ नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा । ८,००५.०२ सचेथे अश्विनोषसम् ॥ ८,००५.०३ युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । ८,००५.०३ वाचं दूतो यथोहिषे ॥ ८,००५.०४ पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । ८,००५.०४ स्तुषे कण्वासो अश्विना ॥ ८,००५.०५ मंहिष्ठा वाजसातमेषयन्ता शुभस्पती । ८,००५.०५ गन्तारा दाशुषो गृहम् ॥ ८,००५.०६ ता सुदेवाय दाशुषे सुमेधामवितारिणीम् । ८,००५.०६ घृतैर्गव्यूतिमुक्षतम् ॥ ८,००५.०७ आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः । ८,००५.०७ यातमश्वेभिरश्विना ॥ ८,००५.०८ येभिस्तिस्रः परावतो दिवो विश्वानि रोचना । ८,००५.०८ त्रींरक्तून्परिदीयथः ॥ ८,००५.०९ उत नो गोमतीरिष उत सातीरहर्विदा । ८,००५.०९ वि पथः सातये सितम् ॥ ८,००५.१० आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् । ८,००५.१० वोळ्हमश्वावतीरिषः ॥ ८,००५.११ वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी । ८,००५.११ पिबतं सोम्यं मधु ॥ ८,००५.१२ अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः । ८,००५.१२ छर्दिर्यन्तमदाभ्यम् ॥ ८,००५.१३ नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् । ८,००५.१३ मो ष्वन्यां उपारतम् ॥ ८,००५.१४ अस्य पिबतमश्विना युवं मदस्य चारुणः । ८,००५.१४ मध्वो रातस्य धिष्ण्या ॥ ८,००५.१५ अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । ८,००५.१५ पुरुक्षुं विश्वधायसम् ॥ ८,००५.१६ पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः । ८,००५.१६ वाघद्भिरश्विना गतम् ॥ ८,००५.१७ जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः । ८,००५.१७ युवां हवन्ते अश्विना ॥ ८,००५.१८ अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः । ८,००५.१८ युवाभ्यां भूत्वश्विना ॥ ८,००५.१९ यो ह वां मधुनो दृतिराहितो रथचर्षणे । ८,००५.१९ ततः पिबतमश्विना ॥ ८,००५.२० तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । ८,००५.२० वहतं पीवरीरिषः ॥ ८,००५.२१ उत नो दिव्या इष उत सिन्धूंरहर्विदा । ८,००५.२१ अप द्वारेव वर्षथः ॥ ८,००५.२२ कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा । ८,००५.२२ यद्वां रथो विभिष्पतात् ॥ ८,००५.२३ युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । ८,००५.२३ शश्वदूतीर्दशस्यथः ॥ ८,००५.२४ ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः । ८,००५.२४ यद्वां वृषण्वसू हुवे ॥ ८,००५.२५ यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् । ८,००५.२५ अत्रिं शिञ्जारमश्विना ॥ ८,००५.२६ यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् । ८,००५.२६ यथा वाजेषु सोभरिम् ॥ ८,००५.२७ एतावद्वां वृषण्वसू अतो वा भूयो अश्विना । ८,००५.२७ गृणन्तः सुम्नमीमहे ॥ ८,००५.२८ रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना । ८,००५.२८ आ हि स्थाथो दिविस्पृशम् ॥ ८,००५.२९ हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः । ८,००५.२९ उभा चक्रा हिरण्यया ॥ ८,००५.३० तेन नो वाजिनीवसू परावतश्चिदा गतम् । ८,००५.३० उपेमां सुष्टुतिं मम ॥ ८,००५.३१ आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना । ८,००५.३१ इषो दासीरमर्त्या ॥ ८,००५.३२ आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना । ८,००५.३२ पुरुश्चन्द्रा नासत्या ॥ ८,००५.३३ एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः । ८,००५.३३ अच्छा स्वध्वरं जनम् ॥ ८,००५.३४ रथं वामनुगायसं य इषा वर्तते सह । ८,००५.३४ न चक्रमभि बाधते ॥ ८,००५.३५ हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः । ८,००५.३५ धीजवना नासत्या ॥ ८,००५.३६ युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू । ८,००५.३६ ता नः पृङ्क्तमिषा रयिम् ॥ ८,००५.३७ ता मे अश्विना सनीनां विद्यातं नवानाम् । ८,००५.३७ यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥ ८,००५.३८ यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । ८,००५.३८ अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥ ८,००५.३९ माकिरेना पथा गाद्येनेमे यन्ति चेदयः । ८,००५.३९ अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥ ८,००६.०१ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । ८,००६.०१ स्तोमैर्वत्सस्य वावृधे ॥ ८,००६.०२ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । ८,००६.०२ विप्रा ऋतस्य वाहसा ॥ ८,००६.०३ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । ८,००६.०३ जामि ब्रुवत आयुधम् ॥ ८,००६.०४ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । ८,००६.०४ समुद्रायेव सिन्धवः ॥ ८,००६.०५ ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । ८,००६.०५ इन्द्रश्चर्मेव रोदसी ॥ ८,००६.०६ वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा । ८,००६.०६ शिरो बिभेद वृष्णिना ॥ ८,००६.०७ इमा अभि प्र णोनुमो विपामग्रेषु धीतयः । ८,००६.०७ अग्नेः शोचिर्न दिद्युतः ॥ ८,००६.०८ गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः । ८,००६.०८ कण्वा ऋतस्य धारया ॥ ८,००६.०९ प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् । ८,००६.०९ प्र ब्रह्म पूर्वचित्तये ॥ ८,००६.१० अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । ८,००६.१० अहं सूर्य इवाजनि ॥ ८,००६.११ अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । ८,००६.११ येनेन्द्रः शुष्ममिद्दधे ॥ ८,००६.१२ ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । ८,००६.१२ ममेद्वर्धस्व सुष्टुतः ॥ ८,००६.१३ यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् । ८,००६.१३ अपः समुद्रमैरयत् ॥ ८,००६.१४ नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । ८,००६.१४ वृषा ह्युग्र शृण्विषे ॥ ८,००६.१५ न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् । ८,००६.१५ न विव्यचन्त भूमयः ॥ ८,००६.१६ यस्त इन्द्र महीरप स्तभूयमान आशयत् । ८,००६.१६ नि तं पद्यासु शिश्नथः ॥ ८,००६.१७ य इमे रोदसी मही समीची समजग्रभीत् । ८,००६.१७ तमोभिरिन्द्र तं गुहः ॥ ८,००६.१८ य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः । ८,००६.१८ ममेदुग्र श्रुधी हवम् ॥ ८,००६.१९ इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । ८,००६.१९ एनामृतस्य पिप्युषीः ॥ ८,००६.२० या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् । ८,००६.२० परि धर्मेव सूर्यम् ॥ ८,००६.२१ त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः । ८,००६.२१ त्वां सुतास इन्दवः ॥ ८,००६.२२ तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः । ८,००६.२२ यज्ञो वितन्तसाय्यः ॥ ८,००६.२३ आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् । ८,००६.२३ उत प्रजां सुवीर्यम् ॥ ८,००६.२४ उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा । ८,००६.२४ अग्रे विक्षु प्रदीदयत् ॥ ८,००६.२५ अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । ८,००६.२५ यदिन्द्र मृळयासि नः ॥ ८,००६.२६ यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । ८,००६.२६ महां अपार ओजसा ॥ ८,००६.२७ तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये । ८,००६.२७ उरुज्रयसमिन्दुभिः ॥ ८,००६.२८ उपह्वरे गिरीणां संगथे च नदीनाम् । ८,००६.२८ धिया विप्रो अजायत ॥ ८,००६.२९ अतः समुद्रमुद्वतश्चिकित्वां अव पश्यति । ८,००६.२९ यतो विपान एजति ॥ ८,००६.३० आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । ८,००६.३० परो यदिध्यते दिवा ॥ ८,००६.३१ कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । ८,००६.३१ उतो शविष्ठ वृष्ण्यम् ॥ ८,००६.३२ इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव । ८,००६.३२ उत प्र वर्धया मतिम् ॥ ८,००६.३३ उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः । ८,००६.३३ विप्रा अतक्ष्म जीवसे ॥ ८,००६.३४ अभि कण्वा अनूषतापो न प्रवता यतीः । ८,००६.३४ इन्द्रं वनन्वती मतिः ॥ ८,००६.३५ इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः । ८,००६.३५ अनुत्तमन्युमजरम् ॥ ८,००६.३६ आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । ८,००६.३६ इममिन्द्र सुतं पिब ॥ ८,००६.३७ त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः । ८,००६.३७ हवन्ते वाजसातये ॥ ८,००६.३८ अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् । ८,००६.३८ अनु सुवानास इन्दवः ॥ ८,००६.३९ मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । ८,००६.३९ मत्स्वा विवस्वतो मती ॥ ८,००६.४० वावृधान उप द्यवि वृषा वज्र्यरोरवीत् । ८,००६.४० वृत्रहा सोमपातमः ॥ ८,००६.४१ ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा । ८,००६.४१ इन्द्र चोष्कूयसे वसु ॥ ८,००६.४२ अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः । ८,००६.४२ शतं वहन्तु हरयः ॥ ८,००६.४३ इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् । ८,००६.४३ कण्वा उक्थेन वावृधुः ॥ ८,००६.४४ इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः । ८,००६.४४ इन्द्रं सनिष्युरूतये ॥ ८,००६.४५ अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । ८,००६.४५ सोमपेयाय वक्षतः ॥ ८,००६.४६ शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे । ८,००६.४६ राधांसि याद्वानाम् ॥ ८,००६.४७ त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् । ८,००६.४७ ददुष्पज्राय साम्ने ॥ ८,००६.४८ उदानट्ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् । ८,००६.४८ श्रवसा याद्वं जनम् ॥ ८,००७.०१ प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् । ८,००७.०१ वि पर्वतेषु राजथ ॥ ८,००७.०२ यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । ८,००७.०२ नि पर्वता अहासत ॥ ८,००७.०३ उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः । ८,००७.०३ धुक्षन्त पिप्युषीमिषम् ॥ ८,००७.०४ वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् । ८,००७.०४ यद्यामं यान्ति वायुभिः ॥ ८,००७.०५ नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे । ८,००७.०५ महे शुष्माय येमिरे ॥ ८,००७.०६ युष्मां उ नक्तमूतये युष्मान्दिवा हवामहे । ८,००७.०६ युष्मान्प्रयत्यध्वरे ॥ ८,००७.०७ उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते । ८,००७.०७ वाश्रा अधि ष्णुना दिवः ॥ ८,००७.०८ सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे । ८,००७.०८ ते भानुभिर्वि तस्थिरे ॥ ८,००७.०९ इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः । ८,००७.०९ इमं मे वनता हवम् ॥ ८,००७.१० त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । ८,००७.१० उत्सं कवन्धमुद्रिणम् ॥ ८,००७.११ मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे । ८,००७.११ आ तू न उप गन्तन ॥ ८,००७.१२ यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । ८,००७.१२ उत प्रचेतसो मदे ॥ ८,००७.१३ आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् । ८,००७.१३ इयर्ता मरुतो दिवः ॥ ८,००७.१४ अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् । ८,००७.१४ सुवानैर्मन्दध्व इन्दुभिः ॥ ८,००७.१५ एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः । ८,००७.१५ अदाभ्यस्य मन्मभिः ॥ ८,००७.१६ ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः । ८,००७.१६ उत्सं दुहन्तो अक्षितम् ॥ ८,००७.१७ उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः । ८,००७.१७ उत्स्तोमैः पृश्निमातरः ॥ ८,००७.१८ येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् । ८,००७.१८ राये सु तस्य धीमहि ॥ ८,००७.१९ इमा उ वः सुदानवो घृतं न पिप्युषीरिषः । ८,००७.१९ वर्धान्काण्वस्य मन्मभिः ॥ ८,००७.२० क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । ८,००७.२० ब्रह्मा को वः सपर्यति ॥ ८,००७.२१ नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः । ८,००७.२१ शर्धां ऋतस्य जिन्वथ ॥ ८,००७.२२ समु त्ये महतीरपः सं क्षोणी समु सूर्यम् । ८,००७.२२ सं वज्रं पर्वशो दधुः ॥ ८,००७.२३ वि वृत्रं पर्वशो ययुर्वि पर्वतां अराजिनः । ८,००७.२३ चक्राणा वृष्णि पौंस्यम् ॥ ८,००७.२४ अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् । ८,००७.२४ अन्विन्द्रं वृत्रतूर्ये ॥ ८,००७.२५ विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः । ८,००७.२५ शुभ्रा व्यञ्जत श्रिये ॥ ८,००७.२६ उशना यत्परावत उक्ष्णो रन्ध्रमयातन । ८,००७.२६ द्यौर्न चक्रदद्भिया ॥ ८,००७.२७ आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः । ८,००७.२७ देवास उप गन्तन ॥ ८,००७.२८ यदेषां पृषती रथे प्रष्टिर्वहति रोहितः । ८,००७.२८ यान्ति शुभ्रा रिणन्नपः ॥ ८,००७.२९ सुषोमे शर्यणावत्यार्जीके पस्त्यावति । ८,००७.२९ ययुर्निचक्रया नरः ॥ ८,००७.३० कदा गच्छाथ मरुत इत्था विप्रं हवमानम् । ८,००७.३० मार्डीकेभिर्नाधमानम् ॥ ८,००७.३१ कद्ध नूनं कधप्रियो यदिन्द्रमजहातन । ८,००७.३१ को वः सखित्व ओहते ॥ ८,००७.३२ सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः । ८,००७.३२ स्तुषे हिरण्यवाशीभिः ॥ ८,००७.३३ ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय । ८,००७.३३ ववृत्यां चित्रवाजान् ॥ ८,००७.३४ गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः । ८,००७.३४ पर्वताश्चिन्नि येमिरे ॥ ८,००७.३५ आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः । ८,००७.३५ धातार स्तुवते वयः ॥ ८,००७.३६ अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा । ८,००७.३६ ते भानुभिर्वि तस्थिरे ॥ ८,००८.०१ आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् । ८,००८.०१ दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥ ८,००८.०२ आ नूनं यातमश्विना रथेन सूर्यत्वचा । ८,००८.०२ भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ ८,००८.०३ आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः । ८,००८.०३ पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ ८,००८.०४ आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया । ८,००८.०४ पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥ ८,००८.०५ आ नो यातमुपश्रुत्यश्विना सोमपीतये । ८,००८.०५ स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥ ८,००८.०६ यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा । ८,००८.०६ आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥ ८,००८.०७ दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा । ८,००८.०७ धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥ ८,००८.०८ किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना । ८,००८.०८ पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥ ८,००८.०९ आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना । ८,००८.०९ अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥ ८,००८.१० आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू । ८,००८.१० विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥ ८,००८.११ अतः सहस्रनिर्णिजा रथेना यातमश्विना । ८,००८.११ वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥ ८,००८.१२ पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । ८,००८.१२ स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥ ८,००८.१३ आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया । ८,००८.१३ कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ ८,००८.१४ यन्नासत्या परावति यद्वा स्थो अध्यम्बरे । ८,००८.१४ अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥ ८,००८.१५ यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् । ८,००८.१५ तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥ ८,००८.१६ प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् । ८,००८.१६ यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥ ८,००८.१७ आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा । ८,००८.१७ कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥ ८,००८.१८ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत । ८,००८.१८ राजन्तावध्वराणामश्विना यामहूतिषु ॥ ८,००८.१९ आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् । ८,००८.१९ यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥ ८,००८.२० याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् । ८,००८.२० याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥ ८,००८.२१ याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने । ८,००८.२१ ताभिः ष्वस्मां अश्विना प्रावतं वाजसातये ॥ ८,००८.२२ प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना । ८,००८.२२ पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥ ८,००८.२३ त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः । ८,००८.२३ कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥ ८,००९.०१ आ नूनमश्विना युवं वत्सस्य गन्तमवसे । ८,००९.०१ प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥ ८,००९.०२ यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषां अनु । ८,००९.०२ नृम्णं तद्धत्तमश्विना ॥ ८,००९.०३ ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । ८,००९.०३ एवेत्काण्वस्य बोधतम् ॥ ८,००९.०४ अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । ८,००९.०४ अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥ ८,००९.०५ यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् । ८,००९.०५ तेन माविष्टमश्विना ॥ ८,००९.०६ यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः । ८,००९.०६ अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥ ८,००९.०७ आ नूनमश्विनोरृषि स्तोमं चिकेत वामया । ८,००९.०७ आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥ ८,००९.०८ आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । ८,००९.०८ आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ ८,००९.०९ यदद्य वां नासत्योक्थैराचुच्युवीमहि । ८,००९.०९ यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥ ८,००९.१० यद्वां कक्षीवां उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । ८,००९.१० पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥ ८,००९.११ यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा । ८,००९.११ वर्तिस्तोकाय तनयाय यातम् ॥ ८,००९.१२ यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । ८,००९.१२ यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥ ८,००९.१३ यदद्याश्विनावहं हुवेय वाजसातये । ८,००९.१३ यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥ ८,००९.१४ आ नूनं यातमश्विनेमा हव्यानि वां हिता । ८,००९.१४ इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥ ८,००९.१५ यन्नासत्या पराके अर्वाके अस्ति भेषजम् । ८,००९.१५ तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥ ८,००९.१६ अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः । ८,००९.१६ व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥ ८,००९.१७ प्र बोधयोषो अश्विना प्र देवि सूनृते महि । ८,००९.१७ प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥ ८,००९.१८ यदुषो यासि भानुना सं सूर्येण रोचसे । ८,००९.१८ आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥ ८,००९.१९ यदापीतासो अंशवो गावो न दुह्र ऊधभिः । ८,००९.१९ यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥ ८,००९.२० प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । ८,००९.२० प्र दक्षाय प्रचेतसा ॥ ८,००९.२१ यन्नूनं धीभिरश्विना पितुर्योना निषीदथः । ८,००९.२१ यद्वा सुम्नेभिरुक्थ्या ॥ ८,०१०.०१ यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः । ८,०१०.०१ यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥ ८,०१०.०२ यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । ८,०१०.०२ बृहस्पतिं विश्वान्देवां अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥ ८,०१०.०३ त्या न्वश्विना हुवे सुदंससा गृभे कृता । ८,०१०.०३ ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥ ८,०१०.०४ ययोरधि प्र यज्ञा असूरे सन्ति सूरयः । ८,०१०.०४ ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥ ८,०१०.०५ यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू । ८,०१०.०५ यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥ ८,०१०.०६ यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु । ८,०१०.०६ यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥ ८,०११.०१ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । ८,०११.०१ त्वं यज्ञेष्वीड्यः ॥ ८,०११.०२ त्वमसि प्रशस्यो विदथेषु सहन्त्य । ८,०११.०२ अग्ने रथीरध्वराणाम् ॥ ८,०११.०३ स त्वमस्मदप द्विषो युयोधि जातवेदः । ८,०११.०३ अदेवीरग्ने अरातीः ॥ ८,०११.०४ अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । ८,०११.०४ नोप वेषि जातवेदः ॥ ८,०११.०५ मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । ८,०११.०५ विप्रासो जातवेदसः ॥ ८,०११.०६ विप्रं विप्रासोऽवसे देवं मर्तास ऊतये । ८,०११.०६ अग्निं गीर्भिर्हवामहे ॥ ८,०११.०७ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । ८,०११.०७ अग्ने त्वाङ्कामया गिरा ॥ ८,०११.०८ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः । ८,०११.०८ समत्सु त्वा हवामहे ॥ ८,०११.०९ समत्स्वग्निमवसे वाजयन्तो हवामहे । ८,०११.०९ वाजेषु चित्रराधसम् ॥ ८,०११.१० प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । ८,०११.१० स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥ ८,०१२.०१ य इन्द्र सोमपातमो मदः शविष्ठ चेतति । ८,०१२.०१ येना हंसि न्यत्रिणं तमीमहे ॥ ८,०१२.०२ येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् । ८,०१२.०२ येना समुद्रमाविथा तमीमहे ॥ ८,०१२.०३ येन सिन्धुं महीरपो रथां इव प्रचोदयः । ८,०१२.०३ पन्थामृतस्य यातवे तमीमहे ॥ ८,०१२.०४ इमं स्तोममभिष्टये घृतं न पूतमद्रिवः । ८,०१२.०४ येना नु सद्य ओजसा ववक्षिथ ॥ ८,०१२.०५ इमं जुषस्व गिर्वणः समुद्र इव पिन्वते । ८,०१२.०५ इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥ ८,०१२.०६ यो नो देवः परावतः सखित्वनाय मामहे । ८,०१२.०६ दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥ ८,०१२.०७ ववक्षुरस्य केतवो उत वज्रो गभस्त्योः । ८,०१२.०७ यत्सूर्यो न रोदसी अवर्धयत् ॥ ८,०१२.०८ यदि प्रवृद्ध सत्पते सहस्रं महिषां अघः । ८,०१२.०८ आदित्त इन्द्रियं महि प्र वावृधे ॥ ८,०१२.०९ इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति । ८,०१२.०९ अग्निर्वनेव सासहिः प्र वावृधे ॥ ८,०१२.१० इयं त ऋत्वियावती धीतिरेति नवीयसी । ८,०१२.१० सपर्यन्ती पुरुप्रिया मिमीत इत् ॥ ८,०१२.११ गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् । ८,०१२.११ स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥ ८,०१२.१२ सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । ८,०१२.१२ प्राची वाशीव सुन्वते मिमीत इत् ॥ ८,०१२.१३ यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः । ८,०१२.१३ घृतं न पिप्य आसन्यृतस्य यत् ॥ ८,०१२.१४ उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् । ८,०१२.१४ पुरुप्रशस्तमूतय ऋतस्य यत् ॥ ८,०१२.१५ अभि वह्नय ऊतयेऽनूषत प्रशस्तये । ८,०१२.१५ न देव विव्रता हरी ऋतस्य यत् ॥ ८,०१२.१६ यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । ८,०१२.१६ यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥ ८,०१२.१७ यद्वा शक्र परावति समुद्रे अधि मन्दसे । ८,०१२.१७ अस्माकमित्सुते रणा समिन्दुभिः ॥ ८,०१२.१८ यद्वासि सुन्वतो वृधो यजमानस्य सत्पते । ८,०१२.१८ उक्थे वा यस्य रण्यसि समिन्दुभिः ॥ ८,०१२.१९ देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि । ८,०१२.१९ अधा यज्ञाय तुर्वणे व्यानशुः ॥ ८,०१२.२० यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् । ८,०१२.२० होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥ ८,०१२.२१ महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः । ८,०१२.२१ विश्वा वसूनि दाशुषे व्यानशुः ॥ ८,०१२.२२ इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः । ८,०१२.२२ इन्द्रं वाणीरनूषता समोजसे ॥ ८,०१२.२३ महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् । ८,०१२.२३ अर्कैरभि प्र णोनुमः समोजसे ॥ ८,०१२.२४ न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । ८,०१२.२४ अमादिदस्य तित्विषे समोजसः ॥ ८,०१२.२५ यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः । ८,०१२.२५ आदित्ते हर्यता हरी ववक्षतुः ॥ ८,०१२.२६ यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः । ८,०१२.२६ आदित्ते हर्यता हरी ववक्षतुः ॥ ८,०१२.२७ यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे । ८,०१२.२७ आदित्ते हर्यता हरी ववक्षतुः ॥ ८,०१२.२८ यदा ते हर्यता हरी वावृधाते दिवेदिवे । ८,०१२.२८ आदित्ते विश्वा भुवनानि येमिरे ॥ ८,०१२.२९ यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे । ८,०१२.२९ आदित्ते विश्वा भुवनानि येमिरे ॥ ८,०१२.३० यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः । ८,०१२.३० आदित्ते विश्वा भुवनानि येमिरे ॥ ८,०१२.३१ इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः । ८,०१२.३१ जामिं पदेव पिप्रतीं प्राध्वरे ॥ ८,०१२.३२ यदस्य धामनि प्रिये समीचीनासो अस्वरन् । ८,०१२.३२ नाभा यज्ञस्य दोहना प्राध्वरे ॥ ८,०१२.३३ सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः । ८,०१२.३३ होतेव पूर्वचित्तये प्राध्वरे ॥ ८,०१३.०१ इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् । ८,०१३.०१ विदे वृधस्य दक्षसो महान्हि षः ॥ ८,०१३.०२ स प्रथमे व्योमनि देवानां सदने वृधः । ८,०१३.०२ सुपारः सुश्रवस्तमः समप्सुजित् ॥ ८,०१३.०३ तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् । ८,०१३.०३ भवा नः सुम्ने अन्तमः सखा वृधे ॥ ८,०१३.०४ इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । ८,०१३.०४ मन्दानो अस्य बर्हिषो वि राजसि ॥ ८,०१३.०५ नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे । ८,०१३.०५ रयिं नश्चित्रमा भरा स्वर्विदम् ॥ ८,०१३.०६ स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः । ८,०१३.०६ वया इवानु रोहते जुषन्त यत् ॥ ८,०१३.०७ प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् । ८,०१३.०७ मदेमदे ववक्षिथा सुकृत्वने ॥ ८,०१३.०८ क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः । ८,०१३.०८ अया धिया य उच्यते पतिर्दिवः ॥ ८,०१३.०९ उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी । ८,०१३.०९ नमोवृधैरवस्युभिः सुते रण ॥ ८,०१३.१० स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा । ८,०१३.१० गन्तारा दाशुषो गृहं नमस्विनः ॥ ८,०१३.११ तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः । ८,०१३.११ आ याहि यज्ञमाशुभिः शमिद्धि ते ॥ ८,०१३.१२ इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय । ८,०१३.१२ श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥ ८,०१३.१३ हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः । ८,०१३.१३ जुषाण इन्द्र सप्तिभिर्न आ गहि ॥ ८,०१३.१४ आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । ८,०१३.१४ तन्तुं तनुष्व पूर्व्यं यथा विदे ॥ ८,०१३.१५ यच्छक्रासि परावति यदर्वावति वृत्रहन् । ८,०१३.१५ यद्वा समुद्रे अन्धसोऽवितेदसि ॥ ८,०१३.१६ इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः । ८,०१३.१६ इन्द्रे हविष्मतीर्विशो अराणिषुः ॥ ८,०१३.१७ तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः । ८,०१३.१७ इन्द्रं क्षोणीरवर्धयन्वया इव ॥ ८,०१३.१८ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । ८,०१३.१८ तमिद्वर्धन्तु नो गिरः सदावृधम् ॥ ८,०१३.१९ स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे । ८,०१३.१९ शुचिः पावक उच्यते सो अद्भुतः ॥ ८,०१३.२० तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु । ८,०१३.२० मनो यत्रा वि तद्दधुर्विचेतसः ॥ ८,०१३.२१ यदि मे सख्यमावर इमस्य पाह्यन्धसः । ८,०१३.२१ येन विश्वा अति द्विषो अतारिम ॥ ८,०१३.२२ कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः । ८,०१३.२२ कदा नो गव्ये अश्व्ये वसौ दधः ॥ ८,०१३.२३ उत ते सुष्टुता हरी वृषणा वहतो रथम् । ८,०१३.२३ अजुर्यस्य मदिन्तमं यमीमहे ॥ ८,०१३.२४ तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः । ८,०१३.२४ नि बर्हिषि प्रिये सददध द्विता ॥ ८,०१३.२५ वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः । ८,०१३.२५ धुक्षस्व पिप्युषीमिषमवा च नः ॥ ८,०१३.२६ इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः । ८,०१३.२६ ऋतादियर्मि ते धियं मनोयुजम् ॥ ८,०१३.२७ इह त्या सधमाद्या युजानः सोमपीतये । ८,०१३.२७ हरी इन्द्र प्रतद्वसू अभि स्वर ॥ ८,०१३.२८ अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । ८,०१३.२८ उतो मरुत्वतीर्विशो अभि प्रयः ॥ ८,०१३.२९ इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि । ८,०१३.२९ नाभा यज्ञस्य सं दधुर्यथा विदे ॥ ८,०१३.३० अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे । ८,०१३.३० मिमीते यज्ञमानुषग्विचक्ष्य ॥ ८,०१३.३१ वृषायमिन्द्र ते रथ उतो ते वृषणा हरी । ८,०१३.३१ वृषा त्वं शतक्रतो वृषा हवः ॥ ८,०१३.३२ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । ८,०१३.३२ वृषा यज्ञो यमिन्वसि वृषा हवः ॥ ८,०१३.३३ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः । ८,०१३.३३ वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥ ८,०१४.०१ यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । ८,०१४.०१ स्तोता मे गोषखा स्यात् ॥ ८,०१४.०२ शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । ८,०१४.०२ यदहं गोपतिः स्याम् ॥ ८,०१४.०३ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । ८,०१४.०३ गामश्वं पिप्युषी दुहे ॥ ८,०१४.०४ न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । ८,०१४.०४ यद्दित्ससि स्तुतो मघम् ॥ ८,०१४.०५ यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । ८,०१४.०५ चक्राण ओपशं दिवि ॥ ८,०१४.०६ वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । ८,०१४.०६ ऊतिमिन्द्रा वृणीमहे ॥ ८,०१४.०७ व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना । ८,०१४.०७ इन्द्रो यदभिनद्वलम् ॥ ८,०१४.०८ उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । ८,०१४.०८ अर्वाञ्चं नुनुदे वलम् ॥ ८,०१४.०९ इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । ८,०१४.०९ स्थिराणि न पराणुदे ॥ ८,०१४.१० अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते । ८,०१४.१० वि ते मदा अराजिषुः ॥ ८,०१४.११ त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः । ८,०१४.११ स्तोतॄणामुत भद्रकृत् ॥ ८,०१४.१२ इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः । ८,०१४.१२ उप यज्ञं सुराधसम् ॥ ८,०१४.१३ अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । ८,०१४.१३ विश्वा यदजय स्पृधः ॥ ८,०१४.१४ मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । ८,०१४.१४ अव दस्यूंरधूनुथाः ॥ ८,०१४.१५ असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः । ८,०१४.१५ सोमपा उत्तरो भवन् ॥ ८,०१५.०१ तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् । ८,०१५.०१ इन्द्रं गीर्भिस्तविषमा विवासत ॥ ८,०१५.०२ यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । ८,०१५.०२ गिरींरज्रां अपः स्वर्वृषत्वना ॥ ८,०१५.०३ स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । ८,०१५.०३ इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ ८,०१५.०४ तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । ८,०१५.०४ उ लोककृत्नुमद्रिवो हरिश्रियम् ॥ ८,०१५.०५ येन ज्योतींष्यायवे मनवे च विवेदिथ । ८,०१५.०५ मन्दानो अस्य बर्हिषो वि राजसि ॥ ८,०१५.०६ तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । ८,०१५.०६ वृषपत्नीरपो जया दिवेदिवे ॥ ८,०१५.०७ तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् । ८,०१५.०७ वज्रं शिशाति धिषणा वरेण्यम् ॥ ८,०१५.०८ तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः । ८,०१५.०८ त्वामापः पर्वतासश्च हिन्विरे ॥ ८,०१५.०९ त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । ८,०१५.०९ त्वां शर्धो मदत्यनु मारुतम् ॥ ८,०१५.१० त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे । ८,०१५.१० सत्रा विश्वा स्वपत्यानि दधिषे ॥ ८,०१५.११ सत्रा त्वं पुरुष्टुतं एको वृत्राणि तोशसे । ८,०१५.११ नान्य इन्द्रात्करणं भूय इन्वति ॥ ८,०१५.१२ यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये । ८,०१५.१२ अस्माकेभिर्नृभिरत्रा स्वर्जय ॥ ८,०१५.१३ अरं क्षयाय नो महे विश्वा रूपाण्याविशन् । ८,०१५.१३ इन्द्रं जैत्राय हर्षया शचीपतिम् ॥ ८,०१६.०१ प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । ८,०१६.०१ नरं नृषाहं मंहिष्ठम् ॥ ८,०१६.०२ यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या । ८,०१६.०२ अपामवो न समुद्रे ॥ ८,०१६.०३ तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । ८,०१६.०३ महो वाजिनं सनिभ्यः ॥ ८,०१६.०४ यस्यानूना गभीरा मदा उरवस्तरुत्राः । ८,०१६.०४ हर्षुमन्तः शूरसातौ ॥ ८,०१६.०५ तमिद्धनेषु हितेष्वधिवाकाय हवन्ते । ८,०१६.०५ येषामिन्द्रस्ते जयन्ति ॥ ८,०१६.०६ तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः । ८,०१६.०६ एष इन्द्रो वरिवस्कृत् ॥ ८,०१६.०७ इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः । ८,०१६.०७ महान्महीभिः शचीभिः ॥ ८,०१६.०८ स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । ८,०१६.०८ एकश्चित्सन्नभिभूतिः ॥ ८,०१६.०९ तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः । ८,०१६.०९ इन्द्रं वर्धन्ति क्षितयः ॥ ८,०१६.१० प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । ८,०१६.१० सासह्वांसं युधामित्रान् ॥ ८,०१६.११ स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । ८,०१६.११ इन्द्रो विश्वा अति द्विषः ॥ ८,०१६.१२ स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च । ८,०१६.१२ अच्छा च नः सुम्नं नेषि ॥ ८,०१७.०१ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । ८,०१७.०१ एदं बर्हिः सदो मम ॥ ८,०१७.०२ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । ८,०१७.०२ उप ब्रह्माणि नः शृणु ॥ ८,०१७.०३ ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । ८,०१७.०३ सुतावन्तो हवामहे ॥ ८,०१७.०४ आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । ८,०१७.०४ पिबा सु शिप्रिन्नन्धसः ॥ ८,०१७.०५ आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु । ८,०१७.०५ गृभाय जिह्वया मधु ॥ ८,०१७.०६ स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव । ८,०१७.०६ सोमः शमस्तु ते हृदे ॥ ८,०१७.०७ अयमु त्वा विचर्षणे जनीरिवाभि संवृतः । ८,०१७.०७ प्र सोम इन्द्र सर्पतु ॥ ८,०१७.०८ तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । ८,०१७.०८ इन्द्रो वृत्राणि जिघ्नते ॥ ८,०१७.०९ इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा । ८,०१७.०९ वृत्राणि वृत्रहञ्जहि ॥ ८,०१७.१० दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि । ८,०१७.१० यजमानाय सुन्वते ॥ ८,०१७.११ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । ८,०१७.११ एहीमस्य द्रवा पिब ॥ ८,०१७.१२ शाचिगो शाचिपूजनायं रणाय ते सुतः । ८,०१७.१२ आखण्डल प्र हूयसे ॥ ८,०१७.१३ यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः । ८,०१७.१३ न्यस्मिन्दध्र आ मनः ॥ ८,०१७.१४ वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । ८,०१७.१४ द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥ ८,०१७.१५ पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः । ८,०१७.१५ भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥ ८,०१८.०१ इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः । ८,०१८.०१ आदित्यानामपूर्व्यं सवीमनि ॥ ८,०१८.०२ अनर्वाणो ह्येषां पन्था आदित्यानाम् । ८,०१८.०२ अदब्धाः सन्ति पायवः सुगेवृधः ॥ ८,०१८.०३ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा । ८,०१८.०३ शर्म यच्छन्तु सप्रथो यदीमहे ॥ ८,०१८.०४ देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि । ८,०१८.०४ स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥ ८,०१८.०५ ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे । ८,०१८.०५ अंहोश्चिदुरुचक्रयोऽनेहसः ॥ ८,०१८.०६ अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः । ८,०१८.०६ अदितिः पात्वंहसः सदावृधा ॥ ८,०१८.०७ उत स्या नो दिवा मतिरदितिरूत्या गमत् । ८,०१८.०७ सा शन्ताति मयस्करदप स्रिधः ॥ ८,०१८.०८ उत त्या दैव्या भिषजा शं नः करतो अश्विना । ८,०१८.०८ युयुयातामितो रपो अप स्रिधः ॥ ८,०१८.०९ शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः । ८,०१८.०९ शं वातो वात्वरपा अप स्रिधः ॥ ८,०१८.१० अपामीवामप स्रिधमप सेधत दुर्मतिम् । ८,०१८.१० आदित्यासो युयोतना नो अंहसः ॥ ८,०१८.११ युयोता शरुमस्मदां आदित्यास उतामतिम् । ८,०१८.११ ऋधग्द्वेषः कृणुत विश्ववेदसः ॥ ८,०१८.१२ तत्सु नः शर्म यच्छतादित्या यन्मुमोचति । ८,०१८.१२ एनस्वन्तं चिदेनसः सुदानवः ॥ ८,०१८.१३ यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः । ८,०१८.१३ स्वैः ष एवै रिरिषीष्ट युर्जनः ॥ ८,०१८.१४ समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् । ८,०१८.१४ यो अस्मत्रा दुर्हणावां उप द्वयुः ॥ ८,०१८.१५ पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । ८,०१८.१५ उप द्वयुं चाद्वयुं च वसवः ॥ ८,०१८.१६ आ शर्म पर्वतानामोतापां वृणीमहे । ८,०१८.१६ द्यावाक्षामारे अस्मद्रपस्कृतम् ॥ ८,०१८.१७ ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । ८,०१८.१७ अति विश्वानि दुरिता पिपर्तन ॥ ८,०१८.१८ तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे । ८,०१८.१८ आदित्यासः सुमहसः कृणोतन ॥ ८,०१८.१९ यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । ८,०१८.१९ युष्मे इद्वो अपि ष्मसि सजात्ये ॥ ८,०१८.२० बृहद्वरूथं मरुतां देवं त्रातारमश्विना । ८,०१८.२० मित्रमीमहे वरुणं स्वस्तये ॥ ८,०१८.२१ अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् । ८,०१८.२१ त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥ ८,०१८.२२ ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि । ८,०१८.२२ प्र सू न आयुर्जीवसे तिरेतन ॥ ८,०१९.०१ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । ८,०१९.०१ देवत्रा हव्यमोहिरे ॥ ८,०१९.०२ विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् । ८,०१९.०२ अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ ८,०१९.०३ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । ८,०१९.०३ अस्य यज्ञस्य सुक्रतुम् ॥ ८,०१९.०४ ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् । ८,०१९.०४ स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ ८,०१९.०५ यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । ८,०१९.०५ यो नमसा स्वध्वरः ॥ ८,०१९.०६ तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः । ८,०१९.०६ न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥ ८,०१९.०७ स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते । ८,०१९.०७ सुवीरस्त्वमस्मयुः ॥ ८,०१९.०८ प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः । ८,०१९.०८ त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥ ८,०१९.०९ सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः । ८,०१९.०९ स धीभिरस्तु सनिता ॥ ८,०१९.१० यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । ८,०१९.१० सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥ ८,०१९.११ यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः । ८,०१९.११ हव्या वा वेविषद्विषः ॥ ८,०१९.१२ विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । ८,०१९.१२ अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥ ८,०१९.१३ यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति । ८,०१९.१३ गिरा वाजिरशोचिषम् ॥ ८,०१९.१४ समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः । ८,०१९.१४ विश्वेत्स धीभिः सुभगो जनां अति द्युम्नैरुद्न इव तारिषत् ॥ ८,०१९.१५ तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् । ८,०१९.१५ मन्युं जनस्य दूढ्यः ॥ ८,०१९.१६ येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । ८,०१९.१६ वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ ८,०१९.१७ ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । ८,०१९.१७ विप्रासो देव सुक्रतुम् ॥ ८,०१९.१८ त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । ८,०१९.१८ त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥ ८,०१९.१९ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । ८,०१९.१९ भद्रा उत प्रशस्तयः ॥ ८,०१९.२० भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । ८,०१९.२० अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ ८,०१९.२१ ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे । ८,०१९.२१ यजिष्ठं हव्यवाहनम् ॥ ८,०१९.२२ तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये । ८,०१९.२२ यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥ ८,०१९.२३ यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च । ८,०१९.२३ असुर इव निर्णिजम् ॥ ८,०१९.२४ यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना । ८,०१९.२४ विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ ८,०१९.२५ यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः । ८,०१९.२५ सहसः सूनवाहुत ॥ ८,०१९.२६ न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । ८,०१९.२६ न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥ ८,०१९.२७ पितुर्न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥ ८,०१९.२८ तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो । ८,०१९.२८ सदा देवस्य मर्त्यः ॥ ८,०१९.२९ तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः । ८,०१९.२९ त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥ ८,०१९.३० प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः । ८,०१९.३० यस्य त्वं सख्यमावरः ॥ ८,०१९.३१ तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । ८,०१९.३१ त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ ८,०१९.३२ तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे । ८,०१९.३२ सम्राजं त्रासदस्यवम् ॥ ८,०१९.३३ यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । ८,०१९.३३ विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥ ८,०१९.३४ यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् । ८,०१९.३४ मघोनां विश्वेषां सुदानवः ॥ ८,०१९.३५ यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषां अनु । ८,०१९.३५ वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥ ८,०१९.३६ अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् । ८,०१९.३६ मंहिष्ठो अर्यः सत्पतिः ॥ ८,०१९.३७ उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि । ८,०१९.३७ तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥ ८,०२०.०१ आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । ८,०२०.०१ स्थिरा चिन्नमयिष्णवः ॥ ८,०२०.०२ वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । ८,०२०.०२ इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥ ८,०२०.०३ विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् । ८,०२०.०३ विष्णोरेषस्य मीळ्हुषाम् ॥ ८,०२०.०४ वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी । ८,०२०.०४ प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥ ८,०२०.०५ अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः । ८,०२०.०५ भूमिर्यामेषु रेजते ॥ ८,०२०.०६ अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् । ८,०२०.०६ यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥ ८,०२०.०७ स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः । ८,०२०.०७ वहन्ते अह्रुतप्सवः ॥ ८,०२०.०८ गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये । ८,०२०.०८ गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥ ८,०२०.०९ प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । ८,०२०.०९ हव्या वृषप्रयाव्णे ॥ ८,०२०.१० वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । ८,०२०.१० आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥ ८,०२०.११ समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । ८,०२०.११ दविद्युतत्यृष्टयः ॥ ८,०२०.१२ त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे । ८,०२०.१२ स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥ ८,०२०.१३ येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे । ८,०२०.१३ वयो न पित्र्यं सहः ॥ ८,०२०.१४ तान्वन्दस्व मरुतस्तां उप स्तुहि तेषां हि धुनीनाम् । ८,०२०.१४ अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥ ८,०२०.१५ सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु । ८,०२०.१५ यो वा नूनमुतासति ॥ ८,०२०.१६ यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ । ८,०२०.१६ अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥ ८,०२०.१७ यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः । ८,०२०.१७ युवानस्तथेदसत् ॥ ८,०२०.१८ ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये । ८,०२०.१८ अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥ ८,०२०.१९ यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा । ८,०२०.१९ गाय गा इव चर्कृषत् ॥ ८,०२०.२० साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । ८,०२०.२० वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥ ८,०२०.२१ गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । ८,०२०.२१ रिहते ककुभो मिथः ॥ ८,०२०.२२ मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति । ८,०२०.२२ अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥ ८,०२०.२३ मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । ८,०२०.२३ यूयं सखायः सप्तयः ॥ ८,०२०.२४ याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् । ८,०२०.२४ मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥ ८,०२०.२५ यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः । ८,०२०.२५ यत्पर्वतेषु भेषजम् ॥ ८,०२०.२६ विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत । ८,०२०.२६ क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥ ८,०२१.०१ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । ८,०२१.०१ वाजे चित्रं हवामहे ॥ ८,०२१.०२ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । ८,०२१.०२ त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ ८,०२१.०३ आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते । ८,०२१.०३ सोमं सोमपते पिब ॥ ८,०२१.०४ वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम । ८,०२१.०४ या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥ ८,०२१.०५ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । ८,०२१.०५ अभि त्वामिन्द्र नोनुमः ॥ ८,०२१.०६ अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः । ८,०२१.०६ सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥ ८,०२१.०७ नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः । ८,०२१.०७ विद्मा पुरा परीणसः ॥ ८,०२१.०८ विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे । ८,०२१.०८ उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥ ८,०२१.०९ यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । ८,०२१.०९ सखाय इन्द्रमूतये ॥ ८,०२१.१० हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । ८,०२१.१० आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥ ८,०२१.११ त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि । ८,०२१.११ संस्थे जनस्य गोमतः ॥ ८,०२१.१२ जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः । ८,०२१.१२ नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥ ८,०२१.१३ अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । ८,०२१.१३ युधेदापित्वमिच्छसे ॥ ८,०२१.१४ नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । ८,०२१.१४ यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥ ८,०२१.१५ मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । ८,०२१.१५ नि षदाम सचा सुते ॥ ८,०२१.१६ मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि । ८,०२१.१६ दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥ ८,०२१.१७ इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु । ८,०२१.१७ त्वं वा चित्र दाशुषे ॥ ८,०२१.१८ चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु । ८,०२१.१८ पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥ ८,०२२.०१ ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये । ८,०२२.०१ यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ ८,०२२.०२ पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् । ८,०२२.०२ सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥ ८,०२२.०३ इह त्या पुरुभूतमा देवा नमोभिरश्विना । ८,०२२.०३ अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥ ८,०२२.०४ युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति । ८,०२२.०४ अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥ ८,०२२.०५ रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना । ८,०२२.०५ परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥ ८,०२२.०६ दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । ८,०२२.०६ ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥ ८,०२२.०७ उप नो वाजिनीवसू यातमृतस्य पथिभिः । ८,०२२.०७ येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥ ८,०२२.०८ अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू । ८,०२२.०८ आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥ ८,०२२.०९ आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू । ८,०२२.०९ युञ्जाथां पीवरीरिषः ॥ ८,०२२.१० याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् । ८,०२२.१० ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥ ८,०२२.११ यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे । ८,०२२.११ वयं गीर्भिर्विपन्यवः ॥ ८,०२२.१२ ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । ८,०२२.१२ इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥ ८,०२२.१३ ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे । ८,०२२.१३ ता उ नमोभिरीमहे ॥ ८,०२२.१४ ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी । ८,०२२.१४ मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥ ८,०२२.१५ आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी । ८,०२२.१५ हुवे पितेव सोभरी ॥ ८,०२२.१६ मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिरूतिभिः । ८,०२२.१६ आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥ ८,०२२.१७ आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा । ८,०२२.१७ गोमद्दस्रा हिरण्यवत् ॥ ८,०२२.१८ सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना । ८,०२२.१८ अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥ ८,०२३.०१ ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । ८,०२३.०१ चरिष्णुधूममगृभीतशोचिषम् ॥ ८,०२३.०२ दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । ८,०२३.०२ उत स्तुषे विष्पर्धसो रथानाम् ॥ ८,०२३.०३ येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे । ८,०२३.०३ उपविदा वह्निर्विन्दते वसु ॥ ८,०२३.०४ उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् । ८,०२३.०४ तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ ८,०२३.०५ उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा । ८,०२३.०५ अभिख्या भासा बृहता शुशुक्वनिः ॥ ८,०२३.०६ अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् । ८,०२३.०६ यथा दूतो बभूथ हव्यवाहनः ॥ ८,०२३.०७ अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । ८,०२३.०७ तमया वाचा गृणे तमु व स्तुषे ॥ ८,०२३.०८ यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् । ८,०२३.०८ मित्रं न जने सुधितमृतावनि ॥ ८,०२३.०९ ऋतावानमृतायवो यज्ञस्य साधनं गिरा । ८,०२३.०९ उपो एनं जुजुषुर्नमसस्पदे ॥ ८,०२३.१० अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । ८,०२३.१० होता यो अस्ति विक्ष्वा यशस्तमः ॥ ८,०२३.११ अग्ने तव त्ये अजरेन्धानासो बृहद्भाः । ८,०२३.११ अश्वा इव वृषणस्तविषीयवः ॥ ८,०२३.१२ स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् । ८,०२३.१२ प्राव नस्तोके तनये समत्स्वा ॥ ८,०२३.१३ यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । ८,०२३.१३ विश्वेदग्निः प्रति रक्षांसि सेधति ॥ ८,०२३.१४ श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । ८,०२३.१४ नि मायिनस्तपुषा रक्षसो दह ॥ ८,०२३.१५ न तस्य मायया चन रिपुरीशीत मर्त्यः । ८,०२३.१५ यो अग्नये ददाश हव्यदातिभिः ॥ ८,०२३.१६ व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः । ८,०२३.१६ महो राये तमु त्वा समिधीमहि ॥ ८,०२३.१७ उशना काव्यस्त्वा नि होतारमसादयत् । ८,०२३.१७ आयजिं त्वा मनवे जातवेदसम् ॥ ८,०२३.१८ विश्वे हि त्वा सजोषसो देवासो दूतमक्रत । ८,०२३.१८ श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ ८,०२३.१९ इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । ८,०२३.१९ पावकं कृष्णवर्तनिं विहायसम् ॥ ८,०२३.२० तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । ८,०२३.२० विशामग्निमजरं प्रत्नमीड्यम् ॥ ८,०२३.२१ यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् । ८,०२३.२१ भूरि पोषं स धत्ते वीरवद्यशः ॥ ८,०२३.२२ प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् । ८,०२३.२२ प्रति स्रुगेति नमसा हविष्मती ॥ ८,०२३.२३ आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् । ८,०२३.२३ मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥ ८,०२३.२४ नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् । ८,०२३.२४ ऋषे वैयश्व दम्यायाग्नये ॥ ८,०२३.२५ अतिथिं मानुषाणां सूनुं वनस्पतीनाम् । ८,०२३.२५ विप्रा अग्निमवसे प्रत्नमीळते ॥ ८,०२३.२६ महो विश्वां अभि षतोऽभि हव्यानि मानुषा । ८,०२३.२६ अग्ने नि षत्सि नमसाधि बर्हिषि ॥ ८,०२३.२७ वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । ८,०२३.२७ सुवीर्यस्य प्रजावतो यशस्वतः ॥ ८,०२३.२८ त्वं वरो सुषाम्णेऽग्ने जनाय चोदय । ८,०२३.२८ सदा वसो रातिं यविष्ठ शश्वते ॥ ८,०२३.२९ त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः । ८,०२३.२९ महो रायः सातिमग्ने अपा वृधि ॥ ८,०२३.३० अग्ने त्वं यशा अस्या मित्रावरुणा वह । ८,०२३.३० ऋतावाना सम्राजा पूतदक्षसा ॥ ८,०२४.०१ सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । ८,०२४.०१ स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ ८,०२४.०२ शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । ८,०२४.०२ मघैर्मघोनो अति शूर दाशसि ॥ ८,०२४.०३ स न स्तवान आ भर रयिं चित्रश्रवस्तमम् । ८,०२४.०३ निरेके चिद्यो हरिवो वसुर्ददिः ॥ ८,०२४.०४ आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् । ८,०२४.०४ धृषता धृष्णो स्तवमान आ भर ॥ ८,०२४.०५ न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । ८,०२४.०५ न परिबाधो हरिवो गविष्टिषु ॥ ८,०२४.०६ आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः । ८,०२४.०६ आ स्मा कामं जरितुरा मनः पृण ॥ ८,०२४.०७ विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । ८,०२४.०७ उग्र प्रणेतरधि षू वसो गहि ॥ ८,०२४.०८ वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः । ८,०२४.०८ वसो स्पार्हस्य पुरुहूत राधसः ॥ ८,०२४.०९ इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः । ८,०२४.०९ अमृक्ता रातिः पुरुहूत दाशुषे ॥ ८,०२४.१० आ वृषस्व महामह महे नृतम राधसे । ८,०२४.१० दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥ ८,०२४.११ नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः । ८,०२४.११ मघवञ्छग्धि तव तन्न ऊतिभिः ॥ ८,०२४.१२ नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे । ८,०२४.१२ राये द्युम्नाय शवसे च गिर्वणः ॥ ८,०२४.१३ एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । ८,०२४.१३ प्र राधसा चोदयाते महित्वना ॥ ८,०२४.१४ उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् । ८,०२४.१४ नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ ८,०२४.१५ नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् । ८,०२४.१५ नकी राया नैवथा न भन्दना ॥ ८,०२४.१६ एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । ८,०२४.१६ एवा हि वीर स्तवते सदावृधः ॥ ८,०२४.१७ इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् । ८,०२४.१७ उदानंश शवसा न भन्दना ॥ ८,०२४.१८ तं वो वाजानां पतिमहूमहि श्रवस्यवः । ८,०२४.१८ अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥ ८,०२४.१९ एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् । ८,०२४.१९ कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥ ८,०२४.२० अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । ८,०२४.२० घृतात्स्वादीयो मधुनश्च वोचत ॥ ८,०२४.२१ यस्यामितानि वीर्या न राधः पर्येतवे । ८,०२४.२१ ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥ ८,०२४.२२ स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् । ८,०२४.२२ अर्यो गयं मंहमानं वि दाशुषे ॥ ८,०२४.२३ एवा नूनमुप स्तुहि वैयश्व दशमं नवम् । ८,०२४.२३ सुविद्वांसं चर्कृत्यं चरणीनाम् ॥ ८,०२४.२४ वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । ८,०२४.२४ अहरहः शुन्ध्युः परिपदामिव ॥ ८,०२४.२५ तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने । ८,०२४.२५ द्विता कुत्साय शिश्नथो नि चोदय ॥ ८,०२४.२६ तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे । ८,०२४.२६ स त्वं नो विश्वा अभिमातीः सक्षणिः ॥ ८,०२४.२७ य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु । ८,०२४.२७ वधर्दासस्य तुविनृम्ण नीनमः ॥ ८,०२४.२८ यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । ८,०२४.२८ व्यश्वेभ्यः सुभगे वाजिनीवति ॥ ८,०२४.२९ आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः । ८,०२४.२९ स्थूरं च राधः शतवत्सहस्रवत् ॥ ८,०२४.३० यत्त्वा पृच्छादीजानः कुहया कुहयाकृते । ८,०२४.३० एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥ ८,०२५.०१ ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । ८,०२५.०१ ऋतावाना यजसे पूतदक्षसा ॥ ८,०२५.०२ मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः । ८,०२५.०२ सनात्सुजाता तनया धृतव्रता ॥ ८,०२५.०३ ता माता विश्ववेदसासुर्याय प्रमहसा । ८,०२५.०३ मही जजानादितिरृतावरी ॥ ८,०२५.०४ महान्ता मित्रावरुणा सम्राजा देवावसुरा । ८,०२५.०४ ऋतावानावृतमा घोषतो बृहत् ॥ ८,०२५.०५ नपाता शवसो महः सूनू दक्षस्य सुक्रतू । ८,०२५.०५ सृप्रदानू इषो वास्त्वधि क्षितः ॥ ८,०२५.०६ सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः । ८,०२५.०६ नभस्वतीरा वां चरन्तु वृष्टयः ॥ ८,०२५.०७ अधि या बृहतो दिवोऽभि यूथेव पश्यतः । ८,०२५.०७ ऋतावाना सम्राजा नमसे हिता ॥ ८,०२५.०८ ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । ८,०२५.०८ धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥ ८,०२५.०९ अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा । ८,०२५.०९ नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥ ८,०२५.१० उत नो देव्यदितिरुरुष्यतां नासत्या । ८,०२५.१० उरुष्यन्तु मरुतो वृद्धशवसः ॥ ८,०२५.११ ते नो नावमुरुष्यत दिवा नक्तं सुदानवः । ८,०२५.११ अरिष्यन्तो नि पायुभिः सचेमहि ॥ ८,०२५.१२ अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे । ८,०२५.१२ श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥ ८,०२५.१३ तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । ८,०२५.१३ मित्रो यत्पान्ति वरुणो यदर्यमा ॥ ८,०२५.१४ उत नः सिन्धुरपां तन्मरुतस्तदश्विना । ८,०२५.१४ इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥ ८,०२५.१५ ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् । ८,०२५.१५ तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥ ८,०२५.१६ अयमेक इत्था पुरूरु चष्टे वि विश्पतिः । ८,०२५.१६ तस्य व्रतान्यनु वश्चरामसि ॥ ८,०२५.१७ अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम । ८,०२५.१७ मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥ ८,०२५.१८ परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः । ८,०२५.१८ उभे आ पप्रौ रोदसी महित्वा ॥ ८,०२५.१९ उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः । ८,०२५.१९ अग्निर्न शुक्रः समिधान आहुतः ॥ ८,०२५.२० वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । ८,०२५.२० ईशे हि पित्वोऽविषस्य दावने ॥ ८,०२५.२१ तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे । ८,०२५.२१ भोजेष्वस्मां अभ्युच्चरा सदा ॥ ८,०२५.२२ ऋज्रमुक्षण्यायने रजतं हरयाणे । ८,०२५.२२ रथं युक्तमसनाम सुषामणि ॥ ८,०२५.२३ ता मे अश्व्यानां हरीणां नितोशना । ८,०२५.२३ उतो नु कृत्व्यानां नृवाहसा ॥ ८,०२५.२४ स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । ८,०२५.२४ महो वाजिनावर्वन्ता सचासनम् ॥ ८,०२६.०१ युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु । ८,०२६.०१ अतूर्तदक्षा वृषणा वृषण्वसू ॥ ८,०२६.०२ युवं वरो सुषाम्णे महे तने नासत्या । ८,०२६.०२ अवोभिर्याथो वृषणा वृषण्वसू ॥ ८,०२६.०३ ता वामद्य हवामहे हव्येभिर्वाजिनीवसू । ८,०२६.०३ पूर्वीरिष इषयन्तावति क्षपः ॥ ८,०२६.०४ आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । ८,०२६.०४ उप स्तोमान्तुरस्य दर्शथः श्रिये ॥ ८,०२६.०५ जुहुराणा चिदश्विना मन्येथां वृषण्वसू । ८,०२६.०५ युवं हि रुद्रा पर्षथो अति द्विषः ॥ ८,०२६.०६ दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः । ८,०२६.०६ धियञ्जिन्वा मधुवर्णा शुभस्पती ॥ ८,०२६.०७ उप नो यातमश्विना राया विश्वपुषा सह । ८,०२६.०७ मघवाना सुवीरावनपच्युता ॥ ८,०२६.०८ आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् । ८,०२६.०८ देवा देवेभिरद्य सचनस्तमा ॥ ८,०२६.०९ वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । ८,०२६.०९ सुमतिभिरुप विप्राविहा गतम् ॥ ८,०२६.१० अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् । ८,०२६.१० नेदीयसः कूळयातः पणींरुत ॥ ८,०२६.११ वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । ८,०२६.११ सजोषसा वरुणो मित्रो अर्यमा ॥ ८,०२६.१२ युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । ८,०२६.१२ अहरहर्वृषण मह्यं शिक्षतम् ॥ ८,०२६.१३ यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव । ८,०२६.१३ सपर्यन्ता शुभे चक्राते अश्विना ॥ ८,०२६.१४ यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् । ८,०२६.१४ वर्तिरश्विना परि यातमस्मयू ॥ ८,०२६.१५ अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् । ८,०२६.१५ विषुद्रुहेव यज्ञमूहथुर्गिरा ॥ ८,०२६.१६ वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा । ८,०२६.१६ युवाभ्यां भूत्वश्विना ॥ ८,०२६.१७ यददो दिवो अर्णव इषो वा मदथो गृहे । ८,०२६.१७ श्रुतमिन्मे अमर्त्या ॥ ८,०२६.१८ उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । ८,०२६.१८ सिन्धुर्हिरण्यवर्तनिः ॥ ८,०२६.१९ स्मदेतया सुकीर्त्याश्विना श्वेतया धिया । ८,०२६.१९ वहेथे शुभ्रयावाना ॥ ८,०२६.२० युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । ८,०२६.२० आन्नो वायो मधु पिबास्माकं सवना गहि ॥ ८,०२६.२१ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । ८,०२६.२१ अवांस्या वृणीमहे ॥ ८,०२६.२२ त्वष्टुर्जामातरं वयमीशानं राय ईमहे । ८,०२६.२२ सुतावन्तो वायुं द्युम्ना जनासः ॥ ८,०२६.२३ वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । ८,०२६.२३ वहस्व महः पृथुपक्षसा रथे ॥ ८,०२६.२४ त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । ८,०२६.२४ ग्रावाणं नाश्वपृष्ठं मंहना ॥ ८,०२६.२५ स त्वं नो देव मनसा वायो मन्दानो अग्रियः । ८,०२६.२५ कृधि वाजां अपो धियः ॥ ८,०२७.०१ अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ८,०२७.०१ ऋचा यामि मरुतो ब्रह्मणस्पतिं देवां अवो वरेण्यम् ॥ ८,०२७.०२ आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । ८,०२७.०२ विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥ ८,०२७.०३ प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः । ८,०२७.०३ आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥ ८,०२७.०४ विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः । ८,०२७.०४ अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥ ८,०२७.०५ आ नो अद्य समनसो गन्ता विश्वे सजोषसः । ८,०२७.०५ ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥ ८,०२७.०६ अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । ८,०२७.०६ आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥ ८,०२७.०७ वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् । ८,०२७.०७ सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥ ८,०२७.०८ आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया । ८,०२७.०८ इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥ ८,०२७.०९ वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत । ८,०२७.०९ न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥ ८,०२७.१० अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् । ८,०२७.१० प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥ ८,०२७.११ इदा हि व उपस्तुतिमिदा वामस्य भक्तये । ८,०२७.११ उप वो विश्ववेदसो नमस्युरां असृक्ष्यन्यामिव ॥ ८,०२७.१२ उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः । ८,०२७.१२ नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥ ८,०२७.१३ देवंदेवं वोऽवसे देवंदेवमभिष्टये । ८,०२७.१३ देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥ ८,०२७.१४ देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । ८,०२७.१४ ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ ८,०२७.१५ प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् । ८,०२७.१५ न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥ ८,०२७.१६ प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति । ८,०२७.१६ प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥ ८,०२७.१७ ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः । ८,०२७.१७ अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ ८,०२७.१८ अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् । ८,०२७.१८ एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥ ८,०२७.१९ यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । ८,०२७.१९ यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यन्दिने दिवः ॥ ८,०२७.२० यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे । ८,०२७.२० वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥ ८,०२७.२१ यदद्य सूर उदिते यन्मध्यन्दिन आतुचि । ८,०२७.२१ वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥ ८,०२७.२२ वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । ८,०२७.२२ अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥ ८,०२८.०१ ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् । ८,०२८.०१ विदन्नह द्वितासनन् ॥ ८,०२८.०२ वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । ८,०२८.०२ पत्नीवन्तो वषट्कृताः ॥ ८,०२८.०३ ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् । ८,०२८.०३ पुरस्तात्सर्वया विशा ॥ ८,०२८.०४ यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् । ८,०२८.०४ अरावा चन मर्त्यः ॥ ८,०२८.०५ सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् । ८,०२८.०५ सप्तो अधि श्रियो धिरे ॥ ८,०२९.०१ बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥ ८,०२९.०२ योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥ ८,०२९.०३ वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥ ८,०२९.०४ वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥ ८,०२९.०५ तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥ ८,०२९.०६ पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥ ८,०२९.०७ त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥ ८,०२९.०८ विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥ ८,०२९.०९ सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥ ८,०२९.१० अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥ ८,०३०.०१ नहि वो अस्त्यर्भको देवासो न कुमारकः । ८,०३०.०१ विश्वे सतोमहान्त इत् ॥ ८,०३०.०२ इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । ८,०३०.०२ मनोर्देवा यज्ञियासः ॥ ८,०३०.०३ ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत । ८,०३०.०३ मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥ ८,०३०.०४ ये देवास इह स्थन विश्वे वैश्वानरा उत । ८,०३०.०४ अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥ ८,०३१.०१ यो यजाति यजात इत्सुनवच्च पचाति च । ८,०३१.०१ ब्रह्मेदिन्द्रस्य चाकनत् ॥ ८,०३१.०२ पुरोळाशं यो अस्मै सोमं ररत आशिरम् । ८,०३१.०२ पादित्तं शक्रो अंहसः ॥ ८,०३१.०३ तस्य द्युमां असद्रथो देवजूतः स शूशुवत् । ८,०३१.०३ विश्वा वन्वन्नमित्रिया ॥ ८,०३१.०४ अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे । ८,०३१.०४ इळा धेनुमती दुहे ॥ ८,०३१.०५ या दम्पती समनसा सुनुत आ च धावतः । ८,०३१.०५ देवासो नित्ययाशिरा ॥ ८,०३१.०६ प्रति प्राशव्यां इतः सम्यञ्चा बर्हिराशाते । ८,०३१.०६ न ता वाजेषु वायतः ॥ ८,०३१.०७ न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः । ८,०३१.०७ श्रवो बृहद्विवासतः ॥ ८,०३१.०८ पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः । ८,०३१.०८ उभा हिरण्यपेशसा ॥ ८,०३१.०९ वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । ८,०३१.०९ समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥ ८,०३१.१० आ शर्म पर्वतानां वृणीमहे नदीनाम् । ८,०३१.१० आ विष्णोः सचाभुवः ॥ ८,०३१.११ ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः । ८,०३१.११ उरुरध्वा स्वस्तये ॥ ८,०३१.१२ अरमतिरनर्वणो विश्वो देवस्य मनसा । ८,०३१.१२ आदित्यानामनेह इत् ॥ ८,०३१.१३ यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । ८,०३१.१३ सुगा ऋतस्य पन्थाः ॥ ८,०३१.१४ अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् । ८,०३१.१४ सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥ ८,०३१.१५ मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । ८,०३१.१५ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥ ८,०३१.१६ न यजमान रिष्यसि न सुन्वान न देवयो । ८,०३१.१६ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥ ८,०३१.१७ नकिष्टं कर्मणा नशन्न प्र योषन्न योषति । ८,०३१.१७ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥ ८,०३१.१८ असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् । ८,०३१.१८ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥ ८,०३२.०१ प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया । ८,०३२.०१ मदे सोमस्य वोचत ॥ ८,०३२.०२ यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् । ८,०३२.०२ वधीदुग्रो रिणन्नपः ॥ ८,०३२.०३ न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर । ८,०३२.०३ कृषे तदिन्द्र पौंस्यम् ॥ ८,०३२.०४ प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि । ८,०३२.०४ हुवे सुशिप्रमूतये ॥ ८,०३२.०५ स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः । ८,०३२.०५ पुरं न शूर दर्षसि ॥ ८,०३२.०६ यदि मे रारणः सुत उक्थे वा दधसे चनः । ८,०३२.०६ आरादुप स्वधा गहि ॥ ८,०३२.०७ वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । ८,०३२.०७ त्वं नो जिन्व सोमपाः ॥ ८,०३२.०८ उत नः पितुमा भर संरराणो अविक्षितम् । ८,०३२.०८ मघवन्भूरि ते वसु ॥ ८,०३२.०९ उत नो गोमतस्कृधि हिरण्यवतो अश्विनः । ८,०३२.०९ इळाभिः सं रभेमहि ॥ ८,०३२.१० बृबदुक्थं हवामहे सृप्रकरस्नमूतये । ८,०३२.१० साधु कृण्वन्तमवसे ॥ ८,०३२.११ यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा । ८,०३२.११ जरितृभ्यः पुरूवसुः ॥ ८,०३२.१२ स नः शक्रश्चिदा शकद्दानवां अन्तराभरः । ८,०३२.१२ इन्द्रो विश्वाभिरूतिभिः ॥ ८,०३२.१३ यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा । ८,०३२.१३ तमिन्द्रमभि गायत ॥ ८,०३२.१४ आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् । ८,०३२.१४ भूरेरीशानमोजसा ॥ ८,०३२.१५ नकिरस्य शचीनां नियन्ता सूनृतानाम् । ८,०३२.१५ नकिर्वक्ता न दादिति ॥ ८,०३२.१६ न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् । ८,०३२.१६ न सोमो अप्रता पपे ॥ ८,०३२.१७ पन्य इदुप गायत पन्य उक्थानि शंसत । ८,०३२.१७ ब्रह्मा कृणोत पन्य इत् ॥ ८,०३२.१८ पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः । ८,०३२.१८ इन्द्रो यो यज्वनो वृधः ॥ ८,०३२.१९ वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः । ८,०३२.१९ इन्द्र पिब सुतानाम् ॥ ८,०३२.२० पिब स्वधैनवानामुत यस्तुग्र्ये सचा । ८,०३२.२० उतायमिन्द्र यस्तव ॥ ८,०३२.२१ अतीहि मन्युषाविणं सुषुवांसमुपारणे । ८,०३२.२१ इमं रातं सुतं पिब ॥ ८,०३२.२२ इहि तिस्रः परावत इहि पञ्च जनां अति । ८,०३२.२२ धेना इन्द्रावचाकशत् ॥ ८,०३२.२३ सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । ८,०३२.२३ निम्नमापो न सध्र्यक् ॥ ८,०३२.२४ अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे । ८,०३२.२४ भरा सुतस्य पीतये ॥ ८,०३२.२५ य उद्नः फलिगं भिनन्न्यक्सिन्धूंरवासृजत् । ८,०३२.२५ यो गोषु पक्वं धारयत् ॥ ८,०३२.२६ अहन्वृत्रमृचीषम और्णवाभमहीशुवम् । ८,०३२.२६ हिमेनाविध्यदर्बुदम् ॥ ८,०३२.२७ प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे । ८,०३२.