सामवेद संहिता कौथुम शाखा पूर्वार्चिकः छन्द आर्चिकः आग्नेयं काण्डम् प्रथमः प्रपाठकः । प्रथमोऽर्धः १ १ १ ०१०१ अग्न आ याहि वीतये गृणानो हव्यदातये । १ १ १ ०१०१ नि होता सत्सि बर्हिषि । । १ १ १ १ ०१०१ त्वमग्ने यज्ञानां होता विश्वेषां हितः । १ १ १ ०१०२ देवेभिर्मानुषे जने । । २ १ १ १ ०१०३ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । १ १ १ ०१०३ अस्य यज्ञस्य सुक्रतुम् । । ३ १ १ १ ०१०४ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । १ १ १ ०१०४ समिद्धः शुक्र आहुतः । । ४ १ १ १ ०१०५ प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् । १ १ १ ०१०५ अग्ने रथं न वेद्यम् । । ५ १ १ १ ०१०६ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । १ १ १ ०१०६ उत द्विषो मर्त्यस्य । । ६ १ १ १ ०१०७ एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । १ १ १ ०१०७ एभिर्वर्धास इन्दुभिः । । ७ १ १ १ ०१०८ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । १ १ १ ०१०८ अग्ने त्वां कामये गिरा । । ८ १ १ १ ०१०९ त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । १ १ १ ०१०९ मूर्ध्नो विश्वस्य वाघतः । । ९ १ १ १ ०११० अग्ने विवस्वदा भरास्मभ्यमूतये महे । १ १ १ ०११० देवो ह्यसि नो दृशे । । १० १ १ १ ०२०१ नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । १ १ १ ०२०१ अमैरमित्रमर्दय । । ११ १ १ १ ०२०२ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । १ १ १ ०२०२ यजिष्ठमृञ्जसे गिरा । । १२ १ १ १ ०२०३ उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । १ १ १ ०२०३ वायोरनीके अस्थिरन् । । १३ १ १ १ ०२०४ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । १ १ १ ०२०४ नमो भरन्त एमसि । । १४ १ १ १ ०२०५ जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । १ १ १ ०२०५ स्तोमं रुद्राय दृशीकम् । । १५ १ १ १ ०२०६ प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । १ १ १ ०२०६ मरुद्भिरग्न आ गहि । । १६ १ १ १ ०२०७ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । १ १ १ ०२०७ सम्राजन्तमध्वराणाम् । । १७ १ १ १ ०२०८ और्वभृगुवच्छुचिमप्नवानवदा हुवे । १ १ १ ०२०८ अग्निं समुद्रवाससम् । । १८ १ १ १ ०२०९ अग्निमिन्धानो मनसा धियं सचेत मर्त्यः । १ १ १ ०२०९ अग्निमिन्धे विवस्वभिः । । १९ १ १ १ ०२१० आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । १ १ १ ०२१० परो यदिध्यते दिवि । । २० १ १ १ ०३०१ अग्निं वो वृधन्तमध्वराणां पुरूतमम् । १ १ १ ०३०१ अच्छा नप्त्रे सहस्वते । । २१ १ १ १ ०३०२ अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३ रिणम् । १ १ १ ०३०२ अग्निर्नो वंसते रयिम् । । २२ १ १ १ ०३०३ अग्ने मृड महां अस्यय आ देवयुं जनम् । १ १ १ ०३०३ इयेथ बर्हिरासदम् । । २३ १ १ १ ०३०४ अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः । १ १ १ ०३०४ तपिष्ठैरजरो दह । । २४ १ १ १ ०३०५ अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । १ १ १ ०३०५ अरं वहन्त्याशवः । । २५ १ १ १ ०३०६ नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् । १ १ १ ०३०६ सुवीरमग्न आहुत । । २६ १ १ १ ०३०७ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । १ १ १ ०३०७ अपां रेतांसि जिन्वति । । २७ १ १ १ ०३०८ इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् । १ १ १ ०३०८ अग्ने देवेषु प्र वोचः । । २८ १ १ १ ०३०९ तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः । १ १ १ ०३०९ स पावक श्रुधी हवम् । । २९ १ १ १ ०३१० परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । १ १ १ ०३१० दधद्रत्नानि दाशुषे । । ३० १ १ १ ०३११ उदु त्यं जातवेदसं देवं वहन्ति केतवः । १ १ १ ०३११ दृशे विश्वाय सूर्यम् । । ३१ १ १ १ ०३१२ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । १ १ १ ०३१२ देवममीवचातनम् । । ३२ १ १ १ ०३१३ शं नो देवीरभिष्टये शं नो भवन्तु पीतये । १ १ १ ०३१३ शं योरभि स्रवन्तु नः । । ३३ १ १ १ ०३१४ कस्य नूनं परीणसि धियो जिन्वसि सत्पते । १ १ १ ०३१४ जोषाता यस्य ते गिरः । । ३४ १ १ १ ०४०१ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । १ १ १ ०४०१ प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् । । ३५ १ १ १ ०४०२ पाहि नो अग्न एकया पाह्यू३ अ द्वितीयया । १ १ १ ०४०२ पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो । । ३६ १ १ १ ०४०३ बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । १ १ १ ०४०३ भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि । । ३७ १ १ १ ०४०४ त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । १ १ १ ०४०४ यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् । । ३८ १ १ १ ०४०५ अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः । १ १ १ ०४०५ अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः । । ३९ १ १ १ ०४०६ अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य । १ १ १ ०४०६ आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः । । ४० १ १ १ ०४०७ त्वं नश्चित्र ऊत्या वसो राधांसि चोदय । १ १ १ ०४०७ अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः । । ४१ १ १ १ ०४०८ त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । १ १ १ ०४०८ त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः । । ४२ १ १ १ ०४०९ आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् । १ १ १ ०४०९ रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरम् । । ४३ १ १ १ ०४१० यो विश्वा दयते वसु होता मन्द्रो जनानाम् । १ १ १ ०४१० मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये । । ४४ १ १ १ ०५०१ एना वो अग्निं नमसोर्जो नपातमा हुवे । १ १ १ ०५०१ प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतम् । । ४५ १ १ १ ०५०२ शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । १ १ १ ०५०२ अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि । । ४६ १ १ १ ०५०३ अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । १ १ १ ०५०३ उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः । । ४७ १ १ १ ०५०४ अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । १ १ १ ०५०४ ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् । । ४८ १ १ १ ०५०५ अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् । १ १ १ ०५०५ अग्निं राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः । । ४९ १ १ १ ०५०६ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । १ १ १ ०५०६ आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे । । ५० १ १ १ ०५०७ प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । १ १ १ ०५०७ अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि । । ५१ १ १ १ ०५०८ अध ज्मो अध वा दिवो बृहतो रोचनादधि । १ १ १ ०५०८ अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण । । ५२ १ १ १ ०५०९ कायमानो वना त्वं यन्मातृईरजगन्नपः । १ १ १ ०५०९ न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः । । ५३ १ १ १ ०५१० नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । १ १ १ ०५१० दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः । । ५४ प्रथम प्रपाठकः । द्वितीयोऽर्धः १ १ २ ०६०१ देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । १ १ २ ०६०१ उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते । । ५५ १ १ २ ०६०२ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । १ १ २ ०६०२ अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः । । ५६ १ १ २ ०६०३ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । १ १ २ ०६०३ ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे । । ५७ १ १ २ ०६०४ प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् । १ १ २ ०६०४ स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् । । ५८ १ १ २ ०६०५ प्र वो यह्वं पुरूणां विशां देवयतीनाम् । १ १ २ ०६०५ अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यंसमिदन्य इन्धते । । ५९ १ १ २ ०६०६ अयमग्निः सुवीर्यस्येशे हि सौभगस्य । १ १ २ ०६०६ राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् । । ६० १ १ २ ०६०७ त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । १ १ २ ०६०७ त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यम् । । ६१ १ १ २ ०६०८ सखायस्त्वा ववृमहे देवं मर्तास ऊतये । १ १ २ ०६०८ अपां नपातं सुभगं सुदंससं सुप्रतूर्तिमनेहसम् । । ६२ १ १ २ ०७०१ आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् । १ १ २ ०७०१ इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानाम् । । ६३ १ १ २ ०७०२ चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे । १ १ २ ०७०२ अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या३ं चरन् । । ६४ १ १ २ ०७०३ इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । १ १ २ ०७०३ संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे । । ६५ १ १ २ ०७०४ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । १ १ २ ०७०४ भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव । । ६६ १ १ २ ०७०५ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । १ १ २ ०७०५ कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः । । ६७ १ १ २ ०७०६ वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । १ १ २ ०७०६ तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः । । ६८ १ १ २ ०७०७ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । १ १ २ ०७०७ अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् । । ६९ १ १ २ ०७०८ इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । १ १ २ ०७०८ नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि । । ७० १ १ २ ०७०९ प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । १ १ २ ०७०९ दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध । । ७१ १ १ २ ०७१० अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम् । १ १ २ ०७१० दूरेदृशं गृहपतिमथव्युम् । । ७२ १ १ २ ०८०१ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । १ १ २ ०८०१ यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ । । ७३ १ १ २ ०८०२ प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । १ १ २ ०८०२ नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम् । । ७४ १ १ २ ०८०३ शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । १ १ २ ०८०३ विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु । । ७५ १ १ २ ०८०४ इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । १ १ २ ०८०४ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे । । ७६ १ १ २ ०८०५ प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते । १ १ २ ०८०५ दधद्यो धायी सुते वयांसि यन्ता वसूनि विधते तनूपाः । । ७७ १ १ २ ०८०६ प्र सम्राजमसुरस्य प्रश्स्तं पुंसः कृष्टीनामनुमाद्यस्य । १ १ २ ०८०६ इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु । । ७८ १ १ २ ०८०७ अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । १ १ २ ०८०७ दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । । ७९ १ १ २ ०८०८ सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः । १ १ २ ०८०८ अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः । । ८० १ १ २ ०९०१ अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । १ १ २ ०९०१ प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् । । ८१ १ १ २ ०९०२ यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । १ १ २ ०९०२ आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् । । ८२ १ १ २ ०९०३ त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । १ १ २ ०९०३ सूरो न हि द्युता त्वं कृपा पावक रोचसे । । ८३ १ १ २ ०९०४ त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे । १ १ २ ०९०४ त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि । । ८४ १ १ २ ०९०५ प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः । १ १ २ ०९०५ विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते । । ८५ १ १ २ ०९०६ यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । १ १ २ ०९०६ महिषीव त्वद्रयिस्त्वद्वाजा उदीरते । । ८६ १ १ २ ०९०७ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । १ १ २ ०९०७ अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः । । ८७ १ १ २ ०९०८ बृहद्वयो हि भानवेऽर्चा देवायाग्नये । १ १ २ ०९०८ यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः । । ८८ १ १ २ ०९०९ अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । १ १ २ ०९०९ य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते । । ८९ १ १ २ ०९१० जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । १ १ २ ०९१० पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः । । ९० १ १ २ १००१ सोमं राजानं वरुणमग्निमन्वारभामहे । १ १ २ १००१ आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम् । । ९१ १ १ २ १००२ इत एत उदारुहन्दिवः पृष्ठान्या रुहन् । १ १ २ १००२ प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः । । ९२ १ १ २ १००३ राये अग्ने महे त्वा दानाय समिधीमहि । १ १ २ १००३ ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी । । ९३ १ १ २ १००४ दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् । १ १ २ १००४ परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् । । ९४ १ १ २ १००५ प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । १ १ २ १००५ यातुधानस्य रक्षसो बलं न्युब्जवीर्यम् । । ९५ १ १ २ १००६ त्वमग्ने वसूंरिह रुद्रां आदित्यां उत । १ १ २ १००६ यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् । । ९६ द्वितीय प्रपाठकः । प्रथमोऽर्धः १ २ १ ०१०१ पुरु त्वा दाशिवां वोचेऽरिरग्ने तव स्विदा । १ २ १ ०१०१ तोदस्येव शरण आ महस्य । । ९७ १ २ १ ०१०२ प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । १ २ १ ०१०२ विपां ज्योतींषि बिभ्रते न वेधसे । । ९८ १ २ १ ०१०३ अग्ने वाजस्य गोमत ईशानः सहसो यहो । १ २ १ ०१०३ अस्मे धेहि जातवेदो महि श्रवः । । ९९ १ २ १ ०१०४ अग्ने यजिष्ठो अध्वरे देवां देवयते यज । १ २ १ ०१०४ होता मन्द्रो वि राजस्यति स्रिधः । । १०० १ २ १ ०१०५ जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये । १ २ १ ०१०५ अयं ध्रुवो रयीणां चिकेतदा । । १०१ १ २ १ ०१०६ उत स्या नो दिवा मतिरदितिरूत्यागमत् । १ २ १ ०१०६ सा शन्ताता मयस्करदप स्रिधः । । १०२ १ २ १ ०१०७ ईडिष्वा हि प्रतीव्या३ं यजस्व जातवेदसम् । १ २ १ ०१०७ चरिष्णुधूममगृभीतशोचिषम् । । १०३ १ २ १ ०१०८ न तस्य मायया च न रिपुरीशीत मर्त्यः । १ २ १ ०१०८ यो अग्नये ददाश हव्यदातये । । १०४ १ २ १ ०१०९ अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । १ २ १ ०१०९ दविष्ठमस्य सत्पते कृधी सुगम् । । १०५ १ २ १ ०११० श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । १ २ १ ०११० नि मायिनस्तपसा रक्षसो दह । । १०६ १ २ १ ०२०१ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । १ २ १ ०२०१ उपस्तुतासो अग्नये । । १०७ १ २ १ ०२०२ प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । १ २ १ ०२०२ यस्य त्वं सख्यमाविथ । । १०८ १ २ १ ०२०३ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । १ २ १ ०२०३ देवत्रा हव्यमूहिषे । । १०९ १ २ १ ०२०४ मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः । १ २ १ ०२०४ यः सुहोता स्वध्वरः । । ११० १ २ १ ०२०५ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । १ २ १ ०२०५ भद्रा उत प्रशस्तयः । । १११ १ २ १ ०२०६ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । १ २ १ ०२०६ अस्य यज्ञस्य सुक्रतुम् । । ११२ १ २ १ ०२०७ तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् । १ २ १ ०२०७ मन्युं जनस्य दूढ्यम् । । ११३ १ २ १ ०२०८ यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे । १ २ १ ०२०८ विश्वेदग्निः प्रति रक्षांसि सेधति । । ११४ । । इत्याग्नेय पर्वं काण्डम् । । ऐन्द्र काण्डम् १ २ १ ०३०१ तद्वो गाय सुते सचा पुरुहूताय सत्वने । १ २ १ ०३०१ शं यद्गवे न शाकिने । । ११५ १ २ १ ०३०२ यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः । १ २ १ ०३०२ तेन नूनं मदे मदेः । । ११६ १ २ १ ०३०३ गाव उप वदावटे महि यज्ञस्य रप्सुदा । १ २ १ ०३०३ उभा कर्णा हिरण्यया । । ११७ १ २ १ ०३०४ अरमश्वाय गायत श्रुतकक्षारं गवे । १ २ १ ०३०४ अरमिन्द्रस्य धाम्ने । । ११८ १ २ १ ०३०५ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । १ २ १ ०३०५ स वृषा वृषभो भुवत् । । ११९ १ २ १ ०३०६ त्वमिन्द्र बलादधि सहसो जात ओजसः । १ २ १ ०३०६ त्वं सन्वृषन्वृषेदसि । । १२० १ २ १ ०३०७ यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । १ २ १ ०३०७ चक्राण ओपशं दिवि । । १२१ १ २ १ ०३०८ यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् । १ २ १ ०३०८ स्तोता मे गोसखा स्यात् । । १२२ १ २ १ ०३०९ पन्यंपन्यमित्सोतार आ धावत मद्याय । १ २ १ ०३०९ सोमं वीराय शूराय । । १२३ १ २ १ ०३१० इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । १ २ १ ०३१० अनाभयिन्ररिमा ते । । १२४ १ २ १ ०४०१ उद्धेदभि श्रुतामघं वृषभं नर्यापसम् । १ २ १ ०४०१ अस्तारमेषि सूर्य । । १२५ १ २ १ ०४०२ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । १ २ १ ०४०२ सर्वं तदिन्द्र ते वशे । । १२६ १ २ १ ०४०३ य आनयत्परावतः सुनीती तुर्वशं यदुम् । १ २ १ ०४०३ इन्द्रः स नो युवा सखा । । १२७ १ २ १ ०४०४ मा न इन्द्राभ्याऽऽ३ दिशः सूरो अक्तुष्वा यमत । १ २ १ ०४०४ त्वा युजा वनेम तत् । । १२८ १ २ १ ०४०५ एन्द्र सानसिं रयिं सजित्वानं सदासहम् । १ २ १ ०४०५ वर्षिष्ठमूतये भर । । १२९ १ २ १ ०४०६ इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । १ २ १ ०४०६ युजं वृत्रेषु वज्रिणम् । । १३० १ २ १ ०४०७ अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । १ २ १ ०४०७ तत्राददिष्ट पौंस्यम् । । १३१ १ २ १ ०४०८ वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् । १ २ १ ०४०८ विद्धी त्वा३ य नो वसो । । १३२ १ २ १ ०४०९ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । १ २ १ ०४०९ येषामिन्द्रो युवा सखा । । १३३ १ २ १ ०४१० भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । १ २ १ ०४१० वसु स्पार्हं तदा भर । । १३४ १ २ १ ०५०१ इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । १ २ १ ०५०१ नि यामं चित्रमृञ्जते । । १३५ १ २ १ ०५०२ इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । १ २ १ ०५०२ पुष्टावन्तो यथा पशुम् । । १३६ १ २ १ ०५०३ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । १ २ १ ०५०३ समुद्रायेव सिन्धवः । । १३७ १ २ १ ०५०४ देवानामिदवो महत्तदा वृणीमहे वयम् । १ २ १ ०५०४ वृष्णामस्मभ्यमूतये । । १३८ १ २ १ ०५०५ सोमानां स्वरणं कृणुहि ब्रह्मणस्पते । १ २ १ ०५०५ कक्षीवन्तं य औशिजः । । १३९ १ २ १ ०५०६ बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । १ २ १ ०५०६ शृणोतु शक्र आशिषम् । । १४० १ २ १ ०५०७ अद्य नो देव सवितः प्रजावत्सावीः सौभगम् । १ २ १ ०५०७ परा दुःष्वप्न्यं सुव । । १४१ १ २ १ ०५०८ क्वा३ य वृषभो युवा तुविग्रीवो अनानतः । १ २ १ ०५०८ ब्रह्मा कस्तं सपर्यति । । १४२ १ २ १ ०५०९ उपह्वरे गिरीणां सङ्गमे च नदीनाम् । १ २ १ ०५०९ धिया विप्रो अजायत । । १४३ १ २ १ ०५१० प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । १ २ १ ०५१० नरं नृषाहं मंहिष्ठम् । । १४४ द्वितीय प्रपाठकः । द्वितीयोऽर्धः १ २ २ ०६०१ अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः । १ २ २ ०६०१ इन्द्रोरिन्द्रो यवाशिरः । । १४५ १ २ २ ०६०२ इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः । १ २ २ ०६०२ गावो वत्सं न धेनवः । । १४६ १ २ २ ०६०३ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । १ २ २ ०६०३ इत्था चन्द्रमसो गृहे । । १४७ १ २ २ ०६०४ यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । १ २ २ ०६०४ तत्र पूषाभुवत्सचा । । १४८ १ २ २ ०६०५ गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् १ २ २ ०६०५ युक्ता वह्नी रथानाम् । । १४९ १ २ २ ०६०६ उप नो हरिभिः सुतं याहि मदानां पते । १ २ २ ०६०६ उप नो हरिभिः सुतम् । । १५० १ २ २ ०६०७ इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे । १ २ २ ०६०७ अच्छावभृथमोजसा । । १५१ १ २ २ ०६०८ अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । १ २ २ ०६०८ अहं सूर्य इवाजनि । । १५२ १ २ २ ०६०९ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । १ २ २ ०६०९ क्षुमन्तो याभिर्मदेम । । १५३ १ २ २ ०६१० सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् । १ २ २ ०६१० देवत्रा रथ्योर्हिता । । १५४ १ २ २ ०७०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत । १ २ २ ०७०१ विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् । । १५५ १ २ २ ०७०२ प्र व इन्द्राय मादनं हर्यश्वाय गायत । १ २ २ ०७०२ सखायः सोमपाव्ने । । १५६ १ २ २ ०७०३ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । १ २ २ ०७०३ कण्वा उक्थेभिर्जरन्ते । । १५७ १ २ २ ०७०४ इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । १ २ २ ०७०४ अर्कमर्चन्तु कारवः । । १५८ १ २ २ ०७०५ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । १ २ २ ०७०५ एहीमस्य द्रवा पिब । । १५९ १ २ २ ०७०६ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । १ २ २ ०७०६ जुहूमसि द्यविद्यवि । । १६० १ २ २ ०७०७ अभि त्वा वृषभा सुते सुतं सृजामि पीतये । १ २ २ ०७०७ तृम्पा व्यश्नुही मदम् । । १६१ १ २ २ ०७०८ य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । १ २ २ ०७०८ पिबेदस्य त्वमीशिषे । । १६२ १ २ २ ०७०९ योगेयोगे तवस्तरं वाजेवाजे हवामहे । १ २ २ ०७०९ सखाय इन्द्रमूतये । । १६३ १ २ २ ०७१० आ त्वेता नि षीदतेन्द्रमभि प्र गायत । १ २ २ ०७१० सखायः स्तोमवाहसः । । १६४ १ २ २ ०८०१ इदं ह्यन्वोजसा सुतं राधानां पते । १ २ २ ०८०१ पिबा त्वा३ य गिर्वणः । । १६५ १ २ २ ०८०२ महां इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे । १ २ २ ०८०२ द्यौर्न प्रथिना शवः । । १६६ १ २ २ ०८०३ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । १ २ २ ०८०३ महाहस्ती दक्षिणेन । । १६७ १ २ २ ०८०४ अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । १ २ २ ०८०४ सूनुं सत्यस्य सत्पतिम् । । १६८ १ २ २ ०८०५ कया नश्चित्र आ भुवदूती सदावृधः सखा । १ २ २ ०८०५ कया शचिष्ठया वृता । । १६९ १ २ २ ०८०६ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । १ २ २ ०८०६ आ च्यावयस्यूतये । । १७० १ २ २ ०८०७ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । १ २ २ ०८०७ सनिं मेधामयासिषम् । । १७१ १ २ २ ०८०८ ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः । १ २ २ ०८०८ उत श्रोषन्तु नो भुवः । । १७२ १ २ २ ०८०९ भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो । १ २ २ ०८०९ यदिन्द्र मृडयासि नः । । १७३ १ २ २ ०८१० अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः । १ २ २ ०८१० उत स्वराजो अश्विना । । १७४ १ २ २ ०९०१ ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । १ २ २ ०९०१ वन्वानासः सुवीर्यम् । । १७५ १ २ २ ०९०२ न कि देवा इनीमसि न क्या योपयामसि । १ २ २ ०९०२ मन्त्रश्रुत्यं चरामसि । । १७६ १ २ २ ०९०३ दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण । १ २ २ ०९०३ स्तुहि देवं सवितारम् । । १७७ १ २ २ ०९०४ एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । १ २ २ ०९०४ स्तुषे वामश्विना बृहत् । । १७८ १ २ २ ०९०५ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । १ २ २ ०९०५ जघान नवतीर्नव । । १७९ १ २ २ ०९०६ इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । १ २ २ ०९०६ महां अभिष्टिरोजसा । । १८० १ २ २ ०९०७ आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । १ २ २ ०९०७ महान्महीभिरूतिभिः । । १८१ १ २ २ ०९०८ ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । १ २ २ ०९०८ इन्द्रश्चर्मेव रोदसी । । १८२ १ २ २ ०९०९ अयमु ते समतसि कपोत इव गर्भधिम् । १ २ २ ०९०९ वचस्तच्चिन्न ओहसे । । १८३ १ २ २ ०९१० वात आ वातु बेषजं शम्भु मयोभु नो हृदे । १ २ २ ०९१० प्र न अयूंषि तारिषत् । । १८४ १ २ २ १००१ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । १ २ २ १००१ न किः स दभ्यते जनः । । १८५ १ २ २ १००२ गव्यो षु णो यथा पुराश्वयोत रथया । १ २ २ १००२ वरिवस्या महोनाम् । । १८६ १ २ २ १००३ इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । १ २ २ १००३ एनामृतस्य पिप्युषीः । । १८७ १ २ २ १००४ अया धिया च गव्यया पुरुणामन्पुरुष्टुत । १ २ २ १००४ यत्सोमेसोम आभुवः । । १८८ १ २ २ १००५ पावका नः सरस्वती वाजेभिर्वाजिनीवती । १ २ २ १००५ यज्ञं वष्टु धियावसुः । । १८९ १ २ २ १००६ क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् । १ २ २ १००६ स नो वसून्या भरात् । । १९० १ २ २ १००७ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । १ २ २ १००७ एदं बर्हिः सदो मम । । १९१ १ २ २ १००८ महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः । १ २ २ १००८ दुराधर्षं वरुणस्य । । १९२ १ २ २ १००९ त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । १ २ २ १००९ स्मसि स्थातर्हरीणाम् । । १९३ तृतीय प्रपाठकः । प्रथमोऽर्धः १ ३ १ ०१०१ उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । १ ३ १ ०१०१ अव ब्रह्मद्विषो जहि । । १९४ १ ३ १ ०१०२ गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । १ ३ १ ०१०२ इन्द्र त्वादातमिद्यशः । । १९५ १ ३ १ ०१०३ सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् । १ ३ १ ०१०३ न देवो वृतः शूर इन्द्रः । । १९६ १ ३ १ ०१०४ आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । १ ३ १ ०१०४ न त्वामिन्द्राति रिच्यते । । १९७ १ ३ १ ०१०५ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । १ ३ १ ०१०५ इन्द्रं वाणीरनूषत । । १९८ १ ३ १ ०१०६ इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् । १ ३ १ ०१०६ वाजी ददातु वाजिनम् । । १९९ १ ३ १ ०१०७ इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । १ ३ १ ०१०७ स हि स्थिरो विचर्षणिः । । २०० १ ३ १ ०१०८ इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । १ ३ १ ०१०८ गावो वत्सं न धेनवः । । २०१ १ ३ १ ०१०९ इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । १ ३ १ ०१०९ हुवेम वाजसातये । । २०२ १ ३ १ ०११० न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । १ ३ १ ०११० न क्येवं यथा त्वम् । । २०३ १ ३ १ ०२०१ तरणिं वो जनानां त्रदं वाजस्य गोमतः । १ ३ १ ०२०१ समानमु प्र शंसिषम् । । २०४ १ ३ १ ०२०२ असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । १ ३ १ ०२०२ सजोषा वृषभं पतिम् । । २०५ १ ३ १ ०२०३ सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । १ ३ १ ०२०३ मित्रास्पान्त्यद्रुहः । । २०६ १ ३ १ ०२०४ यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । १ ३ १ ०२०४ वसु स्पार्हं तदा भर । । २०७ १ ३ १ ०२०५ श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । १ ३ १ ०२०५ आशिषे राधसे महे । । २०८ १ ३ १ ०२०६ अरं त इन्द्र श्रवसे गमेम शूर त्वावतः । १ ३ १ ०२०६ अरं शक्र परेमणि । । २०९ १ ३ १ ०२०७ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । १ ३ १ ०२०७ इन्द्र प्रातर्जुषस्व नः । । २१० १ ३ १ ०२०८ अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । १ ३ १ ०२०८ विश्वा यदजय स्पृधः । । २११ १ ३ १ ०२०९ इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । १ ३ १ ०२०९ तेषां मत्स्व प्रभूवसो । । २१२ १ ३ १ ०२१० तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो । १ ३ १ ०२१० स्तोतृभ्य इन्द्र मृडय । । २१३ १ ३ १ ०३०१ आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् । १ ३ १ ०३०१ मंहिष्ठं सिञ्च इन्दुभिः । । २१४ १ ३ १ ०३०२ अतश्चिदिन्द्र न उपा याहि शतवाजया । १ ३ १ ०३०२ इषा सहस्रवाजया । । २१५ १ ३ १ ०३०३ आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् । १ ३ १ ०३०३ क उग्राः के ह शृण्विरे । । २१६ १ ३ १ ०३०४ बृबदुक्थं हवामहे सृप्रकरस्नमूतये । १ ३ १ ०३०४ साधः कृण्वन्तमवसे । । २१७ १ ३ १ ०३०५ ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । १ ३ १ ०३०५ अर्यमा देवैः सजोषाः । । २१८ १ ३ १ ०३०६ दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् । १ ३ १ ०३०६ वि भानुं विश्वथातनत् । । २१९ १ ३ १ ०३०७ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । १ ३ १ ०३०७ मध्वा रजांसि सुक्रतू । । २२० १ ३ १ ०३०८ उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत । १ ३ १ ०३०८ वाश्रा अभिज्ञु यातवे । । २२१ १ ३ १ ०३०९ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । १ ३ १ ०३०९ समूढमस्य पांसुले । । २२२ १ ३ १ ०४०१ अतीहि मन्युषाविणं सुषुवांसमुपेरय । १ ३ १ ०४०१ अस्य रातौ सुतं पिब । । २२३ १ ३ १ ०४०२ कदु प्रचेतसे महे वचो देवाय शस्यते । १ ३ १ ०४०२ तदिध्यस्य वर्धनम् । । २२४ १ ३ १ ०४०३ उक्थं च न शस्यमानं नागो रयिरा चिकेत । १ ३ १ ०४०३ न गायत्रं गीयमानम् । । २२५ १ ३ १ ०४०४ इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । १ ३ १ ०४०४ हरिवान्त्सुतानां सखा । । २२६ १ ३ १ ०४०५ आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । १ ३ १ ०४०५ महां इव युवजानिः । । २२७ १ ३ १ ०४०६ कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः । १ ३ १ ०४०६ दीर्घं सुतं वाताप्याय । । २२८ १ ३ १ ०४०७ ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु । १ ३ १ ०४०७ तवेदं सख्यमस्तृतम् । । २२९ १ ३ १ ०४०८ वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः । १ ३ १ ०४०८ त्वं नो जिन्व सोमपाः । । २३० १ ३ १ ०४०९ एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः । १ ३ १ ०४०९ सत्राजिदुग्र पौंस्यम् । । २३१ १ ३ १ ०४१० एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । १ ३ १ ०४१० एवा ते राध्यं मनः । । २३२ १ ३ १ ०५०१ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । १ ३ १ ०५०१ ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः । । २३३ १ ३ १ ०५०२ त्वामिद्धि हवामहे सातौ वाजस्य कार्वः । १ ३ १ ०५०२ त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः । । २३४ १ ३ १ ०५०३ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । १ ३ १ ०५०३ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति । । २३५ १ ३ १ ०५०४ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । १ ३ १ ०५०४ अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे । । २३६ १ ३ १ ०५०५ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये । १ ३ १ ०५०५ बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् । । २३७ १ ३ १ ०५०६ तरणिरित्सिषासति वाजं पुरन्ध्या युजा । १ ३ १ ०५०६ आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् । । २३८ १ ३ १ ०५०७ पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । १ ३ १ ०५०७ आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः । । २३९ १ ३ १ ०५०८ त्वं ह्येहि चेरवे विदा भगं वसुत्तये । १ ३ १ ०५०८ उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये । । २४० १ ३ १ ०५०९ न हि वश्चरमं च न वसिष्ठः परिमंस्ते । १ ३ १ ०५०९ अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः । । २४१ १ ३ १ ०५१० मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । १ ३ १ ०५१० इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत । । २४२ तृतीय प्रपाठकः । द्वितीयोऽर्धः १ ३ १ ०६०१ न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । १ ३ १ ०६०१ इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा । । २४३ १ ३ २ ०६०२ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । १ ३ २ ०६०२ सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः । । २४४ १ ३ २ ०६०३ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । १ ३ २ ०६०३ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये । । २४५ १ ३ २ ०६०४ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । १ ३ २ ०६०४ मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि । । २४६ १ ३ २ ०६०५ त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । १ ३ २ ०६०५ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः । । २४७ १ ३ २ ०६०६ त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । १ ३ २ ०६०६ त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः । । २४८ १ ३ २ ०६०७ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । १ ३ २ ०६०७ इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये । । २४९ १ ३ २ ०६०८ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । १ ३ २ ०६०८ पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत । । २५० १ ३ २ ०६०९ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । १ ३ २ ०६०९ सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव । । २५१ १ ३ २ ०६१० यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । १ ३ २ ०६१० आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब । । २५२ १ ३ २ ०७०१ शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । १ ३ २ ०७०१ भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि । । २५३ १ ३ २ ०७०२ या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । १ ३ २ ०७०२ स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः । । २५४ १ ३ २ ०७०३ प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । १ ३ २ ०७०३ वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत । । २५५ १ ३ २ ०७०४ अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । १ ३ २ ०७०४ समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् । । २५६ १ ३ २ ०७०५ प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । १ ३ २ ०७०५ वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा । । २५७ १ ३ २ ०७०६ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । १ ३ २ ०७०६ येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि । । २५८ १ ३ २ ०७०७ इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । १ ३ २ ०७०७ शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि । । २५९ १ ३ २ ०७०८ मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । १ ३ २ ०७०८ त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् । । २६० १ ३ २ ०७०९ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । १ ३ २ ०७०९ पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते । । २६१ १ ३ २ ०७१० यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु । १ ३ २ ०७१० यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या । । २६२ १ ३ २ ०८०१ सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता । १ ३ २ ०८०१ वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः । । २६३ १ ३ २ ०८०२ यच्छक्रासि परावति यदर्वावति वृत्रहन् । १ ३ २ ०८०२ अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति । । २६४ १ ३ २ ०८०३ अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । १ ३ २ ०८०३ इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा । । २६५ १ ३ २ ०८०४ इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये । १ ३ २ ०८०४ छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः । । २६६ १ ३ २ ०८०५ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । १ ३ २ ०८०५ वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः । । २६७ १ ३ २ ०८०६ न सीमदेव आप तदिषं दीर्घायो मर्त्यः । १ ३ २ ०८०६ एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते । । २६८ १ ३ २ ०८०७ आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत । १ ३ २ ०८०७ उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम । । २६९ १ ३ २ ०८०८ तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । १ ३ २ ०८०८ सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते । । २७० १ ३ २ ०८०९ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । १ ३ २ ०८०९ अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः । । २७१ १ ३ २ ०८१० वयमेनमिदा ह्योपीपेमेह वज्रिणम् । १ ३ २ ०८१० तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते । । २७२ १ ३ २ ०९०१ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । १ ३ २ ०९०१ विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे । । २७३ १ ३ २ ०९०२ यत इन्द्र भयामहे ततो नो अभयं कृधि । १ ३ २ ०९०२ मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि । । २७४ १ ३ २ ०९०३ वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् । १ ३ २ ०९०३ द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा । । २७५ १ ३ २ ०९०४ बण्महां असि सूर्य बडादित्य महां असि । १ ३ २ ०९०४ महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि । । २७६ १ ३ २ ०९०५ अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा । १ ३ २ ०९०५ श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप । । २७७ १ ३ २ ०९०६ यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । १ ३ २ ०९०६ न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी । । २७८ १ ३ २ ०९०७ यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः । १ ३ २ ०९०७ सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे । । २७९ १ ३ २ ०९०८ कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति । १ ३ २ ०९०८ श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति । । २८० १ ३ २ ०९०९ इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । १ ३ २ ०९०९ हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् । । २८१ १ ३ २ ०९१० इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । १ ३ २ ०९१० आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः । । २८२ १ ३ २ १००१ इत ऊती वो अजरं प्रहेतारमप्रहितम् । १ ३ २ १००१ आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधम् । । २८३ १ ३ २ १००२ मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । १ ३ २ १००२ आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि । । २८४ १ ३ २ १००३ सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे । १ ३ २ १००३ पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः । । २८५ १ ३ २ १००४ यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् । १ ३ २ १००४ सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे । । २८६ १ ३ २ १००५ शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् । १ ३ २ १००५ मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न । । २८७ १ ३ २ १००६ यदा कदा च मीढुषे स्तोता जरेत मर्त्यः । १ ३ २ १००६ आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम् । । २८८ १ ३ २ १००७ पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे । १ ३ २ १००७ यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः । । २८९ १ ३ २ १००८ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । १ ३ २ १००८ सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् । । २९० १ ३ २ १००९ महे च न त्वाद्रिवः परा शुल्काय दीयसे । १ ३ २ १००९ न सहस्राय नायुताये वज्रिवो न शताय शतामघ । । २९१ १ ३ २ १०१० वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः । १ ३ २ १०१० माता च मे छदयथः समा वसो वसुत्वनाय राधसे । । २९२ चतुर्थ प्रपाठकः । प्रथमोऽर्धः १ ४ १ ०१०१ इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । १ ४ १ ०१०१ तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ । । २९३ १ ४ १ ०१०२ इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः । १ ४ १ ०१०२ मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः । । २९४ १ ४ १ ०१०३ आ त्वा३ य सबर्दुघां हुवे गायत्रवेपसम् । १ ४ १ ०१०३ इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् । । २९५ १ ४ १ ०१०४ न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः । १ ४ १ ०१०४ यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते । । २९६ १ ४ १ ०१०५ क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । १ ४ १ ०१०५ अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः । । २९७ १ ४ १ ०१०६ यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । १ ४ १ ०१०६ अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय । । २९८ १ ४ १ ०१०७ त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । १ ४ १ ०१०७ पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः । । २९९ १ ४ १ ०१०८ कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे । १ ४ १ ०१०८ उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते । । ३०० १ ४ १ ०१०९ युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । १ ४ १ ०१०९ अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि । । ३०१ १ ४ १ ०११० त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । १ ४ १ ०११० स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि । । ३०२ १ ४ १ ०२०१ प्रत्यु अदर्श्यायत्यू३ छन्ती दुहिता दिवः । १ ४ १ ०२०१ अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि । । ३०३ १ ४ १ ०२०२ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । १ ४ १ ०२०२ अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः । । ३०४ १ ४ १ ०२०३ कु ष्ठः को वामश्विना तपानो देवा मर्त्यः । १ ४ १ ०२०३ घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा । । ३०५ १ ४ १ ०२०४ अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । १ ४ १ ०२०४ तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे । । ३०६ १ ४ १ ०२०५ आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या । १ ४ १ ०२०५ भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् । । ३०७ १ ४ १ ०२०६ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । १ ४ १ ०२०६ उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा । । ३०८ १ ४ १ ०२०७ अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः । १ ४ १ ०२०७ पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः । । ३०९ १ ४ १ ०२०८ यदिन्द्र यावतस्त्वमेतावदहमीशीय । १ ४ १ ०२०८ स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् । । ३१० १ ४ १ ०२०९ त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । १ ४ १ ०२०९ अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः । । ३११ १ ४ १ ०२१० प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि । १ ४ १ ०२१० न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ । । ३१२ १ ४ १ ०३०१ असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । १ ४ १ ०३०१ बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु । । ३१३ १ ४ १ ०३०२ योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि । १ ४ १ ०३०२ असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः । । ३१४ १ ४ १ ०३०३ अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः । १ ४ १ ०३०३ महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् । । ३१५ १ ४ १ ०३०४ सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् । १ ४ १ ०३०४ आ नो भर सुवितं यस्य कोना तना त्मना सह्यामा त्वोताः । । ३१६ १ ४ १ ०३०५ जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । १ ४ १ ०३०५ विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिन्दाः । । ३१७ १ ४ १ ०३०६ इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः । १ ४ १ ०३०६ शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः । । ३१८ १ ४ १ ०३०७ वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । १ ४ १ ०३०७ अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या३ मान्निधयेव बद्धान् । । ३१९ १ ४ १ ०३०८ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । १ ४ १ ०३०८ हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् । । ३२० १ ४ १ ०३०९ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । १ ४ १ ०३०९ स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । । ३२१ १ ४ १ ०३१० अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । १ ४ १ ०३१० विरप्शिने वज्रिणे शन्तमानि वचांस्यास्मै स्थविराय तक्षुः । । ३२२ १ ४ १ ०४०१ अव द्रप्सो अंशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः । १ ४ १ ०४०१ आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः । । ३२३ १ ४ १ ०४०२ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । १ ४ १ ०४०२ मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि । । ३२४ १ ४ १ ०४०३ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । १ ४ १ ०४०३ देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान । । ३२५ १ ४ १ ०४०४ त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । १ ४ १ ०४०४ गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः । । ३२६ १ ४ १ ०४०५ मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभं स्थिरप्स्नुम् । १ ४ १ ०४०५ करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे । । ३२७ १ ४ १ ०४०६ प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । १ ४ १ ०४०६ विशः पूर्वीः प्र चर चर्षणिप्राः । । ३२८ १ ४ १ ०४०७ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । १ ४ १ ०४०७ शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि । । ३२९ १ ४ १ ०४०८ उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । १ ४ १ ०४०८ आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि । । ३३० १ ४ १ ०४०९ चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । १ ४ १ ०४०९ पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु । । ३३१ १ ४ १ ०५०१ त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । १ ४ १ ०५०१ अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम । । ३३२ १ ४ १ ०५०२ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । १ ४ १ ०५०२ हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः । । ३३३ १ ४ १ ०५०३ यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानाम् । १ ४ १ ०५०३ प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा । । ३३४ १ ४ १ ०५०४ सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् । १ ४ १ ०५०४ हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः । । ३३५ १ ४ १ ०५०५ यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा । १ ४ १ ०५०५ क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः । । ३३६ १ ४ १ ०५०६ यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । १ ४ १ ०५०६ यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः । । ३३७ १ ४ १ ०५०७ इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । १ ४ १ ०५०७ वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता । । ३३८ १ ४ १ ०५०८ इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । १ ४ १ ०५०८ यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् । । ३३९ १ ४ १ ०५०९ आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः । १ ४ १ ०५०९ पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः । । ३४० १ ४ १ ०५१० को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । १ ४ १ ०५१० आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् । । ३४१ चतुर्थ प्रपाठकः । द्वितीयोऽर्धः १ ४ २ ०६०१ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । १ ४ २ ०६०१ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे । । ३४२ १ ४ २ ०६०२ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । १ ४ २ ०६०२ रथीतमं रथीनां वाजानां सत्पतिं पतिम् । । ३४३ १ ४ २ ०६०३ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । १ ४ २ ०६०३ शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । । ३४४ १ ४ २ ०६०४ यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । १ ४ २ ०६०४ राधस्तन्नो विदद्वस उभयाहस्त्या भर । । ३४५ १ ४ २ ०६०५ श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । १ ४ २ ०६०५ सुवीर्यस्य गोमतो रायस्पूर्धि महां असि । । ३४६ १ ४ २ ०६०६ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । १ ४ २ ०६०६ आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः । । ३४७ १ ४ २ ०६०७ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । १ ४ २ ०६०७ दिवो अमुष्य शासतो दिवं यय दिवावसो । । ३४८ १ ४ २ ०६०८ आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः । १ ४ २ ०६०८ अभि त्वा समनूषत गावो वत्सं न धेनवः । । ३४९ १ ४ २ ०६०९ एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । १ ४ २ ०६०९ शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु । । ३५० १ ४ २ ०६१० यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । १ ४ २ ०६१० सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः । । ३५१ १ ४ २ ०७०१ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । १ ४ २ ०७०१ अरङ्गमाय जग्मयेऽपश्चादध्वने नरः । । ३५२ १ ४ २ ०७०२ आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । १ ४ २ ०७०२ उग्रं वचो अपावधीः । । ३५३ १ ४ २ ०७०३ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । १ ४ २ ०७०३ तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् । । ३५४ १ ४ २ ०७०४ स पूर्व्यो महोनां वेनः क्रतुभिरानजे । १ ४ २ ०७०४ यस्य द्वारा मनुः पिता देवेषु धिय आनजे । । ३५५ १ ४ २ ०७०५ यदी वहन्त्याशवो भ्राजमाना रथेष्वा । १ ४ २ ०७०५ पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते । । ३५६ १ ४ २ ०७०६ त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । १ ४ २ ०७०६ इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसम् । । ३५७ १ ४ २ ०७०७ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । १ ४ २ ०७०७ सुरभि नो मुखा करत्प्र न आयूंषि तारिषत् । । ३५८ १ ४ २ ०७०८ पुरां भिन्दुर्युवा कविरमितौजा अजायत । १ ४ २ ०७०८ इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः । । ३५९ १ ४ २ ०८०१ प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे । १ ४ २ ०८०१ धिया वो मेधसातये पुरन्ध्या विवासति । । ३६० १ ४ २ ०८०२ कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । १ ४ २ ०८०२ ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य । । ३६१ १ ४ २ ०८०३ अर्चत प्रार्चता नरः प्रियमेधासो अर्चत । १ ४ २ ०८०३ अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत । । ३६२ १ ४ २ ०८०४ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिःषिधे । १ ४ २ ०८०४ शक्रो यथा सुतेषु नो रारणत्सख्येषु च । । ३६३ १ ४ २ ०८०५ विश्वानरस्य वस्पतिमनानतस्य शवसः । १ ४ २ ०८०५ एवैश्च चर्षणीनामूती हुवे रथानाम् । । ३६४ १ ४ २ ०८०६ स घा यस्ते दिवो नरो धिया मर्तस्य शमतः । १ ४ २ ०८०६ ऊती स बृहतो दिवो द्विषो अंहो न तरति । । ३६५ १ ४ २ ०८०७ विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । १ ४ २ ०८०७ अथा नो विश्वचर्षणे द्युम्नं सुदत्र मंहय । । ३६६ १ ४ २ ०८०८ वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि । १ ४ २ ०८०८ उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि । । ३६७ १ ४ २ ०८०९ अमी ये देवा स्थन मध्य आ रोचने दिवः । १ ४ २ ०८०९ कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः । । ३६८ १ ४ २ ०८१० ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते । १ ४ २ ०८१० वि ते सदसि राजतो यज्ञं देवेषु वक्षतः । । ३६९ १ ४ २ ०९०१ विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । १ ४ २ ०९०१ क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् । । ३७० १ ४ २ ०९०२ श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः । १ ४ २ ०९०२ उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः । । ३७१ १ ४ २ ०९०३ समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् १ ४ २ ०९०३ स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् । । ३७२ १ ४ २ ०९०४ इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । १ ४ २ ०९०४ न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः । । ३७३ १ ४ २ ०९०५ चर्षणीधृतं मघवानमुक्थ्या३ इन्द्रं गिरो बृहतीरभ्यनूषत । १ ४ २ ०९०५ वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे । । ३७४ १ ४ २ ०९०६ अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत । १ ४ २ ०९०६ परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये । । ३७५ १ ४ २ ०९०७ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । १ ४ २ ०९०७ यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत । । ३७६ १ ४ २ ०९०८ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते । १ ४ २ ०९०८ अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः । । ३७७ १ ४ २ ०९०९ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । १ ४ २ ०९०९ द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा । । ३७८ १ ४ २ ०९१० उभे यदिन्द्र रोदसी आपप्राथोषा इव । १ ४ २ ०९१० महान्तं त्वा महीनां सम्राजं चर्षणीनाम् । १ ४ २ ०९१० देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् । । ३७९ १ ४ २ ०९११ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । १ ४ २ ०९११ अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि । । ३८० १ ४ २ १००१ इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । १ ४ २ १००१ विदे वृधस्य दक्षस्य महां हि षः । । ३८१ १ ४ २ १००२ तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् । १ ४ २ १००२ इन्द्रं गीर्भिस्तविषमा विवासत । । ३८२ १ ४ २ १००३ तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । १ ४ २ १००३ उ लोककृत्नुमद्रिवो हरिश्रियम् । । ३८३ १ ४ २ १००४ यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । १ ४ २ १००४ यद्वा मरुत्सु मन्दसे समिन्दुभिः । । ३८४ १ ४ २ १००५ एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः । १ ४ २ १००५ एवा हि वीरस्तवते सदावृधः । । ३८५ १ ४ २ १००६ एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । १ ४ २ १००६ प्र राधांसि चोदयते महित्वना । । ३८६ १ ४ २ १००७ एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् । १ ४ २ १००७ कृष्टीर्यो विश्वा अभ्यस्त्येक इत् । । ३८७ १ ४ २ १००८ इन्द्राय साम गायत विप्राय बृहते बृहत् । १ ४ २ १००८ ब्रह्मकृते विपश्चिते पनस्यवे । । ३८८ १ ४ २ १००९ य एक इद्विदयते वसु मर्ताय दाशुषे । १ ४ २ १००९ ईशानो अप्रतिष्कुत इन्द्रो अङ्ग । । ३८९ १ ४ २ १०१० सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । १ ४ २ १०१० स्तुष ऊ षु वो नृतमाय धृष्णवे । । ३९० पञ्चम प्रपाठकः । प्रथमोऽर्धः १ ५ १ ०१०१ गृणे तदिन्द्र ते शव उपमां देवतातये । १ ५ १ ०१०१ यद्धंसि वृत्रमोजसा शचीपते । । ३९१ १ ५ १ ०१०२ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । १ ५ १ ०१०२ अयं स सोम इन्द्र ते सुतः पिब । । ३९२ १ ५ १ ०१०३ एन्द्र नो गधि प्रिय सत्राजिदगोह्य । १ ५ १ ०१०३ गिरिर्न विश्वतः पृथुः पतिर्दिवः । । ३९३ १ ५ १ ०१०४ य इन्द्र सोमपातमो मदः शविष्ठ चेतति । १ ५ १ ०१०४ येना हंसि न्या३ रिणं तमीमहे । । ३९४ १ ५ १ ०१०५ तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे । १ ५ १ ०१०५ आदित्यासः समहसः कृणोतन । । ३९५ १ ५ १ ०१०६ वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । १ ५ १ ०१०६ अहरहः शुन्ध्युः परिपदामिव । । ३९६ १ ५ १ ०१०७ अपामीवामप स्त्रिधमप सेधत दुर्मतिम् । १ ५ १ ०१०७ आदित्यासो युयोतना नो अंहसः । । ३९७ १ ५ १ ०१०८ पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । १ ५ १ ०१०८ सोतुर्बाहुभ्यां सुयतो नार्वा । । ३९८ १ ५ १ ०२०१ अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । १ ५ १ ०२०१ युधेदापित्वमिच्छसे । । ३९९ १ ५ १ ०२०२ यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । १ ५ १ ०२०२ सखाय इन्द्रमूतये । । ४०० १ ५ १ ०२०३ आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । १ ५ १ ०२०३ दृढा चिद्यमयिष्णवः । । ४०१ १ ५ १ ०२०४ आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । १ ५ १ ०२०४ सोमं सोमपते पिब । । ४०२ १ ५ १ ०२०५ त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि । १ ५ १ ०२०५ संस्थे जनस्य गोमतः । । ४०३ १ ५ १ ०२०६ गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः । १ ५ १ ०२०६ रिहते ककुभो मिथः । । ४०४ १ ५ १ ०२०७ त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे । १ ५ १ ०२०७ आ वीरं पृतनासहम् । । ४०५ १ ५ १ ०२०८ अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । १ ५ १ ०२०८ उदेव ग्मन्त उदभिः । । ४०६ १ ५ १ ०२०९ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । १ ५ १ ०२०९ अभि त्वामिन्द्र नोनुमः । । ४०७ १ ५ १ ०२१० वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । १ ५ १ ०२१० वज्रिञ्चित्रं हवामहे । । ४०८ १ ५ १ ०३०१ स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । १ ५ १ ०३०१ या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् । । ४०९ १ ५ १ ०३०२ इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । १ ५ १ ०३०२ शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् । । ४१० १ ५ १ ०३०३ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । १ ५ १ ०३०३ तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् । । ४११ १ ५ १ ०३०४ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । १ ५ १ ०३०४ यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् । । ४१२ १ ५ १ ०३०५ प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते । १ ५ १ ०३०५ इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् । । ४१३ १ ५ १ ०३०६ यदुदीरत आजयो धृष्णवे धीयते धनम् । १ ५ १ ०३०६ युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः । । ४१४ १ ५ १ ०३०७ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । १ ५ १ ०३०७ अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी । । ४१५ १ ५ १ ०३०८ उपो षु शृणुही गिरो मघवन्मातथा इव । १ ५ १ ०३०८ कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी । । ४१६ १ ५ १ ०३०९ चन्द्रमा अप्स्वा३ तरा सुपर्णो धावते दिवि । १ ५ १ ०३०९ न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी । । ४१७ १ ५ १ ०३१० प्रति प्रियतमं रथं वृषणं वसुवाहनम् । १ ५ १ ०३१० स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् । । ४१८ १ ५ १ ०४०१ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । १ ५ १ ०४०१ युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर । । ४१९ १ ५ १ ०४०२ आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । १ ५ १ ०४०२ शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे । । ४२० १ ५ १ ०४०३ महे नो अद्य बोधयोषो राये दिवित्मती । १ ५ १ ०४०३ यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते । । ४२१ १ ५ १ ०४०४ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । १ ५ १ ०४०४ अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे । । ४२२ १ ५ १ ०४०५ क्रत्वा महां अनुष्वधं भीम आ वावृते शवः । १ ५ १ ०४०५ श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् । । ४२३ १ ५ १ ०४०६ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । १ ५ १ ०४०६ यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी । । ४२४ १ ५ १ ०४०७ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । १ ५ १ ०४०७ अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर । । ४२५ १ ५ १ ०४०८ न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । १ ५ १ ०४०८ सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः । । ४२६ १ ५ १ ०५०१ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय । । ४२७ १ ५ १ ०५०२ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । १ ५ १ ०५०२ द्विषस्तरध्या ऋणया न ईरसे । । ४२८ १ ५ १ ०५०३ पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम । । ४२९ १ ५ १ ०५०४ पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय । । ४३० १ ५ १ ०५०५ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय । । ४३१ १ ५ १ ०५०६ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । १ ५ १ ०५०६ वाजां अभि पवमान प्र गाहसे । । ४३२ १ ५ १ ०५०७ क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः । । ४३३ १ ५ १ ०५०८ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । १ ५ १ ०५०८ ऋध्यामा त ओहैः । । ४३४ १ ५ १ ०५०९ आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् । १ ५ १ ०५०९ स्वर्गां अर्वन्तो जयत । । ४३५ १ ५ १ ०५१० पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः । । ४३६ पञ्चम प्रपाठकः । द्वितीयोऽर्धः १ ५ २ ०६०१ विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे । । ४३७ १ ५ २ ०६०२ एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे । । ४३८ १ ५ २ ०६०३ ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ । । ४३९ १ ५ २ ०६०४ अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् । । ४४० १ ५ २ ०६०५ शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम् । । ४४१ १ ५ २ ०६०६ सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः । । ४४२ १ ५ २ ०६०७ आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः । । ४४३ १ ५ २ ०६०८ उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र । । ४४४ १ ५ २ ०६०९ अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः । । ४४५ १ ५ २ ०६१० प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते । । ४४६ १ ५ २ ०७०१ अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः । । ४४७ १ ५ २ ०७०२ अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः । । ४४८ १ ५ २ ०७०३ भगो न चित्रो अग्निर्महोनां दधाति रत्नम् । । ४४९ १ ५ २ ०७०४ विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् । । ४५० १ ५ २ ०७०५ उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता । । ४५१ १ ५ २ ०७०६ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । । ४५२ १ ५ २ ०७०७ वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः । । ४५३ १ ५ २ ०७०८ अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः । । ४५४ १ ५ २ ०७०९ ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र । । ४५५ १ ५ २ ०७१० इन्द्रो विश्वस्य राजति । । ४५६ १ ५ २ ०८०१ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । १ ५ २ ०८०१ स ईं ममाद महि कर्म कर्त्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् । । ४५७ १ ५ २ ०८०२ अयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । १ ५ २ ०८०२ ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः । । ४५८ १ ५ २ ०८०३ एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । १ ५ २ ०८०३ हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये । । ४५९ १ ५ २ ०८०४ तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं श्रवांसि भूरिः । १ ५ २ ०८०४ मंहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री । । ४६० १ ५ २ ०८०५ अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । १ ५ २ ०८०५ यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे । १ ५ २ ०८०५ अध प्र नूनमुप यन्ति धीतयो देवांच्छा न धीतयः । । ४६१ १ ५ २ ०८०६ प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । १ ५ २ ०८०६ प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे । । ४६२ १ ५ २ ०८०७ अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः । १ ५ २ ०८०७ धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । १ ५ २ ०८०७ विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः । । ४६३ १ ५ २ ०८०८ अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् १ ५ २ ०८०८ ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः । । ४६४ १ ५ २ ०८०९ अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । १ ५ २ ०८०९ य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । १ ५ २ ०८०९ घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः । । ४६५ १ ५ २ ०८१० तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । १ ५ २ ०८१० यो देवस्य शवसा प्रारिणा असु रिणन्नपः । १ ५ २ ०८१० भुवो विश्वमभ्यदेवमोजसा विदेदूर्जं शतक्रतुर्विदेदिषम् । । ४६६ । । इत्यैन्द्रं पर्व काण्डम् । । पावमान काण्डम् १ ५ २ ०९०१ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । १ ५ २ ०९०१ उग्रं शर्म महि श्रवः । । ४६७ १ ५ २ ०९०२ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । १ ५ २ ०९०२ इन्द्राय पातवे सुतः । । ४६८ १ ५ २ ०९०३ वृषा पवस्व धारया मरुत्वते च मत्सरः । १ ५ २ ०९०३ विश्वा दधान ओजसा । । ४६९ १ ५ २ ०९०४ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । १ ५ २ ०९०४ देवावीरघशंसहा । । ४७० १ ५ २ ०९०५ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । १ ५ २ ०९०५ हरिरेति कनिक्रदत् । । ४७१ १ ५ २ ०९०६ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । १ ५ २ ०९०६ अर्कस्य योनिमासदम् । । ४७२ १ ५ २ ०९०७ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । १ ५ २ ०९०७ श्येनो न योनिमासदत् । । ४७३ १ ५ २ ०९०८ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । १ ५ २ ०९०८ मरुद्भ्यो वायवे मदः । । ४७४ १ ५ २ ०९०९ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । १ ५ २ ०९०९ मदेषु सर्वधा असि । । ४७५ १ ५ २ ०९१० परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः । १ ५ २ ०९१० स्वानैर्याति कविक्रतुः । । ४७६ १ ५ २ १००१ प्र सोमासो मदच्युतः श्रवसे नो मघोनः । १ ५ २ १००१ सुता विदथे अक्रमुः । । ४७७ १ ५ २ १००२ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । १ ५ २ १००२ वनानि महिषा इव । । ४७८ १ ५ २ १००३ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । १ ५ २ १००३ विश्वा अप द्विषो जहि । । ४७९ १ ५ २ १००४ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । १ ५ २ १००४ पवमान स्वर्दृशम् । । ४८० १ ५ २ १००५ इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । १ ५ २ १००५ सृजदश्वं रथीरिव । । ४८१ १ ५ २ १००६ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । १ ५ २ १००६ शुक्रासो वीरयाशवः । । ४८२ १ ५ २ १००७ पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । १ ५ २ १००७ वायुमा रोह धर्मणा । । ४८३ १ ५ २ १००८ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । १ ५ २ १००८ ज्योतिर्वैश्वानरं बृहत् । । ४८४ १ ५ २ १००९ परि स्वानास इन्दवो मदाय बर्हणा गिरा । १ ५ २ १००९ मधो अर्षन्ति धारया । । ४८५ १ ५ २ १०१० परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । १ ५ २ १०१० कारुं बिभ्रत्पुरुस्पृहम् । । ४८६ षष्ठ प्रपाठकः । प्रथमोऽर्धः १ ६ १ ०१०१ उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । १ ६ १ ०१०१ इन्दुं देवा अयासिषुः । । ४८७ १ ६ १ ०१०२ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । १ ६ १ ०१०२ शुम्भन्ति विप्रं धीतिभिः । । ४८८ १ ६ १ ०१०३ आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः । १ ६ १ ०१०३ इन्दुरिन्द्राय धीयते । । ४८९ १ ६ १ ०१०४ असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । १ ६ १ ०१०४ कार्ष्मन्वाजी न्यक्रमीत् । । ४९० १ ६ १ ०१०५ प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । १ ६ १ ०१०५ घ्नन्तः कृष्णामप त्वचम् । । ४९१ १ ६ १ ०१०६ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । १ ६ १ ०१०६ नुदस्वादेवयुं जनम् । । ४९२ १ ६ १ ०१०७ अया पवस्व धारया यया सूर्यमरोचयः । १ ६ १ ०१०७ हिन्वानो मानुषीरपः । । ४९३ १ ६ १ ०१०८ स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । १ ६ १ ०१०८ वव्रिवांसं महीरपः । । ४९४ १ ६ १ ०१०९ अया वीती परि स्रव यस्त इन्दो मदेष्वा । १ ६ १ ०१०९ अवाहन्नवतीर्नव । । ४९५ १ ६ १ ०११० परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा । १ ६ १ ०११० स्वानो अर्ष पवित्र आ । । ४९६ १ ६ १ ०२०१ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । १ ६ १ ०२०१ सं सूर्येण दिद्युते । । ४९७ १ ६ १ ०२०२ आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । १ ६ १ ०२०२ पान्तमा पुरुस्पृहम् । । ४९८ १ ६ १ ०२०३ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय । १ ६ १ ०२०३ पुनीहीन्द्राय पातवे । । ४९९ १ ६ १ ०२०४ तरत्स मन्दी धावति धारा सुतस्यान्धसः । १ ६ १ ०२०४ तरत्स मन्दी धावति । । ५०० १ ६ १ ०२०५ आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । १ ६ १ ०२०५ अस्मे श्रवांसि धारय । । ५०१ १ ६ १ ०२०६ अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । १ ६ १ ०२०६ रुचे जनन्त सूर्यम् । । ५०२ १ ६ १ ०२०७ अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । १ ६ १ ०२०७ सीदन्योनौ योनेष्वा । । ५०३ १ ६ १ ०२०८ वृषा सोम द्युमां असि वृषा देव वृषव्रतः । १ ६ १ ०२०८ वृषा धर्माणि दध्रिषे । । ५०४ १ ६ १ ०२०९ इषे पवस्व धारया मृज्यमानो मनीषिभिः । १ ६ १ ०२०९ इन्दो रुचाभि गा इहि । । ५०५ १ ६ १ ०२१० मन्द्रया सोम धारया वृषा पवस्व देवयुः । १ ६ १ ०२१० अव्यो वारेभिरस्मयुः । । ५०६ १ ६ १ ०२११ अया सोम सुकृत्यपा महान्त्सन्नभ्यवर्धथाः । १ ६ १ ०२११ हिन्दान इद्वृषायसे । । ५०७ १ ६ १ ०२१२ अयं विचर्षणिर्हितः पवमानः स चेतति । १ ६ १ ०२१२ हिन्वान आप्यं बृहत् । । ५०८ १ ६ १ ०२१३ प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि । १ ६ १ ०२१३ अभि देवां अयास्यः । । ५०९ १ ६ १ ०२१४ अपघ्नन्पवते मृधोऽप सोमो अराव्णः । १ ६ १ ०२१४ गच्छन्निन्द्रस्य निष्कृतम् । । ५१० १ ६ १ ०३०१ पुनानः सोम धारयापो वसानो अर्षसि । १ ६ १ ०३०१ आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः । । ५११ १ ६ १ ०३०२ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । १ ६ १ ०३०२ दधन्वां यो नर्यो अप्स्वा३ तरा सुषाव सोममद्रिभिः । । ५१२ १ ६ १ ०३०३ आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । १ ६ १ ०३०३ जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे । । ५१३ १ ६ १ ०३०४ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । १ ६ १ ०३०४ अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् । । ५१४ १ ६ १ ०३०५ सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । १ ६ १ ०३०५ अश्वयेव हरिता याति धारया मन्द्रया याति धारया । । ५१५ १ ६ १ ०३०६ तवाहं सोम रारण सख्य इन्दो दिवेदिवे । १ ६ १ ०३०६ पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि । । ५१६ १ ६ १ ०३०७ मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । १ ६ १ ०३०७ रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि । । ५१७ १ ६ १ ०३०८ अभि सोमास आयवः पवन्ते मद्यं मदम् । १ ६ १ ०३०८ समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः । । ५१८ १ ६ १ ०३०९ पुनानः सोम जागृविरव्या वारैः परि प्रियः । १ ६ १ ०३०९ त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः । । ५१९ १ ६ १ ०३१० इन्द्राय पवते मदः सोमो मरुत्वते सुतः । १ ६ १ ०३१० सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः । । ५२० १ ६ १ ०३११ पवस्व वाजसातमोऽभि विश्वानि वार्या । १ ६ १ ०३११ त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः । । ५२१ १ ६ १ ०३१२ पवमाना असृक्षत पवित्रमति धारया । १ ६ १ ०३१२ मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च । । ५२२ १ ६ १ ०४०१ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । १ ६ १ ०४०१ अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति । । ५२३ १ ६ १ ०४०२ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । १ ६ १ ०४०२ महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् । । ५२४ १ ६ १ ०४०३ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । १ ६ १ ०४०३ गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः । । ५२५ १ ६ १ ०४०४ अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । १ ६ १ ०४०४ सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता । । ५२६ १ ६ १ ०४०५ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । १ ६ १ ०४०५ जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः । । ५२७ १ ६ १ ०४०६ अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः । १ ६ १ ०४०६ वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि । । ५२८ १ ६ १ ०४०७ अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः । १ ६ १ ०४०७ वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः । । ५२९ १ ६ १ ०४०८ कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । १ ६ १ ०४०८ नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः । । ५३० १ ६ १ ०४०९ एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । १ ६ १ ०४०९ सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् । । ५३१ १ ६ १ ०४१० पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । १ ६ १ ०४१० अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः । । ५३२ १ ६ १ ०५०१ प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । १ ६ १ ०५०१ भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते । । ५३३ १ ६ १ ०५०२ प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । १ ६ १ ०५०२ पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः । । ५३४ १ ६ १ ०५०३ प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय । १ ६ १ ०५०३ स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः । । ५३५ १ ६ १ ०५०४ प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् । १ ६ १ ०५०४ इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः । । ५३६ १ ६ १ ०५०५ तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके । १ ६ १ ०५०५ आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् । । ५३७ १ ६ १ ०५०६ साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । १ ६ १ ०५०६ हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी । । ५३८ १ ६ १ ०५०७ अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः । १ ६ १ ०५०७ अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म । । ५३९ १ ६ १ ०५०८ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । १ ६ १ ०५०८ हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा । । ५४० १ ६ १ ०५०९ अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व । १ ६ १ ०५०९ ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् । । ५४१ १ ६ १ ०५१० महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । १ ६ १ ०५१० अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः । । ५४२ १ ६ १ ०५११ असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष । १ ६ १ ०५११ दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ । । ५४३ १ ६ १ ०५१२ अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ । १ ६ १ ०५१२ नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् । । ५४४ षष्ठ प्रपाठकः । द्वितीयोऽर्धः १ ६ २ ०६०१ पुरोजिती वो अन्धसः सुताय मादयित्नवे । १ ६ २ ०६०१ अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् । । ५४५ १ ६ २ ०६०२ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । १ ६ २ ०६०२ पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे । । ५४६ १ ६ २ ०६०३ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । १ ६ २ ०६०३ पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः । । ५४७ १ ६ २ ०६०४ सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । १ ६ २ ०६०४ मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः । । ५४८ १ ६ २ ०६०५ अभी नो वाजसातमं रयिमर्ष शतस्पृहम् । १ ६ २ ०६०५ इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् । । ५४९ १ ६ २ ०६०६ अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । १ ६ २ ०६०६ वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः । । ५५० १ ६ २ ०६०७ आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् । १ ६ २ ०६०७ शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः । । ५५१ १ ६ २ ०६०८ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । १ ६ २ ०६०८ यो देवान्विश्वां इत्परि मदेन सह गच्छति । । ५५२ १ ६ २ ०६०९ प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः । १ ६ २ ०६०९ अप श्वानमराधसं हता मखं न भृगवः । । ५५३ १ ६ २ ०७०१ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । १ ६ २ ०७०१ आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः । । ५५४ १ ६ २ ०७०२ अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः । १ ६ २ ०७०२ वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः । । ५५५ १ ६ २ ०७०३ एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । १ ६ २ ०७०३ अभ्यृई३ अस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः । । ५५६ १ ६ २ ०७०४ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् । १ ६ २ ०७०४ मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा । । ५५७ १ ६ २ ०७०५ धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । १ ६ २ ०७०५ हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा । । ५५८ १ ६ २ ०७०६ वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । १ ६ २ ०७०६ प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः । । ५५९ १ ६ २ ०७०७ त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । १ ६ २ ०७०७ चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत । । ५६० १ ६ २ ०७०८ इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । १ ६ २ ०७०८ मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः । । ५६१ १ ६ २ ०७०९ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । १ ६ २ ०७०९ पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् । । ५६२ १ ६ २ ०७१० प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । १ ६ २ ०७१० बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे । । ५६३ १ ६ २ ०७११ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते । १ ६ २ ०७११ सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते । । ५६४ १ ६ २ ०७१२ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । १ ६ २ ०७१२ अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत । । ५६५ १ ६ २ ०८०१ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । १ ६ २ ०८०१ श्रुष्टे जातास इन्दवः स्वर्विदः । । ५६६ १ ६ २ ०८०२ प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव । १ ६ २ ०८०२ द्युमन्तं शुष्ममा भर स्वर्विदम् । । ५६७ १ ६ २ ०८०३ सखाय आ नि षीदत पुनानाय प्र गायत । १ ६ २ ०८०३ शिशुं न यज्ञैः परि भूषत श्रिये । । ५६८ १ ६ २ ०८०४ तं वः सखायो मदाय पुनानमभि गायत । १ ६ २ ०८०४ शिशुं न हव्यैः स्वदयन्त गूर्तिभिः । । ५६९ १ ६ २ ०८०५ प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । १ ६ २ ०८०५ विश्वा परि प्रिया भुवदध द्विता । । ५७० १ ६ २ ०८०६ पवस्व देववीतय इन्दो धाराभिरोजसा । १ ६ २ ०८०६ आ कलशं मधुमान्त्सोम नः सदः । । ५७१ १ ६ २ ०८०७ सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । १ ६ २ ०८०७ अग्रे वाचः पवमानः कनिक्रदत् । । ५७२ १ ६ २ ०८०८ प्र पुनानाय वेधसे सोमाय वच उच्यते । १ ६ २ ०८०८ भृतिं न भरा मतिभिर्जुजोषते । । ५७३ १ ६ २ ०८०९ गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । १ ६ २ ०८०९ शुचिं च वर्णमधि गोषु धार्य । । ५७४ १ ६ २ ०८१० अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । १ ६ २ ०८१० गोभिष्टे वर्णमभि वासयामसि । । ५७५ १ ६ २ ०८११ पवते हर्यतो हरिरति ह्वरांसि रंह्या । १ ६ २ ०८११ अभ्यर्ष स्तोतृभ्यो वीरवद्यशः । । ५७६ १ ६ २ ०८१२ परि कोशं मधुश्चुतं सोमः पुनानो अर्षति । १ ६ २ ०८१२ अभि वाणीरृषीणां सप्ता नूषत । । ५७७ १ ६ २ ०९०१ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । १ ६ २ ०९०१ महि द्युक्षतमो मदः । । ५७८ १ ६ २ ०९०२ अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् । १ ६ २ ०९०२ वि कोशं मध्यमं युव । । ५७९ १ ६ २ ०९०३ आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् । १ ६ २ ०९०३ वनप्रक्षमुदप्रुतम् । । ५८० १ ६ २ ०९०४ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् । १ ६ २ ०९०४ विश्वा वसूनि बिभ्रतम् । । ५८१ १ ६ २ ०९०५ स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । १ ६ २ ०९०५ सोमो यः सुक्षितीनाम् । । ५८२ १ ६ २ ०९०६ त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । १ ६ २ ०९०६ अमृतत्वाय घोषयन् । । ५८३ १ ६ २ ०९०७ एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः । १ ६ २ ०९०७ क्रीडन्नूर्मिरपामिव । । ५८४ १ ६ २ ०९०८ य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । १ ६ २ ०९०८ अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज । १ ६ २ ०९०८ Oं वर्मीव धृष्णवा रुज । । ५८५ । । इति सौम्यं पावमानं पर्व काण्डम् । । । । इति पूर्वार्चिकः । । आरण्य आर्चिकः आरण्य काण्डम् २ ० ० ०१०१ इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः । २ ० ० ०१०१ यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः । । ५८६ २ ० ० ०१०२ इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य । २ ० ० ०१०२ ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् । । ५८७ २ ० ० ०१०३ यस्येदमा रजोयुजस्तुजे जने वनं स्वः । २ ० ० ०१०३ इन्द्रस्य रन्त्यं बृहत् । । ५८८ २ ० ० ०१०४ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । २ ० ० ०१०४ अथादित्य व्रते वयं तवानागसो अदितये स्याम । । ५८९ २ ० ० ०१०५ त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । २ ० ० ०१०५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः । । ५९० २ ० ० ०१०६ इमं वृषणं कृणुतैकमिन्माम् । । ५९१ २ ० ० ०१०७ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । २ ० ० ०१०७ वरिवोवित्परिस्रव । । ५९२ २ ० ० ०१०८ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । २ ० ० ०१०८ सिषासन्तो वनामहे । । ५९३ २ ० ० ०१०९ अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । २ ० ० ०१०९ यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि । । ५९४ २ ० ० ०२०१ त्वमेतदधारयः कृष्णासु रोहिणीषु च । २ ० ० ०२०१ परुष्णीषु रुशत्पयः । । ५९५ २ ० ० ०२०२ अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । २ ० ० ०२०२ मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः । । ५९६ २ ० ० ०२०३ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । २ ० ० ०२०३ इन्द्रो वज्री हिरण्ययः । । ५९७ २ ० ० ०२०४ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । २ ० ० ०२०४ उग्र उग्राभिरूतिभिः । । ५९८ २ ० ० ०२०५ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । २ ० ० ०२०५ धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः । । ५९९ २ ० ० ०२०६ नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते । २ ० ० ०२०६ गन्तासि सुन्वतो गृहम् । । ६०० २ ० ० ०२०७ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । २ ० ० ०२०७ तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् । । ६०१ २ ० ० ०३०१ मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । २ ० ० ०३०१ परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहतु । । ६०२ २ ० ० ०३०२ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । २ ० ० ०३०२ आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व । । ६०३ २ ० ० ०३०३ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । २ ० ० ०३०३ त्वमातनोरुर्वा३ तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ । । ६०४ २ ० ० ०३०४ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । २ ० ० ०३०४ होतारं रत्नधातमम् । । ६०५ २ ० ० ०३०५ ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान् । २ ० ० ०३०५ ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः । । ६०६ २ ० ० ०३०६ समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । २ ० ० ०३०६ तमू शुचिं शुचयो दीदिवांसमपान्नपातमुप यन्त्यापः । । ६०७ २ ० ० ०३०७ आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति । २ ० ० ०३०७ अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री । । ६०८ २ ० ० ०३०८ प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । २ ० ० ०३०८ वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये । । ६०९ २ ० ० ०३०९ विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म । २ ० ० ०३०९ मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम । । ६१० २ ० ० ०३१० यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती । २ ० ० ०३१० यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । २ ० ० ०३१० यशस्व्या३ याः सं सदोऽहं प्रवदिता स्याम् । । ६११ २ ० ० ०३११ इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री । २ ० ० ०३११ अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् । । ६१२ २ ० ० ०३१२ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । २ ० ० ०३१२ त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् । । ६१३ २ ० ० ०३१३ पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य । २ ० ० ०३१३ पाति नाभा सप्तशीर्षाणमग्निः । । ६१४ २ ० ० ०४०१ भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । २ ० ० ०४०१ स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः । । ६१५ २ ० ० ०४०२ वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । २ ० ० ०४०२ वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः । । ६१६ २ ० ० ०४०३ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । २ ० ० ०४०३ स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् । । ६१७ २ ० ० ०४०४ त्रिपादूर्ध्व उदैत्पुरुषः पदोऽस्येहाभवत्पुनः । २ ० ० ०४०४ तथा विष्वङ्व्यक्रामदशनानशने अभि । । ६१८ २ ० ० ०४०५ पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । २ ० ० ०४०५ पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि । । ६१९ २ ० ० ०४०६ तावानस्य महिमा ततो ज्यायांश्च पूरुषः । २ ० ० ०४०६ उतामृतत्वस्येशानो यदन्नेनातिरोहति । । ६२० २ ० ० ०४०७ ततो विराडजायत विराजो अधि पूरुषः । २ ० ० ०४०७ स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः । । ६२१ २ ० ० ०४०८ मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् । २ ० ० ०४०८ द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः । । ६२२ २ ० ० ०४०९ हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि । २ ० ० ०४०९ तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः । । ६२३ २ ० ० ०४१० यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । २ ० ० ०४१० सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि । । ६२४ २ ० ० ०४११ सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । २ ० ० ०४११ क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः । । ६२५ २ ० ० ०४१२ सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः । २ ० ० ०४१२ उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त । । ६२६ २ ० ० ०५०१ अग्न आयूंषि पवस आसुवोर्जमिषं च नः । २ ० ० ०५०१ आरे बाधस्व दुच्छुनाम् । । ६२७ २ ० ० ०५०२ विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । २ ० ० ०५०२ वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति । । ६२८ २ ० ० ०५०३ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । २ ० ० ०५०३ आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च । । ६२९ २ ० ० ०५०४ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । २ ० ० ०५०४ पितरं च प्रयन्त्स्वः । । ६३० २ ० ० ०५०५ अन्तश्चरति रोचनास्य प्राणादपानती । २ ० ० ०५०५ व्यख्यन्महिषो दिवम् । । ६३१ २ ० ० ०५०६ त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते । २ ० ० ०५०६ प्रति वस्तोरह द्युभिः । । ६३२ २ ० ० ०५०७ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । २ ० ० ०५०७ सूराय विश्वचक्षसे । । ६३३ २ ० ० ०५०८ अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु । २ ० ० ०५०८ भ्राजन्तो अग्नयो यथा । । ६३४ २ ० ० ०५०९ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । २ ० ० ०५०९ विश्वमाभासि रोचनम् । । ६३५ २ ० ० ०५१० प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । २ ० ० ०५१० प्रत्यङ्विश्वं स्वर्दृशे । । ६३६ २ ० ० ०५११ येना पावक चक्षसा भुरण्यन्तं जनां अनु । २ ० ० ०५११ त्वं वरुण पश्यसि । । ६३७ २ ० ० ०५१२ उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः । २ ० ० ०५१२ पश्यञ्जन्मानि सूर्य । । ६३८ २ ० ० ०५१३ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः । २ ० ० ०५१३ ताभिर्याति स्वयुक्तिभिः । । ६३९ २ ० ० ०५१४ सप्त त्वा हरितो रथे वहन्ति देव सूर्य । २ ० ० ०५१४ शोचिष्केशं विचक्षण । । ६४० । । इत्यारण्यं पर्व काण्डम् । । महानाम्न्य आर्चिकः ३ ० ० ०००१ विदा मघवन्विदा गातुमनुशंसिषो दिशः । ३ ० ० ०००१ शिक्षा शचीनां पते पूर्वीणां पुरूवसो । । ६४१ ३ ० ० ०००२ आभिष्ट्वमभिष्टिभिः स्वाऽ३ न्नांशुः । ३ ० ० ०००२ प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे । । ६४२ ३ ० ० ०००३ एवा हि शक्रो राये वाजाय वज्रिवः । ३ ० ० ०००३ शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस । ३ ० ० ०००३ आ याहि पिब मत्स्व । । ६४३ ३ ० ० ०००४ विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु । ३ ० ० ०००४ मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् । । ६४४ ३ ० ० ०००५ यो मंहिष्ठो मघोनाम्ंशुर्न्न शोचिः । ३ ० ० ०००५ चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि । । ६४५ ३ ० ० ०००६ ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । ३ ० ० ०००६ स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् । । ६४६ ३ ० ० ०००७ इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । ३ ० ० ०००७ स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः । । ६४७ ३ ० ० ०००८ पूर्वस्य यत्ते अद्रिवोंऽशुर्मदाय । ३ ० ० ०००८ सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । ३ ० ० ०००८ वशी हि शक्रो नूनं तन्नव्यं संन्यसे । । ६४८ ३ ० ० ०००९ प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । ३ ० ० ०००९ शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः । । ६४९ अथ पञ्च पुरीषपदानि ३ ० ० ००१० एवाह्योऽ३ऽ३ऽ३ आ । एवा ह्यग्ने । एवाहीन्द्र । ३ ० ० ००१० एवा हि पूषन् । एवा हि देवाः Oं एवाहि देवाः । । ६५० । । इति पञ्च पुरीषपदानि । । । । इति महानाम्न्यार्चिकः । । उत्तर आर्चिकः प्रथम प्रपाठकः । प्रथमोऽर्धः असितः काश्यपो देवलो वा । गायत्री । पवमानः सोमः । ४ १ १ ०१ ०१ उपास्मै गायता नरः पवमानायेन्दवे । ४ १ १ ०१ ०१ अभि देवां इयक्षते । । ६५१ ४ १ १ ०१ ०२ अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । ४ १ १ ०१ ०२ देवं देवाय देवयु । । ६५२ ४ १ १ ०१ ०३ स नः पवस्व शं गवे शं जनाय शमर्वते । ४ १ १ ०१ ०३ शं राजन्नोषधीभ्यः । । ६५३ कश्यपो मारीचः । गायत्री । पवमानः सोमः । ४ १ १ ०२ ०१ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । ४ १ १ ०२ ०१ सोमाः शुक्रा गवाशिरः । । ६५४ ४ १ १ ०२ ०२ हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । ४ १ १ ०२ ०२ सीदन्तो वनुषो यथा । । ६५५ ४ १ १ ०२ ०३ ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे । ४ १ १ ०२ ०३ पवस्व सूर्यो दृशे । । ६५६ शतं वैखानसाः, गायत्री, पवमानः सोमः । ४ १ १ ०३ ०१ पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते । ४ १ १ ०३ ०१ अर्वन्तो न श्रवस्यवः । । ६५७ ४ १ १ ०३ ०२ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । ४ १ १ ०३ ०२ अवावशन्त धीतयः । । ६५८ ४ १ १ ०३ ०३ अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः । ४ १ १ ०३ ०३ अग्मन्नृतस्य योनिमा । । ६५९ भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः । ४ १ १ ०४ ०१ अग्न आ याहि वीतये गृणानो हव्यदातये । ४ १ १ ०४ ०१ नि होता सत्सि बर्हिषि । । ६६० ४ १ १ ०४ ०२ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । ४ १ १ ०४ ०२ बृहच्छोचा यविष्ठ्य । । ६६१ ४ १ १ ०४ ०३ स नः पृथु श्रवाय्यमच्छा देव विवाससि । ४ १ १ ०४ ०३ बृहदग्ने सुवीर्यम् । । ६६२ विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ । ४ १ १ ०५ ०१ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । ४ १ १ ०५ ०१ मध्वा रजांसि सुक्रतू । । ६६३ ४ १ १ ०५ ०२ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । ४ १ १ ०५ ०२ द्राघिष्ठाभिः शुचिव्रता । । ६६४ ४ १ १ ०५ ०३ गृणाना जमदग्निना योनावृतस्य सीदतम् । ४ १ १ ०५ ०३ पातं सोममृतावृधा । । ६६५ इरीम्बिठिः काण्वः । गायत्री । इन्द्रः । ४ १ १ ०६ ०३ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । ४ १ १ ०६ ०३ एदं बर्हिः सदो मम । । ६६६ ४ १ १ ०६ ०३ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । ४ १ १ ०६ ०३ उप ब्रह्माणि नः शृणु । । ६६७ ४ १ १ ०६ ०३ ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः । ४ १ १ ०६ ०३ सुतावन्तो हवामहे । । ६६८ विश्वामित्रो गाथिनः । गायत्री । इन्द्राग्नी । ४ १ १ ०७ ०१ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । ४ १ १ ०७ ०१ अस्य पातं धियेषिता । । ६६९ ४ १ १ ०७ ०२ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । ४ १ १ ०७ ०२ अया पातमिमं सुतम् । । ६७० ४ १ १ ०७ ०३ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ४ १ १ ०७ ०३ ता सोमस्येह तृम्पताम् । । ६७१ अमहीयुराङ्गिरसः । गायत्री । पवमानः सोमः । ४ १ १ ०८ ०१ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । ४ १ १ ०८ ०१ उग्रं शर्म महि श्रवः । । ६७२ ४ १ १ ०८ ०२ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । ४ १ १ ०८ ०२ वरिवोवित्परि स्रव । । ६७३ ४ १ १ ०८ ०३ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । ४ १ १ ०८ ०३ सिषासन्तो वनामहे । । ६७४ ४ १ १ ०९ ०१ पुनानः सोम धारयापो वसानो अर्षसि । ४ १ १ ०९ ०१ आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः । । ६७५ ४ १ १ ०९ ०२ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् । ४ १ १ ०९ ०२ आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः । । ६७६ ४ १ १ १० ०१ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । ४ १ १ १० ०१ अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति । । ६७७ ४ १ १ १० ०२ स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः । ४ १ १ १० ०२ पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः । । ६७८ ४ १ १ १० ०३ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । ४ १ १ १० ०३ स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनाम् । । ६७९ ४ १ १ ११ ०१ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ४ १ १ ११ ०१ ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः । । ६८० ४ १ १ ११ ०२ न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । ४ १ १ ११ ०२ अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे । । ६८१ ४ १ १ १२ ०१ कया नश्चित्र आ भुवदूती सदावृधः सखा । ४ १ १ १२ ०१ कया शचिष्ठया वृता । । ६८२ ४ १ १ १२ ०२ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । ४ १ १ १२ ०२ दृढा चिदारुजे वसु । । ६८३ ४ १ १ १२ ०३ अभी षु णः सखीनामविता जरितृईणाम् । ४ १ १ १२ ०३ शतं भवास्यूतये । । ६८४ ४ १ १ १३ ०१ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । ४ १ १ १३ ०१ अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे । । ६८५ ४ १ १ १३ ०२ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । ४ १ १ १३ ०२ क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे । । ६८६ ४ १ १ १४ ०१ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये । ४ १ १ १४ ०१ बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् । । ६८७ ४ १ १ १४ ०२ न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । ४ १ १ १४ ०२ य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् । । ६८८ ४ १ १ १५ ०१ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । ४ १ १ १५ ०१ इन्द्राय पातवे सुतः । । ६८९ ४ १ १ १५ ०२ रक्षोहा विश्वचर्षणिरभि योनिमयोहते । ४ १ १ १५ ०२ द्रोणे सधस्थमासदत् । । ६९० ४ १ १ १५ ०३ वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः । ४ १ १ १५ ०३ पर्षि राधो मघोनाम् । । ६९१ ४ १ १ १६ ०१ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । ४ १ १ १६ ०१ महि द्युक्षतमो मदः । । ६९२ ४ १ १ १६ ०२ यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । ४ १ १ १६ ०२ स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः । । ६९३ ४ १ १ १७ ०१ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । ४ १ १ १७ ०१ श्रुष्टे जातास इन्दवः स्वर्विदः । । ६९४ ४ १ १ १७ ०२ अयं भराय सानसिरिन्द्राय पवते सुतः । ४ १ १ १७ ०२ सोमो जैत्रस्य चेतति यथा विदे । । ६९५ ४ १ १ १७ ०३ अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । ४ १ १ १७ ०३ वज्रं च वृषणं भरत्समप्सुजित् । । ६९६ ४ १ १ १८ ०१ पुरोजिती वो अन्धसः सुताय मादयित्नवे । ४ १ १ १८ ०१ अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् । । ६९७ ४ १ १ १८ ०२ यो धारया पावकया परिप्रस्यन्दते सुतः । ४ १ १ १८ ०२ इन्दुरश्वो न कृत्व्यः । । ६९८ ४ १ १ १८ ०३ तं दुरोषमभी नरः सोमं विश्वाच्या धिया । ४ १ १ १८ ०३ यज्ञाय सन्त्वद्रयः । । ६९९ ४ १ १ १९ ०१ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । ४ १ १ १९ ०१ आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः । । ७०० ४ १ १ १९ ०२ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । ४ १ १ १९ ०२ दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः । । ७०१ ४ १ १ १९ ०३ अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । ४ १ १ १९ ०३ अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि । । ७०२ ४ १ १ २० ०१ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । ४ १ १ २० ०१ प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् । । ७०३ ४ १ १ २० ०२ ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये । ४ १ १ २० ०२ भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् । । ७०४ ४ १ १ २१ ०१ एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । ४ १ १ २१ ०१ एभिर्वर्धास इन्दुभिः । । ७०५ ४ १ १ २१ ०२ यत्र क्व च ते मनो दक्षं दधस उत्तरम् । ४ १ १ २१ ०२ तत्रा योनिं कृणवसे । । ७०६ ४ १ १ २१ ०३ न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । ४ १ १ २१ ०३ अथा दुवो वनवसे । । ७०७ ४ १ १ २२ ०१ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । ४ १ १ २२ ०१ वज्रिञ्चित्रं हवामहे । । ७०८ ४ १ १ २२ ०२ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । ४ १ १ २२ ०२ त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् । । ७०९ ४ १ १ २३ ०१ अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । ४ १ १ २३ ०१ उदेव ग्मन्त उदभिः । । ७१० ४ १ १ २३ ०२ वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । ४ १ १ २३ ०२ ववृध्वांसं चिदद्रिवो दिवेदिवे । । ७११ ४ १ १ २३ ०३ पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । ४ १ १ २३ ०३ इन्द्रवाहा स्वर्विदा । । ७१२ प्रथम प्रपाठकः । द्वितीयोऽर्धः ४ १ २ ०१ ०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत । ४ १ २ ०१ ०१ विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनाम् । । ७१३ ४ १ २ ०१ ०२ पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतम् । ४ १ २ ०१ ०२ इन्द्र इति ब्रवीतन । । ७१४ ४ १ २ ०१ ०३ इन्द्र इन्नो महोनां दाता वाजानां नृतुः । ४ १ २ ०१ ०३ महां अभिज्ञ्वा यमत् । । ७१५ ४ १ २ ०२ ०१ प्र व इन्द्राय मादनं हर्यश्वाय गायत । ४ १ २ ०२ ०१ सखायः सोमपाव्ने । । ७१६ ४ १ २ ०२ ०२ शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः । ४ १ २ ०२ ०२ चकृमा सत्यराधसे । । ७१७ ४ १ २ ०२ ०३ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । ४ १ २ ०२ ०३ त्वं हिरण्ययुर्वसो । । ७१८ ४ १ २ ०३ ०१ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । ४ १ २ ०३ ०१ कण्वा उक्थेभिर्जरन्ते । । ७१९ ४ १ २ ०३ ०२ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ । ४ १ २ ०३ ०२ तवेदु स्तोमैश्चिकेत । । ७२० ४ १ २ ०३ ०३ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । ४ १ २ ०३ ०३ यन्ति प्रमादमतन्द्राः । । ७२१ ४ १ २ ०४ ०१ इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः । ४ १ २ ०४ ०१ अर्कमर्च्चन्तु कारवः । । ७२२ ४ १ २ ०४ ०२ यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः । ४ १ २ ०४ ०२ इन्द्रं सुते हवामहे । । ७२३ ४ १ २ ०४ ०३ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । ४ १ २ ०४ ०३ तमिद्वर्धन्तु नो गिरः । । ७२४ ४ १ २ ०५ ०१ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । ४ १ २ ०५ ०१ एहीमस्य द्रवा पिब । । ७२५ ४ १ २ ०५ ०२ शाचिगो शाचिपूजनायं रणाय ते सुतः । ४ १ २ ०५ ०२ आखण्डल प्र हूयसे । । ७२६ ४ १ २ ०५ ०३ यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः । ४ १ २ ०५ ०३ न्यस्मिं दध्र आ मनः । । ७२७ ४ १ २ ०६ ०१ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । ४ १ २ ०६ ०१ महाहस्ति दक्षिणेन । । ७२८ ४ १ २ ०६ ०२ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । ४ १ २ ०६ ०२ तुविमात्रमवोभिः । । ७२९ ४ १ २ ०६ ०३ न हि त्वा शूर देवा न मर्तासो दित्सन्तम् । ४ १ २ ०६ ०३ भीमं न गां वारयन्ते । । ७३० ४ १ २ ०७ ०१ अभि त्वा वृषभा सुते सुतं सृजामि पीतये । ४ १ २ ०७ ०१ तृम्पा व्यश्नुही मदम् । । ७३१ ४ १ २ ०७ ०२ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । ४ १ २ ०७ ०२ मा कीं ब्रह्मद्विषं वनः । । ७३२ ४ १ २ ०७ ०३ इह त्वा गोपरीणसं महे मन्दन्तु राधसे । ४ १ २ ०७ ०३ सरो गौरो यथा पिब । । ७३३ ४ १ २ ०८ ०१ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । ४ १ २ ०८ ०१ अनाभयिन्ररिमा ते । । ७३४ ४ १ २ ०८ ०२ नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः । ४ १ २ ०८ ०२ अश्वो न निक्तो नदीषु । । ७३५ ४ १ २ ०८ ०३ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । ४ १ २ ०८ ०३ इन्द्र त्वास्मिंत्सधमादे । । ७३६ ४ १ २ ०९ ०१ इदं ह्यन्वोजसा सुतं राधानां पते । ४ १ २ ०९ ०१ पिबा त्वा३ य गिर्वणः । । ७३७ ४ १ २ ०९ ०२ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । ४ १ २ ०९ ०२ स त्वा ममत्तु सोम्यम् । । ७३८ ४ १ २ ०९ ०३ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । ४ १ २ ०९ ०३ प्र बाहू शूर राधसा । । ७३९ ४ १ २ १० ०१ आ त्वेता नि षीदतेन्द्रमभि प्र गायत । ४ १ २ १० ०१ सखाय स्तोमवाहसः । । ७४० ४ १ २ १० ०२ पुरूतमं पुरूणामीशानं वार्याणाम् । ४ १ २ १० ०२ इन्द्रं सोमे सचा सुते । । ७४१ ४ १ २ १० ०३ स घा नो योग आ भुवत्स राये स पुरन्ध्या । ४ १ २ १० ०३ गमद्वाजेभिरा स नः । । ७४२ ४ १ २ ११ ०१ योगेयोगे तवस्तरं वाजेवाजे हवामहे । ४ १ २ ११ ०१ सखाय इन्द्रमूतये । । ७४३ ४ १ २ ११ ०२ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । ४ १ २ ११ ०२ यं ते पूर्वं पिता हुवे । । ७४४ ४ १ २ ११ ०३ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । ४ १ २ ११ ०३ वाजेभिरुप नो हवम् । । ७४५ ४ १ २ १२ ०१ इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । ४ १ २ १२ ०१ विदे वृधस्य दक्षस्य महां हि षः । । ७४६ ४ १ २ १२ ०२ स प्रथमे व्योमनि देवानां सदने वृधः । ४ १ २ १२ ०२ सुपारः सुश्रवस्तमः समप्सुजित् । । ७४७ ४ १ २ १२ ०३ तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । ४ १ २ १२ ०३ भवा नः सुम्ने अन्तमः सखा वृधे । । ७४८ ४ १ २ १३ ०१ एना वो अग्निं नमसोर्जो नपातमा हुवे । ४ १ २ १३ ०१ प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् । । ७४९ ४ १ २ १३ ०२ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । ४ १ २ १३ ०२ सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् । । ७५० ४ १ २ १४ ०१ प्रत्यु अदर्श्यायत्यू३ छन्ती दुहिता दिवः । ४ १ २ १४ ०१ अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी । । ७५१ ४ १ २ १४ ०२ उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् । ४ १ २ १४ ०२ तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि । । ७५२ ४ १ २ १५ ०१ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । ४ १ २ १५ ०१ अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः । । ७५३ ४ १ २ १५ ०२ युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । ४ १ २ १५ ०२ अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु । । ७५४ ४ १ २ १६ ०१ अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः । ४ १ २ १६ ०१ पयः सहस्रसामृषिम् । । ७५५ ४ १ २ १६ ०२ अयं सूर्य इवोपदृगयं सरांसि धावति । ४ १ २ १६ ०२ सप्त प्रवत आ दिवम् । । ७५६ ४ १ २ १६ ०३ अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । ४ १ २ १६ ०३ सोमो देवो न सूर्यः । । ७५७ ४ १ २ १७ ०१ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । ४ १ २ १७ ०१ हरिः पवित्रे अर्षति । । ७५८ ४ १ २ १७ ०२ एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । ४ १ २ १७ ०२ कविर्विप्रेण वावृधे । । ७५९ ४ १ २ १७ ०३ दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे । ४ १ २ १७ ०३ क्रन्दं देवां अजीजनः । । ७६० ४ १ २ १८ ०१ उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । ४ १ २ १८ ०१ पवमान विदा रयिम् । । ७६१ ४ १ २ १८ ०२ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । ४ १ २ १८ ०२ इन्दुं देवा अयासिषुः । । ७६२ ४ १ २ १८ ०३ उपास्मै गायता नरः पवमानायेन्दवे । ४ १ २ १८ ०३ अभि देवां इयक्षते । । ७६३ ४ १ २ १९ ०१ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । ४ १ २ १९ ०१ वनानि महिषा इव । । ७६४ ४ १ २ १९ ०२ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । ४ १ २ १९ ०२ वाजं गोमन्तमक्षरन् । । ७६५ ४ १ २ १९ ०३ सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । ४ १ २ १९ ०३ सोमा अर्षन्तु विष्णवे । । ७६६ ४ १ २ २० ०१ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । ४ १ २ २० ०१ अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् । । ७६७ ४ १ २ २० ०२ आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । ४ १ २ २० ०२ तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः । । ७६८ ४ १ २ २१ ०१ प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । ४ १ २ २१ ०१ सुता विदथे अक्रमुः । । ७६९ ४ १ २ २१ ०२ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् । ४ १ २ २१ ०२ अत्यो न गोभिरज्यते । । ७७० ४ १ २ २१ ०३ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । ४ १ २ २१ ०३ इन्दुमिन्द्राय पीतये । । ७७१ ४ १ २ २२ ०१ अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः । ४ १ २ २२ ०१ मधोर्धारा असृक्षत । । ७७२ ४ १ २ २२ ०२ पवते हर्यतो हरिरति ह्वरांसि रंह्या । ४ १ २ २२ ०२ अभ्यर्ष स्तोतृभ्यो वीरवद्यशः । । ७७३ ४ १ २ २२ ०३ प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः । ४ १ २ २२ ०३ अप श्वानमराधसं हता मखं न भृगवः । । ७७४ द्वितीय प्रपाठकः । प्रथमोऽर्धः ४ २ १ ०१ ०१ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । ४ २ १ ०१ ०१ अभि विश्वानि काव्या । । ७७५ ४ २ १ ०१ ०२ त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् । ४ २ १ ०१ ०२ पवस्व विश्वचर्षणे । । ७७६ ४ २ १ ०१ ०३ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । ४ २ १ ०१ ०३ तुभ्यं धावन्ति धेनवः । । ७७७ ४ २ १ ०२ ०१ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । ४ २ १ ०२ ०१ विश्वा अप द्विषो जहि । । ७७८ ४ २ १ ०२ ०२ यस्य ते सख्ये वयं सासह्याम पृतन्यतः । ४ २ १ ०२ ०२ तवेन्दो द्युम्न उत्तमे । । ७७९ ४ २ १ ०२ ०३ या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे । ४ २ १ ०२ ०३ रक्षा समस्य नो निदः । । ७८० ४ २ १ ०३ ०१ वृषा सोम द्युमां असि वृषा देव वृषव्रतः । ४ २ १ ०३ ०१ वृषा धर्माणि दध्रिषे । । ७८१ ४ २ १ ०३ ०२ वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः । ४ २ १ ०३ ०२ स त्वं वृषन्वृषेदसि । । ७८२ ४ २ १ ०३ ०३ अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । ४ २ १ ०३ ०३ वि नो राये दुरो वृधि । । ७८३ ४ २ १ ०४ ०१ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । ४ २ १ ०४ ०१ पवमान स्वर्दृशम् । । ७८४ ४ २ १ ०४ ०२ यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः । ४ २ १ ०४ ०२ द्रोणे सधस्थमश्नुषे । । ७८५ ४ २ १ ०४ ०३ आ पवस्व सुवीर्यं मन्दमानः स्वायुध । ४ २ १ ०४ ०३ इहो ष्विन्दवा गहि । । ७८६ ४ २ १ ०५ ०१ पवमानस्य ते वयं पवित्रमभ्युन्दतः । ४ २ १ ०५ ०१ सखित्वमा वृणीमहे । । ७८७ ४ २ १ ०५ ०२ ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । ४ २ १ ०५ ०२ तेभिर्नः सोम मृडय । । ७८८ ४ २ १ ०५ ०३ स नः पुनान आ भर रयिं वीरवतीमिषम् ४ २ १ ०५ ०३ ईशानः सोम विश्वतः । । ७८९ ४ २ १ ०६ ०१ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । ४ २ १ ०६ ०१ अस्य यज्ञस्य सुक्रतुम् । । ७९० ४ २ १ ०६ ०२ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । ४ २ १ ०६ ०२ हव्यवाहं पुरुप्रियम् । । ७९१ ४ २ १ ०६ ०३ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । ४ २ १ ०६ ०३ असि होता न ईड्यः । । ७९२ ४ २ १ ०७ ०१ मित्रं वयं हवामहे वरुणं सोमपीतये । ४ २ १ ०७ ०१ य जाता पूतदक्षसा । । ७९३ ४ २ १ ०७ ०२ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ४ २ १ ०७ ०२ ता मित्रावरुणा हुवे । । ७९४ ४ २ १ ०७ ०३ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । ४ २ १ ०७ ०३ करतां नः सुराधसः । । ७९५ ४ २ १ ०८ ०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । ४ २ १ ०८ ०१ इन्द्रं वाणीरनूषत । । ७९६ ४ २ १ ०८ ०२ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । ४ २ १ ०८ ०२ इन्द्रो वज्री हिरण्ययः । । ७९७ ४ २ १ ०८ ०३ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । ४ २ १ ०८ ०३ उग्र उग्राभिरूतिभिः । । ७९८ ४ २ १ ०८ ०४ इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि । ४ २ १ ०८ ०४ वि गोभिरद्रिमैरयत् । । ७९९ ४ २ १ ०९ ०१ इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे । ४ २ १ ०९ ०१ धिया धेना अवस्यवः । । ८०० ४ २ १ ०९ ०२ ता हि शश्वन्त ईडत इत्था विप्रास ऊतये । ४ २ १ ०९ ०२ सबाधो वाजसातये । । ८०१ ४ २ १ ०९ ०३ ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । ४ २ १ ०९ ०३ मेधसाता सनिष्यवः । । ८०२ ४ २ १ १० ०१ वृषा पवस्व धारया मरुत्वते च मत्सरः । ४ २ १ १० ०१ दिश्वा दधान ओजसा । । ८०३ ४ २ १ १० ०२ तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् । ४ २ १ १० ०२ हिन्वे वाजेषु वाजिनम् । । ८०४ ४ २ १ १० ०३ अया चित्तो विपानया हरिः पवस्व धारया । ४ २ १ १० ०३ युजं वाजेषु चोदय । । ८०५ ४ २ १ ११ ०१ वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् । ४ २ १ ११ ०१ इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् । । ८०६ ४ २ १ ११ ०२ रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् । ४ २ १ ११ ०२ पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः । । ८०७ ४ २ १ ११ ०३ एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम् । ४ २ १ ११ ०३ परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः । । ८०८ ४ २ १ १२ ०१ त्वामिद्धि हवामहे सातौ वाजस्य कारवः । ४ २ १ १२ ०१ त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः । । ८०९ ४ २ १ १२ ०२ स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । ४ २ १ १२ ०२ गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे । । ८१० ४ २ १ १३ ०१ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । ४ २ १ १३ ०१ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति । । ८११ ४ २ १ १३ ०२ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । ४ २ १ १३ ०२ गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः । । ८१२ ४ २ १ १४ ०१ त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । ४ २ १ १४ ०१ स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि । । ८१३ ४ २ १ १४ ०२ मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः । ४ २ १ १४ ०२ तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः । । ८१४ ४ २ १ १५ ०१ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । ४ २ १ १५ ०१ देवावीरघशंसहा । । ८१५ ४ २ १ १५ ०२ जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे । ४ २ १ १५ ०२ गोषातिरश्वसा असि । । ८१६ ४ २ १ १५ ०३ सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि । ४ २ १ १५ ०३ सीदं च्छ्येनो न योनिमा । । ८१७ ४ २ १ १६ ०१ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । ४ २ १ १६ ०१ पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे । । ८१८ ४ २ १ १६ ०२ समु प्रिया अनूषत गावो मदाय घृष्वयः । ४ २ १ १६ ०२ सोमासः कृण्वते पथः पवमानास इन्दवः । । ८१९ ४ २ १ १६ ०३ य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । ४ २ १ १६ ०३ यः पञ्च चर्षणीरभि रयिं येन वनामहे । । ८२० ४ २ १ १७ ०१ वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । ४ २ १ १७ ०१ प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः । । ८२१ ४ २ १ १७ ०२ मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् । ४ २ १ १७ ०२ त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् । । ८२२ ४ २ १ १७ ०३ अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् । ४ २ १ १७ ०३ अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः । । ८२३ ४ २ १ १८ ०१ एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् । ४ २ १ १८ ०१ एवा ते राध्यं मनः । । ८२४ ४ २ १ १८ ०२ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । ४ २ १ १८ ०२ अधा चिदिन्द्र नः सचा । । ८२५ ४ २ १ १८ ०३ मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते । ४ २ १ १८ ०३ मत्स्वा सुतस्य गोमतः । । ८२६ ४ २ १ १९ ०१ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । ४ २ १ १९ ०१ रथीतमं रथीनां वाजानां सत्पतिं पतिम् । । ८२७ ४ २ १ १९ ०२ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । ४ २ १ १९ ०२ त्वामभि प्र नोनुमो जेतारमपराजितम् । । ८२८ ४ २ १ १९ ०३ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः । ४ २ १ १९ ०३ यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघम् । । ८२९ द्वितीय प्रपाठकः । द्वितीयोऽर्धः ४ २ २ ०१ ०१ एत असृग्रमिन्दवस्तिरः पवित्रमाशवः । ४ २ २ ०१ ०१ विश्वान्यभि सौभगा । । ८३० ४ २ २ ०१ ०२ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । ४ २ २ ०१ ०२ त्मना कृण्वन्तो अर्वतः । । ८३१ ४ २ २ ०१ ०३ कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । ४ २ २ ०१ ०३ इडामस्मभ्यं संयतम् । । ८३२ ४ २ २ ०२ ०१ राजा मेधाभिरीयते पवमानो मनावधि । ४ २ २ ०२ ०१ अन्तरिक्षेण यातवे । । ८३३ ४ २ २ ०२ ०२ आ नः सोम सहो जुवो रूपं न वर्चसे भर । ४ २ २ ०२ ०२ सुष्वाणो देववीतये । । ८३४ ४ २ २ ०२ ०३ आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् । ४ २ २ ०२ ०३ वहा भगत्तिमूतये । । ८३५ ४ २ २ ०३ ०१ तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । ४ २ २ ०३ ०१ चारुं सुकृत्ययेमहे । । ८३६ ४ २ २ ०३ ०२ संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । ४ २ २ ०३ ०२ शतं पुरो रुरुक्षणिम् । । ८३७ ४ २ २ ०३ ०३ अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः । ४ २ २ ०३ ०३ सुपर्णो अव्यथी भरत् । । ८३८ ४ २ २ ०३ ०४ अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । ४ २ २ ०३ ०४ अभिष्टिकृद्विचर्षणिः । । ८३९ ४ २ २ ०३ ०५ विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् । ४ २ २ ०३ ०५ गोपामृतस्य विर्भरत् । । ८४० ४ २ २ ०४ ०१ इषे पवस्व धारया मृज्यमानो मनीषिभिः । ४ २ २ ०४ ०१ इन्दो रुचाभि गा इहि । । ८४१ ४ २ २ ०४ ०२ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । ४ २ २ ०४ ०२ हरे सृजान आशिरम् । । ८४२ ४ २ २ ०४ ०३ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । ४ २ २ ०४ ०३ द्युतानो वाजिभिर्हितः । । ८४३ ४ २ २ ०५ ०१ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । ४ २ २ ०५ ०१ हव्यवाड्जुह्वास्यः । । ८४४ ४ २ २ ०५ ०२ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । ४ २ २ ०५ ०२ तस्य स्म प्राविता भव । । ८४५ ४ २ २ ०५ ०३ यो अग्निं देववीतये हविष्मां आविवासति । ४ २ २ ०५ ०३ तस्मै पावक मृडय । । ८४६ ४ २ २ ०६ ०१ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । ४ २ २ ०६ ०१ धियं घृताचीं साधन्ता । । ८४७ ४ २ २ ०६ ०२ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । ४ २ २ ०६ ०२ क्रतुं बृहन्तमाशाथे । । ८४८ ४ २ २ ०६ ०३ कवी नो मित्रावरुणा तुविजाता उरुक्षया । ४ २ २ ०६ ०३ दक्षं दधाते अपसम् । । ८४९ ४ २ २ ०७ ०१ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । ४ २ २ ०७ ०१ मन्दू समानवर्च्चसा । । ८५० ४ २ २ ०७ ०२ आदह स्वधामनु पुनर्गर्भत्वमेरिरे । ४ २ २ ०७ ०२ दधाना नाम यज्ञियम् । । ८५१ ४ २ २ ०७ ०३ वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । ४ २ २ ०७ ०३ अविन्द उस्रिया अनु । । ८५२ ४ २ २ ०८ ०१ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । ४ २ २ ०८ ०१ इन्द्राग्नी न मर्धतः । । ८५३ ४ २ २ ०८ ०२ उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ४ २ २ ०८ ०२ ता नो मृडात ईदृशे । । ८५४ ४ २ २ ०८ ०३ हथो वृत्राण्यार्या हथो दासानि सत्पती । ४ २ २ ०८ ०३ हथो विश्वा अप द्विषः । । ८५५ ४ २ २ ०९ ०१ अभि सोमास आयवः पवन्ते मद्यं मदम् । ४ २ २ ०९ ०१ समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः । । ८५६ ४ २ २ ०९ ०२ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । ४ २ २ ०९ ०२ अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् । । ८५७ ४ २ २ ०९ ०३ नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः । । ८५८ ४ २ २ १० ०१ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । ४ २ २ १० ०१ गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः । । ८५९ ४ २ २ १० ०२ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । ४ २ २ १० ०२ सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते । । ८६० ४ २ २ १० ०३ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । ४ २ २ १० ०३ इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् । । ८६१ ४ २ २ ११ ०१ यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः । ४ २ २ ११ ०१ न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी । । ८६२ ४ २ २ ११ ०२ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । ४ २ २ ११ ०२ अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः । । ८६३ ४ २ २ १२ ०१ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । ४ २ २ १२ ०१ पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते । । ८६४ ४ २ २ १२ ०२ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । ४ २ २ १२ ०२ कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः । । ८६५ ४ २ २ १२ ०३ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । ४ २ २ १२ ०३ पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे । । ८६६ ४ २ २ १३ ०१ तरणिरित्सिषासति वाजं पुरन्ध्या युजा । ४ २ २ १३ ०१ आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् । । ८६७ ४ २ २ १३ ०२ न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् । ४ २ २ १३ ०२ सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि । । ८६८ ४ २ २ १४ ०१ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । ४ २ २ १४ ०१ हरिरेति कनिक्रदत् । । ८६९ ४ २ २ १४ ०२ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः । ४ २ २ १४ ०२ मर्जयन्तीर्दिवः शिशुम् । । ८७० ४ २ २ १४ ०३ रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः । ४ २ २ १४ ०३ आ पवस्व सहस्रिणः । । ८७१ ४ २ २ १५ ०१ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । ४ २ २ १५ ०१ पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः । । ८७२ ४ २ २ १५ ०२ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । ४ २ २ १५ ०२ वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः । । ८७३ ४ २ २ १५ ०३ सहस्रधारः पवते समुद्रो वाचमीङ्खयः । ४ २ २ १५ ०३ सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे । । ८७४ ४ २ २ १६ ०१ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । ४ २ २ १६ ०१ अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत । । ८७५ ४ २ २ १६ ०२ तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् । ४ २ २ १६ ०२ अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा । । ८७६ ४ २ २ १६ ०३ अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । ४ २ २ १६ ०३ मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः । । ८७७ ४ २ २ १७ ०१ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । ४ २ २ १७ ०१ उपस्तुतासो अग्नये । । ८७८ ४ २ २ १७ ०२ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । ४ २ २ १७ ०२ कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् । । ८७९ ४ २ २ १८ ०१ तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । ४ २ २ १८ ०१ उ लोककृत्नुमद्रिवो हरिश्रियम् । । ८८० ४ २ २ १८ ०२ येन ज्योतींष्यायवे मनवे च विवेदिथ । ४ २ २ १८ ०२ मन्दानो अस्य बर्हिषो वि राजसि । । ८८१ ४ २ २ १८ ०३ तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । ४ २ २ १८ ०३ वृषपत्नीरपो जया दिवेदिवे । । ८८२ ४ २ २ १९ ०१ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । ४ २ २ १९ ०१ सुवीर्यस्य गोमतो रायस्पूर्धि महां असि । । ८८३ ४ २ २ १९ ०२ यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । ४ २ २ १९ ०२ चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् । । ८८४ ४ २ २ १९ ०३ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । ४ २ २ १९ ०३ पुरूण्यस्य नौंस्या सिषासन्तो वनामहे । । ८८५ तृतीय प्रपाठकः । प्रथमोऽर्धः ४ ३ १ ०१ ०१ प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । ४ ३ १ ०१ ०१ प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः । । ८८६ ४ ३ १ ०१ ०२ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । ४ ३ १ ०१ ०२ यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति । । ८८७ ४ ३ १ ०१ ०३ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः । ४ ३ १ ०१ ०३ व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि । । ८८८ ४ ३ १ ०२ ०१ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ४ ३ १ ०२ ०१ ज्योतिर्वैश्वानरं बृहत् । । ८८९ ४ ३ १ ०२ ०२ पवमान रसस्तव मदो राजन्नदुच्छुनः । ४ ३ १ ०२ ०२ वि वारमव्यमर्षति । । ८९० ४ ३ १ ०२ ०३ पवमानस्य ते रसो दक्षो वि राजति द्युमान् । ४ ३ १ ०२ ०३ ज्योतिर्विश्वं स्वर्दृशे । । ८९१ ४ ३ १ ०३ ०१ प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । ४ ३ १ ०३ ०१ घ्नन्तः कृष्णामप त्वचम् । । ८९२ ४ ३ १ ०३ ०२ सुवितस्य मनामहेऽति सेतुं दुराय्यम् । ४ ३ १ ०३ ०२ साह्याम दस्युमव्रतम् । । ८९३ ४ ३ १ ०३ ०३ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । ४ ३ १ ०३ ०३ चरन्ति विद्युतो दिवि । । ८९४ ४ ३ १ ०३ ०४ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । ४ ३ १ ०३ ०४ अश्ववत्सोम वीरवत् । । ८९५ ४ ३ १ ०३ ०५ पवस्व विश्वचर्षण आ मही रोदसी पृण । ४ ३ १ ०३ ०५ उषाः सूर्यो न रश्मिभिः । । ८९६ ४ ३ १ ०३ ०६ परि नः शर्मयन्त्या धारया सोम विश्वतः । ४ ३ १ ०३ ०६ सरा रसेव विष्टपम् । । ८९७ ४ ३ १ ०४ ०१ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना । ४ ३ १ ०४ ०१ यत्र देवा इति ब्रुवन् । । ८९८ ४ ३ १ ०४ ०२ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः । ४ ३ १ ०४ ०२ वृष्टिं दिवः परि स्रव । । ८९९ ४ ३ १ ०४ ०३ अयं स यो दिवस्परि रघुयामा पवित्र आ । ४ ३ १ ०४ ०३ सिन्धोरूर्मा व्यक्षरत् । । ९०० ४ ३ १ ०४ ०४ सुत एति पवित्र आ त्विषिं दधान ओजसा । ४ ३ १ ०४ ०४ विचक्षाणो विरोचयन् । । ९०१ ४ ३ १ ०४ ०५ आविवासन्परावतो अथो अर्वावतः सुतः । ४ ३ १ ०४ ०५ इन्द्राय सिच्यते मधु । । ९०२ ४ ३ १ ०४ ०० समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः । ४ ३ १ ०४ ०० इन्दुमिन्द्राय पीतये । । ९०३ ४ ३ १ ०५ ०१ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । ४ ३ १ ०५ ०१ महामिन्दुं महीयुवः । । ९०४ ४ ३ १ ०५ ०२ पवमान रुचारुचा देवो देवेभ्यः सुतः । ४ ३ १ ०५ ०२ विश्वा वसून्या विश । । ९०५ ४ ३ १ ०५ ०३ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । ४ ३ १ ०५ ०३ इषे पवस्व संयतम् । । ९०६ ४ ३ १ ०६ ०१ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । ४ ३ १ ०६ ०१ घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः । । ९०७ ४ ३ १ ०६ ०२ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । ४ ३ १ ०६ ०२ स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः । । ९०८ ४ ३ १ ०६ ०३ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । ४ ३ १ ०६ ०३ इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः । । ९०९ ४ ३ १ ०७ ०१ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ४ ३ १ ०७ ०१ ममेदिह श्रुतं हवम् । । ९१० ४ ३ १ ०७ ०२ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । ४ ३ १ ०७ ०२ सहस्रस्थूण आशाते । । ९११ ४ ३ १ ०७ ०३ ता सम्राजा घृतासुती आदित्या दानुनस्पती । ४ ३ १ ०७ ०३ सचेते अनवह्वरम् । । ९१२ ४ ३ १ ०८ ०१ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । ४ ३ १ ०८ ०१ जघान नवतीर्नव । । ९१३ ४ ३ १ ०८ ०२ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । ४ ३ १ ०८ ०२ तद्विदच्छर्यणावति । । ९१४ ४ ३ १ ०८ ०३ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । ४ ३ १ ०८ ०३ इत्था चन्द्रमसो गृहे । । ९१५ ४ ३ १ ०९ ०१ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । ४ ३ १ ०९ ०१ अभ्राद्वृष्टिरिवाजनि । । ९१६ ४ ३ १ ०९ ०२ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ४ ३ १ ०९ ०२ ईशाना पिप्यतं धियः । । ९१७ ४ ३ १ ०९ ०३ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । ४ ३ १ ०९ ०३ मा नो रीरधतं निदे । । ९१८ ४ ३ १ १० ०१ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । ४ ३ १ १० ०१ मरुद्भ्यो वायवे मदः । । ९१९ ४ ३ १ १० ०२ सं देवैः शोभते वृषा कविर्योनावधि प्रियः । ४ ३ १ १० ०२ पवमानो अदाभ्यः । । ९२० ४ ३ १ १० ०३ पवमान धिया हितो३ऽभि योनिं कनिक्रदत् । ४ ३ १ १० ०३ धर्मणा वायुमारुहः । । ९२१ ४ ३ १ ११ ०१ तवाहं सोम रारण सख्य इन्दो दिवेदिवे । ४ ३ १ ११ ०१ पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांिहि । । ९२२ ४ ३ १ ११ ०२ तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि । ४ ३ १ ११ ०२ घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम । । ९२३ ४ ३ १ १२ ०१ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । ४ ३ १ १२ ०१ शुम्भन्ति विप्रं धीतिभिः । । ९२४ ४ ३ १ १२ ०२ आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् । ४ ३ १ १२ ०२ ध्रुवे सदसि सीदतु । । ९२५ ४ ३ १ १२ ०३ नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः । ४ ३ १ १२ ०३ आ पवस्व सहस्रिणम् । । ९२६ ४ ३ १ १३ ०१ पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः । ४ ३ १ १३ ०१ सोतुर्बाहुभ्यां सुयतो नार्वा । । ९२७ ४ ३ १ १३ ०२ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । ४ ३ १ १३ ०२ स त्वामिन्द्र प्रभूवसो ममत्तु । । ९२८ ४ ३ १ १३ ०३ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । ४ ३ १ १३ ०३ इमा ब्रह्म सधमादे जुषस्व । । ९२९ ४ ३ १ १४ ०१ विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । ४ ३ १ १४ ०१ क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् । । ९३० ४ ३ १ १४ ०२ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । ४ ३ १ १४ ०२ सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः । । ९३१ ४ ३ १ १४ ०३ समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये । ४ ३ १ १४ ०३ स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः । । ९३२ ४ ३ १ १५ ०१ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । ४ ३ १ १५ ०१ विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे । । ९३३ ४ ३ १ १५ ०२ इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । ४ ३ १ १५ ०२ हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः । । ९३४ ४ ३ १ १६ ०१ परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः । ४ ३ १ १६ ०१ स्वानैर्याति कविक्रतुः । । ९३५ ४ ३ १ १६ ०२ स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् । ४ ३ १ १६ ०२ महान्मही ऋतावृधा । । ९३६ ४ ३ १ १६ ०३ प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । ४ ३ १ १६ ०३ वीत्यर्ष पनिष्टये । । ९३७ ४ ३ १ १७ ०१ त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । ४ ३ १ १७ ०१ अमृतत्वाय घोषयन् । । ९३८ ४ ३ १ १७ ०२ येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे । ४ ३ १ १७ ०२ देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत । । ९३९ ४ ३ १ १८ ०१ सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । ४ ३ १ १८ ०१ अग्रे वाचः पवमानः कनिक्रदत् । । ९४० ४ ३ १ १८ ०२ धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् । ४ ३ १ १८ ०२ अभि त्रिपृष्ठं मतयः समस्वरन् । । ९४१ ४ ३ १ १८ ०३ असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः । ४ ३ १ १८ ०३ पुनानो वाचं जनयन्नसिष्यदत् । । ९४२ ४ ३ १ १९ ०१ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । ४ ३ १ १९ ०१ जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः । । ९४३ ४ ३ १ १९ ०२ ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणाम् । ४ ३ १ १९ ०२ श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । । ९४४ ४ ३ १ १९ ०३ प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः । ४ ३ १ १९ ०३ अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् । । ९४५ ४ ३ १ २० ०१ अग्निं वो वृधन्तमध्वराणां पुरूतमम् । ४ ३ १ २० ०१ अच्छा नप्त्रे सहस्वते । । ९४६ ४ ३ १ २० ०२ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । ४ ३ १ २० ०२ अस्य क्रत्वा यशस्वतः । । ९४७ ४ ३ १ २० ०३ अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । ४ ३ १ २० ०३ आ वाजैरुप नो गमत् । । ९४८ ४ ३ १ २१ ०१ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । ४ ३ १ २१ ०१ शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । । ९४९ ४ ३ १ २१ ०२ न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे । ४ ३ १ २१ ०२ न किष्ट्वानु मज्मना न किः स्वश्व आनशे । । ९५० ४ ३ १ २१ ०३ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । ४ ३ १ २१ ०३ सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः । । ९५१ ४ ३ १ २२ ०१ इन्द्र जुषस्व प्र वहा याहि शूर हरिह । ४ ३ १ २२ ०१ पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय । । ९५२ ४ ३ १ २२ ०२ इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । ४ ३ १ २२ ०२ अस्य सुतस्य स्वा३ नोप त्वा मदाः सुवाचो अस्थुः । । ९५३ ४ ३ १ २२ ०३ इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । ४ ३ १ २२ ०३ बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य । । ९५४ तृतीय प्रपाठकः । द्वितीयोऽर्धः ४ ३ २ ०१ ०१ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । ४ ३ २ ०१ ०१ त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते । । ९५५ ४ ३ २ ०१ ०२ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । ४ ३ २ ०१ ०२ स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे । । ९५६ ४ ३ २ ०१ ०३ ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । ४ ३ २ ०१ ०३ तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः । । ९५७ ४ ३ २ ०२ ०१ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत । ४ ३ २ ०२ ०१ सूर्यस्येव न रश्मयः । । ९५८ ४ ३ २ ०२ ०२ केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि । ४ ३ २ ०२ ०२ समुद्रः सोम पिन्वसे । । ९५९ ४ ३ २ ०२ ०३ जज्ञानो वाचमिष्यसि पवमान विधर्मणि । ४ ३ २ ०२ ०३ क्रन्दं देवो न सूर्यः । । ९६० ४ ३ २ ०३ ०१ प्र सोमासो अधन्विषुः पवमानास इन्दवः । ४ ३ २ ०३ ०१ श्रीणाना अप्सु वृञ्जते । । ९६१ ४ ३ २ ०३ ०२ अभि गावो अधन्विषुरापो न प्रवता यतीः । ४ ३ २ ०३ ०२ पुनाना इन्द्रमाशत । । ९६२ ४ ३ २ ०३ ०३ प्र पवमान धन्वसि सोमेन्द्राय मादनः । ४ ३ २ ०३ ०३ नृभिर्यतो वि नीयसे । । ९६३ ४ ३ २ ०३ ०४ इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे । ४ ३ २ ०३ ०४ अरमिन्द्रस्य धाम्ने । । ९६४ ४ ३ २ ०३ ०५ त्वं सोम नृमादनः पवस्व चर्षणीधृतिः । ४ ३ २ ०३ ०५ सस्निर्यो अनुमाद्यः । । ९६५ ४ ३ २ ०३ ०६ पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । ४ ३ २ ०३ ०६ शुचिः पावको अद्भुतः । । ९६६ ४ ३ २ ०३ ०७ शुचिः पावक उच्यते सोमः सुतः स मधुमान् । ४ ३ २ ०३ ०७ देवावीरघशंसहा । । ९६७ ४ ३ २ ०४ ०१ प्र कविर्देववीतयेऽव्या वारेभिरव्यत । ४ ३ २ ०४ ०१ साह्वान्विश्वा अभि स्पृधः । । ९६८ ४ ३ २ ०४ ०२ स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । ४ ३ २ ०४ ०२ पवमानः सहस्रिणम् । । ९६९ ४ ३ २ ०४ ०३ परि विश्वानि चेतसा मृज्यसे पवसे मती । ४ ३ २ ०४ ०३ स नः सोम श्रवो विदः । । ९७० ४ ३ २ ०४ ०४ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् । ४ ३ २ ०४ ०४ इषं स्तोतृभ्य आ भर । । ९७१ ४ ३ २ ०४ ०५ त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ । ४ ३ २ ०४ ०५ पुनानो वह्ने अद्भुत । । ९७२ ४ ३ २ ०४ ०६ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । ४ ३ २ ०४ ०६ सोमश्चमूषु सीदति । । ९७३ ४ ३ २ ०४ ०७ क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि । ४ ३ २ ०४ ०७ दधत्स्तोत्रे सुवीर्यम् । । ९७४ ४ ३ २ ०५ ०१ यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव । ४ ३ २ ०५ ०१ विश्वा च सोम सौभगा । । ९७५ ४ ३ २ ०५ ०२ इन्दो यथा तव स्तवो यथा ते जातमन्धसः । ४ ३ २ ०५ ०२ नि बर्हिषि प्रिये सदः । । ९७६ ४ ३ २ ०५ ०३ उत नो गोविदश्ववित्पवस्व सोमान्धसा । ४ ३ २ ०५ ०३ मक्षूतमेभिरहभिः । । ९७७ ४ ३ २ ०५ ०४ यो जिनाति न जीयते हन्ति शत्रुमभीत्य । ४ ३ २ ०५ ०४ स पवस्व सहस्रजित् । । ९७८ ४ ३ २ ०६ ०१ यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । ४ ३ २ ०६ ०१ ताभिः पवित्रमासदः । । ९७९ ४ ३ २ ०६ ०२ सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया । ४ ३ २ ०६ ०२ सीदन्नृतस्य योनिमा । । ९८० ४ ३ २ ०६ ०३ त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । ४ ३ २ ०६ ०३ वरिवोविद्धृतं पयः । । ९८१ ४ ३ २ ०७ ०१ तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः । ४ ३ २ ०७ ०१ यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि । । ९८२ ४ ३ २ ०७ ०२ वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे । ४ ३ २ ०७ ०२ आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः । । ९८३ ४ ३ २ ०७ ०३ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिम् । ४ ३ २ ०७ ०३ त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् । । ९८४ ४ ३ २ ०८ ०१ पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । ४ ३ २ ०८ ०१ मित्र वंसि वां सुमतिम् । । ९८५ ४ ३ २ ०८ ०२ ता वां सम्यगद्रुह्वाणेषमश्याम धाम च । ४ ३ २ ०८ ०२ वयं वां मित्रा स्याम । । ९८६ ४ ३ २ ०८ ०३ पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा । ४ ३ २ ०८ ०३ साह्याम दस्यूं तनूभिः । । ९८७ ४ ३ २ ०९ ०१ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । ४ ३ २ ०९ ०१ सोममिन्द्र चमूसुतम् । । ९८८ ४ ३ २ ०९ ०२ अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । ४ ३ २ ०९ ०२ इन्द्र यद्दस्युहाभवः । । ९८९ ४ ३ २ ०९ ०३ वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । ४ ३ २ ०९ ०३ इन्द्रात्परितन्वं ममे । । ९९० ४ ३ २ १० ०१ इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत । ४ ३ २ १० ०१ पिबतं शम्भुवा सुतम् । । ९९१ ४ ३ २ १० ०२ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । ४ ३ २ १० ०२ इन्द्राग्नी ताभिरा गतम् । । ९९२ ४ ३ २ १० ०३ ताभिरा गच्छतं नरोपेदं सवनं सुतम् । ४ ३ २ १० ०३ इन्द्राग्नी सोमपीतये । । ९९३ ४ ३ २ ११ ०१ अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । ४ ३ २ ११ ०१ सीदन्योनौ योनेष्वा । । ९९४ ४ ३ २ ११ ०२ अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । ४ ३ २ ११ ०२ सोमा अर्षन्तु विष्णवे । । ९९५ ४ ३ २ ११ ०३ इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः । ४ ३ २ ११ ०३ आ पवस्व सहस्रिणम् । । ९९६ ४ ३ २ १२ ०१ सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । ४ ३ २ १२ ०१ अश्वयेव हरिता याति धारया मन्द्रया याति धारया । । ९९७ ४ ३ २ १२ ०२ अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । ४ ३ २ १२ ०२ समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते । । ९९८ ४ ३ २ १३ ०१ यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । ४ ३ २ १३ ०१ तन्नः पुनान आ भर । । ९९९ ४ ३ २ १३ ०२ वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि । ४ ३ २ १३ ०२ हरिः सन्योनिमासदः । । १००० ४ ३ २ १३ ०३ युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती । ४ ३ २ १३ ०३ ईशाना पिप्यतं धियः । । १००१ ४ ३ २ १४ ०१ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । ४ ३ २ १४ ०१ तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् । । १००२ ४ ३ २ १४ ०२ असि हि वीर सेन्योऽसि भूरि पराददिः । ४ ३ २ १४ ०२ असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु । । १००३ ४ ३ २ १४ ०३ यदुदीरत आजयो धृष्णवे धीयते धनाम् । ४ ३ २ १४ ०३ युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः । । १००४ ४ ३ २ १५ ०१ स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः । ४ ३ २ १५ ०१ या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् । । १००५ ४ ३ २ १५ ०२ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । ४ ३ २ १५ ०२ प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् । । १००६ ४ ३ २ १५ ०३ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । ४ ३ २ १५ ०३ व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् । । १००७ ४ ३ २ १६ ०१ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । ४ ३ २ १६ ०१ श्येनो न योनिमासदत् । । १००८ ४ ३ २ १६ ०२ शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । ४ ३ २ १६ ०२ स्वदन्ति गावः पयोभिः । । १००९ ४ ३ २ १६ ०३ आदीमश्वं न हेतारमशूशुभन्नमृताय । ४ ३ २ १६ ०३ मधो रसं सधमादे । । १०१० ४ ३ २ १७ ०१ अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् । ४ ३ २ १७ ०१ वि कोशं मध्यमं युव । । १०११ ४ ३ २ १७ ०२ आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । ४ ३ २ १७ ०२ वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः । । १०१२ ४ ३ २ १८ ०१ प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । ४ ३ २ १८ ०१ विश्वा परि प्रिया भुवदध द्विता । । १०१३ ४ ३ २ १८ ०२ उप त्रितस्य पाष्यो३ अभक्त यद्गुहा पदम् । ४ ३ २ १८ ०२ यज्ञस्य सप्त धामभिरध प्रियम् । । १०१४ ४ ३ २ १८ ०३ त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम् । ४ ३ २ १८ ०३ मिमीते अस्य योजना वि सुक्रतुः । । १०१५ ४ ३ २ १९ ०१ पवस्व वाजसातये पवित्रे धारया सुतः । ४ ३ २ १९ ०१ इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः । । १०१६ ४ ३ २ १९ ०२ त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः । ४ ३ २ १९ ०२ वत्सं जातं न मातरः पवमान विधर्मणि । । १०१७ ४ ३ २ १९ ०३ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । ४ ३ २ १९ ०३ प्रति द्रापिममुञ्चथाः पवमान महित्वना । । १०१८ ४ ३ २ २० ०१ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । ४ ३ २ २० ०१ हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा । । १०१९ ४ ३ २ २० ०२ अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । ४ ३ २ २० ०२ इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय । । १०२० ४ ३ २ २० ०३ अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । ४ ३ २ २० ०३ इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये । । १०२१ ४ ३ २ २१ ०१ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । ४ ३ २ २१ ०१ युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर । । १०२२ ४ ३ २ २१ ०२ आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । ४ ३ २ २१ ०२ सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर । । १०२३ ४ ३ २ २१ ०३ ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । ४ ३ २ २१ ०३ उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर । । १०२४ ४ ३ २ २२ ०१ इन्द्राय साम गायत विप्राय बृहते बृहत् । ४ ३ २ २२ ०१ ब्रह्माकृते विपश्चिते पनस्यवे । । १०२५ ४ ३ २ २२ ०२ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः । ४ ३ २ २२ ०२ विश्वकर्मा विश्वदेवो महां असि । । १०२६ ४ ३ २ २२ ०३ विभ्राजं ज्योतिषा त्व३ अगच्छो रोचनं दिवः । ४ ३ २ २२ ०३ देवास्त इन्द्र सख्याय येमिरे । । १०२७ ४ ३ २ २३ ०१ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । ४ ३ २ २३ ०१ आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः । । १०२८ ४ ३ २ २३ ०२ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । ४ ३ २ २३ ०२ अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना । । १०२९ ४ ३ २ २३ ०३ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । ४ ३ २ २३ ०३ ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम् । । १०३० चतुर्थ प्रपाठकः । प्रथमोऽर्धः ४ ४ १ ०१ ०१ ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । ४ ४ १ ०१ ०१ दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः । । १०३१ ४ ४ १ ०१ ०२ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । ४ ४ १ ०१ ०२ हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा । । १०३२ ४ ४ १ ०१ ०३ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि । ४ ४ १ ०१ ०३ अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे । । १०३३ ४ ४ १ ०२ ०१ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । ४ ४ १ ०२ ०१ शुक्रासो वीरयाशवः । । १०३४ ४ ४ १ ०२ ०२ शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः । र्म् ४ ४ १ ०२ ०२ पवन्ते वारे अव्यये । । १०३५ ४ ४ १ ०२ ०३ ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । ४ ४ १ ०२ ०३ पवन्तामान्तरिक्ष्या । । १०३६ ४ ४ १ ०३ ०१ पवस्व देववीरति पवित्रं सोम रंह्या । ४ ४ १ ०३ ०१ इन्द्रमिन्दो वृषा विश । । १०३७ ४ ४ १ ०३ ०२ आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । ४ ४ १ ०३ ०२ आ योनिं धर्णसिः सदः । । १०३८ ४ ४ १ ०३ ०३ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । ४ ४ १ ०३ ०३ अपो वसिष्ट सुक्रतुः । । १०३९ ४ ४ १ ०३ ०४ महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । ४ ४ १ ०३ ०४ यद्गोभिर्वासयिष्यसे । । १०४० ४ ४ १ ०३ ०५ समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । ४ ४ १ ०३ ०५ सोमः पवित्रे अस्मयुः । । १०४१ ४ ४ १ ०३ ०६ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । ४ ४ १ ०३ ०६ सं सूर्येण दिद्युते । । १०४२ ४ ४ १ ०३ ०७ गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । ४ ४ १ ०३ ०७ याभिर्मदाय शुम्भसे । । १०४३ ४ ४ १ ०३ ०८ तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । ४ ४ १ ०३ ०८ तव प्रशस्तये महे । । १०४४ ४ ४ १ ०३ ०९ गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । ४ ४ १ ०३ ०९ आत्मा यज्ञस्य पूर्व्यः । । १०४५ ४ ४ १ ०३ १० अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया । ४ ४ १ ०३ १० पर्जन्यो वृष्टिमां इव । । १०४६ ४ ४ १ ०४ ०१ सना च सोम जेषि च पवमान महि श्रवः । ४ ४ १ ०४ ०१ अथा नो वस्यसस्कृधि । । १०४७ ४ ४ १ ०४ ०२ सना ज्योतिः सना स्वा३ विश्वा च सोम सौभगा । ४ ४ १ ०४ ०२ अथा नो वस्यसस्कृधि । । १०४८ ४ ४ १ ०४ ०३ सना दक्षमुत क्रतुमप सोम मृधो जहि । ४ ४ १ ०४ ०३ अथा नो वस्यसस्कृधि । । १०४९ ४ ४ १ ०४ ०४ पवीतारः पुनीतन सोममिन्द्राय पातवे । ४ ४ १ ०४ ०४ अथा नो वस्यसस्कृधि । । १०५० ४ ४ १ ०४ ०५ त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । ४ ४ १ ०४ ०५ अथा नो वस्यसस्कृधि । । १०५१ ४ ४ १ ०४ ०६ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । ४ ४ १ ०४ ०६ अथा नो वस्यसस्कृधि । । १०५२ ४ ४ १ ०४ ०७ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् । ४ ४ १ ०४ ०७ अथा नो वस्यसस्कृधि । । १०५३ ४ ४ १ ०४ ०८ अभ्या३ षानपच्युतो वाजिन्त्समत्सु सासहिः । ४ ४ १ ०४ ०८ अथा नो वस्यसस्कृधि । । १०५४ ४ ४ १ ०४ ०९ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । ४ ४ १ ०४ ०९ अथा नो वस्यसस्कृधि । । १०५५ ४ ४ १ ०४ १० रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । ४ ४ १ ०४ १० अथा नो वस्यसस्कृधि । । १०५६ ४ ४ १ ०५ ०१ तरत्स मन्दी धावति धारा सुतस्यान्धसः । ४ ४ १ ०५ ०१ तरत्स मन्दी धावति । । १०५७ ४ ४ १ ०५ ०२ उस्रा वेद वसूनां मर्त्तस्य देव्यवसः । ४ ४ १ ०५ ०२ तरत्स मन्दी धावति । । १०५८ ४ ४ १ ०५ ०३ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । ४ ४ १ ०५ ०३ तरत्स मन्दी धावति । । १०५९ ४ ४ १ ०५ ०४ आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । ४ ४ १ ०५ ०४ तरत्स मन्दी धावति । । १०६० ४ ४ १ ०६ ०१ एते सोमा असृक्षत गृणानाः शवसे महे । ४ ४ १ ०६ ०१ मदिन्तमस्य धारया । । १०६१ ४ ४ १ ०६ ०२ अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । ४ ४ १ ०६ ०२ सनद्वाजः परि स्रव । । १०६२ ४ ४ १ ०६ ०३ उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः । ४ ४ १ ०६ ०३ गृणानो जमदग्निना । । १०६३ ४ ४ १ ०७ ०१ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । ४ ४ १ ०७ ०१ भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव । । १०६४ ४ ४ १ ०७ ०२ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । ४ ४ १ ०७ ०२ जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव । । १०६५ ४ ४ १ ०७ ०३ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् । ४ ४ १ ०७ ०३ त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव । । १०६६ ४ ४ १ ०८ ०१ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । ४ ४ १ ०८ ०१ अर्यमणं रिशादसम् । । १०६७ ४ ४ १ ०८ ०२ राया हिरण्यया मतिरियमवृकाय शवसे । ४ ४ १ ०८ ०२ इयं विप्रामेधसातये । । १०६८ ४ ४ १ ०८ ०३ ते स्याम देव वरुण ते मित्र सूरिभिः सह । ४ ४ १ ०८ ०३ इषं स्वश्च धीमहि । । १०६९ ४ ४ १ ०९ ०१ भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । ४ ४ १ ०९ ०१ वसु स्पार्हं तदा भर । । १०७० ४ ४ १ ०९ ०२ यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति । ४ ४ १ ०९ ०२ वसु स्पार्हं तदा भर । । १०७१ ४ ४ १ ०९ ०३ यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । ४ ४ १ ०९ ०३ वसु स्पार्हं तदा भर । । १०७२ ४ ४ १ १० ०१ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । ४ ४ १ १० ०१ इन्द्राग्नी तस्य बोधतम् । । १०७३ ४ ४ १ १० ०२ तोशासा रथयावाना वृत्रहणापराजिता । ४ ४ १ १० ०२ इन्द्राग्नी तस्य बोधतम् । । १०७४ ४ ४ १ १० ०३ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । ४ ४ १ १० ०३ इन्द्राग्नी तस्य बोधतम् । । १०७५ ४ ४ १ ११ ०१ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । ४ ४ १ ११ ०१ अर्कस्य योनिमासदम् । । १०७६ ४ ४ १ ११ ०२ तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् । ४ ४ १ ११ ०२ सं त्वा मृजन्त्यायवः । । १०७७ ४ ४ १ ११ ०३ रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । ४ ४ १ ११ ०३ पवमानस्य मरुतः । । १०७८ ४ ४ १ १२ ०१ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि । ४ ४ १ १२ ०१ रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि । । १०७९ ४ ४ १ १२ ०२ पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने । ४ ४ १ १२ ०२ देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि । । १०८० ४ ४ १ १३ ०१ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । ४ ४ १ १३ ०१ समादित्येभिरख्यत । । १०८१ ४ ४ १ १३ ०२ समिन्द्रेणोत वायुना सुत एति पवित्र आ । ४ ४ १ १३ ०२ सं सूर्यस्य रश्मिभिः । । १०८२ ४ ४ १ १३ ०३ स नो भगाय वायवे पूष्णे पवस्व मधुमान् । ४ ४ १ १३ ०३ चारुर्मित्रे वरुणे च । । १०८३ ४ ४ १ १४ ०१ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । ४ ४ १ १४ ०१ क्षुमन्तो याभिर्मदेम । । १०८४ ४ ४ १ १४ ०२ आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः । ४ ४ १ १४ ०२ ऋणोरक्षं न चक्र्योः । । १०८५ ४ ४ १ १४ ०३ आ यद्दुवः शतक्रतवा कामं जरितृईणाम् । ४ ४ १ १४ ०३ ऋणोरक्षं न शचीभिः । । १०८६ ४ ४ १ १५ ०१ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । ४ ४ १ १५ ०१ जुहूमसि द्यविद्यवि । । १०८७ ४ ४ १ १५ ०२ उप नः सवना गहि सोमस्य सोमपाः पिब । ४ ४ १ १५ ०२ गोदा इद्रेवतो मदः । । १०८८ ४ ४ १ १५ ०३ अथा ते अन्तमानां विद्याम सुमतीनाम् । ४ ४ १ १५ ०३ मा नो अति ख्य आ गहि । । १०८९ ४ ४ १ १६ ०१ उभे यदिन्द्र रोदसी आपप्राथोषा इव । ४ ४ १ १६ ०१ महान्तं त्वा महीनां सम्राजं चर्षणीनाम् । ४ ४ १ १६ ०१ देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् । । १०९० ४ ४ १ १६ ०२ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । ४ ४ १ १६ ०२ पूर्वेण मघवन्पदा वयामजो यथा यमः । ४ ४ १ १६ ०२ देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् । । १०९१ ४ ४ १ १६ ०३ अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् । ४ ४ १ १६ ०३ अधस्पदं तमीं कृधि यो अस्मां अभिदासति । ४ ४ १ १६ ०३ देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् । । १०९२ ४ ४ १ १७ ०१ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । ४ ४ १ १७ ०१ मदेषु सर्वधा असि । । १०९३ ४ ४ १ १७ ०२ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । ४ ४ १ १७ ०२ मदेषु सर्वधा असि । । १०९४ ४ ४ १ १७ ०३ त्वे विश्वे सजोषसो देवासः पीतिमाशत । ४ ४ १ १७ ०३ मदेषु सर्वधा असि । । १०९५ ४ ४ १ १८ ०१ स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । ४ ४ १ १८ ०१ सोमो यः सुक्षितीनाम् । । १०९६ ४ ४ १ १८ ०२ यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । ४ ४ १ १८ ०२ आ येन मित्रावरुणा करामह एन्द्रमवसे महे । । १०९७ ४ ४ १ १९ ०१ तं वः सखायो मदाय पुनानमभि गायत । ४ ४ १ १९ ०१ शिशुं न हव्यैः स्वदयन्त गूर्तिभिः । । १०९८ ४ ४ १ १९ ०२ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । ४ ४ १ १९ ०२ देवावीर्मदो मतिभिः परिष्कृतः । । १०९९ ४ ४ १ १९ ०३ अयं दक्षाय साधनोऽयं शर्धाय वीतये । ४ ४ १ १९ ०३ अयं देवेभ्यो मधुमत्तरः सुतः । । ११०० ४ ४ १ २० ०१ सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । ४ ४ १ २० ०१ मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः । । ११०१ ४ ४ १ २० ०२ ते पूतासो विपश्चितः सोमासो दध्याशिरः । ४ ४ १ २० ०२ सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते । । ११०२ ४ ४ १ २० ०३ सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । ४ ४ १ २० ०३ इषमस्मभ्यमभितः समस्वरन्वसुविदः । । ११०३ ४ ४ १ २१ ०१ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । ४ ४ १ २१ ०१ ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् । । ११०४ ४ ४ १ २१ ०२ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । ४ ४ १ २१ ०२ षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय । । ११०५ ४ ४ १ २१ ०३ महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । ४ ४ १ २१ ०३ अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः । । ११०६ ४ ४ १ २२ ०१ अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः । । ११०७ ४ ४ १ २२ ०२ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः । । ११०८ ४ ४ १ २२ ०३ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः । । ११०९ ४ ४ १ २३ ०१ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । । १११० ४ ४ १ २३ ०२ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु । । ११११ ४ ४ १ २३ ०३ आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् । । १११२ ४ ४ १ २४ ०१ प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते । । १११३ ४ ४ १ २४ ०२ अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः । । १११४ ४ ४ १ २४ ०३ उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र । । १११५ चतुर्थ प्रपाठकः । द्वितीयोऽर्धः ४ ४ २ ०१ ०१ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । ४ ४ २ ०१ ०१ महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् । । १११६ ४ ४ २ ०१ ०२ प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । ४ ४ २ ०१ ०२ आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् । । १११७ ४ ४ २ ०१ ०३ स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । ४ ४ २ ०१ ०३ परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः । । १११८ ४ ४ २ ०१ ०४ प्र स्वानासो रथा इवार्वन्तो न अवस्यवः । ४ ४ २ ०१ ०४ सोमासो राये अक्रमुः । । १११९ ४ ४ २ ०१ ०५ हिन्वानासो रथा इव दधन्विरे गभस्त्योः । ४ ४ २ ०१ ०५ भरासः कारिणामिव । । ११२० ४ ४ २ ०१ ०६ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । ४ ४ २ ०१ ०६ यज्ञो न सप्त धातृभिः । । ११२१ ४ ४ २ ०१ ०७ परि स्वानास इन्दवो मदाय बर्हणा गिरा । ४ ४ २ ०१ ०७ मधो अर्षन्ति धारया । । ११२२ ४ ४ २ ०१ ०८ आपानासो विवस्वतो जिन्वन्त उषसो भगम् । ४ ४ २ ०१ ०८ सूरा अण्वं वि तन्वते । । ११२३ ४ ४ २ ०१ ०९ अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । ४ ४ २ ०१ ०९ वृष्णो हरस आयवः । । ११२४ ४ ४ २ ०१ १० समीचीनास आशत होतारः सप्तजानयः । ४ ४ २ ०१ १० पदमेकस्य पिप्रतः । । ११२५ ४ ४ २ ०१ ११ नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे । ४ ४ २ ०१ ११ कवेरपत्यमा दुहे । । ११२६ ४ ४ २ ०१ १२ अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । ४ ४ २ ०१ १३ सूरः पस्यति चक्षसा । । ११२७ ४ ४ २ ०२ ०१ असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । ४ ४ २ ०२ ०१ विदाना अस्य योजना । । ११२८ ४ ४ २ ०२ ०२ प्र धारा मधो अग्रियो महीरपो वि गाहते । ४ ४ २ ०२ ०२ हविर्हविःषु वन्द्यः । । ११२९ ४ ४ २ ०२ ०३ प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने । ४ ४ २ ०२ ०३ सद्माभि सत्यो अध्वरः । । ११३० ४ ४ २ ०२ ०४ परि यत्काव्या कविर्नृम्णा पुनानो अर्षति । ४ ४ २ ०२ ०४ स्वर्वाजी सिषासति । । ११३१ ४ ४ २ ०२ ०५ पवमानो अभि स्पृधो विशो राजेव सीदति । ४ ४ २ ०२ ०५ यदीमृण्वन्ति वेधसः । । ११३२ ४ ४ २ ०२ ०६ अव्या वारे परि प्रियो हरिर्वनेषु सीदति । ४ ४ २ ०२ ०६ रेभो वनुष्यते मति । ११३३ ४ ४ २ ०२ ०७ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । ४ ४ २ ०२ ०७ रणा यो अस्य धर्मणा । । ११३४ ४ ४ २ ०२ ०८ आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । ४ ४ २ ०२ ०८ विदाना अस्य शक्मभिः । । ११३५ ४ ४ २ ०२ ०९ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये । ४ ४ २ ०२ ०९ श्रवो वसूनि सञ्जितम् । । ११३६ ४ ४ २ ०२ १० आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । ४ ४ २ ०२ १० पान्तमा पुरुस्पृहम् । । ११३७ ४ ४ २ ०२ ११ आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । ४ ४ २ ०२ ११ पान्तमा पुरुस्पृहम् । । ११३८ ४ ४ २ ०२ १२ आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा । ४ ४ २ ०२ १२ पान्तमा पुरुस्पृहम् । । ११३९ ४ ४ २ ०३ ०१ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । ४ ४ २ ०३ ०१ कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः । । ११४० ४ ४ २ ०३ ०२ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । ४ ४ २ ०३ ०२ तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः । । ११४१ ४ ४ २ ०३ ०३ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । ४ ४ २ ०३ ०३ वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः । । ११४२ ४ ४ २ ०४ ०१ प्र वो मित्राय गायत वरुणाय विपा गिरा । ४ ४ २ ०४ ०१ महिक्षत्रावृतं बृहत् । । ११४३ ४ ४ २ ०४ ०२ सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । ४ ४ २ ०४ ०२ देवा देवेषु प्रशस्ता । । ११४४ ४ ४ २ ०४ ०३ ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य । ४ ४ २ ०४ ०३ महि वां क्षत्रं देवेषु । । ११४५ ४ ४ २ ०५ ०१ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । ४ ४ २ ०५ ०१ अण्वीभिस्तना पूतासः । । ११४६ ४ ४ २ ०५ ०२ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । ४ ४ २ ०५ ०२ उप ब्रह्माणि वाघतः । । ११४७ ४ ४ २ ०५ ०३ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । ४ ४ २ ०५ ०३ सुते दधिष्व नश्चनः । । ११४८ ४ ४ २ ०६ ०१ तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् । ४ ४ २ ०६ ०१ कृष्णा कृणोति जिह्वया । । ११४९ ४ ४ २ ०६ ०२ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । ४ ४ २ ०६ ०२ द्युम्नाय सुतरा अपः । । ११५० ४ ४ २ ०६ ०३ ता नो वाजवतीरिष आशून्पिपृतमर्वतः । ४ ४ २ ०६ ०३ एन्द्रमग्निं च वोढवे । । ११५१ ४ ४ २ ०७ ०१ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् । ४ ४ २ ०७ ०१ मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा । । ११५२ ४ ४ २ ०७ ०२ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः । ४ ४ २ ०७ ०२ हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः । । ११५३ ४ ४ २ ०७ ०३ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा । ४ ४ २ ०७ ०३ या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् । । ११५४ ४ ४ २ ०८ ०१ न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । ४ ४ २ ०८ ०१ इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा । । ११५५ ४ ४ २ ०८ ०२ अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । ४ ४ २ ०८ ०२ सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः । । ११५६ ४ ४ २ ०९ ०१ सखाय आ नि षीदत पुनानाय प्र गायत । ४ ४ २ ०९ ०१ शिशुं न यज्ञैः परि भूषत श्रिये । । ११५७ ४ ४ २ ०९ ०२ समी वत्सं न मातृभिः सृजता गयसाधनम् । ४ ४ २ ०९ ०२ देवाव्या३ं मदमभि द्विशवसम् । । ११५८ ४ ४ २ ०९ ०३ पुनाता दक्षसाधनं यथा शर्धाय वीतये । ४ ४ २ ०९ ०३ यथा मित्राय वरुणाय शन्तमम् । । ११५९ ४ ४ २ १० ०१ प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् । । ११६० ४ ४ २ १० ०२ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः । । ११६१ ४ ४ २ १० ०३ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः । । ११६२ ४ ४ २ ११ ०१ ये सोमासः परावति ये अर्वावति सुन्विरे । ४ ४ २ ११ ०१ ये वादः शर्यणावति । । ११६३ ४ ४ २ ११ ०२ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । ४ ४ २ ११ ०२ ये वा जनेषु पञ्चसु । । ११६४ ४ ४ २ ११ ०३ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् । ४ ४ २ ११ ०३ स्वाना देवास इन्दवः । । ११६५ ४ ४ २ १२ ०१ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । ४ ४ २ १२ ०१ अग्ने त्वां कामये गिरा । । ११६६ ४ ४ २ १२ ०२ पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः । ४ ४ २ १२ ०२ समत्सु त्वा हवामहे । । ११६७ ४ ४ २ १२ ०३ समत्स्वग्निमवसे वाजयन्तो हवामहे । ४ ४ २ १२ ०३ वाजेषु चित्रराधसम् । । ११६८ ४ ४ २ १३ ०१ त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे । ४ ४ २ १३ ०१ आ वीरं पृतनासहम् । । ११६९ ४ ४ २ १३ ०२ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । ४ ४ २ १३ ०२ अथा ते सुम्नमीमहे । । ११७० ४ ४ २ १३ ०३ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । ४ ४ २ १३ ०३ स नो रास्व सुवीर्यम् । । ११७१ ४ ४ २ १३ ०४ यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । ४ ४ २ १३ ०४ राधस्तन्नो विदद्वस उभयाहस्त्या भर । । ११७२ ४ ४ २ १३ ०५ यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । ४ ४ २ १३ ०५ विद्याम तस्य ते वयमकूपारस्य दावनः । । ११७३ ४ ४ २ १३ ०६ यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । ४ ४ २ १३ ०६ तेन दृढा चिदद्रिव आ वाजं दर्षि सातये । । ११७४ पञ्चम प्रपाठकः । प्रथमोऽर्धः ४ ५ १ ०१ ०१ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । ४ ५ १ ०१ ०१ कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् । । ११७५ ४ ५ १ ०१ ०२ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् । ४ ५ १ ०१ ०२ तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् । । ११७६ ४ ५ १ ०१ ०३ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । ४ ५ १ ०१ ०३ अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति । । ११७७ ४ ५ १ ०२ ०१ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । ४ ५ १ ०२ ०१ वर्धन्तो अस्य वीर्यम् । । ११७८ ४ ५ १ ०२ ०२ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ४ ५ १ ०२ ०२ ते नो धत्त सुवीर्यम् । । ११८१ ४ ५ १ ०२ ०३ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । ४ ५ १ ०२ ०३ देवानां योनिमासदम् । । ११८० ४ ५ १ ०२ ०४ मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः । ४ ५ १ ०२ ०४ अनु विप्रा अमादिषुः । । ११८१ ४ ५ १ ०२ ०५ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः । ४ ५ १ ०२ ०५ स गोभिर्वासयामसि । । ११८२ ४ ५ १ ०२ ०६ पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः । ४ ५ १ ०२ ०६ परि गव्यान्यव्यत । । ११८३ ४ ५ १ ०२ ०७ मघोन आ पवस्व नो जहि विश्वा अप द्विषः । ४ ५ १ ०२ ०७ इन्दो सखायमा विश । । ११८४ ४ ५ १ ०२ ०८ नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् । ४ ५ १ ०२ ०८ भक्षीमहि प्रजामिषम् । । ११८५ ४ ५ १ ०२ ०९ वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि । ४ ५ १ ०२ ०९ सहो नः सोम पृत्सु धाः । । ११८६ ४ ५ १ ०३ ०१ सोमः पुनानो अर्षति सहस्रधारो अत्यविः । ४ ५ १ ०३ ०१ वायोरिन्द्रस्य निष्कृतम् । । ११८७ ४ ५ १ ०३ ०२ पवमानमवस्यवो विप्रमभि प्र गायत । ४ ५ १ ०३ ०२ सुष्वाणं देववीतये । । ११८८ ४ ५ १ ०३ ०३ पवन्ते वाजसातये सोमाः सहस्रपाजसः । ४ ५ १ ०३ ०३ गृणाना देववीतये । । ११८९ ४ ५ १ ०३ ०४ उत नो वाजसातये पवस्व बृहतीरिषः । ४ ५ १ ०३ ०४ द्युमदिन्दो सुवीर्यम् । । ११९० ४ ५ १ ०३ ०५ अत्या हियाना न हेतृभिरसृग्रं वाजसातये । ४ ५ १ ०३ ०५ वि वारमव्यमाशवः । । ११९१ ४ ५ १ ०३ ०६ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् । ४ ५ १ ०३ ०६ सुवाना देवास इन्दवः । । ११९२ ४ ५ १ ०३ ०७ वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः । ४ ५ १ ०३ ०७ दधन्विरे गभस्त्योः । । ११९३ ४ ५ १ ०३ ०८ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । ४ ५ १ ०३ ०८ विश्वा अप द्विषो जहि । । ११९४ ४ ५ १ ०३ ०९ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । ४ ५ १ ०३ ०९ योनावृतस्य सीदत । । ११९५ ४ ५ १ ०४ ०१ सोमा असृग्रमिन्दवः सुता ऋतस्य धारया । ४ ५ १ ०४ ०१ इन्द्राय मधुमत्तमाः । । ११९६ ४ ५ १ ०४ ०२ अभि विप्रा अनूषत गावो वत्सं न धेनवः । ४ ५ १ ०४ ०२ इन्द्रं सोमस्य पीतये । । ११९७ ४ ५ १ ०४ ०३ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् । ४ ५ १ ०४ ०३ सोमो गौरी अधि श्रितः । । ११९८ ४ ५ १ ०४ ०४ दिवो नाभा विचक्षणोऽव्यो वारे महीयते । ४ ५ १ ०४ ०४ सोमो यः सुक्रतुः कविः । । ११९९ ४ ५ १ ०४ ०५ यः सोमः कलशेष्वा अन्तः पवित्र आहितः । ४ ५ १ ०४ ०५ तमिन्दुः परि षस्वजे । । १२०० ४ ५ १ ०४ ०६ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । ४ ५ १ ०४ ०६ जिन्वन्कोशं मधुश्चुतम् । । १२०१ ४ ५ १ ०४ ०७ नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । ४ ५ १ ०४ ०७ हिन्वानो मानुषा युजा । । १२०२ ४ ५ १ ०४ ०८ आ पवमान धारय रयिं सहस्रवर्चसम् । ४ ५ १ ०४ ०८ अस्मे इन्दो स्वाभुवम् । । १२०३ ४ ५ १ ०४ ०९ अभि प्रिया दिवः कविर्विप्रः स धारया सुतः । ४ ५ १ ०४ ०९ सोमो हिन्वे परावति । । १२०४ ४ ५ १ ०५ ०१ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । ४ ५ १ ०५ ०१ वाणस्य चोदया पविम् । । १२०५ ४ ५ १ ०५ ०२ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । ४ ५ १ ०५ ०२ यदव्य एषि सानवि । । १२०६ ४ ५ १ ०५ ०३ अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः । ४ ५ १ ०५ ०३ पवमानं मधुश्चुतम् । । १२०७ ४ ५ १ ०५ ०४ आ पवस्व मदिन्तम पवित्रं धारया कवे । ४ ५ १ ०५ ०४ अर्कस्य योनिमासदम् । । १२०८ ४ ५ १ ०५ ०५ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः । ४ ५ १ ०५ ०५ एन्द्रस्य जठरं विश । । १२०९ ४ ५ १ ०६ ०१ अया वीती परि स्रव यस्त इन्दो मदेष्वा । ४ ५ १ ०६ ०१ अवाहन्नवतीर्नव । । १२१० ४ ५ १ ०६ ०२ पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् । ४ ५ १ ०६ ०२ अध त्यं तुर्वशं यदुम् । । १२१ ल्स्दिर् ४ ५ १ ०६ ०३ परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । ४ ५ १ ०६ ०३ क्षरा सहस्रिणीरिषः । । १२१२ ४ ५ १ ०७ ०१ अपघ्नन्पवते मृधोऽप सोमो अराव्णः । ४ ५ १ ०७ ०१ गच्छन्निन्द्रस्य निष्कृतम् । । १२१३ ४ ५ १ ०७ ०२ महो नो राय आ भर पवमान जही मृधः । ४ ५ १ ०७ ०२ रास्वेन्दो वीरवद्यशः । । १२१४ ४ ५ १ ०७ ०३ न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् । ४ ५ १ ०७ ०३ यत्पुनानो मखस्यसे । । १२१५ ४ ५ १ ०८ ०१ अया पवस्व धारया यया सूर्यमरोचयः । ४ ५ १ ०८ ०१ हिन्वानो मानुषीरपः । । १२१६ ४ ५ १ ०८ ०२ अयुक्त सूर एतशं पवमानो मनावधि । ४ ५ १ ०८ ०२ अन्तरिक्षेण यातवे । । १२१७ ४ ५ १ ०८ ०३ उत त्या हरितो रथे सूरो अयुक्त यातवे । ४ ५ १ ०८ ०३ इन्दुरिन्द्र इति ब्रुवन् । । १२१८ ४ ५ १ ०९ ०१ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । ४ ५ १ ०९ ०१ यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः । । १२१९ ४ ५ १ ०९ ०२ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । ४ ५ १ ०९ ०२ आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति । । १२२० ४ ५ १ ०९ ०३ उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । ४ ५ १ ०९ ०३ अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् । । १२२१ ४ ५ १ १० ०१ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । ४ ५ १ १० ०१ स वृषा वृषभो भुवत् । । १२२२ ४ ५ १ १० ०२ इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । ४ ५ १ १० ०२ द्युम्नी श्लोकी स सोम्यः । । १२२३ ४ ५ १ १० ०३ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ४ ५ १ १० ०३ ववक्ष उग्रो अस्तृतः । । १२२४ ४ ५ १ ११ ०१ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय । ४ ५ १ ११ ०१ पुनाहीन्द्राय पातवे । । १२२५ ४ ५ १ ११ ०२ तव त्य इन्दो अन्धसो देवा मधोर्व्याशत । ४ ५ १ ११ ०२ पवमानस्य मरुतः । । १२२६ ४ ५ १ ११ ०३ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे । ४ ५ १ ११ ०३ सुनोता मधुमत्तमम् । । १२२७ ४ ५ १ १२ ०१ धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । ४ ५ १ १२ ०१ हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा । । १२२८ ४ ५ १ १२ ०२ शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु । ४ ५ १ १२ ०२ इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः । । १२२९ ४ ५ १ १२ ०३ इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । ४ ५ १ १२ ०३ प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः । । १२३० ४ ५ १ १३ ०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । ४ ५ १ १३ ०१ सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे । । १२३१ ४ ५ १ १३ ०२ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । ४ ५ १ १३ ०२ कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि । । १२३२ ४ ५ १ १४ ०१ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । ४ ५ १ १४ ०१ सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् । । १२३३ ४ ५ १ १४ ०२ तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः । ४ ५ १ १४ ०२ उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः । । १२३४ ४ ५ १ १५ ०१ पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । ४ ५ १ १५ ०१ वायुमा रोह धर्मणा । । १२३५ ४ ५ १ १५ ०२ पवमान नि तोशसे रयिं सोम श्रवाय्यम् । ४ ५ १ १५ ०२ इन्दो समुद्रमा विश । । १२३६ ४ ५ १ १५ ०३ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । ४ ५ १ १५ ०३ नुदस्वादेवयुं जनम् । । १२३७ ४ ५ १ १६ ०१ अभी नो वाजसातमं रयिमर्ष शतस्पृहम् । ४ ५ १ १६ ०१ इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् । । १२३८ ४ ५ १ १६ ०२ वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः । ४ ५ १ १६ ०२ नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो । । १२३९ ४ ५ १ १६ ०३ परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः । ४ ५ १ १६ ०३ धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः । । १२४० ४ ५ १ १६ ०४ पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम । । १२४१ ४ ५ १ १६ ०५ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः । । १२४२ ४ ५ १ १६ ०६ दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व । । १२४३ ४ ५ १ १८ ०१ प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम् । ४ ५ १ १८ ०१ अग्ने रथं न वेद्यम् । । १२४४ ४ ५ १ १८ ०२ कविमिव प्रशंस्यं यं देवास इति द्विता । ४ ५ १ १८ ०२ नि मर्त्येष्वादधुः । । १२४५ ४ ५ १ १८ ०३ त्वं यविष्ठ दाशुषो नृईंपाहि शृणुही गिरः । ४ ५ १ १८ ०३ रक्षा तोकमुत त्मना । । १२४६ ४ ५ १ १९ ०१ एन्द्र नो गधि प्रिय सत्राजिदगोह्य । ४ ५ १ १९ ०१ गिरिर्न विश्वतः पृथुः पतिर्दिवः । । १२४७ ४ ५ १ १९ ०२ अभि हि सत्य सोमपा उभे बभूथ रोदसी । ४ ५ १ १९ ०२ इन्द्रासि सुन्वतो वृधः पतिर्दिवः । । १२४८ ४ ५ १ १९ ०३ त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । ४ ५ १ १९ ०३ हन्ता दस्योर्मनोर्वृधः पतिर्दिवः । । १२४९ ४ ५ १ २० ०१ पुरां भिन्दुर्युवा कविरमितौजा अजायत । ४ ५ १ २० ०१ इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः । । १२५० ४ ५ १ २० ०२ त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । ४ ५ १ २० ०२ त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः । । १२५१ ४ ५ १ २० ०३ इन्द्रमीशानमोजसाभि स्तोमैरनूषत । ४ ५ १ २० ०३ सहस्रं यस्य रातय उत वा सन्ति भूयसीः । । १२५२ पञ्चम प्रपाठकः । द्वितीयोऽर्धः ४ ५ २ ०१ ०१ अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः । ४ ५ २ ०१ ०१ वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः । । १२५३ ४ ५ २ ०१ ०२ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । ४ ५ २ ०१ ०२ मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम । । १२५४ ४ ५ २ ०१ ०३ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । ४ ५ २ ०१ ०३ अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः । । १२५५ ४ ५ २ ०२ ०१ एष देवो अमर्त्यः पर्णवीरिव दीयते । ४ ५ २ ०२ ०१ अभि द्रोणान्यासदम् । । १२५६ ४ ५ २ ०२ ०२ एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । ४ ५ २ ०२ ०२ दधद्रत्नानि दाशुषे । । १२५७ ४ ५ २ ०२ ०३ एष विश्वानि वार्या शूरो यन्निव सत्वभिः । ४ ५ २ ०२ ०३ पवमानः सिषासति । । १२५८ ४ ५ २ ०२ ०४ एष देवो रथर्यति पवमानो दिशस्यति । ४ ५ २ ०२ ०४ आविष्कृणोति वग्वनुम् । । १२५९ ४ ५ २ ०२ ०५ एष देवो विपन्युभिः पवमान ऋतायुभिः । ४ ५ २ ०२ ०५ हरिर्वाजाय मृज्यते । । १२६० ४ ५ २ ०२ ०६ एष देवो विपा कृतोऽति ह्वरांसि धावति । ४ ५ २ ०२ ०६ पवमानो अदाभ्यः । । १२६१ ४ ५ २ ०२ ०७ एष दिवं वि धावति तिरो रजांसि धारया । ४ ५ २ ०२ ०७ पवमानः कनिक्रदत् । । १२६२ ४ ५ २ ०२ ०८ एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । ४ ५ २ ०२ ०८ पवमानः स्वध्वरः । । १२६३ ४ ५ २ ०२ ०९ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । ४ ५ २ ०२ ०९ हरिः पवित्रे अर्षति । । १२६४ ४ ५ २ ०२ १० एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । ४ ५ २ ०२ १० धारया पवते सुतः । । १२६५ ४ ५ २ ०३ ०१ एष धिया यात्यण्व्य शूरो रथेभिराशुभिः । ४ ५ २ ०३ ०१ गच्छन्निन्द्रस्य निष्कृतम् । । १२६६ ४ ५ २ ०३ ०२ एष पुरू धियायते बृहते देवतातये । ४ ५ २ ०३ ०२ यत्रामृतास आशत । । १२६७ ४ ५ २ ०३ ०३ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । ४ ५ २ ०३ ०३ प्रचक्राणं महीरिषः । । १२६८ ४ ५ २ ०३ ०४ एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । ४ ५ २ ०३ ०४ यदी तुञ्जन्ति भूर्णयः । । १२६९ ४ ५ २ ०३ ०५ एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः । ४ ५ २ ०३ ०५ पतिः सिन्धूनां भवन् । । १२७० ४ ५ २ ०३ ०६ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा । ४ ५ २ ०३ ०६ नृम्णा दधान ओजसा । । १२७१ ४ ५ २ ०३ ०७ एष वसूनि पिब्दनः परुषा ययिवां अति । ४ ५ २ ०३ ०७ अव शादेषु गच्छति । । १२७२ ४ ५ २ ०३ ०८ एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे । ४ ५ २ ०३ ०८ स्वायुधं मदिन्तमम् । । १२७३ ४ ५ २ ०४ ०१ एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । ४ ५ २ ०४ ०१ गच्छन्वाजं सहस्रिणम् । । १२७४ ४ ५ २ ०४ ०२ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । ४ ५ २ ०४ ०२ इन्दुमिन्द्राय पीतये । । १२७५ ४ ५ २ ०४ ०३ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । ४ ५ २ ०४ ०३ गच्छं जारो न योषितम् । । १२७६ ४ ५ २ ०४ ०४ एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । ४ ५ २ ०४ ०४ य इन्दुर्वारमाविशत् । । १२७७ ४ ५ २ ०४ ०५ एष स्य पीतये सुतो हरिरर्षति धर्णसिः । ४ ५ २ ०४ ०५ क्रन्दन्योनिमभि प्रियम् । । १२७८ ४ ५ २ ०४ ०६ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । ४ ५ २ ०४ ०६ याभिर्मदाय शुम्भते । । १२७९ ४ ५ २ ०५ ०१ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । ४ ५ २ ०५ ०१ अव्यो वारं वि धावति । । १२८० ४ ५ २ ०५ ०२ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । ४ ५ २ ०५ ०२ विश्वा धामान्याविशन् । । १२८१ ४ ५ २ ०६ ०३ एष देवः शुभायतेऽधि योनावमर्त्यः । ४ ५ २ ०६ ०३ वृत्रहा देववीतमः । । १२८२ ४ ५ २ ०७ ०४ एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । ४ ५ २ ०७ ०४ अभि द्रोणानि धावति । । १२८३ ४ ५ २ ०८ ०५ एष सूर्यमरोचयत्पवमानो अधि द्यवि । ४ ५ २ ०८ ०५ पवित्रे मत्सरो मदः । । १२८४ ४ ५ २ ०९ ०६ एष सूर्येण हासते संवसानो विवस्वता । ४ ५ २ ०९ ०६ पतिर्वाचो अदाभ्यः । । १२८५ ४ ५ २ ०६ ०१ एष कविरभिष्टुतः पवित्रे अधि तोशते । ४ ५ २ ०६ ०१ पुनानो घ्नन्नप द्विषः । । १२८६ ४ ५ २ ०६ ०२ एष इन्द्राय वायवे स्वर्जित्परि षिच्यते । ४ ५ २ ०६ ०२ पवित्रे दक्षसाधनः । । १२८७ ४ ५ २ ०६ ०३ एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । ४ ५ २ ०६ ०३ सोमो वनेषु विश्ववित् । । १२८८ ४ ५ २ ०६ ०४ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । ४ ५ २ ०६ ०४ इन्दुः सत्राजिदस्तृतः । । १२८९ ४ ५ २ ०६ ०५ एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । ४ ५ २ ०६ ०५ पुनान इन्दुरिन्द्रमा । । १२९० ४ ५ २ ०६ ०६ एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति । ४ ५ २ ०६ ०६ देवावीरघशंसहा । । १२९१ ४ ५ २ ०७ ०१ स सुतः पीतये वृषा सोमः पवित्रे अर्षति । ४ ५ २ ०७ ०१ विघ्नन्रक्षांसि देवयुः । । १२९२ ४ ५ २ ०७ ०२ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । ४ ५ २ ०७ ०२ अभि योनिं कनिक्रदत् । । १२९३ ४ ५ २ ०७ ०३ स वाजी रोचना दिवः पवमानो वि धावति । ४ ५ २ ०७ ०३ रक्षोहा वारमव्ययम् । । १२९४ ४ ५ २ ०७ ०४ स त्रितस्याधि सानवि पवमानो अरोचयत् । ४ ५ २ ०७ ०४ जामिभिः सूर्यं सह । । १२९५ ४ ५ २ ०७ ०५ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । ४ ५ २ ०७ ०५ सोमो वाजमिवासरत् । । १२९६ ४ ५ २ ०७ ०६ स देवः कविनेषितो३ऽभि द्रोणानि धावति । ४ ५ २ ०७ ०६ इन्दुरिन्द्राय मंहयन् । । १२९७ ४ ५ २ ०८ ०१ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् । ४ ५ २ ०८ ०१ सर्वं स पूतमश्नाति स्वदितं मातरिश्वना । । १२९८ ४ ५ २ ०८ ०२ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् । ४ ५ २ ०८ ०२ तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् । । १२९९ ४ ५ २ ०८ ०३ पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । ४ ५ २ ०८ ०३ ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् । । १३०० ४ ५ २ ०८ ०४ पावमानीर्दधन्तु न इमं लोकमथो अमुम् । ४ ५ २ ०८ ०४ कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः । । १३०१ ४ ५ २ ०८ ०५ येन देवाः पवित्रेणात्मानं पुनते सदा । ४ ५ २ ०८ ०५ तेन सहस्रधारेण पावमानीः पुनन्तु नः । । १३०२ ४ ५ २ ०८ ०६ पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । ४ ५ २ ०८ ०६ पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति । । १३०३ ४ ५ २ ०९ ०१ अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । ४ ५ २ ०९ ०१ चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् । । १३०४ ४ ५ २ ०९ ०२ स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । ४ ५ २ ०९ ०२ स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः । । १३०५ ४ ५ २ ०९ ०३ त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । ४ ५ २ ०९ ०३ त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः । । १३०६ ४ ५ २ १० ०१ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । ४ ५ २ १० ०१ स्तोमैर्वत्सस्य वावृधे । । १३०७ ४ ५ २ १० ०१ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । ४ ५ २ १० ०१ जामि ब्रुवत आयुधा । । १३०८ ४ ५ २ १० ०१ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । ४ ५ २ १० ०१ विप्रा ऋतस्य वाहसा । । १३०९ ४ ५ २ ११ ०१ पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत । ४ ५ २ ११ ०१ जीरा अजिरशोचिषः । । १३१० ४ ५ २ ११ ०२ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । ४ ५ २ ११ ०२ हरिश्चन्द्रो मरुद्गणः । । १३११ ४ ५ २ ११ ०३ पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः । ४ ५ २ ११ ०३ दधत्स्तोत्रे सुवीर्यम् । । १३१२ ४ ५ २ १२ ०१ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । ४ ५ २ १२ ०१ दधन्वां यो नर्यो अप्स्वा३ तरा सुषाव सोममद्रिभिः । । १३१३ ४ ५ २ १२ ०२ नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । ४ ५ २ १२ ०२ सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् । । १३१४ ४ ५ २ १२ ०३ परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः । । १३१५ ४ ५ २ १३ ०१ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । ४ ५ २ १३ ०१ पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् । । १३१६ ४ ५ २ १३ ०२ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । ४ ५ २ १३ ०२ स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे । । १३१७ ४ ५ २ १३ ०३ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । ४ ५ २ १३ ०३ अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् । । १३१८ ४ ५ २ १४ ०१ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । ४ ५ २ १४ ०१ वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः । । १३१९ ४ ५ २ १४ ०२ अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । ४ ५ २ १४ ०२ यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् । । १३२० ४ ५ २ १५ ०१ यत इन्द्र भयामहे ततो नो अभ्यं कृधि । ४ ५ २ १५ ०१ मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि । । १३२१ ४ ५ २ १५ ०२ त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता । ४ ५ २ १५ ०२ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे । । १३२२ ४ ५ २ १६ ०१ त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । ४ ५ २ १६ ०१ पवस्व मंहयद्रयिः । । १३२३ ४ ५ २ १६ ०२ त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । ४ ५ २ १६ ०२ इन्दुः सत्राजिदस्तृतः । । १३२४ ४ ५ २ १६ ०३ त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । ४ ५ २ १६ ०३ द्युमन्तं शुष्मा भर । । १३२५ ४ ५ २ १७ ०१ पवस्व देववीतय इन्दो धाराभिरोजसा । ४ ५ २ १७ ०१ आ कलशं मधुमान्त्सोम नः सदः । । १३२६ ४ ५ २ १७ ०२ तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । ४ ५ २ १७ ०२ त्वां देवासो अमृताय कं पपुः । । १३२७ ४ ५ २ १७ ०३ आ नः सुतास इन्दवः पुनाना धावता रयिम् । ४ ५ २ १७ ०३ वृष्टिद्यावो रीत्यापः स्वर्विदः । । १३२८ ४ ५ २ १८ ०१ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । ४ ५ २ १८ ०१ यो देवान्विश्वां इत्परि मदेन सह गच्छति । । १३२९ ४ ५ २ १८ ०२ द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतम् । ४ ५ २ १८ ०२ प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः । । १३३० ४ ५ २ १८ ०३ इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । ४ ५ २ १८ ०३ नरे च दक्षिणावते वीराय सदनासदे । । १३३१ ४ ५ २ १९ ०१ पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय । । १३३२ ४ ५ २ १९ ०२ प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय । । १३३३ ४ ५ २ १९ ०३ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् । । १३३४ ४ ५ २ २० ०१ उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । ४ ५ २ २० ०१ इन्दुं देवा अयासिषुः । । १३३५ ४ ५ २ २० ०२ तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव । ४ ५ २ २० ०२ य इन्द्रस्य हृदंसनिः । । १३३६ ४ ५ २ २० ०३ अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । ४ ५ २ २० ०३ वर्धा समुद्रमुक्थ्यम् । । १३३७ ४ ५ २ २१ ०१ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । ४ ५ २ २१ ०१ येषामिन्द्रो युवा सखा । । १३३८ ४ ५ २ २१ ०२ बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । ४ ५ २ २१ ०२ येषामिन्द्रो युवा सखा । । १३३९ ४ ५ २ २१ ०३ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः । ४ ५ २ २१ ०३ येषामिन्द्रो युवा सखा । । १३४० ४ ५ २ २२ ०१ य एक इद्विदयते वसु मर्त्ताय दाशुषे । ४ ५ २ २२ ०१ ईशानो अप्रतिष्कुत इन्द्रो अङ्ग । । १३४१ ४ ५ २ २२ ०२ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति । ४ ५ २ २२ ०२ उग्रं तत्पत्यते शव इन्द्रो अङ्ग । । १३४२ ४ ५ २ २२ ०३ कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् । ४ ५ २ २२ ०३ कदा नः शुश्रवद्गिर इन्द्रो अङ्ग । । १३४३ ४ ५ २ २३ ०१ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ४ ५ २ २३ ०१ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे । । १३४४ ४ ५ २ २३ ०२ यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् । ४ ५ २ २३ ०२ तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति । । १३४५ ४ ५ २ २३ ०३ युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । ४ ५ २ २३ ०३ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर । । १३४६ षष्ठ प्रपाठकः । प्रथमोऽर्धः ४ ६ १ ०१ ०१ सुषमिद्धो न आ वह देवां अग्ने हविष्मते । ४ ६ १ ०१ ०१ होतः पावक यक्षि च । । १३४७ ४ ६ १ ०१ ०२ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । ४ ६ १ ०१ ०२ अद्या कृणुय्हूतये । । १३४८ ४ ६ १ ०१ ०३ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये । ४ ६ १ ०१ ०३ मधुजिह्वं हविष्कृतम् । । १३४९ ४ ६ १ ०१ ०४ अग्ने सुखतमे रथे देवां ईडित आ वह । ४ ६ १ ०१ ०४ असि होता मनुर्हितः । । १३५० ४ ६ १ ०२ ०१ यदद्य सूर उदितेऽनागा मित्रो अर्यमा । ४ ६ १ ०२ ०१ सुवाति सविता भगः । । १३५१ ४ ६ १ ०२ ०२ सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः । ४ ६ १ ०२ ०२ ये नो अंहोऽतिपिप्रति । । १३५२ ४ ६ १ ०२ ०३ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये । ४ ६ १ ०२ ०३ महो राजान ईशते । । १३५३ ४ ६ १ ०३ ०१ उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । ४ ६ १ ०३ ०१ अव ब्रह्मद्विषो जहि । । १३५४ ४ ६ १ ०३ ०२ पदा पणीनराधसो नि बाधस्व महां असि । ४ ६ १ ०३ ०२ न हि त्वा कश्च न प्रति । । १३५५ ४ ६ १ ०३ ०३ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । ४ ६ १ ०३ ०३ त्वं राजा जनानाम् । । १३५६ ४ ६ १ ०४ ०१ आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु । ४ ६ १ ०४ ०१ सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः । । १३५७ ४ ६ १ ०४ ०२ स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः । ४ ६ १ ०४ ०२ प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् । । १३५८ ४ ६ १ ०४ ०३ स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् । ४ ६ १ ०४ ०३ यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् । । १३५९ ४ ६ १ ०५ ०१ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । ४ ६ १ ०५ ०१ इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत । । १३६० ४ ६ १ ०५ ०२ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् । ४ ६ १ ०५ ०२ विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् । । १३६१ ४ ६ १ ०६ ०१ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । ४ ६ १ ०६ ०१ सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव । । १३६२ ४ ६ १ ०६ ०२ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत । ४ ६ १ ०६ ०२ इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् । । १३६३ ४ ६ १ ०७ ०१ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । ४ ६ १ ०७ ०१ द्विषस्तरध्या ऋणया न ईरसे । । १३६४ ४ ६ १ ०७ ०२ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । ४ ६ १ ०७ ०२ गोजीरया रंहमानः पुरन्ध्या । । १३६५ ४ ६ १ ०७ ०३ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । ४ ६ १ ०७ ०३ वाजां अभि पवमान प्र गाहसे । । १३६६ ४ ६ १ ०८ ०१ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय । । १३६७ ४ ६ १ ०८ ०२ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः । । १३६८ ४ ६ १ ०८ ०३ इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः । । १३६९ ४ ६ १ ०९ ०१ सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते । ४ ६ १ ०९ ०१ तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन । । १३७० ४ ६ १ ०९ ०२ उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । ४ ६ १ ०९ ०२ पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति । । १३७१ ४ ६ १ ०९ ०३ उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । ४ ६ १ ०९ ०३ अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत । । १३७२ ४ ६ १ १० ०१ अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । ४ ६ १ १० ०१ दूरेदृशं गृहपतिमथव्युम् । । १३७३ ४ ६ १ १० ०२ तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । ४ ६ १ १० ०२ दक्षाय्यो यो दम आस नित्यः । । १३७४ ४ ६ १ १० ०३ प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । ४ ६ १ १० ०३ त्वां शश्वन्त उप यन्ति वाजाः । । १३७५ ४ ६ १ ११ ०१ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । ४ ६ १ ११ ०१ पितरं च प्रयन्त्स्वः । । १३७६ ४ ६ १ ११ ०२ अन्तश्चरति रोचनास्य प्राणादपानती । ४ ६ १ ११ ०२ व्यख्यन्महिषो दिवम् । । १३७७ ४ ६ १ ११ ०३ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते । ४ ६ १ ११ ०३ प्रति वस्तोरह द्युभिः । । १३७८ षष्ठ प्रपाठकः । द्वितीयोऽर्धः ४ ६ २ ०१ ०१ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । ४ ६ २ ०१ ०१ आरे अस्मे च शृण्वते । । १३७९ ४ ६ २ ०१ ०२ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । ४ ६ २ ०१ ०२ अरक्षद्दाशुषे गयम् । । १३८० ४ ६ २ ०१ ०३ स नो वेदो अमात्यमग्नी रक्षतु शन्तमः । ४ ६ २ ०१ ०३ उतास्मान्पात्वंहसः । । १३८१ ४ ६ २ ०१ ०४ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । ४ ६ २ ०१ ०४ धनञ्जयो रणेरणे । । १३८२ ४ ६ २ ०२ ०१ अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । ४ ६ २ ०२ ०१ अरं वहन्त्याशवः । । १३८३ ४ ६ २ ०२ ०२ अच्छा नो याह्या वहाभि प्रयांसि वीतये । ४ ६ २ ०२ ०२ आ देवान्त्सोमपीतये । । १३८४ ४ ६ २ ०२ ०३ उदग्ने भारत द्युमदजस्रेण दविद्युतत् । ४ ६ २ ०२ ०३ शोचा वि भाह्यजर । । १३८५ ४ ६ २ ०३०१ प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः । ४ ६ २ ०३०१ अप श्वानमराधसं हता मखं न भृगवः । । १३८६ ४ ६ २ ०३०२ आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । ४ ६ २ ०३०२ सरज्जारो न योषणां वरो न योनिमासदम् । । १३८७ ४ ६ २ ०३०३ स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । ४ ६ २ ०३०३ हरिः पवित्रे अव्यत वेधा न योनिमासदम् । । १३८८ ४ ६ २ ०४०१ अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । ४ ६ २ ०४०१ युधेदापित्वमिच्छसे । । १३८९ ४ ६ २ ०४०२ न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । ४ ६ २ ०४०२ यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे । । १३९० ४ ६ २ ०५०१ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ४ ६ २ ०५०१ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये । । १३९१ ४ ६ २ ०५०२ आ त्वा रथे हिरण्यये हरी मयूरशेप्या । ४ ६ २ ०५०२ शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये । । १३९२ ४ ६ २ ०५०३ पिबा त्वा३ य गिर्वणः सुतस्य पूर्वपा इव । ४ ६ २ ०५०३ परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते । । १३९३ ४ ६ २ ०६०१ आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् । ४ ६ २ ०६०१ वनप्रक्षमुदप्रुतम् । । १३९४ ४ ६ २ ०६०२ सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने । ४ ६ २ ०६०२ ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् । । १३९५ ४ ६ २ ०७०१ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । ४ ६ २ ०७०१ समिद्धः शुक्र आहुतः । । १३९६ ४ ६ २ ०७०२ गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे । ४ ६ २ ०७०२ सीदन्नृतस्य योनिमा । । १३९७ ४ ६ २ ०७०३ ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । ४ ६ २ ०७०३ अग्ने यद्दीदयद्दिवि । । १३९८ ४ ६ २ ०८०१ अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । ४ ६ २ ०८०१ सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता । । १३९९ ४ ६ २ ०८०२ भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शंसन् । ४ ६ २ ०८०२ आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ । । १४०० ४ ६ २ ०८०३ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । ४ ६ २ ०८०३ अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः । । १४०१ ४ ६ २ ०९०१ एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । ४ ६ २ ०९०१ शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु । । १४०२ ४ ६ २ ०९०२ इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः । ४ ६ २ ०९०२ शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य । । १४०३ ४ ६ २ ०९०३ इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । ४ ६ २ ०९०३ शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि । । १४०४ ४ ६ २ १००१ अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । ४ ६ २ १००१ देवस्य द्रविणस्यवः । । १४०५ ४ ६ २ १००२ अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । ४ ६ २ १००२ स यक्षद्दैव्यं जनम् । । १४०६ ४ ६ २ १००३ त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । ४ ६ २ १००३ त्वया यज्ञं वि तन्वते । । १४०७ ४ ६ २ ११०१ अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः । ४ ६ २ ११०१ वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि । । १४०८ ४ ६ २ ११०२ शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि । ४ ६ २ ११०२ तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् । । १४०९ ४ ६ २ ११०३ उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । ४ ६ २ ११०३ अपः सिषासन्नुषसः स्वा३ गाः सं चिक्रदो महो अस्मभ्यं वाजान् । । १४१० ४ ६ २ १२०१ त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । ४ ६ २ १२०१ त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः । । १४११ ४ ६ २ १२०२ तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे । ४ ६ २ १२०२ महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् । । १४१२ ४ ६ २ १३०१ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । ४ ६ २ १३०१ अस्य यज्ञस्य सुक्रतुम् । । १४१३ ४ ६ २ १३०२ अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषम् । ४ ६ २ १३०२ स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि । । १४१४ ४ ६ २ १४०१ यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । ४ ६ २ १४०१ स यन्ता शश्वतीरिषः । । १४१५ ४ ६ २ १४०२ न किरस्य सहन्त्य पर्येता कयस्य चित् । ४ ६ २ १४०२ वाजो अस्ति श्रवाय्यः । । १४१६ ४ ६ २ १४०३ स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । ४ ६ २ १४०३ विप्रेभिरस्तु सनिता । । १४१७ ४ ६ २ १५०१ साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । ४ ६ २ १५०१ हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी । । १४१८ ४ ६ २ १५०२ सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । ४ ६ २ १५०२ मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः । । १४१९ ४ ६ २ १५०३ उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । ४ ६ २ १५०३ मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः । । १४२० ४ ६ २ १६०० पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । ४ ६ २ १६०० आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः । । १४२१ ४ ६ २ १६०० भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । ४ ६ २ १६०० अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय । । १४२२ ४ ६ २ १७०१ त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । ४ ६ २ १७०१ चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत । । १४२३ ४ ६ २ १७०२ स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । ४ ६ २ १७०२ तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः । । १४२४ ४ ६ २ १७०३ ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । ४ ६ २ १७०३ येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत । । १४२५ ४ ६ २ १८०१ अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः । ४ ६ २ १८०१ अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् । । १४२६ ४ ६ २ १८०२ अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । ४ ६ २ १८०२ अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम । । १४२७ ४ ६ २ १८०३ अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । ४ ६ २ १८०३ अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः । । १४२८ ४ ६ २ १९०१ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । ४ ६ २ १९०१ तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् । । १४२९ ४ ६ २ १९०२ तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । ४ ६ २ १९०२ तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् । । १४३० ४ ६ २ १९०३ आमासु पक्वमैरय आ सूर्यं रोहयो दिवि । ४ ६ २ १९०३ घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् । । १४३१ ४ ६ २ २००१ मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । ४ ६ २ २००१ वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः । । १४३२ ४ ६ २ २००२ आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । ४ ६ २ २००२ सहावां इन्द्र सानसिः पृतनषाडमर्त्यः । । १४३३ ४ ६ २ २००३ त्वं हि शूरः सनिता चोदयो मनुषो रथम् । ४ ६ २ २००३ सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा । । १४३४ षष्ठ प्रपाठकः । तृतीयोऽर्धः ४ ६ ३ ०१०१ पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । ४ ६ ३ ०१०१ अयक्ष्मा बृहतीरिषः । । १४३५ ४ ६ ३ ०१०२ तया पवस्व धारया यया गाव इहागमन् । ४ ६ ३ ०१०२ जन्यास उप नो गृहम् । । १४३६ ४ ६ ३ ०१०३ घृतं पवस्व धारया यज्ञेषु देववीतमः । ४ ६ ३ ०१०३ अस्मभ्यं वृष्टिमा पव । । १४३७ ४ ६ ३ ०१०४ स न ऊर्जे व्या३ ययं पवित्रं धाव धारया । ४ ६ ३ ०१०४ देवासः शृणवन्हि कम् । । १४३८ ४ ६ ३ ०१०५ पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । ४ ६ ३ ०१०५ प्रत्नवद्रोचयन्रुचः । । १४३९ ४ ६ ३ ०२०१ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । ४ ६ ३ ०२०१ अरङ्गमाय जग्मयेऽपश्चादध्वने नरः । । १४४० ४ ६ ३ ०२०२ एमेनं प्रत्येतन सोमेभिः सोमपातमम् । ४ ६ ३ ०२०२ अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः । । १४४१ ४ ६ ३ ०२०३ यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । ४ ६ ३ ०२०३ वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते । । १४४२ ४ ६ ३ ०२०४ अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । ४ ६ ३ ०२०४ कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् । । १४४३ ४ ६ ३ ०३०१ बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे । ४ ६ ३ ०३०१ सोमाय गाथमर्चत । । १४४४ ४ ६ ३ ०३०२ हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन । ४ ६ ३ ०३०२ मधावा धावता मधु । । १४४५ ४ ६ ३ ०३०३ नमसेदुप सीदत दध्नेदभि श्रीणीतन । ४ ६ ३ ०३०३ इन्दुमिन्द्रे दधातन । । १४४६ ४ ६ ३ ०३०४ अमित्रहा विचर्षणिः पवस्व सोम शं गवे । ४ ६ ३ ०३०४ देवेभ्यो अनुकामकृत् । । १४४७ ४ ६ ३ ०३०५ इन्द्राय सोम पातवे मदाय परि षिच्यसे । ४ ६ ३ ०३०५ मनश्चिन्मनसस्पतिः । । १४४८ ४ ६ ३ ०३०६ पवमान सुवीर्यं रयिं सोम रिरीहि नः । ४ ६ ३ ०३०६ इन्दविन्द्रेण नो युजा । । १४४९ ४ ६ ३ ०४०१ उद्धेदभि श्रुतामघं वृषमं नर्यापसम् । ४ ६ ३ ०४०१ अस्तारमेषि सूर्य । । १४५० ४ ६ ३ ०४०२ नव यो नवतिं पुरो बिभेद बाह्वोजसा । ४ ६ ३ ०४०२ अहिं च वृत्रहावधीत् । । १४५१ ४ ६ ३ ०४०३ स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । ४ ६ ३ ०४०३ उरुधारेव दोहते । । १४५२ ४ ६ ३ ०५०१ विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । ४ ६ ३ ०५०१ वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति । । १४५३ ४ ६ ३ ०५०२ विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् । ४ ६ ३ ०५०२ अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा । । १४५४ ४ ६ ३ ०५०३ इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । ४ ६ ३ ०५०३ विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् । । १४५५ ४ ६ ३ ०६०१ इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । ४ ६ ३ ०६०१ शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि । । १४५६ ४ ६ ३ ०६०२ मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः । ४ ६ ३ ०६०२ त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि । । १४५७ ४ ६ ३ ०७०१ अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । ४ ६ ३ ०७०१ विश्वा च नो जरितृईन्त्सत्पते अहा दिवा नक्तं च रक्षिषः । । १४५८ ४ ६ ३ ०७०२ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । ४ ६ ३ ०७०२ उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः । । १४५९ ४ ६ ३ ०८०१ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । ४ ६ ३ ०८०१ सरस्वन्तं हवामहे । । १४६० ४ ६ ३ ०९०१ उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । ४ ६ ३ ०९०१ सरस्वती स्तोम्या भूत् । । १४६१ ४ ६ ३ १००१ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ४ ६ ३ १००१ धियो यो नः प्रचोदयात् । । १४६२ ४ ६ ३ १००२ सोमानां स्वरणं कृणुहि ब्रह्मणस्पते । ४ ६ ३ १००२ कक्षीवन्तं य औशिजः । । १४६३ ४ ६ ३ १००३ अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः । ४ ६ ३ १००३ आरे बाधस्व दुच्छुनाम् । । १४६४ ४ ६ ३ ११०१ ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । ४ ६ ३ ११०१ महि वा क्षत्रं देवेषु । । १४६५ ४ ६ ३ ११०२ ऋतमृतेन सपन्तेषिरं दक्षमाशाते । ४ ६ ३ ११०२ अद्रुहा देवौ वर्धेते । । १४६६ ४ ६ ३ ११०३ वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । ४ ६ ३ ११०३ बृहन्तं गर्त्तमाशाते । । १४६७ ४ ६ ३ १२०१ युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । ४ ६ ३ १२०१ रोचन्ते रोचना दिवि । । १४६८ ४ ६ ३ १२०२ युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । ४ ६ ३ १२०२ शोणा धृष्णू नृवाहसा । । १४६९ ४ ६ ३ १२०३ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । ४ ६ ३ १२०३ समुषद्भिरजायथाः । । १४७० ४ ६ ३ १३०१ अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि । ४ ६ ३ १३०१ त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् । । १४७१ ४ ६ ३ १३०२ स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि । ४ ६ ३ १३०२ आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त । । १४७२ ४ ६ ३ १३०३ शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । ४ ६ ३ १३०३ आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः । । १४७३ ४ ६ ३ १४०१ त्वमग्ने यज्ञानां होता विश्वेषां हितः । ४ ६ ३ १४०१ देवेभिर्मानुषे जने । । १४७४ ४ ६ ३ १४०२ स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । ४ ६ ३ १४०२ आ देवान्वक्षि यक्षि च । । १४७५ ४ ६ ३ १४०३ वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । ४ ६ ३ १४०३ अग्ने यज्ञेषु सुक्रतो । । १४७६ ४ ६ ३ १५०१ होता देवो अमर्त्यः पुरस्तादेति मायया । ४ ६ ३ १५०१ विदथानि प्रचोदयन् । । १४७७ ४ ६ ३ १५०२ वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते । ४ ६ ३ १५०२ विप्रो यज्ञस्य साधनः । । १४७८ ४ ६ ३ १५०३ धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । ४ ६ ३ १५०३ दक्षस्य पितरं तना । । १४७९ ४ ६ ३ १६०१ आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् । ४ ६ ३ १६०१ रसा दधीत वृषभम् । । १४८० ४ ६ ३ १६०२ ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः । ४ ६ ३ १६०२ मिथो नसन्त जामिभिः । । १४८१ ४ ६ ३ १६०३ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । ४ ६ ३ १६०३ इन्द्रे अग्ना नमः स्वः । । १४८२ ४ ६ ३ १७०१ तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः । ४ ६ ३ १७०१ सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः । । १४८३ ४ ६ ३ १७०२ वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । ४ ६ ३ १७०२ अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु । । १४८४ ४ ६ ३ १७०३ त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । ४ ६ ३ १७०३ स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः । । १४८५ ४ ६ ३ १८०१ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । ४ ६ ३ १८०१ स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् । । १४८६ ४ ६ ३ १८०२ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । ४ ६ ३ १८०२ दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् । । १४८७ ४ ६ ३ १८०३ अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । ४ ६ ३ १८०३ अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् । । १४८८ सप्तम प्रपाठकः । प्रथमोऽर्धः ४ ७ १ ०१०१ अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । ४ ७ १ ०१०१ मूनुं सत्यस्य सत्पतिम् । । १४८९ ४ ७ १ ०१०२ आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । ४ ७ १ ०१०२ यत्राभि संनवामहे । । १४९० ४ ७ १ ०१०३ इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । ४ ७ १ ०१०३ यत्सीमुपह्वरे विदत् । । १४९१ ४ ७ १ ०२०१ आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत । ४ ७ १ ०२०१ उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम । । १४९२ ४ ७ १ ०२०२ त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । ४ ७ १ ०२०२ तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः । । १४९३ ४ ७ १ ०३०१ प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत । ४ ७ १ ०३०१ इन्द्रमभि जायमानं समस्वरन् । । १४९४ ४ ७ १ ०३०२ आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । ४ ७ १ ०३०२ दिवो न वारं सविता व्यूर्णुते । । १४९५ ४ ७ १ ०३०३ अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । ४ ७ १ ०३०३ यूथे न निष्ठा वृषभो वि राजसि । । १४९६ ४ ७ १ ०४०१ इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् । ४ ७ १ ०४०१ अग्ने देवेषु प्र वोचः । । १४९७ ४ ७ १ ०४०२ विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । ४ ७ १ ०४०२ सद्यो दाशुषे क्षरसि । । १४९८ ४ ७ १ ०४०३ आ नो भज परमेष्वा वाजेषु मध्यमेषु । ४ ७ १ ०४०३ शिक्षा वस्वो अन्तमस्य । । १४९९ ४ ७ १ ०५०१ अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । ४ ७ १ ०५०१ अहं सूर्य इवाजनि । । १५०० ४ ७ १ ०५०२ अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् । ४ ७ १ ०५०२ येनेन्द्रः शुष्ममिद्दधे । । १५०१ ४ ७ १ ०५०३ ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । ४ ७ १ ०५०३ ममेद्वर्धस्व सुष्टुतः । । १५०२ ४ ७ १ ०६०१ अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत । ४ ७ १ ०६०१ ये देवत्रा य आयुषु तेभिर्नो महया गिरः । । १५०३ ४ ७ १ ०६०२ प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः । ४ ७ १ ०६०२ तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः । । १५०४ ४ ७ १ ०६०३ त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । ४ ७ १ ०६०३ त्वं नो देवतातये रायो दानाय चोदय । । १५०५ ४ ७ १ ०७०१ त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः । ४ ७ १ ०७०१ स त्वं नो वीर वीर्याय चोदय । । १५०६ ४ ७ १ ०७०२ अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । ४ ७ १ ०७०२ शर्याभिर्न भरमाणो गभस्त्योः । । १५०७ ४ ७ १ ०७०३ अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः । ४ ७ १ ०७०३ सदासरो वाजमच्छा सनिष्यदत् । । १५०८ ४ ७ १ ०८०१ एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । ४ ७ १ ०८०१ प्र राधांसि चोदयते महित्वना । । १५०९ ४ ७ १ ०८०२ उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम् । ४ ७ १ ०८०२ नूनं श्रुधि स्तुवतो अश्व्यस्य । । १५१० ४ ७ १ ०८०३ न ह्याङ्३ अ पुरा च न जज्ञे वीरतरस्त्वत् । ४ ७ १ ०८०३ न की राया नैवथा न भन्दना । । १५११ ४ ७ १ ०९०१ नदं व ओदतीनां नदं योयुवतीनाम् । ४ ७ १ ०९०१ पतिं वो अघ्न्यानां धेनूनामिषुध्यसि । । १५१२ ४ ७ १ १००१ देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । ४ ७ १ १००१ उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते । । १५१३ ४ ७ १ १००२ तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । ४ ७ १ १००२ दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे । । १५१४ ४ ७ १ ११०१ अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । ४ ७ १ ११०१ उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः । । १५१५ ४ ७ १ ११०२ यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः । ४ ७ १ ११०२ सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत । । १५१६ ४ ७ १ ११०३ प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । ४ ७ १ ११०३ अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि । । १५१७ ४ ७ १ १२०१ अग्न आयूंषि पवसे आसुवोर्जमिषं च नः । ४ ७ १ १२०१ आरे बाधस्व दुच्छुनाम् । । १५१८ ४ ७ १ १२०२ अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । ४ ७ १ १२०२ तमीमहे महागयम् । । १५१९ ४ ७ १ १२०३ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । ४ ७ १ १२०३ दधद्रयिं मयि योषम् । । १५२० ४ ७ १ १३०१ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । ४ ७ १ १३०१ आ देवान्वक्षि यक्षि च । । १५२१ ४ ७ १ १३०२ तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । ४ ७ १ १३०२ देवां आ वीतये वह । । १५२२ ४ ७ १ १३०३ वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । ४ ७ १ १३०३ अग्ने बृहन्तमध्वरे । । १५२३ ४ ७ १ १४०१ अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि । ४ ७ १ १४०१ विश्वासु धीषु वन्द्य । । १५२४ ४ ७ १ १४०२ आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । ४ ७ १ १४०२ विश्वासु पृत्सु दुष्टरम् । । १५२५ ४ ७ १ १४०३ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । ४ ७ १ १४०३ मार्डीकं धेहि जीवसे । । १५२६ ४ ७ १ १५०१ अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । ४ ७ १ १५०१ तेन जेष्म धनंधनम् । । १५२७ ४ ७ १ १५०२ यया गा आकरामहै सेनयाग्ने तवोत्या । ४ ७ १ १५०२ तां नो हिन्व मघत्तये । । १५२८ ४ ७ १ १५०३ आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् । ४ ७ १ १५०३ अङ्धि खं वर्त्तया पविम् । । १५२९ ४ ७ १ १५०४ अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि । ४ ७ १ १५०४ दधज्ज्योतिर्जनेभ्यः । । १५३० ४ ७ १ १५०५ अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । ४ ७ १ १५०५ बोधा स्तोत्रे वयो दधत् । । १५३१ ४ ७ १ १६०१ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । ४ ७ १ १६०१ अपां रेतांसि जिन्वति । । १५३२ ४ ७ १ १६०२ ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः । ४ ७ १ १६०२ स्तोता स्यां तव शर्मणि । । १५३३ ४ ७ १ १६०३ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । ४ ७ १ १६०३ तव ज्योतींष्यर्चयः । । १५३४ सप्तम प्रपाठकः । द्वितीयोऽर्धः ४ ७ २ ०१०१ कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । ४ ७ २ ०१०१ को ह कस्मिन्नसि श्रितः । । १५३५ ४ ७ २ ०१०२ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । ४ ७ २ ०१०२ सखा सखिभ्य ईड्यः । । १५३६ ४ ७ २ ०१०३ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् । ४ ७ २ ०१०३ अग्ने यक्षि स्वं दमम् । । १५३७ ४ ७ २ ०२०१ ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः । ४ ७ २ ०२०१ समग्निरिध्यते वृषा । । १५३८ ४ ७ २ ०२०२ वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । ४ ७ २ ०२०२ तं हविष्मन्त ईडते । । १५३९ ४ ७ २ ०२०३ वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । ४ ७ २ ०२०३ अग्ने दीद्यतं बृहत् । । १५४० ४ ७ २ ०३०१ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । ४ ७ २ ०३०१ अग्ने शुक्रास ईरते । । १५४१ ४ ७ २ ०३०२ उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत । ४ ७ २ ०३०२ अग्ने हव्या जुषस्व नः । । १५४२ ४ ७ २ ०३०३ मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् । ४ ७ २ ०३०३ अग्निमीडे स उ श्रवत् । । १५४३ ४ ७ २ ०४०१ पाहि नो अग्न एकया पाह्यू३ अ द्वितीयया । ४ ७ २ ०४०१ पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो । । १५४४ ४ ७ २ ०४०२ पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । ४ ७ २ ०४०२ त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे । । १५४५ ४ ७ २ ०५०१ इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । ४ ७ २ ०५०१ चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् । । १५४६ ४ ७ २ ०५०२ कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । ४ ७ २ ०५०२ ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति । । १५४७ ४ ७ २ ०५०३ भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । ४ ७ २ ०५०३ सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् । । १५४८ ४ ७ २ ०६०१ कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । ४ ७ २ ०६०१ वराय देव मन्यवे । । १५४९ ४ ७ २ ०६०२ दाशेम कस्य मनसा यज्ञस्य सहसो यहो । ४ ७ २ ०६०२ कदु वोच इदं नमः । । १५५० ४ ७ २ ०६०३ अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः । ४ ७ २ ०६०३ वाजद्रविणसो गिरः । । १५५१ ४ ७ २ ०७०१ अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । ४ ७ २ ०७०१ आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे । । १५५२ ४ ७ २ ०७०२ अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ४ ७ २ ०७०२ ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् । । १५५३ ४ ७ २ ०८०१ अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । ४ ७ २ ०८०१ अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये । । १५५४ ४ ७ २ ०८०२ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । ४ ७ २ ०८०२ द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि । । १५५५ ४ ७ २ ०९०१ अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । ४ ७ २ ०९०१ तूर्णी रथः सदा नवः । । १५५६ ४ ७ २ ०९०२ अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । ४ ७ २ ०९०२ क्षयं पावकशोचिषः । । १५५७ ४ ७ २ ०९०३ साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । ४ ७ २ ०९०३ अग्निस्तुविश्रवस्तमः । । १५५८ ४ ७ २ १००१ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । ४ ७ २ १००१ भद्रा उत प्रशस्तयः । । १५५९ ४ ७ २ १००२ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः । ४ ७ २ १००२ अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये । । १५६० ४ ७ २ ११०१ अग्ने वाजस्य गोमत ईशानः सहसो यहो । ४ ७ २ ११०१ अस्मे देहि जातवेदो महि श्रवः । । १५६१ ४ ७ २ ११०२ स इधानो वसुष्कविरग्निरीडेन्यो गिरा । ४ ७ २ ११०२ रेवदस्मभ्यं पुर्वणीक दीदिहि । । १५६२ ४ ७ २ ११०३ क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । ४ ७ २ ११०३ स तिग्मजम्भ रक्षसो दह प्रति । । १५६३ ४ ७ २ १२०१ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । ४ ७ २ १२०१ अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः । । १५६४ ४ ७ २ १२०२ यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । ४ ७ २ १२०२ प्रशंसन्ति प्रशस्तिभिः । । १५६५ ४ ७ २ १२०३ पन्यांसं जातवेदसं यो देवतात्युद्यता । ४ ७ २ १२०३ हव्यान्यैरयद्दिवि । । १५६६ ४ ७ २ १३०१ समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । ४ ७ २ १३०१ विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् । । १५६७ ४ ७ २ १३०२ त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । ४ ७ २ १३०२ देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे । । १५६८ ४ ७ २ १३०३ विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे । ४ ७ २ १३०३ यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव । । १५६९ ४ ७ २ १४०१ उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । ४ ७ २ १४०१ वायोरनीके अस्थिरन् । । १५७० ४ ७ २ १४०२ यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । ४ ७ २ १४०२ आपश्चिन्नि दधा पदम् । । १५७१ ४ ७ २ १४०३ पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः । ४ ७ २ १४०३ भद्रा सूर्य इवोपदृक् । । १५७२ सप्तम प्रपाठकः । तृतीयोऽर्धः ४ ७ ३ ०१०१ अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । ४ ७ ३ ०१०१ समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् । । १५७३ ४ ७ ३ ०१०२ अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । ४ ७ ३ ०१०२ अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा । । १५७४ ४ ७ ३ ०२०१ प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । ४ ७ ३ ०२०१ इन्द्राग्नी इष आ वृणे । । १५७५ ४ ७ ३ ०२०२ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । ४ ७ ३ ०२०२ साकमेकेन कर्मणा । । १५७६ ४ ७ ३ ०२०३ इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ४ ७ ३ ०२०३ ऋतस्य पथ्याऽऽ३ अनु । । १५७७ ४ ७ ३ ०२०४ इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च । ४ ७ ३ ०२०४ युवोरप्तूर्यं हितम् । । १५७८ ४ ७ ३ ०३०१ शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः । ४ ७ ३ ०३०१ भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि । । १५७९ ४ ७ ३ ०३०२ पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । ४ ७ ३ ०३०२ न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर । । १५८० ४ ७ ३ ०४०१ त्वं ह्येहि चेरवे विदा भगं वसुत्तये । ४ ७ ३ ०४०१ उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये । । १५८१ ४ ७ ३ ०४०२ त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । ४ ७ ३ ०४०२ आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे । । १५८२ ४ ७ ३ ०५०१ यो विश्वा दयते वसु होता मन्द्रो जनानाम् । ४ ७ ३ ०५०१ मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये । । १५८३ ४ ७ ३ ०५०२ अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । ४ ७ ३ ०५०२ उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् । । १५८४ ४ ७ ३ ०६०१ इमं मे वरुण श्रुधी हवमद्या च मृडय । ४ ७ ३ ०६०१ त्वामवस्युरा चके । । १५८५ ४ ७ ३ ०७०१ कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । ४ ७ ३ ०७०१ कया स्तोतृभ्य आ भर । । १५८६ ४ ७ ३ ०८०१ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । ४ ७ ३ ०८०१ इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये । । १५८७ ४ ७ ३ ०८०२ इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । ४ ७ ३ ०८०२ इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः । । १५८८ ४ ७ ३ ०९०१ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते । ४ ७ ३ ०९०१ मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु । । १५८९ ४ ७ ३ १००१ अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः । ४ ७ ३ १००१ धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । ४ ७ ३ १००१ विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः । । १५९० ४ ७ ३ १००२ प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । ४ ७ ३ १००२ अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयत । ४ ७ ३ १००२ वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता । । १५९१ ४ ७ ३ १००३ त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । ४ ७ ३ १००३ परावतो न साम तद्यत्रा रणन्ति धीतयः । ४ ७ ३ १००३ त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे । १५९२ ४ ७ ३ ११०१ उत नो गोषणिं धियमश्वसां वाजसामुत । ४ ७ ३ ११०१ नृवत्कृणुह्यूतये । । १५९३ ४ ७ ३ १२०१ शशमानस्य वा नरः स्वेदस्य सत्यशवसः । ४ ७ ३ १२०१ विदा कामस्य वेनतः । । १५९४ ४ ७ ३ १३०१ उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । ४ ७ ३ १३०१ सुमृडीका भवन्तु नः । । १५९५ ४ ७ ३ १४०१ प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे । ४ ७ ३ १४०१ शुची उप प्रशस्तये । । १५९६ ४ ७ ३ १४०२ पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । ४ ७ ३ १४०२ ऊह्याथे सनादृतम् । । १५९७ ४ ७ ३ १४०३ मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । ४ ७ ३ १४०३ परि यज्ञं नि षेदथुः । । १५९८ ४ ७ ३ १५०१ अयमु ते समतसि कपोत इव गर्भधिम् । ४ ७ ३ १५०१ वचस्तच्चिन्न ओहसे । । १५९९ ४ ७ ३ १५०२ स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । ४ ७ ३ १५०२ विभूतिरस्तु सूनृता । । १६०० ४ ७ ३ १५०३ ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । ४ ७ ३ १५०३ समन्येषु ब्रवावहै । । १६०१ ४ ७ ३ १६०१ गाव उप वदावटे महि यज्ञस्य रप्सुदा । ४ ७ ३ १६०१ उभा कर्णा हिरण्यया । । १६०२ ४ ७ ३ १६०२ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । ४ ७ ३ १६०२ अवटस्य विसर्जने । । १६०३ ४ ७ ३ १६०३ सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् । ४ ७ ३ १६०३ नीचीनबारमक्षितम् । । १६०४ ४ ७ ३ १७०१ मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । ४ ७ ३ १७०१ महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् । । १६०५ ४ ७ ३ १७०२ सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति । ४ ७ ३ १७०२ मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब । । १६०६ ४ ७ ३ १८०१ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । ४ ७ ३ १८०१ पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत । । १६०७ ४ ७ ३ १८०२ अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । ४ ७ ३ १८०२ सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये । । १६०८ ४ ७ ३ १९०१ यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । ४ ७ ३ १९०१ तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः । । १६०९ ४ ७ ३ १९०२ तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः । ४ ७ ३ १९०२ अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः । । १६१० ४ ७ ३ २००१ गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । ४ ७ ३ २००१ शुचिं च वर्णमधि गोषु धार्य । । १६११ ४ ७ ३ २००२ स नो हरीणां पत इन्दो देवप्सरस्तमः । ४ ७ ३ २००२ सखेव सख्ये नर्यो रुचे भव । । १६१२ ४ ७ ३ २००३ सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । ४ ७ ३ २००३ साह्वां इन्दो परि बाधो अप द्वयुम् । । १६१३ ४ ७ ३ २१०१ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते । ४ ७ ३ २१०१ सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते । । १६१४ ४ ७ ३ २१०२ विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । ४ ७ ३ २१०२ अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः । । १६१५ ४ ७ ३ २१०३ अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । ४ ७ ३ २१०३ हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः । । १६१६ आष्टम प्रपाठकः । प्रथमोऽर्धः ४ ८ १ ०१०१ विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । ४ ८ १ ०१०१ चनो घाः सहसा यहो । । १६१७ ४ ८ १ ०१०२ यच्चिद्धि शश्वा तना देवंदेवं यजामहे । ४ ८ १ ०१०२ त्वे इद्धूयते हविः । । १६१८ ४ ८ १ ०१०३ प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । ४ ८ १ ०१०३ प्रियाः स्वग्नयो वयम् । । १६१९ ४ ८ १ ०२०१ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । ४ ८ १ ०२०१ अस्माकमस्तु केवलः । । १६२० ४ ८ १ ०२०२ स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि । ४ ८ १ ०२०२ अस्मभ्यमप्रतिष्कुतः । । १६२१ ४ ८ १ ०२०३ बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । ४ ८ १ ०२०३ ईशानो अप्रतिष्कुतः । । १६२२ ४ ८ १ ०३०१ त्वं नश्चित्र ऊत्या वसो राधांसि चोदय । ४ ८ १ ०३०१ अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः । । १६२३ ४ ८ १ ०३०२ पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । ४ ८ १ ०३०२ अग्ने हेडांसि दैव्या युयोधि नोऽदेवानि हरांसि च । । १६२४ ४ ८ १ ०४०१ किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि । ४ ८ १ ०४०१ मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ । । १६२५ ४ ८ १ ०४०२ प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् । ४ ८ १ ०४०२ तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके । । १६२६ ४ ८ १ ०४०३ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । ४ ८ १ ०४०३ वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः । । १६२७ ४ ८ १ ०५०१ वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । ४ ८ १ ०५०१ आ याहि सोमपीतये स्पार्हो देव नियुत्वता । । १६२८ ४ ८ १ ०५०२ इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः । ४ ८ १ ०५०२ युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् । । १६२९ ४ ८ १ ०५०३ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । ४ ८ १ ०५०३ नियुत्वन्ता न ऊतय आ यातं सोमपीतये । । १६३० ४ ८ १ ०६०१ अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । ४ ८ १ ०६०१ यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे । । १६३१ ४ ८ १ ०६०२ तमस्य मर्जयामसि मदो य इन्द्रपातमः । ४ ८ १ ०६०२ यं गाव आसभिर्दधुः पुरा नूनं च सूरयः । । १६३२ ४ ८ १ ०६०३ तं गाथया पुराण्या पुनानमभ्यनूषत । ४ ८ १ ०६०३ उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः । । १६३३ ४ ८ १ ०७०१ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । ४ ८ १ ०७०१ सम्राजन्तमध्वराणाम् । । १६३४ ४ ८ १ ०७०२ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । ४ ८ १ ०७०२ मीढ्वां अस्माकं बभूयात् । । १६३५ ४ ८ १ ०७०३ स नो दूराच्चासाच्च नि मर्त्यादघायोः । ४ ८ १ ०७०३ पाहि सदमिद्विश्वायुः । । १६३६ ४ ८ १ ०८०१ त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । ४ ८ १ ०८०१ अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः । । १६३७ ४ ८ १ ०८०२ अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । ४ ८ १ ०८०२ विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि । । १६३८ ४ ८ १ ०९०१ यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । ४ ८ १ ०९०१ चक्राण ओपशं दिवि । । १६३९ ४ ८ १ ०९०२ व्या३ तरिक्षमतिरन्मदे सोमस्य रोचना । ४ ८ १ ०९०२ इन्द्रो यदभिनद्वलम् । । १६४० ४ ८ १ ०९०३ उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । ४ ८ १ ०९०३ अर्वाञ्चं नुनुदे वलम् । । १६४१ ४ ८ १ १००१ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । ४ ८ १ १००१ आ च्यावयस्यूतये । । १६४२ ४ ८ १ १००२ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । ४ ८ १ १००२ नरमवार्यक्रतुम् । । १६४३ ४ ८ १ १००३ शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । ४ ८ १ १००३ अवा नः पार्ये धने । । १६४४ ४ ८ १ ११०१ तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् । ४ ८ १ ११०१ वज्रं शिशाति धिषणा वरेण्यम् । । १६४५ ४ ८ १ ११०२ तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः । ४ ८ १ ११०२ त्वामापः पर्वतासश्च हिन्विरे । । १६४६ ४ ८ १ ११०३ त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । ४ ८ १ ११०३ त्वां शर्धो मदत्यनु मारुतम् । । १६४७ ४ ८ १ १२०१ नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । ४ ८ १ १२०१ अमैरमित्रमर्दय । । १६४८ ४ ८ १ १२०२ कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । ४ ८ १ १२०२ उरुकृदुरु णस्कृधि । । १६४९ ४ ८ १ १२०३ मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा । ४ ८ १ १२०३ संवर्गं सं रयिं जय । । १६५० ४ ८ १ १३०१ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । ४ ८ १ १३०१ समुद्रायेव सिन्धवः । । १६५१ ४ ८ १ १३०२ वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना । ४ ८ १ १३०२ वज्रेण शतपर्वणा । । १६५२ ४ ८ १ १३०३ ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् । ४ ८ १ १३०३ इन्द्रश्चर्मेव रोदसी । । १६५३ ४ ८ १ १४०१ सुमन्मा वस्वी रन्ती सूनरी । । १६५४ ४ ८ १ १४०२ सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि । ४ ८ १ १४०२ ताविमा उप सर्पतः । । १६५५ ४ ८ १ १४०३ नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति । ४ ८ १ १४०३ शृङ्गेभिर्दशभिर्दिशन् । । १६५६ आष्टम प्रपाठकः । द्वितीयोऽर्धः ४ ८ २ ०१०१ पन्यंपन्यमित्सोतार आ धावत मद्याय । ४ ८ २ ०१०१ सोमं वीराय शूराय । । १६५७ ४ ८ २ ०१०२ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । ४ ८ २ ०१०२ इन्द्रं गीर्भिर्गिर्वणसम् । । १६५८ ४ ८ २ ०१०३ पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् । ४ ८ २ ०१०३ नि यमते शतमूतिः । । १६५९ ४ ८ २ ०२०१ आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । ४ ८ २ ०२०१ न त्वामिन्द्राति रिच्यते । । १६६० ४ ८ २ ०२०२ विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे । ४ ८ २ ०२०२ य इन्द्र जठरेषु ते । । १६६१ ४ ८ २ ०२०३ अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । ४ ८ २ ०२०३ अरं धामभ्य इन्दवः । । १६६२ ४ ८ २ ०३०१ जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । ४ ८ २ ०३०१ स्तोमं रुद्राय दृशीकम् । । १६६३ ४ ८ २ ०३०२ स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । ४ ८ २ ०३०२ धिये वाजाय हिन्वतु । । १६६४ ४ ८ २ ०३०३ स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः । ४ ८ २ ०३०३ उक्थैरग्निर्बृहद्भानुः । । १६६५ ४ ८ २ ०४०१ तद्वो गाय सुते सचा पुरुहूताय सत्वने । ४ ८ २ ०४०१ शं यद्गवे न शाकिने । । १६६६ ४ ८ २ ०४०२ न घा वसुर्नि यमते दानं वाजस्य गोमतः । ४ ८ २ ०४०२ यत्सीमुपश्रवद्गिरः । । १६६७ ४ ८ २ ०४०३ कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । ४ ८ २ ०४०३ शचीभिरप नो वरत् । । १६६८ ४ ८ २ ०५०१ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । ४ ८ २ ०५०१ समूढमस्य पांसुले । । १६६९ ४ ८ २ ०५०२ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । ४ ८ २ ०५०२ अतो धर्माणि धारयन् । । १६७० ४ ८ २ ०५०३ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । ४ ८ २ ०५०३ इन्द्रस्य युज्यः सखा । । १६७१ ४ ८ २ ०५०४ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । ४ ८ २ ०५०४ दिवीव चक्षुराततम् । । १६७२ ४ ८ २ ०५०५ तद्विप्रासो विपन्युवो जागृवांसः समिन्धते । ४ ८ २ ०५०५ विष्णोर्यत्परमं पदम् । । १६७३ ४ ८ २ ०५०६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । ४ ८ २ ०५०६ पृथिव्या अधि सानवि । । १६७४ ४ ८ २ ०६०१ मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । ४ ८ २ ०६०१ आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि । । १६७५ ४ ८ २ ०६०२ इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । ४ ८ २ ०६०२ इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः । । १६७६ ४ ८ २ ०७०१ अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । ४ ८ २ ०७०१ पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत । । १६७७ ४ ८ २ ०७०२ समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । ४ ८ २ ०७०२ सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः । । १६७८ ४ ८ २ ०८०१ इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । ४ ८ २ ०८०२ नरे च दक्षिणावते देवाय सदनासदे । । १६७९ ४ ८ २ ०८०२ तं सखायः पुरूरुचं यूयं वयं च सूरयः । ४ ८ २ ०८०२ अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् । । १६८० ४ ८ २ ०८०३ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । ४ ८ २ ०८०३ यो देवान्विश्वां इत्परि मदेन सह गच्छति । । १६८१ ४ ८ २ ०९०१ कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति । ४ ८ २ ०९०१ श्रद्धा इत्तेमघवन्पार्ये दिवि वाजी वाजं सिषासति । । १६८२ ४ ८ २ ०९०२ मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । ४ ८ २ ०९०२ तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता । । १६८३ ४ ८ २ १००१ एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः । ४ ८ २ १००१ एवा हि वीर स्तवते सदावृधः । । १६८४ ४ ८ २ १००२ इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् । ४ ८ २ १००२ उदानंश शवसा न भन्दना । । १६८५ ४ ८ २ १००३ तं वो वाजानां पतिमहूमहि श्रवस्यवः । ४ ८ २ १००३ अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् । । १६८६ ४ ८ २ ११०१ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । ४ ८ २ ११०१ देवत्रा हव्यमूहिषे । । १६८७ ४ ८ २ ११०२ विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । ४ ८ २ ११०२ अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् । । १६८८ ४ ८ २ १२०१ आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया । ४ ८ २ १२०१ जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे । । १६८९ ४ ८ २ १२०२ स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः । ४ ८ २ १२०२ अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः । । १६९० ४ ८ २ १३०१ वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । ४ ८ २ १३०१ तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते । । १६९१ ४ ८ २ १३०२ वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । ४ ८ २ १३०२ सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया । । १६९२ ४ ८ २ १४०१ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । ४ ८ २ १४०१ तद्वां चेति प्र वीर्यम् । । १६९३ ४ ८ २ १४०२ इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः । ४ ८ २ १४०२ ऋतस्य पथ्या अनु । । १६९४ ४ ८ २ १४०३ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । ४ ८ २ १४०३ युवोरप्तूर्यं हितम् । । १६९५ ४ ८ २ १५०१ क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । ४ ८ २ १५०१ अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः । । १६९६ ४ ८ २ १५०२ दाना मृगो न वारणः पुरुत्रा चरथं दधे । ४ ८ २ १५०२ न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा । । १६९७ ४ ८ २ १५०३ य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः । ४ ८ २ १५०३ यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् । । १६९८ ४ ८ २ १६०१ पवमाना असृक्षत सोमाः शुक्रास इन्दवः । ४ ८ २ १६०१ अभि विश्वानि काव्या । । १६९९ ४ ८ २ १६०२ पवमाना दिवस्पर्यन्तरिक्षादसृक्षत । ४ ८ २ १६०२ पृथिव्या अधि सानवि । । १७०० ४ ८ २ १६०३ पवमानास आशवः शुभ्रा असृग्रमिन्दवः । ४ ८ २ १६०३ घ्नन्तो विश्वा अप द्विषः । । १७०१ ४ ८ २ १७०१ तोशा वृत्रहणा हुवे सजित्वानापराजिता । ४ ८ २ १७०१ इन्द्राग्नी वाजसातमा । । १७०२ ४ ८ २ १७०२ प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । ४ ८ २ १७०२ इन्द्राग्नी इष आ वृणे । । १७०३ ४ ८ २ १७०३ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । ४ ८ २ १७०३ साकमेकेन कर्मणा । । १७०४ ४ ८ २ १८०१ उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत । ४ ८ २ १८०१ अग्ने ससृज्महे गिरः । । १७०५ ४ ८ २ १८०२ उप च्छायामिव घृणेरगन्म शर्म ते वयम् । ४ ८ २ १८०२ अग्ने हिरण्यसन्दृशः । । १७०६ ४ ८ २ १८०३ य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । ४ ८ २ १८०३ अग्ने पुरो रुरोजिथ । । १७०७ ४ ८ २ १९०१ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । ४ ८ २ १९०१ अजस्रं घर्ममीमहे । । १७०८ ४ ८ २ १९०२ य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् । ४ ८ २ १९०२ ऋतूनुत्सृजते वशी । । १७०९ ४ ८ २ १९०३ अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । ४ ८ २ १९०३ सभ्राडेको वि राजति । । १७१० आष्टम प्रपाठकः । तृतीयोऽर्धः ४ ८ ३ ०१०१ अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ं स्वाम् । ४ ८ ३ ०१०१ कविर्विप्रेण ववृधे । । १७११ ४ ८ ३ ०१०२ ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । ४ ८ ३ ०१०२ अस्मिन्यज्ञे स्वध्वरे । । १७१२ ४ ८ ३ ०१०३ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । ४ ८ ३ ०१०३ देवैरा सत्सि बर्हिषि । । १७१३ ४ ८ ३ ०२०१ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । ४ ८ ३ ०२०१ नुदस्व याः परिस्पृधः । । १७१४ ४ ८ ३ ०२०२ अया निजघ्निरोजसा रथसङ्गे धने हिते । ४ ८ ३ ०२०२ स्तवा अबिभ्युषा हृदा । । १७१५ ४ ८ ३ ०२०३ अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । ४ ८ ३ ०२०३ रुज यस्त्वा पृतन्यति । । १७१६ ४ ८ ३ ०२०४ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । ४ ८ ३ ०२०४ इन्दुमिन्द्राय मत्सरम् । । १७१७ ४ ८ ३ ०३०१ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । ४ ८ ३ ०३०१ मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि । । १७१८ ४ ८ ३ ०३०२ वृत्रखादो वलं रुजः पुरां दर्मो अपामजः । ४ ८ ३ ०३०२ स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः । । १७१९ ४ ८ ३ ०३०३ गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव । ४ ८ ३ ०३०३ प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत । । १७२० ४ ८ ३ ०४०१ यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । ४ ८ ३ ०४०१ आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब । । १७२१ ४ ८ ३ ०४०२ मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । ४ ८ ३ ०४०२ आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः । । १७२२ ४ ८ ३ ०५०१ त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यम् । ४ ८ ३ ०५०१ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः । । १७२३ ४ ८ ३ ०५०२ मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । ४ ८ ३ ०५०२ विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ । । १७२४ ४ ८ ३ ०६०१ प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । ४ ८ ३ ०६०१ दिवो अदर्शि दुहिता । । १७२५ ४ ८ ३ ०६०२ अश्वेव चित्रारुषी माता गवामृतावरी । ४ ८ ३ ०६०२ सखा भूदश्विनोरुषाः । । १७२६ ४ ८ ३ ०६०३ उत सखास्यश्विनोरुत माता गवामसि । ४ ८ ३ ०६०३ उतोषो वस्व ईशिषे । । १७२७ ४ ८ ३ ०७०१ एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः । ४ ८ ३ ०७०१ स्तुषे वामश्विना बृहत् । । १७२८ ४ ८ ३ ०७०२ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । ४ ८ ३ ०७०२ धिया देवा वसुविदा । । १७२९ ४ ८ ३ ०७०३ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । ४ ८ ३ ०७०३ यद्वां रथो विभिष्पतात् । । १७३० ४ ८ ३ ०८०१ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । ४ ८ ३ ०८०१ येन तोकं च तनयं च धामहे । । १७३१ ४ ८ ३ ०८०२ उषो अद्येह गोमत्यश्वावति विभावरि । ४ ८ ३ ०८०२ रेवदस्मे व्युच्छ सूनृतावति । । १७३२ ४ ८ ३ ०८०३ युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः । ४ ८ ३ ०८०३ अथा नो विश्वा सौभगान्या वह । । १७३३ ४ ८ ३ ०९०१ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । ४ ८ ३ ०९०१ अर्वाग्रथं समनसा नि यच्छतम् । । १७३४ ४ ८ ३ ०९०२ एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी । ४ ८ ३ ०९०२ उषर्बुधो वहन्तु सोमपीतये । । १७३५ ४ ८ ३ ०९०३ यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । ४ ८ ३ ०९०३ आ न ऊर्जं वहतमश्विना युवम् । । १७३६ ४ ८ ३ १००१ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । ४ ८ ३ १००१ अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर । । १७३७ ४ ८ ३ १००२ अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । ४ ८ ३ १००२ अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर । । १७३८ ४ ८ ३ १००३ सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । ४ ८ ३ १००३ समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर । । १७३९ ४ ८ ३ ११०१ महे नो अद्य बोधयोषो राये दिवित्मती । ४ ८ ३ ११०१ यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते । । १७४० ४ ८ ३ ११०२ या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । ४ ८ ३ ११०२ सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते । । १७४१ ४ ८ ३ ११०३ सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । ४ ८ ३ ११०३ यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते । । १७४२ ४ ८ ३ १२०१ प्रति प्रियतमं रथं वृशणं वसुवाहनम् । ४ ८ ३ १२०१ स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् । । १७४३ ४ ८ ३ १२०२ अत्यायातमश्विना तिरो विश्वा अहं सना । ४ ८ ३ १२०२ दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम् । । १७४४ ४ ८ ३ १२०३ आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् । ४ ८ ३ १२०३ रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् । । १७४५ ४ ८ ३ १३०१ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । ४ ८ ३ १३०१ यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ । । १७४६ ४ ८ ३ १३०२ अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । ४ ८ ३ १३०२ समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि । । १७४७ ४ ८ ३ १३०३ यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । ४ ८ ३ १३०३ आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः । । १७४८ ४ ८ ३ १४०१ इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । ४ ८ ३ १४०१ यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् । । १७४९ ४ ८ ३ १४०२ रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । ४ ८ ३ १४०२ समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने । । १७५० ४ ८ ३ १४०३ समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । ४ ८ ३ १४०३ न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे । । १७५१ ४ ८ ३ १५०१ आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । ४ ८ ३ १५०१ अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ । । १७५२ ४ ८ ३ १५०२ न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । ४ ८ ३ १५०२ दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा । । १७५३ ४ ८ ३ १५०३ उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य । ४ ८ ३ १५०३ दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान । । १७५४ ४ ८ ३ १६०१ एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । ४ ८ ३ १६०१ निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः । । १७५५ ४ ८ ३ १६०२ उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । ४ ८ ३ १६०२ अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः । । १७५६ ४ ८ ३ १६०३ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । ४ ८ ३ १६०३ इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते । । १७५७ ४ ८ ३ १७०१ अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा । ४ ८ ३ १७०१ आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् । । १७५८ ४ ८ ३ १७०२ यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । ४ ८ ३ १७०२ अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि । । १७५९ ४ ८ ३ १७०३ अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । ४ ८ ३ १७०३ त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे । । १७६० ४ ८ ३ १८०१ प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । ४ ८ ३ १८०१ अच्छा वाजं सहस्रिणम् । । १७६१ ४ ८ ३ १८०२ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । ४ ८ ३ १८०२ हरिस्तुञ्जान आयुधा । । १७६२ ४ ८ ३ १८०३ स मर्मृजान आयुभिरिभो राजेव सुव्रतः । ४ ८ ३ १८०३ श्येनो न वंसु षीदति । । १७६३ ४ ८ ३ १८०४ स नो विश्वा दिवो वसूतो पृथिव्या अधि । ४ ८ ३ १८०४ पुनान इन्दवा भर । । १७६४ नवम प्रपाठकः । प्रथमोऽर्धः ४ ९ १ ०१०१ प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा । ४ ९ १ ०१०१ देवां अनु प्रभूषतः । । १७६५ ४ ९ १ ०१०२ सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ४ ९ १ ०१०२ ज्योतिर्जज्ञानमुक्थ्यम् । । १७६६ ४ ९ १ ०१०३ सुषहा सोम तानि ते पुनानाय प्रभूवसो । ४ ९ १ ०१०३ वर्धा समुद्रमुक्थ्यम् । । १७६७ ४ ९ १ ०२०१ एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे । । १७६८ ४ ९ १ ०२०२ त्वामिच्छवसस्पते यन्ति गिरो न संयतः । । १७६९ ४ ९ १ ०२०३ वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः । । १७७० ४ ९ १ ०३०१ आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि । ४ ९ १ ०३०१ तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् । । १७७१ ४ ९ १ ०३०२ तुविशुष्म तुविक्रतो शचीवो विश्वया मते । ४ ९ १ ०३०२ आ पप्राथ महित्वना । । १७७२ ४ ९ १ ०३०३ यस्य ते महिना महः परि ज्मायन्तमीयतुः । ४ ९ १ ०३०३ हस्ता वज्रं हिरण्ययम् । । १७७३ ४ ९ १ ०४०१ आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व । ४ ९ १ ०४०१ सूरो न रुरुक्वाञ्छतात्मा । । १७७४ ४ ९ १ ०४०२ अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् । ४ ९ १ ०४०२ होता यजिष्ठो अपां सधस्थे । । १७७५ ४ ९ १ ०४०३ अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । ४ ९ १ ०४०३ मर्तो यो अस्मै सुतुको ददाश । । १७७६ ४ ९ १ ०५०१ अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषम् । ४ ९ १ ०५०१ ऋध्यामा त ओहैः । । १७७७ ४ ९ १ ०५०२ अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । ४ ९ १ ०५०२ रथीरृतस्य बृहतो बभूथ । । १७७८ ४ ९ १ ०५०३ एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३ ण ज्योतिः । ४ ९ १ ०५०३ अग्ने विश्वेभिः सुमना अनीकैः । । १७७९ ४ ९ १ ०६०१ अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य । ४ ९ १ ०६०१ आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः । । १७८० ४ ९ १ ०६०२ जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । ४ ९ १ ०६०२ सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् । । १७८१ ४ ९ १ ०७०१ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । ४ ९ १ ०७०१ देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान । । १७८२ ४ ९ १ ०७०२ शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । ४ ९ १ ०७०२ यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता । । १७८३ ४ ९ १ ०७०३ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ४ ९ १ ०७०३ ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः । । १७८४ ४ ९ १ ०८०१ अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः । ४ ९ १ ०८०१ उत स्वराजो अश्विना । । १७८५ ४ ९ १ ०८०२ पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । ४ ९ १ ०८०२ त्रिषधस्थस्य जावतः । । १७८६ ४ ९ १ ०८०३ उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः । ४ ९ १ ०८०३ प्रातर्होतेव मत्सति । । १७८७ ४ ९ १ ०९०१ बण्महां असि सूर्य बडादित्य महां असि । ४ ९ १ ०९०१ महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि । । १७८८ ४ ९ १ ०९०२ बट्सूर्य श्रवसा महां असि सत्रा देव महां असि । ४ ९ १ ०९०२ मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् । । १७८९ ४ ९ १ १००१ उप नो हरिभिः सुतं याहि मदानां पते । ४ ९ १ १००१ उप नो हरिभिः सुतम् । । १७९० ४ ९ १ १००२ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । ४ ९ १ १००२ उप नो हरिभिः सुतम् । । १७९१ ४ ९ १ १००३ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । ४ ९ १ १००३ उप नो हरिभिः सुतम् । । १७९२ ४ ९ १ ११०१ प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । ४ ९ १ ११०१ विशः पूर्वीः प्र चर चर्षणिप्राः । । १७९३ ४ ९ १ ११०२ उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । ४ ९ १ ११०२ तस्य व्रतानि न मिनन्ति धीराः । । १७९४ ४ ९ १ ११०३ इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । ४ ९ १ ११०३ हर्यश्वाय बर्हया समापीन् । । १७९५ ४ ९ १ १२०१ यदिन्द्र यावतस्त्वमेतावदहमीशीय । ४ ९ १ १२०१ स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् । । १७९६ ४ ९ १ १२०२ शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । ४ ९ १ १२०२ न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न । । १७९७ ४ ९ १ १३०१ श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । ४ ९ १ १३०१ कृष्वा दुवांस्यन्तमा सचेमा । । १७९८ ४ ९ १ १३०२ न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । ४ ९ १ १३०२ सदा ते नाम स्वयशो विवक्मि । । १७९९ ४ ९ १ १३०३ भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । ४ ९ १ १३०३ मारे अस्मन्मघवञ्ज्योक्कः । । १८०० ४ ९ १ १४०१ प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । ४ ९ १ १४०१ अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह । ४ ९ १ १४०१ अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु । । १८०१ ४ ९ १ १४०२ त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम् । ४ ९ १ १४०२ अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् । ४ ९ १ १४०२ तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु । । १८०२ ४ ९ १ १४०३ वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । ४ ९ १ १४०३ अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति । ४ ९ १ १४०३ या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु । । १८०३ ४ ९ १ १५०१ रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः । ४ ९ १ १५०१ प्रेदु हरिवः सुतस्य । । १८०४ ४ ९ १ १५०२ उक्थं च न शस्यमानं नागो रयिरा चिकेत । ४ ९ १ १५०२ न गायत्रं गीयमानम् । । १८०५ ४ ९ १ १५०३ मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । ४ ९ १ १५०३ शिक्षा शचीवः शचीभिः । । १८०६ ४ ९ १ १६०१ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । ४ ९ १ १६०१ दिवो अमुष्य शासतो दिवं यय दिवावसो । । १८०७ ४ ९ १ १६०२ अत्रा वि नेमिरेषामुरां न धूनुते वृकः । ४ ९ १ १६०२ दिवो अमुष्य शासतो दिवं यय दिवावसो । । १८०८ ४ ९ १ १६०३ आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु । ४ ९ १ १६०३ दिवो अमुष्य शासतो दिवं यय दिवावसो । । १८०९ ४ ९ १ १७०१ पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः । । १८१० ४ ९ १ १७०२ ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत । । १८११ ४ ९ १ १७०३ असृग्रं देववीतये वाजयन्तो रथा इव । । १८१२ ४ ९ १ १८०१ अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । ४ ९ १ १८०१ य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा । ४ ९ १ १८०१ घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः । । १८१३ ४ ९ १ १८०२ यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः । ४ ९ १ १८०२ परिज्मानमिव द्यां होतारं चर्षणीनाम् । ४ ९ १ १८०२ शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः । । १८१४ ४ ९ १ १८०३ स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः । ४ ९ १ १८०३ वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । ४ ९ १ १८०३ निष्षहमाणो यमते नायते धन्वासहा नायते । । १८१५ नवम प्रपाठकः । द्वितीयोऽर्धः ४ ९ २ ०१०१ अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । ४ ९ २ ०१०१ बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे । । १८१६ ४ ९ २ ०१०२ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । ४ ९ २ ०१०२ पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे । । १८१७ ४ ९ २ ०१०३ ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । ४ ९ २ ०१०३ त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः । । १८१८ ४ ९ २ ०१०४ इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । ४ ९ २ ०१०४ स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् । । १८१९ ४ ९ २ ०१०५ इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । ४ ९ २ ०१०५ रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् । । १८२० ४ ९ २ ०१०६ ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः । ४ ९ २ ०१०६ श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा । । १८२१ ४ ९ २ ०२०१ प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः । ४ ९ २ ०२०१ यस्य त्वं सख्यमाविथ । । १८२२ ४ ९ २ ०२०२ तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । ४ ९ २ ०२०२ त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि । । १८२३ ४ ९ २ ०३०१ तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । ४ ९ २ ०३०१ तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा । । १८२४ ४ ९ २ ०४०१ अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति । ४ ९ २ ०४०१ महिषीव वि जायते । । १८२५ ४ ९ २ ०५०१ यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । ४ ९ २ ०५०१ यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः । । १८२६ ४ ९ २ ०६०१ अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति । ४ ९ २ ०६०१ अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः । । १८२७ ४ ९ २ ०७०१ नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः । ४ ९ २ ०७०१ युञ्जे वाचं शतपदीम् । । १८२८ ४ ९ २ ०७०२ युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि । ४ ९ २ ०७०२ गायत्रं त्रैष्टुभं जगत् । । १८२९ ४ ९ २ ०७०३ गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता । ४ ९ २ ०७०३ देवा ओकांसि चक्रिरे । । १८३० ४ ९ २ ०८०१ अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः । ४ ९ २ ०८०१ सूर्यो ज्योतिर्ज्योतिः सूर्यः । । १८३१ ४ ९ २ ०८०२ पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा । ४ ९ २ ०८०२ पुनर्नः पाह्यंहसः । । १८३२ ४ ९ २ ०८०३ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । ४ ९ २ ०८०३ विश्वप्स्न्या विश्वतस्परि । । १८३३ ४ ९ २ ०९०१ यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । ४ ९ २ ०९०१ स्तोता मे गोसखा स्यात् । । १८३४ ४ ९ २ ०९०२ शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । ४ ९ २ ०९०२ यदहं गोपतिः स्याम् । । १८३५ ४ ९ २ ०९०३ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । ४ ९ २ ०९०३ गामश्वं पिप्युषी दुहे । । १८३६ ४ ९ २ १००१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । ४ ९ २ १००१ महे रणाय चक्षसे । । १८३७ ४ ९ २ १००२ यो वः शिवतमो रसस्तस्य भाजयतेह नः । ४ ९ २ १००२ उशतीरिव मातरः । । १८३८ ४ ९ २ १००३ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । ४ ९ २ १००३ आपो जनयथा च नः । । १८३९ ४ ९ २ ११०१ वात आ वातु बेषजं शम्भु मयोभु नो हृदे । ४ ९ २ ११०१ प्र न अयूंषि तारिषत् । । १८४० ४ ९ २ ११०२ उत वात पितासि न उत भ्रातोत नः सखा । ४ ९ २ ११०२ स नो जीवातवे कृधि । । १८४१ ४ ९ २ ११०३ यददो वात ते गृहे३ऽमृतं निहितं गुहा । ४ ९ २ ११०३ तस्यो नो देहि जीवसे । । १८४२ ४ ९ २ १२०१ अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः । ४ ९ २ १२०१ सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान । । १८४३ ४ ९ २ १२०२ अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव । ४ ९ २ १२०२ अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः । । १८४४ ४ ९ २ १२०३ अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार । ४ ९ २ १२०३ सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः । । १८४५ ४ ९ २ १३०१ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । ४ ९ २ १३०१ हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् । । १८४६ ४ ९ २ १३०२ ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि । ४ ९ २ १३०२ वसानो अत्कं सुरभिं दृशे कं स्व३ ण नाम जनत प्रियाणि । । १८४७ ४ ९ २ १३०३ द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । ४ ९ २ १३०३ भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि । । १८४८ नवम प्रपाठकः । तृतीयोऽर्धः ४ ९ ३ ०१०१ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । ४ ९ ३ ०१०१ सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः । । १८४९ ४ ९ ३ ०१०२ सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । ४ ९ ३ ०१०२ तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा । । १८५० ४ ९ ३ ०१०३ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । ४ ९ ३ ०१०३ सं सृष्टजित्सोमपा बाहुशर्ध्यू३ रधन्वा प्रतिहिताभिरस्ता । । १८५१ ४ ९ ३ ०२०१ बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । ४ ९ ३ ०२०१ प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् । । १८५२ ४ ९ ३ ०२०२ बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । ४ ९ ३ ०२०२ अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् । । १८५३ ४ ९ ३ ०२०३ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । ४ ९ ३ ०२०३ इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् । । १८५४ ४ ९ ३ ०३०१ अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । ४ ९ ३ ०३०१ दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकं सेना अवतु प्र युत्सु । । १८५५ ४ ९ ३ ०३०२ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । ४ ९ ३ ०३०२ देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् । । १८५६ ४ ९ ३ ०३०३ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । ४ ९ ३ ०३०३ महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् । । १८५७ ४ ९ ३ ०४०१ उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि । ४ ९ ३ ०४०१ उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः । । १८५८ ४ ९ ३ ०४०२ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । ४ ९ ३ ०४०२ अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु । । १८५९ ४ ९ ३ ०४०३ असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना । ४ ९ ३ ०४०३ तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् । । १८६० ४ ९ ३ ०५०१ अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । ४ ९ ३ ०५०१ अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् । । १८६१ ४ ९ ३ ०५०२ प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । ४ ९ ३ ०५०२ उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ । । १८६२ ४ ९ ३ ०५०३ अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । ४ ९ ३ ०५०३ गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः । । १८६३ ४ ९ ३ ०६०१ कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना । ४ ९ ३ ०६०१ मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान् । । १८६४ ४ ९ ३ ०६०२ अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि । ४ ९ ३ ०६०२ उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति । । १८६५ ४ ९ ३ ०६०३ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । ४ ९ ३ ०६०३ तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु । । १८६६ ४ ९ ३ ०७०१ वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । ४ ९ ३ ०७०१ वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः । । १८६७ ४ ९ ३ ०७०२ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । ४ ९ ३ ०७०२ यो अस्मां अभिदासत्यधरं गमया तमः । । १८६८ ४ ९ ३ ०७०३ इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ । ४ ९ ३ ०७०३ तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् । । १८६९ ४ ९ ३ ०८०१ मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । ४ ९ ३ ०८०१ उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु । । १८७० ४ ९ ३ ०८०२ अन्धा अमित्रा भवताशीर्षाणोऽहय इव । ४ ९ ३ ०८०२ तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् । । १८७१ ४ ९ ३ ०८०३ यो नः स्वोऽरणो यश्च निष्ट्यो जिघांसति । ४ ९ ३ ०८०३ देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरम् । । १८७२ ४ ९ ३ ०९०१ मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । ४ ९ ३ ०९०१ सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व । । १८७३ ४ ९ ३ ०९०२ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । ४ ९ ३ ०९०२ स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः । । १८७४ ४ ९ ३ ०९०३ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । ४ ९ ३ ०९०३ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । । ४ ९ ३ ०९०३ Oं स्वस्ति नो बृहस्पतिर्दधातु । । १८७५ । । इत्युत्तरार्चिकः । । । । इति सामवेदसंहिता समाप्ता । ।