२७ देवत्तं ब्रह्म गायत ॥ ८,०३२.२८ यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः । ८,०३२.२८ इन्द्रो देवेषु चेतति ॥ ८,०३२.२९ इह त्या सधमाद्या हरी हिरण्यकेश्या । ८,०३२.२९ वोळ्हामभि प्रयो हितम् ॥ ८,०३२.३० अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । ८,०३२.३० सोमपेयाय वक्षतः ॥ ८,०३३.०१ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । ८,०३३.०१ पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥ ८,०३३.०२ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । ८,०३३.०२ कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ ८,०३३.०३ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । ८,०३३.०३ पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥ ८,०३३.०४ पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । ८,०३३.०४ यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥ ८,०३३.०५ यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे । ८,०३३.०५ य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥ ८,०३३.०६ यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः । ८,०३३.०६ विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥ ८,०३३.०७ क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । ८,०३३.०७ अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥ ८,०३३.०८ दाना मृगो न वारणः पुरुत्रा चरथं दधे । ८,०३३.०८ नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ ८,०३३.०९ य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः । ८,०३३.०९ यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ ८,०३३.१० सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः । ८,०३३.१० वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ ८,०३३.११ वृषणस्ते अभीशवो वृषा कशा हिरण्ययी । ८,०३३.११ वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥ ८,०३३.१२ वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर । ८,०३३.१२ वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥ ८,०३३.१३ एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । ८,०३३.१३ नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥ ८,०३३.१४ वहन्तु त्वा रथेष्ठामा हरयो रथयुजः । ८,०३३.१४ तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥ ८,०३३.१५ अस्माकमद्यान्तमं स्तोमं धिष्व महामह । ८,०३३.१५ अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥ ८,०३३.१६ नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति । ८,०३३.१६ यो अस्मान्वीर आनयत् ॥ ८,०३३.१७ इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः । ८,०३३.१७ उतो अह क्रतुं रघुम् ॥ ८,०३३.१८ सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् । ८,०३३.१८ एवेद्धूर्वृष्ण उत्तरा ॥ ८,०३३.१९ अधः पश्यस्व मोपरि संतरां पादकौ हर । ८,०३३.१९ मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥ ८,०३४.०१ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । ८,०३४.०१ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०२ आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु । ८,०३४.०२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०३ अत्रा वि नेमिरेषामुरां न धूनुते वृकः । ८,०३४.०३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०४ आ त्वा कण्वा इहावसे हवन्ते वाजसातये । ८,०३४.०४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०५ दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । ८,०३४.०५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०६ स्मत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये । ८,०३४.०६ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०७ आ नो याहि महेमते सहस्रोते शतामघ । ८,०३४.०७ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०८ आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः । ८,०३४.०८ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.०९ आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः । ८,०३४.०९ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१० आ याह्यर्य आ परि स्वाहा सोमस्य पीतये । ८,०३४.१० दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.११ आ नो याह्युपश्रुत्युक्थेषु रणया इह । ८,०३४.११ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१२ सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः । ८,०३४.१२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१३ आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । ८,०३४.१३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१४ आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि । ८,०३४.१४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१५ आ नः सहस्रशो भरायुतानि शतानि च । ८,०३४.१५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ८,०३४.१६ आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः । ८,०३४.१६ ओजिष्ठमश्व्यं पशुम् ॥ ८,०३४.१७ य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः । ८,०३४.१७ भ्राजन्ते सूर्या इव ॥ ८,०३४.१८ पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु । ८,०३४.१८ तिष्ठं वनस्य मध्य आ ॥ ८,०३५.०१ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा । ८,०३५.०१ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ ८,०३५.०२ विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । ८,०३५.०२ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ ८,०३५.०३ विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा । ८,०३५.०३ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ ८,०३५.०४ जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । ८,०३५.०४ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ ८,०३५.०५ स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । ८,०३५.०५ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ ८,०३५.०६ गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । ८,०३५.०६ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ ८,०३५.०७ हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः । ८,०३५.०७ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ ८,०३५.०८ हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः । ८,०३५.०८ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ ८,०३५.०९ श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः । ८,०३५.०९ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ ८,०३५.१० पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । ८,०३५.१० सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ ८,०३५.११ जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । ८,०३५.११ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ ८,०३५.१२ हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । ८,०३५.१२ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ ८,०३५.१३ मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । ८,०३५.१३ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ ८,०३५.१४ अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । ८,०३५.१४ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ ८,०३५.१५ ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । ८,०३५.१५ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ ८,०३५.१६ ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः । ८,०३५.१६ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ ८,०३५.१७ क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः । ८,०३५.१७ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ ८,०३५.१८ धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः । ८,०३५.१८ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ ८,०३५.१९ अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । ८,०३५.१९ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ ८,०३५.२० सर्गां इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता । ८,०३५.२० सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ ८,०३५.२१ रश्मींरिव यच्छतमध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता । ८,०३५.२१ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ ८,०३५.२२ अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु । ८,०३५.२२ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ ८,०३५.२३ नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । ८,०३५.२३ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ ८,०३५.२४ स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । ८,०३५.२४ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ ८,०३६.०१ अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०१ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०२ प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०२ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०३ ऊर्जा देवां अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०३ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०४ जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०४ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०५ जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०५ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०६ अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो । ८,०३६.०६ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥ ८,०३६.०७ श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः । ८,०३६.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ ८,०३७.०१ प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०१ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०२ सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०२ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०३ एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०३ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०४ सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०४ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०५ क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०५ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०६ क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०३७.०६ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥ ८,०३७.०७ श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः । ८,०३७.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ ८,०३८.०१ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । ८,०३८.०१ इन्द्राग्नी तस्य बोधतम् ॥ ८,०३८.०२ तोशासा रथयावाना वृत्रहणापराजिता । ८,०३८.०२ इन्द्राग्नी तस्य बोधतम् ॥ ८,०३८.०३ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । ८,०३८.०३ इन्द्राग्नी तस्य बोधतम् ॥ ८,०३८.०४ जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती । ८,०३८.०४ इन्द्राग्नी आ गतं नरा ॥ ८,०३८.०५ इमा जुषेथां सवना येभिर्हव्यान्यूहथुः । ८,०३८.०५ इन्द्राग्नी आ गतं नरा ॥ ८,०३८.०६ इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम । ८,०३८.०६ इन्द्राग्नी आ गतं नरा ॥ ८,०३८.०७ प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू । ८,०३८.०७ इन्द्राग्नी सोमपीतये ॥ ८,०३८.०८ श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् । ८,०३८.०८ इन्द्राग्नी सोमपीतये ॥ ८,०३८.०९ एवा वामह्व ऊतये यथाहुवन्त मेधिराः । ८,०३८.०९ इन्द्राग्नी सोमपीतये ॥ ८,०३८.१० आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे । ८,०३८.१० याभ्यां गायत्रमृच्यते ॥ ८,०३९.०१ अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै । ८,०३९.०१ अग्निर्देवां अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥ ८,०३९.०२ न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् । ८,०३९.०२ न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥ ८,०३९.०३ अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । ८,०३९.०३ स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥ ८,०३९.०४ तत्तदग्निर्वयो दधे यथायथा कृपण्यति । ८,०३९.०४ ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥ ८,०३९.०५ स चिकेत सहीयसाग्निश्चित्रेण कर्मणा । ८,०३९.०५ स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥ ८,०३९.०६ अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् । ८,०३९.०६ अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥ ८,०३९.०७ अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा । ८,०३९.०७ स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥ ८,०३९.०८ यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । ८,०३९.०८ तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥ ८,०३९.०९ अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः । ८,०३९.०९ स त्रींरेकादशां इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥ ८,०३९.१० त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । ८,०३९.१० त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥ ८,०४०.०१ इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । ८,०४०.०१ येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥ ८,०४०.०२ नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् । ८,०४०.०२ स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥ ८,०४०.०३ ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ८,०४०.०३ ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥ ८,०४०.०४ अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा । ८,०४०.०४ ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥ ८,०४०.०५ प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत । ८,०४०.०५ या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥ ८,०४०.०६ अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय । ८,०४०.०६ वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥ ८,०४०.०७ यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । ८,०४०.०७ अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥ ८,०४०.०८ या नु श्वेताववो दिव उच्चरात उप द्युभिः । ८,०४०.०८ इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥ ८,०४०.०९ पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः । ८,०४०.०९ वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥ ८,०४०.१० तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् । ८,०४०.१० उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥ ८,०४०.११ तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् । ८,०४०.११ उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥ ८,०४०.१२ एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि । ८,०४०.१२ त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥ ८,०४१.०१ अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः । ८,०४१.०१ यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥ ८,०४१.०२ तमू षु समना गिरा पितॄणां च मन्मभिः । ८,०४१.०२ नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥ ८,०४१.०३ स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः । ८,०४१.०३ तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥ ८,०४१.०४ यः ककुभो निधारयः पृथिव्यामधि दर्शतः । ८,०४१.०४ स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥ ८,०४१.०५ यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या । ८,०४१.०५ स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥ ८,०४१.०६ यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता । ८,०४१.०६ त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्तामन्यके समे ॥ ८,०४१.०७ य आस्वत्क आशये विश्वा जातान्येषाम् । ८,०४१.०७ परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥ ८,०४१.०८ स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे । ८,०४१.०८ स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥ ८,०४१.०९ यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः । ८,०४१.०९ त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥ ८,०४१.१० यः श्वेतां अधिनिर्णिजश्चक्रे कृष्णां अनु व्रता । ८,०४१.१० स धाम पूर्व्यं ममे य स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥ ८,०४२.०१ अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः । ८,०४२.०१ आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥ ८,०४२.०२ एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । ८,०४२.०२ स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥ ८,०४२.०३ इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । ८,०४२.०३ ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥ ८,०४२.०४ आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः । ८,०४२.०४ नासत्या सोमपीतये नभन्तामन्यके समे ॥ ८,०४२.०५ यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् । ८,०४२.०५ नासत्या सोमपीतये नभन्तामन्यके समे ॥ ८,०४२.०६ एवा वामह्व ऊतये यथाहुवन्त मेधिराः । ८,०४२.०६ नासत्या सोमपीतये नभन्तामन्यके समे ॥ ८,०४३.०१ इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । ८,०४३.०१ गिर स्तोमास ईरते ॥ ८,०४३.०२ अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । ८,०४३.०२ अग्ने जनामि सुष्टुतिम् ॥ ८,०४३.०३ आरोका इव घेदह तिग्मा अग्ने तव त्विषः । ८,०४३.०३ दद्भिर्वनानि बप्सति ॥ ८,०४३.०४ हरयो धूमकेतवो वातजूता उप द्यवि । ८,०४३.०४ यतन्ते वृथगग्नयः ॥ ८,०४३.०५ एते त्ये वृथगग्नय इद्धासः समदृक्षत । ८,०४३.०५ उषसामिव केतवः ॥ ८,०४३.०६ कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । ८,०४३.०६ अग्निर्यद्रोधति क्षमि ॥ ८,०४३.०७ धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति । ८,०४३.०७ पुनर्यन्तरुणीरपि ॥ ८,०४३.०८ जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् । ८,०४३.०८ अग्निर्वनेषु रोचते ॥ ८,०४३.०९ अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । ८,०४३.०९ गर्भे सञ्जायसे पुनः ॥ ८,०४३.१० उदग्ने तव तद्घृतादर्ची रोचत आहुतम् । ८,०४३.१० निंसानं जुह्वो मुखे ॥ ८,०४३.११ उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । ८,०४३.११ स्तोमैर्विधेमाग्नये ॥ ८,०४३.१२ उत त्वा नमसा वयं होतर्वरेण्यक्रतो । ८,०४३.१२ अग्ने समिद्भिरीमहे ॥ ८,०४३.१३ उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत । ८,०४३.१३ अङ्गिरस्वद्धवामहे ॥ ८,०४३.१४ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । ८,०४३.१४ सखा सख्या समिध्यसे ॥ ८,०४३.१५ स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । ८,०४३.१५ अग्ने वीरवतीमिषम् ॥ ८,०४३.१६ अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । ८,०४३.१६ इमं स्तोमं जुषस्व मे ॥ ८,०४३.१७ उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । ८,०४३.१७ गोष्ठं गाव इवाशत ॥ ८,०४३.१८ तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । ८,०४३.१८ अग्ने कामाय येमिरे ॥ ८,०४३.१९ अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः । ८,०४३.१९ अद्मसद्याय हिन्विरे ॥ ८,०४३.२० तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । ८,०४३.२० वह्निं होतारमीळते ॥ ८,०४३.२१ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः । ८,०४३.२१ समत्सु त्वा हवामहे ॥ ८,०४३.२२ तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः । ८,०४३.२२ इमं नः शृणवद्धवम् ॥ ८,०४३.२३ तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । ८,०४३.२३ अग्ने घ्नन्तमप द्विषः ॥ ८,०४३.२४ विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् । ८,०४३.२४ अग्निमीळे स उ श्रवत् ॥ ८,०४३.२५ अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् । ८,०४३.२५ सप्तिं न वाजयामसि ॥ ८,०४३.२६ घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा । ८,०४३.२६ अग्ने तिग्मेन दीदिहि ॥ ८,०४३.२७ यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम । ८,०४३.२७ अग्ने स बोधि मे वचः ॥ ८,०४३.२८ यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत । ८,०४३.२८ तं त्वा गीर्भिर्हवामहे ॥ ८,०४३.२९ तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् । ८,०४३.२९ धासिं हिन्वन्त्यत्तवे ॥ ८,०४३.३० ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः । ८,०४३.३० तरन्तः स्याम दुर्गहा ॥ ८,०४३.३१ अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् । ८,०४३.३१ हृद्भिर्मन्द्रेभिरीमहे ॥ ८,०४३.३२ स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः । ८,०४३.३२ शर्धन्तमांसि जिघ्नसे ॥ ८,०४३.३३ तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति । ८,०४३.३३ त्वदग्ने वार्यं वसु ॥ ८,०४४.०१ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । ८,०४४.०१ आस्मिन्हव्या जुहोतन ॥ ८,०४४.०२ अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । ८,०४४.०२ प्रति सूक्तानि हर्य नः ॥ ८,०४४.०३ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । ८,०४४.०३ देवां आ सादयादिह ॥ ८,०४४.०४ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । ८,०४४.०४ अग्ने शुक्रास ईरते ॥ ८,०४४.०५ उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । ८,०४४.०५ अग्ने हव्या जुषस्व नः ॥ ८,०४४.०६ मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् । ८,०४४.०६ अग्निमीळे स उ श्रवत् ॥ ८,०४४.०७ प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् । ८,०४४.०७ अध्वराणामभिश्रियम् ॥ ८,०४४.०८ जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् । ८,०४४.०८ अग्ने यज्ञं नय ऋतुथा ॥ ८,०४४.०९ समिधान उ सन्त्य शुक्रशोच इहा वह । ८,०४४.०९ चिकित्वान्दैव्यं जनम् ॥ ८,०४४.१० विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् । ८,०४४.१० यज्ञानां केतुमीमहे ॥ ८,०४४.११ अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः । ८,०४४.११ भिन्धि द्वेषः सहस्कृत ॥ ८,०४४.१२ अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् । ८,०४४.१२ कविर्विप्रेण वावृधे ॥ ८,०४४.१३ ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् । ८,०४४.१३ अस्मिन्यज्ञे स्वध्वरे ॥ ८,०४४.१४ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । ८,०४४.१४ देवैरा सत्सि बर्हिषि ॥ ८,०४४.१५ यो अग्निं तन्वो दमे देवं मर्तः सपर्यति । ८,०४४.१५ तस्मा इद्दीदयद्वसु ॥ ८,०४४.१६ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । ८,०४४.१६ अपां रेतांसि जिन्वति ॥ ८,०४४.१७ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । ८,०४४.१७ तव ज्योतींष्यर्चयः ॥ ८,०४४.१८ ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । ८,०४४.१८ स्तोता स्यां तव शर्मणि ॥ ८,०४४.१९ त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः । ८,०४४.१९ त्वां वर्धन्तु नो गिरः ॥ ८,०४४.२० अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । ८,०४४.२० अग्नेः सख्यं वृणीमहे ॥ ८,०४४.२१ अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः । ८,०४४.२१ शुची रोचत आहुतः ॥ ८,०४४.२२ उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । ८,०४४.२२ अग्ने सख्यस्य बोधि नः ॥ ८,०४४.२३ यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । ८,०४४.२३ स्युष्टे सत्या इहाशिषः ॥ ८,०४४.२४ वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः । ८,०४४.२४ स्याम ते सुमतावपि ॥ ८,०४४.२५ अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । ८,०४४.२५ गिरो वाश्रास ईरते ॥ ८,०४४.२६ युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् । ८,०४४.२६ अग्निं शुम्भामि मन्मभिः ॥ ८,०४४.२७ यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । ८,०४४.२७ स्तोमैरिषेमाग्नये ॥ ८,०४४.२८ अयमग्ने त्वे अपि जरिता भूतु सन्त्य । ८,०४४.२८ तस्मै पावक मृळय ॥ ८,०४४.२९ धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा । ८,०४४.२९ अग्ने दीदयसि द्यवि ॥ ८,०४४.३० पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । ८,०४४.३० प्र ण आयुर्वसो तिर ॥ ८,०४५.०१ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । ८,०४५.०१ येषामिन्द्रो युवा सखा ॥ ८,०४५.०२ बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः । ८,०४५.०२ येषामिन्द्रो युवा सखा ॥ ८,०४५.०३ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः । ८,०४५.०३ येषामिन्द्रो युवा सखा ॥ ८,०४५.०४ आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् । ८,०४५.०४ क उग्राः के ह शृण्विरे ॥ ८,०४५.०५ प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् । ८,०४५.०५ यस्ते शत्रुत्वमाचके ॥ ८,०४५.०६ उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् । ८,०४५.०६ यद्वीळयासि वीळु तत् ॥ ८,०४५.०७ यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप । ८,०४५.०७ रथीतमो रथीनाम् ॥ ८,०४५.०८ वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह । ८,०४५.०८ भवा नः सुश्रवस्तमः ॥ ८,०४५.०९ अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये । ८,०४५.०९ न यं धूर्वन्ति धूर्तयः ॥ ८,०४५.१० वृज्याम ते परि द्विषोऽरं ते शक्र दावने । ८,०४५.१० गमेमेदिन्द्र गोमतः ॥ ८,०४५.११ शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः । ८,०४५.११ विवक्षणा अनेहसः ॥ ८,०४५.१२ ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता । ८,०४५.१२ जरितृभ्यो विमंहते ॥ ८,०४५.१३ विद्मा हि त्वा धनञ्जयमिन्द्र दृळ्हा चिदारुजम् । ८,०४५.१३ आदारिणं यथा गयम् ॥ ८,०४५.१४ ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः । ८,०४५.१४ आ त्वा पणिं यदीमहे ॥ ८,०४५.१५ यस्ते रेवां अदाशुरिः प्रममर्ष मघत्तये । ८,०४५.१५ तस्य नो वेद आ भर ॥ ८,०४५.१६ इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । ८,०४५.१६ पुष्टावन्तो यथा पशुम् ॥ ८,०४५.१७ उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये । ८,०४५.१७ दूरादिह हवामहे ॥ ८,०४५.१८ यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत । ८,०४५.१८ भवेरापिर्नो अन्तमः ॥ ८,०४५.१९ यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि । ८,०४५.१९ गोदा इदिन्द्र बोधि नः ॥ ८,०४५.२० आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते । ८,०४५.२० उश्मसि त्वा सधस्थ आ ॥ ८,०४५.२१ स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने । ८,०४५.२१ नकिर्यं वृण्वते युधि ॥ ८,०४५.२२ अभि त्वा वृषभा सुते सुतं सृजामि पीतये । ८,०४५.२२ तृम्पा व्यश्नुही मदम् ॥ ८,०४५.२३ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । ८,०४५.२३ माकीं ब्रह्मद्विषो वनः ॥ ८,०४५.२४ इह त्वा गोपरीणसा महे मन्दन्तु राधसे । ८,०४५.२४ सरो गौरो यथा पिब ॥ ८,०४५.२५ या वृत्रहा परावति सना नवा च चुच्युवे । ८,०४५.२५ ता संसत्सु प्र वोचत ॥ ८,०४५.२६ अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । ८,०४५.२६ अत्रादेदिष्ट पौंस्यम् ॥ ८,०४५.२७ सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् । ८,०४५.२७ व्यानट्तुर्वणे शमि ॥ ८,०४५.२८ तरणिं वो जनानां त्रदं वाजस्य गोमतः । ८,०४५.२८ समानमु प्र शंसिषम् ॥ ८,०४५.२९ ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् । ८,०४५.२९ इन्द्रं सोमे सचा सुते ॥ ८,०४५.३० यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् । ८,०४५.३० गोभ्यो गातुं निरेतवे ॥ ८,०४५.३१ यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि । ८,०४५.३१ मा तत्करिन्द्र मृळय ॥ ८,०४५.३२ दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि । ८,०४५.३२ जिगात्विन्द्र ते मनः ॥ ८,०४५.३३ तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः । ८,०४५.३३ यदिन्द्र मृळयासि नः ॥ ८,०४५.३४ मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु । ८,०४५.३४ वधीर्मा शूर भूरिषु ॥ ८,०४५.३५ बिभया हि त्वावत उग्रादभिप्रभङ्गिणः । ८,०४५.३५ दस्मादहमृतीषहः ॥ ८,०४५.३६ मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो । ८,०४५.३६ आवृत्वद्भूतु ते मनः ॥ ८,०४५.३७ को नु मर्या अमिथितः सखा सखायमब्रवीत् । ८,०४५.३७ जहा को अस्मदीषते ॥ ८,०४५.३८ एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः । ८,०४५.३८ श्वघ्नीव निवता चरन् ॥ ८,०४५.३९ आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । ८,०४५.३९ यदीं ब्रह्मभ्य इद्ददः ॥ ८,०४५.४० भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । ८,०४५.४० वसु स्पार्हं तदा भर ॥ ८,०४५.४१ यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । ८,०४५.४१ वसु स्पार्हं तदा भर ॥ ८,०४५.४२ यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । ८,०४५.४२ वसु स्पार्हं तदा भर ॥ ८,०४६.०१ त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । ८,०४६.०१ स्मसि स्थातर्हरीणाम् ॥ ८,०४६.०२ त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् । ८,०४६.०२ विद्म दातारं रयीणाम् ॥ ८,०४६.०३ आ यस्य ते महिमानं शतमूते शतक्रतो । ८,०४६.०३ गीर्भिर्गृणन्ति कारवः ॥ ८,०४६.०४ सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । ८,०४६.०४ मित्रः पान्त्यद्रुहः ॥ ८,०४६.०५ दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते । ८,०४६.०५ सदा राया पुरुस्पृहा ॥ ८,०४६.०६ तमिन्द्रं दानमीमहे शवसानमभीर्वम् । ८,०४६.०६ ईशानं राय ईमहे ॥ ८,०४६.०७ तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा । ८,०४६.०७ तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥ ८,०४६.०८ यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । ८,०४६.०८ य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥ ८,०४६.०९ यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता । ८,०४६.०९ स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ ८,०४६.१० गव्यो षु णो यथा पुराश्वयोत रथया । ८,०४६.१० वरिवस्य महामह ॥ ८,०४६.११ नहि ते शूर राधसोऽन्तं विन्दामि सत्रा । ८,०४६.११ दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥ ८,०४६.१२ य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः । ८,०४६.१२ तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥ ८,०४६.१३ स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥ ८,०४६.१४ अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । ८,०४६.१४ इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ ८,०४६.१५ ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् । ८,०४६.१५ नूनमथ ॥ ८,०४६.१६ विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः । ८,०४६.१६ कृपयतो नूनमत्यथ ॥ ८,०४६.१७ महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये । ८,०४६.१७ यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥ ८,०४६.१८ ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् । ८,०४६.१८ यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥ ८,०४६.१९ प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर । ८,०४६.१९ रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥ ८,०४६.२० सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत । ८,०४६.२० प्रासहा सम्राट्सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥ ८,०४६.२१ आ स एतु य ईवदां अदेवः पूर्तमाददे । ८,०४६.२१ यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥ ८,०४६.२२ षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता । ८,०४६.२२ दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥ ८,०४६.२३ दश श्यावा ऋधद्रयो वीतवारास आशवः । ८,०४६.२३ मथ्रा नेमिं नि वावृतुः ॥ ८,०४६.२४ दानासः पृथुश्रवसः कानीतस्य सुराधसः । ८,०४६.२४ रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥ ८,०४६.२५ आ नो वायो महे तने याहि मखाय पाजसे । ८,०४६.२५ वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥ ८,०४६.२६ यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् । ८,०४६.२६ एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥ ८,०४६.२७ यो म इमं चिदु त्मनामन्दच्चित्रं दावने । ८,०४६.२७ अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥ ८,०४६.२८ उचथ्ये वपुषि यः स्वराळ् उत वायो घृतस्नाः । ८,०४६.२८ अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥ ८,०४६.२९ अध प्रियमिषिराय षष्टिं सहस्रासनम् । ८,०४६.२९ अश्वानामिन्न वृष्णाम् ॥ ८,०४६.३० गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ ८,०४६.३१ अध यच्चारथे गणे शतमुष्ट्रां अचिक्रदत् । ८,०४६.३१ अध श्वित्नेषु विंशतिं शता ॥ ८,०४६.३२ शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे । ८,०४६.३२ ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥ ८,०४६.३३ अध स्या योषणा मही प्रतीची वशमश्व्यम् । ८,०४६.३३ अधिरुक्मा वि नीयते ॥ ८,०४७.०१ महि वो महतामवो वरुण मित्र दाशुषे । ८,०४७.०१ यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०२ विदा देवा अघानामादित्यासो अपाकृतिम् । ८,०४७.०२ पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०३ व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन । ८,०४७.०३ विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०४ यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । ८,०४७.०४ मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०५ परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा । ८,०४७.०५ स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०६ परिह्वृतेदना जनो युष्मादत्तस्य वायति । ८,०४७.०६ देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०७ न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु । ८,०४७.०७ यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०८ युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । ८,०४७.०८ यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.०९ अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु । ८,०४७.०९ माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१० यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् । ८,०४७.१० त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.११ आदित्या अव हि ख्यताधि कूलादिव स्पशः । ८,०४७.११ सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१२ नेह भद्रं रक्षस्विने नावयै नोपया उत । ८,०४७.१२ गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१३ यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् । ८,०४७.१३ त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१४ यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः । ८,०४७.१४ त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१५ निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः । ८,०४७.१५ त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१६ तदन्नाय तदपसे तं भागमुपसेदुषे । ८,०४७.१६ त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१७ यथा कलां यथा शफं यथ ऋणं संनयामसि । ८,०४७.१७ एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४७.१८ अजैष्माद्यासनाम चाभूमानागसो वयम् । ८,०४७.१८ उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८,०४८.०१ स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । ८,०४८.०१ विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥ ८,०४८.०२ अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य । ८,०४८.०२ इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥ ८,०४८.०३ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । ८,०४८.०३ किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ ८,०४८.०४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । ८,०४८.०४ सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥ ८,०४८.०५ इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु । ८,०४८.०५ ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥ ८,०४८.०६ अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः । ८,०४८.०६ अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिमच्छ ॥ ८,०४८.०७ इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । ८,०४८.०७ सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥ ८,०४८.०८ सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि । ८,०४८.०८ अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥ ८,०४८.०९ त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः । ८,०४८.०९ यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥ ८,०४८.१० ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । ८,०४८.१० अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥ ८,०४८.११ अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः । ८,०४८.११ आ सोमो अस्मां अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥ ८,०४८.१२ यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्यां आविवेश । ८,०४८.१२ तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥ ८,०४८.१३ त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ । ८,०४८.१३ तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ ८,०४८.१४ त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । ८,०४८.१४ वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥ ८,०४८.१५ त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः । ८,०४८.१५ त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥ ८,०४९.०१ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । ८,०४९.०१ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ ८,०४९.०२ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । ८,०४९.०२ गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ ८,०४९.०३ आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । ८,०४९.०३ आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥ ८,०४९.०४ अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब । ८,०४९.०४ आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥ ८,०४९.०५ आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः । ८,०४९.०५ यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥ ८,०४९.०६ उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् । ८,०४९.०६ उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥ ८,०४९.०७ यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि । ८,०४९.०७ अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥ ८,०४९.०८ अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । ८,०४९.०८ येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥ ८,०४९.०९ एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः । ८,०४९.०९ यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥ ८,०४९.१० यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे । ८,०४९.१० यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥ ८,०५०.०१ प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । ८,०५०.०१ यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ ८,०५०.०२ शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । ८,०५०.०२ गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥ ८,०५०.०३ यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः । ८,०५०.०३ आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥ ८,०५०.०४ अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः । ८,०५०.०४ आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥ ८,०५०.०५ आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । ८,०५०.०५ यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥ ८,०५०.०६ प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । ८,०५०.०६ उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥ ८,०५०.०७ यद्ध नूनं परावति यद्वा पृथिव्यां दिवि । ८,०५०.०७ युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥ ८,०५०.०८ रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । ८,०५०.०८ येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥ ८,०५०.०९ एतावतस्ते वसो विद्याम शूर नव्यसः । ८,०५०.०९ यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥ ८,०५०.१० यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि । ८,०५०.१० यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ ८,०५१.०१ यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् । ८,०५१.०१ नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥ ८,०५१.०२ पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् । ८,०५१.०२ सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥ ८,०५१.०३ य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः । ८,०५१.०३ इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥ ८,०५१.०४ यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे । ८,०५१.०४ स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥ ८,०५१.०५ यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् । ८,०५१.०५ विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥ ८,०५१.०६ यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते । ८,०५१.०६ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ ८,०५१.०७ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । ८,०५१.०७ उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥ ८,०५१.०८ प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् । ८,०५१.०८ यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥ ८,०५१.०९ यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । ८,०५१.०९ तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥ ८,०५१.१० तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । ८,०५१.१० अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥ ८,०५२.०१ यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । ८,०५२.०१ यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥ ८,०५२.०२ पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । ८,०५२.०२ यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥ ८,०५२.०३ य उक्था केवला दधे यः सोमं धृषितापिबत् । ८,०५२.०३ यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥ ८,०५२.०४ यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो । ८,०५२.०४ तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥ ८,०५२.०५ यो नो दाता स नः पिता महां उग्र ईशानकृत् । ८,०५२.०५ अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥ ८,०५२.०६ यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति । ८,०५२.०६ वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥ ८,०५२.०७ कदा चन प्र युच्छस्युभे नि पासि जन्मनी । ८,०५२.०७ तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥ ८,०५२.०८ यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । ८,०५२.०८ अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥ ८,०५२.०९ अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । ८,०५२.०९ पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ ८,०५२.१० समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । ८,०५२.१० सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ ८,०५३.०१ उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । ८,०५३.०१ पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥ ८,०५३.०२ य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । ८,०५३.०२ तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥ ८,०५३.०३ आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः । ८,०५३.०३ ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥ ८,०५३.०४ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु । ८,०५३.०४ शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥ ८,०५३.०५ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । ८,०५३.०५ आ शन्तम शन्तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥ ८,०५३.०६ आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् । ८,०५३.०६ प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥ ८,०५३.०७ यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते । ८,०५३.०७ वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥ ८,०५३.०८ अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः । ८,०५३.०८ त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥ ८,०५४.०१ एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः । ८,०५४.०१ ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥ ८,०५४.०२ नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे । ८,०५४.०२ यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥ ८,०५४.०३ आ नो विश्वे सजोषसो देवासो गन्तनोप नः । ८,०५४.०३ वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥ ८,०५४.०४ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः । ८,०५४.०४ आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥ ८,०५४.०५ यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम । ८,०५४.०५ तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥ ८,०५४.०६ आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो । ८,०५४.०६ वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥ ८,०५४.०७ सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् । ८,०५४.०७ अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥ ८,०५४.०८ वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो । ८,०५४.०८ महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥ ८,०५५.०१ भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति । ८,०५५.०१ राधस्ते दस्यवे वृक ॥ ८,०५५.०२ शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । ८,०५५.०२ मह्ना दिवं न तस्तभुः ॥ ८,०५५.०३ शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि । ८,०५५.०३ शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥ ८,०५५.०४ सुदेवा स्थ काण्वायना वयोवयो विचरन्तः । ८,०५५.०४ अश्वासो न चङ्क्रमत ॥ ८,०५५.०५ आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः । ८,०५५.०५ श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥ ८,०५६.०१ प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् । ८,०५६.०१ द्यौर्न प्रथिना शवः ॥ ८,०५६.०२ दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः । ८,०५६.०२ नित्याद्रायो अमंहत ॥ ८,०५६.०३ शतं मे गर्दभानां शतमूर्णावतीनाम् । ८,०५६.०३ शतं दासां अति स्रजः ॥ ८,०५६.०४ तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । ८,०५६.०४ अश्वानामिन्न यूथ्याम् ॥ ८,०५६.०५ अचेत्यग्निश्चिकितुर्हव्यवाट्स सुमद्रथः । ८,०५६.०५ अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥ ८,०५७.०१ युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । ८,०५७.०१ आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥ ८,०५७.०२ युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । ८,०५७.०२ अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥ ८,०५७.०३ पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । ८,०५७.०३ सहस्रं शंसा उत ये गविष्टौ सर्वां इत्तां उप याता पिबध्यै ॥ ८,०५७.०४ अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । ८,०५७.०४ पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥ ८,०५८.०१ यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति । ८,०५८.०१ यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥ ८,०५८.०२ एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । ८,०५८.०२ एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥ ८,०५८.०३ ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् । ८,०५८.०३ चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥ ८,०५९.०१ इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । ८,०५९.०१ यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥ ८,०५९.०२ निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत । ८,०५९.०२ या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥ ८,०५९.०३ सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः । ८,०५९.०३ ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥ ८,०५९.०४ घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । ८,०५९.०४ या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥ ८,०५९.०५ अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । ८,०५९.०५ अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥ ८,०५९.०६ इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे । ८,०५९.०६ यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥ ८,०५९.०७ इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् । ८,०५९.०७ प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥ ८,०६०.०१ अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । ८,०६०.०१ आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ ८,०६०.०२ अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ८,०६०.०२ ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥ ८,०६०.०३ अग्ने कविर्वेधा असि होता पावक यक्ष्यः । ८,०६०.०३ मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥ ८,०६०.०४ अद्रोघमा वहोशतो यविष्ठ्य देवां अजस्र वीतये । ८,०६०.०४ अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥ ८,०६०.०५ त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः । ८,०६०.०५ त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ ८,०६०.०६ शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि । ८,०६०.०६ देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ ८,०६०.०७ यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि । ८,०६०.०७ एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥ ८,०६०.०८ मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । ८,०६०.०८ अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ ८,०६०.०९ पाहि नो अग्न एकया पाह्युत द्वितीयया । ८,०६०.०९ पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ ८,०६०.१० पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । ८,०६०.१० त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ ८,०६०.११ आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् । ८,०६०.११ रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ ८,०६०.१२ येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः । ८,०६०.१२ स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ ८,०६०.१३ शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । ८,०६०.१३ तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ ८,०६०.१४ नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे । ८,०६०.१४ स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥ ८,०६०.१५ शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । ८,०६०.१५ अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥ ८,०६०.१६ सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् । ८,०६०.१६ भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥ ८,०६०.१७ अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । ८,०६०.१७ अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥ ८,०६०.१८ केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना । ८,०६०.१८ इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥ ८,०६०.१९ अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः । ८,०६०.१९ अप्रोषिवान्गृहपतिर्महां असि दिवस्पायुर्दुरोणयुः ॥ ८,०६०.२० मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् । ८,०६०.२० परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥ ८,०६१.०१ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । ८,०६१.०१ सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥ ८,०६१.०२ तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः । ८,०६१.०२ उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ ८,०६१.०३ आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । ८,०६१.०३ विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥ ८,०६१.०४ अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः । ८,०६१.०४ सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥ ८,०६१.०५ शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः । ८,०६१.०५ भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ ८,०६१.०६ पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । ८,०६१.०६ नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥ ८,०६१.०७ त्वं ह्येहि चेरवे विदा भगं वसुत्तये । ८,०६१.०७ उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ ८,०६१.०८ त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । ८,०६१.०८ आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ ८,०६१.०९ अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः । ८,०६१.०९ स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥ ८,०६१.१० उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद्धवम् । ८,०६१.१० वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥ ८,०६१.११ न पापासो मनामहे नारायासो न जळ्हवः । ८,०६१.११ यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥ ८,०६१.१२ उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् । ८,०६१.१२ वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥ ८,०६१.१३ यत इन्द्र भयामहे ततो नो अभयं कृधि । ८,०६१.१३ मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥ ८,०६१.१४ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । ८,०६१.१४ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ ८,०६१.१५ इन्द्र स्पळ् उत वृत्रहा परस्पा नो वरेण्यः । ८,०६१.१५ स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥ ८,०६१.१६ त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः । ८,०६१.१६ आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥ ८,०६१.१७ अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । ८,०६१.१७ विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥ ८,०६१.१८ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । ८,०६१.१८ उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥ ८,०६२.०१ प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । ८,०६२.०१ उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०२ अयुजो असमो नृभिरेकः कृष्टीरयास्यः । ८,०६२.०२ पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०३ अहितेन चिदर्वता जीरदानुः सिषासति । ८,०६२.०३ प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०४ आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । ८,०६२.०४ येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०५ धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् । ८,०६२.०५ तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०६ अव चष्ट ऋचीषमोऽवतां इव मानुषः । ८,०६२.०६ जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०७ विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । ८,०६२.०७ भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०८ गृणे तदिन्द्र ते शव उपमं देवतातये । ८,०६२.०८ यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ ८,०६२.०९ समनेव वपुष्यतः कृणवन्मानुषा युगा । ८,०६२.०९ विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥ ८,०६२.१० उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् । ८,०६२.१० भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥ ८,०६२.११ अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ । ८,०६२.११ अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥ ८,०६२.१२ सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् । ८,०६२.१२ महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥ ८,०६३.०१ स पूर्व्यो महानां वेनः क्रतुभिरानजे । ८,०६३.०१ यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥ ८,०६३.०२ दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः । ८,०६३.०२ उक्था ब्रह्म च शंस्या ॥ ८,०६३.०३ स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोदप । ८,०६३.०३ स्तुषे तदस्य पौंस्यम् ॥ ८,०६३.०४ स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । ८,०६३.०४ शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥ ८,०६३.०५ आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । ८,०६३.०५ श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥ ८,०६३.०६ इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । ८,०६३.०६ यमर्का अध्वरं विदुः ॥ ८,०६३.०७ यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । ८,०६३.०७ अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥ ८,०६३.०८ इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या । ८,०६३.०८ प्रावश्चक्रस्य वर्तनिम् ॥ ८,०६३.०९ अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । ८,०६३.०९ यवं न पश्व आ ददे ॥ ८,०६३.१० तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः । ८,०६३.१० स्याम मरुत्वतो वृधे ॥ ८,०६३.११ बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । ८,०६३.११ जेषामेन्द्र त्वया युजा ॥ ८,०६३.१२ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । ८,०६३.१२ यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥ ८,०६४.०१ उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । ८,०६४.०१ अव ब्रह्मद्विषो जहि ॥ ८,०६४.०२ पदा पणींरराधसो नि बाधस्व महां असि । ८,०६४.०२ नहि त्वा कश्चन प्रति ॥ ८,०६४.०३ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । ८,०६४.०३ त्वं राजा जनानाम् ॥ ८,०६४.०४ एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् । ८,०६४.०४ ओभे पृणासि रोदसी ॥ ८,०६४.०५ त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् । ८,०६४.०५ वि स्तोतृभ्यो रुरोजिथ ॥ ८,०६४.०६ वयमु त्वा दिवा सुते वयं नक्तं हवामहे । ८,०६४.०६ अस्माकं काममा पृण ॥ ८,०६४.०७ क्व स्य वृषभो युवा तुविग्रीवो अनानतः । ८,०६४.०७ ब्रह्मा कस्तं सपर्यति ॥ ८,०६४.०८ कस्य स्वित्सवनं वृषा जुजुष्वां अव गच्छति । ८,०६४.०८ इन्द्रं क उ स्विदा चके ॥ ८,०६४.०९ कं ते दाना असक्षत वृत्रहन्कं सुवीर्या । ८,०६४.०९ उक्थे क उ स्विदन्तमः ॥ ८,०६४.१० अयं ते मानुषे जने सोमः पूरुषु सूयते । ८,०६४.१० तस्येहि प्र द्रवा पिब ॥ ८,०६४.११ अयं ते शर्यणावति सुषोमायामधि प्रियः । ८,०६४.११ आर्जीकीये मदिन्तमः ॥ ८,०६४.१२ तमद्य राधसे महे चारुं मदाय घृष्वये । ८,०६४.१२ एहीमिन्द्र द्रवा पिब ॥ ८,०६५.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । ८,०६५.०१ आ याहि तूयमाशुभिः ॥ ८,०६५.०२ यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे । ८,०६५.०२ यद्वा समुद्रे अन्धसः ॥ ८,०६५.०३ आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे । ८,०६५.०३ इन्द्र सोमस्य पीतये ॥ ८,०६५.०४ आ त इन्द्र महिमानं हरयो देव ते महः । ८,०६५.०४ रथे वहन्तु बिभ्रतः ॥ ८,०६५.०५ इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् । ८,०६५.०५ एहि नः सुतं पिब ॥ ८,०६५.०६ सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे । ८,०६५.०६ इदं नो बर्हिरासदे ॥ ८,०६५.०७ यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् । ८,०६५.०७ तं त्वा वयं हवामहे ॥ ८,०६५.०८ इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः । ८,०६५.०८ जुषाण इन्द्र तत्पिब ॥ ८,०६५.०९ विश्वां अर्यो विपश्चितोऽति ख्यस्तूयमा गहि । ८,०६५.०९ अस्मे धेहि श्रवो बृहत् ॥ ८,०६५.१० दाता मे पृषतीनां राजा हिरण्यवीनाम् । ८,०६५.१० मा देवा मघवा रिषत् ॥ ८,०६५.११ सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु । ८,०६५.११ शुक्रं हिरण्यमा ददे ॥ ८,०६५.१२ नपातो दुर्गहस्य मे सहस्रेण सुराधसः । ८,०६५.१२ श्रवो देवेष्वक्रत ॥ ८,०६६.०१ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये । ८,०६६.०१ बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ ८,०६६.०२ न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः । ८,०६६.०२ य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ ८,०६६.०३ यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । ८,०६६.०३ स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥ ८,०६६.०४ निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे । ८,०६६.०४ वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥ ८,०६६.०५ यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् । ८,०६६.०५ वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥ ८,०६६.०६ सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । ८,०६६.०६ त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥ ८,०६६.०७ वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । ८,०६६.०७ तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥ ८,०६६.०८ वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । ८,०६६.०८ सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ ८,०६६.०९ कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् । ८,०६६.०९ केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥ ८,०६६.१० कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् । ८,०६६.१० इन्द्रो विश्वान्बेकनाटां अहर्दृश उत क्रत्वा पणींरभि ॥ ८,०६६.११ वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । ८,०६६.११ पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥ ८,०६६.१२ पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः । ८,०६६.१२ तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥ ८,०६६.१३ वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि । ८,०६६.१३ नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥ ८,०६६.१४ त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि । ८,०६६.१४ त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥ ८,०६६.१५ सोम इद्वः सुतो अस्तु कलयो मा बिभीतन । ८,०६६.१५ अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥ ८,०६७.०१ त्यान्नु क्षत्रियां अव आदित्यान्याचिषामहे । ८,०६७.०१ सुमृळीकां अभिष्टये ॥ ८,०६७.०२ मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा । ८,०६७.०२ आदित्यासो यथा विदुः ॥ ८,०६७.०३ तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे । ८,०६७.०३ आदित्यानामरङ्कृते ॥ ८,०६७.०४ महि वो महतामवो वरुण मित्रार्यमन् । ८,०६७.०४ अवांस्या वृणीमहे ॥ ८,०६७.०५ जीवान्नो अभि धेतनादित्यासः पुरा हथात् । ८,०६७.०५ कद्ध स्थ हवनश्रुतः ॥ ८,०६७.०६ यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः । ८,०६७.०६ तेना नो अधि वोचत ॥ ८,०६७.०७ अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः । ८,०६७.०७ आदित्या अद्भुतैनसः ॥ ८,०६७.०८ मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि । ८,०६७.०८ इन्द्र इद्धि श्रुतो वशी ॥ ८,०६७.०९ मा नो मृचा रिपूणां वृजिनानामविष्यवः । ८,०६७.०९ देवा अभि प्र मृक्षत ॥ ८,०६७.१० उत त्वामदिते मह्यहं देव्युप ब्रुवे । ८,०६७.१० सुमृळीकामभिष्टये ॥ ८,०६७.११ पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः । ८,०६७.११ माकिस्तोकस्य नो रिषत् ॥ ८,०६७.१२ अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । ८,०६७.१२ कृधि तोकाय जीवसे ॥ ८,०६७.१३ ये मूर्धानः क्षितीनामदब्धासः स्वयशसः । ८,०६७.१३ व्रता रक्षन्ते अद्रुहः ॥ ८,०६७.१४ ते न आस्नो वृकाणामादित्यासो मुमोचत । ८,०६७.१४ स्तेनं बद्धमिवादिते ॥ ८,०६७.१५ अपो षु ण इयं शरुरादित्या अप दुर्मतिः । ८,०६७.१५ अस्मदेत्वजघ्नुषी ॥ ८,०६७.१६ शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् । ८,०६७.१६ पुरा नूनं बुभुज्महे ॥ ८,०६७.१७ शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः । ८,०६७.१७ देवाः कृणुथ जीवसे ॥ ८,०६७.१८ तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति । ८,०६७.१८ बन्धाद्बद्धमिवादिते ॥ ८,०६७.१९ नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे । ८,०६७.१९ यूयमस्मभ्यं मृळत ॥ ८,०६७.२० मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः । ८,०६७.२० पुरा नु जरसो वधीत् ॥ ८,०६७.२१ वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् । ८,०६७.२१ विष्वग्वि वृहता रपः ॥ ८,०६८.०१ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । ८,०६८.०१ तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥ ८,०६८.०२ तुविशुष्म तुविक्रतो शचीवो विश्वया मते । ८,०६८.०२ आ पप्राथ महित्वना ॥ ८,०६८.०३ यस्य ते महिना महः परि ज्मायन्तमीयतुः । ८,०६८.०३ हस्ता वज्रं हिरण्ययम् ॥ ८,०६८.०४ विश्वानरस्य वस्पतिमनानतस्य शवसः । ८,०६८.०४ एवैश्च चर्षणीनामूती हुवे रथानाम् ॥ ८,०६८.०५ अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । ८,०६८.०५ नाना हवन्त ऊतये ॥ ८,०६८.०६ परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् । ८,०६८.०६ ईशानं चिद्वसूनाम् ॥ ८,०६८.०७ तंतमिद्राधसे मह इन्द्रं चोदामि पीतये । ८,०६८.०७ यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥ ८,०६८.०८ न यस्य ते शवसान सख्यमानंश मर्त्यः । ८,०६८.०८ नकिः शवांसि ते नशत् ॥ ८,०६८.०९ त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् । ८,०६८.०९ जयेम पृत्सु वज्रिवः ॥ ८,०६८.१० तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम । ८,०६८.१० इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥ ८,०६८.११ यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः । ८,०६८.११ यज्ञो वितन्तसाय्यः ॥ ८,०६८.१२ उरु णस्तन्वे तन उरु क्षयाय नस्कृधि । ८,०६८.१२ उरु णो यन्धि जीवसे ॥ ८,०६८.१३ उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । ८,०६८.१३ देववीतिं मनामहे ॥ ८,०६८.१४ उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या । ८,०६८.१४ तिष्ठन्ति स्वादुरातयः ॥ ८,०६८.१५ ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । ८,०६८.१५ आश्वमेधस्य रोहिता ॥ ८,०६८.१६ सुरथां आतिथिग्वे स्वभीशूंरार्क्षे । ८,०६८.१६ आश्वमेधे सुपेशसः ॥ ८,०६८.१७ षळ् अश्वां आतिथिग्व इन्द्रोते वधूमतः । ८,०६८.१७ सचा पूतक्रतौ सनम् ॥ ८,०६८.१८ ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी । ८,०६८.१८ स्वभीशुः कशावती ॥ ८,०६८.१९ न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः । ८,०६८.१९ अवद्यमधि दीधरत् ॥ ८,०६९.०१ प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे । ८,०६९.०१ धिया वो मेधसातये पुरन्ध्या विवासति ॥ ८,०६९.०२ नदं व ओदतीनां नदं योयुवतीनाम् । ८,०६९.०२ पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ ८,०६९.०३ ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । ८,०६९.०३ जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥ ८,०६९.०४ अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । ८,०६९.०४ सूनुं सत्यस्य सत्पतिम् ॥ ८,०६९.०५ आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । ८,०६९.०५ यत्राभि संनवामहे ॥ ८,०६९.०६ इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । ८,०६९.०६ यत्सीमुपह्वरे विदत् ॥ ८,०६९.०७ उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । ८,०६९.०७ मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ ८,०६९.०८ अर्चत प्रार्चत प्रियमेधासो अर्चत । ८,०६९.०८ अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥ ८,०६९.०९ अव स्वराति गर्गरो गोधा परि सनिष्वणत् । ८,०६९.०९ पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ ८,०६९.१० आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः । ८,०६९.१० अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ ८,०६९.११ अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत । ८,०६९.११ वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥ ८,०६९.१२ सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । ८,०६९.१२ अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ ८,०६९.१३ यो व्यतींरफाणयत्सुयुक्तां उप दाशुषे । ८,०६९.१३ तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥ ८,०६९.१४ अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । ८,०६९.१४ भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ ८,०६९.१५ अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् । ८,०६९.१५ स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥ ८,०६९.१६ आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । ८,०६९.१६ अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥ ८,०६९.१७ तं घेमित्था नमस्विन उप स्वराजमासते । ८,०६९.१७ अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥ ८,०६९.१८ अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । ८,०६९.१८ पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ ८,०७०.०१ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । ८,०७०.०१ विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ ८,०७०.०२ इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि । ८,०७०.०२ हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ ८,०७०.०३ नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । ८,०७०.०३ इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥ ८,०७०.०४ अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । ८,०७०.०४ सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥ ८,०७०.०५ यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । ८,०७०.०५ न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥ ८,०७०.०६ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । ८,०७०.०६ अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥ ८,०७०.०७ न सीमदेव आपदिषं दीर्घायो मर्त्यः । ८,०७०.०७ एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥ ८,०७०.०८ तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् । ८,०७०.०८ यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥ ८,०७०.०९ उदू षु णो वसो महे मृशस्व शूर राधसे । ८,०७०.०९ उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥ ८,०७०.१० त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि । ८,०७०.१० मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥ ८,०७०.११ अन्यव्रतममानुषमयज्वानमदेवयुम् । ८,०७०.११ अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥ ८,०७०.१२ त्वं न इन्द्रासां हस्ते शविष्ठ दावने । ८,०७०.१२ धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥ ८,०७०.१३ सखायः क्रतुमिच्छत कथा राधाम शरस्य । ८,०७०.१३ उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥ ८,०७०.१४ भूरिभिः समह ऋषिभिर्बर्हिष्मद्भि स्तविष्यसे । ८,०७०.१४ यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥ ८,०७०.१५ कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् । ८,०७०.१५ अजां सूरिर्न धातवे ॥ ८,०७१.०१ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । ८,०७१.०१ उत द्विषो मर्त्यस्य ॥ ८,०७१.०२ नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । ८,०७१.०२ त्वमिदसि क्षपावान् ॥ ८,०७१.०३ स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे । ८,०७१.०३ रयिं देहि विश्ववारम् ॥ ८,०७१.०४ न तमग्ने अरातयो मर्तं युवन्त रायः । ८,०७१.०४ यं त्रायसे दाश्वांसम् ॥ ८,०७१.०५ यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय । ८,०७१.०५ स तवोती गोषु गन्ता ॥ ८,०७१.०६ त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय । ८,०७१.०६ प्र णो नय वस्यो अच्छ ॥ ८,०७१.०७ उरुष्या णो मा परा दा अघायते जातवेदः । ८,०७१.०७ दुराध्ये मर्ताय ॥ ८,०७१.०८ अग्ने माकिष्टे देवस्य रातिमदेवो युयोत । ८,०७१.०८ त्वमीशिषे वसूनाम् ॥ ८,०७१.०९ स नो वस्व उप मास्यूर्जो नपान्माहिनस्य । ८,०७१.०९ सखे वसो जरितृभ्यः ॥ ८,०७१.१० अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । ८,०७१.१० अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ ८,०७१.११ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । ८,०७१.११ द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ ८,०७१.१२ अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे । ८,०७१.१२ अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥ ८,०७१.१३ अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् । ८,०७१.१३ अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥ ८,०७१.१४ अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् । ८,०७१.१४ अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥ ८,०७१.१५ अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे । ८,०७१.१५ विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥ ८,०७२.०१ हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः । ८,०७२.०१ विद्वां अस्य प्रशासनम् ॥ ८,०७२.०२ नि तिग्ममभ्यंशुं सीदद्धोता मनावधि । ८,०७२.०२ जुषाणो अस्य सख्यम् ॥ ८,०७२.०३ अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया । ८,०७२.०३ गृभ्णन्ति जिह्वया ससम् ॥ ८,०७२.०४ जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् । ८,०७२.०४ दृषदं जिह्वयावधीत् ॥ ८,०७२.०५ चरन्वत्सो रुशन्निह निदातारं न विन्दते । ८,०७२.०५ वेति स्तोतव अम्ब्यम् ॥ ८,०७२.०६ उतो न्वस्य यन्महदश्वावद्योजनं बृहद् । ८,०७२.०६ दामा रथस्य ददृशे ॥ ८,०७२.०७ दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः । ८,०७२.०७ तीर्थे सिन्धोरधि स्वरे ॥ ८,०७२.०८ आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् । ८,०७२.०८ खेदया त्रिवृता दिवः ॥ ८,०७२.०९ परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी । ८,०७२.०९ मध्वा होतारो अञ्जते ॥ ८,०७२.१० सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् । ८,०७२.१० नीचीनबारमक्षितम् ॥ ८,०७२.११ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । ८,०७२.११ अवतस्य विसर्जने ॥ ८,०७२.१२ गाव उपावतावतं मही यज्ञस्य रप्सुदा । ८,०७२.१२ उभा कर्णा हिरण्यया ॥ ८,०७२.१३ आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् । ८,०७२.१३ रसा दधीत वृषभम् ॥ ८,०७२.१४ ते जानत स्वमोक्यं सं वत्सासो न मातृभिः । ८,०७२.१४ मिथो नसन्त जामिभिः ॥ ८,०७२.१५ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । ८,०७२.१५ इन्द्रे अग्ना नमः स्वः ॥ ८,०७२.१६ अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः । ८,०७२.१६ सूर्यस्य सप्त रश्मिभिः ॥ ८,०७२.१७ सोमस्य मित्रावरुणोदिता सूर आ ददे । ८,०७२.१७ तदातुरस्य भेषजम् ॥ ८,०७२.१८ उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् । ८,०७२.१८ परि द्यां जिह्वयातनत् ॥ ८,०७३.०१ उदीराथामृतायते युञ्जाथामश्विना रथम् । ८,०७३.०१ अन्ति षद्भूतु वामवः ॥ ८,०७३.०२ निमिषश्चिज्जवीयसा रथेना यातमश्विना । ८,०७३.०२ अन्ति षद्भूतु वामवः ॥ ८,०७३.०३ उप स्तृणीतमत्रये हिमेन घर्ममश्विना । ८,०७३.०३ अन्ति षद्भूतु वामवः ॥ ८,०७३.०४ कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । ८,०७३.०४ अन्ति षद्भूतु वामवः ॥ ८,०७३.०५ यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् । ८,०७३.०५ अन्ति षद्भूतु वामवः ॥ ८,०७३.०६ अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् । ८,०७३.०६ अन्ति षद्भूतु वामवः ॥ ८,०७३.०७ अवन्तमत्रये गृहं कृणुतं युवमश्विना । ८,०७३.०७ अन्ति षद्भूतु वामवः ॥ ८,०७३.०८ वरेथे अग्निमातपो वदते वल्ग्वत्रये । ८,०७३.०८ अन्ति षद्भूतु वामवः ॥ ८,०७३.०९ प्र सप्तवध्रिराशसा धारामग्नेरशायत । ८,०७३.०९ अन्ति षद्भूतु वामवः ॥ ८,०७३.१० इहा गतं वृषण्वसू शृणुतं म इमं हवम् । ८,०७३.१० अन्ति षद्भूतु वामवः ॥ ८,०७३.११ किमिदं वां पुराणवज्जरतोरिव शस्यते । ८,०७३.११ अन्ति षद्भूतु वामवः ॥ ८,०७३.१२ समानं वां सजात्यं समानो बन्धुरश्विना । ८,०७३.१२ अन्ति षद्भूतु वामवः ॥ ८,०७३.१३ यो वां रजांस्यश्विना रथो वियाति रोदसी । ८,०७३.१३ अन्ति षद्भूतु वामवः ॥ ८,०७३.१४ आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् । ८,०७३.१४ अन्ति षद्भूतु वामवः ॥ ८,०७३.१५ मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् । ८,०७३.१५ अन्ति षद्भूतु वामवः ॥ ८,०७३.१६ अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी । ८,०७३.१६ अन्ति षद्भूतु वामवः ॥ ८,०७३.१७ अश्विना सु विचाकशद्वृक्षं परशुमां इव । ८,०७३.१७ अन्ति षद्भूतु वामवः ॥ ८,०७३.१८ पुरं न धृष्णवा रुज कृष्णया बाधितो विशा । ८,०७३.१८ अन्ति षद्भूतु वामवः ॥ ८,०७४.०१ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । ८,०७४.०१ अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ ८,०७४.०२ यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । ८,०७४.०२ प्रशंसन्ति प्रशस्तिभिः ॥ ८,०७४.०३ पन्यांसं जातवेदसं यो देवतात्युद्यता । ८,०७४.०३ हव्यान्यैरयद्दिवि ॥ ८,०७४.०४ आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । ८,०७४.०४ यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥ ८,०७४.०५ अमृतं जातवेदसं तिरस्तमांसि दर्शतम् । ८,०७४.०५ घृताहवनमीड्यम् ॥ ८,०७४.०६ सबाधो यं जना इमेऽग्निं हव्येभिरीळते । ८,०७४.०६ जुह्वानासो यतस्रुचः ॥ ८,०७४.०७ इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा । ८,०७४.०७ मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥ ८,०७४.०८ सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया । ८,०७४.०८ तया वर्धस्व सुष्टुतः ॥ ८,०७४.०९ सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः । ८,०७४.०९ दधीत वृत्रतूर्ये ॥ ८,०७४.१० अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् । ८,०७४.१० यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥ ८,०७४.११ यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः । ८,०७४.११ स पावक श्रुधी हवम् ॥ ८,०७४.१२ यं त्वा जनास ईळते सबाधो वाजसातये । ८,०७४.१२ स बोधि वृत्रतूर्ये ॥ ८,०७४.१३ अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । ८,०७४.१३ शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥ ८,०७४.१४ मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । ८,०७४.१४ सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥ ८,०७४.१५ सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् । ८,०७४.१५ नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥ ८,०७५.०१ युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीरिव । ८,०७५.०१ नि होता पूर्व्यः सदः ॥ ८,०७५.०२ उत नो देव देवां अच्छा वोचो विदुष्टरः । ८,०७५.०२ श्रद्विश्वा वार्या कृधि ॥ ८,०७५.०३ त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत । ८,०७५.०३ ऋतावा यज्ञियो भुवः ॥ ८,०७५.०४ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । ८,०७५.०४ मूर्धा कवी रयीणाम् ॥ ८,०७५.०५ तं नेमिमृभवो यथा नमस्व सहूतिभिः । ८,०७५.०५ नेदीयो यज्ञमङ्गिरः ॥ ८,०७५.०६ तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । ८,०७५.०६ वृष्णे चोदस्व सुष्टुतिम् ॥ ८,०७५.०७ कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । ८,०७५.०७ पणिं गोषु स्तरामहे ॥ ८,०७५.०८ मा नो देवानां विशः प्रस्नातीरिवोस्राः । ८,०७५.०८ कृशं न हासुरघ्न्याः ॥ ८,०७५.०९ मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः । ८,०७५.०९ ऊर्मिर्न नावमा वधीत् ॥ ८,०७५.१० नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । ८,०७५.१० अमैरमित्रमर्दय ॥ ८,०७५.११ कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । ८,०७५.११ उरुकृदुरु णस्कृधि ॥ ८,०७५.१२ मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा । ८,०७५.१२ संवर्गं सं रयिं जय ॥ ८,०७५.१३ अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना । ८,०७५.१३ वर्धा नो अमवच्छवः ॥ ८,०७५.१४ यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा । ८,०७५.१४ तं घेदग्निर्वृधावति ॥ ८,०७५.१५ परस्या अधि संवतोऽवरां अभ्या तर । ८,०७५.१५ यत्राहमस्मि तां अव ॥ ८,०७५.१६ विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः । ८,०७५.१६ अधा ते सुम्नमीमहे ॥ ८,०७६.०१ इमं नु मायिनं हुव इन्द्रमीशानमोजसा । ८,०७६.०१ मरुत्वन्तं न वृञ्जसे ॥ ८,०७६.०२ अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः । ८,०७६.०२ वज्रेण शतपर्वणा ॥ ८,०७६.०३ वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् । ८,०७६.०३ सृजन्समुद्रिया अपः ॥ ८,०७६.०४ अयं ह येन वा इदं स्वर्मरुत्वता जितम् । ८,०७६.०४ इन्द्रेण सोमपीतये ॥ ८,०७६.०५ मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् । ८,०७६.०५ इन्द्रं गीर्भिर्हवामहे ॥ ८,०७६.०६ इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे । ८,०७६.०६ अस्य सोमस्य पीतये ॥ ८,०७६.०७ मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो । ८,०७६.०७ अस्मिन्यज्ञे पुरुष्टुत ॥ ८,०७६.०८ तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः । ८,०७६.०८ हृदा हूयन्त उक्थिनः ॥ ८,०७६.०९ पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । ८,०७६.०९ वज्रं शिशान ओजसा ॥ ८,०७६.१० उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः । ८,०७६.१० सोममिन्द्र चमू सुतम् ॥ ८,०७६.११ अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् । ८,०७६.११ इन्द्र यद्दस्युहाभवः ॥ ८,०७६.१२ वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् । ८,०७६.१२ इन्द्रात्परि तन्वं ममे ॥ ८,०७७.०१ जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् । ८,०७७.०१ क उग्राः के ह शृण्विरे ॥ ८,०७७.०२ आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् । ८,०७७.०२ ते पुत्र सन्तु निष्टुरः ॥ ८,०७७.०३ समित्तान्वृत्रहाखिदत्खे अरां इव खेदया । ८,०७७.०३ प्रवृद्धो दस्युहाभवत् ॥ ८,०७७.०४ एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् । ८,०७७.०४ इन्द्रः सोमस्य काणुका ॥ ८,०७७.०५ अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा । ८,०७७.०५ इन्द्रो ब्रह्मभ्य इद्वृधे ॥ ८,०७७.०६ निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् । ८,०७७.०६ इन्द्रो बुन्दं स्वाततम् ॥ ८,०७७.०७ शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् । ८,०७७.०७ यमिन्द्र चकृषे युजम् ॥ ८,०७७.०८ तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । ८,०७७.०८ सद्यो जात ऋभुष्ठिर ॥ ८,०७७.०९ एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । ८,०७७.०९ हृदा वीड्वधारयः ॥ ८,०७७.१० विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः । ८,०७७.१० शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥ ८,०७७.११ तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः । ८,०७७.११ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥ ८,०७८.०१ पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर । ८,०७८.०१ शता च शूर गोनाम् ॥ ८,०७८.०२ आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् । ८,०७८.०२ सचा मना हिरण्यया ॥ ८,०७८.०३ उत नः कर्णशोभना पुरूणि धृष्णवा भर । ८,०७८.०३ त्वं हि शृण्विषे वसो ॥ ८,०७८.०४ नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । ८,०७८.०४ नान्यस्त्वच्छूर वाघतः ॥ ८,०७८.०५ नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे । ८,०७८.०५ विश्वं शृणोति पश्यति ॥ ८,०७८.०६ स मन्युं मर्त्यानामदब्धो नि चिकीषते । ८,०७८.०६ पुरा निदश्चिकीषते ॥ ८,०७८.०७ क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः । ८,०७८.०७ वृत्रघ्नः सोमपाव्नः ॥ ८,०७८.०८ त्वे वसूनि संगता विश्वा च सोम सौभगा । ८,०७८.०८ सुदात्वपरिह्वृता ॥ ८,०७८.०९ त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः । ८,०७८.०९ त्वामश्वयुरेषते ॥ ८,०७८.१० तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे । ८,०७८.१० दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥ ८,०७९.०१ अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः । ८,०७९.०१ ऋषिर्विप्रः काव्येन ॥ ८,०७९.०२ अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् । ८,०७९.०२ प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥ ८,०७९.०३ त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः । ८,०७९.०३ उरु यन्तासि वरूथम् ॥ ८,०७९.०४ त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् । ८,०७९.०४ यावीरघस्य चिद्द्वेषः ॥ ८,०७९.०५ अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् । ८,०७९.०५ ववृज्युस्तृष्यतः कामम् ॥ ८,०७९.०६ विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् । ८,०७९.०६ प्रेमायुस्तारीदतीर्णम् ॥ ८,०७९.०७ सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः । ८,०७९.०७ भवा नः सोम शं हृदे ॥ ८,०७९.०८ मा नः सोम सं वीविजो मा वि बीभिषथा राजन् । ८,०७९.०८ मा नो हार्दि त्विषा वधीः ॥ ८,०७९.०९ अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे । ८,०७९.०९ राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥ ८,०८०.०१ नह्यन्यं बळाकरं मर्डितारं शतक्रतो । ८,०८०.०१ त्वं न इन्द्र मृळय ॥ ८,०८०.०२ यो नः शश्वत्पुराविथामृध्रो वाजसातये । ८,०८०.०२ स त्वं न इन्द्र मृळय ॥ ८,०८०.०३ किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि । ८,०८०.०३ कुवित्स्विन्द्र णः शकः ॥ ८,०८०.०४ इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः । ८,०८०.०४ पुरस्तादेनं मे कृधि ॥ ८,०८०.०५ हन्तो नु किमाससे प्रथमं नो रथं कृधि । ८,०८०.०५ उपमं वाजयु श्रवः ॥ ८,०८०.०६ अवा नो वाजयुं रथं सुकरं ते किमित्परि । ८,०८०.०६ अस्मान्सु जिग्युषस्कृधि ॥ ८,०८०.०७ इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् । ८,०८०.०७ इयं धीरृत्वियावती ॥ ८,०८०.०८ मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् । ८,०८०.०८ अपावृक्ता अरत्नयः ॥ ८,०८०.०९ तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि । ८,०८०.०९ आदित्पतिर्न ओहसे ॥ ८,०८०.१० अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः । ८,०८०.१० तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥ ८,०८१.०१ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । ८,०८१.०१ महाहस्ती दक्षिणेन ॥ ८,०८१.०२ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । ८,०८१.०२ तुविमात्रमवोभिः ॥ ८,०८१.०३ नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । ८,०८१.०३ भीमं न गां वारयन्ते ॥ ८,०८१.०४ एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । ८,०८१.०४ न राधसा मर्धिषन्नः ॥ ८,०८१.०५ प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् । ८,०८१.०५ अभि राधसा जुगुरत् ॥ ८,०८१.०६ आ नो भर दक्षिणेनाभि सव्येन प्र मृश । ८,०८१.०६ इन्द्र मा नो वसोर्निर्भाक् ॥ ८,०८१.०७ उप क्रमस्वा भर धृषता धृष्णो जनानाम् । ८,०८१.०७ अदाशूष्टरस्य वेदः ॥ ८,०८१.०८ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । ८,०८१.०८ अस्माभिः सु तं सनुहि ॥ ८,०८१.०९ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः । ८,०८१.०९ वशैश्च मक्षू जरन्ते ॥ ८,०८२.०१ आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् । ८,०८२.०१ मध्वः प्रति प्रभर्मणि ॥ ८,०८२.०२ तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । ८,०८२.०२ पिबा दधृग्यथोचिषे ॥ ८,०८२.०३ इषा मन्दस्वादु तेऽरं वराय मन्यवे । ८,०८२.०३ भुवत्त इन्द्र शं हृदे ॥ ८,०८२.०४ आ त्वशत्रवा गहि न्युक्थानि च हूयसे । ८,०८२.०४ उपमे रोचने दिवः ॥ ८,०८२.०५ तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । ८,०८२.०५ प्र सोम इन्द्र हूयते ॥ ८,०८२.०६ इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः । ८,०८२.०६ वि पीतिं तृप्तिमश्नुहि ॥ ८,०८२.०७ य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । ८,०८२.०७ पिबेदस्य त्वमीशिषे ॥ ८,०८२.०८ यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे । ८,०८२.०८ पिबेदस्य त्वमीशिषे ॥ ८,०८२.०९ यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् । ८,०८२.०९ पिबेदस्य त्वमीशिषे ॥ ८,०८३.०१ देवानामिदवो महत्तदा वृणीमहे वयम् । ८,०८३.०१ वृष्णामस्मभ्यमूतये ॥ ८,०८३.०२ ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । ८,०८३.०२ वृधासश्च प्रचेतसः ॥ ८,०८३.०३ अति नो विष्पिता पुरु नौभिरपो न पर्षथ । ८,०८३.०३ यूयमृतस्य रथ्यः ॥ ८,०८३.०४ वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् । ८,०८३.०४ वामं ह्यावृणीमहे ॥ ८,०८३.०५ वामस्य हि प्रचेतस ईशानाशो रिशादसः । ८,०८३.०५ नेमादित्या अघस्य यत् ॥ ८,०८३.०६ वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना । ८,०८३.०६ देवा वृधाय हूमहे ॥ ८,०८३.०७ अधि न इन्द्रैषां विष्णो सजात्यानाम् । ८,०८३.०७ इता मरुतो अश्विना ॥ ८,०८३.०८ प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या । ८,०८३.०८ मातुर्गर्भे भरामहे ॥ ८,०८३.०९ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । ८,०८३.०९ अधा चिद्व उत ब्रुवे ॥ ८,०८४.०१ प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् । ८,०८४.०१ अग्निं रथं न वेद्यम् ॥ ८,०८४.०२ कविमिव प्रचेतसं यं देवासो अध द्विता । ८,०८४.०२ नि मर्त्येष्वादधुः ॥ ८,०८४.०३ त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः । ८,०८४.०३ रक्षा तोकमुत त्मना ॥ ८,०८४.०४ कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । ८,०८४.०४ वराय देव मन्यवे ॥ ८,०८४.०५ दाशेम कस्य मनसा यज्ञस्य सहसो यहो । ८,०८४.०५ कदु वोच इदं नमः ॥ ८,०८४.०६ अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः । ८,०८४.०६ वाजद्रविणसो गिरः ॥ ८,०८४.०७ कस्य नूनं परीणसो धियो जिन्वसि दम्पते । ८,०८४.०७ गोषाता यस्य ते गिरः ॥ ८,०८४.०८ तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । ८,०८४.०८ स्वेषु क्षयेषु वाजिनम् ॥ ८,०८४.०९ क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः । ८,०८४.०९ अग्ने सुवीर एधते ॥ ८,०८५.०१ आ मे हवं नासत्याश्विना गच्छतं युवम् । ८,०८५.०१ मध्वः सोमस्य पीतये ॥ ८,०८५.०२ इमं मे स्तोममश्विनेमं मे शृणुतं हवम् । ८,०८५.०२ मध्वः सोमस्य पीतये ॥ ८,०८५.०३ अयं वां कृष्णो अश्विना हवते वाजिनीवसू । ८,०८५.०३ मध्वः सोमस्य पीतये ॥ ८,०८५.०४ शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा । ८,०८५.०४ मध्वः सोमस्य पीतये ॥ ८,०८५.०५ छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा । ८,०८५.०५ मध्वः सोमस्य पीतये ॥ ८,०८५.०६ गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना । ८,०८५.०६ मध्वः सोमस्य पीतये ॥ ८,०८५.०७ युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू । ८,०८५.०७ मध्वः सोमस्य पीतये ॥ ८,०८५.०८ त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना । ८,०८५.०८ मध्वः सोमस्य पीतये ॥ ८,०८५.०९ नू मे गिरो नासत्याश्विना प्रावतं युवम् । ८,०८५.०९ मध्वः सोमस्य पीतये ॥ ८,०८६.०१ उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । ८,०८६.०१ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ ८,०८६.०२ कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यैष्टये । ८,०८६.०२ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ ८,०८६.०३ युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये । ८,०८६.०३ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ ८,०८६.०४ उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे । ८,०८६.०४ यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥ ८,०८६.०५ ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे । ८,०८६.०५ ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥ ८,०८७.०१ द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् । ८,०८७.०१ मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥ ८,०८७.०२ पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा । ८,०८७.०२ ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ ८,०८७.०३ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत । ८,०८७.०३ ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ ८,०८७.०४ पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् । ८,०८७.०४ ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥ ८,०८७.०५ आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः । ८,०८७.०५ दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥ ८,०८७.०६ वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । ८,०८७.०६ ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥ ८,०८८.०१ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । ८,०८८.०१ अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ ८,०८८.०२ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । ८,०८८.०२ क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥ ८,०८८.०३ न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । ८,०८८.०३ यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥ ८,०८८.०४ योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । ८,०८८.०४ आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ ८,०८८.०५ प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि । ८,०८८.०५ न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥ ८,०८८.०६ नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि । ८,०८८.०६ अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥ ८,०८९.०१ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । ८,०८९.०१ येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥ ८,०८९.०२ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । ८,०८९.०२ देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ ८,०८९.०३ प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । ८,०८९.०३ वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥ ८,०८९.०४ अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् । ८,०८९.०४ अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥ ८,०८९.०५ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । ८,०८९.०५ तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥ ८,०८९.०६ तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । ८,०८९.०६ तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥ ८,०८९.०७ आमासु पक्वमैरय आ सूर्यं रोहयो दिवि । ८,०८९.०७ घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ ८,०९०.०१ आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । ८,०९०.०१ उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥ ८,०९०.०२ त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । ८,०९०.०२ तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ ८,०९०.०३ ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । ८,०९०.०३ इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ ८,०९०.०४ त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे । ८,०९०.०४ स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥ ८,०९०.०५ त्वमिन्द्र यशा अस्यृजीषी शवसस्पते । ८,०९०.०५ त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥ ८,०९०.०६ तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे । ८,०९०.०६ महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ ८,०९१.०१ कन्या वारवायती सोममपि स्रुताविदत् । ८,०९१.०१ अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ ८,०९१.०२ असौ य एषि वीरको गृहंगृहं विचाकशद् । ८,०९१.०२ इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥ ८,०९१.०३ आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि । ८,०९१.०३ शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥ ८,०९१.०४ कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् । ८,०९१.०४ कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥ ८,०९१.०५ इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । ८,०९१.०५ शिरस्ततस्योर्वरामादिदं म उपोदरे ॥ ८,०९१.०६ असौ च या न उर्वरादिमां तन्वं मम । ८,०९१.०६ अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥ ८,०९१.०७ खे रथस्य खेऽनसः खे युगस्य शतक्रतो । ८,०९१.०७ अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥ ८,०९२.०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत । ८,०९२.०१ विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥ ८,०९२.०२ पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् । ८,०९२.०२ इन्द्र इति ब्रवीतन ॥ ८,०९२.०३ इन्द्र इन्नो महानां दाता वाजानां नृतुः । ८,०९२.०३ महां अभिज्ञ्वा यमत् ॥ ८,०९२.०४ अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । ८,०९२.०४ इन्दोरिन्द्रो यवाशिरः ॥ ८,०९२.०५ तं वभि प्रार्चतेन्द्रं सोमस्य पीतये । ८,०९२.०५ तदिद्ध्यस्य वर्धनम् ॥ ८,०९२.०६ अस्य पीत्वा मदानां देवो देवस्यौजसा । ८,०९२.०६ विश्वाभि भुवना भुवत् ॥ ८,०९२.०७ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । ८,०९२.०७ आ च्यावयस्यूतये ॥ ८,०९२.०८ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । ८,०९२.०८ नरमवार्यक्रतुम् ॥ ८,०९२.०९ शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । ८,०९२.०९ अवा नः पार्ये धने ॥ ८,०९२.१० अतश्चिदिन्द्र ण उपा याहि शतवाजया । ८,०९२.१० इषा सहस्रवाजया ॥ ८,०९२.११ अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे । ८,०९२.११ जयेम पृत्सु वज्रिवः ॥ ८,०९२.१२ वयमु त्वा शतक्रतो गावो न यवसेष्वा । ८,०९२.१२ उक्थेषु रणयामसि ॥ ८,०९२.१३ विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । ८,०९२.१३ अगन्म वज्रिन्नाशसः ॥ ८,०९२.१४ त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः । ८,०९२.१४ न त्वामिन्द्राति रिच्यते ॥ ८,०९२.१५ स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा । ८,०९२.१५ धियाविड्ढि पुरन्ध्या ॥ ८,०९२.१६ यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः । ८,०९२.१६ तेन नूनं मदे मदेः ॥ ८,०९२.१७ यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । ८,०९२.१७ य ओजोदातमो मदः ॥ ८,०९२.१८ विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः । ८,०९२.१८ विश्वासु दस्म कृष्टिषु ॥ ८,०९२.१९ इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । ८,०९२.१९ अर्कमर्चन्तु कारवः ॥ ८,०९२.२० यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः । ८,०९२.२० इन्द्रं सुते हवामहे ॥ ८,०९२.२१ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । ८,०९२.२१ तमिद्वर्धन्तु नो गिरः ॥ ८,०९२.२२ आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । ८,०९२.२२ न त्वामिन्द्राति रिच्यते ॥ ८,०९२.२३ विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे । ८,०९२.२३ य इन्द्र जठरेषु ते ॥ ८,०९२.२४ अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । ८,०९२.२४ अरं धामभ्य इन्दवः ॥ ८,०९२.२५ अरमश्वाय गायति श्रुतकक्षो अरं गवे । ८,०९२.२५ अरमिन्द्रस्य धाम्ने ॥ ८,०९२.२६ अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि । ८,०९२.२६ अरं ते शक्र दावने ॥ ८,०९२.२७ पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः । ८,०९२.२७ अरं गमाम ते वयम् ॥ ८,०९२.२८ एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । ८,०९२.२८ एवा ते राध्यं मनः ॥ ८,०९२.२९ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । ८,०९२.२९ अधा चिदिन्द्र मे सचा ॥ ८,०९२.३० मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । ८,०९२.३० मत्स्वा सुतस्य गोमतः ॥ ८,०९२.३१ मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् । ८,०९२.३१ त्वा युजा वनेम तत् ॥ ८,०९२.३२ त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः । ८,०९२.३२ त्वमस्माकं तव स्मसि ॥ ८,०९२.३३ त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् । ८,०९२.३३ सखाय इन्द्र कारवः ॥ ८,०९३.०१ उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । ८,०९३.०१ अस्तारमेषि सूर्य ॥ ८,०९३.०२ नव यो नवतिं पुरो बिभेद बाह्वोजसा । ८,०९३.०२ अहिं च वृत्रहावधीत् ॥ ८,०९३.०३ स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । ८,०९३.०३ उरुधारेव दोहते ॥ ८,०९३.०४ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । ८,०९३.०४ सर्वं तदिन्द्र ते वशे ॥ ८,०९३.०५ यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे । ८,०९३.०५ उतो तत्सत्यमित्तव ॥ ८,०९३.०६ ये सोमासः परावति ये अर्वावति सुन्विरे । ८,०९३.०६ सर्वांस्तां इन्द्र गच्छसि ॥ ८,०९३.०७ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । ८,०९३.०७ स वृषा वृषभो भुवत् ॥ ८,०९३.०८ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । ८,०९३.०८ द्युम्नी श्लोकी स सोम्यः ॥ ८,०९३.०९ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ८,०९३.०९ ववक्ष ऋष्वो अस्तृतः ॥ ८,०९३.१० दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः । ८,०९३.१० त्वं च मघवन्वशः ॥ ८,०९३.११ यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् । ८,०९३.११ न देवो नाध्रिगुर्जनः ॥ ८,०९३.१२ अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । ८,०९३.१२ उभे सुशिप्र रोदसी ॥ ८,०९३.१३ त्वमेतदधारयः कृष्णासु रोहिणीषु च । ८,०९३.१३ परुष्णीषु रुशत्पयः ॥ ८,०९३.१४ वि यदहेरध त्विषो विश्वे देवासो अक्रमुः । ८,०९३.१४ विदन्मृगस्य तां अमः ॥ ८,०९३.१५ आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् । ८,०९३.१५ अजातशत्रुरस्तृतः ॥ ८,०९३.१६ श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । ८,०९३.१६ आ शुषे राधसे महे ॥ ८,०९३.१७ अया धिया च गव्यया पुरुणामन्पुरुष्टुत । ८,०९३.१७ यत्सोमेसोम आभवः ॥ ८,०९३.१८ बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । ८,०९३.१८ शृणोतु शक्र आशिषम् ॥ ८,०९३.१९ कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । ८,०९३.१९ कया स्तोतृभ्य आ भर ॥ ८,०९३.२० कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् । ८,०९३.२० वृत्रहा सोमपीतये ॥ ८,०९३.२१ अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् । ८,०९३.२१ प्रयन्ता बोधि दाशुषे ॥ ८,०९३.२२ पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । ८,०९३.२२ अपां जग्मिर्निचुम्पुणः ॥ ८,०९३.२३ इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । ८,०९३.२३ अच्छावभृथमोजसा ॥ ८,०९३.२४ इह त्या सधमाद्या हरी हिरण्यकेश्या । ८,०९३.२४ वोळ्हामभि प्रयो हितम् ॥ ८,०९३.२५ तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो । ८,०९३.२५ स्तोतृभ्य इन्द्रमा वह ॥ ८,०९३.२६ आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे । ८,०९३.२६ स्तोतृभ्य इन्द्रमर्चत ॥ ८,०९३.२७ आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो । ८,०९३.२७ स्तोतृभ्य इन्द्र मृळय ॥ ८,०९३.२८ भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो । ८,०९३.२८ यदिन्द्र मृळयासि नः ॥ ८,०९३.२९ स नो विश्वान्या भर सुवितानि शतक्रतो । ८,०९३.२९ यदिन्द्र मृळयासि नः ॥ ८,०९३.३० त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे । ८,०९३.३० यदिन्द्र मृळयासि नः ॥ ८,०९३.३१ उप नो हरिभिः सुतं याहि मदानां पते । ८,०९३.३१ उप नो हरिभिः सुतम् ॥ ८,०९३.३२ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । ८,०९३.३२ उप नो हरिभिः सुतम् ॥ ८,०९३.३३ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । ८,०९३.३३ उप नो हरिभिः सुतम् ॥ ८,०९३.३४ इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् । ८,०९३.३४ वाजी ददातु वाजिनम् ॥ ८,०९४.०१ गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् । ८,०९४.०१ युक्ता वह्नी रथानाम् ॥ ८,०९४.०२ यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । ८,०९४.०२ सूर्यामासा दृशे कम् ॥ ८,०९४.०३ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । ८,०९४.०३ मरुतः सोमपीतये ॥ ८,०९४.०४ अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः । ८,०९४.०४ उत स्वराजो अश्विना ॥ ८,०९४.०५ पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । ८,०९४.०५ त्रिषधस्थस्य जावतः ॥ ८,०९४.०६ उतो न्वस्य जोषमां इन्द्रः सुतस्य गोमतः । ८,०९४.०६ प्रातर्होतेव मत्सति ॥ ८,०९४.०७ कदत्विषन्त सूरयस्तिर आप इव स्रिधः । ८,०९४.०७ अर्षन्ति पूतदक्षसः ॥ ८,०९४.०८ कद्वो अद्य महानां देवानामवो वृणे । ८,०९४.०८ त्मना च दस्मवर्चसाम् ॥ ८,०९४.०९ आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः । ८,०९४.०९ मरुतः सोमपीतये ॥ ८,०९४.१० त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे । ८,०९४.१० अस्य सोमस्य पीतये ॥ ८,०९४.११ त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे । ८,०९४.११ अस्य सोमस्य पीतये ॥ ८,०९४.१२ त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । ८,०९४.१२ अस्य सोमस्य पीतये ॥ ८,०९५.०१ आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः । ८,०९५.०१ अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥ ८,०९५.०२ आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । ८,०९५.०२ पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥ ८,०९५.०३ पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् । ८,०९५.०३ त्वं हि शश्वतीनां पती राजा विशामसि ॥ ८,०९५.०४ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । ८,०९५.०४ सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥ ८,०९५.०५ इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् । ८,०९५.०५ चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥ ८,०९५.०६ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । ८,०९५.०६ पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥ ८,०९५.०७ एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । ८,०९५.०७ शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥ ८,०९५.०८ इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः । ८,०९५.०८ शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ ८,०९५.०९ इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । ८,०९५.०९ शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ ८,०९६.०१ अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः । ८,०९६.०१ अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥ ८,०९६.०२ अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । ८,०९६.०२ न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥ ८,०९६.०३ इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः । ८,०९६.०३ शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥ ८,०९६.०४ मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् । ८,०९६.०४ मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥ ८,०९६.०५ आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ । ८,०९६.०५ प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥ ८,०९६.०६ तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् । ८,०९६.०६ इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥ ८,०९६.०७ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । ८,०९६.०७ मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥ ८,०९६.०८ त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । ८,०९६.०८ उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥ ८,०९६.०९ तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष । ८,०९६.०९ अनायुधासो असुरा अदेवाश्चक्रेण तां अप वप ऋजीषिन् ॥ ८,०९६.१० मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः । ८,०९६.१० गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥ ८,०९६.११ उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् । ८,०९६.११ नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥ ८,०९६.१२ तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास । ८,०९६.१२ उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥ ८,०९६.१३ अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः । ८,०९६.१३ आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥ ८,०९६.१४ द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः । ८,०९६.१४ नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥ ८,०९६.१५ अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । ८,०९६.१५ विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥ ८,०९६.१६ त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । ८,०९६.१६ गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ ८,०९६.१७ त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ । ८,०९६.१७ त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥ ८,०९६.१८ त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । ८,०९६.१८ त्वं सिन्धूंरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥ ८,०९६.१९ स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् । ८,०९६.१९ य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥ ८,०९६.२० स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम । ८,०९६.२० स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ ८,०९६.२१ स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । ८,०९६.२१ कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥ ८,०९७.०१ या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । ८,०९७.०१ स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ ८,०९७.०२ यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् । ८,०९७.०२ यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥ ८,०९७.०३ य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः । ८,०९७.०३ स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥ ८,०९७.०४ यच्छक्रासि परावति यदर्वावति वृत्रहन् । ८,०९७.०४ अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥ ८,०९७.०५ यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि । ८,०९७.०५ यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥ ८,०९७.०६ स नः सोमेषु सोमपाः सुतेषु शवसस्पते । ८,०९७.०६ मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥ ८,०९७.०७ मा न इन्द्र परा वृणग्भवा नः सधमाद्यः । ८,०९७.०७ त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥ ८,०९७.०८ अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । ८,०९७.०८ कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥ ८,०९७.०९ न त्वा देवास आशत न मर्त्यासो अद्रिवः । ८,०९७.०९ विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥ ८,०९७.१० विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । ८,०९७.१० क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥ ८,०९७.११ समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये । ८,०९७.११ स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥ ८,०९७.१२ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । ८,०९७.१२ सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥ ८,०९७.१३ तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि । ८,०९७.१३ मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥ ८,०९७.१४ त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै । ८,०९७.१४ त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥ ८,०९७.१५ तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि । ८,०९७.१५ कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥ ८,०९८.०१ इन्द्राय साम गायत विप्राय बृहते बृहत् । ८,०९८.०१ धर्मकृते विपश्चिते पनस्यवे ॥ ८,०९८.०२ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः । ८,०९८.०२ विश्वकर्मा विश्वदेवो महां असि ॥ ८,०९८.०३ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । ८,०९८.०३ देवास्त इन्द्र सख्याय येमिरे ॥ ८,०९८.०४ एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । ८,०९८.०४ गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥ ८,०९८.०५ अभि हि सत्य सोमपा उभे बभूथ रोदसी । ८,०९८.०५ इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ ८,०९८.०६ त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि । ८,०९८.०६ हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ ८,०९८.०७ अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे । ८,०९८.०७ उदेव यन्त उदभिः ॥ ८,०९८.०८ वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । ८,०९८.०८ वावृध्वांसं चिदद्रिवो दिवेदिवे ॥ ८,०९८.०९ युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । ८,०९८.०९ इन्द्रवाहा वचोयुजा ॥ ८,०९८.१० त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । ८,०९८.१० आ वीरं पृतनाषहम् ॥ ८,०९८.११ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । ८,०९८.११ अधा ते सुम्नमीमहे ॥ ८,०९८.१२ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो । ८,०९८.१२ स नो रास्व सुवीर्यम् ॥ ८,०९९.०१ त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । ८,०९९.०१ स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥ ८,०९९.०२ मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः । ८,०९९.०२ तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥ ८,०९९.०३ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । ८,०९९.०३ वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ ८,०९९.०४ अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । ८,०९९.०४ सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ ८,०९९.०५ त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । ८,०९९.०५ अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥ ८,०९९.०६ अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । ८,०९९.०६ विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ ८,०९९.०७ इत ऊती वो अजरं प्रहेतारमप्रहितम् । ८,०९९.०७ आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥ ८,०९९.०८ इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् । ८,०९९.०८ समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥ ८,१००.०१ अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् । ८,१००.०१ यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥ ८,१००.०२ दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः । ८,१००.०२ असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥ ८,१००.०३ प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति । ८,१००.०३ नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥ ८,१००.०४ अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना । ८,१००.०४ ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥ ८,१००.०५ आ यन्मा वेना अरुहन्नृतस्यं एकमासीनं हर्यतस्य पृष्ठे । ८,१००.०५ मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥ ८,१००.०६ विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । ८,१००.०६ पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥ ८,१००.०७ प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् । ८,१००.०७ नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥ ८,१००.०८ मनोजवा अयमान आयसीमतरत्पुरम् । ८,१००.०८ दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥ ८,१००.०९ समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । ८,१००.०९ भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ ८,१००.१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । ८,१००.१० चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ ८,१००.११ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । ८,१००.११ सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥ ८,१००.१२ सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे । ८,१००.१२ हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥ ८,१०१.०१ ऋधगित्था स मर्त्यः शशमे देवतातये । ८,१०१.०१ यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥ ८,१०१.०२ वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । ८,१०१.०२ ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥ ८,१०१.०३ प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् । ८,१०१.०३ अयःशीर्षा मदेरघुः ॥ ८,१०१.०४ न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते । ८,१०१.०४ तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥ ८,१०१.०५ प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । ८,१०१.०५ वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥ ८,१०१.०६ ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् । ८,१०१.०६ ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥ ८,१०१.०७ आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा । ८,१०१.०७ उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ ८,१०१.०८ रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू । ८,१०१.०८ प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥ ८,१०१.०९ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । ८,१०१.०९ अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥ ८,१०१.१० वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । ८,१०१.१० अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥ ८,१०१.११ बण्महां असि सूर्य बळ् आदित्य महां असि । ८,१०१.११ महस्ते सतो महिमा पनस्यतेऽद्धा देव महां असि ॥ ८,१०१.१२ बट्सूर्य श्रवसा महां असि सत्रा देव महां असि । ८,१०१.१२ मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ८,१०१.१३ इयं या नीच्यर्किणी रूपा रोहिण्या कृता । ८,१०१.१३ चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥ ८,१०१.१४ प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे । ८,१०१.१४ बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥ ८,१०१.१५ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । ८,१०१.१५ प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ ८,१०१.१६ वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् । ८,१०१.१६ देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥ ८,१०२.०१ त्वमग्ने बृहद्वयो दधासि देव दाशुषे । ८,१०२.०१ कविर्गृहपतिर्युवा ॥ ८,१०२.०२ स न ईळानया सह देवां अग्ने दुवस्युवा । ८,१०२.०२ चिकिद्विभानवा वह ॥ ८,१०२.०३ त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य । ८,१०२.०३ अभि ष्मो वाजसातये ॥ ८,१०२.०४ और्वभृगुवच्छुचिमप्नवानवदा हुवे । ८,१०२.०४ अग्निं समुद्रवाससम् ॥ ८,१०२.०५ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः । ८,१०२.०५ अग्निं समुद्रवाससम् ॥ ८,१०२.०६ आ सवं सवितुर्यथा भगस्येव भुजिं हुवे । ८,१०२.०६ अग्निं समुद्रवाससम् ॥ ८,१०२.०७ अग्निं वो वृधन्तमध्वराणां पुरूतमम् । ८,१०२.०७ अच्छा नप्त्रे सहस्वते ॥ ८,१०२.०८ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । ८,१०२.०८ अस्य क्रत्वा यशस्वतः ॥ ८,१०२.०९ अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । ८,१०२.०९ आ वाजैरुप नो गमत् ॥ ८,१०२.१० विश्वेषामिह स्तुहि होतॄणां यशस्तमम् । ८,१०२.१० अग्निं यज्ञेषु पूर्व्यम् ॥ ८,१०२.११ शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा । ८,१०२.११ दीदाय दीर्घश्रुत्तमः ॥ ८,१०२.१२ तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । ८,१०२.१२ मित्रं न यातयज्जनम् ॥ ८,१०२.१३ उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । ८,१०२.१३ वायोरनीके अस्थिरन् ॥ ८,१०२.१४ यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् । ८,१०२.१४ आपश्चिन्नि दधा पदम् ॥ ८,१०२.१५ पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः । ८,१०२.१५ भद्रा सूर्य इवोपदृक् ॥ ८,१०२.१६ अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा । ८,१०२.१६ आ देवान्वक्षि यक्षि च ॥ ८,१०२.१७ तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । ८,१०२.१७ हव्यवाहममर्त्यम् ॥ ८,१०२.१८ प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् । ८,१०२.१८ हव्यवाहं नि षेदिरे ॥ ८,१०२.१९ नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति । ८,१०२.१९ अथैतादृग्भरामि ते ॥ ८,१०२.२० यदग्ने कानि कानि चिदा ते दारूणि दध्मसि । ८,१०२.२० ता जुषस्व यविष्ठ्य ॥ ८,१०२.२१ यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति । ८,१०२.२१ सर्वं तदस्तु ते घृतम् ॥ ८,१०२.२२ अग्निमिन्धानो मनसा धियं सचेत मर्त्यः । ८,१०२.२२ अग्निमीधे विवस्वभिः ॥ ८,१०३.०१ अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । ८,१०३.०१ उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥ ८,१०३.०२ प्र दैवोदासो अग्निर्देवां अच्छा न मज्मना । ८,१०३.०२ अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ ८,१०३.०३ यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः । ८,१०३.०३ सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥ ८,१०३.०४ प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् । ८,१०३.०४ स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ ८,१०३.०५ स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः । ८,१०३.०५ त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ ८,१०३.०६ यो विश्वा दयते वसु होता मन्द्रो जनानाम् । ८,१०३.०६ मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥ ८,१०३.०७ अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । ८,१०३.०७ उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ ८,१०३.०८ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । ८,१०३.०८ उपस्तुतासो अग्नये ॥ ८,१०३.०९ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । ८,१०३.०९ कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥ ८,१०३.१० प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् । ८,१०३.१० अग्निं रथानां यमम् ॥ ८,१०३.११ उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति । ८,१०३.११ दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥ ८,१०३.१२ मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः । ८,१०३.१२ यः सुहोता स्वध्वरः ॥ ८,१०३.१३ मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः । ८,१०३.१३ कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥ ८,१०३.१४ आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । ८,१०३.१४ सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥ ऋग्वेद ९ ९,००१.०१ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । ९,००१.०१ इन्द्राय पातवे सुतः ॥ ९,००१.०२ रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् । ९,००१.०२ द्रुणा सधस्थमासदत् ॥ ९,००१.०३ वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । ९,००१.०३ पर्षि राधो मघोनाम् ॥ ९,००१.०४ अभ्यर्ष महानां देवानां वीतिमन्धसा । ९,००१.०४ अभि वाजमुत श्रवः ॥ ९,००१.०५ त्वामच्छा चरामसि तदिदर्थं दिवेदिवे । ९,००१.०५ इन्दो त्वे न आशसः ॥ ९,००१.०६ पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । ९,००१.०६ वारेण शश्वता तना ॥ ९,००१.०७ तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश । ९,००१.०७ स्वसारः पार्ये दिवि ॥ ९,००१.०८ तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् । ९,००१.०८ त्रिधातु वारणं मधु ॥ ९,००१.०९ अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् । ९,००१.०९ सोममिन्द्राय पातवे ॥ ९,००१.१० अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते । ९,००१.१० शूरो मघा च मंहते ॥ ९,००२.०१ पवस्व देववीरति पवित्रं सोम रंह्या । ९,००२.०१ इन्द्रमिन्दो वृषा विश ॥ ९,००२.०२ आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । ९,००२.०२ आ योनिं धर्णसिः सदः ॥ ९,००२.०३ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । ९,००२.०३ अपो वसिष्ट सुक्रतुः ॥ ९,००२.०४ महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । ९,००२.०४ यद्गोभिर्वासयिष्यसे ॥ ९,००२.०५ समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । ९,००२.०५ सोमः पवित्रे अस्मयुः ॥ ९,००२.०६ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । ९,००२.०६ सं सूर्येण रोचते ॥ ९,००२.०७ गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । ९,००२.०७ याभिर्मदाय शुम्भसे ॥ ९,००२.०८ तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । ९,००२.०८ तव प्रशस्तयो महीः ॥ ९,००२.०९ अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया । ९,००२.०९ पर्जन्यो वृष्टिमां इव ॥ ९,००२.१० गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । ९,००२.१० आत्मा यज्ञस्य पूर्व्यः ॥ ९,००३.०१ एष देवो अमर्त्यः पर्णवीरिव दीयति । ९,००३.०१ अभि द्रोणान्यासदम् ॥ ९,००३.०२ एष देवो विपा कृतोऽति ह्वरांसि धावति । ९,००३.०२ पवमानो अदाभ्यः ॥ ९,००३.०३ एष देवो विपन्युभिः पवमान ऋतायुभिः । ९,००३.०३ हरिर्वाजाय मृज्यते ॥ ९,००३.०४ एष विश्वानि वार्या शूरो यन्निव सत्वभिः । ९,००३.०४ पवमानः सिषासति ॥ ९,००३.०५ एष देवो रथर्यति पवमानो दशस्यति । ९,००३.०५ आविष्कृणोति वग्वनुम् ॥ ९,००३.०६ एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । ९,००३.०६ दधद्रत्नानि दाशुषे ॥ ९,००३.०७ एष दिवं वि धावति तिरो रजांसि धारया । ९,००३.०७ पवमानः कनिक्रदत् ॥ ९,००३.०८ एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । ९,००३.०८ पवमानः स्वध्वरः ॥ ९,००३.०९ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । ९,००३.०९ हरिः पवित्रे अर्षति ॥ ९,००३.१० एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । ९,००३.१० धारया पवते सुतः ॥ ९,००४.०१ सना च सोम जेषि च पवमान महि श्रवः । ९,००४.०१ अथा नो वस्यसस्कृधि ॥ ९,००४.०२ सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा । ९,००४.०२ अथा नो वस्यसस्कृधि ॥ ९,००४.०३ सना दक्षमुत क्रतुमप सोम मृधो जहि । ९,००४.०३ अथा नो वस्यसस्कृधि ॥ ९,००४.०४ पवीतारः पुनीतन सोममिन्द्राय पातवे । ९,००४.०४ अथा नो वस्यसस्कृधि ॥ ९,००४.०५ त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । ९,००४.०५ अथा नो वस्यसस्कृधि ॥ ९,००४.०६ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । ९,००४.०६ अथा नो वस्यसस्कृधि ॥ ९,००४.०७ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् । ९,००४.०७ अथा नो वस्यसस्कृधि ॥ ९,००४.०८ अभ्यर्षानपच्युतो रयिं समत्सु सासहिः । ९,००४.०८ अथा नो वस्यसस्कृधि ॥ ९,००४.०९ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । ९,००४.०९ अथा नो वस्यसस्कृधि ॥ ९,००४.१० रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । ९,००४.१० अथा नो वस्यसस्कृधि ॥ ९,००५.०१ समिद्धो विश्वतस्पतिः पवमानो वि राजति । ९,००५.०१ प्रीणन्वृषा कनिक्रदत् ॥ ९,००५.०२ तनूनपात्पवमानः शृङ्गे शिशानो अर्षति । ९,००५.०२ अन्तरिक्षेण रारजत् ॥ ९,००५.०३ ईळेन्यः पवमानो रयिर्वि राजति द्युमान् । ९,००५.०३ मधोर्धाराभिरोजसा ॥ ९,००५.०४ बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः । ९,००५.०४ देवेषु देव ईयते ॥ ९,००५.०५ उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः । ९,००५.०५ पवमानेन सुष्टुताः ॥ ९,००५.०६ सुशिल्पे बृहती मही पवमानो वृषण्यति । ९,००५.०६ नक्तोषासा न दर्शते ॥ ९,००५.०७ उभा देवा नृचक्षसा होतारा दैव्या हुवे । ९,००५.०७ पवमान इन्द्रो वृषा ॥ ९,००५.०८ भारती पवमानस्य सरस्वतीळा मही । ९,००५.०८ इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥ ९,००५.०९ त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे । ९,००५.०९ इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ ९,००५.१० वनस्पतिं पवमान मध्वा समङ्ग्धि धारया । ९,००५.१० सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥ ९,००५.११ विश्वे देवाः स्वाहाकृतिं पवमानस्या गत । ९,००५.११ वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥ ९,००६.०१ मन्द्रया सोम धारया वृषा पवस्व देवयुः । ९,००६.०१ अव्यो वारेष्वस्मयुः ॥ ९,००६.०२ अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर । ९,००६.०२ अभि वाजिनो अर्वतः ॥ ९,००६.०३ अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ । ९,००६.०३ अभि वाजमुत श्रवः ॥ ९,००६.०४ अनु द्रप्सास इन्दव आपो न प्रवतासरन् । ९,००६.०४ पुनाना इन्द्रमाशत ॥ ९,००६.०५ यमत्यमिव वाजिनं मृजन्ति योषणो दश । ९,००६.०५ वने क्रीळन्तमत्यविम् ॥ ९,००६.०६ तं गोभिर्वृषणं रसं मदाय देववीतये । ९,००६.०६ सुतं भराय सं सृज ॥ ९,००६.०७ देवो देवाय धारयेन्द्राय पवते सुतः । ९,००६.०७ पयो यदस्य पीपयत् ॥ ९,००६.०८ आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । ९,००६.०८ प्रत्नं नि पाति काव्यम् ॥ ९,००६.०९ एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये । ९,००६.०९ गुहा चिद्दधिषे गिरः ॥ ९,००७.०१ असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । ९,००७.०१ विदाना अस्य योजनम् ॥ ९,००७.०२ प्र धारा मध्वो अग्रियो महीरपो वि गाहते । ९,००७.०२ हविर्हविष्षु वन्द्यः ॥ ९,००७.०३ प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने । ९,००७.०३ सद्माभि सत्यो अध्वरः ॥ ९,००७.०४ परि यत्काव्या कविर्नृम्णा वसानो अर्षति । ९,००७.०४ स्वर्वाजी सिषासति ॥ ९,००७.०५ पवमानो अभि स्पृधो विशो राजेव सीदति । ९,००७.०५ यदीमृण्वन्ति वेधसः ॥ ९,००७.०६ अव्यो वारे परि प्रियो हरिर्वनेषु सीदति । ९,००७.०६ रेभो वनुष्यते मती ॥ ९,००७.०७ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । ९,००७.०७ रणा यो अस्य धर्मभिः ॥ ९,००७.०८ आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः । ९,००७.०८ विदाना अस्य शक्मभिः ॥ ९,००७.०९ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये । ९,००७.०९ श्रवो वसूनि सं जितम् ॥ ९,००८.०१ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । ९,००८.०१ वर्धन्तो अस्य वीर्यम् ॥ ९,००८.०२ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ९,००८.०२ ते नो धान्तु सुवीर्यम् ॥ ९,००८.०३ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । ९,००८.०३ ऋतस्य योनिमासदम् ॥ ९,००८.०४ मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । ९,००८.०४ अनु विप्रा अमादिषुः ॥ ९,००८.०५ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः । ९,००८.०५ सं गोभिर्वासयामसि ॥ ९,००८.०६ पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः । ९,००८.०६ परि गव्यान्यव्यत ॥ ९,००८.०७ मघोन आ पवस्व नो जहि विश्वा अप द्विषः । ९,००८.०७ इन्दो सखायमा विश ॥ ९,००८.०८ वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि । ९,००८.०८ सहो नः सोम पृत्सु धाः ॥ ९,००८.०९ नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् । ९,००८.०९ भक्षीमहि प्रजामिषम् ॥ ९,००९.०१ परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः । ९,००९.०१ सुवानो याति कविक्रतुः ॥ ९,००९.०२ प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । ९,००९.०२ वीत्यर्ष चनिष्ठया ॥ ९,००९.०३ स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् । ९,००९.०३ महान्मही ऋतावृधा ॥ ९,००९.०४ स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः । ९,००९.०४ या एकमक्षि वावृधुः ॥ ९,००९.०५ ता अभि सन्तमस्तृतं महे युवानमा दधुः । ९,००९.०५ इन्दुमिन्द्र तव व्रते ॥ ९,००९.०६ अभि वह्निरमर्त्यः सप्त पश्यति वावहिः । ९,००९.०६ क्रिविर्देवीरतर्पयत् ॥ ९,००९.०७ अवा कल्पेषु नः पुमस्तमांसि सोम योध्या । ९,००९.०७ तानि पुनान जङ्घनः ॥ ९,००९.०८ नू नव्यसे नवीयसे सूक्ताय साधया पथः । ९,००९.०८ प्रत्नवद्रोचया रुचः ॥ ९,००९.०९ पवमान महि श्रवो गामश्वं रासि वीरवत् । ९,००९.०९ सना मेधां सना स्वः ॥ ९,०१०.०१ प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । ९,०१०.०१ सोमासो राये अक्रमुः ॥ ९,०१०.०२ हिन्वानासो रथा इव दधन्विरे गभस्त्योः । ९,०१०.०२ भरासः कारिणामिव ॥ ९,०१०.०३ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । ९,०१०.०३ यज्ञो न सप्त धातृभिः ॥ ९,०१०.०४ परि सुवानास इन्दवो मदाय बर्हणा गिरा । ९,०१०.०४ सुता अर्षन्ति धारया ॥ ९,०१०.०५ आपानासो विवस्वतो जनन्त उषसो भगम् । ९,०१०.०५ सूरा अण्वं वि तन्वते ॥ ९,०१०.०६ अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । ९,०१०.०६ वृष्णो हरस आयवः ॥ ९,०१०.०७ समीचीनास आसते होतारः सप्तजामयः । ९,०१०.०७ पदमेकस्य पिप्रतः ॥ ९,०१०.०८ नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा । ९,०१०.०८ कवेरपत्यमा दुहे ॥ ९,०१०.०९ अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् । ९,०१०.०९ सूरः पश्यति चक्षसा ॥ ९,०११.०१ उपास्मै गायता नरः पवमानायेन्दवे । ९,०११.०१ अभि देवां इयक्षते ॥ ९,०११.०२ अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । ९,०११.०२ देवं देवाय देवयु ॥ ९,०११.०३ स नः पवस्व शं गवे शं जनाय शमर्वते । ९,०११.०३ शं राजन्नोषधीभ्यः ॥ ९,०११.०४ बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे । ९,०११.०४ सोमाय गाथमर्चत ॥ ९,०११.०५ हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन । ९,०११.०५ मधावा धावता मधु ॥ ९,०११.०६ नमसेदुप सीदत दध्नेदभि श्रीणीतन । ९,०११.०६ इन्दुमिन्द्रे दधातन ॥ ९,०११.०७ अमित्रहा विचर्षणिः पवस्व सोम शं गवे । ९,०११.०७ देवेभ्यो अनुकामकृत् ॥ ९,०११.०८ इन्द्राय सोम पातवे मदाय परि षिच्यसे । ९,०११.०८ मनश्चिन्मनसस्पतिः ॥ ९,०११.०९ पवमान सुवीर्यं रयिं सोम रिरीहि नः । ९,०११.०९ इन्दविन्द्रेण नो युजा ॥ ९,०१२.०१ सोमा असृग्रमिन्दवः सुता ऋतस्य सादने । ९,०१२.०१ इन्द्राय मधुमत्तमाः ॥ ९,०१२.०२ अभि विप्रा अनूषत गावो वत्सं न मातरः । ९,०१२.०२ इन्द्रं सोमस्य पीतये ॥ ९,०१२.०३ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् । ९,०१२.०३ सोमो गौरी अधि श्रितः ॥ ९,०१२.०४ दिवो नाभा विचक्षणोऽव्यो वारे महीयते । ९,०१२.०४ सोमो यः सुक्रतुः कविः ॥ ९,०१२.०५ यः सोमः कलशेष्वां अन्तः पवित्र आहितः । ९,०१२.०५ तमिन्दुः परि षस्वजे ॥ ९,०१२.०६ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । ९,०१२.०६ जिन्वन्कोशं मधुश्चुतम् ॥ ९,०१२.०७ नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः । ९,०१२.०७ हिन्वानो मानुषा युगा ॥ ९,०१२.०८ अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति । ९,०१२.०८ विप्रस्य धारया कविः ॥ ९,०१२.०९ आ पवमान धारय रयिं सहस्रवर्चसम् । ९,०१२.०९ अस्मे इन्दो स्वाभुवम् ॥ ९,०१३.०१ सोमः पुनानो अर्षति सहस्रधारो अत्यविः । ९,०१३.०१ वायोरिन्द्रस्य निष्कृतम् ॥ ९,०१३.०२ पवमानमवस्यवो विप्रमभि प्र गायत । ९,०१३.०२ सुष्वाणं देववीतये ॥ ९,०१३.०३ पवन्ते वाजसातये सोमाः सहस्रपाजसः । ९,०१३.०३ गृणाना देववीतये ॥ ९,०१३.०४ उत नो वाजसातये पवस्व बृहतीरिषः । ९,०१३.०४ द्युमदिन्दो सुवीर्यम् ॥ ९,०१३.०५ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् । ९,०१३.०५ सुवाना देवास इन्दवः ॥ ९,०१३.०६ अत्या हियाना न हेतृभिरसृग्रं वाजसातये । ९,०१३.०६ वि वारमव्यमाशवः ॥ ९,०१३.०७ वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः । ९,०१३.०७ दधन्विरे गभस्त्योः ॥ ९,०१३.०८ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । ९,०१३.०८ विश्वा अप द्विषो जहि ॥ ९,०१३.०९ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । ९,०१३.०९ योनावृतस्य सीदत ॥ ९,०१४.०१ परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । ९,०१४.०१ कारं बिभ्रत्पुरुस्पृहम् ॥ ९,०१४.०२ गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । ९,०१४.०२ परिष्कृण्वन्ति धर्णसिम् ॥ ९,०१४.०३ आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत । ९,०१४.०३ यदी गोभिर्वसायते ॥ ९,०१४.०४ निरिणानो वि धावति जहच्छर्याणि तान्वा । ९,०१४.०४ अत्रा सं जिघ्नते युजा ॥ ९,०१४.०५ नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा । ९,०१४.०५ गाः कृण्वानो न निर्णिजम् ॥ ९,०१४.०६ अति श्रिती तिरश्चता गव्या जिगात्यण्व्या । ९,०१४.०६ वग्नुमियर्ति यं विदे ॥ ९,०१४.०७ अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् । ९,०१४.०७ पृष्ठा गृभ्णत वाजिनः ॥ ९,०१४.०८ परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा । ९,०१४.०८ वसूनि याह्यस्मयुः ॥ ९,०१५.०१ एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । ९,०१५.०१ गच्छन्निन्द्रस्य निष्कृतम् ॥ ९,०१५.०२ एष पुरू धियायते बृहते देवतातये । ९,०१५.०२ यत्रामृतास आसते ॥ ९,०१५.०३ एष हितो वि नीयतेऽन्तः शुभ्रावता पथा । ९,०१५.०३ यदी तुञ्जन्ति भूर्णयः ॥ ९,०१५.०४ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा । ९,०१५.०४ नृम्णा दधान ओजसा ॥ ९,०१५.०५ एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः । ९,०१५.०५ पतिः सिन्धूनां भवन् ॥ ९,०१५.०६ एष वसूनि पिब्दना परुषा ययिवां अति । ९,०१५.०६ अव शादेषु गच्छति ॥ ९,०१५.०७ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । ९,०१५.०७ प्रचक्राणं महीरिषः ॥ ९,०१५.०८ एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः । ९,०१५.०८ स्वायुधं मदिन्तमम् ॥ ९,०१६.०१ प्र ते सोतार ओण्यो रसं मदाय घृष्वये । ९,०१६.०१ सर्गो न तक्त्येतशः ॥ ९,०१६.०२ क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा । ९,०१६.०२ गोषामण्वेषु सश्चिम ॥ ९,०१६.०३ अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज । ९,०१६.०३ पुनीहीन्द्राय पातवे ॥ ९,०१६.०४ प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । ९,०१६.०४ क्रत्वा सधस्थमासदत् ॥ ९,०१६.०५ प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत । ९,०१६.०५ महे भराय कारिणः ॥ ९,०१६.०६ पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः । ९,०१६.०६ शूरो न गोषु तिष्ठति ॥ ९,०१६.०७ दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । ९,०१६.०७ वृथा पवित्रे अर्षति ॥ ९,०१६.०८ त्वं सोम विपश्चितं तना पुनान आयुषु । ९,०१६.०८ अव्यो वारं वि धावसि ॥ ९,०१७.०१ प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । ९,०१७.०१ सोमा असृग्रमाशवः ॥ ९,०१७.०२ अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव । ९,०१७.०२ इन्द्रं सोमासो अक्षरन् ॥ ९,०१७.०३ अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति । ९,०१७.०३ विघ्नन्रक्षांसि देवयुः ॥ ९,०१७.०४ आ कलशेषु धावति पवित्रे परि षिच्यते । ९,०१७.०४ उक्थैर्यज्ञेषु वर्धते ॥ ९,०१७.०५ अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् । ९,०१७.०५ इष्णन्सूर्यं न चोदयः ॥ ९,०१७.०६ अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः । ९,०१७.०६ दधानाश्चक्षसि प्रियम् ॥ ९,०१७.०७ तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः । ९,०१७.०७ मृजन्ति देवतातये ॥ ९,०१७.०८ मधोर्धारामनु क्षर तीव्रः सधस्थमासदः । ९,०१७.०८ चारुरृताय पीतये ॥ ९,०१८.०१ परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । ९,०१८.०१ मदेषु सर्वधा असि ॥ ९,०१८.०२ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । ९,०१८.०२ मदेषु सर्वधा असि ॥ ९,०१८.०३ तव विश्वे सजोषसो देवासः पीतिमाशत । ९,०१८.०३ मदेषु सर्वधा असि ॥ ९,०१८.०४ आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे । ९,०१८.०४ मदेषु सर्वधा असि ॥ ९,०१८.०५ य इमे रोदसी मही सं मातरेव दोहते । ९,०१८.०५ मदेषु सर्वधा असि ॥ ९,०१८.०६ परि यो रोदसी उभे सद्यो वाजेभिरर्षति । ९,०१८.०६ मदेषु सर्वधा असि ॥ ९,०१८.०७ स शुष्मी कलशेष्वा पुनानो अचिक्रदत् । ९,०१८.०७ मदेषु सर्वधा असि ॥ ९,०१९.०१ यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । ९,०१९.०१ तन्नः पुनान आ भर ॥ ९,०१९.०२ युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती । ९,०१९.०२ ईशाना पिप्यतं धियः ॥ ९,०१९.०३ वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि । ९,०१९.०३ हरिः सन्योनिमासदत् ॥ ९,०१९.०४ अवावशन्त धीतयो वृषभस्याधि रेतसि । ९,०१९.०४ सूनोर्वत्सस्य मातरः ॥ ९,०१९.०५ कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् । ९,०१९.०५ याः शुक्रं दुहते पयः ॥ ९,०१९.०६ उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु । ९,०१९.०६ पवमान विदा रयिम् ॥ ९,०१९.०७ नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर । ९,०१९.०७ दूरे वा सतो अन्ति वा ॥ ९,०२०.०१ प्र कविर्देववीतयेऽव्यो वारेभिरर्षति । ९,०२०.०१ साह्वान्विश्वा अभि स्पृधः ॥ ९,०२०.०२ स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । ९,०२०.०२ पवमानः सहस्रिणम् ॥ ९,०२०.०३ परि विश्वानि चेतसा मृशसे पवसे मती । ९,०२०.०३ स नः सोम श्रवो विदः ॥ ९,०२०.०४ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् । ९,०२०.०४ इषं स्तोतृभ्य आ भर ॥ ९,०२०.०५ त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ । ९,०२०.०५ पुनानो वह्ने अद्भुत ॥ ९,०२०.०६ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । ९,०२०.०६ सोमश्चमूषु सीदति ॥ ९,०२०.०७ क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि । ९,०२०.०७ दधत्स्तोत्रे सुवीर्यम् ॥ ९,०२१.०१ एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । ९,०२१.०१ मत्सरासः स्वर्विदः ॥ ९,०२१.०२ प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । ९,०२१.०२ स्वयं स्तोत्रे वयस्कृतः ॥ ९,०२१.०३ वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् । ९,०२१.०३ सिन्धोरूर्मा व्यक्षरन् ॥ ९,०२१.०४ एते विश्वानि वार्या पवमानास आशत । ९,०२१.०४ हिता न सप्तयो रथे ॥ ९,०२१.०५ आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे । ९,०२१.०५ यो अस्मभ्यमरावा ॥ ९,०२१.०६ ऋभुर्न रथ्यं नवं दधाता केतमादिशे । ९,०२१.०६ शुक्राः पवध्वमर्णसा ॥ ९,०२१.०७ एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत । ९,०२१.०७ सतः प्रासाविषुर्मतिम् ॥ ९,०२२.०१ एते सोमास आशवो रथा इव प्र वाजिनः । ९,०२२.०१ सर्गाः सृष्टा अहेषत ॥ ९,०२२.०२ एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । ९,०२२.०२ अग्नेरिव भ्रमा वृथा ॥ ९,०२२.०३ एते पूता विपश्चितः सोमासो दध्याशिरः । ९,०२२.०३ विपा व्यानशुर्धियः ॥ ९,०२२.०४ एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । ९,०२२.०४ इयक्षन्तः पथो रजः ॥ ९,०२२.०५ एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः । ९,०२२.०५ उतेदमुत्तमं रजः ॥ ९,०२२.०६ तन्तुं तन्वानमुत्तममनु प्रवत आशत । ९,०२२.०६ उतेदमुत्तमाय्यम् ॥ ९,०२२.०७ त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । ९,०२२.०७ ततं तन्तुमचिक्रदः ॥ ९,०२३.०१ सोमा असृग्रमाशवो मधोर्मदस्य धारया । ९,०२३.०१ अभि विश्वानि काव्या ॥ ९,०२३.०२ अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । ९,०२३.०२ रुचे जनन्त सूर्यम् ॥ ९,०२३.०३ आ पवमान नो भरार्यो अदाशुषो गयम् । ९,०२३.०३ कृधि प्रजावतीरिषः ॥ ९,०२३.०४ अभि सोमास आयवः पवन्ते मद्यं मदम् । ९,०२३.०४ अभि कोशं मधुश्चुतम् ॥ ९,०२३.०५ सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् । ९,०२३.०५ सुवीरो अभिशस्तिपाः ॥ ९,०२३.०६ इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । ९,०२३.०६ इन्दो वाजं सिषाससि ॥ ९,०२३.०७ अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति । ९,०२३.०७ जघान जघनच्च नु ॥ ९,०२४.०१ प्र सोमासो अधन्विषुः पवमानास इन्दवः । ९,०२४.०१ श्रीणाना अप्सु मृञ्जत ॥ ९,०२४.०२ अभि गावो अधन्विषुरापो न प्रवता यतीः । ९,०२४.०२ पुनाना इन्द्रमाशत ॥ ९,०२४.०३ प्र पवमान धन्वसि सोमेन्द्राय पातवे । ९,०२४.०३ नृभिर्यतो वि नीयसे ॥ ९,०२४.०४ त्वं सोम नृमादनः पवस्व चर्षणीसहे । ९,०२४.०४ सस्निर्यो अनुमाद्यः ॥ ९,०२४.०५ इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि । ९,०२४.०५ अरमिन्द्रस्य धाम्ने ॥ ९,०२४.०६ पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः । ९,०२४.०६ शुचिः पावको अद्भुतः ॥ ९,०२४.०७ शुचिः पावक उच्यते सोमः सुतस्य मध्वः । ९,०२४.०७ देवावीरघशंसहा ॥ ९,०२५.०१ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । ९,०२५.०१ मरुद्भ्यो वायवे मदः ॥ ९,०२५.०२ पवमान धिया हितोऽभि योनिं कनिक्रदत् । ९,०२५.०२ धर्मणा वायुमा विश ॥ ९,०२५.०३ सं देवैः शोभते वृषा कविर्योनावधि प्रियः । ९,०२५.०३ वृत्रहा देववीतमः ॥ ९,०२५.०४ विश्वा रूपाण्याविशन्पुनानो याति हर्यतः । ९,०२५.०४ यत्रामृतास आसते ॥ ९,०२५.०५ अरुषो जनयन्गिरः सोमः पवत आयुषक् । ९,०२५.०५ इन्द्रं गच्छन्कविक्रतुः ॥ ९,०२५.०६ आ पवस्व मदिन्तम पवित्रं धारया कवे । ९,०२५.०६ अर्कस्य योनिमासदम् ॥ ९,०२६.०१ तममृक्षन्त वाजिनमुपस्थे अदितेरधि । ९,०२६.०१ विप्रासो अण्व्या धिया ॥ ९,०२६.०२ तं गावो अभ्यनूषत सहस्रधारमक्षितम् । ९,०२६.०२ इन्दुं धर्तारमा दिवः ॥ ९,०२६.०३ तं वेधां मेधयाह्यन्पवमानमधि द्यवि । ९,०२६.०३ धर्णसिं भूरिधायसम् ॥ ९,०२६.०४ तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः । ९,०२६.०४ पतिं वाचो अदाभ्यम् ॥ ९,०२६.०५ तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः । ९,०२६.०५ हर्यतं भूरिचक्षसम् ॥ ९,०२६.०६ तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । ९,०२६.०६ इन्दविन्द्राय मत्सरम् ॥ ९,०२७.०१ एष कविरभिष्टुतः पवित्रे अधि तोशते । ९,०२७.०१ पुनानो घ्नन्नप स्रिधः ॥ ९,०२७.०२ एष इन्द्राय वायवे स्वर्जित्परि षिच्यते । ९,०२७.०२ पवित्रे दक्षसाधनः ॥ ९,०२७.०३ एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । ९,०२७.०३ सोमो वनेषु विश्ववित् ॥ ९,०२७.०४ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । ९,०२७.०४ इन्दुः सत्राजिदस्तृतः ॥ ९,०२७.०५ एष सूर्येण हासते पवमानो अधि द्यवि । ९,०२७.०५ पवित्रे मत्सरो मदः ॥ ९,०२७.०६ एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । ९,०२७.०६ पुनान इन्दुरिन्द्रमा ॥ ९,०२८.०१ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । ९,०२८.०१ अव्यो वारं वि धावति ॥ ९,०२८.०२ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । ९,०२८.०२ विश्वा धामान्याविशन् ॥ ९,०२८.०३ एष देवः शुभायतेऽधि योनावमर्त्यः । ९,०२८.०३ वृत्रहा देववीतमः ॥ ९,०२८.०४ एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । ९,०२८.०४ अभि द्रोणानि धावति ॥ ९,०२८.०५ एष सूर्यमरोचयत्पवमानो विचर्षणिः । ९,०२८.०५ विश्वा धामानि विश्ववित् ॥ ९,०२८.०६ एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति । ९,०२८.०६ देवावीरघशंसहा ॥ ९,०२९.०१ प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा । ९,०२९.०१ देवां अनु प्रभूषतः ॥ ९,०२९.०२ सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ९,०२९.०२ ज्योतिर्जज्ञानमुक्थ्यम् ॥ ९,०२९.०३ सुषहा सोम तानि ते पुनानाय प्रभूवसो । ९,०२९.०३ वर्धा समुद्रमुक्थ्यम् ॥ ९,०२९.०४ विश्वा वसूनि संजयन्पवस्व सोम धारया । ९,०२९.०४ इनु द्वेषांसि सध्र्यक् ॥ ९,०२९.०५ रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् । ९,०२९.०५ निदो यत्र मुमुच्महे ॥ ९,०२९.०६ एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया । ९,०२९.०६ द्युमन्तं शुष्ममा भर ॥ ९,०३०.०१ प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । ९,०३०.०१ पुनानो वाचमिष्यति ॥ ९,०३०.०२ इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् । ९,०३०.०२ इयर्ति वग्नुमिन्द्रियम् ॥ ९,०३०.०३ आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् । ९,०३०.०३ पवस्व सोम धारया ॥ ९,०३०.०४ प्र सोमो अति धारया पवमानो असिष्यदत् । ९,०३०.०४ अभि द्रोणान्यासदम् ॥ ९,०३०.०५ अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः । ९,०३०.०५ इन्दविन्द्राय पीतये ॥ ९,०३०.०६ सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे । ९,०३०.०६ चारुं शर्धाय मत्सरम् ॥ ९,०३१.०१ प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । ९,०३१.०१ रयिं कृण्वन्ति चेतनम् ॥ ९,०३१.०२ दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । ९,०३१.०२ भवा वाजानां पतिः ॥ ९,०३१.०३ तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । ९,०३१.०३ सोम वर्धन्ति ते महः ॥ ९,०३१.०४ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । ९,०३१.०४ भवा वाजस्य संगथे ॥ ९,०३१.०५ तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् । ९,०३१.०५ वर्षिष्ठे अधि सानवि ॥ ९,०३१.०६ स्वायुधस्य ते सतो भुवनस्य पते वयम् । ९,०३१.०६ इन्दो सखित्वमुश्मसि ॥ ९,०३२.०१ प्र सोमासो मदच्युतः श्रवसे नो मघोनः । ९,०३२.०१ सुता विदथे अक्रमुः ॥ ९,०३२.०२ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । ९,०३२.०२ इन्दुमिन्द्राय पीतये ॥ ९,०३२.०३ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् । ९,०३२.०३ अत्यो न गोभिरज्यते ॥ ९,०३२.०४ उभे सोमावचाकशन्मृगो न तक्तो अर्षसि । ९,०३२.०४ सीदन्नृतस्य योनिमा ॥ ९,०३२.०५ अभि गावो अनूषत योषा जारमिव प्रियम् । ९,०३२.०५ अगन्नाजिं यथा हितम् ॥ ९,०३२.०६ अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च । ९,०३२.०६ सनिं मेधामुत श्रवः ॥ ९,०३३.०१ प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः । ९,०३३.०१ वनानि महिषा इव ॥ ९,०३३.०२ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । ९,०३३.०२ वाजं गोमन्तमक्षरन् ॥ ९,०३३.०३ सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । ९,०३३.०३ सोमा अर्षन्ति विष्णवे ॥ ९,०३३.०४ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । ९,०३३.०४ हरिरेति कनिक्रदत् ॥ ९,०३३.०५ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः । ९,०३३.०५ मर्मृज्यन्ते दिवः शिशुम् ॥ ९,०३३.०६ रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः । ९,०३३.०६ आ पवस्व सहस्रिणः ॥ ९,०३४.०१ प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति । ९,०३४.०१ रुजद्दृळ्हा व्योजसा ॥ ९,०३४.०२ सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । ९,०३४.०२ सोमो अर्षति विष्णवे ॥ ९,०३४.०३ वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः । ९,०३४.०३ दुहन्ति शक्मना पयः ॥ ९,०३४.०४ भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः । ९,०३४.०४ सं रूपैरज्यते हरिः ॥ ९,०३४.०५ अभीमृतस्य विष्टपं दुहते पृश्निमातरः । ९,०३४.०५ चारु प्रियतमं हविः ॥ ९,०३४.०६ समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः । ९,०३४.०६ धेनूर्वाश्रो अवीवशत् ॥ ९,०३५.०१ आ नः पवस्व धारया पवमान रयिं पृथुम् । ९,०३५.०१ यया ज्योतिर्विदासि नः ॥ ९,०३५.०२ इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । ९,०३५.०२ रायो धर्ता न ओजसा ॥ ९,०३५.०३ त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः । ९,०३५.०३ क्षरा णो अभि वार्यम् ॥ ९,०३५.०४ प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः । ९,०३५.०४ व्रता विदान आयुधा ॥ ९,०३५.०५ तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि । ९,०३५.०५ सोमं जनस्य गोपतिम् ॥ ९,०३५.०६ विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः । ९,०३५.०६ पुनानस्य प्रभूवसोः ॥ ९,०३६.०१ असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । ९,०३६.०१ कार्ष्मन्वाजी न्यक्रमीत् ॥ ९,०३६.०२ स वह्निः सोम जागृविः पवस्व देववीरति । ९,०३६.०२ अभि कोशं मधुश्चुतम् ॥ ९,०३६.०३ स नो ज्योतींषि पूर्व्य पवमान वि रोचय । ९,०३६.०३ क्रत्वे दक्षाय नो हिनु ॥ ९,०३६.०४ शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः । ९,०३६.०४ पवते वारे अव्यये ॥ ९,०३६.०५ स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । ९,०३६.०५ पवतामान्तरिक्ष्या ॥ ९,०३६.०६ आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि । ९,०३६.०६ वीरयुः शवसस्पते ॥ ९,०३७.०१ स सुतः पीतये वृषा सोमः पवित्रे अर्षति । ९,०३७.०१ विघ्नन्रक्षांसि देवयुः ॥ ९,०३७.०२ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । ९,०३७.०२ अभि योनिं कनिक्रदत् ॥ ९,०३७.०३ स वाजी रोचना दिवः पवमानो वि धावति । ९,०३७.०३ रक्षोहा वारमव्ययम् ॥ ९,०३७.०४ स त्रितस्याधि सानवि पवमानो अरोचयत् । ९,०३७.०४ जामिभिः सूर्यं सह ॥ ९,०३७.०५ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । ९,०३७.०५ सोमो वाजमिवासरत् ॥ ९,०३७.०६ स देवः कविनेषितोऽभि द्रोणानि धावति । ९,०३७.०६ इन्दुरिन्द्राय मंहना ॥ ९,०३८.०१ एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति । ९,०३८.०१ गच्छन्वाजं सहस्रिणम् ॥ ९,०३८.०२ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । ९,०३८.०२ इन्दुमिन्द्राय पीतये ॥ ९,०३८.०३ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । ९,०३८.०३ याभिर्मदाय शुम्भते ॥ ९,०३८.०४ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । ९,०३८.०४ गच्छञ्जारो न योषितम् ॥ ९,०३८.०५ एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । ९,०३८.०५ य इन्दुर्वारमाविशत् ॥ ९,०३८.०६ एष स्य पीतये सुतो हरिरर्षति धर्णसिः । ९,०३८.०६ क्रन्दन्योनिमभि प्रियम् ॥ ९,०३९.०१ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना । ९,०३९.०१ यत्र देवा इति ब्रवन् ॥ ९,०३९.०२ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः । ९,०३९.०२ वृष्टिं दिवः परि स्रव ॥ ९,०३९.०३ सुत एति पवित्र आ त्विषिं दधान ओजसा । ९,०३९.०३ विचक्षाणो विरोचयन् ॥ ९,०३९.०४ अयं स यो दिवस्परि रघुयामा पवित्र आ । ९,०३९.०४ सिन्धोरूर्मा व्यक्षरत् ॥ ९,०३९.०५ आविवासन्परावतो अथो अर्वावतः सुतः । ९,०३९.०५ इन्द्राय सिच्यते मधु ॥ ९,०३९.०६ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः । ९,०३९.०६ योनावृतस्य सीदत ॥ ९,०४०.०१ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । ९,०४०.०१ शुम्भन्ति विप्रं धीतिभिः ॥ ९,०४०.०२ आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः । ९,०४०.०२ ध्रुवे सदसि सीदति ॥ ९,०४०.०३ नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः । ९,०४०.०३ आ पवस्व सहस्रिणम् ॥ ९,०४०.०४ विश्वा सोम पवमान द्युम्नानीन्दवा भर । ९,०४०.०४ विदाः सहस्रिणीरिषः ॥ ९,०४०.०५ स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् । ९,०४०.०५ जरितुर्वर्धया गिरः ॥ ९,०४०.०६ पुनान इन्दवा भर सोम द्विबर्हसं रयिम् । ९,०४०.०६ वृषन्निन्दो न उक्थ्यम् ॥ ९,०४१.०१ प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । ९,०४१.०१ घ्नन्तः कृष्णामप त्वचम् ॥ ९,०४१.०२ सुवितस्य मनामहेऽति सेतुं दुराव्यम् । ९,०४१.०२ साह्वांसो दस्युमव्रतम् ॥ ९,०४१.०३ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । ९,०४१.०३ चरन्ति विद्युतो दिवि ॥ ९,०४१.०४ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । ९,०४१.०४ अश्वावद्वाजवत्सुतः ॥ ९,०४१.०५ स पवस्व विचर्षण आ मही रोदसी पृण । ९,०४१.०५ उषाः सूर्यो न रश्मिभिः ॥ ९,०४१.०६ परि णः शर्मयन्त्या धारया सोम विश्वतः । ९,०४१.०६ सरा रसेव विष्टपम् ॥ ९,०४२.०१ जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् । ९,०४२.०१ वसानो गा अपो हरिः ॥ ९,०४२.०२ एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । ९,०४२.०२ धारया पवते सुतः ॥ ९,०४२.०३ वावृधानाय तूर्वये पवन्ते वाजसातये । ९,०४२.०३ सोमाः सहस्रपाजसः ॥ ९,०४२.०४ दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते । ९,०४२.०४ क्रन्दन्देवां अजीजनत् ॥ ९,०४२.०५ अभि विश्वानि वार्याभि देवां ऋतावृधः । ९,०४२.०५ सोमः पुनानो अर्षति ॥ ९,०४२.०६ गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः । ९,०४२.०६ पवस्व बृहतीरिषः ॥ ९,०४३.०१ यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । ९,०४३.०१ तं गीर्भिर्वासयामसि ॥ ९,०४३.०२ तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । ९,०४३.०२ इन्दुमिन्द्राय पीतये ॥ ९,०४३.०३ पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । ९,०४३.०३ विप्रस्य मेध्यातिथेः ॥ ९,०४३.०४ पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् । ९,०४३.०४ इन्दो सहस्रवर्चसम् ॥ ९,०४३.०५ इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ । ९,०४३.०५ यदक्षारति देवयुः ॥ ९,०४३.०६ पवस्व वाजसातये विप्रस्य गृणतो वृधे । ९,०४३.०६ सोम रास्व सुवीर्यम् ॥ ९,०४४.०१ प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । ९,०४४.०१ अभि देवां अयास्यः ॥ ९,०४४.०२ मती जुष्टो धिया हितः सोमो हिन्वे परावति । ९,०४४.०२ विप्रस्य धारया कविः ॥ ९,०४४.०३ अयं देवेषु जागृविः सुत एति पवित्र आ । ९,०४४.०३ सोमो याति विचर्षणिः ॥ ९,०४४.०४ स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् । ९,०४४.०४ बर्हिष्मां आ विवासति ॥ ९,०४४.०५ स नो भगाय वायवे विप्रवीरः सदावृधः । ९,०४४.०५ सोमो देवेष्वा यमत् ॥ ९,०४४.०६ स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः । ९,०४४.०६ वाजं जेषि श्रवो बृहत् ॥ ९,०४५.०१ स पवस्व मदाय कं नृचक्षा देववीतये । ९,०४५.०१ इन्दविन्द्राय पीतये ॥ ९,०४५.०२ स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे । ९,०४५.०२ देवान्सखिभ्य आ वरम् ॥ ९,०४५.०३ उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् । ९,०४५.०३ वि नो राये दुरो वृधि ॥ ९,०४५.०४ अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि । ९,०४५.०४ इन्दुर्देवेषु पत्यते ॥ ९,०४५.०५ समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् । ९,०४५.०५ इन्दुं नावा अनूषत ॥ ९,०४५.०६ तया पवस्व धारया यया पीतो विचक्षसे । ९,०४५.०६ इन्दो स्तोत्रे सुवीर्यम् ॥ ९,०४६.०१ असृग्रन्देववीतयेऽत्यासः कृत्व्या इव । ९,०४६.०१ क्षरन्तः पर्वतावृधः ॥ ९,०४६.०२ परिष्कृतास इन्दवो योषेव पित्र्यावती । ९,०४६.०२ वायुं सोमा असृक्षत ॥ ९,०४६.०३ एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः । ९,०४६.०३ इन्द्रं वर्धन्ति कर्मभिः ॥ ९,०४६.०४ आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । ९,०४६.०४ गोभिः श्रीणीत मत्सरम् ॥ ९,०४६.०५ स पवस्व धनञ्जय प्रयन्ता राधसो महः । ९,०४६.०५ अस्मभ्यं सोम गातुवित् ॥ ९,०४६.०६ एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः । ९,०४६.०६ इन्द्राय मत्सरं मदम् ॥ ९,०४७.०१ अया सोमः सुकृत्यया महश्चिदभ्यवर्धत । ९,०४७.०१ मन्दान उद्वृषायते ॥ ९,०४७.०२ कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा । ९,०४७.०२ ऋणा च धृष्णुश्चयते ॥ ९,०४७.०३ आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । ९,०४७.०३ उक्थं यदस्य जायते ॥ ९,०४७.०४ स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति । ९,०४७.०४ यदी मर्मृज्यते धियः ॥ ९,०४७.०५ सिषासतू रयीणां वाजेष्वर्वतामिव । ९,०४७.०५ भरेषु जिग्युषामसि ॥ ९,०४८.०१ तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । ९,०४८.०१ चारुं सुकृत्ययेमहे ॥ ९,०४८.०२ संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । ९,०४८.०२ शतं पुरो रुरुक्षणिम् ॥ ९,०४८.०३ अतस्त्वा रयिमभि राजानं सुक्रतो दिवः । ९,०४८.०३ सुपर्णो अव्यथिर्भरत् ॥ ९,०४८.०४ विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् । ९,०४८.०४ गोपामृतस्य विर्भरत् ॥ ९,०४८.०५ अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । ९,०४८.०५ अभिष्टिकृद्विचर्षणिः ॥ ९,०४९.०१ पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । ९,०४९.०१ अयक्ष्मा बृहतीरिषः ॥ ९,०४९.०२ तया पवस्व धारया यया गाव इहागमन् । ९,०४९.०२ जन्यास उप नो गृहम् ॥ ९,०४९.०३ घृतं पवस्व धारया यज्ञेषु देववीतमः । ९,०४९.०३ अस्मभ्यं वृष्टिमा पव ॥ ९,०४९.०४ स न ऊर्जे व्यव्ययं पवित्रं धाव धारया । ९,०४९.०४ देवासः शृणवन्हि कम् ॥ ९,०४९.०५ पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । ९,०४९.०५ प्रत्नवद्रोचयन्रुचः ॥ ९,०५०.०१ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । ९,०५०.०१ वाणस्य चोदया पविम् ॥ ९,०५०.०२ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । ९,०५०.०२ यदव्य एषि सानवि ॥ ९,०५०.०३ अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः । ९,०५०.०३ पवमानं मधुश्चुतम् ॥ ९,०५०.०४ आ पवस्व मदिन्तम पवित्रं धारया कवे । ९,०५०.०४ अर्कस्य योनिमासदम् ॥ ९,०५०.०५ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः । ९,०५०.०५ इन्दविन्द्राय पीतये ॥ ९,०५१.०१ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज । ९,०५१.०१ पुनीहीन्द्राय पातवे ॥ ९,०५१.०२ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे । ९,०५१.०२ सुनोता मधुमत्तमम् ॥ ९,०५१.०३ तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते । ९,०५१.०३ पवमानस्य मरुतः ॥ ९,०५१.०४ त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये । ९,०५१.०४ वृषन्स्तोतारमूतये ॥ ९,०५१.०५ अभ्यर्ष विचक्षण पवित्रं धारया सुतः । ९,०५१.०५ अभि वाजमुत श्रवः ॥ ९,०५२.०१ परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा । ९,०५२.०१ सुवानो अर्ष पवित्र आ ॥ ९,०५२.०२ तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः । ९,०५२.०२ सहस्रधारो यात्तना ॥ ९,०५२.०३ चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय । ९,०५२.०३ वधैर्वधस्नवीङ्खय ॥ ९,०५२.०४ नि शुष्ममिन्दवेषां पुरुहूत जनानाम् । ९,०५२.०४ यो अस्मां आदिदेशति ॥ ९,०५२.०५ शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । ९,०५२.०५ पवस्व मंहयद्रयिः ॥ ९,०५३.०१ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । ९,०५३.०१ नुदस्व याः परिस्पृधः ॥ ९,०५३.०२ अया निजघ्निरोजसा रथसंगे धने हिते । ९,०५३.०२ स्तवा अबिभ्युषा हृदा ॥ ९,०५३.०३ अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । ९,०५३.०३ रुज यस्त्वा पृतन्यति ॥ ९,०५३.०४ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । ९,०५३.०४ इन्दुमिन्द्राय मत्सरम् ॥ ९,०५४.०१ अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः । ९,०५४.०१ पयः सहस्रसामृषिम् ॥ ९,०५४.०२ अयं सूर्य इवोपदृगयं सरांसि धावति । ९,०५४.०२ सप्त प्रवत आ दिवम् ॥ ९,०५४.०३ अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । ९,०५४.०३ सोमो देवो न सूर्यः ॥ ९,०५४.०४ परि णो देववीतये वाजां अर्षसि गोमतः । ९,०५४.०४ पुनान इन्दविन्द्रयुः ॥ ९,०५५.०१ यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव । ९,०५५.०१ सोम विश्वा च सौभगा ॥ ९,०५५.०२ इन्दो यथा तव स्तवो यथा ते जातमन्धसः । ९,०५५.०२ नि बर्हिषि प्रिये सदः ॥ ९,०५५.०३ उत नो गोविदश्ववित्पवस्व सोमान्धसा । ९,०५५.०३ मक्षूतमेभिरहभिः ॥ ९,०५५.०४ यो जिनाति न जीयते हन्ति शत्रुमभीत्य । ९,०५५.०४ स पवस्व सहस्रजित् ॥ ९,०५६.०१ परि सोम ऋतं बृहदाशुः पवित्रे अर्षति । ९,०५६.०१ विघ्नन्रक्षांसि देवयुः ॥ ९,०५६.०२ यत्सोमो वाजमर्षति शतं धारा अपस्युवः । ९,०५६.०२ इन्द्रस्य सख्यमाविशन् ॥ ९,०५६.०३ अभि त्वा योषणो दश जारं न कन्यानूषत । ९,०५६.०३ मृज्यसे सोम सातये ॥ ९,०५६.०४ त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव । ९,०५६.०४ नॄन्स्तोतॄन्पाह्यंहसः ॥ ९,०५७.०१ प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । ९,०५७.०१ अच्छा वाजं सहस्रिणम् ॥ ९,०५७.०२ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । ९,०५७.०२ हरिस्तुञ्जान आयुधा ॥ ९,०५७.०३ स मर्मृजान आयुभिरिभो राजेव सुव्रतः । ९,०५७.०३ श्येनो न वंसु षीदति ॥ ९,०५७.०४ स नो विश्वा दिवो वसूतो पृथिव्या अधि । ९,०५७.०४ पुनान इन्दवा भर ॥ ९,०५८.०१ तरत्स मन्दी धावति धारा सुतस्यान्धसः । ९,०५८.०१ तरत्स मन्दी धावति ॥ ९,०५८.०२ उस्रा वेद वसूनां मर्तस्य देव्यवसः । ९,०५८.०२ तरत्स मन्दी धावति ॥ ९,०५८.०३ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । ९,०५८.०३ तरत्स मन्दी धावति ॥ ९,०५८.०४ आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । ९,०५८.०४ तरत्स मन्दी धावति ॥ ९,०५९.०१ पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् । ९,०५९.०१ प्रजावद्रत्नमा भर ॥ ९,०५९.०२ पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । ९,०५९.०२ पवस्व धिषणाभ्यः ॥ ९,०५९.०३ त्वं सोम पवमानो विश्वानि दुरिता तर । ९,०५९.०३ कविः सीद नि बर्हिषि ॥ ९,०५९.०४ पवमान स्वर्विदो जायमानोऽभवो महान् । ९,०५९.०४ इन्दो विश्वां अभीदसि ॥ ९,०६०.०१ प्र गायत्रेण गायत पवमानं विचर्षणिम् । ९,०६०.०१ इन्दुं सहस्रचक्षसम् ॥ ९,०६०.०२ तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् । ९,०६०.०२ अति वारमपाविषुः ॥ ९,०६०.०३ अति वारान्पवमानो असिष्यदत्कलशां अभि धावति । ९,०६०.०३ इन्द्रस्य हार्द्याविशन् ॥ ९,०६०.०४ इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे । ९,०६०.०४ प्रजावद्रेत आ भर ॥ ९,०६१.०१ अया वीती परि स्रव यस्त इन्दो मदेष्वा । ९,०६१.०१ अवाहन्नवतीर्नव ॥ ९,०६१.०२ पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । ९,०६१.०२ अध त्यं तुर्वशं यदुम् ॥ ९,०६१.०३ परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । ९,०६१.०३ क्षरा सहस्रिणीरिषः ॥ ९,०६१.०४ पवमानस्य ते वयं पवित्रमभ्युन्दतः । ९,०६१.०४ सखित्वमा वृणीमहे ॥ ९,०६१.०५ ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । ९,०६१.०५ तेभिर्नः सोम मृळय ॥ ९,०६१.०६ स नः पुनान आ भर रयिं वीरवतीमिषम् । ९,०६१.०६ ईशानः सोम विश्वतः ॥ ९,०६१.०७ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । ९,०६१.०७ समादित्येभिरख्यत ॥ ९,०६१.०८ समिन्द्रेणोत वायुना सुत एति पवित्र आ । ९,०६१.०८ सं सूर्यस्य रश्मिभिः ॥ ९,०६१.०९ स नो भगाय वायवे पूष्णे पवस्व मधुमान् । ९,०६१.०९ चारुर्मित्रे वरुणे च ॥ ९,०६१.१० उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे । ९,०६१.१० उग्रं शर्म महि श्रवः ॥ ९,०६१.११ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । ९,०६१.११ सिषासन्तो वनामहे ॥ ९,०६१.१२ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । ९,०६१.१२ वरिवोवित्परि स्रव ॥ ९,०६१.१३ उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । ९,०६१.१३ इन्दुं देवा अयासिषुः ॥ ९,०६१.१४ तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव । ९,०६१.१४ य इन्द्रस्य हृदंसनिः ॥ ९,०६१.१५ अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । ९,०६१.१५ वर्धा समुद्रमुक्थ्यम् ॥ ९,०६१.१६ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ९,०६१.१६ ज्योतिर्वैश्वानरं बृहत् ॥ ९,०६१.१७ पवमानस्य ते रसो मदो राजन्नदुच्छुनः । ९,०६१.१७ वि वारमव्यमर्षति ॥ ९,०६१.१८ पवमान रसस्तव दक्षो वि राजति द्युमान् । ९,०६१.१८ ज्योतिर्विश्वं स्वर्दृशे ॥ ९,०६१.१९ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । ९,०६१.१९ देवावीरघशंसहा ॥ ९,०६१.२० जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे । ९,०६१.२० गोषा उ अश्वसा असि ॥ ९,०६१.२१ सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः । ९,०६१.२१ सीदञ्छ्येनो न योनिमा ॥ ९,०६१.२२ स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । ९,०६१.२२ वव्रिवांसं महीरपः ॥ ९,०६१.२३ सुवीरासो वयं धना जयेम सोम मीढ्वः । ९,०६१.२३ पुनानो वर्ध नो गिरः ॥ ९,०६१.२४ त्वोतासस्तवावसा स्याम वन्वन्त आमुरः । ९,०६१.२४ सोम व्रतेषु जागृहि ॥ ९,०६१.२५ अपघ्नन्पवते मृधोऽप सोमो अराव्णः । ९,०६१.२५ गच्छन्निन्द्रस्य निष्कृतम् ॥ ९,०६१.२६ महो नो राय आ भर पवमान जही मृधः । ९,०६१.२६ रास्वेन्दो वीरवद्यशः ॥ ९,०६१.२७ न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् । ९,०६१.२७ यत्पुनानो मखस्यसे ॥ ९,०६१.२८ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । ९,०६१.२८ विश्वा अप द्विषो जहि ॥ ९,०६१.२९ अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । ९,०६१.२९ सासह्याम पृतन्यतः ॥ ९,०६१.३० या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे । ९,०६१.३० रक्षा समस्य नो निदः ॥ ९,०६२.०१ एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । ९,०६२.०१ विश्वान्यभि सौभगा ॥ ९,०६२.०२ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । ९,०६२.०२ तना कृण्वन्तो अर्वते ॥ ९,०६२.०३ कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । ९,०६२.०३ इळामस्मभ्यं संयतम् ॥ ९,०६२.०४ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । ९,०६२.०४ श्येनो न योनिमासदत् ॥ ९,०६२.०५ शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः । ९,०६२.०५ स्वदन्ति गावः पयोभिः ॥ ९,०६२.०६ आदीमश्वं न हेतारोऽशूशुभन्नमृताय । ९,०६२.०६ मध्वो रसं सधमादे ॥ ९,०६२.०७ यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । ९,०६२.०७ ताभिः पवित्रमासदः ॥ ९,०६२.०८ सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया । ९,०६२.०८ सीदन्योना वनेष्वा ॥ ९,०६२.०९ त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । ९,०६२.०९ वरिवोविद्घृतं पयः ॥ ९,०६२.१० अयं विचर्षणिर्हितः पवमानः स चेतति । ९,०६२.१० हिन्वान आप्यं बृहत् ॥ ९,०६२.११ एष वृषा वृषव्रतः पवमानो अशस्तिहा । ९,०६२.११ करद्वसूनि दाशुषे ॥ ९,०६२.१२ आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् । ९,०६२.१२ पुरुश्चन्द्रं पुरुस्पृहम् ॥ ९,०६२.१३ एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । ९,०६२.१३ उरुगायः कविक्रतुः ॥ ९,०६२.१४ सहस्रोतिः शतामघो विमानो रजसः कविः । ९,०६२.१४ इन्द्राय पवते मदः ॥ ९,०६२.१५ गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते । ९,०६२.१५ विर्योना वसताविव ॥ ९,०६२.१६ पवमानः सुतो नृभिः सोमो वाजमिवासरत् । ९,०६२.१६ चमूषु शक्मनासदम् ॥ ९,०६२.१७ तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । ९,०६२.१७ ऋषीणां सप्त धीतिभिः ॥ ९,०६२.१८ तं सोतारो धनस्पृतमाशुं वाजाय यातवे । ९,०६२.१८ हरिं हिनोत वाजिनम् ॥ ९,०६२.१९ आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः । ९,०६२.१९ शूरो न गोषु तिष्ठति ॥ ९,०६२.२० आ त इन्दो मदाय कं पयो दुहन्त्यायवः । ९,०६२.२० देवा देवेभ्यो मधु ॥ ९,०६२.२१ आ नः सोमं पवित्र आ सृजता मधुमत्तमम् । ९,०६२.२१ देवेभ्यो देवश्रुत्तमम् ॥ ९,०६२.२२ एते सोमा असृक्षत गृणानाः श्रवसे महे । ९,०६२.२२ मदिन्तमस्य धारया ॥ ९,०६२.२३ अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । ९,०६२.२३ सनद्वाजः परि स्रव ॥ ९,०६२.२४ उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः । ९,०६२.२४ गृणानो जमदग्निना ॥ ९,०६२.२५ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । ९,०६२.२५ अभि विश्वानि काव्या ॥ ९,०६२.२६ त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् । ९,०६२.२६ पवस्व विश्वमेजय ॥ ९,०६२.२७ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । ९,०६२.२७ तुभ्यमर्षन्ति सिन्धवः ॥ ९,०६२.२८ प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः । ९,०६२.२८ अभि शुक्रामुपस्तिरम् ॥ ९,०६२.२९ इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् । ९,०६२.२९ ईशानं वीतिराधसम् ॥ ९,०६२.३० पवमान ऋतः कविः सोमः पवित्रमासदत् । ९,०६२.३० दधत्स्तोत्रे सुवीर्यम् ॥ ९,०६३.०१ आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । ९,०६३.०१ अस्मे श्रवांसि धारय ॥ ९,०६३.०२ इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः । ९,०६३.०२ चमूष्वा नि षीदसि ॥ ९,०६३.०३ सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । ९,०६३.०३ मधुमां अस्तु वायवे ॥ ९,०६३.०४ एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः । ९,०६३.०४ सोमा ऋतस्य धारया ॥ ९,०६३.०५ इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् । ९,०६३.०५ अपघ्नन्तो अराव्णः ॥ ९,०६३.०६ सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः । ९,०६३.०६ इन्द्रं गच्छन्त इन्दवः ॥ ९,०६३.०७ अया पवस्व धारया यया सूर्यमरोचयः । ९,०६३.०७ हिन्वानो मानुषीरपः ॥ ९,०६३.०८ अयुक्त सूर एतशं पवमानो मनावधि । ९,०६३.०८ अन्तरिक्षेण यातवे ॥ ९,०६३.०९ उत त्या हरितो दश सूरो अयुक्त यातवे । ९,०६३.०९ इन्दुरिन्द्र इति ब्रुवन् ॥ ९,०६३.१० परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । ९,०६३.१० अव्यो वारेषु सिञ्चत ॥ ९,०६३.११ पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् । ९,०६३.११ यो दूणाशो वनुष्यता ॥ ९,०६३.१२ अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् । ९,०६३.१२ अभि वाजमुत श्रवः ॥ ९,०६३.१३ सोमो देवो न सूर्योऽद्रिभिः पवते सुतः । ९,०६३.१३ दधानः कलशे रसम् ॥ ९,०६३.१४ एते धामान्यार्या शुक्रा ऋतस्य धारया । ९,०६३.१४ वाजं गोमन्तमक्षरन् ॥ ९,०६३.१५ सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । ९,०६३.१५ पवित्रमत्यक्षरन् ॥ ९,०६३.१६ प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । ९,०६३.१६ मदो यो देववीतमः ॥ ९,०६३.१७ तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् । ९,०६३.१७ इन्दुमिन्द्राय मत्सरम् ॥ ९,०६३.१८ आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् । ९,०६३.१८ वाजं गोमन्तमा भर ॥ ९,०६३.१९ परि वाजे न वाजयुमव्यो वारेषु सिञ्चत । ९,०६३.१९ इन्द्राय मधुमत्तमम् ॥ ९,०६३.२० कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः । ९,०६३.२० वृषा कनिक्रदर्षति ॥ ९,०६३.२१ वृषणं धीभिरप्तुरं सोममृतस्य धारया । ९,०६३.२१ मती विप्राः समस्वरन् ॥ ९,०६३.२२ पवस्व देवायुषगिन्द्रं गच्छतु ते मदः । ९,०६३.२२ वायुमा रोह धर्मणा ॥ ९,०६३.२३ पवमान नि तोशसे रयिं सोम श्रवाय्यम् । ९,०६३.२३ प्रियः समुद्रमा विश ॥ ९,०६३.२४ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । ९,०६३.२४ नुदस्वादेवयुं जनम् ॥ ९,०६३.२५ पवमाना असृक्षत सोमाः शुक्रास इन्दवः । ९,०६३.२५ अभि विश्वानि काव्या ॥ ९,०६३.२६ पवमानास आशवः शुभ्रा असृग्रमिन्दवः । ९,०६३.२६ घ्नन्तो विश्वा अप द्विषः ॥ ९,०६३.२७ पवमाना दिवस्पर्यन्तरिक्षादसृक्षत । ९,०६३.२७ पृथिव्या अधि सानवि ॥ ९,०६३.२८ पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । ९,०६३.२८ जहि रक्षांसि सुक्रतो ॥ ९,०६३.२९ अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् । ९,०६३.२९ द्युमन्तं शुष्ममुत्तमम् ॥ ९,०६३.३० अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । ९,०६३.३० इन्दो विश्वानि वार्या ॥ ९,०६४.०१ वृषा सोम द्युमां असि वृषा देव वृषव्रतः । ९,०६४.०१ वृषा धर्माणि दधिषे ॥ ९,०६४.०२ वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः । ९,०६४.०२ सत्यं वृषन्वृषेदसि ॥ ९,०६४.०३ अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । ९,०६४.०३ वि नो राये दुरो वृधि ॥ ९,०६४.०४ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । ९,०६४.०४ शुक्रासो वीरयाशवः ॥ ९,०६४.०५ शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः । ९,०६४.०५ पवन्ते वारे अव्यये ॥ ९,०६४.०६ ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । ९,०६४.०६ पवन्तामान्तरिक्ष्या ॥ ९,०६४.०७ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत । ९,०६४.०७ सूर्यस्येव न रश्मयः ॥ ९,०६४.०८ केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि । ९,०६४.०८ समुद्रः सोम पिन्वसे ॥ ९,०६४.०९ हिन्वानो वाचमिष्यसि पवमान विधर्मणि । ९,०६४.०९ अक्रान्देवो न सूर्यः ॥ ९,०६४.१० इन्दुः पविष्ट चेतनः प्रियः कवीनां मती । ९,०६४.१० सृजदश्वं रथीरिव ॥ ९,०६४.११ ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् । ९,०६४.११ सीदन्नृतस्य योनिमा ॥ ९,०६४.१२ स नो अर्ष पवित्र आ मदो यो देववीतमः । ९,०६४.१२ इन्दविन्द्राय पीतये ॥ ९,०६४.१३ इषे पवस्व धारया मृज्यमानो मनीषिभिः । ९,०६४.१३ इन्दो रुचाभि गा इहि ॥ ९,०६४.१४ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । ९,०६४.१४ हरे सृजान आशिरम् ॥ ९,०६४.१५ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । ९,०६४.१५ द्युतानो वाजिभिर्यतः ॥ ९,०६४.१६ प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः । ९,०६४.१६ धिया जूता असृक्षत ॥ ९,०६४.१७ मर्मृजानास आयवो वृथा समुद्रमिन्दवः । ९,०६४.१७ अग्मन्नृतस्य योनिमा ॥ ९,०६४.१८ परि णो याह्यस्मयुर्विश्वा वसून्योजसा । ९,०६४.१८ पाहि नः शर्म वीरवत् ॥ ९,०६४.१९ मिमाति वह्निरेतशः पदं युजान ऋक्वभिः । ९,०६४.१९ प्र यत्समुद्र आहितः ॥ ९,०६४.२० आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति । ९,०६४.२० जहात्यप्रचेतसः ॥ ९,०६४.२१ अभि वेना अनूषतेयक्षन्ति प्रचेतसः । ९,०६४.२१ मज्जन्त्यविचेतसः ॥ ९,०६४.२२ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । ९,०६४.२२ ऋतस्य योनिमासदम् ॥ ९,०६४.२३ तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । ९,०६४.२३ सं त्वा मृजन्त्यायवः ॥ ९,०६४.२४ रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । ९,०६४.२४ पवमानस्य मरुतः ॥ ९,०६४.२५ त्वं सोम विपश्चितं पुनानो वाचमिष्यसि । ९,०६४.२५ इन्दो सहस्रभर्णसम् ॥ ९,०६४.२६ उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । ९,०६४.२६ पुनान इन्दवा भर ॥ ९,०६४.२७ पुनान इन्दवेषां पुरुहूत जनानाम् । ९,०६४.२७ प्रियः समुद्रमा विश ॥ ९,०६४.२८ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । ९,०६४.२८ सोमाः शुक्रा गवाशिरः ॥ ९,०६४.२९ हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् । ९,०६४.२९ सीदन्तो वनुषो यथा ॥ ९,०६४.३० ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः । ९,०६४.३० पवस्व सूर्यो दृशे ॥ ९,०६५.०१ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । ९,०६५.०१ महामिन्दुं महीयुवः ॥ ९,०६५.०२ पवमान रुचारुचा देवो देवेभ्यस्परि । ९,०६५.०२ विश्वा वसून्या विश ॥ ९,०६५.०३ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । ९,०६५.०३ इषे पवस्व संयतम् ॥ ९,०६५.०४ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । ९,०६५.०४ पवमान स्वाध्यः ॥ ९,०६५.०५ आ पवस्व सुवीर्यं मन्दमानः स्वायुध । ९,०६५.०५ इहो ष्विन्दवा गहि ॥ ९,०६५.०६ यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । ९,०६५.०६ द्रुणा सधस्थमश्नुषे ॥ ९,०६५.०७ प्र सोमाय व्यश्ववत्पवमानाय गायत । ९,०६५.०७ महे सहस्रचक्षसे ॥ ९,०६५.०८ यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः । ९,०६५.०८ इन्दुमिन्द्राय पीतये ॥ ९,०६५.०९ तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । ९,०६५.०९ सखित्वमा वृणीमहे ॥ ९,०६५.१० वृषा पवस्व धारया मरुत्वते च मत्सरः । ९,०६५.१० विश्वा दधान ओजसा ॥ ९,०६५.११ तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् । ९,०६५.११ हिन्वे वाजेषु वाजिनम् ॥ ९,०६५.१२ अया चित्तो विपानया हरिः पवस्व धारया । ९,०६५.१२ युजं वाजेषु चोदय ॥ ९,०६५.१३ आ न इन्दो महीमिषं पवस्व विश्वदर्शतः । ९,०६५.१३ अस्मभ्यं सोम गातुवित् ॥ ९,०६५.१४ आ कलशा अनूषतेन्दो धाराभिरोजसा । ९,०६५.१४ एन्द्रस्य पीतये विश ॥ ९,०६५.१५ यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः । ९,०६५.१५ स पवस्वाभिमातिहा ॥ ९,०६५.१६ राजा मेधाभिरीयते पवमानो मनावधि । ९,०६५.१६ अन्तरिक्षेण यातवे ॥ ९,०६५.१७ आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् । ९,०६५.१७ वहा भगत्तिमूतये ॥ ९,०६५.१८ आ नः सोम सहो जुवो रूपं न वर्चसे भर । ९,०६५.१८ सुष्वाणो देववीतये ॥ ९,०६५.१९ अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । ९,०६५.१९ सीदञ्छ्येनो न योनिमा ॥ ९,०६५.२० अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । ९,०६५.२० सोमो अर्षति विष्णवे ॥ ९,०६५.२१ इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः । ९,०६५.२१ आ पवस्व सहस्रिणम् ॥ ९,०६५.२२ ये सोमासः परावति ये अर्वावति सुन्विरे । ९,०६५.२२ ये वादः शर्यणावति ॥ ९,०६५.२३ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । ९,०६५.२३ ये वा जनेषु पञ्चसु ॥ ९,०६५.२४ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् । ९,०६५.२४ सुवाना देवास इन्दवः ॥ ९,०६५.२५ पवते हर्यतो हरिर्गृणानो जमदग्निना । ९,०६५.२५ हिन्वानो गोरधि त्वचि ॥ ९,०६५.२६ प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । ९,०६५.२६ श्रीणाना अप्सु मृञ्जत ॥ ९,०६५.२७ तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये । ९,०६५.२७ स पवस्वानया रुचा ॥ ९,०६५.२८ आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । ९,०६५.२८ पान्तमा पुरुस्पृहम् ॥ ९,०६५.२९ आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । ९,०६५.२९ पान्तमा पुरुस्पृहम् ॥ ९,०६५.३० आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा । ९,०६५.३० पान्तमा पुरुस्पृहम् ॥ ९,०६६.०१ पवस्व विश्वचर्षणेऽभि विश्वानि काव्या । ९,०६६.०१ सखा सखिभ्य ईड्यः ॥ ९,०६६.०२ ताभ्यां विश्वस्य राजसि ये पवमान धामनी । ९,०६६.०२ प्रतीची सोम तस्थतुः ॥ ९,०६६.०३ परि धामानि यानि ते त्वं सोमासि विश्वतः । ९,०६६.०३ पवमान ऋतुभिः कवे ॥ ९,०६६.०४ पवस्व जनयन्निषोऽभि विश्वानि वार्या । ९,०६६.०४ सखा सखिभ्य ऊतये ॥ ९,०६६.०५ तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते । ९,०६६.०५ पवित्रं सोम धामभिः ॥ ९,०६६.०६ तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । ९,०६६.०६ तुभ्यं धावन्ति धेनवः ॥ ९,०६६.०७ प्र सोम याहि धारया सुत इन्द्राय मत्सरः । ९,०६६.०७ दधानो अक्षिति श्रवः ॥ ९,०६६.०८ समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः । ९,०६६.०८ विप्रमाजा विवस्वतः ॥ ९,०६६.०९ मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि । ९,०६६.०९ रेभो यदज्यसे वने ॥ ९,०६६.१० पवमानस्य ते कवे वाजिन्सर्गा असृक्षत । ९,०६६.१० अर्वन्तो न श्रवस्यवः ॥ ९,०६६.११ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । ९,०६६.११ अवावशन्त धीतयः ॥ ९,०६६.१२ अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः । ९,०६६.१२ अग्मन्नृतस्य योनिमा ॥ ९,०६६.१३ प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । ९,०६६.१३ यद्गोभिर्वासयिष्यसे ॥ ९,०६६.१४ अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः । ९,०६६.१४ इन्दो सखित्वमुश्मसि ॥ ९,०६६.१५ आ पवस्व गविष्टये महे सोम नृचक्षसे । ९,०६६.१५ एन्द्रस्य जठरे विश ॥ ९,०६६.१६ महां असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः । ९,०६६.१६ युध्वा सञ्छश्वज्जिगेथ ॥ ९,०६६.१७ य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः । ९,०६६.१७ भूरिदाभ्यश्चिन्मंहीयान् ॥ ९,०६६.१८ त्वं सोम सूर एषस्तोकस्य साता तनूनाम् । ९,०६६.१८ वृणीमहे सख्याय वृणीमहे युज्याय ॥ ९,०६६.१९ अग्न आयूंषि पवस आ सुवोर्जमिषं च नः । ९,०६६.१९ आरे बाधस्व दुच्छुनाम् ॥ ९,०६६.२० अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । ९,०६६.२० तमीमहे महागयम् ॥ ९,०६६.२१ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । ९,०६६.२१ दधद्रयिं मयि पोषम् ॥ ९,०६६.२२ पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् । ९,०६६.२२ सूरो न विश्वदर्शतः ॥ ९,०६६.२३ स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः । ९,०६६.२३ इन्दुरत्यो विचक्षणः ॥ ९,०६६.२४ पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् । ९,०६६.२४ कृष्णा तमांसि जङ्घनत् ॥ ९,०६६.२५ पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत । ९,०६६.२५ जीरा अजिरशोचिषः ॥ ९,०६६.२६ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । ९,०६६.२६ हरिश्चन्द्रो मरुद्गणः ॥ ९,०६६.२७ पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः । ९,०६६.२७ दधत्स्तोत्रे सुवीर्यम् ॥ ९,०६६.२८ प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् । ९,०६६.२८ पुनान इन्दुरिन्द्रमा ॥ ९,०६६.२९ एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः । ९,०६६.२९ इन्द्रं मदाय जोहुवत् ॥ ९,०६६.३० यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः । ९,०६६.३० तेन नो मृळ जीवसे ॥ ९,०६७.०१ त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । ९,०६७.०१ पवस्व मंहयद्रयिः ॥ ९,०६७.०२ त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः । ९,०६७.०२ इन्द्राय सूरिरन्धसा ॥ ९,०६७.०३ त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । ९,०६७.०३ द्युमन्तं शुष्ममुत्तमम् ॥ ९,०६७.०४ इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया । ९,०६७.०४ हरिर्वाजमचिक्रदत् ॥ ९,०६७.०५ इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा । ९,०६७.०५ वि वाजान्सोम गोमतः ॥ ९,०६७.०६ आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् । ९,०६७.०६ भरा सोम सहस्रिणम् ॥ ९,०६७.०७ पवमानास इन्दवस्तिरः पवित्रमाशवः । ९,०६७.०७ इन्द्रं यामेभिराशत ॥ ९,०६७.०८ ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः । ९,०६७.०८ आयुः पवत आयवे ॥ ९,०६७.०९ हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् । ९,०६७.०९ अभि गिरा समस्वरन् ॥ ९,०६७.१० अविता नो अजाश्वः पूषा यामनियामनि । ९,०६७.१० आ भक्षत्कन्यासु नः ॥ ९,०६७.११ अयं सोमः कपर्दिने घृतं न पवते मधु । ९,०६७.११ आ भक्षत्कन्यासु नः ॥ ९,०६७.१२ अयं त आघृणे सुतो घृतं न पवते शुचि । ९,०६७.१२ आ भक्षत्कन्यासु नः ॥ ९,०६७.१३ वाचो जन्तुः कवीनां पवस्व सोम धारया । ९,०६७.१३ देवेषु रत्नधा असि ॥ ९,०६७.१४ आ कलशेषु धावति श्येनो वर्म वि गाहते । ९,०६७.१४ अभि द्रोणा कनिक्रदत् ॥ ९,०६७.१५ परि प्र सोम ते रसोऽसर्जि कलशे सुतः । ९,०६७.१५ श्येनो न तक्तो अर्षति ॥ ९,०६७.१६ पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ ९,०६७.१७ असृग्रन्देववीतये वाजयन्तो रथा इव ॥ ९,०६७.१८ ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत ॥ ९,०६७.१९ ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । ९,०६७.१९ दधत्स्तोत्रे सुवीर्यम् ॥ ९,०६७.२० एष तुन्नो अभिष्टुतः पवित्रमति गाहते । ९,०६७.२० रक्षोहा वारमव्ययम् ॥ ९,०६७.२१ यदन्ति यच्च दूरके भयं विन्दति मामिह । ९,०६७.२१ पवमान वि तज्जहि ॥ ९,०६७.२२ पवमानः सो अद्य नः पवित्रेण विचर्षणिः । ९,०६७.२२ यः पोता स पुनातु नः ॥ ९,०६७.२३ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ९,०६७.२३ ब्रह्म तेन पुनीहि नः ॥ ९,०६७.२४ यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ९,०६७.२४ ब्रह्मसवैः पुनीहि नः ॥ ९,०६७.२५ उभाभ्यां देव सवितः पवित्रेण सवेन च । ९,०६७.२५ मां पुनीहि विश्वतः ॥ ९,०६७.२६ त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः । ९,०६७.२६ अग्ने दक्षैः पुनीहि नः ॥ ९,०६७.२७ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । ९,०६७.२७ विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥ ९,०६७.२८ प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः । ९,०६७.२८ देवेभ्य उत्तमं हविः ॥ ९,०६७.२९ उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । ९,०६७.२९ अगन्म बिभ्रतो नमः ॥ ९,०६७.३० अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम । ९,०६७.३० आखुं चिदेव देव सोम ॥ ९,०६७.३१ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् । ९,०६७.३१ सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥ ९,०६७.३२ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् । ९,०६७.३२ तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥ ९,०६८.०१ प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । ९,०६८.०१ बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥ ९,०६८.०२ स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः । ९,०६८.०२ तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ ९,०६८.०३ वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता । ९,०६८.०३ मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥ ९,०६८.०४ स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् । ९,०६८.०४ अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥ ९,०६८.०५ सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः । ९,०६८.०५ यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥ ९,०६८.०६ मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः । ९,०६८.०६ तं मर्जयन्त सुवृधं नदीष्वां उशन्तमंशुं परियन्तमृग्मियम् ॥ ९,०६८.०७ त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् । ९,०६८.०७ अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥ ९,०६८.०८ परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः । ९,०६८.०८ यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाळ् अमर्त्यः ॥ ९,०६८.०९ अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति । ९,०६८.०९ अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥ ९,०६८.१० एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व । ९,०६८.१० अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥ ९,०६९.०१ इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि । ९,०६९.०१ उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥ ९,०६९.०२ उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । ९,०६९.०२ पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ ९,०६९.०३ अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते । ९,०६९.०३ हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥ ९,०६९.०४ उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । ९,०६९.०४ अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ ९,०६९.०५ अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत । ९,०६९.०५ दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥ ९,०६९.०६ सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते । ९,०६९.०६ तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ ९,०६९.०७ सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत । ९,०६९.०७ शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥ ९,०६९.०८ आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् । ९,०६९.०८ यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ ९,०६९.०९ एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ । ९,०६९.०९ सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥ ९,०६९.१० इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । ९,०६९.१० भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥ ९,०७०.०१ त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि । ९,०७०.०१ चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ ९,०७०.०२ स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । ९,०७०.०२ तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ ९,०७०.०३ ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । ९,०७०.०३ येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ ९,०७०.०४ स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । ९,०७०.०४ व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ ९,०७०.०५ स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । ९,०७०.०५ वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥ ९,०७०.०६ स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः । ९,०७०.०६ जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥ ९,०७०.०७ रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः । ९,०७०.०७ आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥ ९,०७०.०८ शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि । ९,०७०.०८ जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥ ९,०७०.०९ पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश । ९,०७०.०९ पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥ ९,०७०.१० हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व । ९,०७०.१० नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः ॥ ९,०७१.०१ आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः । ९,०७१.०१ हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥ ९,०७१.०२ प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् । ९,०७१.०२ जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥ ९,०७१.०३ अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती । ९,०७१.०३ स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥ ९,०७१.०४ परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । ९,०७१.०४ आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥ ९,०७१.०५ समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ । ९,०७१.०५ जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥ ९,०७१.०६ श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति । ९,०७१.०६ ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्येति यज्ञियः ॥ ९,०७१.०७ परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि । ९,०७१.०७ सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥ ९,०७१.०८ त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः । ९,०७१.०८ अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥ ९,०७१.०९ उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य । ९,०७१.०९ दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥ ९,०७२.०१ हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । ९,०७२.०१ उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥ ९,०७२.०२ साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः । ९,०७२.०२ यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥ ९,०७२.०३ अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् । ९,०७२.०३ अन्वस्मै जोषमभरद्विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥ ९,०७२.०४ नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः । ९,०७२.०४ पुरन्धिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥ ९,०७२.०५ नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते । ९,०७२.०५ आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥ ९,०७२.०६ अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः । ९,०७२.०६ समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥ ९,०७२.०७ नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः । ९,०७२.०७ इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥ ९,०७२.०८ स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो । ९,०७२.०८ मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥ ९,०७२.०९ आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् । ९,०७२.०९ उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥ ९,०७३.०१ स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः । ९,०७३.०१ त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥ ९,०७३.०२ सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् । ९,०७३.०२ मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥ ९,०७३.०३ पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् । ९,०७३.०३ महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥ ९,०७३.०४ सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः । ९,०७३.०४ अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः ॥ ९,०७३.०५ पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् । ९,०७३.०५ इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥ ९,०७३.०६ प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः । ९,०७३.०६ अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥ ९,०७३.०७ सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः । ९,०७३.०७ रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥ ९,०७३.०८ ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे । ९,०७३.०८ विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥ ९,०७३.०९ ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । ९,०७३.०९ धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥ ९,०७४.०१ शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति । ९,०७४.०१ दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥ ९,०७४.०२ दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । ९,०७४.०२ सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥ ९,०७४.०३ महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते । ९,०७४.०३ ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः ॥ ९,०७४.०४ आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते । ९,०७४.०४ समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥ ९,०७४.०५ अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् । ९,०७४.०५ दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥ ९,०७४.०६ सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः । ९,०७४.०६ चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥ ९,०७४.०७ श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वां असुरो वेद भूमनः । ९,०७४.०७ धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥ ९,०७४.०८ अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् । ९,०७४.०८ आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥ ९,०७४.०९ अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति । ९,०७४.०९ स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥ ९,०७५.०१ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । ९,०७५.०१ आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥ ९,०७५.०२ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । ९,०७५.०२ दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥ ९,०७५.०३ अव द्युतानः कलशां अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये । ९,०७५.०३ अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥ ९,०७५.०४ अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः । ९,०७५.०४ रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥ ९,०७५.०५ परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । ९,०७५.०५ ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥ ९,०७६.०१ धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । ९,०७६.०१ हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥ ९,०७६.०२ शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु । ९,०७६.०२ इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥ ९,०७६.०३ इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । ९,०७६.०३ प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥ ९,०७६.०४ विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळ् अवीवशत् । ९,०७६.०४ यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥ ९,०७६.०५ वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् । ९,०७६.०५ स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥ ९,०७७.०१ एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः । ९,०७७.०१ अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥ ९,०७७.०२ स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः । ९,०७७.०२ स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥ ९,०७७.०३ ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ९,०७७.०३ ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥ ९,०७७.०४ अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । ९,०७७.०४ इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥ ९,०७७.०५ चक्रिर्दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग्यते । ९,०७७.०५ असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥ ९,०७८.०१ प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति । ९,०७८.०१ गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥ ९,०७८.०२ इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने । ९,०७८.०२ पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥ ९,०७८.०३ समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् । ९,०७८.०३ ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥ ९,०७८.०४ गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । ९,०७८.०४ यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥ ९,०७८.०५ एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि । ९,०७८.०५ जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥ ९,०७९.०१ अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । ९,०७९.०१ वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥ ९,०७९.०२ प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि । ९,०७९.०२ तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ ९,०७९.०३ उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः । ९,०७९.०३ धन्वन्न तृष्णा समरीत तां अभि सोम जहि पवमान दुराध्यः ॥ ९,०७९.०४ दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः । ९,०७९.०४ अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥ ९,०७९.०५ एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । ९,०७९.०५ निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥ ९,०८०.०१ सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि । ९,०८०.०१ बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥ ९,०८०.०२ यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् । ९,०८०.०२ मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥ ९,०८०.०३ एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । ९,०८०.०३ प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥ ९,०८०.०४ तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । ९,०८०.०४ नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवां आ पवस्वा सहस्रजित् ॥ ९,०८०.०५ तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः । ९,०८०.०५ इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥ ९,०८१.०१ प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । ९,०८१.०१ दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥ ९,०८१.०२ अच्छा हि सोमः कलशां असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा । ९,०८१.०२ अथा देवानामुभयस्य जन्मनो विद्वां अश्नोत्यमुत इतश्च यत् ॥ ९,०८१.०३ आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः । ९,०८१.०३ शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥ ९,०८१.०४ आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । ९,०८१.०४ बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥ ९,०८१.०५ उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता । ९,०८१.०५ भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ ९,०८२.०१ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । ९,०८२.०१ पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥ ९,०८२.०२ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । ९,०८२.०२ अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥ ९,०८२.०३ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । ९,०८२.०३ स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे ॥ ९,०८२.०४ जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । ९,०८२.०४ अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि ॥ ९,०८२.०५ यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो । ९,०८२.०५ एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥ ९,०८३.०१ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । ९,०८३.०१ अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥ ९,०८३.०२ तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् । ९,०८३.०२ अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥ ९,०८३.०३ अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । ९,०८३.०३ मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥ ९,०८३.०४ गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः । ९,०८३.०४ गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥ ९,०८३.०५ हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् । ९,०८३.०५ राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥ ९,०८४.०१ पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे । ९,०८४.०१ कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥ ९,०८४.०२ आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति । ९,०८४.०२ कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥ ९,०८४.०३ आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । ९,०८४.०३ आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥ ९,०८४.०४ एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् । ९,०८४.०४ इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥ ९,०८४.०५ अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । ९,०८४.०५ धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥ ९,०८५.०१ इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । ९,०८५.०१ मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥ ९,०८५.०२ अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः । ९,०८५.०२ जहि शत्रूंरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥ ९,०८५.०३ अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः । ९,०८५.०३ अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥ ९,०८५.०४ सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु । ९,०८५.०४ जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥ ९,०८५.०५ कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि । ९,०८५.०५ मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥ ९,०८५.०६ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने । ९,०८५.०६ स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ ९,०८५.०७ अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते । ९,०८५.०७ पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥ ९,०८५.०८ पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः । ९,०८५.०८ माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् ॥ ९,०८५.०९ अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः । ९,०८५.०९ राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥ ९,०८५.१० दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् । ९,०८५.१० अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥ ९,०८५.११ नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः । ९,०८५.११ शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥ ९,०८५.१२ ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य । ९,०८५.१२ भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥ ९,०८६.०१ प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । ९,०८६.०१ दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥ ९,०८६.०२ प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् । ९,०८६.०२ धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥ ९,०८६.०३ अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् । ९,०८६.०३ वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥ ९,०८६.०४ प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि । ९,०८६.०४ प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥ ९,०८६.०५ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः । ९,०८६.०५ व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥ ९,०८६.०६ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । ९,०८६.०६ यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥ ९,०८६.०७ यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् । ९,०८६.०७ सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥ ९,०८६.०८ राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः । ९,०८६.०८ अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥ ९,०८६.०९ दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः । ९,०८६.०९ इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥ ९,०८६.१० ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । ९,०८६.१० दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥ ९,०८६.११ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । ९,०८६.११ हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥ ९,०८६.१२ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति । ९,०८६.१२ अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥ ९,०८६.१३ अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा । ९,०८६.१३ तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥ ९,०८६.१४ द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । ९,०८६.१४ स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥ ९,०८६.१५ सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । ९,०८६.१५ पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥ ९,०८६.१६ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् । ९,०८६.१६ मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ ९,०८६.१७ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः । ९,०८६.१७ सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥ ९,०८६.१८ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् । ९,०८६.१८ या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥ ९,०८६.१९ वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । ९,०८६.१९ क्राणा सिन्धूनां कलशां अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥ ९,०८६.२० मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां अचिक्रदत् । ९,०८६.२० त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥ ९,०८६.२१ अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् । ९,०८६.२१ अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ ९,०८६.२२ पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । ९,०८६.२२ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥ ९,०८६.२३ अद्रिभिः सुतः पवसे पवित्र आं इन्दविन्द्रस्य जठरेष्वाविशन् । ९,०८६.२३ त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥ ९,०८६.२४ त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः । ९,०८६.२४ त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥ ९,०८६.२५ अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । ९,०८६.२५ अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥ ९,०८६.२६ इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे । ९,०८६.२६ गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥ ९,०८६.२७ असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः । ९,०८६.२७ क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥ ९,०८६.२८ तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि । ९,०८६.२८ अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥ ९,०८६.२९ त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि । ९,०८६.२९ त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ ९,०८६.३० त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । ९,०८६.३० त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥ ९,०८६.३१ प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः । ९,०८६.३१ सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥ ९,०८६.३२ स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे । ९,०८६.३२ नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥ ९,०८६.३३ राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् । ९,०८६.३३ सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥ ९,०८६.३४ पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । ९,०८६.३४ गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥ ९,०८६.३५ इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि । ९,०८६.३५ इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥ ९,०८६.३६ सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । ९,०८६.३६ अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥ ९,०८६.३७ ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । ९,०८६.३७ तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ ९,०८६.३८ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । ९,०८६.३८ स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥ ९,०८६.३९ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । ९,०८६.३९ त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥ ९,०८६.४० उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते । ९,०८६.४० राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥ ९,०८६.४१ स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि । ९,०८६.४१ ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥ ९,०८६.४२ सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । ९,०८६.४२ द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥ ९,०८६.४३ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । ९,०८६.४३ सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥ ९,०८६.४४ विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । ९,०८६.४४ अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥ ९,०८६.४५ अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । ९,०८६.४५ हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ ९,०८६.४६ असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति । ९,०८६.४६ अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥ ९,०८६.४७ प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । ९,०८६.४७ यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ ९,०८६.४८ पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् । ९,०८६.४८ जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥ ९,०८७.०१ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । ९,०८७.०१ अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ९,०८७.०२ स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः । ९,०८७.०२ पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ ९,०८७.०३ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । ९,०८७.०३ स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥ ९,०८७.०४ एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । ९,०८७.०४ सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥ ९,०८७.०५ एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । ९,०८७.०५ पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥ ९,०८७.०६ परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः । ९,०८७.०६ अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥ ९,०८७.०७ एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा । ९,०८७.०७ तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥ ९,०८७.०८ एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद । ९,०८७.०८ दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥ ९,०८७.०९ उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः । ९,०८७.०९ पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥ ९,०८८.०१ अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि । ९,०८८.०१ त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥ ९,०८८.०२ स ईं रथो न भुरिषाळ् अयोजि महः पुरूणि सातये वसूनि । ९,०८८.०२ आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ ९,०८८.०३ वायुर्न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः । ९,०८८.०३ विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥ ९,०८८.०४ इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् । ९,०८८.०४ पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥ ९,०८८.०५ अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । ९,०८८.०५ जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥ ९,०८८.०६ एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । ९,०८८.०६ वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥ ९,०८८.०७ शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । ९,०८८.०७ आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥ ९,०८८.०८ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । ९,०८८.०८ शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ ९,०८९.०१ प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः । ९,०८९.०१ सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥ ९,०८९.०२ राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् । ९,०८९.०२ अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥ ९,०८९.०३ सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । ९,०८९.०३ शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥ ९,०८९.०४ मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् । ९,०८९.०४ स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥ ९,०८९.०५ चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः । ९,०८९.०५ ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥ ९,०८९.०६ विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । ९,०८९.०६ असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥ ९,०८९.०७ वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व । ९,०८९.०७ शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥ ९,०९०.०१ प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् । ९,०९०.०१ इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥ ९,०९०.०२ अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः । ९,०९०.०२ वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥ ९,०९०.०३ शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । ९,०९०.०३ तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥ ९,०९०.०४ उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरन्धी । ९,०९०.०४ अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ ९,०९०.०५ मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् । ९,०९०.०५ मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥ ९,०९०.०६ एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद्दुरिता पवस्व । ९,०९०.०६ इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥ ९,०९१.०१ असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । ९,०९१.०१ दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥ ९,०९१.०२ वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः । ९,०९१.०२ प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥ ९,०९१.०३ वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः । ९,०९१.०३ सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥ ९,०९१.०४ रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । ९,०९१.०४ वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥ ९,०९१.०५ स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । ९,०९१.०५ ये दुःषहासो वनुषा बृहन्तस्तांस्ते अश्याम पुरुकृत्पुरुक्षो ॥ ९,०९१.०६ एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि । ९,०९१.०६ शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥ ९,०९२.०१ परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः । ९,०९२.०१ आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवां अजुषत प्रयोभिः ॥ ९,०९२.०२ अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ । ९,०९२.०२ सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥ ९,०९२.०३ प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् । ९,०९२.०३ भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥ ९,०९२.०४ तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः । ९,०९२.०४ दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥ ९,०९२.०५ तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । ९,०९२.०५ ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥ ९,०९२.०६ परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः । ९,०९२.०६ सोमः पुनानः कलशां अयासीत्सीदन्मृगो न महिषो वनेषु ॥ ९,०९३.०१ साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । ९,०९३.०१ हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ ९,०९३.०२ सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । ९,०९३.०२ मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः ॥ ९,०९३.०३ उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । ९,०९३.०३ मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ ९,०९३.०४ स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः । ९,०९३.०४ रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम् ॥ ९,०९३.०५ नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् । ९,०९३.०५ प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ ९,०९४.०१ अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः । ९,०९४.०१ अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥ ९,०९४.०२ द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । ९,०९४.०२ धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥ ९,०९४.०३ परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । ९,०९४.०३ देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥ ९,०९४.०४ श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । ९,०९४.०४ श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥ ९,०९४.०५ इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् । ९,०९४.०५ विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥ ९,०९५.०१ कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । ९,०९५.०१ नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥ ९,०९५.०२ हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् । ९,०९५.०२ देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥ ९,०९५.०३ अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ । ९,०९५.०३ नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥ ९,०९५.०४ तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् । ९,०९५.०४ तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ ९,०९५.०५ इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । ९,०९५.०५ इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥ ९,०९६.०१ प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । ९,०९६.०१ भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ ९,०९६.०२ समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः । ९,०९६.०२ आ तिष्ठति रथमिन्द्रस्य सखा विद्वां एना सुमतिं यात्यच्छ ॥ ९,०९६.०३ स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । ९,०९६.०३ कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥ ९,०९६.०४ अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । ९,०९६.०४ तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥ ९,०९६.०५ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । ९,०९६.०५ जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ ९,०९६.०६ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । ९,०९६.०६ श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥ ९,०९६.०७ प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः । ९,०९६.०७ अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥ ९,०९६.०८ स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष । ९,०९६.०८ इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥ ९,०९६.०९ परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । ९,०९६.०९ सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥ ९,०९६.१० स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ । ९,०९६.१० अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥ ९,०९६.११ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । ९,०९६.११ वन्वन्नवातः परिधींरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥ ९,०९६.१२ यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् । ९,०९६.१२ एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥ ९,०९६.१३ पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । ९,०९६.१३ अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥ ९,०९६.१४ वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ । ९,०९६.१४ सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥ ९,०९६.१५ एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः । ९,०९६.१५ पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥ ९,०९६.१६ स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम । ९,०९६.१६ अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥ ९,०९६.१७ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन । ९,०९६.१७ कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन् ॥ ९,०९६.१८ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । ९,०९६.१८ तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥ ९,०९६.१९ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । ९,०९६.१९ अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ ९,०९६.२० मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् । ९,०९६.२० वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥ ९,०९६.२१ पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष । ९,०९६.२१ क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥ ९,०९६.२२ प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशां आ विवेश । ९,०९६.२२ साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥ ९,०९६.२३ अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः । ९,०९६.२३ सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥ ९,०९६.२४ आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । ९,०९६.२४ हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥ ९,०९७.०१ अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । ९,०९७.०१ सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥ ९,०९७.०२ भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् । ९,०९७.०२ आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ ९,०९७.०३ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । ९,०९७.०३ अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ ९,०९७.०४ प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय । ९,०९७.०४ स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥ ९,०९७.०५ इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय । ९,०९७.०५ नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥ ९,०९७.०६ स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय । ९,०९७.०६ देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥ ९,०९७.०७ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । ९,०९७.०७ महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥ ९,०९७.०८ प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः । ९,०९७.०८ आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥ ९,०९७.०९ स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः । ९,०९७.०९ परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ ९,०९७.१० इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । ९,०९७.१० हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥ ९,०९७.११ अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । ९,०९७.११ इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ ९,०९७.१२ अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् । ९,०९७.१२ इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ ९,०९७.१३ वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् । ९,०९७.१३ इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥ ९,०९७.१४ रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् । ९,०९७.१४ पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥ ९,०९७.१५ एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः । ९,०९७.१५ परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥ ९,०९७.१६ जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् । ९,०९७.१६ घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥ ९,०९७.१७ वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शङ्गयीं जीरदानुम् । ९,०९७.१७ स्तुकेव वीता धन्वा विचिन्वन्बन्धूंरिमां अवरां इन्दो वायून् ॥ ९,०९७.१८ ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम । ९,०९७.१८ अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥ ९,०९७.१९ जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । ९,०९७.१९ सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥ ९,०९७.२० अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । ९,०९७.२० एते शुक्रासो धन्वन्ति सोमा देवासस्तां उप याता पिबध्यै ॥ ९,०९७.२१ एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु । ९,०९७.२१ सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥ ९,०९७.२२ तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके । ९,०९७.२२ आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥ ९,०९७.२३ प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः । ९,०९७.२३ धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥ ९,०९७.२४ पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् । ९,०९७.२४ द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥ ९,०९७.२५ अर्वां इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष । ९,०९७.२५ स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥ ९,०९७.२६ देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । ९,०९७.२६ आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥ ९,०९७.२७ एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । ९,०९७.२७ महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥ ९,०९७.२८ अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् । ९,०९७.२८ अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥ ९,०९७.२९ शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति । ९,०९७.२९ इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥ ९,०९७.३० दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः । ९,०९७.३० पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥ ९,०९७.३१ प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् । ९,०९७.३१ पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥ ९,०९७.३२ कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । ९,०९७.३२ स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥ ९,०९७.३३ दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ । ९,०९७.३३ एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥ ९,०९७.३४ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । ९,०९७.३४ गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ ९,०९७.३५ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । ९,०९७.३५ सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥ ९,०९७.३६ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । ९,०९७.३६ इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥ ९,०९७.३७ आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु । ९,०९७.३७ सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ ९,०९७.३८ स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । ९,०९७.३८ प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ ९,०९७.३९ स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् । ९,०९७.३९ येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥ ९,०९७.४० अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा । ९,०९७.४० वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥ ९,०९७.४१ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । ९,०९७.४१ अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ ९,०९७.४२ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । ९,०९७.४२ मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥ ९,०९७.४३ ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च । ९,०९७.४३ अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥ ९,०९७.४४ मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । ९,०९७.४४ स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥ ९,०९७.४५ सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः । ९,०९७.४५ आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥ ९,०९७.४६ एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् । ९,०९७.४६ स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥ ९,०९७.४७ एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः । ९,०९७.४७ वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥ ९,०९७.४८ नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । ९,०९७.४८ अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥ ९,०९७.४९ अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः । ९,०९७.४९ अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥ ९,०९७.५० अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । ९,०९७.५० अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ ९,०९७.५१ अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । ९,०९७.५१ अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ ९,०९७.५२ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । ९,०९७.५२ ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥ ९,०९७.५३ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । ९,०९७.५३ षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥ ९,०९७.५४ महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । ९,०९७.५४ अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ॥ ९,०९७.५५ सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः । ९,०९७.५५ असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥ ९,०९७.५६ एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । ९,०९७.५६ द्रप्सां ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥ ९,०९७.५७ इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । ९,०९७.५७ हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥ ९,०९७.५८ त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । ९,०९७.५८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ ९,०९८.०१ अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् । ९,०९८.०१ इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥ ९,०९८.०२ परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । ९,०९८.०२ इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥ ९,०९८.०३ परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः । ९,०९८.०३ धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥ ९,०९८.०४ स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । ९,०९८.०४ इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥ ९,०९८.०५ वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः । ९,०९८.०५ नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥ ९,०९८.०६ द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । ९,०९८.०६ प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥ ९,०९८.०७ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । ९,०९८.०७ यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥ ९,०९८.०८ अस्य वो ह्यवसा पान्तो दक्षसाधनम् । ९,०९८.०८ यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥ ९,०९८.०९ स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी । ९,०९८.०९ देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥ ९,०९८.१० इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । ९,०९८.१० नरे च दक्षिणावते देवाय सदनासदे ॥ ९,०९८.११ ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । ९,०९८.११ अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्तां अप्रचेतसः ॥ ९,०९८.१२ तं सखायः पुरोरुचं यूयं वयं च सूरयः । ९,०९८.१२ अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥ ९,०९९.०१ आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् । ९,०९९.०१ शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥ ९,०९९.०२ अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । ९,०९९.०२ यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ ९,०९९.०३ तमस्य मर्जयामसि मदो य इन्द्रपातमः । ९,०९९.०३ यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥ ९,०९९.०४ तं गाथया पुराण्या पुनानमभ्यनूषत । ९,०९९.०४ उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ ९,०९९.०५ तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् । ९,०९९.०५ दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥ ९,०९९.०६ स पुनानो मदिन्तमः सोमश्चमूषु सीदति । ९,०९९.०६ पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥ ९,०९९.०७ स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः । ९,०९९.०७ विदे यदासु संददिर्महीरपो वि गाहते ॥ ९,०९९.०८ सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे । ९,०९९.०८ इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥ ९,१००.०१ अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । ९,१००.०१ वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ ९,१००.०२ पुनान इन्दवा भर सोम द्विबर्हसं रयिम् । ९,१००.०२ त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ ९,१००.०३ त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः । ९,१००.०३ त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥ ९,१००.०४ परि ते जिग्युषो यथा धारा सुतस्य धावति । ९,१००.०४ रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥ ९,१००.०५ क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । ९,१००.०५ इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥ ९,१००.०६ पवस्व वाजसातमः पवित्रे धारया सुतः । ९,१००.०६ इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥ ९,१००.०७ त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः । ९,१००.०७ वत्सं जातं न धेनवः पवमान विधर्मणि ॥ ९,१००.०८ पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः । ९,१००.०८ शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥ ९,१००.०९ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । ९,१००.०९ प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥ ९,१०१.०१ पुरोजिती वो अन्धसः सुताय मादयित्नवे । ९,१०१.०१ अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ ९,१०१.०२ यो धारया पावकया परिप्रस्यन्दते सुतः । ९,१०१.०२ इन्दुरश्वो न कृत्व्यः ॥ ९,१०१.०३ तं दुरोषमभी नरः सोमं विश्वाच्या धिया । ९,१०१.०३ यज्ञं हिन्वन्त्यद्रिभिः ॥ ९,१०१.०४ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । ९,१०१.०४ पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥ ९,१०१.०५ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । ९,१०१.०५ वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥ ९,१०१.०६ सहस्रधारः पवते समुद्रो वाचमीङ्खयः । ९,१०१.०६ सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥ ९,१०१.०७ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । ९,१०१.०७ पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ ९,१०१.०८ समु प्रिया अनूषत गावो मदाय घृष्वयः । ९,१०१.०८ सोमासः कृण्वते पथः पवमानास इन्दवः ॥ ९,१०१.०९ य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । ९,१०१.०९ यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥ ९,१०१.१० सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । ९,१०१.१० मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ ९,१०१.११ सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । ९,१०१.११ इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥ ९,१०१.१२ एते पूता विपश्चितः सोमासो दध्याशिरः । ९,१०१.१२ सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ ९,१०१.१३ प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः । ९,१०१.१३ अप श्वानमराधसं हता मखं न भृगवः ॥ ९,१०१.१४ आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । ९,१०१.१४ सरज्जारो न योषणां वरो न योनिमासदम् ॥ ९,१०१.१५ स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । ९,१०१.१५ हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ ९,१०१.१६ अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । ९,१०१.१६ कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥ ९,१०२.०१ क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । ९,१०२.०१ विश्वा परि प्रिया भुवदध द्विता ॥ ९,१०२.०२ उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् । ९,१०२.०२ यज्ञस्य सप्त धामभिरध प्रियम् ॥ ९,१०२.०३ त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् । ९,१०२.०३ मिमीते अस्य योजना वि सुक्रतुः ॥ ९,१०२.०४ जज्ञानं सप्त मातरो वेधामशासत श्रिये । ९,१०२.०४ अयं ध्रुवो रयीणां चिकेत यत् ॥ ९,१०२.०५ अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । ९,१०२.०५ स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥ ९,१०२.०६ यमी गर्भमृतावृधो दृशे चारुमजीजनन् । ९,१०२.०६ कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥ ९,१०२.०७ समीचीने अभि त्मना यह्वी ऋतस्य मातरा । ९,१०२.०७ तन्वाना यज्ञमानुषग्यदञ्जते ॥ ९,१०२.०८ क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः । ९,१०२.०८ हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥ ९,१०३.०१ प्र पुनानाय वेधसे सोमाय वच उद्यतम् । ९,१०३.०१ भृतिं न भरा मतिभिर्जुजोषते ॥ ९,१०३.०२ परि वाराण्यव्यया गोभिरञ्जानो अर्षति । ९,१०३.०२ त्री षधस्था पुनानः कृणुते हरिः ॥ ९,१०३.०३ परि कोशं मधुश्चुतमव्यये वारे अर्षति । ९,१०३.०३ अभि वाणीरृषीणां सप्त नूषत ॥ ९,१०३.०४ परि णेता मतीनां विश्वदेवो अदाभ्यः । ९,१०३.०४ सोमः पुनानश्चम्वोर्विशद्धरिः ॥ ९,१०३.०५ परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् । ९,१०३.०५ पुनानो वाघद्वाघद्भिरमर्त्यः ॥ ९,१०३.०६ परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः । ९,१०३.०६ व्यानशिः पवमानो वि धावति ॥ ९,१०४.०१ सखाय आ नि षीदत पुनानाय प्र गायत । ९,१०४.०१ शिशुं न यज्ञैः परि भूषत श्रिये ॥ ९,१०४.०२ समी वत्सं न मातृभिः सृजता गयसाधनम् । ९,१०४.०२ देवाव्यं मदमभि द्विशवसम् ॥ ९,१०४.०३ पुनाता दक्षसाधनं यथा शर्धाय वीतये । ९,१०४.०३ यथा मित्राय वरुणाय शन्तमः ॥ ९,१०४.०४ अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । ९,१०४.०४ गोभिष्टे वर्णमभि वासयामसि ॥ ९,१०४.०५ स नो मदानां पत इन्दो देवप्सरा असि । ९,१०४.०५ सखेव सख्ये गातुवित्तमो भव ॥ ९,१०४.०६ सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् । ९,१०४.०६ अपादेवं द्वयुमंहो युयोधि नः ॥ ९,१०५.०१ तं वः सखायो मदाय पुनानमभि गायत । ९,१०५.०१ शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥ ९,१०५.०२ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । ९,१०५.०२ देवावीर्मदो मतिभिः परिष्कृतः ॥ ९,१०५.०३ अयं दक्षाय साधनोऽयं शर्धाय वीतये । ९,१०५.०३ अयं देवेभ्यो मधुमत्तमः सुतः ॥ ९,१०५.०४ गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व । ९,१०५.०४ शुचिं ते वर्णमधि गोषु दीधरम् ॥ ९,१०५.०५ स नो हरीणां पत इन्दो देवप्सरस्तमः । ९,१०५.०५ सखेव सख्ये नर्यो रुचे भव ॥ ९,१०५.०६ सनेमि त्वमस्मदां अदेवं कं चिदत्रिणम् । ९,१०५.०६ साह्वां इन्दो परि बाधो अप द्वयुम् ॥ ९,१०६.०१ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । ९,१०६.०१ श्रुष्टी जातास इन्दवः स्वर्विदः ॥ ९,१०६.०२ अयं भराय सानसिरिन्द्राय पवते सुतः । ९,१०६.०२ सोमो जैत्रस्य चेतति यथा विदे ॥ ९,१०६.०३ अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् । ९,१०६.०३ वज्रं च वृषणं भरत्समप्सुजित् ॥ ९,१०६.०४ प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव । ९,१०६.०४ द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥ ९,१०६.०५ इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः । ९,१०६.०५ सहस्रयामा पथिकृद्विचक्षणः ॥ ९,१०६.०६ अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । ९,१०६.०६ सहस्रं याहि पथिभिः कनिक्रदत् ॥ ९,१०६.०७ पवस्व देववीतय इन्दो धाराभिरोजसा । ९,१०६.०७ आ कलशं मधुमान्सोम नः सदः ॥ ९,१०६.०८ तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । ९,१०६.०८ त्वां देवासो अमृताय कं पपुः ॥ ९,१०६.०९ आ नः सुतास इन्दवः पुनाना धावता रयिम् । ९,१०६.०९ वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ ९,१०६.१० सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । ९,१०६.१० अग्रे वाचः पवमानः कनिक्रदत् ॥ ९,१०६.११ धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् । ९,१०६.११ अभि त्रिपृष्ठं मतयः समस्वरन् ॥ ९,१०६.१२ असर्जि कलशां अभि मीळ्हे सप्तिर्न वाजयुः । ९,१०६.१२ पुनानो वाचं जनयन्नसिष्यदत् ॥ ९,१०६.१३ पवते हर्यतो हरिरति ह्वरांसि रंह्या । ९,१०६.१३ अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥ ९,१०६.१४ अया पवस्व देवयुर्मधोर्धारा असृक्षत । ९,१०६.१४ रेभन्पवित्रं पर्येषि विश्वतः ॥ ९,१०७.०१ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । ९,१०७.०१ दधन्वां यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥ ९,१०७.०२ नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । ९,१०७.०२ सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥ ९,१०७.०३ परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ ९,१०७.०४ पुनानः सोम धारयापो वसानो अर्षसि । ९,१०७.०४ आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥ ९,१०७.०५ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् । ९,१०७.०५ आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥ ९,१०७.०६ पुनानः सोम जागृविरव्यो वारे परि प्रियः । ९,१०७.०६ त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥ ९,१०७.०७ सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः । ९,१०७.०७ त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥ ९,१०७.०८ सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् । ९,१०७.०८ अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ ९,१०७.०९ अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । ९,१०७.०९ समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ ९,१०७.१० आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया । ९,१०७.१० जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥ ९,१०७.११ स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः । ९,१०७.११ अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ ९,१०७.१२ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । ९,१०७.१२ अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥ ९,१०७.१३ आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । ९,१०७.१३ तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥ ९,१०७.१४ अभि सोमास आयवः पवन्ते मद्यं मदम् । ९,१०७.१४ समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ ९,१०७.१५ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । ९,१०७.१५ अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥ ९,१०७.१६ नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥ ९,१०७.१७ इन्द्राय पवते मदः सोमो मरुत्वते सुतः । ९,१०७.१७ सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥ ९,१०७.१८ पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति । ९,१०७.१८ अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥ ९,१०७.१९ तवाहं सोम रारण सख्य इन्दो दिवेदिवे । ९,१०७.१९ पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि ॥ ९,१०७.२० उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि । ९,१०७.२० घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥ ९,१०७.२१ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि । ९,१०७.२१ रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ ९,१०७.२२ मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । ९,१०७.२२ देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥ ९,१०७.२३ पवस्व वाजसातयेऽभि विश्वानि काव्या । ९,१०७.२३ त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥ ९,१०७.२४ स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । ९,१०७.२४ त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥ ९,१०७.२५ पवमाना असृक्षत पवित्रमति धारया । ९,१०७.२५ मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥ ९,१०७.२६ अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः । ९,१०७.२६ जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥ ९,१०८.०१ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । ९,१०८.०१ महि द्युक्षतमो मदः ॥ ९,१०८.०२ यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः । ९,१०८.०२ स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ ९,१०८.०३ त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । ९,१०८.०३ अमृतत्वाय घोषयः ॥ ९,१०८.०४ येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे । ९,१०८.०४ देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥ ९,१०८.०५ एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः । ९,१०८.०५ क्रीळन्नूर्मिरपामिव ॥ ९,१०८.०६ य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा । ९,१०८.०६ अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥ ९,१०८.०७ आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् । ९,१०८.०७ वनक्रक्षमुदप्रुतम् ॥ ९,१०८.०८ सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने । ९,१०८.०८ ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥ ९,१०८.०९ अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः । ९,१०८.०९ वि कोशं मध्यमं युव ॥ ९,१०८.१० आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । ९,१०८.१० वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥ ९,१०८.११ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । ९,१०८.११ विश्वा वसूनि बिभ्रतम् ॥ ९,१०८.१२ वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः । ९,१०८.१२ स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥ ९,१०८.१३ स सुन्वे यो वसूनां यो रायामानेता य इळानाम् । ९,१०८.१३ सोमो यः सुक्षितीनाम् ॥ ९,१०८.१४ यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । ९,१०८.१४ आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥ ९,१०८.१५ इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः । ९,१०८.१५ पवस्व मधुमत्तमः ॥ ९,१०८.१६ इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः । ९,१०८.१६ जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ ९,१०९.०१ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ ९,१०९.०२ इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥ ९,१०९.०३ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ ९,१०९.०४ पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम ॥ ९,१०९.०५ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥ ९,१०९.०६ दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ ९,१०९.०७ पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥ ९,१०९.०८ नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥ ९,१०९.०९ इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥ ९,१०९.१० पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥ ९,१०९.११ तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥ ९,१०९.१२ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ ९,१०९.१३ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥ ९,१०९.१४ बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥ ९,१०९.१५ पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥ ९,१०९.१६ प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥ ९,१०९.१७ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥ ९,१०९.१८ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥ ९,१०९.१९ असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः ॥ ९,१०९.२० अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय ॥ ९,१०९.२१ देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥ ९,१०९.२२ इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥ ९,११०.०१ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । ९,११०.०१ द्विषस्तरध्या ऋणया न ईयसे ॥ ९,११०.०२ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । ९,११०.०२ वाजां अभि पवमान प्र गाहसे ॥ ९,११०.०३ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । ९,११०.०३ गोजीरया रंहमाणः पुरन्ध्या ॥ ९,११०.०४ अजीजनो अमृत मर्त्येष्वां ऋतस्य धर्मन्नमृतस्य चारुणः । ९,११०.०४ सदासरो वाजमच्छा सनिष्यदत् ॥ ९,११०.०५ अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । ९,११०.०५ शर्याभिर्न भरमाणो गभस्त्योः ॥ ९,११०.०६ आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । ९,११०.०६ वारं न देवः सविता व्यूर्णुते ॥ ९,११०.०७ त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । ९,११०.०७ स त्वं नो वीर वीर्याय चोदय ॥ ९,११०.०८ दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत । ९,११०.०८ इन्द्रमभि जायमानं समस्वरन् ॥ ९,११०.०९ अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । ९,११०.०९ यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ ९,११०.१० सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः । ९,११०.१० सहस्रधारः शतवाज इन्दुः ॥ ९,११०.११ एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः । ९,११०.११ वाजसनिर्वरिवोविद्वयोधाः ॥ ९,११०.१२ स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि । ९,११०.१२ स्वायुधः सासह्वान्सोम शत्रून् ॥ ९,१११.०१ अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । ९,१११.०१ धारा सुतस्य रोचते पुनानो अरुषो हरिः । ९,१११.०१ विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ ९,१११.०२ त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । ९,१११.०२ परावतो न साम तद्यत्रा रणन्ति धीतयः । ९,१११.०२ त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥ ९,१११.०३ पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । ९,१११.०३ अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । ९,१११.०३ वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ ९,११२.०१ नानानं वा उ नो धियो वि व्रतानि जनानाम् । ९,११२.०१ तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥ ९,११२.०२ जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् । ९,११२.०२ कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥ ९,११२.०३ कारुरहं ततो भिषगुपलप्रक्षिणी नना । ९,११२.०३ नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥ ९,११२.०४ अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः । ९,११२.०४ शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥ ९,११३.०१ शर्यणावति सोममिन्द्रः पिबतु वृत्रहा । ९,११३.०१ बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥ ९,११३.०२ आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः । ९,११३.०२ ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ ९,११३.०३ पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् । ९,११३.०३ तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥ ९,११३.०४ ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् । ९,११३.०४ श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥ ९,११३.०५ सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । ९,११३.०५ सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥ ९,११३.०६ यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । ९,११३.०६ ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥ ९,११३.०७ यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । ९,११३.०७ तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥ ९,११३.०८ यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । ९,११३.०८ यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥ ९,११३.०९ यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । ९,११३.०९ लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥ ९,११३.१० यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् । ९,११३.१० स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥ ९,११३.११ यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । ९,११३.११ कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥ ९,११४.०१ य इन्दोः पवमानस्यानु धामान्यक्रमीत् । ९,११४.०१ तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥ ९,११४.०२ ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः । ९,११४.०२ सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥ ९,११४.०३ सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । ९,११४.०३ देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥ ९,११४.०४ यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः । ९,११४.०४ अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥ ऋग्वेद १० १०,००१.०१ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । १०,००१.०१ अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥ १०,००१.०२ स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । १०,००१.०२ चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥ १०,००१.०३ विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । १०,००१.०३ आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥ १०,००१.०४ अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः । १०,००१.०४ ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ १०,००१.०५ होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । १०,००१.०५ प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥ १०,००१.०६ स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः । १०,००१.०६ अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥ १०,००१.०७ आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । १०,००१.०७ प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ १०,००२.०१ पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंरृतुपते यजेह । १०,००२.०१ ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥ १०,००२.०२ वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । १०,००२.०२ स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥ १०,००२.०३ आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् । १०,००२.०३ अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥ १०,००२.०४ यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । १०,००२.०४ अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवां ऋतुभिः कल्पयाति ॥ १०,००२.०५ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । १०,००२.०५ अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवां ऋतुशो यजाति ॥ १०,००२.०६ विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । १०,००२.०६ स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥ १०,००२.०७ यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । १०,००२.०७ पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥ १०,००३.०१ इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । १०,००३.०१ चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ १०,००३.०२ कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । १०,००३.०२ ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १०,००३.०३ भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । १०,००३.०३ सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ १०,००३.०४ अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य । १०,००३.०४ ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥ १०,००३.०५ स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । १०,००३.०५ ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥ १०,००३.०६ अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः । १०,००३.०६ प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥ १०,००३.०७ स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः । १०,००३.०७ अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वां एह गम्याः ॥ १०,००४.०१ प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । १०,००४.०१ धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥ १०,००४.०२ यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ । १०,००४.०२ दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ॥ १०,००४.०३ शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । १०,००४.०३ धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥ १०,००४.०४ मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से । १०,००४.०४ शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥ १०,००४.०५ कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । १०,००४.०५ अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥ १०,००४.०६ तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् । १०,००४.०६ इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥ १०,००४.०७ ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् । १०,००४.०७ रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥ १०,००५.०१ एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे । १०,००५.०१ सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥ १०,००५.०२ समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । १०,००५.०२ ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ १०,००५.०३ ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती । १०,००५.०३ विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥ १०,००५.०४ ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते । १०,००५.०४ अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥ १०,००५.०५ सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् । १०,००५.०५ अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥ १०,००५.०६ सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । १०,००५.०६ आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ १०,००५.०७ असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे । १०,००५.०७ अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥ १०,००६.०१ अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । १०,००६.०१ ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥ १०,००६.०२ यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः । १०,००६.०२ आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥ १०,००६.०३ ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । १०,००६.०३ आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥ १०,००६.०४ शूषेभिर्वृधो जुषाणो अर्कैर्देवां अच्छा रघुपत्वा जिगाति । १०,००६.०४ मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥ १०,००६.०५ तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । १०,००६.०५ आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ १०,००६.०६ सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः । १०,००६.०६ अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ १०,००६.०७ अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । १०,००६.०७ तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥ १०,००७.०१ स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव । १०,००७.०१ सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥ १०,००७.०२ इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः । १०,००७.०२ यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥ १०,००७.०३ अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् । १०,००७.०३ अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ १०,००७.०४ सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता । १०,००७.०४ ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥ १०,००७.०५ द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् । १०,००७.०५ बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥ १०,००७.०६ स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः । १०,००७.०६ यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥ १०,००७.०७ भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः । १०,००७.०७ रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥ १०,००८.०१ प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । १०,००८.०१ दिवश्चिदन्तां उपमां उदानळ् अपामुपस्थे महिषो ववर्ध ॥ १०,००८.०२ मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवां अरावीत् । १०,००८.०२ स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥ १०,००८.०३ आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः । १०,००८.०३ अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ १०,००८.०४ उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा । १०,००८.०४ ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै ॥ १०,००८.०५ भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि । १०,००८.०५ भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥ १०,००८.०६ भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । १०,००८.०६ दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥ १०,००८.०७ अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य । १०,००८.०७ सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥ १०,००८.०८ स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् । १०,००८.०८ त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥ १०,००८.०९ भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् । १०,००८.०९ त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥ १०,००९.०१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । १०,००९.०१ महे रणाय चक्षसे ॥ १०,००९.०२ यो वः शिवतमो रसस्तस्य भाजयतेह नः । १०,००९.०२ उशतीरिव मातरः ॥ १०,००९.०३ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । १०,००९.०३ आपो जनयथा च नः ॥ १०,००९.०४ शं नो देवीरभिष्टय आपो भवन्तु पीतये । १०,००९.०४ शं योरभि स्रवन्तु नः ॥ १०,००९.०५ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । १०,००९.०५ अपो याचामि भेषजम् ॥ १०,००९.०६ अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । १०,००९.०६ अग्निं च विश्वशम्भुवम् ॥ १०,००९.०७ आपः पृणीत भेषजं वरूथं तन्वे मम । १०,००९.०७ ज्योक्च सूर्यं दृशे ॥ १०,००९.०८ इदमापः प्र वहत यत्किं च दुरितं मयि । १०,००९.०८ यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥ १०,००९.०९ आपो अद्यान्वचारिषं रसेन समगस्महि । १०,००९.०९ पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥ १०,०१०.०१ ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । १०,०१०.०१ पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ १०,०१०.०२ न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । १०,०१०.०२ महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ १०,०१०.०३ उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । १०,०१०.०३ नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥ १०,०१०.०४ न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम । १०,०१०.०४ गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥ १०,०१०.०५ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । १०,०१०.०५ नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥ १०,०१०.०६ को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । १०,०१०.०६ बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥ १०,०१०.०७ यमस्य मा यम्यं काम आगन्समाने योनौ सहशेय्याय । १०,०१०.०७ जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥ १०,०१०.०८ न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । १०,०१०.०८ अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ १०,०१०.०९ रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । १०,०१०.०९ दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥ १०,०१०.१० आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि । १०,०१०.१० उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ १०,०१०.११ किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात् । १०,०१०.११ काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥ १०,०१०.१२ न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् । १०,०१०.१२ अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥ १०,०१०.१३ बतो बतासि यम नैव ते मनो हृदयं चाविदाम । १०,०१०.१३ अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥ १०,०१०.१४ अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । १०,०१०.१४ तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ १०,०११.०१ वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । १०,०११.०१ विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥ १०,०११.०२ रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः । १०,०११.०२ इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ १०,०११.०३ सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । १०,०११.०३ यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥ १०,०११.०४ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे । १०,०११.०४ यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥ १०,०११.०५ सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । १०,०११.०५ विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥ १०,०११.०६ उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । १०,०११.०६ विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥ १०,०११.०७ यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे । १०,०११.०७ इषं दधानो वहमानो अश्वैरा स द्युमां अमवान्भूषति द्यून् ॥ १०,०११.०८ यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । १०,०११.०८ रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ १०,०११.०९ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् । १०,०११.०९ आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥ १०,०१२.०१ द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । १०,०१२.०१ देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥ १०,०१२.०२ देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् । १०,०१२.०२ धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ १०,०१२.०३ स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । १०,०१२.०३ विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥ १०,०१२.०४ अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । १०,०१२.०४ अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥ १०,०१२.०५ किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । १०,०१२.०५ मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥ १०,०१२.०६ दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति । १०,०१२.०६ यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥ १०,०१२.०७ यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । १०,०१२.०७ सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥ १०,०१२.०८ यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म । १०,०१२.०८ मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत् ॥ १०,०१२.०९ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् । १०,०१२.०९ आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥ १०,०१३.०१ युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः । १०,०१३.०१ शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ १०,०१३.०२ यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । १०,०१३.०२ आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥ १०,०१३.०३ पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । १०,०१३.०३ अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥ १०,०१३.०४ देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत । १०,०१३.०४ बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥ १०,०१३.०५ सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । १०,०१३.०५ उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ १०,०१४.०१ परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् । १०,०१४.०१ वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ १०,०१४.०२ यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । १०,०१४.०२ यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥ १०,०१४.०३ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः । १०,०१४.०३ यांश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥ १०,०१४.०४ इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः । १०,०१४.०४ आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥ १०,०१४.०५ अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । १०,०१४.०५ विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥ १०,०१४.०६ अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । १०,०१४.०६ तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ १०,०१४.०७ प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः । १०,०१४.०७ उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥ १०,०१४.०८ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । १०,०१४.०८ हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥ १०,०१४.०९ अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । १०,०१४.०९ अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥ १०,०१४.१० अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । १०,०१४.१० अथा पितॄन्सुविदत्रां उपेहि यमेन ये सधमादं मदन्ति ॥ १०,०१४.११ यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । १०,०१४.११ ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि ॥ १०,०१४.१२ उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । १०,०१४.१२ तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥ १०,०१४.१३ यमाय सोमं सुनुत यमाय जुहुता हविः । १०,०१४.१३ यमं ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः ॥ १०,०१४.१४ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । १०,०१४.१४ स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥ १०,०१४.१५ यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । १०,०१४.१५ इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ १०,०१४.१६ त्रिकद्रुकेभिः पतति षळ् उर्वीरेकमिद्बृहत् । १०,०१४.१६ त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥ १०,०१५.०१ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । १०,०१५.०१ असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ १०,०१५.०२ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । १०,०१५.०२ ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ १०,०१५.०३ आहं पितॄन्सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । १०,०१५.०३ बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ १०,०१५.०४ बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । १०,०१५.०४ त आ गतावसा शन्तमेनाथा नः शं योररपो दधात ॥ १०,०१५.०५ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । १०,०१५.०५ त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ १०,०१५.०६ आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे । १०,०१५.०६ मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥ १०,०१५.०७ आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । १०,०१५.०७ पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ १०,०१५.०८ ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः । १०,०१५.०८ तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥ १०,०१५.०९ ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः । १०,०१५.०९ आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥ १०,०१५.१० ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । १०,०१५.१० आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥ १०,०१५.११ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । १०,०१५.११ अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥ १०,०१५.१२ त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी । १०,०१५.१२ प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥ १०,०१५.१३ ये चेह पितरो ये च नेह यांश्च विद्म यां उ च न प्रविद्म । १०,०१५.१३ त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥ १०,०१५.१४ ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । १०,०१५.१४ तेभिः स्वराळ् असुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥ १०,०१६.०१ मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । १०,०१६.०१ यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥ १०,०१६.०२ शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः । १०,०१६.०२ यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥ १०,०१६.०३ सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । १०,०१६.०३ अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥ १०,०१६.०४ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । १०,०१६.०४ यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥ १०,०१६.०५ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । १०,०१६.०५ आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥ १०,०१६.०६ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । १०,०१६.०६ अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणां आविवेश ॥ १०,०१६.०७ अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च । १०,०१६.०७ नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥ १०,०१६.०८ इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । १०,०१६.०८ एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥ १०,०१६.०९ क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । १०,०१६.०९ इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ १०,०१६.१० यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् । १०,०१६.१० तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥ १०,०१६.११ यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः । १०,०१६.११ प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥ १०,०१६.१२ उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि । १०,०१६.१२ उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥ १०,०१६.१३ यं त्वमग्ने समदहस्तमु निर्वापया पुनः । १०,०१६.१३ कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥ १०,०१६.१४ शीतिके शीतिकावति ह्लादिके ह्लादिकावति । १०,०१६.१४ मण्डूक्या सु सं गम इमं स्वग्निं हर्षय ॥ १०,०१७.०१ त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । १०,०१७.०१ यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ १०,०१७.०२ अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । १०,०१७.०२ उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥ १०,०१७.०३ पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः । १०,०१७.०३ स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥ १०,०१७.०४ आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । १०,०१७.०४ यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥ १०,०१७.०५ पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । १०,०१७.०५ स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥ १०,०१७.०६ प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । १०,०१७.०६ उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥ १०,०१७.०७ सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । १०,०१७.०७ सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥ १०,०१७.०८ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । १०,०१७.०८ आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥ १०,०१७.०९ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । १०,०१७.०९ सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥ १०,०१७.१० आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । १०,०१७.१० विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥ १०,०१७.११ द्रप्सश्चस्कन्द प्रथमां अनु द्यूनिमं च योनिमनु यश्च पूर्वः । १०,०१७.११ समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ १०,०१७.१२ यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । १०,०१७.१२ अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ १०,०१७.१३ यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा । १०,०१७.१३ अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ १०,०१७.१४ पयस्वतीरोषधयः पयस्वन्मामकं वचः । १०,०१७.१४ अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥ १०,०१८.०१ परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । १०,०१८.०१ चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ १०,०१८.०२ मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः । १०,०१८.०२ आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥ १०,०१८.०३ इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । १०,०१८.०३ प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥ १०,०१८.०४ इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । १०,०१८.०४ शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥ १०,०१८.०५ यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु । १०,०१८.०५ यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥ १०,०१८.०६ आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । १०,०१८.०६ इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥ १०,०१८.०७ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । १०,०१८.०७ अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ १०,०१८.०८ उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । १०,०१८.०८ हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥ १०,०१८.०९ धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । १०,०१८.०९ अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम ॥ १०,०१८.१० उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । १०,०१८.१० ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात् ॥ १०,०१८.११ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । १०,०१८.११ माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥ १०,०१८.१२ उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । १०,०१८.१२ ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥ १०,०१८.१३ उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । १०,०१८.१३ एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥ १०,०१८.१४ प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः । १०,०१८.१४ प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥ १०,०१९.०१ नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः । १०,०१९.०१ अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥ १०,०१९.०२ पुनरेना नि वर्तय पुनरेना न्या कुरु । १०,०१९.०२ इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥ १०,०१९.०३ पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ । १०,०१९.०३ इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ १०,०१९.०४ यन्नियानं न्ययनं संज्ञानं यत्परायणम् । १०,०१९.०४ आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ १०,०१९.०५ य उदानड्व्ययनं य उदानट्परायणम् । १०,०१९.०५ आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥ १०,०१९.०६ आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि । १०,०१९.०६ जीवाभिर्भुनजामहै ॥ १०,०१९.०७ परि वो विश्वतो दध ऊर्जा घृतेन पयसा । १०,०१९.०७ ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥ १०,०१९.०८ आ निवर्तन वर्तय नि निवर्तन वर्तय । १०,०१९.०८ भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय ॥ १०,०२०.०१ भद्रं नो अपि वातय मनः ॥ १०,०२०.०२ अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । १०,०२०.०२ यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः ॥ १०,०२०.०३ यमासा कृपनीळं भासाकेतुं वर्धयन्ति । १०,०२०.०३ भ्राजते श्रेणिदन् ॥ १०,०२०.०४ अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् । १०,०२०.०४ कविरभ्रं दीद्यानः ॥ १०,०२०.०५ जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे । १०,०२०.०५ मिन्वन्सद्म पुर एति ॥ १०,०२०.०६ स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति । १०,०२०.०६ अग्निं देवा वाशीमन्तम् ॥ १०,०२०.०७ यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य । १०,०२०.०७ अद्रेः सूनुमायुमाहुः ॥ १०,०२०.०८ नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः । १०,०२०.०८ अग्निं हविषा वर्धन्तः ॥ १०,०२०.०९ कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । १०,०२०.०९ हिरण्यरूपं जनिता जजान ॥ १०,०२०.१० एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः । १०,०२०.१० गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥ १०,०२१.०१ आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । १०,०२१.०१ यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥ १०,०२१.०२ त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः । १०,०२१.०२ वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥ १०,०२१.०३ त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव । १०,०२१.०३ कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥ १०,०२१.०४ यमग्ने मन्यसे रयिं सहसावन्नमर्त्य । १०,०२१.०४ तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥ १०,०२१.०५ अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या । १०,०२१.०५ भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥ १०,०२१.०६ त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे । १०,०२१.०६ त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥ १०,०२१.०७ त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे । १०,०२१.०७ घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥ १०,०२१.०८ अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । १०,०२१.०८ अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥ १०,०२२.०१ कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते । १०,०२२.०१ ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ १०,०२२.०२ इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः । १०,०२२.०२ मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥ १०,०२२.०३ महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः । १०,०२२.०३ भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥ १०,०२२.०४ युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । १०,०२२.०४ स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः ॥ १०,०२२.०५ त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै । १०,०२२.०५ ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥ १०,०२२.०६ अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । १०,०२२.०६ आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् ॥ १०,०२२.०७ आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् । १०,०२२.०७ तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥ १०,०२२.०८ अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः । १०,०२२.०८ त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥ १०,०२२.०९ त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा । १०,०२२.०९ पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ १०,०२२.१० त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः । १०,०२२.१० गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ १०,०२२.११ मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । १०,०२२.११ यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥ १०,०२२.१२ माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः । १०,०२२.१२ वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥ १०,०२२.१३ अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः । १०,०२२.१३ विद्याम यासां भुजो धेनूनां न वज्रिवः ॥ १०,०२२.१४ अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । १०,०२२.१४ शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥ १०,०२२.१५ पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् । १०,०२२.१५ उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥ १०,०२३.०१ यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । १०,०२३.०१ प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥ १०,०२३.०२ हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । १०,०२३.०२ ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥ १०,०२३.०३ यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । १०,०२३.०३ आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥ १०,०२३.०४ सो चिन्नु वृष्टिर्यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । १०,०२३.०४ अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥ १०,०२३.०५ यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । १०,०२३.०५ तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥ १०,०२३.०६ स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे । १०,०२३.०६ विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥ १०,०२३.०७ माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः । १०,०२३.०७ विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥ १०,०२४.०१ इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् । १०,०२४.०१ अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥ १०,०२४.०२ त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे । १०,०२४.०२ शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥ १०,०२४.०३ यस्पतिर्वार्याणामसि रध्रस्य चोदिता । १०,०२४.०३ इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥ १०,०२४.०४ युवं शक्रा मायाविना समीची निरमन्थतम् । १०,०२४.०४ विमदेन यदीळिता नासत्या निरमन्थतम् ॥ १०,०२४.०५ विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः । १०,०२४.०५ नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥ १०,०२४.०६ मधुमन्मे परायणं मधुमत्पुनरायनम् । १०,०२४.०६ ता नो देवा देवतया युवं मधुमतस्कृतम् ॥ १०,०२५.०१ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । १०,०२५.०१ अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥ १०,०२५.०२ हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । १०,०२५.०२ अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥ १०,०२५.०३ उत व्रतानि सोम ते प्राहं मिनामि पाक्या । १०,०२५.०३ अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥ १०,०२५.०४ समु प्र यन्ति धीतयः सर्गासोऽवतां इव । १०,०२५.०४ क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥ १०,०२५.०५ तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे । १०,०२५.०५ गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥ १०,०२५.०६ पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । १०,०२५.०६ समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥ १०,०२५.०७ त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । १०,०२५.०७ सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥ १०,०२५.०८ त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि । १०,०२५.०८ क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥ १०,०२५.०९ त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । १०,०२५.०९ यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥ १०,०२५.१० अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । १०,०२५.१० अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥ १०,०२५.११ अयं विप्राय दाशुषे वाजां इयर्ति गोमतः । १०,०२५.११ अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥ १०,०२६.०१ प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः । १०,०२६.०१ प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥ १०,०२६.०२ यस्य त्यन्महित्वं वाताप्यमयं जनः । १०,०२६.०२ विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥ १०,०२६.०३ स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा । १०,०२६.०३ अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥ १०,०२६.०४ मंसीमहि त्वा वयमस्माकं देव पूषन् । १०,०२६.०४ मतीनां च साधनं विप्राणां चाधवम् ॥ १०,०२६.०५ प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् । १०,०२६.०५ ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ १०,०२६.०६ आधीषमाणायाः पतिः शुचायाश्च शुचस्य च । १०,०२६.०६ वासोवायोऽवीनामा वासांसि मर्मृजत् ॥ १०,०२६.०७ इनो वाजानां पतिरिनः पुष्टीनां सखा । १०,०२६.०७ प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥ १०,०२६.०८ आ ते रथस्य पूषन्नजा धुरं ववृत्युः । १०,०२६.०८ विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥ १०,०२६.०९ अस्माकमूर्जा रथं पूषा अविष्टु माहिनः । १०,०२६.०९ भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥ १०,०२७.०१ असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । १०,०२७.०१ अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥ १०,०२७.०२ यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् । १०,०२७.०२ अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥ १०,०२७.०३ नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान् । १०,०२७.०३ यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥ १०,०२७.०४ यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् । १०,०२७.०४ जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥ १०,०२७.०५ न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये । १०,०२७.०५ मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥ १०,०२७.०६ दर्शन्न्वत्र शृतपां अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् । १०,०२७.०६ घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥ १०,०२७.०७ अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् । १०,०२७.०७ द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥ १०,०२७.०८ गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः । १०,०२७.०८ हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥ १०,०२७.०९ सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः । १०,०२७.०९ अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥ १०,०२७.१० अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि । १०,०२७.१० स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥ १०,०२७.११ यस्यानक्षा दुहिता जात्वास कस्तां विद्वां अभि मन्याते अन्धाम् । १०,०२७.११ कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥ १०,०२७.१२ कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । १०,०२७.१२ भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥ १०,०२७.१३ पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । १०,०२७.१३ आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् ॥ १०,०२७.१४ बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । १०,०२७.१४ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥ १०,०२७.१५ सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते । १०,०२७.१५ नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥ १०,०२७.१६ दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । १०,०२७.१६ गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥ १०,०२७.१७ पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । १०,०२७.१७ द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥ १०,०२७.१८ वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः । १०,०२७.१८ अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥ १०,०२७.१९ अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् । १०,०२७.१९ सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥ १०,०२७.२० एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि । १०,०२७.२० आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥ १०,०२७.२१ अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् । १०,०२७.२१ श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥ १०,०२७.२२ वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः । १०,०२७.२२ अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥ १०,०२७.२३ देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् । १०,०२७.२३ त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥ १०,०२७.२४ सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये । १०,०२७.२४ आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥ १०,०२८.०१ विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम । १०,०२८.०१ जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥ १०,०२८.०२ स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः । १०,०२८.०२ विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ १०,०२८.०३ अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि त्वमेषाम् । १०,०२८.०३ पचन्ति ते वृषभां अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥ १०,०२८.०४ इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । १०,०२८.०४ लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात् ॥ १०,०२८.०५ कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् । १०,०२८.०५ त्वं नो विद्वां ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥ १०,०२८.०६ एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः । १०,०२८.०६ पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान ॥ १०,०२८.०७ एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः । १०,०२८.०७ वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥ १०,०२८.०८ देवास आयन्परशूंरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् । १०,०२८.०८ नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥ १०,०२८.०९ शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् । १०,०२८.०९ बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥ १०,०२८.१० सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः । १०,०२८.१० निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥ १०,०२८.११ तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः । १०,०२८.११ सिम उक्ष्णोऽवसृष्टां अदन्ति स्वयं बलानि तन्वः शृणानाः ॥ १०,०२८.१२ एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः । १०,०२८.१२ नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥ १०,०२९.०१ वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः । १०,०२९.०१ यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ १०,०२९.०२ प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । १०,०२९.०२ अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥ १०,०२९.०३ कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव । १०,०२९.०३ कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥ १०,०२९.०४ कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् । १०,०२९.०४ मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥ १०,०२९.०५ प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । १०,०२९.०५ गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥ १०,०२९.०६ मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । १०,०२९.०६ वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥ १०,०२९.०७ आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । १०,०२९.०७ स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥ १०,०२९.०८ व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । १०,०२९.०८ आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥ १०,०३०.०१ प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति । १०,०३०.०१ महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥ १०,०३०.०२ अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः । १०,०३०.०२ अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥ १०,०३०.०३ अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् । १०,०३०.०३ स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥ १०,०३०.०४ यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु । १०,०३०.०४ अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥ १०,०३०.०५ याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः । १०,०३०.०५ ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥ १०,०३०.०६ एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ । १०,०३०.०६ सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥ १०,०३०.०७ यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् । १०,०३०.०७ तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥ १०,०३०.०८ प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । १०,०३०.०८ घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥ १०,०३०.०९ तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति । १०,०३०.०९ मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥ १०,०३०.१० आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । १०,०३०.१० ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः ॥ १०,०३०.११ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । १०,०३०.११ ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥ १०,०३०.१२ आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । १०,०३०.१२ रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥ १०,०३०.१३ प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि । १०,०३०.१३ अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥ १०,०३०.१४ एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः । १०,०३०.१४ नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥ १०,०३०.१५ आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः । १०,०३०.१५ अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥ १०,०३१.०१ आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः । १०,०३१.०१ तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥ १०,०३१.०२ परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् । १०,०३१.०२ उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥ १०,०३१.०३ अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः । १०,०३१.०३ अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥ १०,०३१.०४ नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान । १०,०३१.०४ भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥ १०,०३१.०५ इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् । १०,०३१.०५ अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥ १०,०३१.०६ अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः । १०,०३१.०६ अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥ १०,०३१.०७ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । १०,०३१.०७ संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥ १०,०३१.०८ नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । १०,०३१.०८ त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥ १०,०३१.०९ स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम । १०,०३१.०९ मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥ १०,०३१.१० स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा । १०,०३१.१० पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥ १०,०३१.११ उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी । १०,०३१.११ प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥ १०,०३२.०१ प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरां अभि षु प्रसीदतः । १०,०३२.०१ अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥ १०,०३२.०२ वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । १०,०३२.०२ ये त्वा वहन्ति मुहुरध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥ १०,०३२.०३ तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति । १०,०३२.०३ जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥ १०,०३२.०४ तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः । १०,०३२.०४ माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥ १०,०३२.०५ प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः । १०,०३२.०५ जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥ १०,०३२.०६ निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच । १०,०३२.०६ इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥ १०,०३२.०७ अक्षेत्रवित्क्षेत्रविदं ह्यप्राट्स प्रैति क्षेत्रविदानुशिष्टः । १०,०३२.०७ एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥ १०,०३२.०८ अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः । १०,०३२.०८ एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥ १०,०३२.०९ एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । १०,०३२.०९ दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥ १०,०३३.०१ प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । १०,०३३.०१ विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥ १०,०३३.०२ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः । १०,०३३.०२ नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥ १०,०३३.०३ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो । १०,०३३.०३ सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥ १०,०३३.०४ कुरुश्रवणमावृणि राजानं त्रासदस्यवम् । १०,०३३.०४ मंहिष्ठं वाघतामृषिः ॥ १०,०३३.०५ यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । १०,०३३.०५ स्तवै सहस्रदक्षिणे ॥ १०,०३३.०६ यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । १०,०३३.०६ क्षेत्रं न रण्वमूचुषे ॥ १०,०३३.०७ अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि । १०,०३३.०७ पितुष्टे अस्मि वन्दिता ॥ १०,०३३.०८ यदीशीयामृतानामुत वा मर्त्यानाम् । १०,०३३.०८ जीवेदिन्मघवा मम ॥ १०,०३३.०९ न देवानामति व्रतं शतात्मा चन जीवति । १०,०३३.०९ तथा युजा वि वावृते ॥ १०,०३४.०१ प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । १०,०३४.०१ सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥ १०,०३४.०२ न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् । १०,०३४.०२ अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥ १०,०३४.०३ द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । १०,०३४.०३ अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥ १०,०३४.०४ अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः । १०,०३४.०४ पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥ १०,०३४.०५ यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः । १०,०३४.०५ न्युप्ताश्च बभ्रवो वाचमक्रतं एमीदेषां निष्कृतं जारिणीव ॥ १०,०३४.०६ सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । १०,०३४.०६ अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥ १०,०३४.०७ अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । १०,०३४.०७ कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ १०,०३४.०८ त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । १०,०३४.०८ उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥ १०,०३४.०९ नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । १०,०३४.०९ दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥ १०,०३४.१० जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । १०,०३४.१० ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥ १०,०३४.११ स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । १०,०३४.११ पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥ १०,०३४.१२ यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव । १०,०३४.१२ तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥ १०,०३४.१३ अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । १०,०३४.१३ तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥ १०,०३४.१४ मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । १०,०३४.१४ नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥ १०,०३५.०१ अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु । १०,०३५.०१ मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥ १०,०३५.०२ दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः । १०,०३५.०२ अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥ १०,०३५.०३ द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । १०,०३५.०३ उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०४ इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु । १०,०३५.०४ आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०५ प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु । १०,०३५.०५ भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०६ अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् । १०,०३५.०६ आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०७ श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि । १०,०३५.०७ रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०८ पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि । १०,०३५.०८ विश्वा इदुस्रा स्पळ् उदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.०९ अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । १०,०३५.०९ आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.१० आ नो बर्हिः सधमादे बृहद्दिवि देवां ईळे सादया सप्त होतॄन् । १०,०३५.१० इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.११ त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः । १०,०३५.११ बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.१२ तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् । १०,०३५.१२ पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥ १०,०३५.१३ विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः । १०,०३५.१३ विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥ १०,०३५.१४ यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः । १०,०३५.१४ यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥ १०,०३६.०१ उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । १०,०३६.०१ इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान्द्यावापृथिवी अपः स्वः ॥ १०,०३६.०२ द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः । १०,०३६.०२ मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०३ विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः । १०,०३६.०३ स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०४ ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वमत्रिणम् । १०,०३६.०४ आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०५ एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु । १०,०३६.०५ सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०६ दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये । १०,०३६.०६ प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०७ उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् । १०,०३६.०७ रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०८ अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् । १०,०३६.०८ सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.०९ सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः । १०,०३६.०९ ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.१० ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन । १०,०३६.१० जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.११ महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् । १०,०३६.११ यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.१२ महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । १०,०३६.१२ श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥ १०,०३६.१३ ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । १०,०३६.१३ ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥ १०,०३६.१४ सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । १०,०३६.१४ सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥ १०,०३७.०१ नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत । १०,०३७.०१ दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥ १०,०३७.०२ सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च । १०,०३७.०२ विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥ १०,०३७.०३ न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि । १०,०३७.०३ प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥ १०,०३७.०४ येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना । १०,०३७.०४ तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्ष्वप्न्यं सुव ॥ १०,०३७.०५ विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु । १०,०३७.०५ यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ १०,०३७.०६ तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । १०,०३७.०६ मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥ १०,०३७.०७ विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । १०,०३७.०७ उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥ १०,०३७.०८ महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः । १०,०३७.०८ आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥ १०,०३७.०९ यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । १०,०३७.०९ अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥ १०,०३७.१० शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन । १०,०३७.१० यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥ १०,०३७.११ अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । १०,०३७.११ अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥ १०,०३७.१२ यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । १०,०३७.१२ अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥ १०,०३८.०१ अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । १०,०३८.०१ यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये ॥ १०,०३८.०२ स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् । १०,०३८.०२ स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥ १०,०३८.०३ यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । १०,०३८.०३ अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥ १०,०३८.०४ यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये । १०,०३८.०४ तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥ १०,०३८.०५ स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् । १०,०३८.०५ प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते ॥ १०,०३९.०१ यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता । १०,०३९.०१ शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥ १०,०३९.०२ चोदयतं सूनृताः पिन्वतं धिय उत्पुरन्धीरीरयतं तदुश्मसि । १०,०३९.०२ यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥ १०,०३९.०३ अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् । १०,०३९.०३ अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥ १०,०३९.०४ युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । १०,०३९.०४ निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥ १०,०३९.०५ पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा । १०,०३९.०५ ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥ १०,०३९.०६ इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । १०,०३९.०६ अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥ १०,०३९.०७ युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् । १०,०३९.०७ युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥ १०,०३९.०८ युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः । १०,०३९.०८ युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥ १०,०३९.०९ युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना । १०,०३९.०९ युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ १०,०३९.१० युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् । १०,०३९.१० चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥ १०,०३९.११ न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् । १०,०३९.११ यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ १०,०३९.१२ आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । १०,०३९.१२ यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ १०,०३९.१३ ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना । १०,०३९.१३ वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥ १०,०३९.१४ एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् । १०,०३९.१४ न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ १०,०४०.०१ रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । १०,०४०.०१ प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥ १०,०४०.०२ कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः । १०,०४०.०२ को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥ १०,०४०.०३ प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् । १०,०४०.०३ कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ १०,०४०.०४ युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे । १०,०४०.०४ युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥ १०,०४०.०५ युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा । १०,०४०.०५ भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥ १०,०४०.०६ युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः । १०,०४०.०६ युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥ १०,०४०.०७ युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः । १०,०४०.०७ युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥ १०,०४०.०८ युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः । १०,०४०.०८ युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥ १०,०४०.०९ जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु । १०,०४०.०९ आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥ १०,०४०.१० जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । १०,०४०.१० वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ १०,०४०.११ न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु । १०,०४०.११ प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥ १०,०४०.१२ आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत । १०,०४०.१२ अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ १०,०४०.१३ ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । १०,०४०.१३ कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥ १०,०४०.१४ क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती । १०,०४०.१४ क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥ १०,०४१.०१ समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् । १०,०४१.०१ परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥ १०,०४१.०२ प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् । १०,०४१.०२ विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥ १०,०४१.०३ अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् । १०,०४१.०३ विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥ १०,०४२.०१ अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै । १०,०४२.०१ वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥ १०,०४२.०२ दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् । १०,०४२.०२ कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥ १०,०४२.०३ किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि । १०,०४२.०३ अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥ १०,०४२.०४ त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके । १०,०४२.०४ अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥ १०,०४२.०५ धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमां आसुनोति प्रयस्वान् । १०,०४२.०५ तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥ १०,०४२.०६ यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । १०,०४२.०६ आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥ १०,०४२.०७ आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन । १०,०४२.०७ अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ १०,०४२.०८ प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् । १०,०४२.०८ नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥ १०,०४२.०९ उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले । १०,०४२.०९ यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥ १०,०४२.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । १०,०४२.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ १०,०४२.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । १०,०४२.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ १०,०४३.०१ अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत । १०,०४३.०१ परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥ १०,०४३.०२ न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । १०,०४३.०२ राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते ॥ १०,०४३.०३ विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । १०,०४३.०३ तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ १०,०४३.०४ वयो न वृक्षं सुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः । १०,०४३.०४ प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥ १०,०४३.०५ कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् । १०,०४३.०५ न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥ १०,०४३.०६ विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । १०,०४३.०६ यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ १०,०४३.०७ आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम् । १०,०४३.०७ वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥ १०,०४३.०८ वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः । १०,०४३.०८ स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥ १०,०४३.०९ उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । १०,०४३.०९ वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥ १०,०४३.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । १०,०४३.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ १०,०४३.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । १०,०४३.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ १०,०४४.०१ आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । १०,०४४.०१ प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥ १०,०४४.०२ सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । १०,०४४.०२ शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥ १०,०४४.०३ एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् । १०,०४४.०३ प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥ १०,०४४.०४ एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे । १०,०४४.०४ ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥ १०,०४४.०५ गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः । १०,०४४.०५ त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥ १०,०४४.०६ पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा । १०,०४४.०६ न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥ १०,०४४.०७ एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे । १०,०४४.०७ इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ १०,०४४.०८ गिरींरज्रान्रेजमानां अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् । १०,०४४.०८ समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ १०,०४४.०९ इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः । १०,०४४.०९ अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥ १०,०४४.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । १०,०४४.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ १०,०४४.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । १०,०४४.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ १०,०४५.०१ दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः । १०,०४५.०१ तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥ १०,०४५.०२ विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । १०,०४५.०२ विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥ १०,०४५.०३ समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् । १०,०४५.०३ तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥ १०,०४५.०४ अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । १०,०४५.०४ सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥ १०,०४५.०५ श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । १०,०४५.०५ वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥ १०,०४५.०६ विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः । १०,०४५.०६ वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥ १०,०४५.०७ उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि । १०,०४५.०७ इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥ १०,०४५.०८ दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः । १०,०४५.०८ अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥ १०,०४५.०९ यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने । १०,०४५.०९ प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ १०,०४५.१० आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने । १०,०४५.१० प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥ १०,०४५.११ त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि । १०,०४५.११ त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥ १०,०४५.१२ अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । १०,०४५.१२ अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥ १०,०४६.०१ प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे । १०,०४६.०१ दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ १०,०४६.०२ इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् । १०,०४६.०२ गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥ १०,०४६.०३ इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः । १०,०४६.०३ स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥ १०,०४६.०४ मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् । १०,०४६.०४ विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥ १०,०४६.०५ प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् । १०,०४६.०५ नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ १०,०४६.०६ नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः । १०,०४६.०६ अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥ १०,०४६.०७ अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः । १०,०४६.०७ श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ १०,०४६.०८ प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । १०,०४६.०८ तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥ १०,०४६.०९ द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः । १०,०४६.०९ ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥ १०,०४६.१० यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् । १०,०४६.१० स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥ १०,०४७.०१ जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । १०,०४७.०१ विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०२ स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । १०,०४७.०२ चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०३ सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र । १०,०४७.०३ श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०४ सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । १०,०४७.०४ दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०५ अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र । १०,०४७.०५ भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०६ प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति । १०,०४७.०६ य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०७ वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः । १०,०४७.०७ हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४७.०८ यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् । १०,०४७.०८ अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥ १०,०४८.०१ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । १०,०४८.०१ मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥ १०,०४८.०२ अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि । १०,०४८.०२ अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥ १०,०४८.०३ मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् । १०,०४८.०३ ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥ १०,०४८.०४ अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् । १०,०४८.०४ पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥ १०,०४८.०५ अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन । १०,०४८.०५ सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥ १०,०४८.०६ अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत । १०,०४८.०६ आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥ १०,०४८.०७ अभीदमेकमेको अस्मि निष्षाळ् अभी द्वा किमु त्रयः करन्ति । १०,०४८.०७ खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥ १०,०४८.०८ अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् । १०,०४८.०८ यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥ १०,०४८.०९ प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता । १०,०४८.०९ दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥ १०,०४८.१० प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति । १०,०४८.१० स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥ १०,०४८.११ आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । १०,०४८.११ ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥ १०,०४९.०१ अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । १०,०४९.०१ अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥ १०,०४९.०२ मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः । १०,०४९.०२ अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥ १०,०४९.०३ अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः । १०,०४९.०३ अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥ १०,०४९.०४ अहं पितेव वेतसूंरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । १०,०४९.०४ अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥ १०,०४९.०५ अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् । १०,०४९.०५ अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥ १०,०४९.०६ अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । १०,०४९.०६ यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥ १०,०४९.०७ अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा । १०,०४९.०७ यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥ १०,०४९.०८ अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । १०,०४९.०८ अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥ १०,०४९.०९ अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । १०,०४९.०९ अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥ १०,०४९.१० अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् । १०,०४९.१० स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥ १०,०४९.११ एवा देवां इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः । १०,०४९.११ विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥ १०,०५०.०१ प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । १०,०५०.०१ इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ १०,०५०.०२ सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे । १०,०५०.०२ विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥ १०,०५०.०३ के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् । १०,०५०.०३ के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥ १०,०५०.०४ भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः । १०,०५०.०४ भुवो नॄंश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥ १०,०५०.०५ अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । १०,०५०.०५ असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥ १०,०५०.०६ एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । १०,०५०.०६ वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥ १०,०५०.०७ ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने । १०,०५०.०७ प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः ॥ १०,०५१.०१ महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । १०,०५१.०१ विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥ १०,०५१.०२ को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । १०,०५१.०२ क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥ १०,०५१.०३ ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु । १०,०५१.०३ तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥ १०,०५१.०४ होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः । १०,०५१.०४ तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥ १०,०५१.०५ एहि मनुर्देवयुर्यज्ञकामोऽरङ्कृत्या तमसि क्षेष्यग्ने । १०,०५१.०५ सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥ १०,०५१.०६ अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः । १०,०५१.०६ तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥ १०,०५१.०७ कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः । १०,०५१.०७ अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥ १०,०५१.०८ प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । १०,०५१.०८ घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥ १०,०५१.०९ तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । १०,०५१.०९ तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥ १०,०५२.०१ विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । १०,०५२.०१ प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥ १०,०५२.०२ अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । १०,०५२.०२ अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥ १०,०५२.०३ अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः । १०,०५२.०३ अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥ १०,०५२.०४ मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् । १०,०५२.०४ अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥ १०,०५२.०५ आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । १०,०५२.०५ आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥ १०,०५२.०६ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । १०,०५२.०६ औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥ १०,०५३.०१ यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । १०,०५३.०१ स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥ १०,०५३.०२ अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् । १०,०५३.०२ यजामहै यज्ञियान्हन्त देवां ईळामहा ईड्यां आज्येन ॥ १०,०५३.०३ साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । १०,०५३.०३ स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥ १०,०५३.०४ तदद्य वाचः प्रथमं मसीय येनासुरां अभि देवा असाम । १०,०५३.०४ ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥ १०,०५३.०५ पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । १०,०५३.०५ पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥ १०,०५३.०६ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । १०,०५३.०६ अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥ १०,०५३.०७ अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । १०,०५३.०७ अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥ १०,०५३.०८ अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः । १०,०५३.०८ अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥ १०,०५३.०९ त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शन्तमा । १०,०५३.०९ शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥ १०,०५३.१० सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ । १०,०५३.१० विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥ १०,०५३.११ गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया । १०,०५३.११ स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥ १०,०५४.०१ तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । १०,०५४.०१ प्रावो देवां आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥ १०,०५४.०२ यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । १०,०५४.०२ मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥ १०,०५४.०३ क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः । १०,०५४.०३ यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥ १०,०५४.०४ चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । १०,०५४.०४ त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥ १०,०५४.०५ त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । १०,०५४.०५ काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥ १०,०५४.०६ यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि । १०,०५४.०६ अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥ १०,०५५.०१ दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । १०,०५५.०१ उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥ १०,०५५.०२ महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् । १०,०५५.०२ प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥ १०,०५५.०३ आ रोदसी अपृणादोत मध्यं पञ्च देवां ऋतुशः सप्तसप्त । १०,०५५.०३ चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥ १०,०५५.०४ यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् । १०,०५५.०४ यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥ १०,०५५.०५ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । १०,०५५.०५ देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १०,०५५.०६ शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः । १०,०५५.०६ यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १०,०५५.०७ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । १०,०५५.०७ ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १०,०५५.०८ युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् । १०,०५५.०८ पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥ १०,०५६.०१ इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । १०,०५६.०१ संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥ १०,०५६.०२ तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् । १०,०५६.०२ अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः ॥ १०,०५६.०३ वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः । १०,०५६.०३ सुवितो धर्म प्रथमानु सत्या सुवितो देवान्सुवितोऽनु पत्म ॥ १०,०५६.०४ महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् । १०,०५६.०४ समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥ १०,०५६.०५ सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः । १०,०५६.०५ तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥ १०,०५६.०६ द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा । १०,०५६.०६ स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥ १०,०५६.०७ नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा । १०,०५६.०७ स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥ १०,०५७.०१ मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । १०,०५७.०१ मान्त स्थुर्नो अरातयः ॥ १०,०५७.०२ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । १०,०५७.०२ तमाहुतं नशीमहि ॥ १०,०५७.०३ मनो न्वा हुवामहे नाराशंसेन सोमेन । १०,०५७.०३ पितॄणां च मन्मभिः ॥ १०,०५७.०४ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । १०,०५७.०४ ज्योक्च सूर्यं दृशे ॥ १०,०५७.०५ पुनर्नः पितरो मनो ददातु दैव्यो जनः । १०,०५७.०५ जीवं व्रातं सचेमहि ॥ १०,०५७.०६ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । १०,०५७.०६ प्रजावन्तः सचेमहि ॥ १०,०५८.०१ यत्ते यमं वैवस्वतं मनो जगाम दूरकम् । १०,०५८.०१ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०२ यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकम् । १०,०५८.०२ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०३ यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम् । १०,०५८.०३ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०४ यत्ते चतस्रः प्रदिशो मनो जगाम दूरकम् । १०,०५८.०४ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०५ यत्ते समुद्रमर्णवं मनो जगाम दूरकम् । १०,०५८.०५ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०६ यत्ते मरीचीः प्रवतो मनो जगाम दूरकम् । १०,०५८.०६ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०७ यत्ते अपो यदोषधीर्मनो जगाम दूरकम् । १०,०५८.०७ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०८ यत्ते सूर्यं यदुषसं मनो जगाम दूरकम् । १०,०५८.०८ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०९ यत्ते पर्वतान्बृहतो मनो जगाम दूरकम् । १०,०५८.०९ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.१० यत्ते विश्वमिदं जगन्मनो जगाम दूरकम् । १०,०५८.१० तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.११ यत्ते पराः परावतो मनो जगाम दूरकम् । १०,०५८.११ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.१२ यत्ते भूतं च भव्यं च मनो जगाम दूरकम् । १०,०५८.१२ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५९.०१ प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । १०,०५९.०१ अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥ १०,०५९.०२ सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि । १०,०५९.०२ ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम् ॥ १०,०५९.०३ अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् । १०,०५९.०३ ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम् ॥ १०,०५९.०४ मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् । १०,०५९.०४ द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥ १०,०५९.०५ असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । १०,०५९.०५ रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ १०,०५९.०६ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । १०,०५९.०६ ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥ १०,०५९.०७ पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् । १०,०५९.०७ पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥ १०,०५९.०८ शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । १०,०५९.०८ भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ १०,०५९.०९ अव द्वके अव त्रिका दिवश्चरन्ति भेषजा । १०,०५९.०९ क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ १०,०५९.१० समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः । १०,०५९.१० भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ १०,०६०.०१ आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् । १०,०६०.०१ अगन्म बिभ्रतो नमः ॥ १०,०६०.०२ असमातिं नितोशनं त्वेषं निययिनं रथम् । १०,०६०.०२ भजेरथस्य सत्पतिम् ॥ १०,०६०.०३ यो जनान्महिषां इवातितस्थौ पवीरवान् । १०,०६०.०३ उतापवीरवान्युधा ॥ १०,०६०.०४ यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते । १०,०६०.०४ दिवीव पञ्च कृष्टयः ॥ १०,०६०.०५ इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । १०,०६०.०५ दिवीव सूर्यं दृशे ॥ १०,०६०.०६ अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । १०,०६०.०६ पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥ १०,०६०.०७ अयं मातायं पितायं जीवातुरागमत् । १०,०६०.०७ इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥ १०,०६०.०८ यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । १०,०६०.०८ एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥ १०,०६०.०९ यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् । १०,०६०.०९ एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥ १०,०६०.१० यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् । १०,०६०.१० जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥ १०,०६०.११ न्यग्वातोऽव वाति न्यक्तपति सूर्यः । १०,०६०.११ नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥ १०,०६०.१२ अयं मे हस्तो भगवानयं मे भगवत्तरः । १०,०६०.१२ अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ १०,०६१.०१ इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ । १०,०६१.०१ क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥ १०,०६१.०२ स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् । १०,०६१.०२ तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥ १०,०६१.०३ मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । १०,०६१.०३ आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥ १०,०६१.०४ कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् । १०,०६१.०४ वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥ १०,०६१.०५ प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् । १०,०६१.०५ पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥ १०,०६१.०६ मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् । १०,०६१.०६ मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥ १०,०६१.०७ पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् । १०,०६१.०७ स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥ १०,०६१.०८ स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः । १०,०६१.०८ सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥ १०,०६१.०९ मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः । १०,०६१.०९ सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥ १०,०६१.१० मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् । १०,०६१.१० द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥ १०,०६१.११ मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् । १०,०६१.११ शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ १०,०६१.१२ पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । १०,०६१.१२ वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥ १०,०६१.१३ तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् । १०,०६१.१३ वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥ १०,०६१.१४ भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः । १०,०६१.१४ अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक् ॥ १०,०६१.१५ उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै । १०,०६१.१५ मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥ १०,०६१.१६ अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः । १०,०६१.१६ स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥ १०,०६१.१७ स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै । १०,०६१.१७ सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥ १०,०६१.१८ तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् । १०,०६१.१८ सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥ १०,०६१.१९ इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः । १०,०६१.१९ द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥ १०,०६१.२० अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् । १०,०६१.२० ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥ १०,०६१.२१ अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः । १०,०६१.२१ श्रुधि त्वं सुद्रविणो नस्त्वं याळ् आश्वघ्नस्य वावृधे सूनृताभिः ॥ १०,०६१.२२ अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः । १०,०६१.२२ रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥ १०,०६१.२३ अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः । १०,०६१.२३ विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥ १०,०६१.२४ अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु । १०,०६१.२४ सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥ १०,०६१.२५ युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । १०,०६१.२५ विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥ १०,०६१.२६ स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः । १०,०६१.२६ वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥ १०,०६१.२७ त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । १०,०६१.२७ ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥ १०,०६२.०१ ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । १०,०६२.०१ तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ १०,०६२.०२ य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् । १०,०६२.०२ दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ १०,०६२.०३ य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि । १०,०६२.०३ सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ १०,०६२.०४ अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । १०,०६२.०४ सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ १०,०६२.०५ विरूपास इदृषयस्त इद्गम्भीरवेपसः । १०,०६२.०५ ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥ १०,०६२.०६ ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि । १०,०६२.०६ नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥ १०,०६२.०७ इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् । १०,०६२.०७ सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥ १०,०६२.०८ प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु । १०,०६२.०८ यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥ १०,०६२.०९ न तमश्नोति कश्चन दिव इव सान्वारभम् । १०,०६२.०९ सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥ १०,०६२.१० उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । १०,०६२.१० यदुस्तुर्वश्च मामहे ॥ १०,०६२.११ सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा । १०,०६२.११ सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥ १०,०६३.०१ परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः । १०,०६३.०१ ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ १०,०६३.०२ विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । १०,०६३.०२ ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥ १०,०६३.०३ येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः । १०,०६३.०३ उक्थशुष्मान्वृषभरान्स्वप्नसस्तां आदित्यां अनु मदा स्वस्तये ॥ १०,०६३.०४ नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः । १०,०६३.०४ ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ १०,०६३.०५ सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् । १०,०६३.०५ तां आ विवास नमसा सुवृक्तिभिर्महो आदित्यां अदितिं स्वस्तये ॥ १०,०६३.०६ को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । १०,०६३.०६ को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥ १०,०६३.०७ येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः । १०,०६३.०७ त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ १०,०६३.०८ य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः । १०,०६३.०८ ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥ १०,०६३.०९ भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम् । १०,०६३.०९ अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ १०,०६३.१० सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । १०,०६३.१० दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥ १०,०६३.११ विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । १०,०६३.११ सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ १०,०६३.१२ अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः । १०,०६३.१२ आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ १०,०६३.१३ अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि । १०,०६३.१३ यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥ १०,०६३.१४ यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । १०,०६३.१४ प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥ १०,०६३.१५ स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति । १०,०६३.१५ स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ १०,०६३.१६ स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । १०,०६३.१६ सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ १०,०६३.१७ एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी । १०,०६३.१७ ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ १०,०६४.०१ कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे । १०,०६४.०१ को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥ १०,०६४.०२ क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः । १०,०६४.०२ न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥ १०,०६४.०३ नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा । १०,०६४.०३ सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥ १०,०६४.०४ कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः । १०,०६४.०४ अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥ १०,०६४.०५ दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । १०,०६४.०५ अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ १०,०६४.०६ ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । १०,०६४.०६ सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥ १०,०६४.०७ प्र वो वायुं रथयुजं पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् । १०,०६४.०७ ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥ १०,०६४.०८ त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वतां अग्निमूतये । १०,०६४.०८ कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥ १०,०६४.०९ सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः । १०,०६४.०९ देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥ १०,०६४.१० उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः । १०,०६४.१० ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥ १०,०६४.११ रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः । १०,०६४.११ गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥ १०,०६४.१२ यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । १०,०६४.१२ तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥ १०,०६४.१३ कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ । १०,०६४.१३ नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥ १०,०६४.१४ ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः । १०,०६४.१४ उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥ १०,०६४.१५ वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी । १०,०६४.१५ ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥ १०,०६४.१६ एवा कविस्तुवीरवां ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः । १०,०६४.१६ उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥ १०,०६४.१७ एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी । १०,०६४.१७ ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ १०,०६५.०१ अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । १०,०६५.०१ आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥ १०,०६५.०२ इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । १०,०६५.०२ अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥ १०,०६५.०३ तेषां हि मह्ना महतामनर्वणां स्तोमां इयर्म्यृतज्ञा ऋतावृधाम् । १०,०६५.०३ ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥ १०,०६५.०४ स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा । १०,०६५.०४ पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥ १०,०६५.०५ मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । १०,०६५.०५ ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥ १०,०६५.०६ या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः । १०,०६५.०६ सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥ १०,०६५.०७ दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । १०,०६५.०७ द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥ १०,०६५.०८ परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । १०,०६५.०८ द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥ १०,०६५.०९ पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । १०,०६५.०९ देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ १०,०६५.१० त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये । १०,०६५.१० बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥ १०,०६५.११ ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वतां अपः । १०,०६५.११ सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥ १०,०६५.१२ भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् । १०,०६५.१२ कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥ १०,०६५.१३ पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः । १०,०६५.१३ विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ १०,०६५.१४ विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्रा अमृता ऋतज्ञाः । १०,०६५.१४ रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥ १०,०६५.१५ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । १०,०६५.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥ १०,०६६.०१ देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । १०,०६६.०१ ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥ १०,०६६.०२ इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः । १०,०६६.०२ मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥ १०,०६६.०३ इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु । १०,०६६.०३ रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥ १०,०६६.०४ अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् । १०,०६६.०४ देवां आदित्यां अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम् ॥ १०,०६६.०५ सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना । १०,०६६.०५ ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥ १०,०६६.०६ वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । १०,०६६.०६ वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥ १०,०६६.०७ अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । १०,०६६.०७ यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥ १०,०६६.०८ धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः । १०,०६६.०८ अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥ १०,०६६.०९ द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया । १०,०६६.०९ अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥ १०,०६६.१० धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । १०,०६६.१० आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥ १०,०६६.११ समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः । १०,०६६.११ अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥ १०,०६६.१२ स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया । १०,०६६.१२ आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥ १०,०६६.१३ दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया । १०,०६६.१३ क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवां अमृतां अप्रयुच्छतः ॥ १०,०६६.१४ वसिष्ठासः पितृवद्वाचमक्रत देवां ईळाना ऋषिवत्स्वस्तये । १०,०६६.१४ प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥ १०,०६६.१५ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । १०,०६६.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥ १०,०६७.०१ इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् । १०,०६७.०१ तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥ १०,०६७.०२ ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । १०,०६७.०२ विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥ १०,०६७.०३ हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् । १०,०६७.०३ बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वां अगायत् ॥ १०,०६७.०४ अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ । १०,०६७.०४ बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥ १०,०६७.०५ विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् । १०,०६७.०५ बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥ १०,०६७.०६ इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । १०,०६७.०६ स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥ १०,०६७.०७ स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः । १०,०६७.०७ ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥ १०,०६७.०८ ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । १०,०६७.०८ बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥ १०,०६७.०९ तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे । १०,०६७.०९ बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥ १०,०६७.१० यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म । १०,०६७.१० बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥ १०,०६७.११ सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः । १०,०६७.११ पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥ १०,०६७.१२ इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य । १०,०६७.१२ अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥ १०,०६८.०१ उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । १०,०६८.०१ गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥ १०,०६८.०२ सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । १०,०६८.०२ जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥ १०,०६८.०३ साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । १०,०६८.०३ बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥ १०,०६८.०४ आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः । १०,०६८.०४ बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥ १०,०६८.०५ अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् । १०,०६८.०५ बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥ १०,०६८.०६ यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । १०,०६८.०६ दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥ १०,०६८.०७ बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् । १०,०६८.०७ आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥ १०,०६८.०८ अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् । १०,०६८.०८ निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥ १०,०६८.०९ सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । १०,०६८.०९ बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥ १०,०६८.१० हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः । १०,०६८.१० अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥ १०,०६८.११ अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् । १०,०६८.११ रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥ १०,०६८.१२ इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । १०,०६८.१२ बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥ १०,०६९.०१ भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । १०,०६९.०१ यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥ १०,०६९.०२ घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतं वस्य मेदनम् । १०,०६९.०२ घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥ १०,०६९.०३ यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः । १०,०६९.०३ स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥ १०,०६९.०४ यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । १०,०६९.०४ स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥ १०,०६९.०५ भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् । १०,०६९.०५ शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ १०,०६९.०६ समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ । १०,०६९.०६ शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूंरभि ष्याः ॥ १०,०६९.०७ दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । १०,०६९.०७ द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥ १०,०६९.०८ त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् । १०,०६९.०८ त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥ १०,०६९.०९ देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । १०,०६९.०९ यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः ॥ १०,०६९.१० पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् । १०,०६९.१० जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर्व्राधतश्चित् ॥ १०,०६९.११ शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः । १०,०६९.११ समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥ १०,०६९.१२ अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः । १०,०६९.१२ स नो अजामींरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥ १०,०७०.०१ इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् । १०,०७०.०१ वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥ १०,०७०.०२ आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः । १०,०७०.०२ ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥ १०,०७०.०३ शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । १०,०७०.०३ वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥ १०,०७०.०४ वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे । १०,०७०.०४ अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठां उशतो यक्षि देवान् ॥ १०,०७०.०५ दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । १०,०७०.०५ उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥ १०,०७०.०६ देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । १०,०७०.०६ आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥ १०,०७०.०७ ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे । १०,०७०.०७ पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥ १०,०७०.०८ तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनम् । १०,०७०.०८ मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥ १०,०७०.०९ देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः । १०,०७०.०९ स देवानां पाथ उप प्र विद्वां उशन्यक्षि द्रविणोदः सुरत्नः ॥ १०,०७०.१० वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् । १०,०७०.१० स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥ १०,०७०.११ आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । १०,०७०.११ सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥ १०,०७१.०१ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः । १०,०७१.०१ यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥ १०,०७१.०२ सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत । १०,०७१.०२ अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥ १०,०७१.०३ यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् । १०,०७१.०३ तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ १०,०७१.०४ उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । १०,०७१.०४ उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ १०,०७१.०५ उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । १०,०७१.०५ अधेन्वा चरति माययैष वाचं शुश्रुवां अफलामपुष्पाम् ॥ १०,०७१.०६ यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । १०,०७१.०६ यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ १०,०७१.०७ अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । १०,०७१.०७ आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ १०,०७१.०८ हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः । १०,०७१.०८ अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥ १०,०७१.०९ इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । १०,०७१.०९ त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥ १०,०७१.१० सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । १०,०७१.१० किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥ १०,०७१.११ ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । १०,०७१.११ ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ १०,०७२.०१ देवानां नु वयं जाना प्र वोचाम विपन्यया । १०,०७२.०१ उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥ १०,०७२.०२ ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् । १०,०७२.०२ देवानां पूर्व्ये युगेऽसतः सदजायत ॥ १०,०७२.०३ देवानां युगे प्रथमेऽसतः सदजायत । १०,०७२.०३ तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥ १०,०७२.०४ भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त । १०,०७२.०४ अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥ १०,०७२.०५ अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । १०,०७२.०५ तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १०,०७२.०६ यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत । १०,०७२.०६ अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥ १०,०७२.०७ यद्देवा यतयो यथा भुवनान्यपिन्वत । १०,०७२.०७ अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥ १०,०७२.०८ अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि । १०,०७२.०८ देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥ १०,०७२.०९ सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम् । १०,०७२.०९ प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥ १०,०७३.०१ जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । १०,०७३.०१ अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥ १०,०७३.०२ द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् । १०,०७३.०२ अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥ १०,०७३.०३ ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र । १०,०७३.०३ त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥ १०,०७३.०४ समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि । १०,०७३.०४ वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥ १०,०७३.०५ मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् । १०,०७३.०५ आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥ १०,०७३.०६ सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः । १०,०७३.०६ ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥ १०,०७३.०७ त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् । १०,०७३.०७ त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥ १०,०७३.०८ त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । १०,०७३.०८ अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥ १०,०७३.०९ चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । १०,०७३.०९ पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥ १०,०७३.१० अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् । १०,०७३.१० मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥ १०,०७३.११ वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । १०,०७३.११ अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ १०,०७४.०१ वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । १०,०७४.०१ अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥ १०,०७४.०२ हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । १०,०७४.०२ चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥ १०,०७४.०३ इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् । १०,०७४.०३ धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥ १०,०७४.०४ आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । १०,०७४.०४ सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥ १०,०७४.०५ शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् । १०,०७४.०५ ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥ १०,०७४.०६ यद्वावान पुरुतमं पुराषाळ् आ वृत्रहेन्द्रो नामान्यप्राः । १०,०७४.०६ अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥ १०,०७५.०१ प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । १०,०७५.०१ प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥ १०,०७५.०२ प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजां अभ्यद्रवस्त्वम् । १०,०७५.०२ भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥ १०,०७५.०३ दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना । १०,०७५.०३ अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥ १०,०७५.०४ अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । १०,०७५.०४ राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥ १०,०७५.०५ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । १०,०७५.०५ असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ १०,०७५.०६ तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । १०,०७५.०६ त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥ १०,०७५.०७ ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । १०,०७५.०७ अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥ १०,०७५.०८ स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । १०,०७५.०८ ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् ॥ १०,०७५.०९ सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ । १०,०७५.०९ महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥ १०,०७६.०१ आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन । १०,०७६.०१ उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥ १०,०७६.०२ तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । १०,०७६.०२ विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥ १०,०७६.०३ तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् । १०,०७६.०३ गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वरां अशिश्रयुः ॥ १०,०७६.०४ अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् । १०,०७६.०४ आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥ १०,०७६.०५ दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः । १०,०७६.०५ वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥ १०,०७६.०६ भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता । १०,०७६.०६ नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥ १०,०७६.०७ सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते । १०,०७६.०७ दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥ १०,०७६.०८ एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः । १०,०७६.०८ वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥ १०,०७७.०१ अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । १०,०७७.०१ सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥ १०,०७७.०२ श्रिये मर्यासो अञ्जींरकृण्वत सुमारुतं न पूर्वीरति क्षपः । १०,०७७.०२ दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥ १०,०७७.०३ प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः । १०,०७७.०३ पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥ १०,०७७.०४ युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । १०,०७७.०४ विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥ १०,०७७.०५ यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु । १०,०७७.०५ श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥ १०,०७७.०६ प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः । १०,०७७.०६ विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥ १०,०७७.०७ य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । १०,०७७.०७ रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥ १०,०७७.०८ ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । १०,०७७.०८ ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥ १०,०७८.०१ विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । १०,०७८.०१ राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥ १०,०७८.०२ अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । १०,०७८.०२ प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥ १०,०७८.०३ वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः । १०,०७८.०३ वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥ १०,०७८.०४ रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । १०,०७८.०४ वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥ १०,०७८.०५ अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । १०,०७८.०५ आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥ १०,०७८.०६ ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । १०,०७८.०६ शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा ॥ १०,०७८.०७ उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् । १०,०७८.०७ सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥ १०,०७८.०८ सुभागान्नो देवाः कृणुता सुरत्नानस्मान्स्तोतॄन्मरुतो वावृधानाः । १०,०७८.०८ अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥ १०,०७९.०१ अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु । १०,०७९.०१ नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥ १०,०७९.०२ गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि । १०,०७९.०२ अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥ १०,०७९.०३ प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः । १०,०७९.०३ ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ १०,०७९.०४ तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । १०,०७९.०४ नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥ १०,०७९.०५ यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति । १०,०७९.०५ तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥ १०,०७९.०६ किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् । १०,०७९.०६ अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥ १०,०७९.०७ विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् । १०,०७९.०७ चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥ १०,०८०.०१ अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् । १०,०८०.०१ अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम् ॥ १०,०८०.०२ अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश । १०,०८०.०२ अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥ १०,०८०.०३ अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् । १०,०८०.०३ अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥ १०,०८०.०४ अग्निर्दाद्द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति । १०,०८०.०४ अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥ १०,०८०.०५ अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः । १०,०८०.०५ अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥ १०,०८०.०६ अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः । १०,०८०.०६ अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥ १०,०८०.०७ अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् । १०,०८०.०७ अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥ १०,०८१.०१ य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः । १०,०८१.०१ स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरां आ विवेश ॥ १०,०८१.०२ किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । १०,०८१.०२ यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥ १०,०८१.०३ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । १०,०८१.०३ सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ १०,०८१.०४ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । १०,०८१.०४ मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥ १०,०८१.०५ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । १०,०८१.०५ शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ १०,०८१.०६ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । १०,०८१.०६ मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १०,०८१.०७ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । १०,०८१.०७ स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥ १०,०८२.०१ चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । १०,०८२.०१ यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥ १०,०८२.०२ विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । १०,०८२.०२ तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥ १०,०८२.०३ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । १०,०८२.०३ यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥ १०,०८२.०४ त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना । १०,०८२.०४ असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥ १०,०८२.०५ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । १०,०८२.०५ कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ १०,०८२.०६ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । १०,०८२.०६ अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥ १०,०८२.०७ न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । १०,०८२.०७ नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ १०,०८३.०१ यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । १०,०८३.०१ साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ १०,०८३.०२ मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । १०,०८३.०२ मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥ १०,०८३.०३ अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् । १०,०८३.०३ अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ १०,०८३.०४ त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । १०,०८३.०४ विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ १०,०८३.०५ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । १०,०८३.०५ तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥ १०,०८३.०६ अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः । १०,०८३.०६ मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥ १०,०८३.०७ अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि । १०,०८३.०७ जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥ १०,०८४.०१ त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । १०,०८४.०१ तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ १०,०८४.०२ अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । १०,०८४.०२ हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ १०,०८४.०३ सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् । १०,०८४.०३ उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ १०,०८४.०४ एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि । १०,०८४.०४ अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ १०,०८४.०५ विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । १०,०८४.०५ प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥ १०,०८४.०६ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । १०,०८४.०६ क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥ १०,०८४.०७ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । १०,०८४.०७ भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ १०,०८५.०१ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । १०,०८५.०१ ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ १०,०८५.०२ सोमेनादित्या बलिनः सोमेन पृथिवी मही । १०,०८५.०२ अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥ १०,०८५.०३ सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् । १०,०८५.०३ सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥ १०,०८५.०४ आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः । १०,०८५.०४ ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥ १०,०८५.०५ यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । १०,०८५.०५ वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥ १०,०८५.०६ रैभ्यासीदनुदेयी नाराशंसी न्योचनी । १०,०८५.०६ सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥ १०,०८५.०७ चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् । १०,०८५.०७ द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥ १०,०८५.०८ स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः । १०,०८५.०८ सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥ १०,०८५.०९ सोमो वधूयुरभवदश्विनास्तामुभा वरा । १०,०८५.०९ सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥ १०,०८५.१० मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः । १०,०८५.१० शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥ १०,०८५.११ ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः । १०,०८५.११ श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥ १०,०८५.१२ शुची ते चक्रे यात्या व्यानो अक्ष आहतः । १०,०८५.१२ अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥ १०,०८५.१३ सूर्याया वहतुः प्रागात्सविता यमवासृजत् । १०,०८५.१३ अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥ १०,०८५.१४ यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । १०,०८५.१४ विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥ १०,०८५.१५ यदयातं शुभस्पती वरेयं सूर्यामुप । १०,०८५.१५ क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥ १०,०८५.१६ द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । १०,०८५.१६ अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥ १०,०८५.१७ सूर्यायै देवेभ्यो मित्राय वरुणाय च । १०,०८५.१७ ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥ १०,०८५.१८ पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । १०,०८५.१८ विश्वान्यन्यो भुवनाभिचष्ट ऋतूंरन्यो विदधज्जायते पुनः ॥ १०,०८५.१९ नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् । १०,०८५.१९ भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥ १०,०८५.२० सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । १०,०८५.२० आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥ १०,०८५.२१ उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे । १०,०८५.२१ अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ १०,०८५.२२ उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा । १०,०८५.२२ अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥ १०,०८५.२३ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । १०,०८५.२३ समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥ १०,०८५.२४ प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः । १०,०८५.२४ ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥ १०,०८५.२५ प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । १०,०८५.२५ यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥ १०,०८५.२६ पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । १०,०८५.२६ गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥ १०,०८५.२७ इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । १०,०८५.२७ एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥ १०,०८५.२८ नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । १०,०८५.२८ एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥ १०,०८५.२९ परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । १०,०८५.२९ कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥ १०,०८५.३० अश्रीरा तनूर्भवति रुशती पापयामुया । १०,०८५.३० पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥ १०,०८५.३१ ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु । १०,०८५.३१ पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥ १०,०८५.३२ मा विदन्परिपन्थिनो य आसीदन्ति दम्पती । १०,०८५.३२ सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥ १०,०८५.३३ सुमङ्गलीरियं वधूरिमां समेत पश्यत । १०,०८५.३३ सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥ १०,०८५.३४ तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे । १०,०८५.३४ सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥ १०,०८५.३५ आशसनं विशसनमथो अधिविकर्तनम् । १०,०८५.३५ सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ १०,०८५.३६ गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । १०,०८५.३६ भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥ १०,०८५.३७ तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । १०,०८५.३७ या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥ १०,०८५.३८ तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह । १०,०८५.३८ पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ १०,०८५.३९ पुनः पत्नीमग्निरदादायुषा सह वर्चसा । १०,०८५.३९ दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥ १०,०८५.४० सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । १०,०८५.४० तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ १०,०८५.४१ सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । १०,०८५.४१ रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥ १०,०८५.४२ इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । १०,०८५.४२ क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥ १०,०८५.४३ आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा । १०,०८५.४३ अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥ १०,०८५.४४ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । १०,०८५.४४ वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ १०,०८५.४५ इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । १०,०८५.४५ दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥ १०,०८५.४६ सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । १०,०८५.४६ ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ १०,०८५.४७ समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ । १०,०८५.४७ सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥ १०,०८६.०१ वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । १०,०८६.०१ यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०२ परा हीन्द्र धावसि वृषाकपेरति व्यथिः । १०,०८६.०२ नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०३ किमयं त्वां वृषाकपिश्चकार हरितो मृगः । १०,०८६.०३ यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०४ यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि । १०,०८६.०४ श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०५ प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् । १०,०८६.०५ शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०६ न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । १०,०८६.०६ न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०७ उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । १०,०८६.०७ भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०८ किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । १०,०८६.०८ किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.०९ अवीरामिव मामयं शरारुरभि मन्यते । १०,०८६.०९ उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१० संहोत्रं स्म पुरा नारी समनं वाव गच्छति । १०,०८६.१० वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.११ इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । १०,०८६.११ नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१२ नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते । १०,०८६.१२ यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१३ वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । १०,०८६.१३ घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१४ उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् । १०,०८६.१४ उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१५ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् । १०,०८६.१५ मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१६ न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् । १०,०८६.१६ सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१७ न सेशे यस्य रोमशं निषेदुषो विजृम्भते । १०,०८६.१७ सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१८ अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् । १०,०८६.१८ असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.१९ अयमेमि विचाकशद्विचिन्वन्दासमार्यम् । १०,०८६.१९ पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.२० धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । १०,०८६.२० नेदीयसो वृषाकपेऽस्तमेहि गृहां उप विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.२१ पुनरेहि वृषाकपे सुविता कल्पयावहै । १०,०८६.२१ य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.२२ यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । १०,०८६.२२ क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥ १०,०८६.२३ पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । १०,०८६.२३ भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥ १०,०८७.०१ रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । १०,०८७.०१ शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ १०,०८७.०२ अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः । १०,०८७.०२ आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥ १०,०८७.०३ उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च । १०,०८७.०३ उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥ १०,०८७.०४ यज्ञैरिषूः संनममानो अग्ने वाचा शल्यां अशनिभिर्दिहानः । १०,०८७.०४ ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥ १०,०८७.०५ अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । १०,०८७.०५ प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥ १०,०८७.०६ यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । १०,०८७.०६ यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥ १०,०८७.०७ उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् । १०,०८७.०७ अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥ १०,०८७.०८ इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । १०,०८७.०८ तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥ १०,०८७.०९ तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । १०,०८७.०९ हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥ १०,०८७.१० नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा । १०,०८७.१० तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ १०,०८७.११ त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति । १०,०८७.११ तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥ १०,०८७.१२ तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । १०,०८७.१२ अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥ १०,०८७.१३ यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । १०,०८७.१३ मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ १०,०८७.१४ परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि । १०,०८७.१४ परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥ १०,०८७.१५ पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः । १०,०८७.१५ वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥ १०,०८७.१६ यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । १०,०८७.१६ यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ १०,०८७.१७ संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः । १०,०८७.१७ पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥ १०,०८७.१८ विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः । १०,०८७.१८ परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ १०,०८७.१९ सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः । १०,०८७.१९ अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ १०,०८७.२० त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् । १०,०८७.२० प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ १०,०८७.२१ पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् । १०,०८७.२१ सखे सखायमजरो जरिम्णेऽग्ने मर्तां अमर्त्यस्त्वं नः ॥ १०,०८७.२२ परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । १०,०८७.२२ धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥ १०,०८७.२३ विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । १०,०८७.२३ अग्ने तिग्मेन शोचिषा तपुरग्राभिरृष्टिभिः ॥ १०,०८७.२४ प्रत्यग्ने मिथुना दह यातुधाना किमीदिना । १०,०८७.२४ सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥ १०,०८७.२५ प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति । १०,०८७.२५ यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥ १०,०८८.०१ हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ । १०,०८८.०१ तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥ १०,०८८.०२ गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । १०,०८८.०२ तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥ १०,०८८.०३ देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् । १०,०८८.०३ यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥ १०,०८८.०४ यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः । १०,०८८.०४ स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥ १०,०८८.०५ यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन । १०,०८८.०५ तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥ १०,०८८.०६ मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । १०,०८८.०६ मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥ १०,०८८.०७ दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा । १०,०८८.०७ तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥ १०,०८८.०८ सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः । १०,०८८.०८ स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥ १०,०८८.०९ यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा । १०,०८८.०९ सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥ १०,०८८.१० स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् । १०,०८८.१० तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ १०,०८८.११ यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् । १०,०८८.११ यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥ १०,०८८.१२ विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् । १०,०८८.१२ आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥ १०,०८८.१३ वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् । १०,०८८.१३ नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥ १०,०८८.१४ वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः । १०,०८८.१४ यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥ १०,०८८.१५ द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । १०,०८८.१५ ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥ १०,०८८.१६ द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसा विमृष्टम् । १०,०८८.१६ स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः ॥ १०,०८८.१७ यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद । १०,०८८.१७ आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ १०,०८८.१८ कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः । १०,०८८.१८ नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥ १०,०८८.१९ यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । १०,०८८.१९ तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥ १०,०८९.०१ इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । १०,०८९.०१ आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥ १०,०८९.०२ स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा । १०,०८९.०२ अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ १०,०८९.०३ समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् । १०,०८९.०३ वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥ १०,०८९.०४ इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । १०,०८९.०४ यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥ १०,०८९.०५ आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमां ऋजीषी । १०,०८९.०५ सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥ १०,०८९.०६ न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । १०,०८९.०६ यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥ १०,०८९.०७ जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् । १०,०८९.०७ बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥ १०,०८९.०८ त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि । १०,०८९.०८ प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ १०,०८९.०९ प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति । १०,०८९.०९ न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥ १०,०८९.१० इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । १०,०८९.१० इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥ १०,०८९.११ प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः । १०,०८९.११ प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ १०,०८९.१२ प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः । १०,०८९.१२ अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥ १०,०८९.१३ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः । १०,०८९.१३ अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥ १०,०८९.१४ कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् । १०,०८९.१४ मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥ १०,०८९.१५ शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र । १०,०८९.१५ अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तां अभि ष्युः ॥ १०,०८९.१६ पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् । १०,०८९.१६ इमामाघोषन्नवसा सहूतिं तिरो विश्वां अर्चतो याह्यर्वाङ् ॥ १०,०८९.१७ एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । १०,०८९.१७ विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥ १०,०८९.१८ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । १०,०८९.१८ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ १०,०९०.०१ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । १०,०९०.०१ स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥ १०,०९०.०२ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । १०,०९०.०२ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १०,०९०.०३ एतावानस्य महिमातो ज्यायांश्च पूरुषः । १०,०९०.०३ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ १०,०९०.०४ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । १०,०९०.०४ ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥ १०,०९०.०५ तस्माद्विराळ् अजायत विराजो अधि पूरुषः । १०,०९०.०५ स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ १०,०९०.०६ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । १०,०९०.०६ वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १०,०९०.०७ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । १०,०९०.०७ तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ १०,०९०.०८ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । १०,०९०.०८ पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥ १०,०९०.०९ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । १०,०९०.०९ छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ १०,०९०.१० तस्मादश्वा अजायन्त ये के चोभयादतः । १०,०९०.१० गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ १०,०९०.११ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । १०,०९०.११ मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥ १०,०९०.१२ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । १०,०९०.१२ ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १०,०९०.१३ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । १०,०९०.१३ मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ १०,०९०.१४ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । १०,०९०.१४ पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां अकल्पयन् ॥ १०,०९०.१५ सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । १०,०९०.१५ देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ १०,०९०.१६ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । १०,०९०.१६ ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १०,०९१.०१ सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । १०,०९१.०१ विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥ १०,०९१.०२ स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव । १०,०९१.०२ जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥ १०,०९१.०३ सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् । १०,०९१.०३ वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥ १०,०९१.०४ प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः । १०,०९१.०४ आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥ १०,०९१.०५ तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः । १०,०९१.०५ यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥ १०,०९१.०६ तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । १०,०९१.०६ तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ १०,०९१.०७ वातोपधूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे । १०,०९१.०७ आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥ १०,०९१.०८ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । १०,०९१.०८ तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥ १०,०९१.०९ त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः । १०,०९१.०९ यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ १०,०९१.१० तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । १०,०९१.१० तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥ १०,०९१.११ यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति । १०,०९१.११ तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥ १०,०९१.१२ इमा अस्मै मतयो वाचो अस्मदां ऋचो गिरः सुष्टुतयः समग्मत । १०,०९१.१२ वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥ १०,०९१.१३ इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः । १०,०९१.१३ भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ १०,०९१.१४ यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । १०,०९१.१४ कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥ १०,०९१.१५ अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः । १०,०९१.१५ वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥ १०,०९२.०१ यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् । १०,०९२.०१ शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥ १०,०९२.०२ इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् । १०,०९२.०२ अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥ १०,०९२.०३ बळ् अस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे । १०,०९२.०३ यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥ १०,०९२.०४ ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी । १०,०९२.०४ इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥ १०,०९२.०५ प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे । १०,०९२.०५ येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥ १०,०९२.०६ क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । १०,०९२.०६ तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥ १०,०९२.०७ इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये । १०,०९२.०७ प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥ १०,०९२.०८ सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः । १०,०९२.०८ भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरि स्तन्नबाधितः ॥ १०,०९२.०९ स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । १०,०९२.०९ येभिः शिवः स्ववां एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥ १०,०९२.१० ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः । १०,०९२.१० यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥ १०,०९२.११ ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः । १०,०९२.११ देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥ १०,०९२.१२ उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि । १०,०९२.१२ सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥ १०,०९२.१३ प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये । १०,०९२.१३ आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥ १०,०९२.१४ विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि । १०,०९२.१४ ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥ १०,०९२.१५ रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् । १०,०९२.१५ येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥ १०,०९३.०१ महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः । १०,०९३.०१ तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥ १०,०९३.०२ यज्ञेयज्ञे स मर्त्यो देवान्सपर्यति । १०,०९३.०२ यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥ १०,०९३.०३ विश्वेषामिरज्यवो देवानां वार्महः । १०,०९३.०३ विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥ १०,०९३.०४ ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । १०,०९३.०४ कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ १०,०९३.०५ उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या । १०,०९३.०५ सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥ १०,०९३.०६ उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् । १०,०९३.०६ महः स राय एषतेऽति धन्वेव दुरिता ॥ १०,०९३.०७ उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः । १०,०९३.०७ ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ १०,०९३.०८ ऋभुरृभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना । १०,०९३.०८ दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥ १०,०९३.०९ कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । १०,०९३.०९ सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥ १०,०९३.१० ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः । १०,०९३.१० पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ १०,०९३.११ एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये । १०,०९३.११ सदा पाह्यभिष्टये मेदतां वेदता वसो ॥ १०,०९३.१२ एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । १०,०९३.१२ संवननं नाश्व्यं तष्टेवानपच्युतम् ॥ १०,०९३.१३ वावर्त येषां राया युक्तैषां हिरण्ययी । १०,०९३.१३ नेमधिता न पौंस्या वृथेव विष्टान्ता ॥ १०,०९३.१४ प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु । १०,०९३.१४ ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥ १०,०९३.१५ अधीन्न्वत्र सप्ततिं च सप्त च । १०,०९३.१५ सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥ १०,०९४.०१ प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । १०,०९४.०१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥ १०,०९४.०२ एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः । १०,०९४.०२ विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥ १०,०९४.०३ एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि । १०,०९४.०३ वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥ १०,०९४.०४ बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु । १०,०९४.०४ संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥ १०,०९४.०५ सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । १०,०९४.०५ न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥ १०,०९४.०६ उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । १०,०९४.०६ यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥ १०,०९४.०७ दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । १०,०९४.०७ दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ १०,०९४.०८ ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् । १०,०९४.०८ त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥ १०,०९४.०९ ते सोमादो हरी इन्द्रस्य निंसतेऽंशुं दुहन्तो अध्यासते गवि । १०,०९४.०९ तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥ १०,०९४.१० वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः । १०,०९४.१० रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥ १०,०९४.११ तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः । १०,०९४.११ अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥ १०,०९४.१२ ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते । १०,०९४.१२ अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥ १०,०९४.१३ तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः । १०,०९४.१३ वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ १०,०९४.१४ सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः । १०,०९४.१४ वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥ १०,०९५.०१ हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । १०,०९५.०१ न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥ १०,०९५.०२ किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव । १०,०९५.०२ पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥ १०,०९५.०३ इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः । १०,०९५.०३ अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥ १०,०९५.०४ सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् । १०,०९५.०४ अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥ १०,०९५.०५ त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि । १०,०९५.०५ पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥ १०,०९५.०६ या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः । १०,०९५.०६ ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥ १०,०९५.०७ समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः । १०,०९५.०७ महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥ १०,०९५.०८ सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे । १०,०९५.०८ अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥ १०,०९५.०९ यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते । १०,०९५.०९ ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥ १०,०९५.१० विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि । १०,०९५.१० जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥ १०,०९५.११ जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः । १०,०९५.११ अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥ १०,०९५.१२ कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् । १०,०९५.१२ को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥ १०,०९५.१३ प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै । १०,०९५.१३ प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥ १०,०९५.१४ सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ । १०,०९५.१४ अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥ १०,०९५.१५ पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । १०,०९५.१५ न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता ॥ १०,०९५.१६ यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः । १०,०९५.१६ घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥ १०,०९५.१७ अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । १०,०९५.१७ उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥ १०,०९५.१८ इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः । १०,०९५.१८ प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥ १०,०९६.०१ प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । १०,०९६.०१ घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ १०,०९६.०२ हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः । १०,०९६.०२ आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥ १०,०९६.०३ सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । १०,०९६.०३ द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ १०,०९६.०४ दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या । १०,०९६.०४ तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥ १०,०९६.०५ त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः । १०,०९६.०५ त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥ १०,०९६.०६ ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी । १०,०९६.०६ पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ १०,०९६.०७ अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा । १०,०९६.०७ अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥ १०,०९६.०८ हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत । १०,०९६.०८ अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥ १०,०९६.०९ स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । १०,०९६.०९ प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ १०,०९६.१० उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवां अचिक्रदत् । १०,०९६.१० मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥ १०,०९६.११ आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् । १०,०९६.११ प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥ १०,०९६.१२ आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र । १०,०९६.१२ पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥ १०,०९६.१३ अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । १०,०९६.१३ ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥ १०,०९७.०१ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । १०,०९७.०१ मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥ १०,०९७.०२ शतं वो अम्ब धामानि सहस्रमुत वो रुहः । १०,०९७.०२ अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥ १०,०९७.०३ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । १०,०९७.०३ अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥ १०,०९७.०४ ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । १०,०९७.०४ सनेयमश्वं गां वास आत्मानं तव पूरुष ॥ १०,०९७.०५ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । १०,०९७.०५ गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ १०,०९७.०६ यत्रौषधीः समग्मत राजानः समिताविव । १०,०९७.०६ विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥ १०,०९७.०७ अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । १०,०९७.०७ आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ १०,०९७.०८ उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । १०,०९७.०८ धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥ १०,०९७.०९ इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः । १०,०९७.०९ सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥ १०,०९७.१० अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः । १०,०९७.१० ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥ १०,०९७.११ यदिमा वाजयन्नहमोषधीर्हस्त आदधे । १०,०९७.११ आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ १०,०९७.१२ यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः । १०,०९७.१२ ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥ १०,०९७.१३ साकं यक्ष्म प्र पत चाषेण किकिदीविना । १०,०९७.१३ साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ १०,०९७.१४ अन्या वो अन्यामवत्वन्यान्यस्या उपावत । १०,०९७.१४ ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥ १०,०९७.१५ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । १०,०९७.१५ बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ १०,०९७.१६ मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । १०,०९७.१६ अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥ १०,०९७.१७ अवपतन्तीरवदन्दिव ओषधयस्परि । १०,०९७.१७ यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥ १०,०९७.१८ या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । १०,०९७.१८ तासां त्वमस्युत्तमारं कामाय शं हृदे ॥ १०,०९७.१९ या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । १०,०९७.१९ बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ १०,०९७.२० मा वो रिषत्खनिता यस्मै चाहं खनामि वः । १०,०९७.२० द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥ १०,०९७.२१ याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । १०,०९७.२१ सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥ १०,०९७.२२ ओषधयः सं वदन्ते सोमेन सह राज्ञा । १०,०९७.२२ यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥ १०,०९७.२३ त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । १०,०९७.२३ उपस्तिरस्तु सोऽस्माकं यो अस्मां अभिदासति ॥ १०,०९८.०१ बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । १०,०९८.०१ आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शन्तनवे वृषाय ॥ १०,०९८.०२ आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । १०,०९८.०२ प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥ १०,०९८.०३ अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् । १०,०९८.०३ यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥ १०,०९८.०४ आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । १०,०९८.०४ नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥ १०,०९८.०५ आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् । १०,०९८.०५ स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ १०,०९८.०६ अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् । १०,०९८.०६ ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥ १०,०९८.०७ यद्देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । १०,०९८.०७ देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥ १०,०९८.०८ यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । १०,०९८.०८ विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥ १०,०९८.०९ त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे । १०,०९८.०९ सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ १०,०९८.१० एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा । १०,०९८.१० तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥ १०,०९८.११ एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् । १०,०९८.११ विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥ १०,०९८.१२ अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध । १०,०९८.१२ अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥ १०,०९९.०१ कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै । १०,०९९.०१ कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥ १०,०९९.०२ स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद । १०,०९९.०२ स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥ १०,०९९.०३ स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् । १०,०९९.०३ अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवां अभि वर्पसा भूत् ॥ १०,०९९.०४ स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः । १०,०९९.०४ अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ १०,०९९.०५ स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् । १०,०९९.०५ वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥ १०,०९९.०६ स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् । १०,०९९.०६ अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥ १०,०९९.०७ स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् । १०,०९९.०७ स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥ १०,०९९.०८ सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे । १०,०९९.०८ उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥ १०,०९९.०९ स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् । १०,०९९.०९ अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥ १०,०९९.१० अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी । १०,०९९.१० अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥ १०,०९९.११ अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः । १०,०९९.११ सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥ १०,०९९.१२ एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् । १०,०९९.१२ स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥ १०,१००.०१ इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । १०,१००.०१ देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०२ भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये । १०,१००.०२ गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०३ आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते । १०,१००.०३ यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०४ इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः । १०,१००.०४ यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०५ इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः । १०,१००.०५ यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०६ इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः । १०,१००.०६ यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०७ न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । १०,१००.०७ माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०८ अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः । १०,१००.०८ ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.०९ ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत । १०,१००.०९ स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥ १०,१००.१० ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । १०,१००.१० तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥ १०,१००.११ क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् । १०,१००.११ पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥ १०,१००.१२ चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । १०,१००.१२ रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥ १०,१०१.०१ उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः । १०,१०१.०१ दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥ १०,१०१.०२ मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । १०,१०१.०२ इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥ १०,१०१.०३ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । १०,१०१.०३ गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥ १०,१०१.०४ सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । १०,१०१.०४ धीरा देवेषु सुम्नया ॥ १०,१०१.०५ निराहावान्कृणोतन सं वरत्रा दधातन । १०,१०१.०५ सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥ १०,१०१.०६ इष्कृताहावमवतं सुवरत्रं सुषेचनम् । १०,१०१.०६ उद्रिणं सिञ्चे अक्षितम् ॥ १०,१०१.०७ प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् । १०,१०१.०७ द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥ १०,१०१.०८ व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । १०,१०१.०८ पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥ १०,१०१.०९ आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह । १०,१०१.०९ सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ १०,१०१.१० आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । १०,१०१.१० परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥ १०,१०१.११ उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः । १०,१०१.११ वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥ १०,१०१.१२ कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । १०,१०१.१२ निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ १०,१०२.०१ प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया । १०,१०२.०१ अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥ १०,१०२.०२ उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् । १०,१०२.०२ रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥ १०,१०२.०३ अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः । १०,१०२.०३ दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥ १०,१०२.०४ उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति । १०,१०२.०४ प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥ १०,१०२.०५ न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः । १०,१०२.०५ तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥ १०,१०२.०६ ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी । १०,१०२.०६ दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥ १०,१०२.०७ उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् । १०,१०२.०७ इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥ १०,१०२.०८ शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः । १०,१०२.०८ नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥ १०,१०२.०९ इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् । १०,१०२.०९ येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥ १०,१०२.१० आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तं वा स्थापयन्ति । १०,१०२.१० नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥ १०,१०२.११ परिवृक्तेव पतिविद्यमानट्पीप्याना कूचक्रेणेव सिञ्चन् । १०,१०२.११ एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥ १०,१०२.१२ त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः । १०,१०२.१२ वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥ १०,१०३.०१ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । १०,१०३.०१ संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ १०,१०३.०२ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । १०,१०३.०२ तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १०,१०३.०३ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । १०,१०३.०३ संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ १०,१०३.०४ बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । १०,१०३.०४ प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ १०,१०३.०५ बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । १०,१०३.०५ अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ १०,१०३.०६ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । १०,१०३.०६ इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥ १०,१०३.०७ अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । १०,१०३.०७ दुश्च्यवनः पृतनाषाळ् अयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥ १०,१०३.०८ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । १०,१०३.०८ देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ १०,१०३.०९ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । १०,१०३.०९ महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ १०,१०३.१० उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि । १०,१०३.१० उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ १०,१०३.११ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । १०,१०३.११ अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥ १०,१०३.१२ अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । १०,१०३.१२ अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १०,१०३.१३ प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । १०,१०३.१३ उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ १०,१०४.०१ असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् । १०,१०४.०१ तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥ १०,१०४.०२ अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व । १०,१०४.०२ मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥ १०,१०४.०३ प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । १०,१०४.०३ इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥ १०,१०४.०४ ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । १०,१०४.०४ प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥ १०,१०४.०५ प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । १०,१०४.०५ मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥ १०,१०४.०६ उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । १०,१०४.०६ इन्द्र त्वा यज्ञः क्षममाणमानड्दाश्वां अस्यध्वरस्य प्रकेतः ॥ १०,१०४.०७ सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् । १०,१०४.०७ उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त ॥ १०,१०४.०८ सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् । १०,१०४.०८ नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥ १०,१०४.०९ अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः । १०,१०४.०९ इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥ १०,१०४.१० वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे । १०,१०४.१० आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥ १०,१०४.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । १०,१०४.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ १०,१०५.०१ कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः । १०,१०५.०१ दीर्घं सुतं वाताप्याय ॥ १०,१०५.०२ हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा । १०,१०५.०२ उभा रजी न केशिना पतिर्दन् ॥ १०,१०५.०३ अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । १०,१०५.०३ शुभे यद्युयुजे तविषीवान् ॥ १०,१०५.०४ सचायोरिन्द्रश्चर्कृष आं उपानसः सपर्यन् । १०,१०५.०४ नदयोर्विव्रतयोः शूर इन्द्रः ॥ १०,१०५.०५ अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । १०,१०५.०५ वनोति शिप्राभ्यां शिप्रिणीवान् ॥ १०,१०५.०६ प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा । १०,१०५.०६ ऋभुर्न क्रतुभिर्मातरिश्वा ॥ १०,१०५.०७ वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । १०,१०५.०७ अरुतहनुरद्भुतं न रजः ॥ १०,१०५.०८ अव नो वृजिना शिशीह्यृचा वनेमानृचः । १०,१०५.०८ नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥ १०,१०५.०९ ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् । १०,१०५.०९ सजूर्नावं स्वयशसं सचायोः ॥ १०,१०५.१० श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः । १०,१०५.१० यया स्वे पात्रे सिञ्चस उत् ॥ १०,१०५.११ शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् । १०,१०५.११ आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥ १०,१०६.०१ उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । १०,१०६.०१ सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ १०,१०६.०२ उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः । १०,१०६.०२ दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥ १०,१०६.०३ साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् । १०,१०६.०३ अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ १०,१०६.०४ आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । १०,१०६.०४ इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् ॥ १०,१०६.०५ वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । १०,१०६.०५ वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ १०,१०६.०६ सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । १०,१०६.०६ उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥ १०,१०६.०७ पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । १०,१०६.०७ ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम् ॥ १०,१०६.०८ घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । १०,१०६.०८ पतरेव चचरा चन्द्रनिर्णिङ्मनऋङ्गा मनन्या न जग्मी ॥ १०,१०६.०९ बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः । १०,१०६.०९ कर्णेव शासुरनु हि स्मराथोऽंशेव नो भजतं चित्रमप्नः ॥ १०,१०६.१० आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे । १०,१०६.१० कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥ १०,१०६.११ ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् । १०,१०६.११ यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥ १०,१०७.०१ आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि । १०,१०७.०१ महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥ १०,१०७.०२ उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह ते सूर्येण । १०,१०७.०२ हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥ १०,१०७.०३ दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । १०,१०७.०३ अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति ॥ १०,१०७.०४ शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः । १०,१०७.०४ ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥ १०,१०७.०५ दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति । १०,१०७.०५ तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥ १०,१०७.०६ तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् । १०,१०७.०६ स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ १०,१०७.०७ दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् । १०,१०७.०७ दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥ १०,१०७.०८ न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः । १०,१०७.०८ इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥ १०,१०७.०९ भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः । १०,१०७.०९ भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति ॥ १०,१०७.१० भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना । १०,१०७.१० भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥ १०,१०७.११ भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः । १०,१०७.११ भोजं देवासोऽवता भरेषु भोजः शत्रून्समनीकेषु जेता ॥ १०,१०८.०१ किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः । १०,१०८.०१ कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥ १०,१०८.०२ इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः । १०,१०८.०२ अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥ १०,१०८.०३ कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् । १०,१०८.०३ आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥ १०,१०८.०४ नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् । १०,१०८.०४ न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥ १०,१०८.०५ इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती । १०,१०८.०५ कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ॥ १०,१०८.०६ असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः । १०,१०८.०६ अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥ १०,१०८.०७ अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः । १०,१०८.०७ रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥ १०,१०८.०८ एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । १०,१०८.०८ त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥ १०,१०८.०९ एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन । १०,१०८.०९ स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥ १०,१०८.१० नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः । १०,१०८.१० गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥ १०,१०८.११ दूरमित पणयो वरीय उद्गावो यन्तु मिनतीरृतेन । १०,१०८.११ बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥ १०,१०९.०१ तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । १०,१०९.०१ वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥ १०,१०९.०२ सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः । १०,१०९.०२ अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥ १०,१०९.०३ हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । १०,१०९.०३ न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥ १०,१०९.०४ देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः । १०,१०९.०४ भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ १०,१०९.०५ ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् । १०,१०९.०५ तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ १०,१०९.०६ पुनर्वै देवा अददुः पुनर्मनुष्या उत । १०,१०९.०६ राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ १०,१०९.०७ पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । १०,१०९.०७ ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥ १०,११०.०१ समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः । १०,११०.०१ आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥ १०,११०.०२ तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व । १०,११०.०२ मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥ १०,११०.०३ आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । १०,११०.०३ त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥ १०,११०.०४ प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । १०,११०.०४ व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ १०,११०.०५ व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । १०,११०.०५ देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ १०,११०.०६ आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । १०,११०.०६ दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ १०,११०.०७ दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । १०,११०.०७ प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ १०,११०.०८ आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती । १०,११०.०८ तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥ १०,११०.०९ य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । १०,११०.०९ तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥ १०,११०.१० उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि । १०,११०.१० वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥ १०,११०.११ सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । १०,११०.११ अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥ १०,१११.०१ मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् । १०,१११.०१ इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥ १०,१११.०२ ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् । १०,१११.०२ उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥ १०,१११.०३ इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय । १०,१११.०३ आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥ १०,१११.०४ इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः । १०,१११.०४ पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥ १०,१११.०५ इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । १०,१११.०५ महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥ १०,१११.०६ वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः । १०,१११.०६ वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥ १०,१११.०७ सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् । १०,१११.०७ आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥ १०,१११.०८ दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवे सस्रुरापः । १०,१११.०८ क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः ॥ १०,१११.०९ सृजः सिन्धूंरहिना जग्रसानां आदिदेताः प्र विविज्रे जवेन । १०,१११.०९ मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः ॥ १०,१११.१० सध्रीचीः सिन्धुमुशतीरिवायन्सनाज्जार आरितः पूर्भिदासाम् । १०,१११.१० अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥ १०,११२.०१ इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः । १०,११२.०१ हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥ १०,११२.०२ यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि । १०,११२.०२ तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥ १०,११२.०३ हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व । १०,११२.०३ अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ १०,११२.०४ यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् । १०,११२.०४ तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥ १०,११२.०५ यस्य शश्वत्पपिवां इन्द्र शत्रूननानुकृत्या रण्या चकर्थ । १०,११२.०५ स ते पुरन्धिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥ १०,११२.०६ इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । १०,११२.०६ पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥ १०,११२.०७ वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । १०,११२.०७ अस्माकं ते मधुमत्तमानीमा भुवन्सवना तेषु हर्य ॥ १०,११२.०८ प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि । १०,११२.०८ सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥ १०,११२.०९ नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । १०,११२.०९ न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥ १०,११२.१० अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् । १०,११२.१० रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥ १०,११३.०१ तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् । १०,११३.०१ यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमां अवर्धत ॥ १०,११३.०२ तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । १०,११३.०२ देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वां अभवद्वरेण्यः ॥ १०,११३.०३ वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे । १०,११३.०३ विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥ १०,११३.०४ जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् । १०,११३.०४ अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥ १०,११३.०५ आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत । १०,११३.०५ अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥ १०,११३.०६ इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । १०,११३.०६ वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥ १०,११३.०७ या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः । १०,११३.०७ ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥ १०,११३.०८ विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्सोमवत्या वचस्यया । १०,११३.०८ रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥ १०,११३.०९ भूरि दक्षेभिर्वचनेभिरृक्वभिः सख्येभिः सख्यानि प्र वोचत । १०,११३.०९ इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये ॥ १०,११३.१० त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन् । १०,११३.१० सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य ॥ १०,११४.०१ घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम । १०,११४.०१ दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥ १०,११४.०२ तिस्रो देष्ट्राय निरृतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । १०,११४.०२ तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥ १०,११४.०३ चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । १०,११४.०३ तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥ १०,११४.०४ एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । १०,११४.०४ तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥ १०,११४.०५ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । १०,११४.०५ छन्दांसि च दधतो अध्वरेषु ग्रहान्सोमस्य मिमते द्वादश ॥ १०,११४.०६ षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् । १०,११४.०६ यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥ १०,११४.०७ चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । १०,११४.०७ आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥ १०,११४.०८ सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् । १०,११४.०८ सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥ १०,११४.०९ कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां प्रति वाचं पपाद । १०,११४.०९ कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥ १०,११४.१० भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । १०,११४.१० श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥ १०,११५.०१ चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे । १०,११५.०१ अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ १०,११५.०२ अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता । १०,११५.०२ अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ १०,११५.०३ तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् । १०,११५.०३ आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥ १०,११५.०४ वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः । १०,११५.०४ आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ १०,११५.०५ स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । १०,११५.०५ अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥ १०,११५.०६ वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । १०,११५.०६ अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥ १०,११५.०७ एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः । १०,११५.०७ मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥ १०,११५.०८ ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् । १०,११५.०८ त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ १०,११५.०९ इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् । १०,११५.०९ तांश्च पाहि गृणतश्च सूरीन्वषड्वषळ् इत्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥ १०,११६.०१ पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । १०,११६.०१ पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व ॥ १०,११६.०२ अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य । १०,११६.०२ स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥ १०,११६.०३ ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । १०,११६.०३ ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥ १०,११६.०४ आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः । १०,११६.०४ गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥ १०,११६.०५ नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् । १०,११६.०५ उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥ १०,११६.०६ व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः । १०,११६.०६ अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥ १०,११६.०७ इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळ् अहृणानो गृभाय । १०,११६.०७ तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥ १०,११६.०८ अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । १०,११६.०८ प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥ १०,११६.०९ प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः । १०,११६.०९ अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥ १०,११७.०१ न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः । १०,११७.०१ उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥ १०,११७.०२ य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे । १०,११७.०२ स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥ १०,११७.०३ स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । १०,११७.०३ अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ १०,११७.०४ न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । १०,११७.०४ अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥ १०,११७.०५ पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् । १०,११७.०५ ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥ १०,११७.०६ मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । १०,११७.०६ नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ १०,११७.०७ कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः । १०,११७.०७ वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥ १०,११७.०८ एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् । १०,११७.०८ चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥ १०,११७.०९ समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते । १०,११७.०९ यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥ १०,११८.०१ अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा । १०,११८.०१ स्वे क्षये शुचिव्रत ॥ १०,११८.०२ उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । १०,११८.०२ यत्त्वा स्रुचः समस्थिरन् ॥ १०,११८.०३ स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा । १०,११८.०३ स्रुचा प्रतीकमज्यते ॥ १०,११८.०४ घृतेनाग्निः समज्यते मधुप्रतीक आहुतः । १०,११८.०४ रोचमानो विभावसुः ॥ १०,११८.०५ जरमाणः समिध्यसे देवेभ्यो हव्यवाहन । १०,११८.०५ तं त्वा हवन्त मर्त्याः ॥ १०,११८.०६ तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । १०,११८.०६ अदाभ्यं गृहपतिम् ॥ १०,११८.०७ अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह । १०,११८.०७ गोपा ऋतस्य दीदिहि ॥ १०,११८.०८ स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः । १०,११८.०८ उरुक्षयेषु दीद्यत् ॥ १०,११८.०९ तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे । १०,११८.०९ यजिष्ठं मानुषे जने ॥ १०,११९.०१ इति वा इति मे मनो गामश्वं सनुयामिति । १०,११९.०१ कुवित्सोमस्यापामिति ॥ १०,११९.०२ प्र वाता इव दोधत उन्मा पीता अयंसत । १०,११९.०२ कुवित्सोमस्यापामिति ॥ १०,११९.०३ उन्मा पीता अयंसत रथमश्वा इवाशवः । १०,११९.०३ कुवित्सोमस्यापामिति ॥ १०,११९.०४ उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् । १०,११९.०४ कुवित्सोमस्यापामिति ॥ १०,११९.०५ अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् । १०,११९.०५ कुवित्सोमस्यापामिति ॥ १०,११९.०६ नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः । १०,११९.०६ कुवित्सोमस्यापामिति ॥ १०,११९.०७ नहि मे रोदसी उभे अन्यं पक्षं चन प्रति । १०,११९.०७ कुवित्सोमस्यापामिति ॥ १०,११९.०८ अभि द्यां महिना भुवमभीमां पृथिवीं महीम् । १०,११९.०८ कुवित्सोमस्यापामिति ॥ १०,११९.०९ हन्ताहं पृथिवीमिमां नि दधानीह वेह वा । १०,११९.०९ कुवित्सोमस्यापामिति ॥ १०,११९.१० ओषमित्पृथिवीमहं जङ्घनानीह वेह वा । १०,११९.१० कुवित्सोमस्यापामिति ॥ १०,११९.११ दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् । १०,११९.११ कुवित्सोमस्यापामिति ॥ १०,११९.१२ अहमस्मि महामहोऽभिनभ्यमुदीषितः । १०,११९.१२ कुवित्सोमस्यापामिति ॥ १०,११९.१३ गृहो याम्यरङ्कृतो देवेभ्यो हव्यवाहनः । १०,११९.१३ कुवित्सोमस्यापामिति ॥ १०,१२०.०१ तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । १०,१२०.०१ सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ १०,१२०.०२ वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । १०,१२०.०२ अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ १०,१२०.०३ त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । १०,१२०.०३ स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ १०,१२०.०४ इति चिद्धि त्वा धना जयन्तं मदेमदे अनुमदन्ति विप्राः । १०,१२०.०४ ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥ १०,१२०.०५ त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । १०,१२०.०५ चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ १०,१२०.०६ स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् । १०,१२०.०६ आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥ १०,१२०.०७ नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे । १०,१२०.०७ आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ १०,१२०.०८ इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः । १०,१२०.०८ महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥ १०,१२०.०९ एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । १०,१२०.०९ स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ १०,१२१.०१ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । १०,१२१.०१ स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ १०,१२१.०२ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । १०,१२१.०२ यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ १०,१२१.०३ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । १०,१२१.०३ य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ १०,१२१.०४ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । १०,१२१.०४ यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ १०,१२१.०५ येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । १०,१२१.०५ यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ १०,१२१.०६ यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । १०,१२१.०६ यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ १०,१२१.०७ आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् । १०,१२१.०७ ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ १०,१२१.०८ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् । १०,१२१.०८ यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥ १०,१२१.०९ मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । १०,१२१.०९ यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥ १०,१२१.१० प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । १०,१२१.१० यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥ १०,१२२.०१ वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् । १०,१२२.०१ स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥ १०,१२२.०२ जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो । १०,१२२.०२ घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥ १०,१२२.०३ सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व । १०,१२२.०३ सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट्समिधा तं जुषस्व ॥ १०,१२२.०४ यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । १०,१२२.०४ शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥ १०,१२२.०५ त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । १०,१२२.०५ त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥ १०,१२२.०६ इषं दुहन्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो । १०,१२२.०६ अग्ने घृतस्नुस्त्रिरृतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे ॥ १०,१२२.०७ त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । १०,१२२.०७ त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥ १०,१२२.०८ नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । १०,१२२.०८ रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥ १०,१२३.०१ अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । १०,१२३.०१ इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ १०,१२३.०२ समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । १०,१२३.०२ ऋतस्य सानावधि विष्टपि भ्राट्समानं योनिमभ्यनूषत व्राः ॥ १०,१२३.०३ समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः । १०,१२३.०३ ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥ १०,१२३.०४ जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् । १०,१२३.०४ ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥ १०,१२३.०५ अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । १०,१२३.०५ चरत्प्रियस्य योनिषु प्रियः सन्सीदत्पक्षे हिरण्यये स वेनः ॥ १०,१२३.०६ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । १०,१२३.०६ हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ १०,१२३.०७ ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । १०,१२३.०७ वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥ १०,१२३.०८ द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । १०,१२३.०८ भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १०,१२४.०१ इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । १०,१२४.०१ असो हव्यवाळ् उत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥ १०,१२४.०२ अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि । १०,१२४.०२ शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥ १०,१२४.०३ पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । १०,१२४.०३ शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥ १०,१२४.०४ बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि । १०,१२४.०४ अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥ १०,१२४.०५ निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे । १०,१२४.०५ ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥ १०,१२४.०६ इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् । १०,१२४.०६ हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥ १०,१२४.०७ कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् । १०,१२४.०७ क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥ १०,१२४.०८ ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः । १०,१२४.०८ ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥ १०,१२४.०९ बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् । १०,१२४.०९ अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥ १०,१२५.०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । १०,१२५.०१ अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १०,१२५.०२ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । १०,१२५.०२ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ १०,१२५.०३ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । १०,१२५.०३ तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ १०,१२५.०४ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । १०,१२५.०४ अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ १०,१२५.०५ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । १०,१२५.०५ यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ १०,१२५.०६ अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । १०,१२५.०६ अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ १०,१२५.०७ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । १०,१२५.०७ ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ १०,१२५.०८ अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा । १०,१२५.०८ परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥ १०,१२६.०१ न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । १०,१२६.०१ सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥ १०,१२६.०२ तद्धि वयं वृणीमहे वरुण मित्रार्यमन् । १०,१२६.०२ येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥ १०,१२६.०३ ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । १०,१२६.०३ नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥ १०,१२६.०४ यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । १०,१२६.०४ युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥ १०,१२६.०५ आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । १०,१२६.०५ उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥ १०,१२६.०६ नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा । १०,१२६.०६ अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥ १०,१२६.०७ शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । १०,१२६.०७ शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥ १०,१२६.०८ यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । १०,१२६.०८ एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥ १०,१२७.०१ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः । १०,१२७.०१ विश्वा अधि श्रियोऽधित ॥ १०,१२७.०२ ओर्वप्रा अमर्त्या निवतो देव्युद्वतः । १०,१२७.०२ ज्योतिषा बाधते तमः ॥ १०,१२७.०३ निरु स्वसारमस्कृतोषसं देव्यायती । १०,१२७.०३ अपेदु हासते तमः ॥ १०,१२७.०४ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । १०,१२७.०४ वृक्षे न वसतिं वयः ॥ १०,१२७.०५ नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । १०,१२७.०५ नि श्येनासश्चिदर्थिनः ॥ १०,१२७.०६ यावया वृक्यं वृकं यवय स्तेनमूर्म्ये । १०,१२७.०६ अथा नः सुतरा भव ॥ १०,१२७.०७ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित । १०,१२७.०७ उष ऋणेव यातय ॥ १०,१२७.०८ उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । १०,१२७.०८ रात्रि स्तोमं न जिग्युषे ॥ १०,१२८.०१ ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । १०,१२८.०१ मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥ १०,१२८.०२ मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । १०,१२८.०२ ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ १०,१२८.०३ मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः । १०,१२८.०३ दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥ १०,१२८.०४ मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । १०,१२८.०४ एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥ १०,१२८.०५ देवीः षळ् उर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् । १०,१२८.०५ मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ १०,१२८.०६ अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् । १०,१२८.०६ प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥ १०,१२८.०७ धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् । १०,१२८.०७ इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ १०,१२८.०८ उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः । १०,१२८.०८ स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ १०,१२८.०९ ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । १०,१२८.०९ वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ १०,१२९.०१ नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । १०,१२९.०१ किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १०,१२९.०२ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । १०,१२९.०२ आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥ १०,१२९.०३ तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । १०,१२९.०३ तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥ १०,१२९.०४ कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । १०,१२९.०४ सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥ १०,१२९.०५ तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३ उपरि स्विदासी३ । १०,१२९.०५ रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥ १०,१२९.०६ को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः । १०,१२९.०६ अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ १०,१२९.०७ इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न । १०,१२९.०७ यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥ १०,१३०.०१ यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः । १०,१३०.०१ इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥ १०,१३०.०२ पुमां एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् । १०,१३०.०२ इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥ १०,१३०.०३ कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । १०,१३०.०३ छन्दः किमासीत्प्रौगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥ १०,१३०.०४ अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव । १०,१३०.०४ अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥ १०,१३०.०५ विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः । १०,१३०.०५ विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥ १०,१३०.०६ चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । १०,१३०.०६ पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥ १०,१३०.०७ सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । १०,१३०.०७ पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥ १०,१३१.०१ अप प्राच इन्द्र विश्वां अमित्रानपापाचो अभिभूते नुदस्व । १०,१३१.०१ अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥ १०,१३१.०२ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । १०,१३१.०२ इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ १०,१३१.०३ नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु । १०,१३१.०३ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ १०,१३१.०४ युवं सुराममश्विना नमुचावासुरे सचा । १०,१३१.०४ विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥ १०,१३१.०५ पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः । १०,१३१.०५ यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥ १०,१३१.०६ इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । १०,१३१.०६ बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ १०,१३१.०७ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । १०,१३१.०७ स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥ १०,१३२.०१ ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि । १०,१३२.०१ ईजानं देवावश्विनावभि सुम्नैरवर्धताम् ॥ १०,१३२.०२ ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । १०,१३२.०२ युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥ १०,१३२.०३ अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः । १०,१३२.०३ दद्वां वा यत्पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ॥ १०,१३२.०४ असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा । १०,१३२.०४ मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥ १०,१३२.०५ अस्मिन्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् । १०,१३२.०५ अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥ १०,१३२.०६ युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि । १०,१३२.०६ अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥ १०,१३२.०७ युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् । १०,१३२.०७ ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥ १०,१३३.०१ प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । १०,१३३.०१ अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०२ त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम् । १०,१३३.०२ अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०३ वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । १०,१३३.०३ अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०४ यो न इन्द्राभितो जनो वृकायुरादिदेशति । १०,१३३.०४ अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०५ यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः । १०,१३३.०५ अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०६ वयमिन्द्र त्वायवः सखित्वमा रभामहे । १०,१३३.०६ ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १०,१३३.०७ अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । १०,१३३.०७ अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥ १०,१३४.०१ उभे यदिन्द्र रोदसी आपप्राथोषा इव । १०,१३४.०१ महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०२ अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । १०,१३४.०२ अधस्पदं तमीं कृधि यो अस्मां आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०३ अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् । १०,१३४.०३ शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०४ अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे । १०,१३४.०४ रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०५ अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः । १०,१३४.०५ दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०६ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । १०,१३४.०६ पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ १०,१३४.०७ नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि । १०,१३४.०७ पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥ १०,१३५.०१ यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । १०,१३५.०१ अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥ १०,१३५.०२ पुराणां अनुवेनन्तं चरन्तं पापयामुया । १०,१३५.०२ असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥ १०,१३५.०३ यं कुमार नवं रथमचक्रं मनसाकृणोः । १०,१३५.०३ एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥ १०,१३५.०४ यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । १०,१३५.०४ तं सामानु प्रावर्तत समितो नाव्याहितम् ॥ १०,१३५.०५ कः कुमारमजनयद्रथं को निरवर्तयत् । १०,१३५.०५ कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥ १०,१३५.०६ यथाभवदनुदेयी ततो अग्रमजायत । १०,१३५.०६ पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥ १०,१३५.०७ इदं यमस्य सादनं देवमानं यदुच्यते । १०,१३५.०७ इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥ १०,१३६.०१ केश्यग्निं केशी विषं केशी बिभर्ति रोदसी । १०,१३६.०१ केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥ १०,१३६.०२ मुनयो वातरशनाः पिशङ्गा वसते मला । १०,१३६.०२ वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥ १०,१३६.०३ उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । १०,१३६.०३ शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥ १०,१३६.०४ अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । १०,१३६.०४ मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥ १०,१३६.०५ वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । १०,१३६.०५ उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥ १०,१३६.०६ अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् । १०,१३६.०६ केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥ १०,१३६.०७ वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा । १०,१३६.०७ केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥ १०,१३७.०१ उत देवा अवहितं देवा उन्नयथा पुनः । १०,१३७.०१ उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥ १०,१३७.०२ द्वाविमौ वातौ वात आ सिन्धोरा परावतः । १०,१३७.०२ दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥ १०,१३७.०३ आ वात वाहि भेषजं वि वात वाहि यद्रपः । १०,१३७.०३ त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥ १०,१३७.०४ आ त्वागमं शन्तातिभिरथो अरिष्टतातिभिः । १०,१३७.०४ दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥ १०,१३७.०५ त्रायन्तामिह देवास्त्रायतां मरुतां गणः । १०,१३७.०५ त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥ १०,१३७.०६ आप इद्वा उ भेषजीरापो अमीवचातनीः । १०,१३७.०६ आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥ १०,१३७.०७ हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । १०,१३७.०७ अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥ १०,१३८.०१ तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् । १०,१३८.०१ यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥ १०,१३८.०२ अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम् । १०,१३८.०२ अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥ १०,१३८.०३ वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः । १०,१३८.०३ दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवां ऋजिश्वना ॥ १०,१३८.०४ अनाधृष्टानि धृषितो व्यास्यन्निधींरदेवां अमृणदयास्यः । १०,१३८.०४ मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूंरशृणाद्विरुक्मता ॥ १०,१३८.०५ अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते । १०,१३८.०५ इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः ॥ १०,१३८.०६ एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् । १०,१३८.०६ मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥ १०,१३९.०१ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयां अजस्रम् । १०,१३९.०१ तस्य पूषा प्रसवे याति विद्वान्सम्पश्यन्विश्वा भुवनानि गोपाः ॥ १०,१३९.०२ नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् । १०,१३९.०२ स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥ १०,१३९.०३ रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । १०,१३९.०३ देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥ १०,१३९.०४ विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् । १०,१३९.०४ तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधींरपश्यत् ॥ १०,१३९.०५ विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । १०,१३९.०५ यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥ १०,१३९.०६ सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् । १०,१३९.०६ प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥ १०,१४०.०१ अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । १०,१४०.०१ बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥ १०,१४०.०२ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । १०,१४०.०२ पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ १०,१४०.०३ ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । १०,१४०.०३ त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ १०,१४०.०४ इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । १०,१४०.०४ स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ १०,१४०.०५ इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । १०,१४०.०५ रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥ १०,१४०.०६ ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः । १०,१४०.०६ श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १०,१४१.०१ अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव । १०,१४१.०१ प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥ १०,१४१.०२ प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । १०,१४१.०२ प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥ १०,१४१.०३ सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । १०,१४१.०३ आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ १०,१४१.०४ इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । १०,१४१.०४ यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥ १०,१४१.०५ अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । १०,१४१.०५ वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ १०,१४१.०६ त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । १०,१४१.०६ त्वं नो देवतातये रायो दानाय चोदय ॥ १०,१४२.०१ अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् । १०,१४२.०१ भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥ १०,१४२.०२ प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे । १०,१४२.०२ प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥ १०,१४२.०३ उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः । १०,१४२.०३ उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥ १०,१४२.०४ यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना । १०,१४२.०४ यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥ १०,१४२.०५ प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः । १०,१४२.०५ बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥ १०,१४२.०६ उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः । १०,१४२.०६ उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥ १०,१४२.०७ अपामिदं न्ययनं समुद्रस्य निवेशनम् । १०,१४२.०७ अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ १०,१४२.०८ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । १०,१४२.०८ ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ १०,१४३.०१ त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे । १०,१४३.०१ कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ १०,१४३.०२ त्यं चिदश्वं न वाजिनमरेणवो यमत्नत । १०,१४३.०२ दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥ १०,१४३.०३ नरा दंसिष्ठावत्रये शुभ्रा सिषासतं धियः । १०,१४३.०३ अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ १०,१४३.०४ चिते तद्वां सुराधसा रातिः सुमतिरश्विना । १०,१४३.०४ आ यन्नः सदने पृथौ समने पर्षथो नरा ॥ १०,१४३.०५ युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । १०,१४३.०५ यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥ १०,१४३.०६ आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । १०,१४३.०६ समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥ १०,१४४.०१ अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते । १०,१४४.०१ दक्षो विश्वायुर्वेधसे ॥ १०,१४४.०२ अयमस्मासु काव्य ऋभुर्वज्रो दास्वते । १०,१४४.०२ अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥ १०,१४४.०३ घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः । १०,१४४.०३ अव दीधेदहीशुवः ॥ १०,१४४.०४ यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । १०,१४४.०४ शतचक्रं योऽह्यो वर्तनिः ॥ १०,१४४.०५ यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः । १०,१४४.०५ एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥ १०,१४४.०६ एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः । १०,१४४.०६ क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥ १०,१४५.०१ इमां खनाम्योषधिं वीरुधं बलवत्तमाम् । १०,१४५.०१ यया सपत्नीं बाधते यया संविन्दते पतिम् ॥ १०,१४५.०२ उत्तानपर्णे सुभगे देवजूते सहस्वति । १०,१४५.०२ सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥ १०,१४५.०३ उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । १०,१४५.०३ अथा सपत्नी या ममाधरा साधराभ्यः ॥ १०,१४५.०४ नह्यस्या नाम गृभ्णामि नो अस्मिन्रमते जने । १०,१४५.०४ परामेव परावतं सपत्नीं गमयामसि ॥ १०,१४५.०५ अहमस्मि सहमानाथ त्वमसि सासहिः । १०,१४५.०५ उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥ १०,१४५.०६ उप तेऽधां सहमानामभि त्वाधां सहीयसा । १०,१४५.०६ मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥ १०,१४६.०१ अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि । १०,१४६.०१ कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ ॥ १०,१४६.०२ वृषारवाय वदते यदुपावति चिच्चिकः । १०,१४६.०२ आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥ १०,१४६.०३ उत गाव इवादन्त्युत वेश्मेव दृश्यते । १०,१४६.०३ उतो अरण्यानिः सायं शकटीरिव सर्जति ॥ १०,१४६.०४ गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् । १०,१४६.०४ वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥ १०,१४६.०५ न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति । १०,१४६.०५ स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥ १०,१४६.०६ आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् । १०,१४६.०६ प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥ १०,१४७.०१ श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः । १०,१४७.०१ उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥ १०,१४७.०२ त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः । १०,१४७.०२ त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥ १०,१४७.०३ ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् । १०,१४७.०३ अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥ १०,१४७.०४ स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । १०,१४७.०४ त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥ १०,१४७.०५ त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः । १०,१४७.०५ त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥ १०,१४८.०१ सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् । १०,१४८.०१ आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥ १०,१४८.०२ ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः । १०,१४८.०२ गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥ १०,१४८.०३ अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः । १०,१४८.०३ ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥ १०,१४८.०४ इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । १०,१४८.०४ तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥ १०,१४८.०५ श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । १०,१४८.०५ आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥ १०,१४९.०१ सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् । १०,१४९.०१ अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥ १०,१४९.०२ यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद । १०,१४९.०२ अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥ १०,१४९.०३ पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना । १०,१४९.०३ सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥ १०,१४९.०४ गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना । १०,१४९.०४ पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥ १०,१४९.०५ हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । १०,१४९.०५ एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥ १०,१५०.०१ समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन । १०,१५०.०१ आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥ १०,१५०.०२ इमं यज्ञमिदं वचो जुजुषाण उपागहि । १०,१५०.०२ मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे ॥ १०,१५०.०३ त्वामु जातवेदसं विश्ववारं गृणे धिया । १०,१५०.०३ अग्ने देवां आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान् ॥ १०,१५०.०४ अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे । १०,१५०.०४ अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥ १०,१५०.०५ अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे । १०,१५०.०५ अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥ १०,१५१.०१ श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । १०,१५१.०१ श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥ १०,१५१.०२ प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । १०,१५१.०२ प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥ १०,१५१.०३ यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे । १०,१५१.०३ एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥ १०,१५१.०४ श्रद्धां देवा यजमाना वायुगोपा उपासते । १०,१५१.०४ श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥ १०,१५१.०५ श्रद्धां प्रातर्हवामहे श्रद्धां मध्यन्दिनं परि । १०,१५१.०५ श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥ १०,१५२.०१ शास इत्था महां अस्यमित्रखादो अद्भुतः । १०,१५२.०१ न यस्य हन्यते सखा न जीयते कदा चन ॥ १०,१५२.०२ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । १०,१५२.०२ वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ १०,१५२.०३ वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । १०,१५२.०३ वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥ १०,१५२.०४ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । १०,१५२.०४ यो अस्मां अभिदासत्यधरं गमया तमः ॥ १०,१५२.०५ अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । १०,१५२.०५ वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥ १०,१५३.०१ ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । १०,१५३.०१ भेजानासः सुवीर्यम् ॥ १०,१५३.०२ त्वमिन्द्र बलादधि सहसो जात ओजसः । १०,१५३.०२ त्वं वृषन्वृषेदसि ॥ १०,१५३.०३ त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । १०,१५३.०३ उद्द्यामस्तभ्ना ओजसा ॥ १०,१५३.०४ त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । १०,१५३.०४ वज्रं शिशान ओजसा ॥ १०,१५३.०५ त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा । १०,१५३.०५ स विश्वा भुव आभवः ॥ १०,१५४.०१ सोम एकेभ्यः पवते घृतमेक उपासते । १०,१५४.०१ येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥ १०,१५४.०२ तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । १०,१५४.०२ तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥ १०,१५४.०३ ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । १०,१५४.०३ ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥ १०,१५४.०४ ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः । १०,१५४.०४ पितॄन्तपस्वतो यम तांश्चिदेवापि गच्छतात् ॥ १०,१५४.०५ सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । १०,१५४.०५ ऋषीन्तपस्वतो यम तपोजां अपि गच्छतात् ॥ १०,१५५.०१ अरायि काणे विकटे गिरिं गच्छ सदान्वे । १०,१५५.०१ शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥ १०,१५५.०२ चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी । १०,१५५.०२ अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥ १०,१५५.०३ अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् । १०,१५५.०३ तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ १०,१५५.०४ यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । १०,१५५.०४ हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ १०,१५५.०५ परीमे गामनेषत पर्यग्निमहृषत । १०,१५५.०५ देवेष्वक्रत श्रवः क इमां आ दधर्षति ॥ १०,१५६.०१ अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । १०,१५६.०१ तेन जेष्म धनंधनम् ॥ १०,१५६.०२ यया गा आकरामहे सेनयाग्ने तवोत्या । १०,१५६.०२ तां नो हिन्व मघत्तये ॥ १०,१५६.०३ आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् । १०,१५६.०३ अङ्धि खं वर्तया पणिम् ॥ १०,१५६.०४ अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि । १०,१५६.०४ दधज्ज्योतिर्जनेभ्यः ॥ १०,१५६.०५ अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । १०,१५६.०५ बोधा स्तोत्रे वयो दधत् ॥ १०,१५७.०१ इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥ १०,१५७.०२ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥ १०,१५७.०३ आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ॥ १०,१५७.०४ हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥ १०,१५७.०५ प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥ १०,१५८.०१ सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । १०,१५८.०१ अग्निर्नः पार्थिवेभ्यः ॥ १०,१५८.०२ जोषा सवितर्यस्य ते हरः शतं सवां अर्हति । १०,१५८.०२ पाहि नो दिद्युतः पतन्त्याः ॥ १०,१५८.०३ चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । १०,१५८.०३ चक्षुर्धाता दधातु नः ॥ १०,१५८.०४ चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः । १०,१५८.०४ सं चेदं वि च पश्येम ॥ १०,१५८.०५ सुसंदृशं त्वा वयं प्रति पश्येम सूर्य । १०,१५८.०५ वि पश्येम नृचक्षसः ॥ १०,१५९.०१ उदसौ सूर्यो अगादुदयं मामको भगः । १०,१५९.०१ अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥ १०,१५९.०२ अहं केतुरहं मूर्धाहमुग्रा विवाचनी । १०,१५९.०२ ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥ १०,१५९.०३ मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । १०,१५९.०३ उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ १०,१५९.०४ येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः । १०,१५९.०४ इदं तदक्रि देवा असपत्ना किलाभुवम् ॥ १०,१५९.०५ असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी । १०,१५९.०५ आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥ १०,१५९.०६ समजैषमिमा अहं सपत्नीरभिभूवरी । १०,१५९.०६ यथाहमस्य वीरस्य विराजानि जनस्य च ॥ १०,१६०.०१ तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । १०,१६०.०१ इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥ १०,१६०.०२ तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति । १०,१६०.०२ इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥ १०,१६०.०३ य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति । १०,१६०.०३ न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥ १०,१६०.०४ अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् । १०,१६०.०४ निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥ १०,१६०.०५ अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । १०,१६०.०५ आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥ १०,१६१.०१ मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । १०,१६१.०१ ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥ १०,१६१.०२ यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । १०,१६१.०२ तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥ १०,१६१.०३ सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् । १०,१६१.०३ शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥ १०,१६१.०४ शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । १०,१६१.०४ शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥ १०,१६१.०५ आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव । १०,१६१.०५ सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥ १०,१६२.०१ ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः । १०,१६२.०१ अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥ १०,१६२.०२ यस्ते गर्भममीवा दुर्णामा योनिमाशये । १०,१६२.०२ अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥ १०,१६२.०३ यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । १०,१६२.०३ जातं यस्ते जिघांसति तमितो नाशयामसि ॥ १०,१६२.०४ यस्त ऊरू विहरत्यन्तरा दम्पती शये । १०,१६२.०४ योनिं यो अन्तरारेळ्हि तमितो नाशयामसि ॥ १०,१६२.०५ यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । १०,१६२.०५ प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥ १०,१६२.०६ यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । १०,१६२.०६ प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥ १०,१६३.०१ अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । १०,१६३.०१ यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥ १०,१६३.०२ ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । १०,१६३.०२ यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥ १०,१६३.०३ आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । १०,१६३.०३ यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥ १०,१६३.०४ ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । १०,१६३.०४ यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥ १०,१६३.०५ मेहनाद्वनङ्करणाल्लोमभ्यस्ते नखेभ्यः । १०,१६३.०५ यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥ १०,१६३.०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि । १०,१६३.०६ यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥ १०,१६४.०१ अपेहि मनसस्पतेऽप क्राम परश्चर । १०,१६४.०१ परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥ १०,१६४.०२ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । १०,१६४.०२ भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥ १०,१६४.०३ यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः । १०,१६४.०३ अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥ १०,१६४.०४ यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । १०,१६४.०४ प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥ १०,१६४.०५ अजैष्माद्यासनाम चाभूमानागसो वयम् । १०,१६४.०५ जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥ १०,१६५.०१ देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम । १०,१६५.०१ तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ १०,१६५.०२ शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु । १०,१६५.०२ अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥ १०,१६५.०३ हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने । १०,१६५.०३ शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः ॥ १०,१६५.०४ यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति । १०,१६५.०४ यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥ १०,१६५.०५ ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयध्वम् । १०,१६५.०५ संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥ १०,१६६.०१ ऋषभं मा समानानां सपत्नानां विषासहिम् । १०,१६६.०१ हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ १०,१६६.०२ अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । १०,१६६.०२ अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥ १०,१६६.०३ अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया । १०,१६६.०३ वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥ १०,१६६.०४ अभिभूरहमागमं विश्वकर्मेण धाम्ना । १०,१६६.०४ आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥ १०,१६६.०५ योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् । १०,१६६.०५ अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥ १०,१६७.०१ तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । १०,१६७.०१ त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥ १०,१६७.०२ स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुतां उप । १०,१६७.०२ इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥ १०,१६७.०३ सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि । १०,१६७.०३ तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशां अभक्षयम् ॥ १०,१६७.०४ प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे । १०,१६७.०४ सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥ १०,१६८.०१ वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः । १०,१६८.०१ दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥ १०,१६८.०२ सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । १०,१६८.०२ ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥ १०,१६८.०३ अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः । १०,१६८.०३ अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥ १०,१६८.०४ आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । १०,१६८.०४ घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ १०,१६९.०१ मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम् । १०,१६९.०१ पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृळ ॥ १०,१६९.०२ याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद । १०,१६९.०२ या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥ १०,१६९.०३ या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद । १०,१६९.०३ ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥ १०,१६९.०४ प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः । १०,१६९.०४ शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥ १०,१७०.०१ विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । १०,१७०.०१ वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ १०,१७०.०२ विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् । १०,१७०.०२ अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १०,१७०.०३ इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । १०,१७०.०३ विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ १०,१७०.०४ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । १०,१७०.०४ येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥ १०,१७१.०१ त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः । १०,१७१.०१ अशृणोः सोमिनो हवम् ॥ १०,१७१.०२ त्वं मखस्य दोधतः शिरोऽव त्वचो भरः । १०,१७१.०२ अगच्छः सोमिनो गृहम् ॥ १०,१७१.०३ त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् । १०,१७१.०३ मुहुः श्रथ्ना मनस्यवे ॥ १०,१७१.०४ त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि । १०,१७१.०४ देवानां चित्तिरो वशम् ॥ १०,१७२.०१ आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥ १०,१७२.०२ आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥ १०,१७२.०३ पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि ॥ १०,१७२.०४ उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥ १०,१७३.०१ आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः । १०,१७३.०१ विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥ १०,१७३.०२ इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । १०,१७३.०२ इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥ १०,१७३.०३ इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा । १०,१७३.०३ तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥ १०,१७३.०४ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । १०,१७३.०४ ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥ १०,१७३.०५ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । १०,१७३.०५ ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥ १०,१७३.०६ ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि । १०,१७३.०६ अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥ १०,१७४.०१ अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । १०,१७४.०१ तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥ १०,१७४.०२ अभिवृत्य सपत्नानभि या नो अरातयः । १०,१७४.०२ अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ १०,१७४.०३ अभि त्वा देवः सविताभि सोमो अवीवृतत् । १०,१७४.०३ अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥ १०,१७४.०४ येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः । १०,१७४.०४ इदं तदक्रि देवा असपत्नः किलाभुवम् ॥ १०,१७४.०५ असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । १०,१७४.०५ यथाहमेषां भूतानां विराजानि जनस्य च ॥ १०,१७५.०१ प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । १०,१७५.०१ धूर्षु युज्यध्वं सुनुत ॥ १०,१७५.०२ ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् । १०,१७५.०२ उस्राः कर्तन भेषजम् ॥ १०,१७५.०३ ग्रावाण उपरेष्वा महीयन्ते सजोषसः । १०,१७५.०३ वृष्णे दधतो वृष्ण्यम् ॥ १०,१७५.०४ ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । १०,१७५.०४ यजमानाय सुन्वते ॥ १०,१७६.०१ प्र सूनव ऋभूणां बृहन्नवन्त वृजना । १०,१७६.०१ क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥ १०,१७६.०२ प्र देवं देव्या धिया भरता जातवेदसम् । १०,१७६.०२ हव्या नो वक्षदानुषक् ॥ १०,१७६.०३ अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते । १०,१७६.०३ रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥ १०,१७६.०४ अयमग्निरुरुष्यत्यमृतादिव जन्मनः । १०,१७६.०४ सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥ १०,१७७.०१ पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । १०,१७७.०१ समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥ १०,१७७.०२ पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । १०,१७७.०२ तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥ १०,१७७.०३ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । १०,१७७.०३ स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ १०,१७८.०१ त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । १०,१७८.०१ अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥ १०,१७८.०२ इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम । १०,१७८.०२ उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥ १०,१७८.०३ सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । १०,१७८.०३ सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥ १०,१७९.०१ उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । १०,१७९.०१ यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥ १०,१७९.०२ श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । १०,१७९.०२ परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ १०,१७९.०३ श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । १०,१७९.०३ माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥ १०,१८०.०१ प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु । १०,१८०.०१ इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥ १०,१८०.०२ मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । १०,१८०.०२ सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व ॥ १०,१८०.०३ इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । १०,१८०.०३ अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥ १०,१८१.०१ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । १०,१८१.०१ धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥ १०,१८१.०२ अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । १०,१८१.०२ धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥ १०,१८१.०३ तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् । १०,१८१.०३ धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥ १०,१८२.०१ बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म । १०,१८२.०१ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥ १०,१८२.०२ नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु । १०,१८२.०२ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥ १०,१८२.०३ तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । १०,१८२.०३ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥ १०,१८३.०१ अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । १०,१८३.०१ इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥ १०,१८३.०२ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । १०,१८३.०२ उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥ १०,१८३.०३ अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । १०,१८३.०३ अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥ १०,१८४.०१ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । १०,१८४.०१ आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ १०,१८४.०२ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । १०,१८४.०२ गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥ १०,१८४.०३ हिरण्ययी अरणी यं निर्मन्थतो अश्विना । १०,१८४.०३ तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ १०,१८५.०१ महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । १०,१८५.०१ दुराधर्षं वरुणस्य ॥ १०,१८५.०२ नहि तेषाममा चन नाध्वसु वारणेषु । १०,१८५.०२ ईशे रिपुरघशंसः ॥ १०,१८५.०३ यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । १०,१८५.०३ ज्योतिर्यच्छन्त्यजस्रम् ॥ १०,१८६.०१ वात आ वातु भेषजं शम्भु मयोभु नो हृदे । १०,१८६.०१ प्र ण आयूंषि तारिषत् ॥ १०,१८६.०२ उत वात पितासि न उत भ्रातोत नः सखा । १०,१८६.०२ स नो जीवातवे कृधि ॥ १०,१८६.०३ यददो वात ते गृहेऽमृतस्य निधिर्हितः । १०,१८६.०३ ततो नो देहि जीवसे ॥ १०,१८७.०१ प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । १०,१८७.०१ स नः पर्षदति द्विषः ॥ १०,१८७.०२ यः परस्याः परावतस्तिरो धन्वातिरोचते । १०,१८७.०२ स नः पर्षदति द्विषः ॥ १०,१८७.०३ यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । १०,१८७.०३ स नः पर्षदति द्विषः ॥ १०,१८७.०४ यो विश्वाभि विपश्यति भुवना सं च पश्यति । १०,१८७.०४ स नः पर्षदति द्विषः ॥ १०,१८७.०५ यो अस्य पारे रजसः शुक्रो अग्निरजायत । १०,१८७.०५ स नः पर्षदति द्विषः ॥ १०,१८८.०१ प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् । १०,१८८.०१ इदं नो बर्हिरासदे ॥ १०,१८८.०२ अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । १०,१८८.०२ महीमियर्मि सुष्टुतिम् ॥ १०,१८८.०३ या रुचो जातवेदसो देवत्रा हव्यवाहनीः । १०,१८८.०३ ताभिर्नो यज्ञमिन्वतु ॥ १०,१८९.०१ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । १०,१८९.०१ पितरं च प्रयन्स्वः ॥ १०,१८९.०२ अन्तश्चरति रोचनास्य प्राणादपानती । १०,१८९.०२ व्यख्यन्महिषो दिवम् ॥ १०,१८९.०३ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते । १०,१८९.०३ प्रति वस्तोरह द्युभिः ॥ १०,१९०.०१ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । १०,१९०.०१ ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ १०,१९०.०२ समुद्रादर्णवादधि संवत्सरो अजायत । १०,१९०.०२ अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ १०,१९०.०३ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । १०,१९०.०३ दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ १०,१९१.०१ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । १०,१९१.०१ इळस्पदे समिध्यसे स नो वसून्या भर ॥ १०,१९१.०२ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । १०,१९१.०२ देवा भागं यथा पूर्वे संजानाना उपासते ॥ १०,१९१.०३ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । १०,१९१.०३ समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ १०,१९१.०४ समानी व आकूतिः समाना हृदयानि वः । १०,१९१.०४ समानमस्तु वो मनो यथा वः सुसहासति ॥